Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
Catalog link: https://jainqq.org/explore/002259/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ bauddhabhAratIgranthamAlA-2 Bauddha Bharati Series-2 आचार्यश्रीशान्तरक्षितविरचितः तत्त्वसंग्रह (कमलशीलपञ्जिकोपेतः) [द्वितीयो भागः] बौद्धभारती सम्पादक एवं संस्कर्ता स्वामी द्वारिकादासशास्त्री Page #2 -------------------------------------------------------------------------- ________________ ग्रन्थस्य वैशिष्टयम् ग्रन्थस्यास्य स्वकीयं वैशिष्टयमिदमेव यदत्र ग्रन्थकारोऽन्येषां दार्शनिकानां मतान्यपि निर्दिशति । कमलशीलश्च नामग्राहं तद्वचनान्युदाहरति । ग्रन्थकारोऽयं तदानीन्तनशतकत्रये जातां धर्मकीर्तित उद्योतकरपर्यन्तां drshnpricrcaamullikhti| अस्मिन् काले (ग्रन्थकर्तुः समये) दार्शनिकाः प्रश्नाः सूक्ष्मेक्षिकया विवेच्यमाना आसन् । आचार्यदिङ्नाम-धर्मकीर्तिप्रबन्धैरास्तिकदर्शनानां सर्वमान्या: सिद्धान्ता न केवलं भृशं कम्पिता:, अपितु तेषामस्तित्वमपि सौगतप्रबन्धानां पुरतः सन्दिग्धमिव जातम् । 'अहमेव तत्त्वदर्शी' इति दार्शनिकानामात्मतोषस्तदात्वेऽसम्भव एवाभूत्। - (डओं0 ) सातकारी मुखर्जी About the Book . .... ... The most remarkable feature of this work is its reproduction of the views of scholars who otherwise would have remained in perfect oblivion. Kamalshil gives the names of the authors and quotes from them. It ows the philosophical activities and speculations of nearly three centuries from time of Dharmakirtti down to Uddyotakar. It was a period of brisk speculation and hard thinking. Dingnaga and Dharmakirtti works gave a good jolt and shock to orthodox schools of philisophy. They were faced with the risk of loss of prestige and even existence. The philosophical complacency was made impossible. -Satkari Mookerjee Page #3 -------------------------------------------------------------------------- ________________ bauddhabhAratIgranthamAlA-2 Bauddha Bharati Series-2 तत्त्वसंग्रहः (कमलशीलपञ्जिकोपेतः) [द्वितीयो भागः] प्रधानसम्पादकः स्वामी द्वारिकादासशास्त्री Page #4 -------------------------------------------------------------------------- ________________ Bauddha Bharati Series-2 The TATTVASANGRAHA OF ACARYA SANTARAKSITA WITH THE 'PANJIKA' COMMENTARY OF ACARYA SRI KAMALASILA [Vol. II] 2540 B. ] Edited By Swami Dwarikadas Sastri BAUDDHA BHARATI VARANASI 1997 [2053 V Page #5 -------------------------------------------------------------------------- ________________ बौद्धभारतीग्रन्थमाला-2 . - आचार्यश्रीशान्तरक्षितविरचितः तत्वसग्रहः (कमलशीलपञ्जिकोपेतः) [ स्याद्वादपरीक्षातः समाप्तिपर्यन्तम् ] [द्वितीयो भागः] * सम्पादक एवं संस्कर्ता स्वामी द्वारिकादासशास्त्री बोद्धभारती वाराणसी 1997 I0 bu0 2540] [vi0205: Page #6 -------------------------------------------------------------------------- ________________ (c) बौद्धभारती po0 बओं0 1049 वाराणसी-221 001. (भारत) phona :- (0542) 210094 (c) Bauddha Bharati .P. Box 1049 VARANASI-221001 [India Ph. (0542) 210094 सहसम्पादक: धर्मकीर्तिशास्त्री चन्द्रकीर्तिशाखी तृतीय संस्करण : 1997 Third Edition : 1997 mudraka : साधना प्रेस काटन मिल कालोनी वाराणसी-221 002 phona : (0542) 210094 Printed By : .. SADHANA PRESS Cotton Mill Colony VARANASI- 221002 Ph. (0542) 210094 Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् नेदं स्वान्तसुखार्थिना, न च मया स्वीयप्रतिष्ठार्थिना, मित्रक्षोणिधनार्थिना न विषय व्यापार्मूद्धात्म्ना। अत्यर्थं परनिन्दनं प्रतिदिनं श्रुत्वा परिश्रम्यतेऽविद्या पूर्वजसञ्चिता जनहितं कर्तुं प्रभूयादि' ति॥ -बौद्धभारतीपर्षदध्यक्षः Page #8 -------------------------------------------------------------------------- ________________ विषयक्रमः स्वयं कमलशीलेन व्याख्यातोऽयं यथा यथा । तथैवास्य प्रबन्धस्य विषयक्रम उच्यते ॥ 20. स्याद्वादपरीक्षा चोद्योपक्रमः अह्रीकस्य प्रयोगद्वयम् 415 415 415 तस्य विस्तरेण समर्थनम् 415 तत्प्रतिविधानम् 417 417 सुमतिमतम् तत्प्रतिविधानम् 418 419 नरसिंहादीनामिव द्वैरूप्यनिषेधः कौमारिलमतेनानैकान्तिकत्वोद्भावनम् 421 421 तत्प्रतिविधानम् परोद्भावितवस्तुत्वानुपपत्तिपरीहारः 422 423 423 तत्प्रतिविधानम् दृष्टान्तासिद्धिशङ्कनम् कुमारलम् तत्प्रतिविधानम् 21. त्रैकाल्यपरीक्षा वसुमित्रस्य भावत्रैकाल्यमतम् भदन्तसंहतभद्रम् तत्प्रतिविधानम् 430 430 434 432 पुनस्तत्प्रत्यवस्थानस्य निरसनम् 435 विस्तरेण भावानां त्रैकाल्यनिरसनम् 435 अतीतादिसत्तासाधकप्रमाणानाम पाकरणम्. 22. लोकायतपरीक्षा चोद्योपक्रमः देहानतिरिक्तात्मवादनिरसनम् अतीतजन्मनिषेधः अनागतजन्मनिषेधः कायादेव चित्तोत्पत्तिः चार्वाकाणां प्रतिविधानम् अतीतजन्मसाधनम् 440 अनागतजन्मसाधनम् विज्ञानसन्तानप्रतिक्षेपकप्रसङ्गनिराकरणम् कललादिषु विज्ञानसन्तानान्वय समर्थ 444 444 444 444 445 445 446 456 स्वापादिषु विज्ञानसन्तानान्वय समर्थनम् देहयोगनैरपेक्ष्येण सन्तानान्वय समर्थनम् 424 427 23. बहिरर्थपरीक्षा 428 भिन्नदेहसम्बद्धानामपि विज्ञानानामेकान्वयतासमर्थनम् * परलोकसिद्धावुपपत्त्यन्तरम् को तत्प्रतिविधानम् भूतान्येव न सन्तीति प्रतिज्ञायाः परेण प्रत्यक्षविरोधापादनम् तत्प्रतिविधानम् भदन्तशुभगुप्तमतम् तत्प्रतिविधानम् सुमतिदिगम्बरमतम् तत्प्रतिविधानम् कुमारिलमतम् तत्खण्डनम् 456 समाधानम् 457 . 460 461 463 470 470 471 471 473 474 474 474 474 474 476 बाह्यार्थस्यानेकस्वभावरहितत्वम् बाह्यार्थस्यैकस्वभावरहितत्वम् . 477 ग्राह्यग्राहकलक्षणवैधुर्यसमर्थनम् 477 भदन्तशुभगुप्तमतखण्डनम् 479 विज्ञानस्य स्वसंवेदनरूपत्वोपपादनम् 480 कुमारिलचोद्यम् 480 464 466 468 468 470 Page #9 -------------------------------------------------------------------------- ________________ 535 .." 547 565 (7) तत्प्रतिविधानम् 481 शब्दनित्यत्वसमर्थनम् . 529 नीलाद्याकारतद्धियोरभेदसाधनम् । 484 परस्य प्रत्यवस्थानपूर्वकं निरसनम् .. 530 बाह्याकारस्यालीकतोपपादनम् । 487 परस्य प्रत्यवस्थानम् भदन्तशुभगुप्तमतम् 488 तत्परिहारः 536 तत्खण्डनम् 488 शब्दानित्यत्वे बौद्धैः कृतस्य बाह्यर्थसाधकप्रमाणखण्डनम् 490 प्रयोगस्य दूषणम् . 541 उद्द्योतकरमतम् . 491 अवशिष्टपक्षहेतुदोषनिराकरणम् . 542 तत्खण्डनम् 491 परस्य चोद्यम् । कुमारिलाभिमतान्यन्यप्रमाणानि 492 तत्प्रतिविधानम् . कुमारिलमतम् 492 (उत्तरपक्षः) तत्खण्डनम् . 493 वेदस्य पौरुषेयत्वसमर्थनम् 550 जैमिनीयैः सिद्धयुद्भावनम् 493 वेदप्रामाण्यसाधननिरसनम् तत्प्रतिविधानम् । 494 शब्दनित्यत्वखण्डनम् 567 हेतोआह्यग्राहकभावसमर्थनम् 494 भ्रान्तज्ञानस्य निर्विषयत्वसिद्धिः 574 भदन्तशुभगुप्तमतनिरासः 494 नादैः शब्दाभिव्यक्तिसाधनम् 575 शब्दनादयोर्व्यङ्ग्यव्यञ्जकभाव24. श्रुतिपरीक्षा निरसनम् 579 (पूर्वपक्षः) शङ्करस्वामिमतखण्डनम् 580 श्रुतेरपौरुषेयत्वसमर्थनमुखेन उद्द्योतकरमतखण्डनम् 580 जैमिनीयमतानुवादः .. परस्य चोद्यम् 581 वेदाप्रामाण्यसाधननिरसनम् 503 तनिरसनम् 581 शब्दनित्यत्वसमर्थनम् उद्द्योतकर-कुमारिलादिमतखण्डनम् 582 परमतेनाभिव्यक्तेरसिद्धिसाधनम् 511 शब्दानित्यत्वे प्रमाणम् 587 तत्प्रतिविधानम् 514 आदित्यस्य नानात्मना ग्रहणस्य शब्दनादयोर्व्यङ्ग्यव्यञ्जकभाव निरसनम् स्योपपादनम् 515 वर्णानामन्यान्यत्वसमर्थनमुखेनाउभयसंस्कारपक्षे दोषनिराकरणम् 522 नित्यत्वसमर्थनम् 593 आदित्यनिदर्शनमुखेन शङ्का 523 उभयसंस्कारपक्षदूषणम् उत्तरम् देशभेदादीनां साधकत्वोपपादनम् 595 अन्यथापि प्रत्यवस्थानपूर्वक अर्थशब्दयोर्वाच्यवाचकभावविचारः 596 निरसनम् 524 समयसम्बन्धदूषणनिरासः 599 देशभेदादीनामसाधकत्वोपपादनम् 525 आनुपूर्व्यनित्यतामूलकपदावाचकसामर्थ्यानुपपत्त्या शब्द नित्यतासमर्थनम् नित्यत्वसमर्थनम् 527 स्फोटवादखण्डनम् . 612 सम्बन्धकरणान्यथानुपपत्त्या शब्दानित्यत्वसमर्थनम् शब्दनित्यत्वसमर्थनम् । 529 वाक्यनित्यतानिरसनम् सम्बन्धकथनान्यथानुपपत्त्या वेदप्रामाण्यप्रतिक्षेपः 627 498 you 595 607 . 618 622 Page #10 -------------------------------------------------------------------------- ________________ (8) 641 763 25. स्वतः प्रामाण्यपरीक्षा 633 मीमांसकमतानुवादः 693 मीमांसकानां स्वतः प्रामाण्यवादः : 633 सामट-यज्ञटयोर्मते सर्वज्ञतादूषषाम् 714 स्वतःप्रमाण्यनिरसनम् 633 . मीमांसकोक्तयुक्तिजालनिरसनमुखेन . अप्रामाण्यस्यापि स्वतस्त्वापादनम् 638 सुगतसर्वज्ञत्वसमर्थनम् 717 प्रकारान्तरेण वेदप्रामाण्यं समर्थयतो सर्वज्ञसद्भावसाधकं प्रमाणम् 731 मीमांसकस्य खण्डनम् सौत्रान्तिकाभीष्टमतम् कुमारिलस्योत्तरम् 685 वेदतदध्यायिभ्यो बुद्धतद्वाक्यतस्य प्रत्यवस्थानम् 686 वैशिष्टयम् ... 764 सुगतस्य सार्वज्ये श्रुतेरपि प्रामाण्यम् 769 26. अतीन्द्रियार्थदर्शिपरीक्षा ब्रह्मादीनां वेददेहत्वमसङ्गतम् .. 774 अतीन्द्रियार्थदर्शिनोऽनायासेनैव ब्राह्मणत्वादिजातिखण्डनम् 778 सिद्ध्युपपादनम् 692 सामट-यज्ञटमतखण्डनम् . ' 785 सुगतस्य सर्वज्ञत्वप्रतिषेधे स्वेच्छासर्वज्ञमतसमर्थनन् 788 Page #11 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे 20. स्याद्वादपरीक्षा 'अणीयसापि नांशेन मिश्रीभूतापरात्मकम्ं" (तत्त्व0 3) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह नन्वनेकात्मकं वस्तु यदा' मेचकरत्नवत् । प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ 1708 ॥ 64 यदुक्तम् 'अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशों न चैकत्र तयोर्युक्तो विरोधतः ॥ " (तत्त्व0 1674) इति। तदत्रा ह्रीकादयश्चोदयन्ति - " सर्वमेव वस्तु सामान्यविशेषात्मकत्वेनानेकात्मकम् यथा - शबलाभासं रत्नम् तत् कथं सदाद्गीनां विरोधः, येनोच्यते- 'समावेशो न चैकत्र इति । आदिशब्देन क्रियाक्रियैकत्वानेकत्वादयो गृह्यन्ते । यद्यपि चेदं [G.487] चोद्यम् 'नर् तदेतत्' (तत्त्व0 1675 ) इत्यादिना परिहृतम्, तथापि विस्तरेण प्रतिपादनाय, वादान्तरं व दर्शयितुं पुनरुच्यते ॥ 1708 ॥ तत्र सामान्यविशेषात्मकत्वस्खाधनाय यथाक्रममहीकः प्रयोगद्वयमाह - भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते । भाव इति' किञ्चित् विवक्षितं वस्तु घंटादि, स यदि घटादिर्भावः पटादि भावान्तरेणातुल्य; स्यात् - ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात् सर्वथा वस्त्वन्तराद्व्यावृत्तत्वात् । न च वस्त्वन्तराद् व्यावृत्तस्यान्या गतिः सम्भवति खपुष्प मुक्त्वा । तस्मात् तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं ना सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि कथमिति चेत् ? अत्रोच्यते 46 'अतुल्यत्वविहीनश्च तेभ्यो भिन्नो न सिध्यति ॥ 1709 ॥ स एव घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, घटादिना यद्यतुल्यो न भवेदिति यावत्, तदा - ' अयं घटः ', ' अयं च पटः ' - इति पटादिभ घटादिर्भिन्नो न सिध्येत्, स्वस्वरूपवत् । भिद्यते च तस्माद् विशेषात्मकत्मपि सिद्धम् ॥ 1709 ह्यतुल्यवादभिप्रेतेऽस्य वस्तुनः । वस्तुत्वमवहीयते ॥ 1710 ॥ सर्वथापि वस्त्वन्तरेण वस्तुनो हि निवृत्तस्य कान्या" सम्भाविनी' गतिः । नियतं 1. यथा- पा. gA0 / 3. अतुल्यात्म0 - jai0; अतुल्यत्वविहीनश्चेत्-- pA0 गा । 5-5. क्रान्या सम्भविनि- pA0. gA0 / 2-2. pA0, gA0 पुस्तकयोर्नास्ति । 4. ह्यतुल्यत्वे ह्यभिप्रेते - पार, गाउ । Page #12 -------------------------------------------------------------------------- ________________ 416 तत्त्वसंग्रहे लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजंवत् ॥ 1711 ॥ तस्मात् खपुष्पातुल्यत्वमिच्छता तस्य व्स्तुन्ः॥ वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥ 1712 ॥ सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ॥ 1710-1712 ॥ अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनयोपपत्त्यन्तरमाह अन्यथा हि न सा buddhirvlibhugdshnaadissu| वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥ 1713 ॥ सारूप्यान्नियमोऽयं चेत् सामान्यं च तदेव न्ः। स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥ 1714 ॥ अत्यन्तभिन्नता तस्माद् घटते naiva ksycit। सर्वं च वस्तुरूपेण भिद्यते न परस्परम् ॥ 1715 ॥ . [G.488] अन्यथेत । यदि च भावो भावान्तरातुल्य: स्यात्, तदा किमिति घटादिष्वेव भावो भावः' इत्यभिन्ना बुद्धिर्भवति, न तु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्! सारूप्यं कारणमिति चेत् ? तदेव तर्हि सामान्यमिति सिद्धम्; सामान्यपर्यायत्वात् सारूप्य्स्य्। अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् ? साऽप्यनेनैव सारूप्येण उप्व्र्न्निता-व्याख्याता। सारूप्यंवदत्रापि समानमुत्तरमिति यावत्; तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद् वस्तुरूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ 1713-1715 ॥ भेदसमर्थनार्थमाह अवधीकृतवस्तुभ्यो वैरूप्यरहितं य्दि। ... तद्वस्तु न भवेद् भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥ 1716 ॥ तेभ्यः स्वरूपं भिन्नं हि वैरूप्य्म्भिधीय्ते। वैरूप्यं न च भिन्नं चेत्येतदन्योऽन्यबाधितम् ॥ 1717 ॥ तस्माद् भिन्नत्वमर्थानां क्थ्न्य्चिदुप्ग्च्छ्ता|. वैरूप्यमुपगन्तव्यं vishessaatmktaa'pytH||1718|| अवधीकृतवस्तुभ्य इति पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेत्, तदाऽभेदात् तेभ्यः पटादिभ्यस्तद् घटादि भिन्नं न भवेद्; आत्म्स्व्रूप्व्द्भिन्न्त्व्प्र्स्न्ग्गात्। तथा हि-तेभ्य: पटादिभ्यो यद्विभिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते, नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनाम् 'न च घटादिभ्यो भेदोऽस्ति' इति स्ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ 1716-1718 ॥ एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाहवस्त्वेकात्मकमेवेदमनेकाकारमिष्यते । 2. अवधीकृतेभ्य- pA0, gA0 / F- ...गा । Page #13 -------------------------------------------------------------------------- ________________ 417 स्याद्वादपरीक्षा - ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥ 1719 ॥ 'आद्या एतेऽनुवृत्तत्वात् सामान्यमिति कीर्त्तिताः। विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात् ततोऽपरे ॥ 1720 ॥ [G.489] अयमत्र परमार्थ:--मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनुवृत्तिबुद्धिग्राह्याः, केचिद् व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्याः, तेऽनुवृत्ततया 'सामान्यम्' इति कीर्त्यन्ते; ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्याः, ते व्यावृत्तत्वाद् 'विशेषाः' इति कल्प्यन्ते । तत्रानुवृत्तिबुद्धिः-'भावो भावः' इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिः-'घटोऽयं न पटः' इत्येवमादिभेदाकारा ॥ 1719-1720 ॥ तदत्र प्रतिविधत्ते परस्परस्वभावत्वे स्यात् saamaanyvishessyoH| * साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ 1721 ॥ परस्परास्वभावत्वेऽप्यनयोरनुषज्यते । नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥ 1722 ॥ अत्र पक्षद्वयम्-किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत् सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यं स्यात् । tatazca'idaM सामान्यमयं विशेषः' इति विभागाभावात् परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ मा भूत् साङ्कर्यमिति द्वितीयः पक्ष: समाश्रीयेत? तत्र परस्परास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वम् स्वभावभेदः सामान्यविशेषयोः स्म्प्र्स्ज्य्ते। एवं ह्यनयोरसाङ्कर्यं भवेद्, यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि-नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्त्म्। अथापि स्यात्-यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातः, तथापि सामान्यविशेषात्मकं वस्त्वभिन्नमेवेति? तदेतत्तु परस्परविरुद्धम् । तथा हि-एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिध्येत्; एकस्मादभेदे तयोरप्यभेदप्रसङ्गाद्, एकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिध्येत्; ताभ्याभिन्नत्वात् तस्याप्येकत्वेनाभिमतस्य द्वित्वप्रसङ्गात्, सामान्यविशेषस्वरूपवत् । तस्माद् 'एकमुभयात्मकम्' इति परस्परव्याहतमेतत् ॥ 1721-1722 ॥ सत्यपीत्यादिना सुमतेर्मतमाशङ्कते सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिध्य्ति। भेदसंस्थाऽनिरोधश्च यथा kaarkshktissu॥1723|| न दृष्टेऽनुपपन्नं च तत्सामान्यविशेषयोः । ऐकात्म्येऽपीक्ष्यते भेद्लोक्यात्रानुव्र्त्त्न्म्॥1724 / / |G.490] स हि चोद्योपक्रमे परिहारं किलात्राह-तत्सामान्यविशेषयोः परस्परस्वभाव1.संस्थाऽविरोधश्च-pA0,gA0 / 2.यत्सामान्य0-pA0, gA0 / Page #14 -------------------------------------------------------------------------- ________________ 418 तत्त्वसंग्रहे विरहानभ्युपगमे सङ्कीर्णता प्राप्नोति? नैष दोषः; तयोरेकस्वभावतया सत्यामाप सकीर्णतायां धर्मभेदः प्रसिध्यति, kaarkshktivt। तथा हि-बलाहको विद्योतते, बलाहकाद् विद्योततेइत्यादिकार्यभेदाद् विद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि स्त्याम्। तदनभ्युपगमे lokshaastrvirodho'vshymbhaavii| अपि च न हि दृष्टेऽनुपपन्नं नाम । तथा हि-सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेन' लोकयात्रानुवर्तनमुपलभ्यत एव्। भेदेन लोकयात्रा=भेदलोकयात्रा; साऽनुवर्त्यते येनैकात्म्येन त्त्त्थोक्त्म्। प्रयोगः-एकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा kaarkshktissu। भेदव्यवहारश्चयमेकस्मिन् सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ 1723-1724 ॥ . नन्क्त्यिआदिना प्रतिविधत्ते ननु सत्येकरूपत्वे धर्मभेदो न सिध्य्ति। . . __ अकल्पितो विभेदो हि नानात्व्म्भिधीय्ते॥1725॥ अनेन हेतोविरुद्धतामाह; इष्टविपरीतसाधनात् । तथा हि-पारमार्थिको धर्मभेदोऽत्र वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिध्यति; वस्तुन एकत्वाभ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात्,यतो भेद इति नानात्वमभिधीयते, यच्च नाना तत् कथमेकं स्यात् ! ॥ 1725 ॥ दृष्टान्ते च न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुर्व्याप्त इति दर्शयन्नाह नानात्मत्वं तु शक्तीनां विव्क्स्सामात्र्निर्मित्म्। एकवस्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान्॥1726॥ स्यादेतत्-यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धम्, येन तद्विपरीतं साधयद् विरुद्धो भवेत् ? इत्याह एकमित्युच्यते तद्धि यत् तदेवेति गीय्ते। नानात्मकं तु तत्राम न तद् भवति यत् पुन्ः॥1727॥ तद्भावश्चाप्यतद्भावः प्र्स्प्र्विरोध्त्ः। . एकवस्तुनि नैवायं क्थ्न्य्चिद्व्क्ल्प्य्ते॥1728॥ [G.491) यत्तदेतदिति तत्त्वेन विधीयते तद् एकम्' इत्युच्यते, यथा चैत्न्य्पुरुस्स्योः। वस्तुनः सतस्तत्त्वनिषेधे नानात्वम्, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगात् तद्भावलक्षणात् तद्भावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकस्य धर्मभेदः ॥ 1727-1728 ॥ कथं तद्भावातद्भावयोर्विरोधः? इत्याह विधानप्रतिषेधौ हि प्र्स्प्र्विरोधिनौ। शक्यावेकत्र नो कर्तुं केनचित् स्व्स्थ्चेत्सान्। 1729 ॥ 1. भेदेऽपि-paa0,gaa0| 2. ध्र्म्भेदो-paa0,gaa0| 3. pA0,gA0 पुस्त्क्योनास्ति। 4. च-pA0.gA0/ 6. साधयन्- jai0| 5. एकतत्त्वा-pA0,gA0/ Page #15 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा 419 स्यादेत्त्। धर्मभेदकल्पनायाः किं निबन्धनम्,अवश्यं ह्यस्या' भिन्नेन निबन्धनेन भाव्यम्, अन्यथा वस्तुसाङ्कर्यं स्यात्, ततश्च यत्तद्भिन्नं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकम् ? इत्याह सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥ 1730 ॥ एकस्यापि ततो युक्ता क्ल्पितास्न्ग्ख्य्रूप्ता। वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ 1731 ॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद् व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्तत:=सजातीयाद् विजातीयाच्च, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निब्न्ध्न्म्। तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद् वास्तवं द्वैरूप्यमेकस्य न स्न्ग्ग्त्म्। अपिशब्देन सामान्येनं धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ 1730-1731 ॥ . ... स्यादेत्त्। नरसिंहादिभिरनेकान्तः, तथा हि-नरसिंहादय एकस्वभावा अपि भाविकेन द्वैरूप्येणाविरुद्धाः समुपलभ्यन्ते? इत्याह नरसिंहादयो ये हि द्वैरूप्येन्नोप्व्र्न्निताः। तेषामपि द्विरूपत्वं भाविकं नैव विद्यते ॥ 1732 ॥ / स ह्यनेकाणुसन्दोहस्वभावो नैकरूपवान् । यच्चित्रं न तदेकं हि नानाजातीयरत्नवत् ॥ 1733 ॥ ऐक्ये स्यान्न द्विरूपत्वान्नानाकारावभासनम् । मक्षिकापदमात्रेऽपि पिहितेऽनावतिश्च न ॥ 1034 ॥ [G.492] आदिशब्देन मेचकरत्नादिपरिग्रहः । सहति नरसिंहः । स्न्दोः::स्मूह्ः। रूपमस्यास्तीति रूपवान्, एकेन रूपवानिति विग्रहः । अनेन दृष्टान्तस्य प्रतिवाद्यसिद्धतामाह । न हि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः; अनेकान्नुस्मूह्त्वात्। तत्रैकत्वनिराकरणे प्रमाणमाहयच्चित्रं न तदेकम्, यथा नानाजातीयरत्नसमूहः । चित्रश्च नरसिंह इति स्वभावविरूद्धोपलम्भः, व्यापंकविरूद्धस्य वा। ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम्, प्रतिभासभेदनिबन्धनत्वाद् भेदव्यवस्थायाः । एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्र्मान्न्म्। न ह्येकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गो युक्तः ॥ 1732-1734 ॥ यद्यनेकाणुसमूहमात्रं नरसिंहः, कथं तर्हि द्विरूपानुगतैकवस्त्वध्यवसायी प्रत्ययः? इत्याह नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥ 1735 ॥ एतेनेव प्रकारेण चित्ररत्नादयो ग्ताः। नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥ 1736 ॥ 1. चास्या-pA0, gaa0| 2. 0गतैकस्त्वध्य0- paa0| Page #16 -------------------------------------------------------------------------- ________________ 420 तत्त्वसंग्रहे ___ नृसिंहयोर्ये भागास्तैरनुस्यूतम्-निर्भासीकृतं यत् प्रत्यभिज्ञानं तत्तथोक्तम् । एवम्भूतस्य प्रत्यभिज्ञानस्य यदा प्रकृत्यैव त एवाणवो हेतवो भवन्ति, तदा किमपरमवयविना कल्पितेन ! सा च तादृशी प्रकृतिः कुतस्तेषामिति चेद्? आह-विशिष्ट प्रत्ययोद्भवात् विशिष्टात् कार्न्नादुत्प्त्तेः। तत्र विशिष्टः प्रत्ययो गतिविशेषसंवर्तनीयं कर्म, स्वजातिसमुद्भूतः कललादिश्च । अनेनैव नरसिंहविचारेण मेचकरत्नादयो गताः=व्याख्याताः, इति न तेषां पृथक् दूषणं वक्तव्यम् ॥ 1735-1736 ॥ यदुक्तम्- "सर्वं च वस्तुरूपेण भिद्यते न परस्परम्" (तत्त्व0 1715) इत्यत्राह अर्थक्रियासमर्थत्वं व्स्तुत्व्म्भिधीय्ते। यदि तस्यानुगामित्वं सर्वं स्यात् स्र्व्कार्य्कृत्॥1737॥ एकोऽपि जनकस्तस्य भावः साम्र्थ्य्योग्त्ः। तच्चाविशिष्टमन्यस्मिन्नित्यनुत्पादकः कथम् ! ॥ 1738 ॥ नीलाद्येव च वस्तुत्वमनुगामि य्दीस्स्य्ते। सितपीताद्यपि प्राप्त नीलसंसाध्यकार्यकृत् । 1739 ॥ एकमेव ततो जातं द्वितीयात्म्विव्र्जित्म्। सर्व विश्वमतो नैकमनेकाकारमस्ति व्ः॥1740॥ तदेव चेन्न वस्तुत्वं । knnaashimtsttvvt| नैकस्यानेकरूपत्वमेव वः स्याद् विभेदतः ॥ 1741 ॥ विरुद्धधर्मसङ्गश्च वस्तूनां भेद्ल्क्स्स्न्न्म्। कथश्चिदन्यथेष्टोऽपि न भेदो नील्पीत्योः॥1742॥ अनुगाम्यन्यथाभावात् स च सामान्य्भेद्योः। विद्यते तत् कथं नास्ति तयोर्भेदः प्रिस्फुत्त्म्॥1743॥ [G.493] अर्थक्रियाकारि यद्रूपं तद् वस्तुत्वमुच्यते, नान्य्त्। तच्चेत् सर्वत्रानुगामि सर्वं सर्वार्थक्रियाकारि प्राप्नोति । तेनैव हि रूपेण सर्वे जनका इष्यन्ते । तस्य च सर्वत्राविशिष्टत्वादिति यत्किञ्चिद् यत: kutshcidutpdyet| किञ्च-यदेतन्नीलपीतादि, तदेव किं वस्तुत्वम्, आहोस्विदन्यत् ? यदि तदेव, तदा तस्यानुगामित्वात् सितपीताद्यपि नीलसाध्यवस्त्रर-अनाद्यर्थक्रियाकारि प्राप्नोति। अपि च-द्वितीयस्य स्वभावस्याभावात् 2एकस्यैव च भावे ऽसर्वं जगदेकमेव वस्तुजातमिति 'एकमनेकाकारम्' इति प्रतिज्ञानार्थहानिः स्यात्। अथान्यदेव वस्तुत्वं नीलादिभ्यः, कणादाभिमतसत्त्ववत् यथा कणादस्य अभिमतं सत्ताख्यं व्यतिरिक्तं वस्तुत्वं नामेति, एवमपि सुतरामेकस्यानेकत्वमयुक्तम्; एकान्तेनैव भेदात्। किञ्च-यौ विरुद्धधर्मसंसर्गिणौ तौ भिन्नौ, य्था-shiitossnnau। विरुद्धधर्मसंसर्गश्च सामान्यविशेषयोर्विद्यते; अनुगाम्यन्यथाभावादिति स्पष्ट एव त्योर्भेद्ः। अन्यथाभावः अन्नुगामित्व्म्। यदि च विरुद्धधर्मसंसर्गेऽपि भेदो नेष्यते, तदा नीलपीतयोर्योऽप्ययं कथञ्चिदविशेषरूपेण भेद इष्टः, 11. एकोऽर्थजनक0-pA0, gA0/ 3 3. पाल gA0 पुस्त्क्योनास्ति। 2. नीलसाध्य0-pA0/., Page #17 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा 421 . स न स्यात्, "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते" (zvo0 vA0 pra0 sU0 158) इति वचनात् कुमारिलेन नीलादीनां भेदस्योपवर्णितत्वात् ॥ 1737-1743 ॥ यथेत्यादिना कौमारिलमतेन पुरप्यनैकान्तिकत्वमुद्भावयति यथा कल्माषवर्णस्य यथेष्ट रूप्निग्र्ह्ः। चित्रत्वाद् वस्तुनोऽप्येवं भेदाभेदाव्धार्न्ने॥1744॥ यदा तु शबलं वस्तु युगपत् प्र्तिप्द्य्ते। तदाऽन्यानन्यभेदादि सर्वमेव प्र्लीय्ते॥1745॥ [G.494] कल्माषवर्णः शबलो वर्णः । तस्य यथा नीलमिति वा, पीतमिति वा, लोहितमिति वा इत्यादिना यथेष्टं रूपनिग्रह:-रूपावधारणम्, तथा चित्रस्य अनेकरूपस्य वस्तुनः स्वपररूपाभ्याम् सदसदात्मनः सामान्यविशेषरूपाभ्यां व्यात्मन इच्छावशाद् भेदाभेदावधारणा । यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा' त्वभेदं सामान्यमवधारयितुमिच्छति तदा तमवधारयति । यदां तु युगपत्सामान्यविशेषात्मकं वस्तु झगिति प्रतिपद्यते, तदाऽन्यानन्यभेदादि चोद्यं प्रलीयते, नावतरतीत्यर्थः; प्रत्यक्षेण शबलस्य वस्तुनः प्र्तीय्मान्त्वात्। - तत्रेदमन्यानन्यादिचोद्यम्-भिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात् सामान्यस्यापि पिण्डवत् स्वरूपभेदप्रसङ्गः, सामान्यद्वाप्यभिन्नात्वादभेदो भेदानां सामान्यस्येव प्र्स्ज्य्ते। तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम्! आदिशब्देन 'एकत्वानेकत्वे परस्परविरुद्ध',तथा 'तदेवं सामान्यं स एव विशेषः' इत्येवमादि ग्र्हीत्व्य्म्॥ 17441745 ॥ - यद्येवम्, सर्वत्रैव शबलस्य प्रतीतिः स्यान्नतु क्रमयौपद्याभ्याम् ? इत्याशङ्कयाह. .. वस्तुनोऽनेकरूपस्य रूपमिष्टं विव्क्स्स्या। 'युगपत्क्रमवृत्तिभ्यां नान्योऽस्ति वचसां विधिः ॥ 1746 ॥ युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात् । यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा, तदा तस्य रूपं व्य्व्स्थाप्य्ते। अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेषं वा,तदास्य त्द्व्य्व्स्थाप्य्ते। सर्वमेव हि तस्य स्वरूपं. स्वेच्छया क्रमाक्रमाभ्यां व्यपदिश्यते, विचिरत्नकोश इव म्र्क्त्प्द्म्रागादिरिति। अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यते? इत्याह-नान्योऽस्ति वचसां विधिरिति । युग्प्त्क्र्म्वृत्तिभ्यामित्य्पेक्स्स्न्नीय्म्। विधि:=प्रकारः ॥ 1746 / / नैवमित्यादिना प्रतिविधत्ते नैवमः चित्रत्वमेकत्वं प्रतिषिद्धं आन्न्त्र्म्। अनेकरूपं वैचित्र्यमेकत्वेनासहस्थितम् ॥ 1747 ॥ 1. वर्णनिग्रह इति त्रिषु पुस्तकेषु पात्थ्ः। 2. वर्णनिग्रह:- pA0, gaa0| 3. 0वधारणे-pA0, gaa0| 4. vishessmityrthH| 5-5. pA0, gA0 पुस्तकयो स्ति। 6. कुगिति-paa0| 7. pA0, gA0 पुस्तकयो स्ति। Page #18 -------------------------------------------------------------------------- ________________ 422 तत्त्वसंग्रहे ते हि यावन्त आकारास्तस्मिन् वस्तुनि भाविकाः। तावन्त्येवोपजातानि' वस्तुनीत्येकतास्ति' न ॥ 1748 ॥ [G.495] 'एकं चित्रम्' इति परस्परविरुद्धमेतदिति 'यच्चित्रं न तदेकम्' (तत्त्व0 1727) इत्यादिना प्रतिपादितम् । यतो विचित्रमित्यनेकत्वमुच्यते । एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः । तस्मान्नैकस्मिन् भाविका बहव आकाराः स्म्भ्व्न्ति। __ अथापि स्युः, तथाप्येकस्यानेकत्वं न प्र्तिपादित्मेव्। तथा हि-तावन्त्येवापराणि वस्तूनि जातानीति, यदि परं भाविकत्वेन प्रतिपादितं स्यात् । न त्वेकस्यानेकत्वम्; परस्परविरोधात् ॥ 1747-1748 ॥ / - यदुक्तम्-"वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गतिः" (तत्त्व0- 1711) इत्याह __ एकस्माद् वस्तुनोऽन्यत्वे तादात्म्यविकलं भ्वेत्। नाकाशपुष्पसङ्काशं त्द्ध्य्प्य्र्थ्क्रियाक्स्स्म्म्॥1749॥ .. यदि हि वस्तुमात्रात् परावृत्तिर्हेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुर्सिद्ध्ः। न हि घटस्य वस्तुमात्राद् व्यावृत्तिः सिद्धा, किं तर्हि ? स्वस्वभावं मुक्त्वाऽन्यस्माद् वस्तुविशेषात् । अथ वस्तुविशेषाद् व्यावृत्तिहेतुत्वेनोपादीयते, तदाऽनैकान्तिको हेतुः । तथा हिं-एकस्माद् घटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु यदि'. परं तादात्म्यविकलं सिध्येत्, न तु सर्वथा निःस्वभावम् तस्याप्यर्थक्रियाकारित्वात् ॥ 1749 ॥ .. शक्तमित्यादिनैतदेवानैकान्तिकत्वं समर्थयते शक्तं रूपं न चैकस्य वस्तुष्वन्येषु व्र्त्त्ते। कार्योपलम्भनिर्भासभेदादेरिति वर्णितम् ॥ 1750 ॥ अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्य्ते। नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः ॥ 1751 ॥ यदि ह्यर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्, ततो व्यावृत्तस्य निःस्वभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः; यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्त्तत इति पूर्वमुक्तम्- "नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते" (तत्त्व0 1739) इत्यादिना । कस्मात्? कार्यभेदाद्, उपलम्भनि सभेदाच्च । उपलम्भः ज्ञानम्, तस्य निर्भासः = आकार्ः। आदिशब्देनोत्पादस्थितिनिरोधाद्या गृह्य्न्ते। तस्मात्तदश्रेषेण [G.496] हेतुनाऽतद्वस्त्वात्मकमित्येव साधयितुं युज्यते, नाविशेषम् निर्विशेषणम्, अवस्तुत्वं साधयितुं युक्त्म्। कुतः? तत्राप्यर्थक्रियाकारित्वस्य वस्तुलक्षणस्य भावात् ॥ 1750-1751 ॥ ननु चात्यन्तभेदे सति कथमनुगामी 'वस्तु वस्तु' इति प्रत्ययो भवेत् ? कथं च खपुष्पानेदो वस्तुनः सिध्यति, यदि सादृश्यं न भवेत् ? इत्याह तदप्यर्थक्रियायोग्यमिति वस्त्विति क्ल्प्ने। .. 1. वा जातानि-pA0, वाथ जातानि-gaa0| 2-3. 0तास्तिता-pA0, तास्थिता-गा। 3. पारमार्थिका इत्य्र्थ्ः। 4. pA0, gA0 पुस्तकयो स्ति। 5. निरोधादयो-pA0, gA0 / Page #19 -------------------------------------------------------------------------- ________________ 423 स्याद्वादपरीक्षा - असमर्थपरावृत्तिः सादृश्यं त्द्विक्ल्पित्म्॥1752॥ * ततश्चात्यन्तभेदेऽपि तुल्यताऽस्ति विक्ल्पिता। भावो भावान्तरैस्तुल्यः खपुष्पात् tdvishissyte॥1753|| - अस्म्र्थ्प्रावृत्तिरिति। असमर्थाः वन्ध्यासुतादयः, तेभ्यः परावृत्तिः अत्दात्म्ता। यतश्च सादृश्यं कल्पितमस्ति, तस्माद्यदुक्तम्-"भावो भावान्तरातुल्यः" (तत्त्व0 1709) इति, तदसिद्धम् ॥ 1752-1753 ॥ नन्क्त्यिआदिना सुमतेश्चोधमाशङ्कते ननु येनात्मना वस्तु स्मानाप्र्व्स्तुन्ः। व्यावृत्तं तत्सजातीयैस्तेनैव सदृशं यदि ॥ 1754 ॥ . विज्ञायेत विजातीयैरपि तुल्यतया तदा । . तस्यात्मनोऽविशिष्टत्वान्न च तद् ज्ञायते तथा ॥ 1755 ॥ सजातीयासमानोऽपि तस्माद् येन भवत्ययम् । . आत्मना तत्समानश्च तयोर्भेदः स्वभावयोः ॥ 1756 ॥ स आह-येनात्मनां सजातीयविजातीयाभ्यां व्यावृत्तं वस्तु तेनैवात्मना तद्वस्तु यदि सजातीयैः सदृशं भवेत्, तदा विजातीयैरपि तुल्यतया विज्ञायेत; tsyaatmno'vishisstttvaat| न च ज्ञायते, तस्माद्येन स्वभावेन सजातीयासमानोऽपि भवति, येन च स्वभावेन तत्सदृशो भवति, तयोः स्वभावयोर्भेदोऽभिवाञ्छितव्यः । ननु स यदि सजातीयः, कथं तेनासमानो भवति; अथ तेनासमानो भवति कथं सजातीयः-इति परस्परव्याहतमेतत् ? नैष दोषः; * यतः परेण सर्वमेव वस्तु सामान्यविशेषात्मकमिष्टम्, तस्माद् वस्तुत्वादिना सामान्येन सर्वमेव सजातीयमित्युच्यते, विशेषरूपेण तदेव विजातीयमिष्टमिति, तदपेक्षया पुनरसमान इत्यभिधीयत इत्यदोषः । समानापरवस्तुन[G.497] इति । समानं च तदपरं चेति स्मानाप्र्व्स्तु। अपरमिति स्मान्म्। शेषं सुगमत्वान्न विभ्क्त्म्॥1754-1756॥ .. तेनैवेत्यादिना प्रतिविधत्ते तेनैवासौ स्वभावेन समान इति ग्म्य्ते। ... . एकप्रत्यवमर्शस्य हेतुत्वेनान्यभेदतः ॥ 1757 ॥ - तेनैव स्वभावेन समान इत्युच्यते; एकप्रत्यवमर्शप्रत्ययकारणत्वात् । एतदुक्तं भवतिये ह्येकप्रत्यवमर्शं प्रति कारणभावं न प्रतिपद्यन्ते त एवासमाना इति व्यवह्रियन्ते, ये तु प्रतिपद्यन्ते ते समाना इति ॥ 1757 ॥ अथ तस्यैवेकप्रत्यवसमर्शस्य हेतवः किमिति सर्वे न भवन्ति, भेदस्याविशिष्टत्वात् ? इत्याशङ्कयाह एकप्रत्यवमर्शस्य हेतवः केचिदेव हि । समर्थरूपनियमाद् भेदेऽप्यक्षामृतादिवत् ॥ 1758 ॥ न हि स्वभावाः पर्यनुयोगमर्हन्ति-कस्मादग्निर्दहत्युष्णो वा नोदकमिति । एवं तु युक्तं वक्तुम्-कुतोऽस्यायं स्वभाव इति। निर्हेतुकत्वं त्वनपेक्षस्य निय्मायोगेनातिप्र्स्न्ग्गात्। Page #20 -------------------------------------------------------------------------- ________________ 424 तत्त्वसंग्रहे तस्मात्स्वहेतोरिति वक्तव्यम्, तस्यापि कुत इत्यनादिहेतुपरम्परा । अक्षम् इन्द्रिय्म्। 'अमृतागुद्दूची। आदिशब्दः प्र्त्येक्म्भिस्म्ब्ध्य्ते। यथा गुडूच्यादीनामेव ज्वरादिशमने शक्तिः, नान्येषाम्, इन्द्रियविषयालोकमनस्कारादीनां च विशिष्टज्ञानोत्पादने, तथैकप्रत्यवमर्शेऽपि केषाञ्चिदेव शक्तिनियम इति । यद्वा-अक्षशब्देन बिभीत्क्स्याभिधान्म्। आदिशब्द: समुदायेन सम्बध्यते ॥ 1758 ॥ ननु नीलादीत्यादिना दृष्टान्तासिद्धिमाशङ्कते ननु नीलादिविज्ञानजननं लोचनं कथम्? व्यावृत्तरूपभागेव नीलादिभ्यो य्दीस्स्य्ते॥1759॥ नीलादिज्ञानजनकानीलादेर्भेदवद् य्था। .. श्रोत्रं न तस्य जनकं तथा च्क्स्सुर्पीस्स्य्ताम्॥1760॥ जनकाद्धि परावृत्तः कोऽपरो जनको भ्वेत्। भावस्तस्मात् पदार्थानामन्वयोऽपीति nishcyH॥1761॥.. यदि नीलादिभ्यो व्यावृत्तिरूपभागेव लोचनमिष्यते, नानुवृत्तिभागित्यवधारणेनाह, [G.498] तदा नीलादिविज्ञानजनकं लोचनं न प्राप्नोति, तज्जनकस्वभावात् प्रावृत्त्त्वात्। यो हि यज्जनकस्वभावात् परावृत्तः स तज्जनको न भवति; यथा नीलादिज्ञानजनकान्नीलादेआवृत्तं श्रोत्रं न तस्य नीलादिज्ञानस्य ज्ञ्क्म्। नीलादिज्ञानजनकाच्च नीलादेआवृत्तं चक्षुरिति व्याप्क्विरुद्धोप्ल्ब्धिप्र्स्न्ग्ग्ः। न चैवं भवति, तस्माद्विपर्ययः । यो हि यजनकः स. तजनकस्वभावापरावृत्तः; यथा नीलज्ञानजनकं नीलं स्वस्मात् स्वभावात् । नीलज्ञानजनकं च चक्षुरिति स्वभावहेतुः । एवं नीलादयोऽपि पक्षत्वेन वाच्याः । तस्माद् 'अस्ति भावानामन्वयः' इति प्रसङ्गविपर्ययेण दृष्टान्तासिद्धिमाह ॥ 1759-1761 ॥ __ अथापि स्यात्-ततो व्यावृत्तं च भविष्यति तज्जनकं,च-इत्येनैकान्तिकं प्रसङ्गसाधनम्? इत्याह अन्यथा निर्विशिष्टत्वाद् भेदेन shrvnnaadypi। जनकं तस्य किं नेष्टं चक्षू रूपादिभेदवत् ॥ 1762 ॥ श्रोत्रादीनामपि नीलादिज्ञानजनकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम्; भेदेनाविशिष्टत्वात् नीलादिभ्यो यो भेदश्चक्षुषस्तेन भेदेन श्रोत्रादीनां चक्षुरादिना तुल्य्त्वात्। यथा चक्षुर्नीलादेआवृत्तं तथा श्रोत्रमपीति यावत् ॥ 1762 ॥ व्यावृत्तिरित्यादिना प्रतिविधत्ते व्यावृत्तिश्चक्षुरादीनां न सिद्धा ज्ञ्कादिय्म्। अविशेषेण यत् तेषामात्मापि' जनको मतः ॥ 1763 ॥ स्वभावान्न च भावानां व्यावृत्तिरुप्प्द्य्ते। स्वभावाद्धि परावृत्तौ नैःस्वाभाव्यं प्रसज्यते ॥ 1764 ॥ [G.499] अविशेषेण तज्जनकस्वभावात् परावृत्तिमात्रं यदि हेतुत्वेन वर्ण्यते तदा न सिद्धो 1. अमृतं-pA0, gaa0| 2.0 माधापि-paa0| Page #21 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा 425 हेतुः । न हि चक्षुरादीनां नीलादिज्ञानजनकात् स्वभावादिविशेषेण व्यावृत्तिः सिद्धा; यतस्तेषामपि चक्षुरादीनां यः स्वभावः सोऽपि जनकः इष्टः । को ह्यत्र नियमः-तेनैव तत्कार्यं कर्त्तव्यम्, नान्येनेति ! अन्योऽपि कुर्यात् सोऽपीति न विरोधं पश्यामः । यदि तु पुनरविशेषेण व्यावृत्तिः स्यात्, तदा स्वस्वभावादपि स्यात्, ततश्च निःस्वभावताप्रसङ्गः स्यात् । तस्मान्न स्वभावाद् भावानां व्यावृत्तिर्युक्ता ॥ 1764 ॥ . अन्यस्माजनकात् तेषां व्यावृत्तिरुप्व्र्न्न्य्ते। अथ स्वस्वभावं मुक्त्वाऽन्यस्माज्जनकाद्वा व्यावृत्तिश्चक्षुरादीनां सा हेतुत्वेनाभिमता, तदाऽनैकान्तिकता हेतोः। तदा ह्यन्यस्मात् स्वभावाद् व्यावृत्तस्तत्स्वभावो मा भूत्, न तु तदजनकः; यतः सर्व एव स्वरूपेणैव जनको न प्र्रूपेन्न्। येन चात्मीयेन स्वभावेनासौ जनक इष्यते, तस्माच्च न व्यावृत्त इति कथमजनक: स्यादित्यनैकान्तिका हेतोः । अथातत्स्वभावता पर्युदासवृत्त्या साध्यते, तदा सिद्धसाध्यता; परस्परं भावानां स्वभावविवेकस्येष्टत्वात् । अतजनकरूपत्वं वाच्यं तच्चेष्टमेव नः ॥ 1765 ॥ अतञ्जनकरूपत्वमिति । स चासौ जनकश्च तजनको रूपादिः, तस्य रूपम् स्वभावः, स यस्य नास्ति सोऽतजनकल्पस्तद्भावः त्त्त्व्म्। तस्य अन्यस्य यजनकरूपं तेन रहितत्वमिति याव्त्। __ अथ वा-तच्च तज्जनकं चेति तज्जनकम्, तजनकं च तद्रूपं चेति कर्मधारयं कृत्वा ना बहुव्रीहिः कार्य्ः। त्रिपदो वा भुव्रीहिः॥ 1765 ॥ न ह्यप्युत्पादकं तस्य स्वरूपेणैव vrnnyte। . [G.500] athaikasmin कार्ये कर्तव्ये स एव तेषां चक्षुरादीनां परस्परासङ्कीर्णो जनकः स्वभावः कुत आयातः, येन त एव तु.कार्ये नियताः स्युः? इत्यनशङ्कयाह ... नियतास्तत्र ते सर्वे स्वहेतुभ्यः स्मुत्थिताः॥1766॥ - यदुक्तम्-'भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टम्' (तत्त्व0 1762) इति, तदनेन प्रिह्त्म्। तस्मात् स्वभावनियमाद्भेदेऽपि कश्चिजनको भवेन्नापर इति न किञ्चिद्विरुद्धम् ! ॥ 1766 ॥ ..... . एकात्मानुगतत्वात् तु यद्येकजनका इमे। . . 'आत्मैकत्रापि सोऽस्तीति किमन्यैः सहकारिभिः ॥ 1767 ॥ - यदि तु पुनरेकस्वभावानुगतत्वेन भिन्ना अपि चक्षुरादयो जनकाः स्युः, तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात् कार्योत्पत्ति: स्यात्। ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात्। विशेषान्तरवैकल्यादेके न जनकं य्दि। ननु भेदादसक्तास्तेऽभेदे वा विकलाः कथम् ! ॥ 1768 ॥ अथ विशेषान्तरवैकल्यान्नैकस्मात् कार्योत्पत्तिरिति चेत्? ये ते विशेषां विकला इष्यन्ते तेषामशक्तत्वात् । कस्मात्? भेदात्-समर्थाभिमतादनुयायिनः स्वभावाद्, अन्यत्वादिति यावत् । न चाशक्तस्य वैकल्ये कार्यानुत्पत्तियुक्ता; क्स्य्चिद्नुत्प्त्तिप्र्स्न्ग्गात्। अथापि स्यात् Page #22 -------------------------------------------------------------------------- ________________ 426 तत्त्वसंग्रहे न ह्यस्माभिः सामान्यविशेषाणां परस्परमत्यन्तं भेद' इष्टः, ततश्च भेदात्' इत्यसिद्धो हेतुः? इत्याह-अभेदे वा विकलाः क्थ्मिति। सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यम्-"विशेषान्तरवैकल्यादेके न जनकम्" (तत्त्व0 1768) इति । अतस्तस्मिन् सामान्ये तिष्ठत्यविकले सति तदव्यतिरेकिणां विशेषाणामपि वैक्ल्यासिद्धिः। न हि यो यदेकयोगक्षेमो न भवति, स तत्स्वभावो युक्तः ॥ 1768 ॥ यथा त्वयं विशेषेऽपि न सर्वं स्र्व्कार्न्न्म्। . नानात्वस्याविशेषेऽपि तथैव नियमो भ्वेत्॥1769॥ अपि च-समान एवायं प्रसङ्गो भवतामपि, अन्यस्याविशिष्टत्वात् किमिति सर्वः सर्वं न जनयेत् ? यथा भवतामन्वयस्याविशेषेऽपि सर्वं सर्वस्य जनकं न भवति, तथाऽस्माकमपीति य्त्किन्य्चिदेत्त्। किञ्च-भेदाविशेषेऽपि कश्चिजनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत्, एकस्य यः स्वभावो नासौ परस्येति कृत्वा, न चैवं सति किञ्चिद् विरुध्य्ते॥ 1769 ॥ . भेदेऽपि जनकः कश्चित् स्वभावनियमाद् भ्वेत्। . अन्वये त्वेक एकस्य जनकोऽजनकश्च किम्॥1770॥ यदा त्वनुगतस्यैकात्मनो जनकत्वम् तदैकस्यैकस्मिन् कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ। भिन्नाधिकरणौ तु न विरुद्धावित्यत एक्स्येत्याः॥ भेदोऽप्यत्रास्ति चेदस्तु स किं तस्यैव व्स्तुन्ः। न हि तस्यान्वयादन्यो ननु भेदाद्कार्क्ः॥1771॥ * अथापि स्यात्-नास्माभिरेकान्तेनान्वय एवेष्टः, येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात्, किं तर्हि ? भेदोऽप्यत्रास्ति, तेनाजनकत्वं न विरुद्धमिति? अस्तु भेदः, स किं जनकस्वभावा भेदस्तस्यैवानुगतस्य जनकात्मनोऽभीष्टः, आहोस्विदन्यस्येति वक्तव्यम् ? न तावत्तस्यैव, न हि स्वभावाद् भावस्य परावृत्तिर्युक्ता; नि:स्व्भाव्त्व्प्र्स्न्ग्गात्। नाप्यन्यस्य भेदे तस्य जनकस्वभावस्याविकलस्याजनकत्वं युक्तम्; अतिप्र्स्न्ग्गात्। भवतु वा तस्यैव स्वस्वभावाद् भेदः, तथाप्येकस्य जनकत्वाजनकत्वविरोधो न परिहत एव्। तथा हिभेदादपि तस्यैकस्याकारको भ्वेत्। ननु नान्योऽन्वयात्, किं तर्हि ? स एवान्वयः, ततश्च स एवैकस्य [G.501] जनकत्वाजनकत्वविरोधस्तदवस्थ एव्। अन्वेतीत्यन्वयः जनक एव स्वभाव उच्य्ते। नन्विति अभिमुखीक्र्न्न्म्॥ 1771 ॥ स एव भाविकश्चार्थो यो नामार्थ्क्रियाक्स्स्म्ः। स च नान्वेति, योऽन्वेति कार्य तस्मान्न जाय्ते॥1772॥ यं चात्मानमभिप्रेत्य पुमानेष प्र्व्र्त्ते। चिन्त्येते तद्गतावेव भेदाभेदाव्क्ल्पितौ॥1773 ॥ अन्यथा ह्यात्मना भेदो व्यावृत्त्या च स्मान्ता। .. अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ॥ 1774 ॥ 1-1. 0मत्यन्तभेदः-pA0, gaa0| 2. भेदो न कारक.