________________
'सप्तमः सर्गः ।
ऊर्ध्वस्थ भोगदत्तेन प्रलम्बीकृतबाहुना । द्वितीयाधित्यका दृष्टा प्रत्याशाबीजभूमिका ||४५१ ॥ ततो द्वावपि तौ तत्र वरत्रालम्बिताविव । द्वितीयोत्पत्यकाप्राप्तौ निर्यातौ च वहिस्ततः ।। ४५२॥ इतश्च चलितौ तस्मात् प्रेतेश सदनादिव । प्राप्तः शोणेक्षणो योगी मदिरामदमत्तवत् ||४५३ ॥ ततश्च दण्डमादाय डुढौके योगवित् तयोः । तावपि प्रतप्राणौ चलतः स्म महाभुजौ ॥४५४॥ भल्ला भलि मुष्टामुष्टि दण्डादण्डि भुजाभुज । अभूत्तेषां महायुद्धं प्रेक्षणीयमिवान्तकम् ।। ४५५ ॥ बद्धस्ताभ्यां दृढं योगी कन्दलीजालरज्जुभिः यत्क्रियेताऽस्य तद् न्यूनं शठे हि शठता मता ।। ४५६ ।। रे ! रे ! वत्सौ ! कथंकारं हथो मां गलसंग्रहात् १ युवयोर्द्रविणं दास्ये वाञ्छाविच्छेदकोविदम् ||४५७॥ 'अस्या रसं समाकृष्य कोटीवेधं प्रयच्छ नौ । तदा ते जीवितं भावि नान्यथा स्मर्यतां प्रभुः || ४५८|| आमित्युक्तेऽथ तेनोच्चैः क्षिप्तोऽसौ कूपिकाले | तेनैव च प्रयोगेण सोऽभूत् संभृततुम्बकः ॥ ४५९॥ न पूर्वमर्पयिष्यामि भवतस्तुम्बकं करे । पश्चान्मदीयमाचारं भवन्तौ कुरुतो यतः ।। ४६० ॥ यथा ते योगवित् ! प्राणा वल्लभा आवयोस्तथा । अयं न्याय: कथं क्षेपे विस्मृतो भवता भृशम् १ || ४६१ ॥ ' ततस्ताभ्यां स योगीन्द्र आकृष्टस्तुम्बपात्रयुक् । एतेन रसकर्माणि कथितानि तयोः पुरः । ४६२ ॥ अथोभौ वलितौ तस्मात् तूर्ण पूर्णमनोरथौ । विभ्रतौ सुचिरं चित्ते योगिनः कूटनाटकम् ||४६३ ॥ मार्गे भिल्लैः सहालोच्य गृहीता ययमुं कथम् । ?
२३७