________________
( २ ) "खरतरमतपाथोराशिवृद्धौ मृगाङ्काः
यवनपतिसभायां ख्यापिताइन्मताज्ञाः । महतकुमतदपोः पाठकाः साधुकीर्ति
प्रवरसदभिधानाः सिंहतुल्या जयन्ति ॥ तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता ___ भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्ध्योक्तिरत्नाकरः __ स्वाऽन्येषां हितहेतवे बुधजनैान्यश्चिरं नन्दतु ॥, इति ।
ते च कांस्कान् ग्रन्थानग्रन्थिषत इत्यपि नावगतं संपूर्णमधुना, किन्तु तेषां ग्रन्थरत्नत्रयमुपलभ्यते साम्प्रतम्- एकस्त्वयं कोशः, उक्तित्नाकरः, स्वोपज्ञक्रियाकल्पलताख्यटीकानिष्टङ्कितो धातुरत्नाकरश्चेति ।
तेषु एकेनैवानेन कोशसमीक्षणेन तेषां शब्दशास्त्रपारगतत्वमवगम्यते एव सहृदयानामिति । सत्स्वपि नैकेषु कोशेषु नायमेषामायास आयासः, यतस्तैरत्र शब्दार्थभेदसंग्रहं विधाय सर्वेभ्योऽपि कोशेभ्योऽयमत्यरेचि, तत्तु सुस्पष्टमेव शब्दविदामिति अयं च कोशः षट्काण्ड्या व्यभाजि तैः-तत्र क्रमेण, प्रथमोऽहत्काण्डः, देवकाण्डः, मानवकाण्डः, तिर्यकाण्डः, नारककाण्डः सामान्यकाण्डश्चेति । कोशमिमं कृत्वा तैः परमकारुणिकैः कवयोऽत्यन्तमुपकृता इति । अस्य च शोधनानेहसि लिखितपुस्तकत्रयमुपालप्स्वहि ततस्तेषां पुस्तकदातॄणां महोपकारं मन्वानौ तान् नामग्राहमुल्लिखावः ।
२ अस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्याणां प्रतिद्वयं शुद्धं च, तयोरेकस्याः प्रान्ते । " संवत् १७४८ फाल्गुनकृष्ण १४ दिने श्रीवीकानेरमध्ये भटटारकजैङ्गमयुगप्रधान श्रीश्रीश्री १०८ श्रीजिनचन्द्रसूरिसूरीश्वराणां शिष्येण पण्डितनेमिसुन्दरेणालोन प्रतिरियम् ॥ श्रीरस्तु ॥ श्रीः" एवमुल्लेखोऽस्ति । अन्यस्या अन्ते तु
"सप्ताब्धिगोत्रगोत्राप्रमिते संवति संवति ।
माघस्याद्याष्टमीघस्ने श्रीविक्रमपुरे पुरे॥ श्री. लिलिख एष सद्ग्रन्थो जयसुन्दरसाधुना ।
इयं प्रतिः स्थिरा भूयात् यावच्चन्द्रदिवाकरौ ॥" ____ एका तु श्रीयुतनेमचन्द्रयतिवर्याणाम् , तदन्ते तु "संवत् १७५६ फाल्गुन शुक्ल ९ दिने श्रीमेडतायां लिपीचक्रे अस्यान्ते चैकोऽकारादिशब्दानुक्रमोऽपि दत्तः । प्रतिस्थलं. च टिप्पणेन सुस्पष्टनमपि कृतम् । जागरूकमनसा शोधितेऽप्यस्मिन् ज्ञानावरणीयोद्भवाः स्खलनाः निरस्यन्तः सजनाः पाठकाः हंसायिष्यन्ते
___इति प्रार्थयेते हरगोविन्द-बेचरदासौ ।