-pA0, gaa0| 3. विद्येते-pA0, gaa0| Page #23 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा 427 अपि च-अन्वव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसिद्धेस्त एव वस्तुलक्षणयुक्ताः', न सामान्यार्थम्; क्रियाकारिलक्षणत्वाद् वस्तुत्वस्य, ततश्च किं सामान्यं स्वलक्षणाद्भिन्नम्, आहोस्विदभिन्नमिति किमर्थं क्रियार्थिनस्तत्र भेदाभेदचिन्तया; यस्माद् यमेव स्वभावमर्थक्रियायोग्यमभिसन्धायैष पुमानर्थक्रियार्थी प्रवर्तते, तद्गतावेव भेदाभेदौ चिन्त्येतेऽर्थक्रियार्थिभिः, न व्यसनितया! अन्यथा हि यद्यकल्पितौ भेदाभेदौ नेष्येते, तदा तस्मार्थक्रियायोग्यस्यात्मना-स्वेन रूपेण भेद: पारमार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सामान्यताध्यवसिततद्भावाऽस्त्येव-इत्यविवाद एव्। इयतैवार्थक्रियार्थिनो भेदसामान्यचिन्ता समातेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया! अथापि स्याद्-वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्या? इत्याह्व्स्त्क्त्यिआदि। यदि पटादिरूपं घटादिरन्वियात्, तदा मधूदकाद्याहरणार्थी पटादावपि प्रवर्तेतेति प्रवृत्त्यादेः प्रसङ्गः स्यात् । आदिशब्दात् तुल्योत्प्त्तिनिरोधादिप्र्स्न्ग्ग्ः॥ 1773-1774 ॥ अथ सौगतैरिव परैरपीदमिष्यते "तस्माद्यतोयतोऽर्थानांव्यावृत्तिस्तन्निबन्धनाः । जातिभेदा; प्रकल्पन्ते tdvishessaavgaahinH"|| (pra0 vA0 3.41) इति? अत्राह कल्पनारचितस्यैव वैचित्र्य्स्योप्व्र्न्न्ने। को नामातिशयः प्रोक्तो विप्र-निर्ग्रन्थ-कापिलैः ॥ 1775 ॥ वैचित्र्यस्येति भेदस्य ॥ 1775 ॥ वर्द्धमानकभङ्गेनेत्यादिना कुमारिलमतमाशङ्कते वर्द्धमानकभङ्गेन रुचकः क्रियते य्दा। तदा पूर्वार्थिनः शोकः priitishcaapyuttraarthinH||1776|| हेमार्थिनस्तु माध्यस्थ्यं तस्माद् वस्तु त्र्यात्म्क्म्। नोत्पादस्थितिभङ्गानामभावे स्यान्म्तित्र्य्म्॥1777॥ स ह्याह-उत्पादस्थितिनाशस्वभावत्वात् सर्वमेव वस्तु त्र्यात्म्क्म्। एकस्मादपि प्रीत्यादिकार्यत्रयदर्शनात्, तथा हि-यदा वर्द्धमानकं भक्त्वा रुचकः क्रियते, तदा [G.502] वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः, सुवर्णार्थिनस्तु माध्य्स्थ्य्म्। यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्र्कारा। वर्द्धमानकरुचकौ=भाजनविशेषौ ॥ 1776-1777 ॥ स्यादेतत्-यदि नाम त्र्यात्मकं वस्त्विति सिध्यति, तथापि नाशदिरूपेण त्र्यात्मकमित्येतत् कुतः? इत्याह न नाशेन विना शोको नोत्पादेन विना सुख्म्। स्थित्या विना न माध्यस्थ्यं तेन सामान्य्नित्य्ता॥1778॥ 1. स्वलक्षण-pA0, gaa0| 2. जातिभेदादिरूप्स्येत्य्र्थ्ः। Page #24 -------------------------------------------------------------------------- ________________ 428 तत्त्वसंग्रहे तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि सुवर्णत्वस्य नित्यता प्र्तीय्ते॥ 1778 ॥ इत्येतदित्यादिना प्रतिविधत्ते-- .. इत्येतदपि नो yuktmsaamaanyaashrytvtH| असामान्याश्रयत्वत इत्येत्द्ग्र्ह्न्न्क्वाक्य्म्। अस्य व्याख्यानम् उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि ॥ 1779 ॥ समानकालताप्राप्तेः प्र्स्प्र्विरोधिनाम्। यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्, तदा युगपत्परस्परविरोधिन उत्पादस्थितिविनाशाः प्राप्नुव्न्ति। न च विरोधिनामेकत्र युगपद्भावो युक्तः; अन्यथा हि विरोधित्वमेव न स्यात्। कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत् ? यथा युक्ता तथा श्रूयतामिति दर्शयन्नाह इदं तु क्षणभङ्गित्वे सति स्र्व्म्नाकुल्म्॥1780॥ . वर्द्धमानकभावस्य कलधौतात्मनः क्थ्म्। अनन्वये विनाशे हि क्स्य्चिच्छोक्स्म्भ्व्ः॥1781॥ सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः । जन्मन्युत्पद्यते प्रीतिर्नावस्थानं tu ksycit॥1782|| . idam व्र्द्ध्मान्क्भाव्ः। स किंविशिष्टः? कलधौतात्मा कलधौतं सुवर्णम्, स एवात्मा स्वभावो यस्येति विग्रहः, तस्य स्वतः स्वरसेन, विनाशें सति कस्यचित्तदर्थिनः शोक उत्प्द्य्ते। अपूर्वस्य तु रुचकाख्यभावस्य तदात्मनः हेमात्मनः जन्मनि-उत्पादे सति, कस्यचिद् रुचकाध्यवसितस्य प्रीतिरुत्प्द्य्ते। न तु कस्यचित् सुवर्णात्मनोऽवस्थानमस्ति; निरन्वयत्वादुत्पादविनाशयोः ॥ 1780-1782 ॥ [G.503] यद्येवम्, कथं तर्हि माध्यस्थ्यबुद्धिः? इत्याह शातकुम्भात्मकौ भावौ यदा पश्यति मूद्ध्धीः। समानापरभावेन स्थिरत्वं मन्यते त्दा॥1783॥ शातकुम्भात्मकौ सुर्वस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति मूद्ध्म्तिः। पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धः; vivecyitumshkttvaat| अत एव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं मन्यते । समाना परभावनेति । अहेमव्यावृत्तिमात्रसाधर्म्यण समानस्यापरस्य भावः उत्पादः स्मानाप्र्भाव्ः॥ कथं पुनरवसीयते-समानापरभावेन विप्रलब्धः स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावात् ? इत्याह । हेनोऽवस्थितरूपत्वे तद्रूपं रुच्काद्य्पि। पूर्वोत्तराद्यवस्थासु dRshyetaanektaa'nythaa||1784|| यदि हेम्नः स्थिरत्वं स्यात्, तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत; 1. असमानाश्रयत्वत:- jai0 / 2. भाव इति-जै। Page #25 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा 429 उपब्धिलक्षणप्राप्तत्वात् । अन्यथा यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिः, वर्द्धमानस्य च रुचकावस्थायामुपलब्धिलक्षणप्राप्तस्य, तदानीं तयोः परस्परतो भेदः, ततश्च व्यतिरेकाच्च वत्स्वभाववद्धेनोऽपि भेदः सिद्धः स्यादित्यालोच्याह- अनेकताऽन्यर्थेत । यच्च "अवधीकृतवस्तुभ्यः" (तत्त्व0 1700) इत्यादिनारे भेदसाधनमुक्तम्, तत्र सिद्धसाध्यतैवेति दूषणमुच्यते ॥ 1783-1784 ॥ इति स्याद्वाद्प्रीक्स्सा। 1. pA0, gA0 पुस्त्क्योनास्ति। 2. इत्यादि-pA0, gaa0| Page #26 -------------------------------------------------------------------------- ________________ 21. त्रैकाल्यपरीक्षा 'असङ्क्रान्तिम्" (तत्त्व0 4) इत्यस्य समर्थनार्थमाहहेमानुगमसामान्ये' त्रिकालानुगतो ननु' / अवस्थाभेदवान् भावः कैश्चिद् बौद्धैरपीष्यते ॥ 1785 ॥ "नावस्थानं तु कस्यचित् ( तत्त्व0 1782) इत्यत्रेदं चोद्यम् - ननु कथमिदमुच्यते 'नावस्थानं तु कस्यचित्' इति यावता कैश्चिद् धर्मत्रात्प्रभृतिभिर्बोद्धैरपि कालत्रयावस्थितो भाव इष्टः; अवस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ 1785 ॥ 44 एतदेव द्वितीयेन लोकेन दर्शयति अवस्थाभेदभावेऽपि यथा वर्ण्य जहाति न । माध्वसु तथाभावो द्रव्यत्वं न त्यजत्ययम् ॥ 1786 ॥ अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् । द्वयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ 1787 ॥ कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते । अतीतानागतं ज्ञानं विभक्तं योगिनां च किम् ॥ 1788 ॥ द्रव्यापोहविषया अतीतानागतास्तः । न अध्वसंग्रहरूपादिभावादेर्वर्तमानवत्' ॥ 1789 ॥ [G.504] तत्र भावान्यथावादी भदन्तधर्मत्रातः । स किलाह - " धर्मस्याध्वसु वर्त्तमानस्य भावान्यथात्वमेव केवलम्, न तु द्रव्यस्य " इति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यभिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम् । तथा हि--अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मः, वर्त्तमानभावपरित्यागेन चातीतभावम्, न तु द्रव्यान्यथात्वम्; सर्वत्र द्रव्यस्याव्यभिचारात् । अन्यथाऽन्य एवानागतः, अन्यो वर्तमानः, अन्योऽतीतः - इति प्रसज्येत । कः पुनर्भावस्तेनेष्टः ? गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्तघोषकः । स किलाह - धर्मोऽध्वसु वर्त्तमानोतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः । यथा - पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्तः, एवमनागतप्रत्युत्पन्नावपि वाच्यौ । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वकाद् भेदः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह - " धर्मोऽध्वसु वर्त्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतः, न द्रव्यतः; द्रव्यस्य त्रिष्वपि कालेष्वभिन्नत्वात् । यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शतांके शतम्, सहस्रांके सहस्रम् ; तथा कारित्रेऽवस्थितो भावो वर्त्तमानः, ततः प्रच्युतोऽतीतः, तदप्राप्तोऽनागतः " इति । अस्य 1 - 1. हेम्रो ऽनुगमसाम्येन स्थिरत्वं मन्यते तदा- pA0, gA0 / 2. 0रूपाद्विभावा- पार, गा। 3. वाच्ये- pA0, gA0 / Page #27 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 431 व्यवस्थापेक्षया व्यवहारः, यथा मृगुद्दिकायाम्। न हि तस्याः स्वभावान्यथात्वं भवति; किं तर्हि ? स्थानविशेषसम्बन्धात् सङ्ख्याभिद्योतकं स्ण्ज्ञ्यान्त्र्मुत्प्द्य्ते। . अन्यथान्यथिको 'bhdntbuddhdevH| sa किलाह- "धर्मोऽध्वसु वर्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यते" इति। यथैका स्त्री माता चोच्यते, दुहिता चेति । अस्य पूर्वापरापेक्षो व्यवहारः । यस्य पूर्वमेवास्ति नापर: सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्तमानः, यस्यापरमेव न पूर्वं सोऽतीत इति। एते चत्वारः 'सर्वास्तिवादा भाव्ल्क्स्स्न्नाऽव्स्थान्य्थान्य्थिक्स्ण्ज्ञ्यिताः। तत्र प्रथमः परिणामवादित्वात् साक्ष्यमतान्न भिद्यते; [G.505] यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथा हि-पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा? यद्यपरित्यागेन, tdaa'dhvsngkrprsnggH| atha परित्यागेन? तदा सदाऽस्तित्वविरोधः । द्वितीयस्यापि वादिनोऽयं सङ्कर एव; सर्वस्य सर्वलक्षणयोगात् । रुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, न तु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दार्त्तान्तिकेन्। तृतीयस्य कारित्रेणाध्वस्ववस्थेति तस्य विस्तरेण दूषणं व्क्स्स्य्ते। चतुर्थस्याप्येकंस्मिन्नेवाध्वनि त्रयोऽध्वानः प्रापेण्व्न्ति। तथा हि-अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानाग्2अतौ, मध्यमः क्षण प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्प्स्स्त्ता। . तृतीयमेवारभ्य भूयस्त्रैकाल्यपरीक्षाऽऽरभ्यते - हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, न तु धर्मत्रातदर्शनमेवाभिमतम् । तथा च वक्ष्यति- "कारित्रेण विभागोऽयमध्वनां यत् प्रकल्प्यते" (तत्त्व 1790) इति। न च धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ? वसुमित्रस्य । तत्र यद्यतीतानागतं न स्यात्, 'अभून्महासम्मतो भविष्यति शङ्खश्चक्रवर्ती' इत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात्, . 'ततश्च विज्ञानमेव न स्याद्; आलम्बनाभावादिति भावः । तथा हि-प्रतिवस्तु विज्ञप्त्यात्मकं विज्ञानम्, असति च ज्ञेये न किञ्चिदनेन ज्ञेयमित्यविज्ञानमेव स्यात्। किञ्च-"द्वयं प्रतीत्य विज्ञानमुत्पद्यते" ( ) इति भगवतोक्तम्- "कतमद् द्वयम् ? चक्षूरूपाणि यावन्मनोधर्माः" ( ) इति । असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपि च-अतीतं कर्म फलदं न स्याद्, यदि तन्निःसत्त्वं सत्ताशून्यं भवेत् : फलोत्पत्तिकाले विपाखेतोर्भावात्। न चासत: कार्योत्पादनशक्तिरस्ति; स्र्व्साम्र्थ्य्विर्ह्ल्क्स्स्न्न्त्वाद्स्त्त्व्स्य्। किञ्च- 'आसीन्मान्धाता ब्रह्मदत्तः, भविष्यति शङ्खश्चक्रवर्ती मैत्रेयस्तथागतः' इत्यादिना विभागेन योगिनामतीतादिविषयं विभक्तं विज्ञानं न स्यात्। न ह्यसतां विभागोऽस्ति; यस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः; अध्वसंगृहीतरूपादित्वेनोपदिष्टत्वाद्, वर्तमानवत् । उक्तं हि भगवता- "अतीतं चेद् भिक्षवो 1. बुद्धदेव:- pA0, gaa0| 2. सर्वेऽस्तिवादा:- pA0, gaa0| . 3. 0ध्वव्यवस्थेति- pA0, gA0 / 4. मान्धाना- je0; मान्धानो-pA0, gA0 / Page #28 -------------------------------------------------------------------------- ________________ 432 तत्त्वसंग्रहे रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मात्तस्त्यितीतं रूपम्, तस्माच्श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्त्र्ः"| तथा- "यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसंक्षिप्य रूपस्कन्धः' इति सङ्ख्यां गच्छति" ( ) इत्यादि। अध्वना संग्रहो येषां तेऽध्वसंग्रहा रूपाद्य्ः। आदिशब्देन वेद्नादिप्रिग्र्ह्ः। तेषां भावो [G.506] रूपादित्व्म्। अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृह्यते ॥ 1786-1789 ॥ अथापि स्यात्-आकाशवत् सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथम्? इत्याह न चैवमिह मन्तव्यमध्वभेदः कुतो न्व्य्म्। . कारित्रेण विभागोऽयमध्वनां यत् प्र्क्ल्प्य्ते॥1790॥' कारित्रे वर्त्तते यो हि वर्तमानः स उच्य्ते। कारित्रात् प्र्च्युतोऽतीत्स्त्द्प्राप्त्स्त्व्नाग्त्ः॥1791॥ फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु। . न वाक्षेपोऽस्त्यतीतानां नातः कारित्रसम्भवः ॥ 1792 ॥ यतः सम्प्राप्तकारित्रो वर्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रमभिप्रेतम्? यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम्-यंतश्चक्षुः पश्यति, श्रोत्रं शृणोति, घ्राणं जिघ्रति, जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वम्, विजानातीति कृत्वा रूपादीनामिन्द्रिय्गोच्र्त्व्म्। एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्रावस्थायां कारित्राभावाद् वर्तमानता न स्यात्। ___ अथ फलदानग्रहणलक्षणं कारित्रम्, यथा-चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम्, अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत् फलं जननात् प्रयच्छद्धेतुभावावस्थानाद् गृह्णच्चक्षुर्वर्तमानमुच्यत इति? एवं तर्यतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमाद् वर्तमानत्वप्रसङ्गः । अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते, एवमतीतस्य सभागहेत्वादेरर्धवर्तमानत्वप्रसङ्गः?-इत्येतदोषभयादा चार्यसंहतभद्र' आह-"धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, न तु फ्ल्ज्ञ्न्म्। न चातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति; वर्तमानावस्थायामेवाक्षिप्तत्वात् । न चाक्षिप्तस्याक्षेपो युक्तः; अन्व्स्थाप्र्स्न्ग्गात्। तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्करः'' .( ) इति ॥ 1790-1792 ॥ तैरित्यादिना प्रतिविधत्ते तैः कारित्रमिदं धर्मादन्यत् तद्रूपमेव वा। अभ्युपेयं यदन्याऽस्ति गति: काचिन्न वास्त्वी॥ 1793 / / अन्यत्वे वर्तमानां प्रागूर्ध्वं वाऽस्व्भाव्ता। हेतुत्वसंस्कृत्वादेः कारित्रस्येव ग्म्य्ताम्॥1794॥ अन्यथा नित्यतासत्तिः स्वभावावस्थितेः स्दा। 1. त्त्स्मान्रूप्स्येत्य्र्थ्ः। 2. 0सहन्तभद्र-pA0, gaa0| 3. नित्यतापत्ति:- pA0, gA0) Page #29 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 433 . नैतद् रूपातिरिक्तं hi vidyate nitylkssnnm||1795|| [G.507] तत्कारित्रं धर्मादन्यद्वा स्याद्, अनन्यद् वा?- इति तैरभ्युपगन्तव्यम्; अन्यान्न्य्योर्न्योऽन्य्प्रिहार्स्थित्ल्क्स्स्न्न्त्वात्,एक्निस्सेध्स्याप्र्विधिनान्त्रीय्क्त्वात्। नान्या वस्तुनो गतिरस्ति । तत्र यद्यन्यत्, तदा वर्तमानानां प्रागूर्वावस्थयोः निःस्वभावता प्राप्नोति; हेतुत्वसंस्कृतत्वादेर्हेतोः', कारित्रवत् । आदिशब्देन वस्तुत्वादयो गृह्य्ते। अन्यथा यदि प्रागूर्ध्वं च निःस्वभावता न स्यात्, तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति; स्वभावस्य सर्वदा व्यवस्थितत्वात् । न च सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति । यदाह- "नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति" (pra0 vA0 1.206) इति ॥ 1793-1795 ॥ __स्यादेतत्-यदि नाम नित्यता शक्तिः, हेतुत्वसंस्कृत्वादेस्तु हेतोः कथं साध्यविपक्षण विरोधः? इत्याह नित्यस्य हेतुता पूर्वं क्र्माक्र्म्विरोध्त्ः। निषिद्धा संस्कृतत्वं हि व्यक्तं नित्ये निरास्प्द्म्॥1796 ॥ स्कन्धादिव्यतिरिक्तस्य कारित्र्स्योप्व्र्न्न्न्म्। स्वसिद्धान्तविरोधश्च दुर्निवारः प्र्स्ज्य्ते॥1797॥ पूर्वमिति स्थिर्भाव्प्रीक्स्सायाम्। सर्वस्य च संस्कृतस्यानित्यत्वाभ्युपगमात् संस्कृतत्वं नित्ये न सम्भवतीति स्पष्टमेवावसीयते । किञ्च-स्कन्धायतनव्यतिरिक्तस्य कारित्रस्योपवर्णने सिद्धान्तविरोधः । तथा हि भगवतोक्तम्- "सर्वं सर्वमिति, ब्राह्मण, यदुत पञ्चस्कन्धाः, द्वादशायतनानि, अष्टादश च धातव:2" (. . ) इति ॥ 1796-1797 ॥ अनन्यत्वेऽपि कारित्रं ध्र्माद्व्य्तिरेक्त्ः। स्वरूपमिव धर्मस्य प्रसक्तं सार्व्कालिक्म्॥1798॥ ततंश्चाध्वविभागोऽयं तद्वशान्न प्र्क्ल्प्य्ते। ... न हि तस्य च्युतिः प्राप्तिरप्राप्तिर्वा विभाग्त्ः॥1799॥ [G.508] 'अथानन्यत्कारित्रमभ्युपगम्यते, तदा धर्मस्वरूपवत् तदव्यतिरेकात् तदपि सार्वकालिकं प्राप्रोति। ततश्च कारित्रात् प्रच्युतोऽतीतः, तत्प्राप्तो वर्तमानः, तदप्राप्तोऽनागतःइति कारित्रवशादयमध्वविभागो न स्यात्; यतोऽस्य कारित्रस्य यदि विभागेन च्युतिप्राप्त्यप्राप्तयः स्युः, तदा स्यादयमध्वविभागः, न च तानि विभागेन सम्भवन्ति; सदावस्थितैकरूपस्य विभागाभावात्॥1798-1799॥ कारित्राव्यतिरेकाद्वा धर्मः कारित्रवद् भ्वेत्। पूर्वापरव्यवच्छिन्नमध्यमात्रकसत्त्ववान् ॥ 1800 ॥ 'किञ्च-कारित्रादव्यतिरिक्तत्वाद् धर्मोऽपि पूर्वापरकोटिशून्यसत्तायोगी प्राप्नोति कारित्रवत् । पूर्वापरव्यवच्छिन्नम्=पूर्वापरकोटिशून्यम्, मध्यमात्रकं च तत्सत्त्वं चेति विग्रहः । तदस्यास्तीति तद्वान् ॥ 1800 ॥ 1. 0त्वाद्धेतो.-pA0, gaa0॥ 4. सर्ववान्-pA0, gaa0| 5. तत्सर्व-pA0, gaa0| 2-2. चाभव:- pA0: चाभ्व्:-गा। 3. यदि प्राप्त्य0-pA0, gaa0| Page #30 -------------------------------------------------------------------------- ________________ 434 तत्त्वसंग्रहे कारित्रमित्यादिना परस्परविरुद्धाभ्युपगमोद्भावनेनोपहसति कारित्रं सर्वदा नास्ति सदा 'dharmastu vrnnyte| धर्मान्नान्यच्च कारित्रं व्यक्तं देव्विचेस्स्त्तित्म्॥1801॥ कारित्रान्तरसापेक्षा त्त्राप्य्ध्व्स्थितिर्य्दि। तुल्यः पर्यनुयोगोऽयं ननु सर्वत्र धाव्ति॥1802॥ एवं तर्हि रूपादिधर्मो न सदास्तीति प्रसक्तम्, कारित्रादव्यतिरिक्तत्वात् ? इत्याहसदा धर्मस्त्विति । एवमपि धर्मादन्यत् कारित्रं प्रसज्यते? इत्याह-धर्मान्नान्यच्च कारित्र्म्। देवाः ईश्वरादयः, ते हि युक्तायुक्तमनालोच्य स्वातन्त्र्येणैव वर्तन्ते इति तेषां यथाचेष्टितं युक्तिनिरपेक्षं स्वातन्त्र्येण प्रवृत्तिः, तद्वदेतदिति याव्त्। किञ्च-यदि कारित्रस्य कारित्रमन्तरेणानागतादित्वमिष्यते, न तर्हि वक्तव्यम्-'अध्वानः कारित्रेण व्यवस्थिताः' इति; व्य्भिचारात्। तथा कारित्रस्य स्वरूपसत्तापेक्षयाऽनागतादित्वं व्यवस्थाप्यते, एवं भावानामप्यनागतादित्वं भविष्यतीति किं कारित्रकल्पनया! अथ मा भूद् व्यभिचारदोष इति कारित्रस्यापि कारित्रमभ्युपगम्यते? तदा तत्रापि व्यतिरेकादिचिन्तया तुल्यः पर्यनुयोगः, अनवस्थादोषश्चं ॥ 1801-1802 ॥ यदुक्तम्-अनन्यत्वेऽपि कारित्रं सार्वकालिकं प्राप्नोति dhrmsvruupvdvishessaaditi| अत्र भदन्तसंहतभ्रद्र आह- .. स्वरूपाद् व्यतिरिक्तोऽपि दृष्टः sprtightvvt। विशेषश्चेदिदं नैव प्र्कृत्स्योप्कार्क्म्॥1803॥ न हि सप्रतिघत्वादिः पदार्थस्यानुगामिनः । कादाचित्को मतः कश्चिद्भावस्यैव त्थोद्भ्वात्॥1804॥ [G.509] "स्वरूपाद् व्यतिरिक्तोऽपि विशेषको धर्मो दृष्टः, यथा-सप्रतिघत्वादिः पृथिव्यादीनाम्। ते हि पदार्थत्वेनाविशिष्टा अपि सप्रतिघा अप्रतिघाः, सनिदर्शना अनिदर्शना इति स्वरूपाव्यतिरिक्तैर्धमैर्विशिष्टाः प्रतीयन्ते, तद्वत्कारित्रेणापि धर्मः" इति। तदेतत् प्रकृतानुपकारकम् । तथा हि इदमत्र प्रकृतम्-'पदार्थात् कारित्रस्याभेदेऽभ्युपगम्यमाने सत्येकस्यैव पदार्थस्यात्मभूतकारित्रस्याविशेषात्तद्वशादयमध्वविभागो नावकल्पते' इति। पृथिव्यादयस्तु परस्परमन्योऽन्यलक्षणभेदासङ्गाभिन्ना इति युक्तं यत् केचित् सप्रतिघा भवन्ति केचिदप्रतिघा एव, यथा-वेदनादयः, न तु य एवाप्रतिघास्त एव सप्रतिघा इति; यतो न कश्चिदेकोऽनुगामी पदार्थात्मास्ति पृथिव्यादीनां यत्सप्रतिघत्वादिधर्मः कादाचित्को भवेत्, किं तर्हि ? भावस्य निरवयवस्य तथा सजातीयविजातीयव्यावृत्तस्योद्भव इति न स्वरूपाव्यतिरिक्तो धर्म एकस्य भेदको युक्तः ॥ 1803-1804 ॥ __ कथं रूपस्य सप्रतिघत्वमिति व्यतिरेकीव व्यपदेशः, यदि स्वरूपाव्यतिरिक्तो धर्मो भेदको न भवेत् ? इत्याह अनाक्षिप्तान्यभेदेन भाव एव त्थोच्य्ते। सद्रूपस्येति' शब्देन चेतसो वासनापि च । 1805 ॥ 1. धर्मश्च-pA0, gaa0|.. 3. 0वा-jai0| 2. तद्रूपस्य-pA0, gA0/ Page #31 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 435 अनाक्षिप्तान्यभेदेनेति भेदान्त्र्प्र्तिक्स्सेपेन्नेत्य्र्थ्ः। तथोच्यत इति व्य्तिरेकीव्। तदिति स्प्र्तिघ्त्व्म्। शब्देनेत रूपस्य सप्रतिघत्वमित्यनेन । अत्र दृष्टान्तमाह-चेतसो वास्नापिर्चेत्। अपिचेति समुदायो निपात इवार्थे दृष्टव्यः ॥ 1805 ॥ पुनः स एवाह- "न कारित्रं धर्मादन्यत्, तद्व्यतिरेकेण स्वभावानुपलब्धेः । नापि धर्ममात्रम्, स्वभावास्तित्वेऽपि क्दाचिद्भावात्। न च न विशेषः, कारित्रस्य प्रागभावात्, सन्तानवत् । तथा धर्मनैरन्तर्योत्पत्तिः सन्तान इत्युच्यते, न चासौ धर्मव्यतिरिक्तः; तदविभागेन गृह्यमाणत्वात् । न च धर्ममात्रम्, एकक्षणस्यापि सन्तानत्वप्रसङ्गात् । न च नास्ति, तत्कार्यसद्भावात्" इति। आह च "सन्ततिकार्यं चेष्टं न विद्यते सापि सन्ततिः काचित्। तद्वदवगच्छे युक्त्या कारित्रेन्नाऽध्व्स्ण्सिद्धिम्"॥ ( ) इति। अत्राह- .. तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ vrnnyte। सन्तानादीव कारित्रं स्यादेवं सांवृत्तं न्नु॥1806॥ अतश्च कल्पितत्वेन तत् क्व्चिनोप्युज्य्ते। . कार्ये सन्ततिवद् यस्माद् व्स्त्वेवार्थ्क्रियाक्स्स्म्म्॥1807॥ सन्निधानं च तस्येदं भाविकं नेति त्त्कृत्म्। अध्वत्रयव्यवस्थानं तात्त्विकं नोप्प्द्य्ते॥1808॥ [G.510] स्न्तानादीवेत्|aadishbden समूहादिपरिग्रहः । यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्. पुद्गलवत् सन्तानो नि:स्वभावः, तद्वत् कारित्रमपि निस्वभावं' स्यात्। स्वभावे हि सति तत्त्वमन्यत्वम्, ततश्च तत्कारित्रं कल्पितत्वान्न क्वचित् कार्ये सन्ततिवदुपयुज्येत । न हि कल्पितस्य सन्तानस्य क्वचित् कार्येऽस्त्युपयोगः; तस्य नि:स्व्भाव्त्वात्। स्वभावप्रति-बद्धत्वात् kaaryodysy। तस्माद् वस्त्वेव सन्तानिस्वभावमर्थक्रियाक्षमम्, न सन्तानः क्ल्पित्ः। ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात् प्राग्वत् पश्चादपि न परमार्थतः संनिधानमस्तीति तद्वशादध्वत्रयव्यवस्थानमपि कल्पितमेव स्यात्, न भाविक्म्॥ 1806-1808 ॥ अथापि' स्याद्-भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत् ततश्च को दोषः? इत्याह कारित्राख्या फलाक्षेपशक्तिर्या shbdgocraa॥ शक्तेरेव च वस्तुत्वात् सा प्रज्ञप्तिसती क्थ्म्॥1809॥ यच्चेदमीक्ष्यते . रूपं दाह्पाकादिकार्य्कृत्। अतीतानागतावस्थं किं त्देवाभ्युपेय्ते॥1810॥ तदेव चेत् कथं नाम तस्यैवैकात्मनः stH। 1. prtightv0-paa0| 2. भदन्तसंहतभद्र इत्य्र्थ्ः। 3-3. pA0 पुस्तके नास्ति; तथा कारित्रं निस्व्भाव्ण्-गा। 4. प्रागनु-pA0, gaa0| 5. तथापि-pA0, gaa0| 6. shbdgocr:-jai0| 7. यच्चेदमिष्यते-pA0, gaa0| Page #32 -------------------------------------------------------------------------- ________________ 436 तत्त्वसंग्रहे अक्रिया च क्रिया चापि क्रियाविर्तिरित्य्पि॥1811॥ एकस्मिन् निर्विशिष्टेऽस्मिन् प्र्स्प्र्प्राह्ताः॥ प्रकाराः कथमेते हि युज्यन्ते नाम व्स्तुनि॥1812॥ एकावस्थापरित्यागे प्राव्स्थाप्रिग्र्हात्। नैवैतन् निर्विशिष्टं चेद् वस्त्वध्वस्विति क्ल्प्य्ते॥1813 ॥ किं वै भावाद् विभिद्य्न्तेऽव्स्थानाक्र्तृताप्तित्ः। तासामेव हि सद्भावात् कार्य्स्त्तोप्ल्भ्य्ते॥1814॥ [G.511] फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति वर्णितम् । या' च फलाक्षेपशक्तिः सारे नान्या वस्तुस्वलक्षणात्, किं तर्हि ? त्देव्। अत एवासौ न शब्दगोचरा; असाधारणत्वात् स्वलक्षणे शब्दाप्रवृत्तेः । ततश्च शक्तिरेव वस्तु नान्यदिति कथं सा शक्ति: प्रज्ञप्तिसती भवेत् ! नैव भवेदिति । ततश्च तद्वशादध्वव्यवस्थानं तात्त्विकमेवेष्टं भवतेति भाव्ः। किञ्च-यदेतद्दाहपाकाद्यर्थक्रियाकारि वढ्यादिरूपमुपलभ्यते, किं तदेवातीतानागतावस्थम्? आहोस्विदन्यत् ? यदि तदेव, कथमेकस्मिन्निविशिष्टेऽस्मिन् रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते, येन यथाक्रममनागतवर्तमानातीतव्यवस्था स्यात् ! यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सन्ना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात्, एकत्वे च सहोत्पत्त्यादिप्रसङ्गः ! अथाप्यवस्थापरित्यागपरिग्रहभेदेन भिन्नत्वादध्वसु वस्तु न निर्विशिष्टमिति कल्प्यते, एवमपि किं ता अवस्था भावाद्भिन्नाः? आहोस्विदभिन्नाः ?-इति व्क्त्व्य्म्। पर आह्नेति। भिद्यन्ते भावादिति सम्बन्धः । कस्मात्? भाव्स्याक्र्तृत्वाप्तित्:5=अक्र्तृत्व्प्र्स्न्ग्गात्। अन्वयव्यतिरेकाभ्यां तासामेवावस्थानं कार्य प्रति सामर्थ्यसिद्धेः ॥ 1809-1814 ॥ अत्र दूषणमाह- . . . अभेदमनुमन्यन्ते । कथमध्वसु, वस्तुनः । ता अभूत्वा भवन्त्यश्च vinshyntystdaatmikaaH||1815|| अवस्थायां च मध्यायां स्वरूपेणैव कार्क्म्। तत् तदेव स्वरूपं च dshyornyyorpi॥1816 // तदक्रियाक्रियाभ्रंशौ कथमस्य त्योर्म्तौ। पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुन्ः॥ 1817 ॥ अतीतानागतावस्थमन्यच्चेदनलादिकम् । तत्साङ्कर्यादिदोषोऽयमस्मिन् पक्षे निरास्पदः ॥ 1818 ॥ तदिदानीमभूत्वैव कार्ययोग्यं प्र्जाय्ते। न च तिष्ठति भूत्वेति सिद्धाऽस्यान्न्व्यात्म्ता॥1819॥ वस्तुनः सकाशादभेदं कथमवस्थास्वनुमन्यन्ते =प्रतिपद्यन्ते? नैवं; यस्मादभूत्वा भवन्त्यवस्थाः, भूत्वा च vinshynti। न च तथा वस्त्विष्टम्; सर्वदाऽस्तित्वाभ्युपगमात् । 1. सा-pA0. gaa0| 2-2. pA0, gA0 पुस्तकयो स्ति। .. 3. 0सती कथं- gA0 / 4. भवतीति-pA0, gaa0| 5. कर्तृताप्तित:-pA0, gaa0| 6. 0व्स्थानुम्न्य्न्ते-paa0| Page #33 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 437 ततश्च कथं ता अभूत्वा, भवन्त्यो विनश्यन्त्यश्च तदात्मिका युक्ता: ? नैव; भिन्नयोगक्षेमत्वात् । अन्यथा हि तदात्मत्वेनासामपि सदास्तित्वप्रसङ्गो वस्तुस्वभाववत्, [G.512] ततोऽव्यतिरेकाद् वस्तुनो वाऽभूत्वाभावादिप्रसङ्गोऽवस्थास्वरूपवत् । भवतु चावस्थाभेदपरकल्पना, तथापि विरुद्धधर्माध्यासो न परिहृत एव । तथा हिवस्तु मध्यावस्थायां किं स्वरूपेण कारकम् ? आहोस्वित् पररूपेण ? यदि स्वरूपेण, तदेव स्वरूपमन्ययोरपि दशयोरतीतानागतावस्थयोरस्तीति कथमस्य कारकस्वभावस्य क्रियाक्रियाभ्रंशौ स्याताम् ! अथ पररूपेण, तदाऽस्याकर्तृता पुनः प्राप्तेत्यवस्तुत्वप्रसङ्गः । एवं तावत् तदेव वह्न्यदिरूपमतीतानागतावस्थायां न युक्तम् । अथान्यत्, अस्मिन् पक्षे न भवत्येकत्र क्रियाक्रियादिपरस्परपराहतधर्मसाङ्कर्यादिदोषः, भिन्नत्वाद् वस्तुनः । किन्तु यत्तद्दाहपाकादिकार्ययोग्यमनलादिकं वस्तु तदभूत्वा जायते, भूत्वा च विगच्छतीति सदाऽस्तित्वाभ्युपगमविरोधः स्यात्; अन्वयाभावात् ॥ 1815- 1819 ॥ स्यादेतत्-यद्यपि कार्ययोग्यमभूत्वा जायते, भूत्वा च विगच्छतीति; तथाप्यतीतानागतावस्थायामकार्ययोग्यं वस्तु विद्यत एव, तंतश्च न सदाऽस्तित्वाभ्युपगमविरोध: ? इत्याहस एव भाविको भावो य एवार्थक्रियाक्षमः ' / स च नास्ति तयोर्योऽस्ति न तस्मात् कार्यसम्भवः ॥ 1820 ॥ स एवेति अर्थक्रियाक्षमः । तयोरिति अतीतानागतावस्थयोः । योऽस्तीति अकार्ययोग्यः ॥ 1820 ॥ अथापि स्यात् - अतीतस्य सभागहेत्वादेः कार्ययोग्यत्वमिष्यत एव ततश्चासिद्धमेतत् 'न तस्मात्.कार्यसम्भवः' इति ? आह अतीतश्च पदार्थोऽयमभूत्वा भवनात् स्फुत्त्म्। वर्त्तमानोऽन्यवत् प्राप्तः कादाचित्कतयापि च ॥ 1821 ॥ सदा सत्त्वमसत्त्वं वा हेतुत्वेऽस्यानपेक्षणात् । . हेतोर्नियतसत्त्वश्च वर्तमानोऽर्थ उच्यते ॥ 1822 ॥ प्रतिसङ्ख्यानिरोधादिवैलक्षण्यं परैर्मतम् । संस्कृतत्वं च रूपादेर्जातिस्थित्यादियोगतः ॥ 1823 ॥ [G.513] अन्य्व्दिति। अविवादास्पदीभूतवर्त्तमानवत् । कादाचित्कतयाऽपि चेति। वर्त्तमानोऽन्यवत् प्राप्त इति सम्बन्धः । न चायं हेतुरनन्वयः । तथा हि- हेतुप्रत्ययजनितो योऽर्थः स वर्त्तमान उच्यते, यश्च कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिमित्तः; यस्मादहेतुकस्य द्वे एव गती - यदुत सदा सत्त्वम्, असत्त्वं वा; अन्यानपेक्षणात् । तस्माद्यः कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिर्मितसत्त्वः, सोऽवश्यं वर्त्तमान एवेति सिद्धम् । वर्तमानत्वेन कादाचित्कत्वस्य व्याप्तिः ॥ 1821 ॥ . किञ्च - यद्यतीतानागतं द्रव्योऽस्ति तदा सर्वसंस्काराणां शाश्वतत्वप्रसङ्गः । ततश्च प्रतिसङ्ख्यानिरोधादिभ्यो रूपादीनां विशेषो न प्राप्नोति ॥ 1822 ॥ 1. एवायं क्रिया0 - pA0, gA0 / 2. 0 न्यानपेक्षणात् pA0, gA0 / Page #34 -------------------------------------------------------------------------- ________________ 438 तत्त्वसंग्रहे ___ अथ रूपादेः संस्कृतलक्षणयोगात् संस्कृतत्वम्, नाकाशादीनाम्, tena bhavati prtisngkhyaanirodhaadevelkssnnyN रूपादेरिति परैर्मतम्, तदेतदसम्क्; तथा हि-जातिः, जरा, स्थितिः, अनित्यता च-इति चत्वारीमानि स्ण्स्कृत्ल्क्स्स्न्नानि। तत्र जातिर्जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता विनाशयति-इत्येवं जननादिरेषां व्यापार इष्टः ॥ तत्र जातिर्विशेषं कं ज्ञ्य्न्त्य्भिधीय्ते। जनिकाऽस्येति तद्रूपादजातादपरं प्र्म्॥1824॥ अशक्योत्पादनस्तावदनन्योऽतिशयस्ततः । सत्त्वात् प्रागपि निस्स्प्त्तेर्निस्स्प्त्त्युत्त्र्काल्व्त्॥1825॥ अन्यस्त्वतिशयो नास्ति व्य्तिरेकाद्स्न्ग्ग्तेः। .... असत्कार्यप्रसङ्गश्च तस्य पूर्व्म्स्त्त्व्त्ः॥1826॥ तत्र जातिस्तावत् कं विशेषं जनयन्ती सत्यस्य रूपादेर्जनिका इत्यभिधीयते-किं तस्माद्रूपादेः परम् व्यतिरिक्तम्, आहोस्विदपरम् अव्यतिरिक्तं विशेषं जनयन्तीति प्क्स्स्द्व्य्म्। तत्र न तावदव्यतिरिक्तम्; यस्मादसौ विशेषो जातिव्यापारात् प्रागपि निष्पन्नत्वादशक्यक्रियः, निस्स्प्त्त्युत्त्र्काल्व्त्। न हि निष्पन्नस्य क्रिया युक्ता; अन्व्स्थाप्र्स्न्ग्गात्। नापि व्यतिरिक्तोऽतिशयः क्रियते; व्यतिरेके ह्यस्य रूपादेरयमतिशय इति सम्बन्धासिद्धेः । तथा हि-न तादात्म्यलक्षणः सम्बन्धः; व्यतिरेकाभ्युपगमात् । अनभ्युपगमे वा पूर्वोक्तदोषप्रसङ्गात् । नापि तदुत्पत्तिलक्षणः; जातेरेव तदुत्पत्तेः । न चान्यः सम्बन्धोऽस्ति; आधाराधेयत्वादीनां त्दुत्प्त्त्य्न्त्र्ग्त्त्वात्। अथ तदुत्पत्तिरभ्युपम्यते? तन्मात्रभाविनो विशेषस्य नित्योत्पत्तिप्रसङ्गाज्जातिरिदानी किङ्करी स्यात् ! जातिमपेक्ष्योत्पादयतीति चेत्? न ह्यनुपकारिण्यां [G.514] जातावपेक्षा युक्ता; अतिप्र्स्न्ग्गात्। उपकारे वा तस्योपकारस्यातिशयवत् तत्त्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात् । तस्माद् व्यतिरेके सति सम्बन्धो न सिध्यति ॥ 1824-26 ॥ अन्यथात्वे स्थितौ नाशे चान्यानन्यविकल्पयोः । जरादिविषया दोषा एत एवानुस्स्न्ग्गिन्न्ः॥1827॥ किञ्च-तस्यातिशयस्य पूर्वमसत्त्वादसत्कार्यमभ्युपगतं भ्वेत्। एवं जरयान्यथात्वे क्रियमाणे, स्थित्याऽवस्थिते, अनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवज्जरादिष्वपि वाच्याः । / 1827 ॥ स्वकार्यारम्भिण इमे साम्र्थ्य्निय्मात्म्ना। जात्यादयश्च तद्रूपं प्राक् पश्चादपि विद्य्ते॥1828॥ समर्थरूपभावाच्च प्रारभन्ते न किं त्दा। स्वानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता ॥ 1829 ॥ किञ्च-जात्यादीनां स्वकार्यारम्भित्वं यत् तत् स्म्र्थ्स्व्भाव्निय्मादिस्स्त्त्म्। स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः । न च हेतुप्रत्ययवैकल्यम्; 1. जाति:-paa0gaa0| 2. चासिनाध्व्ना-जै। Page #35 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 439 तेषामपि स्दाव्स्थित्त्वात्। ततश्चातीतानागतावस्थयोर्जात्यादिभिर्जननादिस्वकार्यकारणाद् एकस्मिन्नेवाध्वन्यपरिमिताध्वप्रसङ्गः ॥ 1928-1829 ॥ किचातीतादयो भावाः क्षणिकाः स्युन वा य्दि। आद्याः, पुनस्तयोः प्राप्ता सैवाप्रिमिताध्व्ता॥1830॥ यः क्षणो जायते तत्र वर्तमानो भ्व्त्य्सौ। उत्पद्य यो विनष्टश्च सोऽतीतो भाव्य्नाग्त्ः॥1831॥ अपि च-अतीतानागताः क्षणिका वा स्युः, न वा क्षणिका इति प्क्स्स्द्व्य्म्। तत्र यद्याधाः, क्षणिका इति यावत्, तदा सैवामिताध्वता प्राप्ता। यः क्षण इति तामेव दर्शयति ॥ 1830-1831 ॥ अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्य्ते। 'क्षणिकाः सर्वसंस्काराः' सिद्धान्ते हि prkaashitaaH॥1832|| अथाक्षणिका इति पक्षः, एवं सति कृतान्तविरोधः । कृतान्तः सिद्धान्त उच्य्ते। तथा हि "क्षणिकाः सर्वसंस्काराः" इति सिद्धान्तः ॥ 1832 ॥ युक्तिबाधार्पि-सन्तश्चेन्नियमात् क्स्स्न्न्भ्न्ग्गिन्ः। वर्तमाना इव प्राक् तु प्रतिबन्धोऽस्य' साधित्ः॥1833| [G.515] किञ्च-न केवलं सिद्धान्तविरोधः, अनुमानविरोधोऽपि प्र्तिज्ञ्यायाः। तथा हि-. यत्सत्तत् सर्वं क्षणिकम्, यथा व्र्त्मान्म्। सन्तश्चातीतानागता इति नियमात् क्षणभङ्गिनः प्राप्ताः । प्राक्तु क्स्स्न्न्भ्न्ग्गाधिकारे। प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्तिक्त्व्म्। तथा हि-अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य तत्त्वस्य निवृत्तिरिति साध्यविपक्षानिवृत्तं सत्त्वम् ॥ 1833 ॥ ...... अर्थक्रियासमर्थाः स्युरतीतानागता इमे। ... नवा सामर्थ्यसद्भावे व्र्त्मानास्त्द्न्य्व्त्॥1834॥ किञ्च-इमेऽतीतानागता अर्थक्रियासमर्था वा स्युः, न वा समर्था इति प्क्स्सौ। यदि समर्थाः; तदा सामर्थ्यसद्भावे वर्तमानाः प्राप्नुवन्ति, अविवादास्प्दीभूत्व्र्त्त्मान्व्त्। प्रयोगःये येऽर्थक्रियासमर्थास्ते वर्तमानाः, यथाऽविवादास्पदीभूता वर्तमानाः । अर्थक्रियासमर्थाश्चातीतादय इंति स्वभावहेतुप्रसङ्गः । / 1834 ॥ अवर्तमानतायां तु सर्वशक्तिवियोगिनः । नष्टाजाताः प्रसज्यन्ते व्योम्ताम्र्सादिव्त्॥1835॥ तुल्यपर्यनुयोगाश्च सर्वे व्योमाद्योऽकृताः। अनैकान्तिकताक्लुप्तेन तेऽपि विनिब्न्ध्न्म्॥1836 ॥ नियमार्थक्रियाशक्तिर्भावानां प्र्त्य्योद्भ्वा। अहेतुत्वे समं sarvamupayujyeta srvtH||1837|| niyatArthakriyAzaktijanma prtyynirmitm| 1. 0'tra-pA0, gA01 2. मानविरोधोऽपि-pA0, gA0 / . . ना Page #36 -------------------------------------------------------------------------- ________________ 440 तत्त्वसंग्रहे वर्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥ 1838 ॥ अतीतानागतानां च तदखण्डं समस्ति व्ः। / तत्कि न व्र्त्मान्त्व्म्मीस्सामुन्स्स्ज्य्ते॥1839॥ न चायमनैकान्तिकः; यतो वर्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, aakaashaambhoruhvt| प्रयोगः-ये वर्तमाना न भवन्ति ते क्वचित् समर्था अपि न भवन्ति, यथा व्योमाम्भोरुह्म्। न भवन्ति चातीतादयो वर्तमाना इति व्यापकानुपलब्धिः । न चाकाशप्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानरोधैरसंस्कृतैरनेकान्तः; तेषामपि प्क्स्सीक्र्न्नात्। अतोऽनैकान्तिकत्वकल्पनाया नातिनिब्न्ध्न्म्। तथा हि-येयं प्रतिनियतार्थक्रियाशक्तिर्भावानाम्, [G.516] सा प्र्त्य्योद्भ्वेत्य्न्ग्गीक्र्त्व्य्म्। अन्यथा यदि निर्हेतुका स्यात्, तदा नियमहेतोरभावात् प्रतिनियता शक्तिर्भावानां न स्यात्। ततश्च सर्वं सर्वस्मिन् कार्ये उपयुज्येत । तस्मात् कृताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैकान्तिकत्वकल्पनाया निब्न्ध्न्म्। न च प्रथमे हेतौ सन्दिग्धविपक्षवृत्तिकता'; यस्मानियतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्तमानस्य ल्क्स्स्न्न्म्। एतच्च वर्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावात् किमित वर्तमानता न प्रसज्यते ! ॥ 1834-1839 // - स्वर्गापवर्गसंसर्गयनोऽयमफलस्ततः । __ईहासाध्यं न किञ्चिद्धि फ्ल्म्त्रोप्ल्क्स्स्य्ते॥1840॥ किञ्च-यस्यातीतानागतं द्रव्यतोऽस्ति, तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्राप्त्यर्थो यत्नो विफल: स्यात्, ईहासाध्यस्य कस्यचित् फलस्याभावात् किं तत्र व्रतनियमादिलक्षणाया ईहायाः सामर्थ्यं स्यात् । उत्पादने सामर्थ्यमिति चेत् ? उत्पादनं ta_भूत्वा भवतीति सिद्धम् ! अथ तदप्यस्ति? कस्येदानी क्व सामर्थ्यम्! वर्तमानीकरणसामर्थ्यमिति चेत् ? किमिदं वर्तमानीकरणं नाम! देशान्तराकर्षणं चेत् ? नित्यं तर्हि वस्तु प्रसक्तम्; स्र्व्दाऽव्स्थित्त्वात्। अरूपाणां वेदनादीनां निष्क्रियत्वात् कथमाकर्षणं भवेत्! यच्च तदाकर्षणम्, तदभूत्वा भवतीति सिद्धम् । स्वर्गः-सुमेरुपृष्ठादिः, अपवर्ग=मोक्षः, तयोः प्राप्तिः-संसर्गः, यत्र यत्नः-व्रतनियतादिः ॥ 1840 ॥ अथ नार्थे kriyaashktistessaambhyupgmyte| यद्येवमत एवैषामसत्त्वं व्योम्पुस्स्प्व्त्॥1841॥ अथ नार्थे क्रिया समर्था इति द्वितीयपक्ष आश्रीयते । एवं तत एवार्थक्रियाशून्यत्वादसत्त्वं प्राप्नोति, खपुष्पवत्; सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ 1841 ॥ एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपाकतुमाह हेतवो भावधर्मास्तु नासिद्धे सिद्ध्भागिन्ः। वर्तमानत्वसिद्धेर्वा विरुद्धा ध्र्मिबाध्नात्॥1842॥ 1. अकृता0-गा। 2. विपक्षयावृत्तिकता- jai0| 3. प्रत्ययनिमित्तं- jai0| 4. pA0 पुस्तके नास्ति। 5-5. नार्थक्रिया0-pA0, gaa0| 6-6. नार्थक्रिया-pA0, gaa0॥ Page #37 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 441 हेतवो हि पूर्वोक्ता अध्वसंगृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्ध्र्मिन्नोऽसिद्ध्त्वात्। [G.517] यथाह-"नासिद्धे भावधर्मोऽस्ति" (pra0 vA0 3.190) इति । अथापि सिद्धाः स्युः, तथापि वर्तमानत्वसिद्धधर्मस्वरूपविपरीतसाधनाद् विरुद्धा हेतवः ॥ 1842 ॥ कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम्, न हि श्शविषाणमत्यन्तासदतीतमनागतं वा व्यवस्थाप्यते? इत्याह भूत्वा यद् विगतं रूपं तदतीतं prkaashitm। सति प्रत्ययसाकल्ये भावि यत् य्द्नाग्त्म्॥1843॥ सत्त्वे तु वर्तमानत्वमासज्येतेति साधित्म्। विद्यमानत्वमात्रं हि वर्तमानस्य lkssnnm॥1844॥ subodhm|| 1843-1844 // रूपवेदनादिभावस्तर्हि कथं निर्दिष्टः? इत्याह रूंपादित्वमतीतादेर्भूतां तां भाविनीं त्था। अध्यारोप्य दशामस्य कथ्यते न तु भाव्त्ः॥1845॥ तां दशामिति तामवस्थाम् . ॥ 1845 ॥ व्याश्रयं तर्हि कथं विज्ञानमुक्तम्? इत्याह द्वयं प्रतीत्य विज्ञानं यदुक्तं tttvdrshinaa। सेष्टा सविषयं चित्तमभिस्नधाय देशना ॥ 1846 ॥ द्विविधं हि विज्ञानम्-सालम्बनम्, अनालम्बनं c। यत्सालम्बनं तदभिसन्धाय व्याश्रयविज्ञानदेशना भगवतः ॥ 1846 ॥ . अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितम्? इत्याह. नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि। शब्दानामादिधर्माणां त्दाकार्वियुक्तित्ः॥1847॥ 'आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्य्न्ते। न चैतन्मन्तव्यम्-'शब्दाद्यालम्बना इमा बुद्धयः' इति, क्थ्य्ति-shbdaanaamaadiityaadi| तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तयां बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नाम्नो वा vipryuktsNskaarvishesssy| आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बनकादिस्वभावस्य ॥ 1847 ॥ यदि तर्हि निर्विषयमपि विज्ञानमस्ति, तत् कथं ज्ञानमिति व्यपदिश्यते, तथा हि [G.518] 'विजानातीति विज्ञानम्' इति गीयते, असति च विज्ञेये किं विजानत: विज्ञानं स्यात् ? इत्याह बोधानुगतिमात्रेण विज्ञानमिति चोच्य्ते। सा चास्याजडरूपत्वं.प्रकाश्यात् परिकल्पितम् ॥ 1848 ॥ बोधानुगमोऽपि विना बोधेन न सम्भवतीति चेद् ? इत्याह-सा चेति। सा= 1. pA0, gA0 पुस्तकयो स्ति। 2. pA0 पुस्तके नास्ति। 3. आह-pA0, gaa0॥ Page #38 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे . बोधानुगतिः । अस्य = विज्ञानस्य । किमुच्यते ? यत्तद जडरूपत्वम्, प्रकाश्यवस्त्वन्तराभावात् प्रकाशान्तविरहाच्च नभोवर्त्यालोकवत् प्रकाशरूपत्वादभिधीयते बोधरूपतेति ॥ 1848 ॥ कर्मातीतं च कथं फलदम् ? इत्यत्राह विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते । तद्वासितात् तु विज्ञानप्रबन्धात् फलमिष्यते । / 1849 ॥ 442 वासितम्=परम्परया फलोत्पादनसमर्थमुत्पदितम् ॥ 1849 ॥ यद्येवम्, कथमुक्तं भगवता - ' अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतम् ' ( ) इति ? आह तामेव वासनां चेतःसन्ततावधिकृत्य त्त्। अस्ति कर्मेति निर्दिष्टं भक्त्या मूलाविनाशवत् ॥ 1850 ॥ भक्त उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य समभावे ' विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते, तद्वत् कर्मापि ॥ 1850 ॥ उपचारेण देशनायाः किं प्रयोजनम् ? इत्याह उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे देशना नीयते कथम् ! ॥ 1851 ॥ 'नास्त्यतीतं कर्म' इत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा, तस्याप्यभावं प्रतिपद्येरन्-इत्युच्छेददृष्टिमापन्नाः स्युर्विनेया इति 'अस्ति कर्म' इत्युक्तं भगवता । अन्यथा हि यद्यतीतं स्वरूपेण स्यात्, तदा परमार्थशून्यतासूत्रे देशना कथं nIyate"cakSurutpadyamAnaM न कुतश्चिदागच्छति, निरुद्ध्यमानं न क्वचित् सन्निचयं गच्छतीति हि चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छति" ( ) इति । वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत् ? न; अध्वनो भावानर्थान्तरत्वात् तत एवाध्वानस्तथावस्थितिवचनात् । अथ [G.519] स्वात्मन्यभूत्वा भवति, तदा सिद्धम् - अनागतं चक्षुर्नास्तीति । अपि च- सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःखसमुदयसत्याभाव:, तदभावान्निरोधमार्गयोरपि ; ततश्च सत्यचतुष्टयाभावात् परिज्ञाप्रहाणसाक्षात्क्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति संकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तु-जातकल्पना साध्वी ॥ 1851 ॥ 'अतीतानागतं ज्ञानं विभक्तं योगिनां कथम् ?" (तत्त्व0 1788) इत्यत्राहपारम्पर्येण साक्षाद् वा कार्यकारणतां गतम् । यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः ॥ 1852 ॥ अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतोऽविषयैरपि तद्धेतुफलयोर्भूतां भाविनीं चैव सन्ततिम् " / ॥ 1853 ॥ "" 1. सभावे - pA0 / 4-4. 0 नागतज्ञानं pA0, gA0 / 2. त pA0, gA0 / 5. सन्नतिम् -- pA0, gA0 / 3. तथा pA0, gA0 / Page #39 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा 443 तामाश्रित्य प्रवर्तन्तेऽतीतानागतदेशनाः ॥ 