________________
मल्लिनाथमहाकाव्येक्रोधाऽन्धकारमार्तण्डं मानाऽचलपविप्रभम् । मायावल्लीतुषाराभं लोभाऽम्भोधिघटोद्भवम् ॥१९॥ आरामं साम्यवल्लीनामभिरामं महाव्रतैः। आत्मारामं महासत्त्वं मुक्तरामं विरागतः ॥ २० ॥ लब्धिरत्नाकरं श्रीमज्जिनधर्ममिवाऽङ्गिनम् । वरधर्माख्यमाचार्यमद्राक्षीत् क्षितिनायकः ॥ २१॥
(त्रिभिर्विशेषकम् ) अथ प्रदक्षिणीकृत्य मुनिनाथ जिनेन्द्रवत् । पुलकच्छमना बिभ्रद् भक्तिं मूर्ती ननाम तम् ॥२२॥ कांश्चित् पद्मासनाऽऽसीनान् कांश्चिद् वज्रासनस्थितान् । कांश्चिद् वीरासनस्थांश्च कांचन बर्हणाश्रितान् ॥२३॥ कांश्चिद् भद्रासनासीनान् कांश्चिद् दण्डासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चिद् कांश्चिद् हंसासनश्रितान् ॥ कांश्चन शीलाङ्गरथपरावर्तनतत्परान् ।। कांश्चिदक्षैर्विनिक्षिप्तैर्भङ्गान् गणयतो भृशम् ॥२५॥ कालानुष्ठाननिष्ठांस्तांस्तन्वानान् बहुशोऽपि कान् । सिद्धान्तवाचिकाः कांश्चित् कुर्वाणान् परया मुदा ॥२६॥ पात्रलेपपरान् कांश्चित् कांश्चिद् मौनमुपागतान् । शैक्षान् शिक्षयतः कांश्चित् कांश्चन पठतः पदः ॥२७॥ कांश्चित् कर्मप्रकृत्यादिविचारग्रन्थनिर्णयम् । कुर्वाणांश्चूर्णिभाष्यादेः पदव्याख्याप्रकाशनैः ॥२८॥ कांश्चित् प्रकरणान्युच्चैनूतनानि प्रकुर्वतः । वन्द्यान् ववन्दे निर्ग्रन्थांस्त्रिविधं काश्यपीपतिः ॥२९॥
- (अष्टभिः कुलकम्) अथोपेत्य वनं मूरिं प्रणम्य प्रमदान्वितः। मित्रैः साकमुपाविक्षत् चक्रे च विनयाञ्जलिम् ॥३०॥ १ मूर्ध्नत्यपि।