________________
द्वितीयः सर्गः । संजग्माते क्रमेणाऽथ सेनाम्भोधी महारयौ ।। खनत्समरतूर्यालीगम्भीररवभीषणौ ॥ १६५ ।। गजा गजैरयुध्यन्त योधा योधै रथा रथैः।। दन्तादन्ति खड्गाखड्गि तुण्डातुण्डि यथाक्रमम्।।१६६॥ रजोराज्याऽम्बरे छन्ने घण्टानादैर्महागजाः । सुभटैरन्वमीयन्त प्रोद्गारैरिव भोजनम् ॥ १६७ ॥ मुद्गरैः केऽपि पात्यन्ते पवनैरिव पादपाः । अधावन् केचनोदग्रा उद्दन्ता इव दन्तिनः ॥ १६८ ॥ पद्मशेखरभूपालबलं निर्बलतां गतम् । सूरभूमीपतेः सैन्यसन्निपातेन सर्पता ॥ १६९ ॥ . दत्तं देवतया रत्नं कोदण्डे पद्मशेखरः। ध्वान्ताधायि परबले वंशे ध्वजमिवादधे ॥ १७० ।। अथाऽवष्टभ्य कोदण्डे स्वदोर्दण्ड इवार्पिते । निद्रान्ति स्म भटाः सौमाश्चिरं भ्रान्ताऽध्वगा इव॥१७॥ केचिद् रथेषु रथिनस्तल्पेषु रचितेष्विव । प्रसार्य चरणद्वन्दं शेरते स्म रणाङ्गणे ॥ १७२ ॥ केषां पाणितलादत्रं हियेव गलितं ततः। पूर्वाधीतं यथा शास्त्रमिव स्मरणवर्जनात् ।। १७३ ॥ तुरंगा अपि निद्रान्ति किश्चिन्मीलितलोचनाः। ऊर्ध्वस्था नवमुद्गांनां खेच्छया खादनादिव ॥१७४॥ अथो पद्ममहीपालो नियम्य निजबान्धवम् । सूरं निजे रथे न्यस्यत् गुम्फेर्थमिव सत्कविः।।१७५॥ कोदण्डाद् देवतारत्नमुद्दधे पद्मशेखरः। सुप्तोत्थिता इव भटा बभूवुः सूरसेविनः ॥१७६॥ : जितकाशी नृपः पद्म आसाद्य विषयं निजम् ।। पुरी चन्द्रकलां प्राप प्रतापजितभा पतिः ॥१७७॥ परन्तप इव प्राज्यं राज्यं प्रबलविक्रमः।