________________
मल्लिनाथमहाकाव्येयौष्माकादेशतस्तात ! वक्रग्रीवोऽधुनाऽजनि । तच्छ्रत्वेदं दधौ चित्ते डिङ्गिरो डिङ्गिरो ह्ययम् ।। ३९ ॥ वक्रस्ताडनतः शिष्यो लोभी द्रविणदानतः । . दुर्दान्तो दारपुत्रश्च मायी त्वावर्जनागुणैः ॥ ४० ॥. विचिन्त्येति कशाघातपातैः शुकलवाजिवत् । । ताडितः संयतश्चापि सुदृढं केशरज्जुना ॥ ४१॥ ताड्यमानममुं राजा गवाक्षस्थो विलोक्य च । । कथं मूद ! वराकोऽयं ताड्यते वननोक्षवत् ? ॥४२॥ तवृत्तमवदत् सूदः श्रुत्वा राजापि तत्तथा । कोपेन कम्पमानाङ्गो वातकम्पितवृक्षवत् ॥ ४३ ॥ बन्धयित्वा शिशुं राजा गजाग्रे चर्मपुत्रवत् । . निर्दयं मोचयांचके कृतान्त इव दारुगः ॥४४॥
___(युग्मम्) करेणोत्पाटयामास करेणुस्तं च संज्ञितः । निघृणं शिक्षिताः प्राज्ञैस्तियश्चः किं न कुर्वते ? ॥४५॥ इतश्च पृष्टो भूमेन जिजीविषति चेद्भवान् । ..... जीवितं हर जीवानामन्यथा मरणं तव ४६॥ सुदत्तोऽथाऽगदद् देव ! भूयाद् मृत्युः करीश्वरात् । -- नाहं प्राणात्ययेऽप्युच्चैः करिष्ये प्राणिनां वधम् ॥४७॥ तद्वचःश्रवणात् तुष्टः पृथ्वीशो वीणगात्मजम् ।.. स्नेहस्मेरमुखाम्भोजोऽपृच्छद् गोत्रादिकं च सः॥४८॥ सुद तग्रामवास्तव्यो देवाऽहं वणिगात्मभूः । सुदत्तः संज्ञया गर्भश्रावको मृतमातृकः ॥४९॥ देवाऽगलितमर्णश्च पीयते तृषितर्न हि । अशोधिनमिन्धनादि क्षिप्यते नो हुताशने ॥५०॥ . निशायां भुज्यते नापि पूज्यते भगवान् जिनः। ... घन्यन्ते गुरवः श्वेताम्बराः क्षान्तिपरायणाः ॥५१॥