________________
तृतीयः सर्गः। समीपवर्ती तन्मित्रं सदागम इति श्रुतः। ... द्वितीयं मानसमिव भव्यस्य नृपजन्मनः ॥ ९० ॥ निदध्यौ तन्मुखं भव्यः सोऽप्यूचे देव ! मद्वचः। शृण्वमीषां यथा त्राणसामर्थ्य तैव जायते ॥ ९१ ॥ अमुष्मिन् भवपाथोधौ द्विघ्नसप्तकरज्जुके । ग्रन्थिभेदाभिधो द्वीपोप्राप्तोऽभव्येतरैर्नहि ॥ ९२ ॥ अपूर्वानिवृत्तिसंज्ञकरणारक्षकान्वितः । कोहः सास्वादनो नामाऽतिक्रम्यो यः षडावलिः ॥१३॥ सम्यग्दृष्टिरिति ख्यातं तस्मिन्नस्ति महापुरम् । सुबोधो यत्र भूपालस्तद्भार्या बुद्धिसुन्दरी ॥ ९४ ॥ त्रिपुञ्जीकरणो नाम तस्य बन्दी महामतिः। यः सदा वीतरागस्य पठेद् भोगावली किल ॥ ९५ ॥ ततः परमविरतिनामाऽस्ति नगरी शुभा।। त्रयस्त्रिंशदब्धिमानाऽनुत्तरसुरभासुरा ॥९६ ॥ तस्या देशविरत्याख्यो महाग्रामो विराजते । यस्मिन्नुपासको भव्यसंज्ञः खेलति धार्मिकः ॥१७॥ ततः सर्वविरत्याख्यं नामाऽस्ति नगरं महत् । यस्मिंश्चारित्रभूपालः पराक्रममहानिधिः ॥९८॥ तस्य क्षमाभिधा पट्टदेवी कोमलगीः सुधीः। मुनीन्द्ररपि यद्रूपं गीयते ज्ञानगीतिभिः ॥ ९९ ॥ अस्ति तस्य महामात्यः सम्यग्दर्शनसंज्ञकः । मिश्राख्यः प्रणिधिर्यस्य सर्वगः पवनो यथा ॥१०॥ समीपे तस्य चेद् भव्यमहाभाग्येन गम्यते । अवश्यं कर्तुमस्योचैरपमानं हि शक्यते ॥१०॥ निःसहायैर्महाभाग ! न किञ्चिदपि शक्यते । वायुना कृतसानिध्यो.दहेत् कक्षं हुताशनः ॥१०२॥ १ ममेति पाठान्तरम् । .
...