________________
१३६
मल्लिनाथमहाकव्ये
स पूर्वजन्मनः स्नेहाद् वीरीतुमथ कन्यकाम् । दूतं प्रैषीद् निसृष्टार्थ कुम्भभूपान्तिके निजम् ॥ २१ ॥ इति मल्लिवा मिपूर्वभवाचलप्रथमपरममित्रोत्पत्तिः । इतश्च
च्युत्वा धरणजीवोsपि वैजयन्तविमानतः । अभूत् चम्पामहापुर्या चन्द्रच्छायाभिधो नृपः ॥ २२ ॥ विज्ञातजीवाऽजीवादितत्त्वः सवकृपापरः । चतुः पर्व्या कृततपाः समाधिश्रितपौषधः ।। २३॥ लब्धगृहीत पृष्टार्थो पिहितद्वारबन्धुरः । वस्त्रपात्राऽऽसनावासप्रदः साधुजनेष्वलम् ॥ २४ ॥ कृतज्ञो विनयी धीरः परनारीसहोदरः । तस्यामेव महापुर्थी श्रावकोऽर्हन्नयाह्वयः ॥ २५ ॥ (त्रिभिर्विशेषकम् )
सोऽन्यदा वार्द्धियात्रायै मनश्चक्रे महामतिः । क्षणमात्राद् दरिद्रघ्नं सामुद्रं पर्युपासनम् ॥ २६ ॥
यतः
इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च ।
प्रसादो भूभुजां चेति क्षणाद् घ्नन्ति दरिद्रताम् ||२७| विविधं वित्तमादाय समेतः सुहृदां गणैः । असौ वारांनिधेस्तीरमचालीदचलाशयः ॥ २८ ॥ चारुवस्त्रपरिधानां गृहीताक्षतभाजनाम् । अर्थसिद्धिमिवाद्राक्षीदायान्तीं पुरतः स्त्रियम् ॥ २९ ॥ शकुनैः प्रेरितः पुण्यैरिव श्रेष्ठितनूद्भवः । प्राप वारांनिधेः कूलं मूलं वाणिज्यशाखिनः ||३०|| स्वनामेव महाम्भोधेरावर्तादि विदन्ति ये । तेभ्यो निर्यामिकेभ्यः स्वं ददौ सांयात्रिकाग्रणीः ॥३१ ॥