________________
प्रथमः सर्गः। पाणिना विधृतं सख्या अपास्य मणिदर्पणम् । कौक्षेयकेषु धौतेषु धारिणी मुखमैक्षत ।। ११ ॥ एणनाभिमपास्योचैर्विलासमकरीकृते ।। दन्वाबलमदं देवी प्रग्रहीतुं प्रचक्रमे ॥ १२॥ .. तस्यां गर्भप्रभावेन दोहदा हृत्प्रमोददाः । पर्यपूर्यन्त भूपेन लतायां मधुना यथा ॥ १३ ॥ क्रियमाणेषु सर्वत्र शान्तिकेषु महर्षिभिः । रक्षाभूतिषु धारिण्या बध्यमानासु दोर्युगे ॥ १४ ॥ घटीतात्पर्ययुक्तेषु निविष्टेषु द्विजेष्वपि । सूतिकर्मप्रवीणासु तल्लीनासु पुरन्धिषु ॥ १५ ॥ परिपूर्णेषु मासेषु सार्धाष्टमदिनेष्वपि । अमृत धारिणी पुत्र राजनीतिर्यथा धनम् ॥ १६ ॥
. (त्रिभिर्विशेषकम् ) . सर्वातिशायिशोभाऽऽढ्यं तदानन्दकृतं शुभम् । मङ्गल्यदीपैरखिलैः सूतिवेश्म तदा बभौ ॥ १७ ॥ .यथाविधि व्यतिक्रान्ते षष्ठीजागरणोत्सवे । मानयित्वा निजं ज्ञातिमित्रवर्गमनुद्धतः ॥ १८ ॥ गुरुलोकं समभ्यर्च्य मोचयित्वाऽरिबन्दिनः । दशमेऽह्नि बलोऽस्याख्यां महाबल इति व्यधात् ॥१९॥ स्वाङ्गैरिव तदाकारैस्तदा जातैः स्तनन्धयः । अन्वीयमानः सततं बलसूनुर्व्यवर्धत ॥ २० ॥ पश्चखितेषु वर्षेषु क्षीरकण्ठो महाबलः । पपाठ सकला विद्याः पूर्वाधीता इवाऽजसा ॥२१॥ कृतज्ञो विनयी धीरः परनारीसहोदरः। भविष्यचीर्थनामजीवानां लक्षणं स्विदम् ॥ २२ ॥ सम्यग्दर्शनलाभस्य विरहेऽप्येष शुद्धधीः ।। अयत्नमपि किं जात्यरत्नं रत्नैः समं परैः ? ॥ २३ ॥