________________
.. शब्दरत्नाकरेदिनावसाने सायोऽस्त्री सायं स्याद् मान्तमव्ययम् । पितृप्रस्वां सन्धा सन्ध्या सन्धिश्चापि विभावरौ ॥३२॥ विभावरी निशा निट् च निशीथश्च निशीथिनी । निशीथ्या वासुरा मध्यदन्त्य-तालव्ययुक्, तमिः ॥३३॥ तमी तमा तामसी च वसतिवोंसतेय्यपि । शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥ : उसास्त्रयोऽमी सान्ताः स्युरुषा दोषाऽप्यनव्यये। . अव्यये च तथाऽऽदन्तौ, रजनी रजनिः स्मृता ॥३५॥ त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् । नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ॥ ३६ ॥ ज्योत्स्नायुक्तक्षपायां तु ज्योत्स्नी ज्योत्स्नापि, दर्शनिट। तमिस्रा दन्तसंयोगा द्युः पक्षी निड्यावृतः ॥ ३७ ॥ ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः ।.. सान्तं, तमिस्रा तमिस्रं सदन्त्यौ, तिमिरं तथा ॥३८॥ सन्तमसा-ऽवतमसे अन्धातमसमन्धतः । तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥ तुल्याहनिशि विषुशो विषुवद् विशुवं तथा। । विषुवं, बहुलः कृष्णपक्षे मध्य उकारवान् ॥ ४० ॥: पूर्णिमायां पौर्णमासी, दर्शऽमावास्यमावसी। . अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥४१॥ चतुर्दशी विध्वदर्श शिनीवाली सयुग्मभाक् । मासे माः स्याद् वर्षकोशो वर्षाशकयुतस्तथा ॥ ४२ ॥
समन्धतः ।