________________
मल्लिनाथमहाकाव्येअस्या जन्मनि देवाद्रौ मिमीलुस्त्रिदशेश्वराः। .. अस्याः शरीरवृद्धिश्च बभूव सुधयाऽन्वहम् ॥ १७२ ॥ येनाऽचिन्ति विरूपं भो एनां प्रति दुराशया। तस्यार्जमञ्जरीवोच्चैरस्फुटत् खण्डशः शिरः ॥१७३॥ वधाहो अपि भो ! नूनं विमुक्ता दौत्यकर्मणा । . स्त्रीवालदूतमूकादीन् न घ्नन्ति न्यायवेदिनः ॥१७४॥ भ्रूसंज्ञाप्रेरिता राजपुरुषाः परूषाक्षरम् । शीघ्र निष्काशयामासुरेतांस्ताडनपूर्वकम् ॥ १७५ ॥ एवं ते न्यक्कृताः कामं गत्वाऽख्यन् स्वामिनोऽखिलम् । अथ तेषां मनःकुण्डे क्रोधवह्निरदीप्यत ॥ १७६ ॥ प्रयाणभेरीमाङ्कारैर दूरं प्रसर्पिभिः । व्यानशे रोदसीकूपो नदीघोषैरिवार्णवः ॥ १७७।। तेषां बलजलैोलैराच्छाद्यत समन्ततः। प्रलयक्षुभिताम्भोधिवीचीभिरिव भूतलम् ॥ १७८ ॥ चेलुः षडपि मानार्ता मूर्ता वर्षधरा इव । विततैर्वजिनीपः क्षोभयन्तः क्षितेस्तलम् ॥१७९।। रथै रथमयीवाभूद् गजैगजमयीव भूः। ..... अश्वैरश्वमयीवाऽपि भटैर्भटमयीव नु ॥ १८० ॥ धातुमत्तामिव कुथान् विकिरन्तो विकखराम्।। गण्डशैलश्रियं भेजुर्जङ्गमां गन्धहस्तिनः ॥ १८१॥ कुर्वाणाः स्थलवद् धूलीपटलीभिः सरांस्यपि । स्थलान्यपि हयखुरपुरैश्च कमलाकरान् ॥ १८२ ।। स्फारस्फारस्फटावन्तश्चन्दनद्रुलताभिव। . देहयष्टिमिव श्वासनिरोधाद् योगवेदिनः ॥ १८३ ॥ प्रवेशनिर्गमद्वारं निषेधन्तः पदे पदे । अरुन्धन् मिथिलां वार्धिवीचयो द्वारकामिव ॥१८४॥
(त्रिभिर्विशेषकम् )