________________
मल्लिनाथमहाकाव्येस्थानलाभात् कृतार्थ स्खं मन्यमानो मनोऽन्तरे ॥५७२।। तैस्तैरुदनचरितैरात्मतुल्यं विलोक्य तम् । अमन्यत सुतत्वेन चौरसेनापतिः स्वयम् ॥५७३॥ दस्युखामिनि पञ्चत्वमुपेयुषि स दस्युभिः । तत्पदे स्थापितश्चण्डकर्माऽजनि विशेषतः ॥५७४॥ सुदृढं प्रहरत्येष प्राणिनो निष्कृपं यतः । ततो दृढपहारीति सान्वयं नाम 'निर्ममे ॥ ५७५ ॥ बभञ्ज नगराण्येष जग्राह पथिकवजान् । ग्रामान् प्रज्वालयामास पञ्जिकार्थ कृताग्रहः ॥५७६।। अन्येद्युस्तस्करैः साकं स्वांशैरिव पृथग्गतैः । भक्तुं कुशस्थलं ग्राममगादेष महाभुजः ॥५७७॥ तत्रास्ति देवशर्मेति ब्राह्मणः शर्मवर्जितः। .
वाङ्गवत् सहजं यस्य दौर्गत्यं प्रसृतं चिरम् ॥५७८॥ । तदैव बालकैरेष क्षीरानं याचितो द्विजः ।
बालका न हि जानन्ति सदसत्त्वं निजौकसि ॥५७९॥ .. यतःदस्यवो डिम्भरूपाणि राजानश्च द्विजा अपि । परपीडां न जानन्ति गृह्णते च यथा तथा ॥ ५८०॥ परिभ्रम्याऽखिलं ग्रामं याचित्वा च कचित् पयः। कचिच्च तन्दुलान् स्त्यानीभूतेन्दुकिरणानिव ॥५८१॥ कापि कापि गुडं हृद्यमभ्यर्थ्य स्वस्तिभाषणात् । क्षरेयी पाचयामास स्नातुं चागाद् नदीरये ॥५८२॥ इतश्चोग्रदृशो गेहमागच्छंस्तस्य तस्कराः । तेषामेकतमोऽनश्यत् क्षैरेयीं प्राप्य रङ्कवत् ॥५८३॥ अथोचैम्भिरूपाणि चक्रन्दुर्विरसस्वरम् । उदितं रुदितं ह्यस्त्रं वालानां योषितामिव ॥५८४॥ १ निर्मितमित्यपि पाठः । .. २ पृथूनतैरिति च ।