1854 ॥ समस्तकल्पनाजालरहितज्ञानसन्ततेः । . तथागतस्य वर्तन्तेऽनाभोगेनैव देशनाः ॥ 1855 ॥ अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कार्न्न्ताम्। विक्ल्पानुग्तात्म्भिरिति। सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरेति आविष्टाभिलापैनिः; स्वलक्षणस्याविषयीकरणता । तत् तस्मात् । हेतुफलयोः सन्ततिं भूतां भाविनी चाश्रित्य अतीतादिदेशना योगिनामपरिशुद्धानां प्र्व्र्त्त्न्ते। भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति; नित्यसमाहितत्वात् सर्वाविद्याप्रहाणेन । विकल्पस्य चाविद्यास्व्भाव्त्वात्। यदाह ___ "विकल्प: स्वयमेवायमविद्यारूपतां gtH। .. स्वाकारं बाह्यरूपेण यस्मादारोप्य वर्तते । " ( ) इति। तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसामर्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्तन्ते ॥ 1852-1855 ॥ इति त्रैकाल्य्प्रीक्स्सा॥ 1. चाश्रिता-pA0, gaa0| Page #40 -------------------------------------------------------------------------- ________________ 22. लोकायतपरीक्षा "अनाद्यन्तम्" (तत्त्व04) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह यदि नानुगतो भावः कश्चिदप्यत्र विद्य्ते। परलोकस्तदा न स्यादभावात् परलोकिनः ॥ 1856 ॥ [G.520] कश्चिदिति आत्मादिः। तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वम्; विज्ञानादीनां च क्षणिकत्वात्, त्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः ॥ 1856 ॥ न च देहादयः परलोकिनो भविष्यन्ति? इत्याह- ... देहबुद्धीन्द्रियादीनां prtikssnnvinaashne| . न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते ॥ 1857 ॥ तस्माद् भूतविशेषेभ्यो यथा शुक्तसुरादिकम् । .... तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथ च ॥ 1858 ॥ आदि-शब्देन वेदना-संज्ञा-संस्काराणां ग्र्ह्न्न्म्। naanyshcaabhyupgmytiti| आत्मा। तल्लोकायतपक्षानुलोमनमेव ज्ञातम् । तथा हि तस्यैतत् सूत्रम्-'परलोकिनोऽभावात् परलोकाभावः' (bA0 sU0 17) इति । तथा हि-"पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि" (bA0 sU0 2)"तेभ्यश्चैतन्यम्" (bA0 sU03) इति। तत्र केचिद् वृत्तिकारा व्याचक्षतेउत्पद्यते tebhyshcaitnym। अन्ये-अभिव्यज्यत इत्याहुः । अत: पक्षद्वयमाह-जायते व्यज्यतेऽथ चेति । शुक्तम् अम्ब्त्व्म्। सुरेति मदजननशक्तिः |aadishbden मूर्छादिजननसामर्थ्यपरिग्रहः ॥ 1857-1858 ॥ nanu"cakSurAdIni विषयांश्च रूपादीन् प्रतीत्य विज्ञानमुत्पद्यते"( ) इत्यतिप्रतीतमेतत्, तत्कथमुच्यते- तेभ्य एव विज्ञानम्? इत्याह सन्निवेशविशेषे च क्षित्यादीनां niveshyte। देहेन्द्रियादिसंज्ञेयं तत्त्वं नान्यद्धि विद्यते ॥ 1859 ॥ तथा च तेषां सूत्रम्-"तत्समुदाये विषयेन्द्रियसंज्ञा" ('bA0 sU02) इति। न हि महाभूतव्यतिरेकेणेन्द्रियादीनि सन्ति; तत्संस्थानविशेष एव तत्प्रज्ञप्तेः । न च संस्थानं नामान्यत् स्ण्स्थानिभ्य्ः। इदं च महाभूतचतुष्टयं prtyksssNsiddhm| na caitavyatirekeNAnyattattvamasti prtyksssiddhm| na ca प्रत्यक्षादन्यत् प्रमाणमस्ति, येनान्यस्य परलोकादेः संसिद्धिः स्यात् ॥ 1859 ॥ कार्यकारणता नास्ति विवादपदचेतसोः । विभिन्नदेहवृत्तित्त्वाद् गवाश्वज्ञानयोरिव ॥ 1860 ॥ . न विवक्षितविज्ञानजन्या वा मतयो मताः । ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः ॥ 1861 ॥ 1. तु-pA0, gaa0| 2. वा-pA0, gaa0| 3. जात्म्-गा। 4. 0वेति-pA0, gaa0| Page #41 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 445 [G.521] अपि च-यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्, मरणचित्तस्य चागामिचित्तं प्रति; तदा चित्तप्रतिबन्धानुपरमात् परलोककल्पना स्यात् । प्रथमयोस्तावद् विवादास्पदी भूतयोश्चेतसोर्न कार्यकारणताऽस्ति; भिन्नदेहवर्त्तित्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः । अथ वा- - जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्यदि ज्ञानम्, न तद् विवक्षितातीतदेहवर्त्तिचरमज्ञानजन्यम्; ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम् । ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः ; विवक्षितविज्ञानजन्यविरुद्धेन' ज्ञानत्वस्य व्याप्तत्वात् ॥ 1860-1861 ॥ एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाहसरागमरणं चित्तं न चित्तान्तरसन्धिकृत् । मरणज्ञानभावेन वीतक्लेशस्य तद् यथा ॥ 1862 ॥ सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते; मरणचित्तत्वात् । अर्हच्चरमचित्तवदिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यर्थेति । मरणज्ञानम् ॥ 1862 ॥ कुतस्तर्हि चित्तस्योत्पत्तिः ? इत्याह 'कायादेव ततो ज्ञानं प्राणापानाद्यधिष्ठितात् । युक्तं जायत' इत्येतत् कम्बलाश्वतरोदितम् ॥ 1863 ॥ तथा च सूत्रम् - " कायादेव" ( ) इति । कम्बलाश्वतरोदितमिति ॥ 1863 ॥ ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्च्छितम्, तच्चातीतभेदविज्ञानजन्यतयां सिद्ध चित्तम्, तत् कथं कायादेवेति नियमः ? इत्याहकललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असञ्जातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥ 1864 ॥ न चार्थावगतेरन्यद् रूपं ज्ञानस्य युज्यते । मूर्च्छादावपि तेनास्य सद्भावो नोपपद्यते ॥ 1865 ॥ न चापि शक्तिरूपेण तथा धीरवतिष्ठते । निराश्रयत्वाच्छक्तीनां स्थितिर्न ह्यवकल्पते ॥ 1866 ॥ ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः । अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया ॥ 1867 ॥ [G.522] इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम् ; अर्थाधिगमरूपत्वाज्ज्ञानस्य । कललाद्यवस्थायां चेन्द्रियार्थयोरभावात् कथं तत्कार्यं विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्च्छाद्यवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः । न च शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तम्; ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात् । न च निराश्रया शक्तिर्युक्ता । तस्मात् सामर्थ्याद्देह एव तदानीमाश्रयः अन्यस्य ज्ञानाधारात्मनः, 2-2. pA0, gA0 पुस्तकयोर्नास्ति । 1. 0 ज्ञानजन्यत्व0- gA0 / Page #42 -------------------------------------------------------------------------- ________________ 446 तत्त्वसंग्रहे ज्ञानाधारश्च भावस्य; विज्ञानप्रबन्धस्यात्मनो वा त्दानीम्स्त्त्वात्। ततश्चान्ते मरणावस्थायां देहस्याश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठतेति सिद्धोऽनागतजन्माभावः । / 18641867 ॥ तदनन्तरसम्भूतदेहान्तरसमाश्रया' / यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते ॥ 1868 ॥ . __ अथापि स्यात्-मरणसमनन्तरसमुद्भूतमन्तराभविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति ? तदेतदसम्यक्; न हि मरणानन्तरमरो देह उत्पद्यमानो दृष्टः । न चादृष्टस्यास्तित्वनिश्चयो युक्तः; तस्यासद्व्यवहारविषयत्वात् ॥ 1868 ॥ . . . . भिन्नदेहप्रवृत्तं च ग्ज्वाज्यादिचित्त्व्त्। .' एकसन्ततिसम्बद्धं तद् विज्ञानं कथं भवेत् ? ॥ 1869 ॥ न चैकसन्तानवर्त्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम्, गजवाज्यादिचित्तंवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात् । प्रयोगः-यद्भिनदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धम्, यथा gjvaajinoshcittm| भिन्नदेहवृत्तं चान्तराभवमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः । न चैवम्, तस्माद्विपर्ययः-यदेकसन्तानसम्बद्धं तद्भिन्नेदेहप्रवृत्तं न भवति, यथा gjcittmshvdehaanaashritm| एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धठ्याप्तोपलब्धिः; भिन्नदेहप्रवृत्तत्वविरुद्धेनाभिन्नदेहप्रवृत्तत्वेनैकसन्तानसम्बद्धत्वस्य व्याप्तत्वात् ॥ 1869 ॥ एको ज्ञानाश्रयस्तस्मादनादिनिधनो न्र्ः॥ संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा ॥ 1870 ॥ एक इत्याधुपसंहारः । आदि-उत्पादः, निधनम् नाशः, न विद्येते आदिनिधने [G.523] य्स्यासाव्नादिनिध्न्ः। नर इत्यात्मा। यद्वा वास्तिकता परेत्यनेन "परलोकिनोऽभावात् परलोकाभावः" (bA0 sU0 17) इत्येतत् सूत्रं सूचयति ॥ 1870 ॥ तदक्रेत्यादिना प्रतिविधते तदत्र परलोकोऽयं नान्यः कश्चनं विद्य्ते। उपादानतदादेयभूतज्ञानादिसन्ततेः । ॥ 1871 ॥ काचिनियतमर्यादाऽवस्थैव . प्रिकीर्त्य्ते। तस्याअनाद्यनन्तायाः2 परः पूर्व इहेति च ॥ 1872 ॥ दृष्टमात्रसुखासक्तैर्यथैतावति क्ल्प्य्ते। परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते ॥ 1873 ॥ यदि तद्व्यतिरिक्तस्तु परलोको निस्सिध्य्ते। तदा साधनवैफल्यं तदसत्त्वे विवादतः ॥ 1874 ॥ 'सन्ततेर्नन्ववस्तुत्वान्नावस्थान्तरसम्भवः । तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम् ॥ 1875 ॥ नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते। 1. समाश्रयः-pA0, maa0|, 2-2. तस्याश्चाना-pA0, gaa0| Page #43 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 447 सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥ 1867 ॥ तत्र कोऽयं परलोको नाम, यस्य भवता निषेधः क्रियते? किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्यः? आहोस्वित्तदेव? न तावदाद्यः पक्षः; त्स्यान्भ्युपेत्त्वात्। न ह्यपादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽत्रास्ति, यस्याभ्युपगम: स्यात् । किं तर्हि ? तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशताद्यवधिरूपमर्यादाव्यवस्थैव परलोकः, पूर्वः, इहेति वा व्य्व्स्थाप्य्ते। यथा भवद्भिर्दृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्प्यते । यथोक्तम्- "एतावानेव पुरुषो यावानिन्द्रियगोचरः" ( ); तथा "पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोकः" ( ) इति । यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते, तदा सिद्धसाध्यत्वात् साधनवैफल्यम्; तथाभूतस्य प्र्लोक्स्यान्भ्युप्ग्त्त्वात्। ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो यो व्यवस्थापितः सोऽप्यवस्त्वेव, ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिक: स्यात् ? नैष दोषः; सन्ततिशब्देन क्षणा एव वस्तुभूताः [G.524] सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत् प्रकाश्यन्ते, वनादिशब्देनेव धवादयः ॥ 1871-1876 ॥ कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तम्- "सन्तानादीव कारित्रम्' (तत्त्व0 1806). इत्यत्र प्रस्तावे? इत्याह एक्वेनावक्तृप्तत्वानिःस्वभावतया म्ता। तत्त्वान्यत्वाद्यनिर्देश्या वियत्कमलपङ्क्तिवत् ॥ 1877 ॥ सा चानादिरनन्ता च न सिद्धिं क्थ्मृच्छ्ति। यद्यहेतुकमेतत् सा' चित्तमाद्यतया मतम् ॥ 1878 ॥ नित्यहेतुसमुद्भूतं नित्यं सत् स्वत एव वा। भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम् ॥ 1879 ॥ गर्भादावादिविज्ञानं तत्राहेतु न युज्य्ते। कादाचित्कतया सत्त्वं सर्वथास्यान्यथा भवेत् ॥ 1880 ॥ .... नाशि नित्यमन:कालदिगीशात्मादिभिः कृत्म्। तत एव सदा सत्त्वप्रसङ्गात् त्द्भाव्त्ः॥1881॥ एकं नित्यस्वभावं च विज्ञानमिति साह्स्म्। रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात् ॥ 1882 ॥ क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य n। व्यक्तिर्वा सर्वचित्तानां यौगपद्यप्रसङ्गतः ॥ 1883 ॥ स्थिररूपं परैरिष्टं तद्धि भूत्च्तुस्स्त्त्य्म्। सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता ॥ 1884 ॥ या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनाभिमता, . स्थिररूप 1. स्यात्-pA0. gA0/ Page #44 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे आकाशाम्भोरुहपङ्क्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थास्माभिः क्रियते । अथास्या एव विज्ञानादिसन्ततेः परलोकसंज्ञितायाः प्रतिषेधः क्रियते ? तदा तस्यास्तावत् स्वरूपनिषेधद्वारेण परलोकनिषेधो न शक्यते कर्तुम्; दृष्टस्यापह्नोतुमशक्यत्वात् किं तर्हि ? अनाद्यनन्तत्वधर्मनिषेधद्वारेण । सा चेयमनाद्यनन्ता कथं न सिध्यति ? यदि यत्तज्जन्मचित्तमाद्यतया मतम्, निर्हेतुकं वा स्यात् ? नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा ? यद्वा- स्वत एव नित्यम् ? भूतमात्रादुत्पन्नं वा ? [G.525] अन्यसन्तानवर्त्तिज्ञानहेतुकं वा ? - इति पञ्च पक्षाः । यदि हि स्वसन्तानवर्त्तिपूर्वज्ञानेहेतुकं पूर्वमेव चित्तं स्यात्, अनादिता चित्तसन्ततेः, नान्यथा - इत्यभिप्रायेणैषां पक्षाणामुपन्यासः । 448 तत्र न तावदाद्यः पक्षः; नित्यसत्त्वादिप्रसङ्गात् । अपेक्षया हि भावाः कादाचित्का भवन्ति । यश्च निर्हेतुकः स न किञ्चिदपेक्ष्यत इति किमिति विरमेत् ! नापि द्वितीयपक्षः; अत एव नित्यसत्त्वप्रसङ्गात् । कारणवैकल्याद्धि कार्याणामसत्त्वम्, यच्चाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम् ! नापि तृतीयः पक्षः; कस्मात् ? तदभावत: सदा सत्त्वाभावतः । एकमित्यादिना तमेव तदभावं दर्शयति । अनेन प्रतिज्ञायाः प्रत्यक्षे विरोधमाह । . क्षोणीत्यादिना चतुर्थं पक्षं निराकरोति । क्षोणी = पृथिवी । नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः; यतो महाभूतंचतुष्टयं परैर्नित्यमिष्टम् । न च ' सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिः' इति युक्तं वक्तुम्; नित्यस्यानुपकारिणि सहकारिणि नापेक्षा - इति निर्लोठितप्रायत्वात् ॥ 1877-1884 / / अथ क्षणिकमेवेदं परैरप्यभिधीयते । कथं स्वोपगमस्तेषामेवं सति न बाध्यते ? ॥ 1885 ॥ बाध्यतां काममेतत् तु न्याय्यमित्युपगम्यते । क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम् ॥ 1886 ॥ अथेदं महाभूतचतुष्टयं परैः चार्वाकै: क्षणिकमभ्युपगम्यते यथोक्तदोषभयात्, तदापि दोष एवेत्यभिप्रायः । तथा हि-न तावद् बुद्धिदेहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्य:, यथा वह्नौ शीतव्यवहारः । नास्ति च बुद्धिहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमिति व्यापकानुपलब्धिः । न चासिद्धता हेतो:, तथा हि- प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः । स चान्वयाद्, व्यतिरेकाद्वा विशिष्टादेव निश्चीयते; न दर्शनादर्शनमात्रेण । तत्रान्वयात् कार्यनिश्चये कर्त्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम् । अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत; तदा तत्र कार्यस्य प्रागपि सत्त्वम्, अन्यतो वा देशादपगमनम् । येन कारणात् प्रागवस्थिताः कुट्यादयस्तेषां कांरणता न निषिद्धा स्यात् । उपलब्धिलक्षणप्राप्तानुपलम्भोपदर्शने [G.526] तु सा निषिद्धा भवति; तस्या व्यभिचारात् । एवं तावदन्वयात् कार्यनिश्चयः । 1. देशेऽपगमनम् pA0; दे गेऽपगमनं सम्भाव्येत गाव/ Page #45 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 449 व्यतिरेकादपि कार्यनिश्चये-सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्यैकस्याभावे न भवतीत्येवमाश्रयणीयम्, अन्यथा हि केवलं तदभावे न भवतीत्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्यं स्यात्, अन्यस्यापि तत्र' समर्थस्याभावात्, ततश्चैवमपि सम्भाव्येत-अन्यदेव तत्र समर्थमस्ति, तदभावात् तन्निवृत्तः । यत्पुनरेतन्निवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः । मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्यान्यत्र देशे मातृविवाहाभावे स्त्य्भाव्व्त्। तस्मात् समर्थेष्विति विशेषणीयम् । एवं हि तस्यैव कारणत्वं निश्चीयते; त्द्व्य्तिरेक्स्यैवानुविधानात्। न ह्यनुपकारिणो व्यतिरेक: केनचिदनुविधीयते; अतिप्रसङ्गात् । एवमन्वयव्यतिरेकाभ्यामसन्दिग्धं कार्यकारणत्वं प्रतीयेत, नान्यथा । न चेदृशेऽन्वयो व्यतिरेको वा kaaycittyonishcito'sti| तथा हि-न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तुम्; गर्भादौ प्राक् चित्तोत्पत्तेः केवलकायोपलम्भाभावात्, न हि चित्तमन्तरेणोपलम्भो भवति । परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति । ततो naanvynishcyH। नापि व्यतिरेकनिश्चयः । तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः; सर्वथा स्वयमभावात् । नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धर्व्यतिरेको निश्चेतुं पार्यते; तबुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरके sNshyaat। अत एव कुट्यादौ देहाभावेऽपि नं बुद्धिव्यतिरेकनिश्चयः; 'तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन sNshyaat। परिस्पन्दादिकार्यदर्शनादप्यभावनिश्चयो न युक्तः; नावश्यं कारणानां कार्यवत्त्वात् । - अपि च-देहविशेषपरिग्रहहेतोस्तृष्णाविषयात् सलक्षणस्य स्वकारणस्याभावात् किं तत्र कुट्यादौ बुद्धेरभावः, आहोस्विद् देहव्यतिरेकादिति sNshyH। तस्मान्नासिद्धो हेतुः । मापि विरुद्धः; सपक्षे भावात् । नाप्यनैकान्तिकः; अतिप्रसङ्गात्, प्रेक्षावत्त्वहानिप्रसङ्गाच्च । तव तर्हि बुद्धेर्न देह: कारणमित्यत्र किं बाधकं प्रमाणमिति चेत् ? न; समस्त्येवं प्रमाणम् । तथा च-मनोमतेन देह: कारणमित्यत्र 'स्वतन्त्रा मानसी बुद्धिः' (तत्त्व0 1929) इत्यादिना प्रमाणमुपदर्शयिष्यति; तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्याद् देहानाश्रितत्वे सिद्ध प्र्लोक्सिद्धेः। किञ्च-मनोमसेदेह: कारणं भवत्, एकोऽवयविरूपो वा भवेत्, अनेको वा परमाणुसञ्चयात्मकः, यद्वा सेन्द्रियः, अनिन्द्रियो वा, किमुपादानकारणम्, आहोस्वित् सहकारिकारणम्-इति विकल्पा: / तत्र न तावदेकोऽवयवी युक्तः; [G.527] तस्य पूर्वनिषिद्धत्वात्, चतुर्महाभूतात्मकत्वहानिप्रसङ्गाच्च । न ह्येकस्य स्वभावचतुष्टयं युक्तम्; अनेक्व्य्व्हारोच्छेद्प्र्स्न्ग्गात्। तस्मादनेकपरमाणुसञ्चयात्मकोऽङ्गीकर्तव्यः । ते च परमाणवः प्रत्येकं वा हेतवः स्युः, समुदिता वा? न तावत् प्रत्येकम्; प्रतिबीजाङ्करोत्पादवत् प्रतिपरमाणु विक्ल्पोत्प्त्तिप्र्स्न्ग्गात्। नापि समुदिताः; नासिकाद्येका1. तत्-pA0, gaa0| 2. तत्रापि तत्सत्ता-pA0, gaa0| 3. 0kaaryaadrsh0-गा। 4. नावश्यं हि-gaa0| 5. कार्यवत्त्वम्-gA0 / 6. विकल्प्यते-pA0, gA0 / 7. न तस्यादनेक0-pA0, न च त्स्याद्नेक्0-गा। Page #46 -------------------------------------------------------------------------- ________________ 450 तत्त्वसंग्रहे ङ्गवैकल्येऽपि मनसोऽनुत्पादापत्ते:, क्स्सित्यादीनाम्न्य्त्रापायेऽन्ग्क्रानुत्प्त्तिव्त्। न हि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति; त्त्प्र्तिब्द्ध्स्व्भाव्त्व्हानिप्र्स्न्ग्गात्। अथ यथासन्निधानं सर्वेऽपि चैतन्यस्य हेतवः? एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यम्; कारणभेदात्, अन्यथा कार्यस्य भेदो निर्हेतुक: स्यात्। न वाऽविकलाङ्गस्य सतः पश्चाद् विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति; श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः । गजादिदेहवर्त्तिनी च मनोमतिरतिशयवती प्राप्नोति, न म्नुस्स्य्धीः। ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः; कारणस्य निर्वासातिशयाभ्यां कार्यस्य nirvaasaatishyyogdrshnaat| न हि यद्भेदाद् यस्य भेदो न भवति, तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात्, कार्यभेदस्य च निर्हेतुक्त्व्प्र्ण्स्गाच्च्॥ नापि सेन्द्रिय इति पक्षः । तथा हि-इन्द्रियात् प्रत्येकं वा मनोमति: स्यात् ? समस्ताद्वा? न तावत् प्रत्येकम्; एकैकेन्द्रियापायेऽपि म्नोम्तेर्विक्ल्त्वात्। तथा हि-प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैवाविकलां स्व्स्त्ताम्नुभ्व्ति। न च यस्य विकारेऽपि यन्न विक्रियते तत् तत्कार्यं युक्तम्; अतिप्रसङ्गात् । किञ्च+चक्षुरादिविज्ञानवत् प्रतिनियतार्थग्राहिता निर्विकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च. प्राप्नोति, अभिन्नकारणत्वात्; युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च । नापि समस्तादिति पक्षः; एकेन्द्रियाभावेऽप्यभावप्रसङ्गात्, ekshkaarypaaye'ngkraadypaayvt| नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतृत्वप्रसङ्गात् । विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात् । न हि सेन्द्रियादन्यो विशिष्टः शक्यते drshyitum। नाप्युपादनकारणमिति पक्षः । तथा हि-य: कार्यगताशेषविशेषानुयायिनः स्वभावस्य हेतुः2, सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी, यस्य विकारापादनमन्तरेण कार्यमशक्यविकारम्, स एव कारणविशेष उपादानत्वेन प्र्सिद्ध्ः। यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसंज्ञितस्य कार्य्क्लाप्स्योपादान्म्। अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति, नान्य्था। न ह्यपादाने पूर्वस्मिन्नप्रतिबद्धसामर्थ्य सति "तत्कार्यस्योत्तरस्योत्पित्सोर्न: [G.528] केनचित् प्रतिघात: शक्येत क्र्तुम्। यथा घटादेरुत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्यासमर्थक्षणोत्पादनत:5 शक्यते न विकारापादानं कर्तुम् । सर्वत्रैव च विकारापादनेऽयमेव क्रमो यदुतासमर्थोत्तरापादानक्षणोत्पादनम्; अन्यथा न किञ्चित् साक्षाद् विरुद्धं स्म्भ्व्ति। यदि हि सम्भवेत्, कार्यस्यापि कारणविकारापादानवत् साक्षाद् विकारापादनं स्यात्, नोपादान्विकारापाद्न्द्वारेन्नैव्। यत् पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेन विकारापादनं क्रियते, तन्न तस्याः साक्षात् प्रदीप उपादानकारणम्, किं तर्हि ? पूर्वपूर्वः प्रभाक्षणः; "तस्यैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादानात् । आवरणेन प्रभा प्र्तिह्न्य्ते। यत् 1. मानसानुत्पादा0-pA0, gaa0| 2. 