________________
प्रथमः सर्गः। . अथ प्रकृतयःप्रोचुर्मा वादीः स्वामिनोदृशम् । अनाथाः प्रकृतीः कृत्वा गन्तासि स्वामिवत् कथम् ॥७५।। प्रत्युवाच वचो धीरं सात्त्विकं पद्मलोचना। अम्भोधरं वरं मुस्का किं खेलन्ति तडिल्लताः ॥७६।। अथ वाञ्छाधिकं दानं ददाना पद्मलोचना। सशोकपौरलोकेन वार्यमाणा पदे पदे ॥ ७७ ॥ कारागारचरान् वैरिवारान् धृतशुकानिव । मोचयन्ती सतीभ्यः खं कथयन्ती विशेषतः ॥ ७८ ॥ अमावास्यामयमिव कुर्वाणा निखिलं पुरम् । पितृवेश्मम्यगादेवी पितृवेश्मेव संमुदा ॥ ७९ ॥ चितायां तल्पकल्पायां दक्षिणाशापतेरथ । . . चन्दनैधांसि भूयांसि तत्र युक्तानि चिक्षिपुः ॥८॥ पयःपूणाञ्जलिं बद्ध्वा प्रज्वलन्तं हविर्भुजम् । त्रिश्च प्रदक्षिणीचक्रेतत् क्षणं दक्षिणार्चिषम् ।। ८१ ॥
इतश्चदिव्यरूपधरः कोऽपि दीप्यमानस्तनुश्रुता। अवाततार नभसा रभसा विजितानिलः ॥ ८२ ॥ मा पद्मलोचने ! देवि ! कुरु साहसमद्भुतम् । जीवयिष्यामि ते नार्थ केयं विषविभीषिका? ॥८३ ॥ श्रुत्वेति देवी दध्यौ कः पूरयत्यमृतः श्रुती ? । यद्वा सत्त्वपरीक्षायै प्रतारयति कोऽपि माम् ॥ ८४ ॥ इत्यस्यां ध्यातवत्यां द्रागपि नेत्रनिरीक्षणात् । स भूपं निर्विषीचके तोत्तलेव महेश्वरम् ॥ ८५ ॥ ध्वस्ताशेषविषो राजा विकसल्लोचनद्वयः। मृत्यवे कृतनेपथ्यामपश्यत् पद्मलोचनाम् ॥ ८६ ॥ पुरस्तादूद्धमं दिव्यं दिव्यरूपधरं नरम् । ... ...