________________
४२
मल्लिनाथमहाकाव्येसारस्वतमिवोदामकामविभ्रमवाङ्मये । कामिनीमदजीवातुर्यौवनं समुपागतः ॥ २४ ॥ कमलश्रीप्रभृतिकाः कन्यकाः काश्यपीभुजा। शतानि पश्चैकदिने कुमारः पर्यणाय्यत ॥ २५ ॥
(युग्मम् ) तस्याऽऽसन् बालमित्राण्यचलो धरणपूरणौ । वसुर्वैश्रवणश्चाभिश्चन्द्र इत्यभिधानतः ॥ २६ ॥ षद्भिर्मिरमीभिः स वर्षक्षोणीधरैरिव । अधिकाधिकलक्ष्मीकैर्जम्बूद्वीप इवाऽद्युतत् ॥ २७॥ कदाचित् खेलयामास गजानैरावतायितान् । शक्रवद् विबुधैः साकं तच्चित्रं यद् बलाङ्गजः ॥२८॥ कदाचिदुद्यानगतो तो मित्रैर्गुणैरिव । चिक्रीड विविधैः क्रीडाचक्रैर्वक्रेतराशयः ॥ २९ ॥ कदाचिदुच्चैःश्रवसः सोदरान भूगतानिव । -- लातपातस्फुरद्धौर्यवर्यान् सोऽश्वानवाहयत् ॥ ३० ॥ कदाचिचित्रकाव्यानां रहस्यानि व्यचारयत् । एकस्थानधियाऽऽसीनैरसैः सर्वैरिव स्थितैः ॥३१॥ न सीदति यथा धर्मो नार्थो याति क्षयं यथा । यथा न तरलायन्ते बाह्याभ्यन्तरवैरिणः ॥ ३२ ॥ यथा न स्थानविन्यस्तः प्रकृत्योघो विरज्यते । संसाराशेषसर्वस्वमन्वभूद् भूपभूस्तथा ॥३३॥(युग्मम्) एवं संसारकल्पद्रोबुभुजे विषयावलीम् । भाविनस्तीर्थजीवा भावदेवा इवाऽवनौ ॥३४ ॥ अन्येधुर्बलबोधाय पुनारत्नेन्दुसंयमी । इन्द्रकुब्जे महोद्याने स्थितवान् शमतानिधिः ॥ ३५ ॥ प्रत्येकबुद्धं निर्ग्रन्थं श्रुत्वोद्यानसमागतम् । भवे संजातवैराग्य इति दध्यौ बलो नृपः ॥ ३६॥