________________
मल्लिनाथमहाकाच्येनवमभिनवभङ्गया ताचिकप्रेमवृत्त्या ।.. बलनृपतिरुदारं मोहतां मोक्तु कामः
सुगुरुचरणसेवालालसोऽगाद् वनान्तः॥५७६॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमदाचार्यप्रद्युम्नशोधिते श्रीमल्लि वामिचरिते विनयाङ्के महाकाव्ये प्रत्येकबुद्धश्रीरत्नचन्द्रसत्यहरिश्चन्द्रनिदर्शनगर्भितः श्रीबलनृपतिबोधबन्धुरः श्रीमहाबलराज्याभिषेकोत्सवव्यावर्णनो..
नाम प्रथमः सर्गः ॥
अहम्
. अथ द्वितीयः सर्गः।
अथ प्रहृष्टसर्वाङ्गः कृतस्नानादिमङ्गलः। सहस्रवाह्यां शिविकामारुरोह बलो नृपः ॥ १॥ ददानो विधिवद् दानं भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या असतार भवादिव ॥ २ ॥ उज्झाञ्चकार निम्वेष नेपथ्यादि स्वमोहवत् । श्रीरत्नचन्द्रपादाब्ज ववन्दे मोदमेदुरः ॥ ३ ॥ सामायिकमहामन्त्रं सत्रं निर्वाणसंपदाम् । राजर्षिर्गुरुवक्त्रेणोचचार प्रकटाक्षरम् ॥ ४ ॥ विविधाभिग्रहग्राही निगृहीतकुवासनः। अनगारः शमागारो निर्निदानतपःपरः ॥ ५ ॥ विधिवत् पालयित्वाऽथ सुचिरं संयम यमी । जित्वा कर्माणि राजर्षिलेभे निर्वाणसंपदम् ॥ ६॥
(युग्मम् )