________________
मल्लिनाथमहाकाव्येगूढगुल्फा वृत्तजवां त्रिवलीमिस्तरङ्गिताम् ॥ १४७॥
____- (पञ्चभिः कुलकम् ) तस्यापवरकस्योच्चैः पुरो भित्तावकारयत् । षड् द्वाराणि कपाटाभ्यां पिहितानि बृहन्ति च॥१४८॥ द्वाराणां पुरतस्तेषां लघ्वपवरिकास्तु षट् । प्रतिमापृष्ठभागेऽपि द्वारमेकमकारयत् ॥ १४९ ॥ आतालुशुषिरोदर्यामर्चायां त्रिजगद्गुरुः । सकलाहारपिण्डी तु प्रक्षिप्य बुभुजेऽन्वहम् ॥१५०॥ इतश्चैषां समं दूताः श्रीकुम्भनृपवेश्मनि । आगत्य प्रणिपत्येदं क्रमेणाऽथ बभाषिरे ॥१५॥ देव ! साकेतपूर्नाथशत्रून्माषप्रतापवान् । प्रतिबुद्धिः सुबुद्धीनां रत्नानामिव सेवधिः ॥ १५२॥ वीरभोगीणदोर्दण्डो महाबाहुर्महाबलः। रूपन्यक्कृतकन्दर्पः सदर्पपरिविग्रहः ॥ १५३ ॥ खेष्टसोदरवद् मेने यो धर्म धर्मवत्सलः। गुरुवाक्यमिवाऽमंस्त वचनं मन्त्रिणां शुचि ॥१५४॥ असौ मल्ली तव सुतां परिणेतुं महीपतिः । याचते हि सतां याच्या विफलापि न होकरी॥१५५।। यस्य कस्याऽपि देयेयं कन्या परधनं यतः । जामाता त्वीदृशः प्राप्यो न कुत्रापि गवेषितः।।१५६॥ अथ द्वितीयदूतोऽपि जगाद वदतां वरः । देव! चम्पापुरीस्वामी पीनस्कन्धो महाभुजः॥१५७॥ कुल्यः कलङ्कविकलः सत्यगीः सत्यसगरः। सङ्गरार्जितसत्कीर्तिः कीर्तनीयगुणोत्करः ॥ १५८ ॥ पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपणि ॥ १५९ ।। तृतीयेनाऽपि बभणे श्रावस्तीनगरीश्वरः ।