________________
श
शब्दरत्नाकरेमृदङ्गे मार्दलीकश्च माईलो, दुन्दुभौ पुनः ॥ ११३ ॥ भेरिभेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके । ११४ ॥ . द्रगडो द्रकटश्चापि, झल्ला झर्झरी स्मृता। झलरी, बीभत्सरसे विकृतं वैकृतं तथा ॥ ११५ ॥ घर्घरे हासिका हास्यं हासश्च हसनं हसः। , त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥ शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहे. तूधाम उद्यमः ॥ ११७ ॥ उद्योगोऽप्यभियोगश्च वीर्य त्वतिशयान्विते । वीर्यापि, साध्वसे भीति(भिया भयमप्यथो ॥११॥ भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥ .. शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । बाष्पे श्वस्तू अस्रमश्रं, चित् तान्ता चेतना, मतौ॥१२०॥ धीधींदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिमूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥१२१॥ . त्रपा ही हीकया ह्रीका ब्रीडा वीडो, मनःखिदि । सादाऽवसादौ, निद्रायां तन्द्रिस्तन्द्रीश्च तन्द्रया॥१२२॥ तन्यमी चत्वारः शब्दाः स्युमोहाऽऽलस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गृहने ॥ १२३ ॥ १ अश्रुः, अनुश्च ।