________________
अष्टमः सर्गः ।
मुनयोऽपि महासत्वा विहितानशन क्रियाः । सर्वकर्म्मविनिर्मुक्ता लेभिरे पदमव्ययम् ॥ ५६४ ॥ क्षीराम्भोधिजलैर्गात्रमिन्द्रोऽस्नपयदर्हतः । अङ्गरागेण दिव्येन विलिलेप सुगन्धिना ||५६५॥ परिधाय सिते वस्त्रे शिविकायां विमानवत् । स्वयं न्यधाद् प्रभोर्देहं वासवः साश्रुलोचनः ||५६६॥ मूर्ध्नि मालामिवाधासीद् धुरि शक्रस्ततोऽथ ताम् । धूपमुद्राहयामासुः पुरस्तस्या दिवौकसः ||५६७॥ श्रावक श्राविकौघेषु शोकः कोकेष्विवाऽधिकम् । श्रीमल्लिभास्करे प्राप्ते नयनानामगोचरे ॥ ५६८ ।। भणन्त्यो रासकान् देव्यः स्खलन्ति पदे पदे । स्मरन्त्यः स्वामिनः सौम्यान् गुणग्रामाननेकधा ॥५६९ ॥ स्वामिनोऽङ्गं चितामध्ये विदधेऽथ पुरन्दरः । अग्नीनग्निकुमाराश्च विचक्रुस्तत्र वेगतः || ५७० | वायुं वायुकुमाराश्च तद्दीपनकृते व्यधुः । गोशीर्षचन्दनैघोभिर्ज्यालयामासुराशु ताम् ||५७१ ॥ गन्धधूपान् बहून् प्राज्यघृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चित्यायां चिक्षिपुर्वहुमानतः ॥ ५७२ ॥ मांसादिकेषु दग्धेषु जलैः क्षीरार्णवाहृतैः । स्तनितत्रिदशा विध्यापयामासुश्चितां ततः ॥५७३ ॥ अन्येषामपि साधूनां शरीराणि सुरेश्वराः । प्रतीचीनचितामध्ये निदधुः प्रथमेन्द्रवत् ||५७४ ॥ दक्षिणा दक्षिणे ऊर्ध्वदंष्ट्रे त्रिजगतां पतेः । अगृह्णीतांतरां भक्त्या सौधर्मेशानवासवौ ।। ५७५॥ शक्रौ चमरवलाख्यावधोदंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराश्वान्ये दन्तानस्थीनि च स्वयम् ॥५७६ ॥ प्रभोश्वित्योद्भवं भस्म पुमांसो जगृहुस्ततः ।
३३५