________________
द्वितीयः सर्गः।
पञ्चभिर्मुष्टिभिः केशान् मूर्तिमद्विषयानिव । खयमुत्पाटयामासुरेते गुरुनिदेशतः ॥६६२॥ सामायिकमहामन्त्रं पात्रं निःश्रेयसश्रियाम् । गुरोरुच्चारयामासुस्ते पीयूषकिरा गिरा॥६६३॥ तत्कालमाप्तसाधुत्वलिङ्गिनोऽपि तपोधनाः। संवृताङ्गाः समाधिस्थाश्चिरंदीक्षितवद् बभुः ॥६६४॥ प्रदक्षिणात्रयीं दत्त्वा प्रणिपत्य गुरुक्रमौ । उपाविक्षन् पुरस्तात् ते विनयाऽऽनम्रकन्धराः॥६६५।। अथोपश्लोकयामास गुरुस्तद्भाववृद्धये ।। असारेऽपि भवे प्राप्तं श्रामण्यं मुक्तिपूरथः ॥६६६॥ चक्रित्वं त्रिदशत्वं च नृपत्वमहमिन्द्रता । विदन्तु सुलभं चैतद् दुर्लभं तु जिनव्रतम् ॥६६७॥ ,
यतःएकाहमपि निर्मोहः प्रव्रज्यापरिपालकः । न चेद् मोक्षमवामोति तथापि स्वर्गभार भवेत्॥६६८॥ किं पुनस्ते महाभागास्त्यक्त्वा तृणमिव श्रियम् । आद्रियन्ते परिव्रज्यां सुचिरं पालयन्त्यपि १ ॥६७९।। इति विनयविनम्रा देशनां पावनां तां ___ कुमततिमिरवीथीभावदंशुप्रकाराम् । श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा
विदधति मुदमेते सप्त साम्यैकतानाः ॥ ६७० ॥ इति श्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते विन- . . याङ्के महाकाव्ये दान-शील-तपो-भावनासु जिनदत्त- वनमाला-श्रीविद्याविलासक्षितिपति-श्रीदृढप्रहारिमहर्षिकथागर्भितः श्रीमहाबलराजर्षि-अचल-धरणपूरण-वसु-वैश्रमणा-ऽभिचन्द्रव्रतमहोत्सव
व्यावर्णनो नाम द्वितीयः सर्गः ।