________________
५८
'शब्दरत्नाकरेवैडूर्यमपीन्द्रनीले महानीलं तथाङ्परौ । पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके ॥ ८७ ॥ हीरश्व हीरको, राजपट्टे प्रोक्तो विराटजः। वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि, स्फटिके मतम्॥८॥ स्फाटिकं च, शुक्तिजे तु मुक्ता मुक्ताफलान्विता । मौक्तिकं च मकुतिकं भवेद् मुकुतिकं तथा ॥ ८९ ॥ वणिगद्रव्येऽपि, पानीये जीवनीयं च जीवनम् । नीरं नारं मीरं वा स्त्री-क्लीबयोर्वारि वादरे ॥ ९ ॥ उदकोदे दक-दगे कबन्धं बन्ध-मन्धके । कमन्धमापः स्त्री भूम्नि आपः सन्त स्त्र्युत्सूत्सकौ ॥११॥ शम्बरं दन्त-तालव्यादिमं स्थाच्छवरः शिवम् । कृपीटं कृषीटमलं कमलं च शरं सरः ॥१२॥ सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् । जलं जडं च सलिरं सरिलं सलिरं तथा ॥९॥ सरिरं, त्रिपकारं च पिप्पलं, स्यादगाधके । अस्थाघमस्ताघा-स्तागे गम्भीरं च गभीरवत् ॥१४॥ निम्ने चलागाधयोश्व, धूमिका धूमरी हिमे । धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ॥१५॥ वार्डिरिनिधिरुत्सोत्सू अपांपतिरप्पतिः । यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥९६॥ अकूवारः पारापारः पारावारोऽपि कथ्यते । अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् ॥९॥