________________
२०
शब्दरत्नाकरे
रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च । क्षुद हे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥ शीतारुश्च सशीतालुः, पिपासायां तृषा - तृषौ । तृष्णा - तर्षौ च, लिप्सायां त्रयोऽन्त्या अपि, भक्षके॥ ३७॥ आशितश्चाशिरो, भक्ते कुरुः कूरं च दग्धिका । भिस्साटा भिस्टा भिस्सा, दधिसर्वरसायके ||३८|| दधिमण्डं मण्डमपि, भक्तमण्डे तु प्रोस्रवः । निप्रात् स्रावश्व, श्राणायां विलेपी च विलेपिका ॥३९॥ विलेपनी विलेप्याऽपि क्काथिका कथिकाऽपि च । तरलं तरला, सूपे सूदोऽप्यथ तिलान्नके ॥ ४० ॥ कृसर - त्रिसरौ पुंस्त्री, पिष्टके पूप - पूपकौ । पूपिकायां पौलि - पौल्यौ पूलिका पोलिकापि च ॥४१॥ पूपली चेषत्पक्के त्वभ्यूषाऽभ्योषाऽभ्युषास्त्रयः । निष्ठानोऽस्त्री तेमने स्यात्, सठः पत्रफलादिके ॥४२॥ शाकं साकं हरितके, करम्भो दैधिषु । करम्बोऽपि, घार्तिके तु पूरः स्याद् घृत-पिष्टतः ॥४३॥ घृतवरोऽवसेकिमे वटको वटसंयुतः । स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च ॥ ४४ ॥
१ तृडादयस्त्रयः शब्दा लब्धुमिच्छायामपीत्यर्थः । २ प्रस्रवः, आस्रवश्च । ३ निशब्दाभ्यां परः स्त्रावशब्दः, निस्राव प्रस्त्रावाविति यावत् । ४ दधि - प्रधानेषु सक्तुष्वित्यर्थः । ५ घृतपूरः पिष्टपूर इत्यर्थः । ६ स्नेहैर्धृतादिभिः सहभृष्टेषु भर्जितेषु तण्डुलेषु ।