________________
तृतीयः सर्गः। पुरं व्यधापयत् केतुलोलमालासमाकुलम् ॥६४॥ वनस्पतिसमादिष्टं रागाख्यं जन्यमन्दिरम् । हंसः सरोजवनवदलचक्रेतरां वरः॥६५॥ कुवासनामयं तत्र धृलीभक्तं वनस्पतिः। सोत्साहं प्रेषयामास कामेच्छाधवलोत्तरम् ॥ ६६ ॥ निकाचिताह्वये चारुवर्णके कर्मनन्दनः । विन्यस्तः स्वस्तिवचनरचनाभिः पुरन्ध्रिभिः॥६७॥ नीरङ्गीपूर्वकं श्वेतपोतप्रातविग्रहः।। उन्मादाख्यं वरो नागमारुरोह यथाविधि ॥ ६८ ॥ द्रव्यक्षेत्रकालभावस्थूलसूक्ष्मविभेदिभिः । धवलैः पुद्गलपरावर्तेः संगीतविक्रमः ॥ ६९ ॥ वित्रीन्द्रियादिभिर्जीवैर्बन्दिवृन्दैरिवोच्चकैः। । पुरःस्थैर्वर्णिताशेषगुणग्रामः पदे पदे ॥ ७० ॥ कौतुकागारसामीप्यं प्राप्य भव्येतरो वरः। उत्ततार द्विपादस्मात् प्रबोधादिव दुर्मतिः ॥७१॥
(त्रिभिर्विशेषकम् ) अनन्तकालचक्राख्यखस्राकृष्टः स्ववाससा । संव्यानसंपुटस्फोटं चक्रे पादमहारतः ॥ ७२ ॥ यथाप्रवृत्तिनामाख्यां कुलदेवीं प्रणम्य सः। मोहोदयवधृतारामेलकं विदधे तदा ॥७३॥ अनादिभवरूपेण कृतज्ञेन द्विजन्मना । कारितः करसंयोगोऽनयोर्मन्त्रपुरःसरम् ॥ ७४ ॥ .. वनस्पतिमहीपालः करमोचनपर्वणि । भववेद्याभिधां विद्यां ददावक्षयकारिणीम् ।। ७५ ॥ वृत्ते विवाहमङ्गल्ये दशाऽहानि महोत्सवात् । स्थित्वा वरः समागच्छद् निज संसारपत्तनम् ॥७६॥ भुञ्जानः पञ्चधा भोगान् तया साकं नरेन्द्रजः ।....