________________
.तृतीयः सर्गः। असंभाव्यमभाग्यानां मनोरथशतेऽपि यत् । . . . तदेतन्मम संपन्नं पात्रनामातृलाभतः ॥ ३८ ॥ श्रीमत्कर्ममहीपालसमादेशः सुदुर्लभः । सुचिरं विधृतो मौलौ हरिचन्दनदामवत् ॥ ३९ ॥ ताम्बूलवस्त्रपात्रायैः पूजयित्वा समुच्चकैः । . मुख्यं संख्यावतां मध्ये आत्मानं मन्यते स्म सः॥४०॥ नास्तिकोऽथ समागत्य निःशेष कर्मभूभुजः। तदुक्तं कथयामास संयोज्य करकुड्मलम् ।। ४१ ॥ तद्वचःश्रवणादेव जातरोमाञ्चकञ्चुकः। . . . . आजूहवन्निमित्वज्ञं क्लिष्टं क्लिष्टाशयाभिधम् ॥ ४२ ॥ दैवज्ञ ! वद सल्लग्नं परमोचग्रहान्वितम् । यत्प्रभावेण मत्पुत्रो जायतेऽनन्तसन्ततिः॥.४३ ॥ दैवज्ञः पट्टके न्यस्य ग्रहचक्रं यथाविधि। . देवामुष्मादिनाल्लग्नं पञ्चमेऽह्नि विमृश्यताम् ॥ ४४ ॥ ततः शुभतरं लग्नं वत्सरान्ते महीपते ।। विलम्बः पुण्यकार्याणां न क्षोणीश! विधीयते ॥४५॥ मिथ्यादर्शननामानं मन्त्रिणं पृथिवीश्वरः । . तत्क्षणं प्रेषयामास. समीपे श्रीवनस्पतेः ॥ ४६ ॥ वनस्पतिमहीभर्तुः पुरतः कर्ममन्त्रिराट् । नैकट्यं कथयामास लग्नस्योत्तमताजुषः ॥४७॥ वनस्पतिरथ प्रोचे प्रमाणमिदमस्तु भोः।। सत्वरं कारयिष्यामि विवाहस्योचितं विधिम् ॥४८॥ यतः-देवानां मनसा साकं पार्थिवानां गिरा समम् । धनिनामर्थदानेन कार्य. स्यात् क्षणमात्रतः॥४९॥ अथादिक्षद् नृपो भृत्यान् निगोदान बादरानसौ । क्रियन्तामिन्दुविशदाः पकानस्य हि.पर्वताः ॥ ५० ॥ १ महीपाल इत्यपि । ..