________________
षष्ठः सर्गः ।
'क्रूबरोऽय नल ज्ञात्वा समायानं भयातुरः । बभूव गतसर्वस्व इव संशून्यमानसः ।। ५३९ । नलोऽथ कूबरं प्रोचे पाशैः क्रीड मया समम् । द्वयोरपि श्रियोरेकः पतिः कोऽपि भवत्विति ॥ ५४० ॥ मुदितः क्रूबरो यूतं मेने तत्र जिताहवः । क्रीडन् नलेन जिग्ये च भाग्येन विजयः करे ॥ ५४१ ॥ नलेन कूबरः क्रूरो राज्यं जित्वा जितकुधा । अलंकृत्य निजं राज्यं यौवराज्यमलम्भ्यत ।। ५४२ ।। नलः प्राप्य निजं राज्यं तदा भीमसुतायुतः । मुदा हग्दत्तसैन्यानि पुरीचैत्यान्यवन्दत ।। ५४३ ॥ कौशलिकान्युपादाय कुशलप्रश्नपूर्वकम् । सेवायां कुशला भूपाः कोशलाधीशमभ्ययुः || ५४४ ॥ आखण्डल इवाखण्डशासनः खण्डयन् रिपून् । त्रिखण्डं भरतं रक्षन् सहस्राद्धी मलयत् ॥ ५४५ ।। स्वर्गादागत्य निषधोऽन्यदा नलमबोधयत् । न युज्यते रतिः कर्तु विषयेषु विषेष्विव ।। ५४६ ॥ प्रव्रज्याकालकथनं प्रतिपन्नं पुरा तव । गृहाण तदहो ! दीक्षां जीवितव्यतरोः फलम् ॥५४७॥ भवे भवे भवेद् दुःखं यच्चतुर्गति के भवे । तद् द्विधाविषयग्रामत्यजनं भज नन्दन ! || ५४८ ॥ निषिद्धो निषधेनैष नैषधिर्विषयान् प्रति । इयेष दीक्षामादातुं दातुं पात्रे धनानि च ।। ५४९ ॥ अथ तत्राऽऽगमत् सूरिर्जिन सेनाऽभिधः सुधीः । चित्रं यः सावधिर्ज्ञानैः परं निरवधिर्गुणैः ॥ ५५० ॥ तत्र भैमीनल गत्वाsaन्दिपातां तमादृतौ । पृष्टः प्राच्यभवावस्थां कथयित्वाऽवदत् पुनः ।। ५५१ ॥ यशःसुरभि सद्वर्ण स्वादुजन्म क्षपान्तरे ।
२६
२०१