________________
प्रथमः सर्गः। भान्ति वारिणि सर्वाङ्गं नीरं पातुमिधातुरा ॥२२॥ पुष्पाक्षतविहस्तैर्दुहस्तैर्यद्विजलीलया । मन्त्रोच्चारमलिध्वानस्तनुतेऽभ्यागतं प्रति ॥ २३ ॥ नक्षत्ररिव सन्मित्रैस्तदुद्याननभोऽङ्गणम् । राजा समागमक्षेत्रकैरवस्मेरतागुरुः ॥ २४ ॥
(त्रिभिर्विशेषकम् ) तस्मिन् वीक्ष्य मुनेरूपं स्वरूपं दिवसेशितुः । उत्फुल्लवदनो नत्वा राजा पप्रच्छ सादरम् ॥२५॥ रूपेऽप्यप्रतिरूपेस्मिन् लावण्ये च समुज्ज्वले । कथं त्यका गृहस्थत्वं भवद्भिर्जगृहे व्रतम् ।। २६ ॥ योतयभिव दन्तांशुडम्बरैरम्बरान्तरम् । रमेन्दुर्भगवाने व्याजहार मनोहरम् ॥ २७॥ असारेऽमुत्र संसारे सर्वमेव विरागकृत् । विशेषतोऽपि चास्माकमिदं वैराग्यकारणम् ॥ २८॥ तथाह्यत्र विदेहाख्ये क्षेत्रे कुरुविभूषणम् । पुरं चन्द्रपुरं नाम वासोकः सर्वसंपदाम् ।। २९॥ वसुभूतिनृपस्तत्र महातेजाः परन्तपः। तस्य रत्नावली देवी रत्नचन्द्रस्तयोः सुता ॥३०॥ अन्येचुरश्ववाहिन्यां गतो नृपतिनन्दनः । उचैरुच्चैःश्रवस्तुल्यं निर्मासमुखमण्डलम् ॥ ३१॥ लघुस्तब्धश्रवोयुग्म पीनं पश्चिमपार्श्वयोः । दशावर्तमनोज्ञाझं मनोवेगातिवेगिनम् ॥ ३२ ॥ दक्षश्चतुष्पकारासु धारासु क्रमयन् क्रमान् । अवाहयद्धयं चारु लातपातादि कारयन् ॥ ३३ ॥
(त्रिभिर्विशेषकम् )