________________
प्रथमः सर्गः
1
इभ्याङ्गना इवाभान्ति पिकीरवाविभूषणाः । २०० ।।
श्रूयते चर्चरी यत्र पञ्चमोद्गारहारिणी । शृङ्गारनीरधेः मेद्वेलेव तटगामिनी ॥ १ ॥ मेखलाकलिता काचित्कटका वलिमालिनी । ललना खेलति प्रेङ्खासुभगा गिरिभूरिव ।। २॥ तस्मिन्नुपवने क्रीडामकार्ष प्रेयसीवृतः । रागसागरमध्यस्थः पुष्पकेतुवशंवदः ॥ ३ ॥ तस्मात्प्रतिनिवृत्तोऽहमथ तेनैव वर्त्मना । तमेव चूतमद्राक्षमन्यादृक्षमिव व्रजन् ॥ ४ ॥ कोऽयं वृक्ष इति भ्रान्तं तस्मिन्मम मनश्विरम् । क्षणाद्विमुक्तनेपथ्यनटरूप इवाधिकम् ॥ ५ ॥ ममाभिप्रायविज्ञानादभ्यधात् सचिवोत्तमः । राजन् ! स एष चूतोऽयं यः पुरा ददृशे त्वया ॥ ६ ॥ परं दवाग्निचारेण नरः कुष्ठरुजा यथा । अस्तोककालतः स्वामिन्नन्यादृक्ष इवाजनि ॥ ७ ॥ श्रुत्वेदं मन्त्रिणो वाक्यं सद्गुरोरिव भावतः । अचिन्तयमहं तत्त्वं वैराग्यद्रुमदोहदम् || ८ || मन्ये यथाऽसौ माकन्दोऽन्यादृक्षोऽजायत क्षणात् । विनश्वरी तथान्याऽपि दृष्टनष्टा भवस्थितिः ॥ ९ ॥ पुत्रमित्रकलत्रेषु याऽऽत्मीयमिति वासना । पित्तोद्रेकवतः सेयं शङ्खादिषु सुवर्णधीः ॥ १० ॥ न दुःखैः खिद्यते प्राणी न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किं न भूयते द्वन्द्वहारिभिः १ ॥ ११॥ य एव रूपान्नारीणां कन्दर्प तनुतेतराम् । स एव वार्द्धके प्राप्ते कंदर्प संविधास्यति । १२ ॥ य एव मन्द्रनादेन भारतीवल्लकीयते ।
स एव श्लेष्मणा इन्त । भाषमाणोऽरघट्टति ॥ १३ ॥
P