________________
मल्लिनाथमहाकाव्येअपठच्छ्रावकाभ्यणे शुद्धवर्ण यथाविधि ॥ १० ॥ अथ प्रोवाच गन्धारः समयेऽस्मिन् सखे ! मम । कर्णयोर्निकटस्थेन प्रदेयः प्रकटाक्षरम् ॥ ११ ॥ आमेति भाषिते तेन गन्धारः श्रावकोत्तमः ।। अकरोत् त्रिविधाहारपरीहारं यथाविधि ॥ १२ ॥ कर्णाभ्यासनिषण्णेन सुस्वरं नृपसूनुना । दीयमानेषु शुद्धेषु नमस्कारेषु भावतः ॥ १३ ॥ समाधिध्यानमाधाय श्रद्धासंशुद्धमानसः । देवभूयमगादेष गन्धारः पञ्चमेऽहनि ॥१४।। (युग्मम्) रत्नेन्दुः प्रेतकार्याणि कृत्वाऽस्य निजबन्धुवत् । तस्माञ्चचाल पूर्वाशामुघमी देवतासखः ॥ १५ ॥ सिच्यमानतरुं मुग्धतापसैः कुटवाहिभिः । क्रीडन्मृगाङ्गनाग्रामं नीवारै राजिताजिरम् ॥ १६ ॥ इङ्गुदीतैलनिर्माणव्यग्रतापसकन्यकम् | तिम्यत्तारवतन्तूनां मालया राजितोटजम् ॥ १७ ॥ वेदिकामार्जनानिष्ठऋषिपत्नीमनोहरम् । अपश्यदाश्रममसौ दृक्चकोरीहिमद्युतिम् ॥ १८ ॥
(त्रिभिर्विशेषकम् ) तत्र प्रविश्य भूपालतनयो विनयोज्ज्वलः । भक्त्या कुलपतिं नत्वा निषसाद विनेयवत् ॥१९॥ इतश्च तापसद्वन्द्वे प्रणन्तरि कृताञ्जलौ ! - पप्रच्छ तापसस्वामी स्वागतं प्रीतिकार्मणम् ॥ २० ॥ अथ तावूचतुः पूज्य ! स्वागतं त्वत्प्रसादतः । अस्मन्मुखेन वः पादान् शङ्खराजो नमस्यति ॥२१॥ सुखेन तत्र संप्राप्ता पित्रोर्नेत्रसुधा प्रभो! । नमत्यस्मद्राि युष्मचरणी पद्मलोचना ॥ २२ ॥