SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ षष्ठः काण्डः । तालव्यदन्त्यः शुषिरम् , गर्ते गर्ता दरस्त्रिषु । स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥ इति श्रीवादीन्द्रश्रीसाधुकीऍपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकर नामशब्दप्रभेदमालायां नारककाण्डः पञ्चमः । अर्हम् अथ षष्ठः काण्डः । daworलोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि । . जन्यु-जन्तू , उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः॥१॥ जनुः सान्तं षण् जननम् , जीविते जीवस्त्रिष्वचि । जीवातुरस्त्रियां प्राणाः पुंनि जीविताध्वनि ॥ २ ॥ आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते । हृद् हृदयं चित्तं चेतो मनो मानसमित्यपि ॥ ३ ॥ खान्तमास्वनिताऽऽस्वान्ते, निवृतौ सुख-सौख्यके । सर्म-समें नान्ताऽदन्ते दन्ततालव्याये मते ॥ ४॥ शान्तं तालव्यदन्त्याचं भद्रं भन्द्रमसौख्यके । तृपं दृनं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥ अमानस्यमामनस्यम् , चर्चा चर्चा विचारणा । स्वभावे निसर्ग-सौ, पश्चात्तापोऽनुतापवत् ॥६॥ १ अच्-प्रत्यये कृते सतीत्यर्थः । २ पुंसि बहुवचने चेत्यर्थः । ३ आस्वनित-आस्वान्तशब्दौ स्वान्तपर्यायावित्यर्थः ।..
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy