________________
प्रथमः सर्गः ।
चामरैर्वाररामाणामत्रीज्यत कृतादरैः । नवसङ्गकृतोल्लासै राज्यलक्ष्मीहसैरिव ॥ ६३ ॥ विशाले बलभूपालस्तद्भाले लटभभ्रुचि । -तिलकं रचयामास राज्यश्रीन्यासमण्डलम् ॥ ६४ ॥ ततः श्रीबलभूपालः पालिताऽखिलभूतलः । एवं शिक्षां ददौ तस्य नीतिशास्त्रविशारदः ॥ ६५ ॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । नैकत्रस्थायिनी वेला संक्रान्तव्यसनादिव ॥ ६६ ॥ उद्दाममददात्रीयं सहोत्पन्नद्विपादिव ।
लक्ष्मीर्देवी दुराराध्या वत्स ! राधापतेरपि ॥ ६७ ॥ एतस्या रक्षणे वत्स ! यामिक इव विक्रमः । जागरूकस्त्वया कार्यः प्रदत्तन्यायवृत्तिमान् ॥ ६८ ॥ नरो विक्रमवान् वत्स ! सच्चेन परिभूष्यते । तदेव यत्नतो रक्ष्यं स्वामिदत्तप्रसादवत् ॥ ६९ ॥ ससच्त्वेनाऽपि नाऽऽधेयं प्रचण्डकर ताण्डवम् । पश्य चण्डकरं लोको न दृशाऽपि विलोकते ॥७०॥ प्रचण्डकरचातुर्ये जायते व्यसनोदयः । तस्माद् भ्रश्यति संसारेऽरघट्टीयो वृषो यथा ॥ ७१ ॥ सप्तभिर्व्यसनैः सप्तनरकावाय कैरिव । अन्तरङ्गारिषडुर्ग उज्जागर्ति नवेश्वरः ॥ ७२ ॥ तदाधीनः पुमान् वत्स ! रज्यते मदनार्थयोः । तावपि स्त्रीमृषामूलौ तयोरेषाऽस्त्यवस्थितिः ॥ ७३ ॥ दोषोदयकरी सूरकराणामप्यगोचरी । क्षणं रक्ता विरक्ता च नारी सन्ध्येव राजते ॥७४॥ मृषावादात् क्षयं यान्ति प्रतिष्ठाः प्रत्ययाः किल । नदीपूरादिव ग्रामाः कोपादिव सुवासनाः ॥ ७५ ॥ इति विनयविनम्र शिक्षयित्वा नरेन्द्रं
पूर्ण ह
S
४५