________________
चतुर्थः काण्डः ।
स्वतितः पन्थाः, अपथमपन्था गूढवर्त्मनि । भूमध्ये तु काराप्ता दन्त - तालव्यपूर्वगा ॥ ३२ ॥ शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् । पितृ-प्रेताइन- गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥ गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटि: । कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥३४॥ सत्रं सार्त्र वस्त्यं परत्यं निवासा ऽऽवास - वासकाः । आवसथो वसितश्चोदवसितं न्याङ्युग् लयः ॥ ३५ ॥ निकाय्य - निकायौ स्यातां स्यादागारमगारवत् । चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥ यमनं चोपकार्य्यावदुपकार्योपकारिका । प्रसादनः प्रसादोऽपि देव भूपगृहे समौ ॥ ३७ ॥ मठस्त्रिष्वावसथ्यश्चावसथः स्तूप - तूपकौ । आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥ चित्यं च, हविर्गेहे तु होत्रं होत्रीयवत्स्मृता । आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये ॥ ३९ ॥ कुटी कुटि - कुडी तुल्ये, सूतका सूतिका परम् । गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् ॥ ४० ॥ अन्वासनमावेशनं, सिल्लसद्मनि पक्कणः । द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम् ॥४१॥ विपणी चाऽऽपणो, वेश्याश्रये वेशः सवेषकः । भित्तौ स्याद्भित्तिका कुड्य कुट्ये अत्र तृतीयकौ ॥ ४२ ॥
५३