________________
अर्हम्
सप्तमः सर्गः।
अथ नत्वा जगन्नाथं जगन्नाथपिता नृपः । उवाच नाथ ! सम्यक्त्वदृष्टान्तः संश्रुतो मया ॥११॥ अमुष्माद् नाथ ! दृष्टान्ताद् गतवान् मोहविप्लवः । मनश्च शुद्धिमज्जातं वैराग्यरसभावितम् ॥२॥ इदानीं श्रोतुमिच्छामि श्रावकाणां व्रतावलीम् । अपवर्गसमारोहे दृढां निःश्रेणिकामिव ॥ ३ ॥ श्रीकुम्भभूपते ! मूलं व्रतेषु प्राणिरक्षणम् । यद् विना विफलं सर्वमूषरक्षितवीजवत् ॥४॥ जटी मुण्डी तपस्वी च दिग्खासा अरुणाम्बरः। .. शोभते न दयां मुक्त्वा जलहीनं यथा सरः ॥५॥ अहिंसा सर्वजन्तूनां भीतानामभयप्रदा । .. अहिंसा भवसंतप्तोत्तराहजलदावली ॥६॥ हिंसाया लवमात्रेणोपार्यते पातकं महत् । .. कालकूटकणेनाऽपि नरः किं न विनश्यति ॥७॥ प्राणातिपातविरतिं ये कुर्वन्ति विवेकिनः। ; प्रेत्य सर्वश्रियः पात्रं ते भवन्ति सुदत्तवत् ॥८॥... तथाहि मागधेशस्ति स्वस्तिवल्लीघनाघनम् । पुरं राजगृहं नाम गृहं सकलसंपदाम् ॥ ९ ॥ विश्वविश्वम्भराधीशनिपेवितपदद्वयः ।...... विक्रमस्तत्र भूपालस्त्रिविक्रम इव श्रिया ॥ १० ॥ अन्येयुः सीमभूपालैः प्रान्तो देशः कदर्थितः । . बन्दिग्राहं च विधृतास्तत्रत्याः कोटिसंचयाः ॥ ११ ॥ स्वदेशमथनं श्रुत्वा तानभिप्राहिणोद् बलम्.)