________________
चतुर्थः काण्डः ।
लाङ्गली नन्तो ङयन्तो नालिकेरी नालिकेरवत् । नालिकेलो नालीकेरो नालिकेरिश्च पर्णकः ॥ १८६ ॥ चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः । पीतनकोऽस्नातकचाम्रातकः क्रकचच्छदे ॥ १८७ ॥ केतकः केतकी कोविदारे कुद्दालवत स्मृतः । कुदारो, गजप्रियायां शल्लकी सल्लकीति च ॥ १८८ ॥ सिल्लकी ह्लादिनी ह्लादा तन्निर्यासे तु कुन्दुरुः । त्र्युकारः, कुन्दः पालक्यां पालङ्कीति च वंशके ॥ १८९ ॥ त्वचिसारः, त्वक्सारोऽपि शिंशपाऽगुरुशिंशपा । अगरुवंशलोचना भवेद् वांशीव वंशजा ॥ १९० ॥ तुकाक्षीरी त्वक्क्षीरी च त्वक्क्षीरं रोचना च गोः । गोपित्तरोचना, पूगे गूवाकः स्याद् गुवाकवत् ॥ १९२॥ तद्भेदे चिक्कणं चिक्कं ताम्बूली कथिता बुधैः । ताम्बूलवल्ल्यां क्रमुकपर्णचूर्णकसंयुजि ॥ ९९२ ॥ तम्बूलं च सताम्बूलं तुम्ब्यां तुम्बः सतुम्बकः । तुम्बी तुम्बिरलाबूवदालाबूरप्यलाबु च ॥ १९३ ॥ लाबुका गुञ्जायां काकचिञ्चिका काकणिन्दिका । काकनन्तिका, गोस्तन्यां मृद्दीका स्याद् मृदीकषा ॥ १९४ ॥ रसा द्राक्षा घ्राक्षा कण्ठ्यां त्रिकण्ट- त्रिककण्टकौ । गोक्षुरो गोक्षुरु- क्षुरौ गोखुरो गिरिकर्णिका ॥ १९५ ॥ आस्फोता स्यादास्फोटा च वीरणीमूल आद्दतम् । उशीरमुषिरमुशिग् जान्दो लयं लघु ॥ १९६ ॥
4,
-६७