________________
तृतीयः सर्गः ।
द्रव्यतो यतयो नेशुः किंकर्तव्यविमोहिताः ॥ १६७॥ स्वबलं भग्नमुद्वीक्ष्य बलात्कर्ममहीभुजः । अशिक्षतेति निर्ग्रन्थान् श्रीमच्चारित्र भूपतिः ॥ १६८ ॥ यूयं धन्या महासत्त्वा आजन्मब्रह्मचारिणः । यथाख्यातव्रतास्तीर्णघोरसंसारसागराः ॥ १६९ ॥ युष्मदीयं व्रतं भद्राः ! पालितं सफलं तदा । यदाऽमून् विषयान् घोरान् जेतारो ब्रह्मविक्रमैः ॥ १७० ॥ अन्यथा विषयैरेभिर्ब्रह्मचर्यमहानिधिः ।
१११
अवश्यं गृह्यते सर्वो भवतां जीवतामपि ॥ १७१ ॥ अमुष्मिन् दुर्ग्रहे दुर्गे निर्जिते विषयाभिधे । भवादृशैर्निजं गोत्रमद्यैवाऽलं विभूष्यते ।। १७२ ॥ एषामपि पतिः कामः प्रकामबलदुधरः । ब्रह्माद्यास्त्रिदशा येन लीलयैव वशीकृताः ॥ १७३ ॥ एतज्जयो विधातव्यः शुचिब्रह्मनिषेवणैः । वसतिस्त्रैणवार्तादिनवगुप्तिविशेषितैः ।। १७४ ॥ इत्युपबृं भूपालो विजितेन्द्रियसंज्ञकम् । ताम्बूलं प्रददौ तेषां स्वहस्तेन प्रसादवत् ॥ १७५ ॥ अथ चारित्र भूपेन समादिष्टाः समन्ततः । सर्वाङ्गमलसन्नाहा ब्रह्मगुप्त्यस्त्रभासुराः ।। १७६ ॥ निरीहतातुरङ्गस्था निशातशमसेल्लकाः । योद्धुं ताभिः समं विष्वग् ढौकन्ते स्म महर्षिताः ॥ १७७॥ ( युग्मम् ) तेषां दर्शनमात्रेण प्रणेशुर्विषया भटाः । उदये तेजसां भर्तुः किमु खेलन्ति कौशिकाः १ ॥ १७८॥ शमः कोपमथो मानं मृदुता रणपट्टभृत् । मायामार्जववीरेशो लोभं तोषस्ततोऽजयत् ॥ १७९ ॥ अथ कर्ममहीपालः साकं चारित्रभूभुजा ।