________________
. पञ्चमः सर्गः।
१५७ अथ क्षणात् सहस्राक्षः प्रयुक्तावधिना स्वयम् ।.. उत्पन्न केवलज्ञानमज्ञासीदुक्तवत् तदा ॥ २९२ ।। अपनिन्युहेरेराज्ञाविधेर्वायुकुमारकाः । योजनप्रमिते क्षेत्रे तृणकाष्ठादि विस्तृतम् ॥ २९३ ॥ तत्र गन्धाम्बुभिः शुद्धस्खातिज्योतिर्भवामिव । ' रजःपुञ्जपशमनीं वृष्टिं चक्रुर्दिचौकसः ॥ २९४ ॥ . स्वर्णरत्नशिलाजालस्तूद्रबन्धुर्महीतलम् । .. सुरास्तत्र भृतेश्चैत्यमध्यवद् मेध्यबुद्धयः ।। २९५ ॥ जानुदनीं पञ्चवर्णामामोदाद् मत्तषट्पदाम् । विकूणिका कूणयन्तीं वृष्टिं पौष्पी व्यधुः सुराः॥२९६।। कृत्वाऽन्तर्मणिमयस्तूपमभितस्तमधः सुराः । रैकपिशीर्षकं वर्म व्यधु वनवासिनः ॥ २९७ ॥ ज्योतिष्कास्तद् द्वितीयं तु सदनकपिशीर्षकम् । चक्रिरे काञ्चनैः सूर्यरश्मिभिरिव पिण्डितम् ।।२९८।। रत्नैः प्राकारमुत्तुङ्गं रोहणा हेतैरिव । ... सुरा वैमानिकाचक्रुर्माणिक्यकपिशीर्षकम् ॥२९९॥ वर्ष वर्ष प्रति कृता प्रतोलीनां चतुष्टयी । चतुर्दिगन्तलोकानामाह्वातुमिच दूतिकाः ॥३००॥ : उपरिष्ठात् प्रतोलीनां तोरणानि चकाशिरे। विलोकितुं दिगन्तानि स्थितानीचोर्ध्वमम्बरे ॥३०॥ मुखन्यस्ताम्बुजाः पूर्णकलशास्तोरणस्थिताः।
रेजिरे मोहसंतप्तान् भव्यान् सेक्तुमिवोद्यताः ॥३०२।। १. प्रतोलीनां पुरो दिव्या वाप्यः सौवर्णपङ्कजाः ।।
क्रीडार्थमिव कैवल्यलक्ष्मया इच सुदीर्घिकाः ॥३०३।। मतिद्वारं धूपघक्यः स्फुरदूपाः पदे पदे। विपदंशविनाशाय निर्मितास्त्रिदशेश्वरैः ॥३०४॥ देवच्छन्दं जगद्भर्तुर्विश्रामाय दिवौकसः ।