________________
.. तृतीयः सर्गः। ११३ तपोभिर्निर्मलैः कामं निर्जराभिः पदे पदे । देवायुष्कं लीलयैव जितवान् संयमाधिपः ॥ १९४ ॥ गारवाणां परित्यागाद् नीचैर्गोत्रमधिक्षिपत् । उच्चैर्गोत्रं तु चारित्रव्रतायुःपरिपूरणैः ॥ १९५ ॥ अन्तरायं पराजिग्ये दानलाभाऽनिवारणैः । .. इत्थं कर्ममहीपालो मूलादुन्मूलितस्तदा ॥ १९६ ॥ जितकाशी ततः श्रीमच्चारित्रक्षितिनायकः । निर्वाणनगरी पाप भासुरां शाश्वतैः सुखैः ॥१९७ ॥ तदाऽऽदेशेन भव्यानां प्रतिबोधपरायणः । बलभद्रमहीपाल! बंभ्रमीमि यथाविधि ॥ १९८ ॥ तत्त्वार्थरसिकामेनां देशनां कर्मनाशिनीम् । । श्रुत्वा संसारभीतः सन् उवाच बलभद्रराट् ॥ १९९॥ तावदर्कभवस्तापो यावच्छत्रं न तन्यते । तावद्भवस्य भीर्यावद् न श्रुता धर्मदेशना ।। २०० ॥ प्रभो! देशविरत्याख्ये यथा पुरि वसाम्यहम् । तथा कुरु गुरूपास्तेः सर्वमल्पमिदं मम ॥ २०१॥ क्रमात्तत्रोषितेनेशश्चारित्रो द्रक्ष्यते मया । तस्मादभीष्टसिद्धिर्मे भवितैव महामते ! ॥ २०२ ॥ ततो देशविरत्याख्यगुणान् देहि महामुने!। ततोऽप्युवाच निर्ग्रन्थः क्षमादिपुरुषोपमः ॥ २०३ ।। सम्यक्त्वपूर्वकं पञ्चाऽणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारि व्रतान्येतानि गेहिनाम् ॥२०४॥ 'श्रुत्वेदं स सम्यक्तेन पूर्वकं गृहमेधिनाम् । व्रतानि द्वादशाऽगृह्णाद् महाबलनिदेशतः ॥ २०५॥ तद्वदन्येऽपि भावेन जगृहुादशवतीम् । सम्यश्रद्धानसंशुद्धा यथा राजा तथा प्रजा॥२०६॥ प्रतिज्ञेयमभूत् तेषां सप्तानामपि धीमताम् ।
१५