________________
मल्लिनाथमहाकाव्ये
स्वामिदीक्षोत्सवं द्रष्टुं चेलुचपललोचनाः ।। २५१ ॥ काश्चिदिभ्याङ्गनाः पौत्रजन्म श्रुत्वाऽपि पावनम् । न दवा हर्षदानान्यधावन्तोदामवल्गितम् ।। २५२ ।। चेलाञ्चलांश्चलदृशचश्चच्चामरवैभवात् । काविच चालयामासुश्चलहाववपुलताः ।। २५३ ॥ पुण्याङ्कुरानिवाsपोघान् लाजान् काश्चन चिक्षिपुः । कावन तन्दुलान्मौलौ शुक्लध्यानलवानिव ।। २५४ ॥ शीतांशुकरमित्राणि पूर्णपात्राणि काश्चन । विदधुः करराजीवे यशांसीव जगद्गुरोः ।। २५५ ॥ स्वाम्यङ्कपूर्णकुम्भस्य स्पर्धिनः काचिदङ्गनाः । पूर्णकुम्भान् करक्रोडे दधुः श्रेयः फलोपमान् ॥ २५६॥ तत्र काचित् प्रनृत्यन्ति जातपुत्रोत्सवा इव । गोत्रवृद्धा इव जगुर्मङ्गलान्यपि काश्चन ।। २५७ ॥ सुरेन्द्राणां चतुःषष्टिनाव्यानीकैः प्रभोः पुरः । नाट्यानि चक्रिरे व्योम्नि गन्धर्वनगराणि वा ।। २५८ ।। मर्त्यैरमर्त्यैः पातालवासिभिस्तैरुपागतैः । एकत्रैव कृतवती त्रिलोकी कौतुकादिव ।। २५९ ।। मिथिलामण्डनं राजगन्धर्वा नवगीतिभिः । अगायंस्त्रिजगन्नाथगुणग्रामाननेकधा ।। २६० ।। इभ्य सामन्तवर्गाणां संमर्दाद् गलितच्युतैः । हारै रचितपूजेव पूरभूत् सर्वतोमुखी ॥ २६९ ॥ निर्ममोsपि जगन्नाथो मङ्गलानि पदे पदे । प्रतीयेषाऽनुचराणां सेवास्थितिविदो जनाः ॥२६२॥ कांश्चिन्नमस्यतो देवानाकाशे भुवनाधिपः । कृतार्थान् विदधे स्मेरनयनाम्भोजवीक्षणैः ॥ २६३ ॥ एवं सुरासुरनरैः क्रियमाणमहोत्सवः । पुरीमोपुरमुल्लङ्घय भववासनिवासवत् ॥ २६४ ॥
१५४
4: