________________
तृतीयः सर्गः। पन्दित्वा खोचिते स्थाने निषण्णे पृथिवीभुजि । तेषां मुख्योऽवदद् वाग्मी महाबलमहामुनिः॥ १२ ॥ अनादिमूलपर्यन्तः संसारो नाम पत्तनम् । विना केवलिनं यस्य स्वरूपं न निगद्यते ॥ १३ ॥ यस्मिन् देवकुलायन्ते सौधर्माद्याः सुरालयाः। पण्याकुलापणायन्ते कर्माऽकर्मभुवोऽखिलाः॥ १४ ॥ शैवा वैशेषिका बौद्धाः कापिला नास्तिका अमी। वाणिज्यकारकायन्ते यत्र चाटुविचक्षणाः॥ १५ ॥ मोहो वप्रायते यत्र तृष्णोचैः परिखायते । विशालविशिखायन्ते सुखासुखसमागमाः॥१६॥ शब्दाद्या विषया यत्र पश्चामी पद्रदेवताः । विशालकाननायन्ते जन्तुदेहाः समन्ततः ॥ १७ ॥ तत्र कर्मपरीणामो नाम भूपो महाबलः। यदाज्ञा माल्यवत् सर्वैरुह्यते नृसुरैरपि ॥ १८ ॥ . सर्वत्राऽलयरचना वचनाऽगोचरोधमा । तस्याग्रमहिषी कालसङ्गतिर्गतिशोभना ॥ १९ ॥. देवपूजापरः शान्तः शोभनः स्वमसूचितः। अल्पक्रोधोऽल्पमानोऽल्पमायोऽल्पाहङ्कृतिः कृती २० आस्तिकः सात्त्विकः प्राज्ञः शुभमार्गप्ररूपकः । भन्यो नाम तयोः पुत्रः पवित्राचरणप्रियः॥ २१ ॥
. (युग्मम् ) . कलही क्लिष्टकर्मज्ञो महामोहसखः खलु। . . निगोदपृथ्वीकायादिस्थितितत्त्वकृतोत्सवः ॥ २२ ॥ पुद्गलानां परावर्तक्षायसेवधिरक्षकः । अभव्यनामा समभूद् द्वितीयश्च तयोः सुतः ॥२३॥
....... (युग्मम् ) क्रमादुद्यौवनं भव्येतरं पुत्रं विलोक्य सा ।