________________
मल्लिनाथमहाकाव्येपुरो यस्या मुखस्योच्चनिर्माल्यमिव चन्द्रमाः । यस्याश्च नेत्रयोलक्ष्मीरलक्ष्मीरम्बुजबजे ॥ ७२ ॥ इत्थमाकर्ण्य चन्द्रेशः प्राग्जन्मस्नेहमोहितः । मल्ली वरीतुं पाहैषीद् दृतं कुम्भमहीपतेः ॥ ७३ ॥
॥ इति श्रीमल्लिस्वामिपूर्वभवद्वितीयमित्रोत्पत्तिः ॥ : इतश्च पूरणप्राणी वैजयन्तं विहाय सः । श्रावस्त्यामभवत् पुर्या रुक्मी नाम क्षितीश्वरः॥७४॥ तस्याऽभूद्धारिणी नाम स्वर्देवीव महीचरी । रूपातिशायिनी शान्ता कान्ताकारा सुलक्षणा ॥७॥ अजनिष्ट तयोः सौम्या सुबाहुनाम कन्यका। लक्ष्मीरिव सुरेन्द्रस्य समुद्रस्येव वार्धिजा ।। ७६ ॥ साऽतीव धरणीभर्तुः स्वप्राणेभ्योऽपि वल्लभा। इतरेभ्योऽप्यपत्यानि किं पुनः पृथिवीभुजाम् ॥७७॥ साऽन्येाः परिवारेण चतुर्मास्यां विशेषतः । अकार्यततरां स्नानक्षणं मङ्गल्यपूर्वकम् ॥ ७८ ॥ अन्तःपुरवधूलोकमुदितैः स्नपिताऽसको । लवणोत्तारणायुक्तवस्त्रालङ्कारपूर्वकम् ॥ ७९ ॥ अङ्गीचङ्गीप्रभृतिभिश्चेटीभिः परिवारिता। प्रणन्तुं जनकं प्राप सभामण्डपमुत्तमम् ॥८०॥(युग्मम् ) तामुत्सङ्गे समारोप्य वल्लकीमिव सद्गुणाम् । सौविदल्लामभाषिष्ट नृपः प्रेमतरङ्गितम् ॥ ८१ ॥ कन्यायात्रोत्सवो भद्रमुखेदृग्वीक्षितः कचित् । अथ स्मित्वाऽनददसौ राजन् ! शृणु गिरं मप्र ॥२॥ त्वदादेशेन भूमीश ! गतोऽहं मिथिलापुरीम् । श्रीकुम्भस्वामिनः पुत्र्याः श्रीमल्लेः प्रवरघुतेः ॥८३॥ आयुग्रन्थौ भवत्युच्चैः स कोऽपि स्नपनक्षणः । १ 'कलाकलापकलिता भाग्यभृङ्गया महोत्पलम् ' इत्यपि पाठः ।