________________
तृतीयः काण्डः।
४३
करपालिकाऽपि तरवालिकाऽपि च, कुन्तके ॥२८०॥: प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो धनः। । द्रुघनः, कुठारे पशुः परशुश्च परस्वधः ॥ २८१ ॥ .. पर्श्वधः परश्वधश्च स्वधितिः, परितो धके । पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि ॥२८२॥ लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खडूरः खलूरश्व खलूरिका ॥ २८३ ॥ प्रस्थाने वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारणी ॥ २८४ ॥ प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति । अभ्यमिच्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते॥२८५॥ उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जवलः। ऊर्जखप्यूर्जखांश्च जिष्णो जेता च जैत्रवत् ॥२८६॥ , जित्वरो, वैतालिके तु सौखशायनिको मतः। सौख्यशय्यिकश्वाक्रिके घाण्टिको घाटिकोऽपि च॥२८७॥ मागधो मगधो मले वैश्यात् क्षत्र्यां भवेऽपि च । । छन्दोजातावुष्णिहोष्णिग् बले शुष्मं तु शुष्मणा ॥२८॥ ऊर्ज ऊों गूर्जः सान्तं क्लीबं च सहसा सहः। : संग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥ संयतं राटी रालिर्ना समितिः समितः समित् । समः स्फोट-स्फेट-फेटाः प्रध्मश्च प्रधनं तथा ॥२९०॥ समुदायः समुदयः सांपरायकमित्यपि । .....