________________
श्रीविक्रमात् तत्त्व-गुणे-न्दुवर्षे ( १३२५)
चूदि वीक्ष्य स्वगुरोर्मुखाच्च । ज्ञात्वाऽनघं पर्युषणाभिधाने
___ कल्पस्य किंचिद् विदधे निरुक्तम्" ॥ २॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्येतानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्यापयन्ति, तथाच धर्मविधिप्रशस्तिः
"स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११ ॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां महाकविविनयचन्द्राख्यः ॥ १२ ॥ या शासनपुष्टिपरा जननीवद् भव्यसंततिं पाति । सा श्रीशासनदेवी शिवतातिर्भवतु संघस्य ॥ १६ ॥ रस-मङ्गल-सूर्य(१२८६)-मिते वर्षे श्रीविक्रमादतिक्रान्ते ।
चक्रे चन्द्रावत्यां वृत्तिरिय संघसान्निध्यात् ॥ १७ ॥" एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताब्द्यादिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते ।
सरसं समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजलसंकुलं दम्भस्तम्भानेकनकचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकरप्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृष्यकूटविकटं सर्वत्र दुर्योधक्रोधप्रसर्पत्सरीसृपसर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोष्य, संभूष्य च खं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रतिष्ठाप्य च सकललोकाऽमितहितावहं संसारोत्तारकं तीर्थम् , प्रतिबोध्य च गाढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान् , उत्तार्य च कांश्चन संसारसागरात् , प्रापय्य च प्रवरशिवनगरनिकटम् , परमामनश्वरीमितरदेवदवीयसी गरीयसी पदवी प्राप्तानां श्रीमल्लिस्वामिजिनेश्वराणामामूलचूलमदभ्रपापाभ्रधवित्रं पुष्करारिष्टमललवित्रं निसर्गगुणगणप