________________
प्रथमः सर्गः ।
सन्ध्यायां वलभी पद्मलोचना निहितासना। .... विलोकते स्म रत्नेन्दुं द्वितीयेन्दुमिवोदितम् ॥ ४९ ॥: चन्द्राश्मप्रतिमेवास्य सुधांशोरिव दर्शनात् । सिस्विदे सर्वतः पद्मा निश्छमप्रेममन्दिरम् ।। ५० ॥ आलस्यचञ्चलैर्लज्जानिर्जितैर्नयनोत्पलैः । पपा पदमा मुहुः प्रेमरसं नालैरिवोच्चकैः ।। ५१ ॥ . कोऽयं किं नाम कौतस्त्य इति पृष्टे सखीजनैः ।। साऽङ्गुष्ठेन विनम्रास्या विलिलेख महीतलम् ।। ५२ ॥ इङ्गिताकारतत्वज्ञो ज्ञातवांस्तत्सखीजनः। .... नूनं रत्नकुमारोऽसौ स्वामिनीजीवितप्रदः ॥ ५३ ॥ ततः सखीजनाद् ज्ञातवृत्तान्तः क्षितिनायकः। .. रत्नं महोत्सवैः सौधमानिन्ये काममूर्तिवत् ॥५४॥ शुभे मुहूर्ते दैवज्ञजनेन विनिवेदिते । साकं रत्नन्दुना राजा पर्यणाययदङ्गजाम् ॥ ५५ ॥ अतिष्ठद्रल्नचन्द्रोऽथ मासमेकं तदालये । अपि विज्ञपयामास श्वशुरं शिष्यवद् गुरुम् ।। ५६॥ कलावानपि संपूर्णतेजा अपि पिता मम । लभते मद्वियोगेऽपि कृष्णपक्षादिव क्षयम् ॥ ५७॥ अतस्तत्राशु गन्तास्मि परं तव निदेशतः । संभावयामि पितरौ चिरं विरहदुःखितौ ।। ५८ ॥ : महत्याऽथ विभूत्याऽसौ साकं राजीवनेत्रया। . रत्नेन्दु प्रेषयामास शङ्खचन्द्रपुरं प्रति ॥५९॥ समायान्तं सुतं श्रुत्वा वसुभूतिः क्षितीश्वरः।।... प्रसादधवलैर्नेत्रकमलैरर्घमादधौ ॥६॥ देवताभिर्दत्तमिव पुनर्जातमिवात्मजम् ।- .... आलिलिङ्ग महीपालश्चिरान्मिालतमित्रवत् ॥ ६१ ॥