________________
मल्लिनाथमहाकाव्येयत्पजल्पसि तत्सत्यं वाचा बद्धोऽस्मि निश्चितम् । मुश्च मां बर्हिणं कृत्वा बद्धा च क्रमकण्डकम् ।।५१९।। इत्युक्ते केकिरूपेऽस्मिन्ननया विहिते गते । इतवाभाणि तद्धाच्या नरशब्दो मया श्रुतः ॥५२०॥ उपमातः ! कथं पुंसः संचारः संभवेदिह । . यदीदग्भाषसे नूनमसंबद्धमिवाधुना ॥ ५२१॥ पौनःपुन्येन धात्री सा तामूचे शपथान्वितम् । अथ सा कथयामास तत्सर्व सचिवोदितम् ॥५२२॥ द्वितीयेऽहयेष स भ्राम्यन् कृतसङ्केतशब्दवत् । समागात् तत्र धात्री साऽवर्द्धयज्जगतीपतिम् ॥५२३॥ ज्ञातवृत्तः समेत्यासौ कर्तित्वा करकण्डकम् । मुख्यरूपधरं चक्रे धरणीशोऽथ मन्त्रिणम् ॥ ५२४ ॥ सानन्देनाथ राज्ञोचे मम पुत्री समुद्रह । वेश्यावृत्तं च तेनास्य समस्तं विनिवेदितम् ॥५२५।। साकूतमथ साऽऽहूता क्षोणीशेन पणाङ्गना । खामिन् ! प्रसादमाधेहि ममाऽऽदेशनिदेशतः॥५२६॥ वाचा बद्धममुं मुश्च सचिवं दत्तजीवितम् । यथाऽङ्गजाया मे पाणिं गृह्णाति शुभवासरे ॥५२७॥ आमेत्युक्ते नृपस्तस्याः प्रसादं बहकारयत् । उचितानुचितज्ञानं वारवेश्यास्ववस्थितम् ॥ ५२८॥ सुन्दरवेष्ठिनः पुत्र्या सहितां मदनावलीम् । पर्य्यणाययदुर्वीशो मन्त्रीशं शुभवासरे ॥ ५२९ ।। स्थापितो युवराजत्वे दत्त्वा देशान् महत्तमः । न पुण्यं देहिनां मातुं शक्यतेऽम्भोऽम्बुधेरिव ॥५३०॥ तिसृभिः परिणीताभिर्वेश्यया सह मन्त्रिराट् । बुभुजे विषयान् मर्त्यजन्मचूतफलोपमान् ॥ ५३१ ॥ कालेन कियता रत्रकेतुः क्षितिपतिर्भृशम् ।