0रविकृतैकाऽवि0-pA0, गा। 3. pA0, gA0 पुस्तकयो स्ति। 4. कार्यस्यो0-pA0, gaa0| 5. म्प्र्तिब्द्ध्य्0-vaa0| 6. विकारोत्पादनेल-pA0, gA0 / 7. स्म्र्थान्त्रो0-paa0,gaa0| 8. त्थैवा0-paa0,gaa0| Page #47 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 451 पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानम्,यथा गवयमधिकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कृतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः । ननु 'चाहारस्वापादिना देहस्य पुष्ट्यादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिर्दृश्यत एव? यदि नाम दृश्यते ततः किम्! न ह्येतावता हेतोर्सिद्ध्त्व्म्। तथा हियदविकारेऽपि यस्य विकारापादनं सम्भवति न तत्तदुपादानमित्येतावन्मात्रमिह विव्क्स्सित्म्। सम्भवन्ति च 'कस्याञ्चिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः ! न चाप्येवम्भूतात् कादाचित्कात् तदीयविकारानुविधानात्तदुपादनत्वं युक्तम्; अतिप्र्स्न्ग्गात्। एवं हि विषयस्याप्युपादानत्वं स्यात्। तथा हि-शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित् कातरमनसः सञ्जायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भ्व्ति। कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनाद्देहस्यापि तदुपादानताप्रसङ्गात् । किन्तु नियमेन साक्षाच्च यस्यैव यो विकारमनुविधत्ते स तदुपादानो युक्त्ः। न च रागादिलक्षणो विकारो नियमेन शरीरपरिपोषादितो भवति; कस्यचित् परिपुष्टशरीरस्यापि प्र्तिस्न्ग्ख्यान्व्तोऽस्म्भ्वात्। तथा परिक्षीणवपुषोऽप्ययोनिशोमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव raagaadidrshnaat| न च यदभावेऽपि यद्भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् । नापि साक्षादेहाद् रागादिः सम्भवति, ayonishomnskaaraadivyvhittvaat| तथा हि-देहपुष्टौ सत्यामन्तश्चेष्टव्यवक्षप्यविषयोपजनितसुखाद्यनुभवः । तत आत्मस्नेहवतस्तस्मिन् सुखादौ तत्साधने च नित्यादिविपर्यासपरिगतमनसो ममेदमनुग्राहकमुपघातकं [G.529] चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पः, त्त्स्त्त्प्रितोस्स्दौर्म्न्स्यादिस्म्भ्व्ः। तस्माच्च सुखादिविषयाध्यवसानादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव; सौमनस्यादिसम्भव एव रागादिदर्शनात्, सत्यपि पुष्ट्यादौ तदसम्भवे caadrshnaat। अतो न पुष्ट्यादि साक्स्सान्म्नोम्तेर्विकार्क्म्। ___ अत एव च साक्षादनुपकारित्वात् सहकारिकारणमपि न देहस्तस्या इति सिद्धम्; साक्षादेवोपकारिणामङ्करादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात्। तस्मात् सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः । देहपुष्टियौवनकालादयस्तु केषाञ्चित् प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भ्व्न्ति। - भवतु वा साक्षादुपकारी देहो मनोमते: स्वोपादानप्रवृत्तायाः कदाचित्, तथापि न देहनिवृत्तावपि तस्या निवृत्तिः सिध्यति, यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः; स्वोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः । नाप्यनैकान्तिकता हेतोः; अतिप्रसङ्गात् । नापि विरुद्धता; सपक्षे भावात्। अतो नोपादानकारणं देहः । नापि सहकारिकारणमिति सिद्धं मनोमते: पूर्व्पूर्व्बुद्धिप्र्भ्व्त्व्मेव्॥ 1. caahaarshcaapaadinaa-paa0,caahaarshcaapaakaadinaa-gaa0| 2. क्स्य्चिद्व्स्थायाम्-paa0,gaa0॥ 3. shriirpossaadito-paa0,gaa0| 4-4. त्त्रात्म्देह्व्त्0-paa0,gaa0| 5. 0ध्यवसायादि0-pA0,gA0 / Page #48 -------------------------------------------------------------------------- ________________ 452 तत्त्वसंग्रहे . स्यादेतत्, ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ, य्था-प्र्दीप्प्र्भे। अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वाभावहेतुः । तदयमन्यतरासिद्धो हेतुः; विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात् । नापीष्टसिद्धिः; मनोमतेरपि देहं प्र्त्युपादान्त्व्प्र्स्न्ग्गात्। अनैकान्तिकता च; हेतुभेदादपि सहावस्थानसम्भवात् । यथा--अग्निताम्र-द्रवतयोः । तथा हि-वह्निसहकारि तानं द्रवतामारभते, न केवलम्; एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव्। : अथापि स्यात्-यद्यप्युत्तरकालं मनोधी: पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति? तदेतदसम्यक्; न ह्यस्याः कल्पानायाः किञ्चित् साधकं प्रमाणमस्तीति प्र्तिपादित्मेत्त्। बाधकमपि नास्तीति चेत् ? na;vidyata एव बाध्क्म्। तथा हि-यदि देहात् सकृदुत्पन्ना सती मनोधी: पश्चात् सजातिसमुद्भवा स्यात्, तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽग्नेः सकृदुद्भूय पश्चादन्यतो विजातीयादुद्भ्व्ति। न च मनोमतिरुत्तरकालं मनोविज्ञानसमुद्भवैवानुभूयते, किं तर्हि ? अनिय्त्स्म्न्न्त्र्प्र्त्य्य्प्र्स्वा। न च यद्यतः प्रथमतरमुदयमासादयत् समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति; अहेतुकत्वप्रसङ्गात् । [G.530] प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति, अतोऽप्रतिनियतविज्ञानमात्रभाविनी-इति सिद्ध्म्। किञ्च-यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहः, नोत्तरकालम्, तदा देहनिरपेक्षा सा किं न प्रवर्तेत? न ह्यनुपकारिणि देहे तस्या काचिदपेक्षा युक्ता । यस्यापि तव बुद्ध्यन्तरपूर्विका बुद्धिः, तस्यापि केवला किं न प्रवर्तत इति चेत् ? न; प्रवर्त्तत एव्। यथा-विरूपे धातौ । याऽनुरूपे स्पृहांवती सा तत्सापेक्षा वर्त्तत इत्यनुपालम्भ एव्। ___ अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते? तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः; शरीरस्यापरविज्ञानोपादानभूतस्याविकलस्य तजनकत्वेनावस्थितत्वात् । यथा हियद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक् पृथग्विज्ञाने सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्र्सूयेर्न्। न चैव्म्नुभ्वोऽस्ति। .. अथापि स्यात्-उत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम्, किं तर्हि ? प्रबन्धेन स्वोंपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्तत इति? एतदपि मिथ्या; न हि यो यस्य यथा जनकत्वे प्रसिद्धः, स तं जनयन्नन्यथा जनयति; विशेषाभावात् । तथा हि-आलोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति । यदाह "ग्राह्यताया न खल्वन्यजननं ग्राह्यलक्षणे ॥ . साक्षान्न ह्यन्यथा बुद्धे रूपादिरुप्कार्क्ः"| (प्रवा0 2, 529-30) इति । अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात्; तद्गतोपका1. त्द्-paa0| 2. 0लक्षणम्- स्र्व्त्र्। Page #49 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 453 रान्नुविधानात्। ttshcaahetuktvprsnggH| न च प्रथमकालं देहस्य विज्ञानं प्रति साक्षाजनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम्, किं तर्हि ? साक्स्सादुप्कारित्व्मेव्। 'न 'चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात् ! अथान्यत् पूर्वमपि मा भूत्; pshcaadvdvishessaat| न चोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम्; पूर्वं विस्तरेणोपादानत्वस्य निषिद्धत्वात्, प्रथमजन्मबुद्धरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात् । अत एवानित्यभूतपक्षेऽप्येतदा चार्टीयं दूषणं सुतरां shussyti। यदाह "देहात् सकृदुत्पन्ना धीर्यदि स्वजात्या niymyte। paratazcet samarthasya dehasya विरतिः कुत्ः"॥ (pra0 vA0 1.115) इति। तस्मात् सिद्धा मनोबुद्धरनादिता । / अथ वा-सर्वैव बुद्धिरविशेषेणानादिः सिद्धा। तथा हि-आदिबुद्धिर्भवन्ती अक्षबुद्धिर्वा भवेत्, मनोबुद्धिर्वा ? न तावदाद्यः पक्षः; सुप्तमूर्छान्यचित्तानां सत्यप्यक्षेऽनुगुणमनस्काराभावादक्षबुद्धेरनुत्पत्तेः । अतो न केवलमिन्द्रियमक्षबुद्धेः कारणम्, [G.531] अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते । अन्वयव्यतिरेकसमधिगम्यत्वात् कार्य्कार्न्न्भाव्स्य्। न चापि यतो यत् प्रथमतरमुत्पद्यमानं निश्चितं तत् ततोऽन्यस्मात् प्रथमतरमुदयमासादयति; अहेतुकत्वप्रसङ्गात्, धूम इवानग्नेः । प्रथमतरं चाक्षबुद्धिरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति तस्मान्न केवलमिन्द्रियमस्याः कदाचित् कारणमिति सिद्धम्; अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्र्मान्न्म्। ___नापि मनोबुद्धिरिति पक्षः । न हि साऽक्षरनुपलब्धेऽर्थे स्वातन्त्र्येण प्रवर्तते; अन्धवधिराद्यभावप्रसङ्गात् । प्रवर्त्ततां वा, किं सा सविकल्पिका? आहोस्विदविकल्पिका? इति व्क्त्व्य्म्। तत्र न तावदाद्यः पक्षः, तथा हि-विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते; अन्तर्जल्पाकारतया नित्य्म्नुभूय्मान्त्वात्। सा च वाचकशब्दाकारता विकल्पस्य सङ्केतग्रहणवशाद्वा भवेत्, यद्वा वाचकात्मनः शब्दरूपस्य, ज्ञानात्मधर्मरूपत्वाद् बोधरूपवंच्छब्दार्थग्रहणाद्वेति विक्ल्पात्। तत्र न तावत् सङ्केतग्रहणादिति पक्षः; पूर्व सङ्केतस्यागृहीतत्वात् । नापि द्वितीयः पक्षः । तथा हि-द्विविधः शब्दात्मा-स्वलक्षणरूप.:, सामान्यलक्षणरूपश्च । तत्र यस्तावत् स्वलक्षणरूपः, तस्यावाचकत्वात् तदाकारतया ज्ञानस्य स्विक्ल्प्क्त्व्म्। नाप्यसौ ज्ञानस्यात्मगतो धर्मः; नीलादिवद्वहीरूपेण भास्नात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्; avishessaat। ततश्च विज्ञानमात्रमेव विश्वं स्यात्, न भूत्प्रिन्नाम्रूप्म्। - ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते, तत्किमुच्यते-बहीरूपेण भासनाज्ञानात्मधर्मो न भवतीति? सत्यमेतत्; किन्तु बाह्यार्थीपरागितया ज्ञानस्य तथा प्रतिभासनान्नात्मगतोऽसौ ज्ञानस्येति व्य्व्स्थाप्येत्। किं तर्हि ? बाह्यस्यैवेति; तत्रैव तस्य निज्त्वात्। ज्ञाने तु त्स्यार्थोप्धान्कृत्त्वेनाग्न्तुक्त्वात्। तस्मान्न 1-1. तच्चो0- pA0, gaa0| 2-2. वाचकत्वानुभवाकारतया-pA0, gaa0| Page #50 -------------------------------------------------------------------------- ________________ 454 तत्त्वसंग्रहे स्वलक्षणरूपः शब्दात्मा वाचकः, नाप्यासौ ज्ञानात्मधर्मः । सामान्यलक्षणरूपस्तु यद्यपि वाचकः, तथाप्यसौ ज्ञानात्मधर्मो न भवति; बाह्य एव' शब्दस्वलक्षण श्रोत्रावसेये तस्य योज्यमानत्वात्, न ज्ञ्यानात्म्नि। न ह्यन्यगतं सामान्यमन्यत्र योज्यते; ज्ञ्यानेऽतिप्र्स्न्ग्गात्। एवं हि गोत्वमश्वादावपि योज्य्ते। न चागृहीतशब्दस्वलक्षणे धर्मिणि तद्धर्मो वाचकात्मा योजयितुं शक्यते; धर्माणां धर्मिपरतन्त्रतया स्वातन्त्र्येणाग्रहणात् । नापि विकल्पेन स्वलक्षणात्मा धर्मी ग्रहीतुं शक्येत; तस्य सामान्य्ल्क्स्स्न्न्विस्स्य्त्वात्। तस्मादनादिस्वलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकिल्पा इति सिद्ध्म्। . नापि शब्दार्थग्रहणादिति पक्षः, न ह्यर्थे शब्दाः सन्ति, तदात्मांनो [G.532] वा; अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात्, यथेष्टमर्थेषु नियोगाभावप्रसङ्गाच्च । किञ्च-अनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान् युगपद् विकल्पयति; आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः । अतश्चैकाकारविकल्पेन कारणं वक्तव्यम् । न चाभ्यासात् तदन्यद्वक्तुं शक्यम्, यथा कुन्न्पादिविक्ल्पानाम्। ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पका बुद्धिरिति सिद्ध्म्। . . ____ अथाविकल्पिकेति पक्षः, तदा न कदाचिद्विकल्पिका बुद्धिरुप्तद्यते । प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेत् ? न; निर्विकल्पकज्ञाने स्थितस्य पुंसः सङ्केतस्य krtumshkytvaat। तथा हि-न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाव्व्भास्ते। न तावत् सङ्केतः शक्यते कर्तुम् । न च विकल्पे विज्ञाने सामान्यं प्र्त्य्व्भास्ते। यच्च प्रत्यवभासते स्वलक्षणं न तत्र तेन वा सङ्केतः क्रियते; व्यवहारार्थत्वात् तस्य । सङ्केतकालदृष्टस्य स्वलक्षणस्य व्यवहारकालेऽस्ति सम्भव इति न स्वलक्षणे सङ्केतकरणात् पूर्वं विकल्पोऽवश्यमभ्युपगन्तव्यः । स चाभ्यासमन्तरेण सिध्यतीति सिद्धाऽनादिता। ___ अपि च-यदि पूर्वजन्माभ्यासाहितवासनान्वयात् प्रथमजन्मभाविनी नेष्यते बुद्धिः, तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसाय: कथं भवेत् ! येन सुखसाधनं स्त्नादिक्म्न्विच्छ्ति। तच्चालभमानो रोदनमारभते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते। न ह्यनेन कदाचित् स्तनादेः क्षुत्पीडाद्युपशमनादिहेतुत्वमनुभूतम् । न चापि प्रपापतनादेरुपहतिकारणता, येन सद्योजातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखानुस्मरणभीतो' मातुरतीव क्रोडमाश्रुइष्यति, प्रपातादिस्थानं च प्रिह्र्ति। न ह्यननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्ते वा; अतिप्र्स्न्ग्गात्। अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, न हि तन्निर्हेतुकम्; सर्वदा सत्त्वादिप्रसङ्गात् । सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धः, तथापि हानोपादानुष्ठानस्य हेतुर्वाच्यः । न चासौ निर्देष्टं शक्यते, अन्य्त्राभ्यासात्। तस्मात् पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धरनादितेत्यभिप्रायः । तथा 11. 0पर-pA0. gA0/ 2-2. विकल्पक0-pA0. gA0 / 3. bhNsh:-paa0| 4. अनुभूतेति shessH॥ 5. द:खान्मरणभीतो-pA0, gaa0| 6. हेतुर्भाव्य-pA0, gaa0| Page #51 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 455 च - " स्वतन्त्रा मानसी" (तत्त्व0 1929) इत्यादिना, " अपि च स्तनपानादौ " ( तत्त्व 0 1939) इत्यादिना च साधारणं वक्ष्यतीत्यलं बहुना । किञ्च-तेषाम् = चार्वाकाणां क्षणिकत्वमभ्युपगच्छताम्, स्वोपगमः = स्वसिद्धान्तो बाध्यते=भूतानां नित्यत्वाभ्युपगमो बाध्यते; भूतानां नित्यत्वाभ्युपगमात् ॥ 1885-1886 ॥ यदि न्यायानुरागाद् वः स्वपक्षेऽप्यनपेक्षता । भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम् ॥ 1887 ॥ [G.533] अथ युक्त्युपेतत्वात् क्षणिकत्वमभ्युपगम्यते, तदा विज्ञप्तिमात्रतानयस्तर्हि पर उत्कृष्टोऽभ्युपगम्यताम्; तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात् ॥ 1887 ॥ कथम् ? इत्याह - नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता । अयोगात् परमाणूनामित्येतदभिधास्यते ॥ 1888 ॥ तेषामिति महाभूतानाम् । अभिधास्यत इति । समनन्तरमेव बहिरर्थपरीक्षायाम् ॥ 1888 / / यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्ते ? इत्याहाबहिस्तत्त्वरूपाणि वासनापरिपाकतः । विज्ञाने प्रतिभासन्ते स्वप्नादाविव नान्यतः ॥ 1889 ॥ अन्यत इति । विज्ञानादन्यत्र बाह्य इति यावत् ॥ 1889 ॥ कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्त्रयोः ? इत्याहविज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते । स्वप्नमायोपमं नेदं महाभूतचतुष्टयम् ॥ 1890 ॥ यदि भूतानि न सन्ति, कस्तर्हि ज्ञानहेतुः ? इत्याहतदन्यस्य तदाभावे हेतुत्वं नोपपद्यते । प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत् परम् ॥ 1891 ॥ तदन्यस्येति । तस्माद् विज्ञानादन्यस्य भूतचतुष्टयस्य ॥ 1891 ॥ एवं भूतमात्रोद्भवं तावदाद्यं चित्तं न भवतीति प्रतिपादितम्, इदानीम् " यद्वाऽन्य ज्ञानमात्रश्2अम्`'' (तत्त्व0 1879) इत्येतत्पक्षनिराकरणायाह सन्तानान्तरविज्ञानं तस्य कारणमिष्यते । यदि तत् किमुपादानं सहकार्यथ वाऽस्य किम् ॥ 1892 ॥ उपादानमभीष्टं चेत् त्न्य्ज्ञ्यान्स्न्त्तौ। पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत् ॥ 1893 ॥ यद्व्यवस्थितः । उपादानतदादेयधर्मोऽयं अन्वयव्यतिरेकाभ्यां निश्चितश्च स्वसन्ततौ ॥ 1894 ॥ स्वोपादानबलोद्भूते सहकारित्वकल्पने । सन्तानान्तरचित्तस्य न काचिद् व्याहतिर्भवेत् ॥ 1895 ॥ 1- 1. pA0, gA0 पुस्तकयोर्नास्ति । 2. च जन्यवि0 - pA0, gA0 / Page #52 -------------------------------------------------------------------------- ________________ 456 तत्त्वसंग्रहे [G.534] तत् सन्तानान्तरचित्तं मात्रादिसम्बन्धि, उपादानकारणं वा स्यात्, सहकारिकारणं वा? न तावदुपादानकारणम्, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्पत्तिप्रसङ्गात्', यथा पित्रोरेव स्वोत्तरबुद्धिषु । यस्मादुत्तरेषु क्षणेषु यत् पूर्वक्षणसंस्कारानुवर्तनम्, अयमुपादानोपादेयधर्मो व्यवस्थितः; स्वसन्तानेऽन्वयव्यतिरेकाभ्यां nishcittvaat। - अथ मतम्-यथैकस्मात् प्रदीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य सम्भवः, किं तर्हि ? नि:संस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य स्वेन्धनादेः सकाशाद् विशेषः, तद्वत्सु तबुद्धेरिति? तन्न; यस्मात् प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावन्न सन्तानमवबध्नाति, अस्थिरत्वात् त्स्य्। तथा हीन्धनापचये तस्यैव दीपस्य तनुत्वं दृश्यते । न त्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात् । अतो न दीपादिवन्निःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्त्ः॥ किञ्च-प्रदीपादौ बहुतराल्पपरमाणुसञ्चयोत्पादादुपकल्पितौ विशेषाविशेषोऽस्ति, अविशेषो वा। इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुतादिसंस्कारेण विशेषो मातृबुद्धिवर्तिनि, अविशेषस्तु सुतबुद्धिवर्तिनीति किं केन शास्यम्! किञ्च-उपादानकारणत्वेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणम्; भिन्नसन्तानत्वादिति य्त्किन्य्चिदेत्त्। . .. . अपि च-येषां संस्वेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्र्स्न्ग्गेन्। अथ सहकारि कारणमिति पक्षस्तदा सिद्ध्साध्य्ता॥ 1892-1895 ॥ / तस्मादित्यनादित्वसाधने प्रमाणयति तस्मात् तत्रादिविज्ञानं स्वोपादान्ब्लोद्भ्व्म्। . विज्ञानत्वादिहेतुभ्य इदानीन्त्न्चित्त्व्त्॥1896॥ * प्रयोगः-यद्विज्ञानवेदनासंज्ञासंस्कारस्कन्धचतुष्टयस्वभावं वस्तु तत्स्वोपादानबलोद्भतम्; विज्ञानादित्वात्, यथा यौवनाद्यवस्थासु tadeva skndhctussttym| विज्ञानदिस्वभावस्य [G.535] प्रथमजन्मचित्तादिकलाप इति स्व्भाव्हेतुः। तत्रादिविज्ञानमिति विज्ञानग्रहणमुपलक्षणम् । वेदनादयोऽपि ग्रहीतव्याः ॥ 1896 ॥ साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह_अन्यहेतुप्रतिक्षेपादहेतुत्वे च स्ण्स्थिते। अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते ॥ 1897 ॥ अन्येषां नित्यमन:कालदिगीशादीनां पूर्वं प्रतिक्षेपात् स्वोपादानस्य चानभ्युपगमेऽहेतुकत्वं स्यात्, ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात्; आकस्मिकस्य स्वभावस्य 1. नुवृत्तिप्र्0-gaa0| 2. एवमुपा0-pA0, gaa0| 3. स्वेत्व्नादे.-paa0| 4. तावत्-pA0, gaa0|5. इन्ध्नाय्प्ये-paa0| 6. तत्त्वं-pA0, अस्त्त्व्ण्-गा। 7. shrudaadi0-jai0| 8. 0दानुपकल्पितौ-pA0, gA0 / Page #53 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 457 नियामकाभावेन प्र्तिनिय्मायोगात्। अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणम्, कादाचित्कत्वानुपत्तिश्च ॥ 1897 ॥ एवमतीतं जन्म प्रसाध्य, अनागतमपि प्रसाधयितुं प्रमाणयन्नाह मरणक्षणविज्ञानं स्वोपादेयोद्य्क्स्स्म्म्। रागिणो हीनसङ्गत्वात् पूर्वविज्ञानवत् तथा ॥ 1898 ॥ यत्सरागं चित्तं तत् स्वोपादेयचित्तान्तरोदयसमर्थम्; सरागत्वात् पूर्वाव्स्थाचित्त्व्त्। सरागं च मरणचित्तमिति स्वभावहेतुः । न चासिद्धो हेतुः, यतो यद् रागादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्वं सरागमेव; प्रतिपक्षवियुक्तत्वात्, सुर्ताभोग्चित्त्व्दिति। नाप्यनैकान्तिकः; एतावन्मात्रहेतुकत्वाच्चित्तान्तरोदयस्येत्यविकलकारणानुपपत्तिर्बाधकं प्र्मान्न्म्॥ 1898 ॥ . एतदेव दर्शयति- . येन रूपेण विज्ञानं जनयत् prinishcitm। प्राक् पश्चादपि तद्विभ्रदखण्डं किं न कारकम् ॥ 1899 ॥ तद्विभ्रदिति रूपम्', स्वभावमिति यावत् ॥ 1899 ॥ परपक्ष इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति परपक्षे ननु ज्ञानं कायादेवेति स्ण्स्थितिः। दृष्टान्तौ तत् कथं सिद्धौ साध्यधर्मसमन्वितौ ? ॥ 1900 ॥ तन्न कायस्य हेतुत्वं प्रागेव विनिवारित्म्। चेतसो युगपत् . प्राप्तेर्भावाच्चातिरेकिन्न्ः॥1901॥ आभोगशुभचित्तादिभावित्वेन vinishcitm। स्मतिरागादिविज्ञानं तनिषेद्धं न पार्य्ते॥1902॥ .. निहासातिशयौ दृष्टौ बुद्धीनां पूर्व्भाविन्ः। ... बुद्ध्यध्यासविशेषस्य समुत्कर्षापकर्षत: ॥ 1903 ॥ अन्यार्थी शक्तिविगुणे ज्ञाने वार्थान्त्राग्र्हात्। ..' - ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम् ॥ 1904 ॥ विभिन्नदेहवृत्तित्वमत' एव न सिध्य्ति। धर्मिणश्चेतसो वृत्तिः का वा कायेस्स्व्पातिन्ः॥1905॥ [G.536] तथा हि-स्वोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः । यस्य च 'नित्यं कायादेव विज्ञानमुत्पद्यते' इति दर्शनम्, तस्य न क्वचिद् यथोक्तसाध्यधर्मत्वसमन्वितो दृष्टान्तः सिद्ध इति कथम् 'इदानीन्तनचित्तवत्', 'पूर्वविज्ञानवत्'-इत्येतयोर्दृष्टान्तयोरुपन्यास इति? 1. भोगा---pA0, gaa0| 2. स्वरूपम्-pA0, gaa0| 3-3. च तज्ज्ञानं-pA0, gA0 / 4. ननु-pA0, gaa0| 5. पू....... -paa0| 6. pA0 पुस्तके नास्ति। 7-7. .......विगुन्ने-paa0| 8-8. ज्ञातव्यार्था0-pA0, gaa0| 9-9. विभिन्न्देह्वृत्तित्वा.......-paa0| 10.......चेत्सो-paa0| Page #54 -------------------------------------------------------------------------- ________________ 458 तत्त्वसंग्रहे नैष दोष: ; पूर्वमेव कायस्य हेतुत्वं निषिद्धम् - " चेतसो यौगपद्यप्रसङ्गः" इत्यनेन; अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्य्स्यापेक्स्सानुप्प्त्तेः। अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूस्स्न्न्म्। न चाभ्युपगमात्रेण प्रमाणसिद्धस्याप्यसिद्धत्वं युक्तम्; अतिप्रसङ्गात्, तथा न किञ्चित् कस्यचित् साधनं स्यात् । यथाऽऽह-- 'नानिष्टेर्दूषणं सर्वम्' इति । किञ्च- यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितम्, तदा शुभादिचित्ताद्रागः । तथाहि - सा सुन्दरीति तरुणीति तनूदरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते; तथा ममानेनापकृतम्, अयमपकरिष्यति', अयमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः, स कथमपह्नोतुं शक्यते, विशेषतः प्रत्यक्षमात्रवादिना । तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षो दृष्टौ, तत्राऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्त्त्वाद्व्च्नीय्म्। न तु भूतानांम्; युक्तिविरोधात् । अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात् । * कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे 'विभिन्नदेहवृत्तित्वात्' इत्यस्य, हेतोरसिद्धता, तथा हि-यदि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता, सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा; सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात् । न चापतनधर्मकस्याधारो युक्तः; अकिञ्चित्करत्वात् ॥ 1900-1905 ॥ जलादीनां तर्हि किं कुर्वन्नाधारः स्यात् ? इत्याहस्यादाश्रयो जलादीनां पतनप्रतिषेधतः । चेतसामगतीनां च किमाधारैः प्रयोजनम् ॥ 1906 ॥ तादात्म्येन स्थितिर्वृत्तिरिह चेत् परिकल्प्यते । साप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव ॥ 1907 ॥ [G.537] प्रकृत्या हि मूर्त्तस्य' स्वोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुत्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते । न त्वमूर्त्तस्य शक्यं तथा व्यवस्थापयितुम् । अथ तादात्म्यलक्षणा वृत्तिरभिप्रेता ? साऽपि न सिद्धा । न हि तव बहिरर्थाभिनिवेशिनो वक्तुं युक्तम्- कायात्मकं विज्ञानमिति । मम तु युक्तं विज्ञानमात्रवादिन: आलयविज्ञानस्वभावत्वात् कायस्येत्यभिप्राय: ॥ 1906-1907 ॥ कस्मान्न युक्तम् ? इत्याह तादात्म्ये हि यथा कायो विस्पष्टं वेद्यते परैः । रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते ! / / 1908 ॥ स्वेनैव वेद्यते चेतो देहस्तु स्वपरैरपि । यौ चैवं तौ विभिद्येते कुक्षिमूलनटाविव ॥ 1909 ॥ तथा हि-देहे गृह्यमाणे परै रागादीनामपि ग्रहणं प्राप्नोति; अव्यतिरेकात् । न च विप्रशक्त्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात् । न तु चैतन्यस्याप्रत्यक्षत्वम्; आत्मनाप्य1. अथ करिष्यति pA0, gA0 / 2 - 2. प्रकृत्यादिमूर्तस्य- pA0, क्षित्यादिमूर्तस्य- gA0 / Page #55 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 459 ग्र्ह्न्न्प्र्स्न्ग्गात्। किञ्च-- यावुभयनिश्चितैकनिश्चितौ तौ भिन्नौ, यथा कुक्षिमूलानुभवनटौ । उभयनिश्चितैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः । स्वेनैर्वेति आत्मनैव ॥ 1908-1909 ॥ अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिध्यति । स्वस्य स्वस्यावभासस्य वेदनात् तिमिरादिवत् ॥ 1910 ॥ उदयानन्तरध्वंसि नैरन्तर्येण ल्क्स्स्य्ते। चेतोदेहस्य ताद्रूप्ये क्षणिकत्वं न किं मतम् ॥ 1911 ॥ यद्येवम्, विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यात् ? इत्यत आह-- नायं हेतुः प्रसिध्यतीति । असिद्धता हेतुदोषो भवतीति यावत् । तथा हिउभयनिश्चितत्वं विज्ञानवादिनों न सिद्धम् ; स्वप्रतिभासस्यैव सर्वदा वेदनात्, तैमिरिकद्वयद्विचन्द्रदर्शनवत् । अपि च- विलक्षणार्थवित्तिकाले निरन्तरमुत्पादसमनन्तरविनाशि [G.538] चित्तं स्पष्टं लक्ष्यते । ततश्च देहस्य ताद्रूप्येऽभ्युपगम्यमाने क्षणिकत्वप्रसङ्गः ॥ 19010-1911 ॥ एवं तावत् तादात्म्यलक्षणवृत्तिर्न सिद्धा । अथ तदुत्पत्तिलक्षणा वृत्तिः, सा च तदुत्पत्तिस्तदाश्रयद्वारेण वा स्यान्मनोविज्ञानस्य, यथा चक्षुरादिविज्ञानस्य चक्षुराद्याश्रयेण । तदव्यभिचाराद्वा, यथा धूमस्याग्न्यव्यभिचारिणः । तदत्र द्विविधाऽपि वृत्तिरसिद्धा । तथा हिमनोधीर्नेन्द्रियबुद्धिवत् कायाश्रिता; नियमेन साक्षात् तद्विकाराविधानात् । नापि तदविनाभाविनी;. विरूपे धातौ कायमन्तरेणापि भावाभ्युपगमात् । तथाप्यभ्युपगम्य सिद्धतां हेतोरनैकान्ति कतामाह तदाश्रयेण सम्भूतेस्तेन वाऽब्यभिचारितः । तत्र वृत्तिर्यदीष्येत तथापि व्यभिचारिता ॥ 1912 ॥ प्रागवस्थमपि ज्ञानं प्रतिक्षणविनश्वरे । देवृत्तं करोत्येव प्रतिसन्धिं निरन्तरम् ॥ 1913 ॥ * तथा हि-चित्तान्तरप्रतिसन्धानस्य चित्तदेहवृत्तेश्च विरोधाभावात्, यथा मरणक्षणात् प्रागवस्थं जीवदवस्थाभावि विज्ञानं प्रतिसन्धि करोत्येव भिन्नदेहवृत्तमपि; देहस्य क्षणिकत्वादित्यनैकान्तिको हेतुः । एकसन्तानभावेन न चेत् तत्र विभिन्नता । अन्यत्राऽप्येकसन्तानभावान्मा भूद् विभिन्नता ॥ 1914 ॥ अथैकसन्तानत्वेन देहस्याभेदादभिन्नदेहवृत्तित्वं कल्प्यते ? तदाऽन्तराभाविकदेहेऽभि स्मान्म्। तथा हि-पञ्चायतनलक्षणो देहसन्तानस्यावस्थाभेद एवायमामुत्रिको देह : ; बालवृद्धावस्थाभेदवत् । द्वितीयेऽपि प्रयोगे 'ज्ञानत्वात्' इत्यस्य हेतोः साध्यविपक्षे बाधकप्रमाणानुपदर्शनादनैकान्तिकत्वं स्पष्टमेवेति नाक्त्म्॥ 1913-1914 ॥ '"सरागमरणं चित्तम्" (तत्त्व0 1862) इत्यादिकं तृतीयं प्रयोगमधिकृत्याह - . क्षीणास्त्रवस्य विज्ञानमसन्धानं कुतो गतम् । परकीयकृतान्ताच्चेन्न प्रामाण्यापरिग्रहात् ॥ 1915 / / 1. pA0, gA0 पुस्तकयोर्नास्ति । 2. मतम्- pA0, gA0 / Page #56 -------------------------------------------------------------------------- ________________ 460 तत्त्वसंग्रहे ___ न विद्यते चित्तान्तरसन्धानं यस्य त्द्स्न्धान्म्। अनेन दृस्स्त्तान्त्स्यान्य्त्राप्र्सिद्ध्साध्य्ध्र्म्तामाः। तथा हि-चार्वाकस्य कुतः प्रसिद्धम्- 'अर्हता न चित्तान्तरं प्रतिसन्धत्ते [G.539] मरणचित्तम्' इति। ___अथापि स्यात्-परकीये बौद्धे सिद्धान्ते पठ्यते-"क्षीणा में जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामि" ( ) इति, अतः सिद्धमसन्धानमिति? तदेतदयुक्तम्; परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिग्रहाल्लोकायतस्य कथं ततोऽप्रामाण्येन परिगृहीतान्निश्चयः; परलोकस्यापि निश्चयप्रसङ्गात् । अथान्यत एव प्रमाणान्तरात् तदवगतम्, तदेव तर्हि किं न साधनमुक्तम्, किमगमकेन जाड्यसंसूचकेनोपन्यस्तेन? न ह्यन्यस्य तदसाधनं येन तन्नाभिधीयते ॥ 1915 ॥ . सिद्धान्ताश्रयणेनापि kA~zcid बौद्धान् प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयन्नाह ये चेह सुधियः केचिदप्रतिष्ठितनिर्वृतीन् । ... jinA~stadyAnaniSThatvaM यानयोश्च प्रचक्षते ॥ 1916 ॥ तान् प्रत्ययमसिद्धश्च साध्य्ध्र्म्स्म्न्वित्ः। / दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते ॥ 1917 ॥ इहेति सौगते प्र्व्च्ने। सुधियो म्हायानिकाः। केचिदिति माध्य्मिकाः। ते हि बुद्धानामप्रतिष्ठितत्वं निर्वाणमाहुः; एकमेवेदं यानं यदुत महायानम्' ( ) इति वचनात् ॥ 1916-1917 ॥ एवं दृष्टान्तदोषमुक्त्वाऽनैकान्तिकत्वं साधनदोषमाह बाधकानभिधानाच्च स्न्दिग्ध्व्य्तिरेकिन्न्ः॥ शङ्कयमानविजातीयसद्भावाद् व्यभिचारिता ॥ 1918 ॥ बाधकानभिधानादिति सन्दिग्धव्यतिरेकित्वस्य हेतुः । शङ्कयमानेत्यादि तु व्य्भिचारितायाः। विजातीये सद्भावो विजातीय्स्द्भाव्ः। कस्य? हेतोरिति ग्म्य्ते। शङ्कयमानश्चासौ विजातीयसद्भावश्चेति विग्रहः । न वा मरणत्वप्रसङ्गो बाधकं प्रमाणम्; परमार्थतः कस्यचिदात्मादिकस्य म्रिय्मान्न्स्याभावात्। केवलं तु विसदृशसन्तानोत्पत्तौ "विशिष्टनिकायसभावाख्यावस्थाविशेषोपरमाल्लोके शास्त्रे च तथा व्यवहारः ॥ 1918 ॥ यदुक्तम् "कललादिषु विज्ञानमस्तीत्येतच्च साहसम्" (तत्त्व0 1864) इत्यत्राह कललादिषु विज्ञानमस्तीत्येतन्न साह्स्म्। असञ्जातेन्द्रियत्वेऽपि ज्ञानं तत्र न किं भवेत् ॥ 1919 ॥ इन्द्रियार्थबलोद्भूतं सर्वं विज्ञ्यान्मित्य्द्ः। . साहसं वेद्यते यस्मात् स्वप्नादावन्यथाऽपि तत् ॥ 1920 ॥ रूपमर्थगतेरन्यदप्यस्य व्य्व्सीय्ते। 1. तथा0-pA0, gA0/ 2. ज्ञानं- pA0, gaa0| / 3. 0 व्यतिरेकिता-pA0, gA0 / 4. 0 समाख्या0- pA0, gA0; 0 सभागाख्या0-jai0 पुस्तके पाठा0 / Page #57 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 461 मूच्र्छादावपि तेनास्य सद्भाव उपपद्यते ॥ 1921 ॥ [G.540] यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव जायते, तदा साहसं भवेत्, यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रियविनाऽपि रूपादिनार्थेन स्ण्वेद्य्ते। न चापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम; नीलादिप्रतिभासत्वात् । कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात् । तस्मादर्थावगतिरूपं सर्वं विज्ञ्यान्मित्युक्त्म्। तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते ॥ 1919-1921 ॥ अथापि स्यात्-शक्तिरूपेणावस्थानं विज्ञानस्याविरुद्धम्, स्वरूपेण तु विरुद्धम् ? इत्याह न चापि शक्तिरूपेण तथा धीरुप्तिस्स्त्थ्ते। स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम् ॥ 1922 ॥ सुप्तमूर्छाद्यवस्थासु चेतो नेति च ते कुत्ः। निश्चयो वेदनाभावादिति cet sa kuto gtH||1923|| यदीत्थं भवतस्तासु निश्चयः स्म्प्र्व्र्त्ते। न वेद्मि चित्तमित्येवं सति सिद्धा स्चित्त्ता॥1924॥ स्यान्मतम् यदि विज्ञानं दशास्वास्वस्ति त्त्क्थ्म्। न स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति ? ॥ 1925 ॥ तदकारणमत्यर्थं पात्त्वादेर्स्म्भ्वात्। स्मरणं न प्रवर्तेत सद्योजातादिचित्तवत् ॥ 1926 ॥ 'यदि हि सुप्तमूर्छानिद्रामदाद्यवस्थायां चित्तं नास्तीति निश्चायकं किञ्चित् भवेद्, भवेद्विरोधः । स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेत् ? न; स्वसंवेदनानुपलम्भः कुतः सिद्धः, नाहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति ! यदि च तासु मूर्छाद्यवस्थासु 'न वेद्यहं चित्तम्' इत्येवं निश्चयः प्रवर्त्तते भवतः, तदा तेनैव तथा प्रवृत्तेन निश्चयेन सचित्तता सिद्धा। अथापि स्याद्-यदि स्वापाद्यवस्थासु चित्तं स्यात्, किमिति [G.541] प्रतिबुद्धादे: पुरुषस्य स्मरणं न भवेत् ? आदिशब्देन विगतमूर्च्छस्य, विगतमदस्येति परिग्रहः । त्देत्द्स्म्र्न्न्म्कार्न्न्म्नुभूताभाव्सिद्ध्ये। यदि ह्यनुभूत इत्येतावन्मात्रेणैव स्मरणं स्यात्, स्यादेतत्, यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात् स्मरणं न भवति, यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ॥ 1922-1926 ॥ अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देहः-इति चोदयन्नाह - यद्येवम्, कथमस्तित्वमस्यासु व्य्व्सीय्ते। पूर्वोपवर्णितादेव हेतोरित्यवगम्यते ॥ 1927 ॥ अस्येति विज्ञ्यान्स्य्। आस्विति स्वापाद्यवस्थासु । तत्र पूर्वोपवर्णितो हेतुः-प्रबुद्धादेः 1. ज्ञ्याय्ते-paa0,गा। 2. 0न्द्रियेऽरि-jai0॥ 3. 0 मूर्छाद्य्व्स्थायां-paa0,गा। 4. मूच्र्छावस्थासु-pA0,gA0 / 5. प्रतिचोदयन्नाह-pA0,गा । Page #58 -------------------------------------------------------------------------- ________________ 462 तत्त्वसंग्रहे पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगाद्यनन्तरभाविस्मार्त्तादिविज्ञानवत् । न चायमनैकान्तिको हेतुः; पूर्वं कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात् ॥ 1927 / / स्वप्नमूर्छाद्यवस्थासु चित्तं च यदि नेस्स्य्ते। स्मृतिः स्यात् तत्र चोत्पत्तौ मरणाभाव एव वा॥1928॥ किञ्च-यदि स्वापाद्यवस्थायां चित्तं न भवेत्, तदा मरणमेव स्यात्। अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य, तदा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति; मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसङ्गात्, सुप्तप्रबुद्धवत् । मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात् । तथा चोक्तम् "छेद्स्न्धान्वैराग्य्हानिच्युत्युप्प्त्त्य्ः। . .. मनोविज्ञान एवेष्टाः ॥ " (अभि0 ko03.42) इति ॥ 1928 ॥ अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह स्वतन्त्रा मानसी buddhishckssuraadynpekssnnaat|. स्वोपादानबलेनैव स्वप्नादाविव व्र्त्त्ते॥1929॥ स्वातन्त्र्येऽनपेक्ष्यत्वं हेतुः । सर्वदैवेयं मनोबुद्धिः स्वोपादानकारणमात्रभाविनी, स्वोपादानव्यतिरिक्तचक्षुरादिकारणान्तरानपेक्षणात्, स्वप्नावस्थावत् । / 1929 / / [G.542] तथा हीत्यनेन हेतोरसिद्धतां परिहरति तथा हि न विक्ल्पानामिन्द्रियार्थ्व्य्पेक्स्सिता। तदव्यापारभावेऽपि भावाद् व्योमोत्प्लादिस्सु॥1930॥ तदव्यापारभावेऽपति । तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत् । न हि यदव्यापारेऽपि यस्य भावस्तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात् ॥ 1930 / / - स्यादेतद्-भवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षः; तदभावेऽपि भावात् । यस्तु चक्षुषि प्रणिहिते नीलादौ पुरोवर्तिनि विषये नीलमेतदिति विकल्पः प्रवर्तते, स कथमिन्द्रियार्थानपेक्षः, येन पक्षैकदेशेऽसिद्धो हेतुर्न भवेत् ? इत्याह तयोर्भावेऽपि नीलादिर्विकल्पो यः प्र्व्र्त्ते। सोऽसदर्थोपरागेण तुल्य एवाव्सीय्ते॥1931॥ शब्दार्थप्रतिभासित्वाद् वस्तुरूपं न भास्ते। विकल्पेष्विति सर्वं हि विस्त्रेन्नोप्पादित्म्॥1932॥ तयोरिति इन्द्रियार्थयोः । असदर्थः अर्थशून्य:5, उपराग: निर्भासो यस्योत्प्रेक्षितार्थादिविकल्पस्य सोऽसदर्थोपराग:-व्योमादिविकल्पः । तेन तुल्योऽयमपि निर्विषय इत्यर्थः । कथम्? सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी,यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते; वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां 1. 0हानि..... पत्तय:-pA0,gA0/ 2-2. 0 bhavi'pyatItAdivikalpo-pA0. gA0/ 3. asadarthopa0-pA0, gA0 / 4. indriyaarth:-jai0|5. shuuny:-paa0,gaa0| 6. shbdaarthaabhaasii-je| Page #59 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 463 प्रतिपादितम् । सपक्षे सद्भावान विरुद्धो हेतुः । नाप्यनैकान्तिकः, स्वोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात् ॥ 1931-1932 ॥ कायाश्रितत्वान्न निर्हेतुकत्वमिति चेत् ? इत्याशङ्कयाह प्रसुप्तिकाद्यवस्थासु shriirvikRtaavpi| नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता ॥ 1933 ॥ .. प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात् साक्षाद्यन्न विक्रियते न तत्तदाश्रितम्, यथा गोविकारेणाविक्रियमाणोऽश्वः । न च देहस्य विकारेण नियमात् साक्षाद् विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः ॥ 1933 ॥ स्वल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके। चक्षुराद्यश्रिता बुद्धिर्विकृतैव हि जाय्ते॥1934॥ तद्देहस्य विनाशेऽपि mnodhiirtdaashryaa| स्वोपादानबलेनैव वर्तमानाऽविरोधिनी ॥ 1935 ॥ स्वल्पीयसीत्यादिना तदाश्रितत्वं साक्षात् तद्विकारविकारित्वेन व्याप्तमिति दर्शयति । [G.543] तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाश्रिता बुद्धिः । तत्तस्माद् देहनिवृत्तावपि न निवर्तयिष्यत इत्यविरोधः । यो हि यदाश्रितो न भवति तन्निवृत्तौ न नियमेन तस्य निवृत्तिः । तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः। न च देहो मनोमतेराश्रय इति व्यापकानुपलब्धिः ॥ 1934-1935 ॥ - यदुक्तम्-"मरणान्तरोद्भतदेहान्तर" इत्यादिना श्रीकद्वयेन (तत्त्व01868-69), तत्राह केवलाऽपि म्नोब्द्धिर्य्देव्म्विरोधिनी। नातोऽन्यदेहसद्भावसिद्धये यत्निनो व्य्म्॥1936॥ न च शक्यनिषेधोऽसावदृष्टावपि sNshyaat॥ स्यादेषा मन्दनेत्रस्य स्वच्छधूमाद्यदृष्टिवत् ॥ 1937 ॥ अयमत्राभिप्रायः-परलोकोऽत्र साधयितुमिष्टः, स च कथं सिध्यति, यदि बुद्धिरनाद्यनन्ता सिध्येत्! अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तेः । न तु देहे आरूप्यधातौ, देहाभावेऽपि प्र्लोकाभ्युप्ग्मात्। सा चेच्चित्तसन्ततिरनाद्यनन्ता सिद्धा, सिद्धो न: परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्माभिः; निष्फलत्वात् । न च तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम् । तथा हि-एषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन् देहे स्याद्पि। न च ब्रूमोऽदर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिध्यति । तथा हि-सजातिशुद्धदिव्याक्षदृश्योत्तराभवो vrnnyte। ata eva साङ्ख्यपरिकल्पितातिवाहिकशरीरस्याप्यप्रतिक्षेपः । पूर्वकालभवस्यापि देशविप्रकर्षानोपलम्भः स्यात्; दूरतरदेशोत्पत्तेः, 1. jai0 पुस्तके नास्ति। 2. संश्रयात्- pA0, gaa0| 3. स्व्ल्प्धूमा0-गा। . 4. परलोकप्रज्ञतौ-pA0, gaa0| 5-5. ननु-pA0, gA0 / 5. ब्रूमोऽतनुधूमादर्शन0-gA0/ Page #60 -------------------------------------------------------------------------- ________________ 464 तत्त्वसंग्रहे स्वभावविप्रकर्षाद्वा, pishaacaadidehvt| अविप्रकर्षेऽप्यग्दिर्शिना 'सोऽयं प्राणी पतङ्गाद्यात्मतां गतः' इति निश्चेतुमशक्यत्वात्, अचिन्त्यशक्तिभैषज्योपयोगेन प्रावृत्त्देह्व्त्॥1936-1937॥ कथं तर्हि भिन्नाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्ते? इत्याह भिन्नदेहाश्रितत्वेऽपि tdvishessaanukaartH| एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्र्ब्न्ध्व्त्॥1938॥ [G.544] तद्विशेषानुकारत इति । तस्य जन्मान्तरवर्त्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञ्यानानि। तथा चोक्तम् "अभ्यासयोगेन शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुण्साम्। यदप्रयत्नेन विनोपदेशाजन्मान्तरे स्वप्न इवाचरन्ति ॥ '. (jA0mA015.1) तत्र यदुक्तं चार्वाकण-"इहलोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोरैंक: सन्तानः" (bA0 sU018) इत्यादिगर्भादौ प्रथमं विज्ञानं विवादगोचराघनैकसन्तानिकं न भवति; भिन्नशरीरत्वान्महिषवराहादिविज्ञानवत् इति, तदनेन प्रतिक्षिप्तं भवति । / 1938 ॥ अपि च स्तनपानादावभिलाष:2 प्र्व्र्त्त्ते|.. उद्वेग उपघाते च स्द्योज्ञ्म्भृताम्पि॥1939॥ रुदितस्तनपानादिकार्येणासौ च ग्म्य्ते। स च सर्वो विकल्पात्मा स च नामानुस्स्न्ग्ग्वान्॥1940॥ अपि च-इतोऽपि परलोक: सिद्धः । तथा हि-यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः; विकल्पत्वात्, यौव्नाद्य्व्स्थाभाविविक्ल्प्व्त्। विकल्पश्चायं सद्योजातानां स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः । न चाश्रयासिद्धो हेतुः; यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाधभिलाषादिर्धर्मी सिद्ध्ः। न हि शक्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भंवो युक्तः । नापि स्वरूपासिद्ध इति प्रतिपादयति-स च सर्वो विक्ल्पाण्त्मेति। सः= स्त्न्पानाभिलास्सादिः। सर्वो विकल्पात्मा विकल्पस्वभावः; प्रार्थनाद्याकारतयाऽनुभूयमानत्वात् । नाप्यनैकान्तिक इति दर्शयननाह-स च नामानुस्स्न्ग्ग्वानिति। सइति विकल्पः । यस्मात् सर्वो विकल्पः शब्दोल्लेखेन प्रवृत्ते मानुषक्तः । स च नामानुषङ्गो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्वं विस्तरेण प्रतिपादितमस्माभिः ॥ 1939-19 40 ॥ अथापि स्याद्-भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकः, तथाऽप्सयौ नेष्टप्रसाधनः, किं तर्हि ? ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयति? इत्याह न नामरूपमभ्यस्तमस्मिन् जन्मनि विद्य्ते। तेषां चान्यभवाभावे तदुच्छेदः प्र्स्ज्य्ते॥1941॥ एतदुक्तं भवति-ऐहिलौकिकाभ्यास: सद्योजातानां प्रमाणप्रतीतिबाधितः । न च बाध्यमानप्रतिज्ञार्थस्य हेतोविरुद्धत्वं युक्तम्; विरुद्धोऽसति बाधन इति न्यायात्। नाम्रूप्मिति। 1. इत्यादि। गर्भादौ-mA0 / 2. 0वभिलाषे-pA0,gA0 / 3. र्क्ति0-gaa0| Page #61 -------------------------------------------------------------------------- ________________ 465 लोकायतपरीक्षा नाम्नो रूपम् वाचक: स्वभावः, बुद्धपरिवर्त्यपि बाह्येषु shbdessvdhystH। तेषां चेति सद्योजातानाम् । तदुच्छेद इति तेषामभिलाषादीनामुच्छेदस्तदुच्छेदः ॥ 1941 ॥ [G.545] तन्नामेत्यादिना यथोक्तं प्रमाणार्थमुपसंहरति तन्नामसंस्तवाभ्यासवासनाबलभाव्यसौ । तेषां विकल्परूपत्वाद् विकल्प इव स्म्प्र्ति॥1942॥ तदिति तस्मादर्थे ॥ 1942 ॥ यन्नामेत्यादिना प्रमाणफलं दर्शयति तन्नामसंस्तवाभ्यासवासनापरिपाकजः । विकल्पो वर्त्तते तेषां तत्प्रसिद्धं भ्वान्त्र्म्॥1943॥ नाम्नः=शब्दस्य, संस्तव:=परिचयः, अनुभव इति यावत्, तस्याभ्यास:=पुनरुत्पादः । यस्मिन् भवे नामसम्भवाभ्यासो यन्नामसम्भवाभ्यास इति। "सप्तमी" (pA0sU0 2.1.40) इति योगविभागात् समासः । तेनाहिता या वासना तस्याः परिपाक: स्वानुरूप: कार्योत्पादने वृत्तिलाभः, ततो जात इति व्युत्पत्तिक्रमः । तेषामिति सद्योजातानाम् ॥ 1943 ॥ - नामाभ्यासबलादेव यदि तेषां प्र्व्र्त्त्ते। तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्ग्मिनामिव्॥1944॥ नामाभ्यासेत्यादिना परकीयं prsnggsaadhnmoshngkte| यदि पूर्वसंकेताभ्यासाद् विकल्पस्य प्रवृत्तिः, तथा बालदारकस्य puurvsNketaanusmrnnprsnggH| na ह्यभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता, वाग्मिनामिव vispssttvaakprvRttiprsnggshc| ततश्च संकेतकरणानर्थक्यं स्यात्। न चैवं भवति । तस्मात् स्मरणाभावात्, विस्पष्टवाचोऽप्रवृत्तेश्च पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मस्वरूपनिराकरणमुखेन प्रतिज्ञादोषमाह ॥ 1944 ॥ पटीयसेत्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह पटीयसोपघातेन प्रिपाकाकुल्त्व्त्ः। . न स्यादासामियं वृत्तिः snnipaatdshaasviv||1945 // न हि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्तयेत्, तन्निवृत्ती वा निव्र्त्त्त्। यावता पूर्वाभ्यासानुभवश्च भवेत्, न च स्मरणम्, यथा सन्निपातावस्थायाम्; तथा स्वप्रेऽपि पूर्वोभ्यासानुवृत्तिर्भवेत्, न च स्मरणम् । सन्निपातग्रहणमुपलक्षणम् । पटीयसेति गर्भपरिवासात् । परिपाकाकुलत्वत इति । [G.546] वासनापरिपाकस्याकुलत्वम् । ythaanubhuutprtiniytdeshkaalsvbhaavaadibhedruupennaaprvRttiH| तत्र यदुक्तं चार्वाकण-"जातिस्मरणमसिद्धम्; एकग्रामागतानां सर्वेषां स्मरणात्'' ( ) इति तदनेन प्रतिक्षिप्तं भ्व्ति। तथा हिएकग्रामागता अपि सर्वे न स्मरन्ति; यतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भ्व्न्त्येव्। आसामिति वाचाम् ॥ 1945 ॥ . स्वल्पीयानपि येषां तु नोपघातो म्हात्म्नाम्। श्रूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुत्ता॥1946 / / 2. तस्मादित्यर्थ:- pA0, gaa0| ___3. पूर्वाभ्यासानुवृत्तिश्च- pA0, gA0 / 1. बाध्क्:-paa0| Page #62 -------------------------------------------------------------------------- ________________ 466 तत्त्वसंग्रहे स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः pkssaikdeshaasiddhtaamaah| महात्मनामिति पुन्न्य्व्ताम्॥ 1946 ॥ पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह रागद्वेषादयश्चामी प्त्त्वोऽभ्यास्योग्त्ः। अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः ॥ 1947 ॥ इहत्याभ्यासरहितास्ते ये प्र्थ्म्भाविन्ः। को हेतुर्जन्मनस्तेषां यदि न स्याद् भ्वान्त्र्म्॥ 1948 ॥ न ह्यालम्बनसान्निध्यात् तेषां ज्ञ्मोप्प्द्य्ते। प्रतिसङ्ख्यानसद्भावे त्द्भावेऽप्य्त्दुद्भ्वात्॥1949 ॥ प्रतिसङ्ख्यानिवृत्तौ च तेषां praablydrshnaat| नष्टाजातेऽपि विषये विपर्यासाभिवृद्धितः ॥ 1950 / / शुभात्मीयस्थिरादींश्च स्मारोप्यान्ग्ग्नादिस्सु। रागादयः प्रवर्तन्ते तद्रूपा विषया न c॥1951॥ तदनालम्बना एव sdRshaabhyaasshktitH| .. इहत्या अपि वर्तन्ते रागादित्वाद् य्थोत्त्रे॥1952 / / प्रयोगः-रागद्वेषेणूंमदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत् पाटवं तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद् दृष्टम् । अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित् पुरुषस्य तत्पाटवमिति कार्य्हेतुः। अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः। अत एवाह-अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति। [G.547) अपारलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेत् ? न; इहत्याभ्यासरहितास्ते ये प्रथमभाविनः पटवो रागादय इत्य्युक्त्म्पार्लौकिकाभ्यास्पूर्व्त्व्साध्न्म्। न चाहेतुकं युक्तम्, नित्यं सत्त्वादिसङ्गात् । तस्माद् यदि जन्मान्तरं न भवेत् तेषाम् रागादीनां पटूनाम्, जन्मन: उत्पत्तेः, को हेतुः स्यात् ! तस्माजन्मान्तरीय एवाभ्यासो हेतुरिति सिद्ध: प्र्लोक्ः। . न चालम्बनं कारणम्; आलम्बनस्य भावेऽपि रागादीनां कदाचिदशुभादिप्रतिसवयानसद्भावे सत्यनुत्पत्तेः । अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्र्तिस्न्ग्ख्यान्म्। असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात् तद्भावः । तथा हिअतीतानागतेऽपि विषये सङ्कल्पवशादभिवृद्धसुखादिविपर्यासस्य पुंसः प्रसिङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं dRshyte। न हि यद्भावाभावयोर्यस्य भावाभावाविपर्ययः, तत्तस्य कारणं युक्तम्; अतिप्र्स्न्ग्गात्। .. इतोऽपि नालम्बनवशाद् रागादीनां प्रवृत्तिः । तथा हि-यदि यथालम्बनमेव प्रवर्तेरन्, एवमालम्बनवशात् प्रवृत्ताः स्युर्यथा नीलादिज्ञ्यान्म्। न चैवं प्रवर्त्तन्ते, किं तर्हि ? आत्मात्मीय1. 0 भिवृद्धिन्:-गा। 2. jai0, गाः पुस्तकयो स्ति। . 3.भावादीनां-pA0, gaa0| Page #63 -------------------------------------------------------------------------- ________________ 467 नित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते, न च शुभादिरूपा विषयाः । न च यद्यदाकारशून्यं तत्तस्मालम्बनं युक्तम्; अतिप्रसङ्गात् । तत् = तस्मादारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्या: प्रथमभाविनोऽपीह जन्मनि ये रागादयः, ते सजातीयाभ्यासंवशात् प्रवर्त्तन्त इति ॥ 1947-1952 ॥ यदि तर्हि विषया न कारणम्; कथं विषयोर्पानपाते रागादय उत्पद्यमाना दृश्यन्ते ? इत्याह लोकायतपरीक्षा विषयोपनिपाते तु सुखदुःखादिसम्भवाः । तस्मात् समानजातीयवासनापरिपाकजाः ॥ 1953 ॥ रागद्वेषादयः क्लेशाः प्रतिसङ्ख्यानविद्विषाम् । अयोनिशोमनस्कारविधेयानां यथाबलम् ॥ 1954 ॥ साक्षात् तु विषया नैव रागद्वेषादिहेतवः । एष हि क्रम : - विषयोपनिपाते. सतीन्द्रियजं सुखमुत्पद्यते, तस्माच्च सुखात् प्रतिसङ्ख्यानवैकल्ये सत्यात्मादिविपर्यासलक्षणायोनिशोमनस्कारे स्थितानां [G.548] पूर्वरागाद्याहितवासनापरिपाको भवति, ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न साक्षाद्विषयाः कारणम् । स्यादेतत्-स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, न त्वत्र काचिद्युक्तिः ? इत्याहएकः क्लेशो हि तत्र स्यात् सर्वेषां तस्य बोधवत् ॥ 1955 ॥ एकैति एकाकारः । तत्रेति विषये । तस्येति विषयस्य । बोधरूपवदिति, नीलादिग्राह्काकार्व्त्। न चैकाकारस्तत्र क्लेशः प्रवर्त्तते । तथा हि- एकस्मिन् स्त्रीरूपे कस्यचिद्रागः, कस्यचिद् द्वेषः, 'कस्यचिदीर्ष्या - इत्यनेकाकारस्य प्रवृत्तिर्दृश्यते ॥ / 1953-1955 // स्यादेतत्-न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः, किं तर्हि ? अन्येषां मैथुनादिसमाचारदर्शनात्, परोपदेशाद्वा ? इत्याह अन्यवृत्त्युपलम्भन परेभ्यः श्रवणेन वा । न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात् ॥ 1956 ॥ अन्येषां वृत्तिः=चरितमिति यावत् ॥ 1956 ॥ अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः । सभागगतिसम्पर्के प्रयान्त्येव हि विक्रियाम् ॥ 1957 ॥ अदृष्टेत्यादिना तमेव व्यभिचारं दर्शयति । वृत्तान्तः - मैथुनादिसमुदाचारः । सभागा= सदृशी गतिर्यासां वराहीप्रभृतीनां तास्तथोच्यन्ते । ताभिः सह सम्पर्क:- समवधानम् । विक्रियेत विप्लुतिः । मैथुनसमुदाचार इति यावत् ॥ 1957 ॥ संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः । स्वरसेनैव वर्तन्ते तथैव न मदादिवत् ॥ 1958 ॥ 1. आत्मीय0 - pA0, gA0 / 3. बोधवदिति pA0, gA0 / 2. अयोनिशोनमस्कार0- pA0, अयोनिसौमनस्कार0- gA0 / एवमग्रेऽपि । Page #64 -------------------------------------------------------------------------- ________________ 468 तत्त्वसंग्रहे अवश्यं चैतदवसेयम्-अभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथा हि-ये प्रज्ञाशीलादयः संसारानुचिता:-संसारे नाभ्यस्ताः, ते स्वरसेन अयत्नेन न वर्तन्ते । मदादिवदिति वैधर्म्यदृष्टान्तः । mdH=drpH। अन्यथा मदादिवत् प्रज्ञादीनामपि स्वरसेनैव प्रवृत्तिः स्यात् ॥ 1958 ॥ केचिदाहुः-"श्रेष्मणः सकाशाद्रागः, पित्ताद् द्वेषः, वातान्मोहः" इति, तत्राह-- बलासादिप्रभावेण न च तेषां स्मुद्भ्व्ः। पूर्ववद् व्यभिचारस्य सर्वथाऽप्युपलम्भतः ॥ 1959 ॥ / [G.549] तत्र बलासः shlessmaa। पूर्व्व्दिति। यथा विषयेषु व्यभिचार. उक्त:-"प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्' (तत्त्व0 1949) इत्यादिना। किञ्च-श्वेष्माधुपचयापचाभ्यां न रागादीनामुपचयापचयौ भवतः । न च यद्भेदाद् यस्य भेदो न भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो न तु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं dRshyte। न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्त्ः। यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि घ्यभिचारान्न श्लेष्मादिधर्मा रागाद्य्ः। तस्मादेते यदभ्यासपूर्वका आद्य्भाविन्ः। स एवान्यभवः सिद्ध इति नास्तिकता' ह्ता॥1960॥ त्स्मादित्युप्स्ण्हार्ः। यदभ्यासपूर्वका इति। यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ 1959-1960 ॥ इहत्येत्यादिना परकीयं चोद्यमाशङ्कते इहत्याभ्यासपूर्वत्वे साध्ये दृस्स्त्तेस्स्त्त्बाध्न्म्। भवान्तरीयहेतुत्वे साध्यशून्यं nidrshnm॥1961॥ अविशेषेण साध्ये तु हेतीरस्य विरुद्ध्ता। तथैवान्यभवाभ्यासहेतुत्वविनिवर्तनात् ॥ 1962 ॥ तत्रेदं चोद्यम्-ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यम्, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन् सिद्धे सामर्थ्यात् पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवति-इति प्क्स्स्त्र्य्म्। तत्र प्रथमे पक्षे दृष्टेष्टबाधनम् । न ह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टम्, नापि चेष्टं परलोकवादिनेति दृस्स्त्तेस्स्त्त्योर्बाध्न्म्। द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, न हि क्वचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव दृष्टान्तवदेव; अन्यभवाभ्यासपूर्वत्व-. स्येष्टस्याभावसाधनात् ॥ 1961-1962 ॥ सामान्येनैवेत्यादिना प्रतिविधत्ते सामान्येनैषु साध्यत्वं न च हेतोविरुद्ध्ता। न हि तेन विरोधोऽस्य येन तद् विनिव्र्त्येत्॥1963॥ 1. स्वरसेन-pA0. gaa0| 2. नास्तित्वता-pA0, gA0 / Page #65 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा 469 (G.550) तृतीय एवात्र पक्षोऽभिप्रेतः । न च हेतोविरुद्धता; 'यस्मात् न हि तेनान्यभवाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद् विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपूर्वत्वं निव्र्त्येत्। ___ अपि च-अयं लोकः, परलोकः-इत्यवस्थाभेदकृतं व्यवस्थामात्रमेतत्', बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नात्राभिनिवेष्टव्यम् ॥ 1963 ॥ इति लोकाय्त्प्रीक्स्सा॥ 1. कस्मात्-pA0, gaa0| 2-2. 0कृतव्यवस्था0, pA0, gaa0| 3. इतोऽग्रे 'प्रतिवादिसन्निभमित्येतत्' इति पाठो pA0, gA0 पुस्त्क्योः। Page #66 -------------------------------------------------------------------------- ________________ 23. बहिरर्थपरीक्षा "प्रतिबिम्बादिसन्निभम्'' (तत्त्व0 4) इत्येतत्प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादमुपक्षिपति' / तत्र "विज्ञप्तिमात्रमेवेदं त्रैधातुकम्, तच्च विज्ञानं प्रतिसत्त्वसन्तानभेदानन्तमविशुद्धं चानिधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, न त्वेकमेवाविकारि, यथोपनिषद्वादिनाम्'' इति विज्ञानवादिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा; बाह्यस्य पृथिव्यादिस्वभावस्य ग्राह्यस्याभावे ग्राह्क्त्व्स्याप्य्भावात्। सत्यपि वा सन्तानान्तरे ग्राह्यग्राहकलक्षणवैधुर्यात् । तत्र प्रयोगःयद्यज्ज्ञानं सत्तद् ग्राह्यग्राहकत्वद्वयरहितम्; ज्ञानत्वात्, प्रतिबिम्बज्ञानवत् । ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्व्भाव्हेतुः। . न चाव्याप्तिरस्य हेतोर्म्न्त्व्या। तथा हि-न तावत् पृथिव्यादिबाह्योऽर्थोऽस्य ग्राह्यो विद्यते; तस्यैकानेकस्वभावशून्यत्वात् । प्रयोगः-यदेकानेकस्वभावं न भवति न तत्सत्त्वेन ग्राह्यं प्रेक्षावता, यथा व्योमोत्पलम् । एकानेकस्वभावरहिताश्च पराभिमताः पृथिव्यादय इति व्याप्कानुप्ल्ब्धिः। तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाद् व्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास्य हेतोरसिद्धतामुद्भावयन्, यथोक्तम्-' भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम्' (तत्त्व0 1887) इति । अस्याश्च प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन्, प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह यदि ज्ञानातिरेकेण नास्ति भूत्च्तुस्स्त्त्य्म्। तत् किमेतन्नु विच्छिन्नं विस्प्स्स्त्त्म्व्भास्ते?॥1964॥ [G.551] विच्छिन्नमित्यनेन ज्ञानाद् व्यतिरिक्तस्य ग्राह्यस्य siddhimaadrshyti| विस्षष्टमित्यनेन तु प्र्त्य्क्स्स्ताम्। एतदेव प्रसङ्गेन द्रढयन्नाह तस्यैव प्रतिभासेऽपि नास्तितोपगमे स्ति। चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भ्वेत्॥ 1965 ॥ भासमान इत्यादिना प्रतिविधत्ते भासमान: किमात्माऽयं बाह्योऽर्थः प्र्तिभास्ते। परमाणुस्वभावः किं किं वाऽव्य्विल्क्स्स्न्न्ः?॥1966॥ न तावत् परमाणूनामाकारः प्र्तिवेद्य्ते। निरंशानेकमूर्ताभप्रत्ययाप्रतिवेदनात् ॥ 1967 ॥ व्यपेतभागभेदा हि भासेरन् प्र्मान्न्व्ः। . नान्यथाऽध्यक्षता तेस्सामात्माकारास्म्र्प्न्नात्॥1968 ॥ 1. प्रतिविवादिसन्निभमित्येतत्-pA0, gaa0| 2. विज्ञानवादीदमुपक्षिपति-pA0, gaa0| 3. मूर्तानां प्रत्यया0-gA0 / Page #67 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 471 तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा तरारब्धोऽवयवी, स्थूलोऽनारब्धो वा-इति पक्षाः । तत्र न तावदाद्यः; निरंशानामनेकेषामणूनां मूर्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात्, नित्यं स्थूलाकारस्यैव ज्ञ्यान्स्यानुभूय्मान्त्वात्। 'यद्वा-"प्रत्यये तेषामप्रतिवेदनात्" इति सप्तम्यन्तस्य पाठोऽसमस्तः । प्रयोगःयः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यये स्थूलाकारोपग्राहिणि परमाणुरनेको मूर्त इति व्यापकानुपलब्धिः; आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्त्त्वात्। तामेव व्याप्तिं प्र्तिपाद्य्न्नाः-व्य्पेतेत्यादि॥ 1966-1968 ॥ ___ अथापि स्यात्-'समुदिता एवोत्पद्यन्ते विनश्यन्ति च' इति सिद्धान्तान्नैकैकरपरमाणुप्रतिभासः इति, यथोक्तं भदन्तशुभगुप्तेन "प्रत्येकं न चाणूनां स्वातन्त्र्येणास्ति स्म्भ्व्ः। अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥ " ( ) इति? तदेतदनुत्तरमिति दर्शयन्नाह- . साहित्येनापि जातास्ते स्वरूपेणैव भासिन्ः। त्यजन्त्यनंशरूपत्वं न चेत् तासु दशास्वमी ॥ 1969 ॥ तासु दशास्विति । shitaavsthaaNsu||1969|| किञ्च-यदि निरंशाः परमाणवः, 'न तर्हि [G.552] मूर्त्ता इत्यभ्युपगन्तव्यम्' इति स्ववचनविरोधं प्रतिज्ञायामाह लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत्। कथं नाम न ते मूर्ता भवेयुर्वेदनादिवत् ॥ 1970 ॥ लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, त्त्त्थोक्त्म्। एतदुक्तं भवति-यद्यपचीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्, तदा न मूर्ती वेदनादिवत् सिध्यन्ति; विशेषाभावात् ॥ 1970 ॥ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते तुल्यापरक्षणोत्पादाद् यथा नित्य्त्व्विभ्र्म्ः। ..... अविच्छिन्नसजातीयग्रहे चेत् स्थूल्विभ्र्म्ः॥1971॥ ___sa ह्यांह-"यथा सदृशापरापक्षणोत्पादाद्विप्रलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमः, तथा परमाणूनामविच्छिन्नदेशानां सजीतायानां युगपदग्रहणे स्थूल इति मानसो विभ्रमो भवति । ततश्च 'निरंशानेकमूर्तानां प्रत्यर्यप्रतिवेदनात्' (तत्त्व0 1967) इत्यसिद्धो हेतुः" इति ॥ 1971 ॥ स्वव्यापारेत्यादिना दूषणमाह स्वव्यापारबलेनैव प्रत्यक्षं जनयेद् य्दि। न परामर्शविज्ञानं कथं तेऽध्य्क्स्स्गोच्रा:!॥1972॥ क्षणिका इति भावाश्च निश्चीयन्ते प्र्मान्न्त्ः। 1. pA0 gA0 पुस्तकयो स्ति। 2-2. प्रत्येकपरमाणूना-pA0, gA0 / 3-3. च तासु-gaa0॥ ॥ Page #68 -------------------------------------------------------------------------- ________________ 472 तत्त्वसंग्रहे अणवस्त्विति गम्यन्ते कथं पीत्सिताद्य्ः॥1973॥ सूक्ष्मप्रचयरूपं हि स्थूलत्वाद् बाह्यचाक्षुषम् । / पर्वतादिवदत्रापि समस्त्वेषाऽनुमेति चेत्॥1974॥ स्थूलत्वं वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि n। न ह्यस्त्यवयवी स्थूलो नाणवश्च त्थाविधाः॥1975 ॥ अथ देशवतानेन स्थितरूपं त्थोदित्म्। तथापि भ्रान्तविज्ञानभासिरूपेण sNshyH॥1976 ॥ वैतथ्यात् स तथा नो चेद् व्य्तिरेकेऽप्र्साधिते। तस्मादतिशयः कोऽस्य कार्यसंवादनं य्दि॥1977॥ कार्यावभासिविज्ञानसंवादेऽपि 'न तूच्य्ते। सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥ 1978 ॥ [G.553] लिङ्गागमव्यापारानपेक्षमित्यवधारणेन drshyti। तथा हि-प्रत्यक्षमविशेषेणोत्पन्नमपि. सद् यत्रैवांशे यथा परिगृहीताकारपरामर्शं जनयति; स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति त्द्गृहीत्म्प्य्गृहीत्प्र्ख्य्म्। ततश्च नासिद्धो हेतुः; यतः प्रत्ययाप्रतिवेदनादित्यत्र प्रत्यक्षाभिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः । यच्चोक्तम्-"स्थूल इति मानस एष विभ्रमः" इति, तदप्यसम्यक्; तथा हि-प्रमाणेनाणौ सिद्धे सति स्याद्विभ्र्म्व्य्व्स्था। यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वग्रहो भ्रान्तो व्यवस्थाप्यते, न च तथा प्रमाणेन परमाणवः सिद्धाः; तेषामेव विचार्य्मान्न्त्वात्। न चेयं स्थूलभ्रान्तिर्मानसी; स्प्स्स्त्त्प्र्तिभास्नात्। न च विकल्पानुबद्धस्य स्पष्टाकारो युक्तः; सामान्याकार्स्यास्प्स्स्त्त्त्वात्। न च सामान्याकारमन्तरेण विकल्पो युक्त्ः। स्यादेतत्-अनित्यतादिवदणवोऽपि सिद्धा एवं प्रमाणतः । तथा हि-यद्यत् स्थूलं तत्तत् सूक्ष्मप्रचयात्मकम्, यथा प्र्व्ताद्य्ः। 'स्थूलं च बाह्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः । चाक्षुषग्रहणमचाक्षुषस्य व्यणुकादेर्व्यवच्छेदाय । तत्र यदि स्थूलत्वादिति पारमार्थिकं स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुः, तदा साध्यधर्मिणि दृष्टान्तमिति च धर्मिद्वयेऽपि प्रतिवादिनो न सिद्धं स्थूलत्वमिति ? तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः । अथ यदेतद्देशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्ध रूपं स्थूलत्वादित्युच्यते, तदा भ्रान्तेऽपि स्वप्नादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोर्नैकान्तिक्ता। अथ 'अभ्रान्तत्वे सति' इति विशेषणमुपादीयतेः तदा विज्ञानवादिनं प्रति स्वस्थनेत्राज्ञानाकारस्य यावत् स्वप्रादिज्ञानाकारा व्यतिरेको विशेषो न प्रसाध्यते, तावन्न क्वचिदभ्रान्तत्वं सिद्धमिति vishessnnmpysiddhm| स्यादेतद्-अस्त्येव स्वस्थनेत्रादिज्ञानस्य स्वप्रादिज्ञानादर्थक्रियासंवादेन विशेष इति? 1. आद्यचाक्षुषम्-pA0, gaa0| 2-2. ननूच्यते-pA0, gaa0| . 3. 0वधारन- paa0| 4. आधचाक्षुष0-pA0, gA0 / Page #69 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 473 तत्र कोऽयमर्थक्रियासंवादो नाम? यदि बाह्यार्थप्राप्तिः, सा न सिद्धा; बाह्यर्थासिद्धेस्तस्यैव साध्यत्वेन प्र्स्तुत्त्वात्। " अथाभिमतार्थक्रियावभासि ज्ञानमेवार्थक्रियासंवादः, तदायमन्यथाऽपि बाह्यार्थालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोर्नैकान्तिक्तैव्। कथमन्यथापि सम्भाव्यते? इत्याः-साम्र्थ्य्निय्माद्धेतोरिति। हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात् । कश्चिदेव हि समनन्तरप्रत्ययः किञ्चिद् विज्ञानं जनयितुं समर्थः, न सर्वः सर्वम्, यथा भवता बाह्योऽर्थ इति तत एव नियमः सिद्धः ॥ 1972-1978 ॥ [G.554] तुल्यमित्यादिना सुमतेर्दिगम्बरस्य मतेन 'अप्रतिवेदनात्' इत्यस्य हेतोरसिद्धतामुद्भावयति तुल्यं रूपं यदा ग्राह्यमतुल्यं नैव गृह्य्ते। अणूनां द्वयरूपत्वे तदा किं नोपपद्यते ॥ 1979 ॥ तत्सामान्यविशेषात्मरूपत्वात् .srvvstunH। तुल्यातुल्यस्वरूपत्वाद् द्विरूपा अणवः स्मृताः॥1980॥ समानं तत्र यद्रूपं त्द्क्स्स्ज्ञ्यान्गोच्र्म्। एकाकारमतो ज्ञ्यान्म्न्नुस्स्वेवोप्प्द्य्ते॥1981॥ असमानं तु तद्रूपं योगिप्र्त्य्क्स्स्मिस्स्य्ते। इति दुर्मतयः केचित् कल्पयन्ति समाकुलम् ॥ 1982 ॥ स. ह्येवमाह-"सामान्यविशेषात्मत्वात् सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरूपाः प्र्मान्न्व्ः। तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते, नास्मान्म्। ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धाः परमाणवः" इति। समाकुलमिति अप्रतिष्ठम्; एकस्यापि रूपस्य प्रतिनिश्चितस्याभावात् ॥ 1979-1982 / / ननु च द्विरूपं वस्त्विति निश्चितरूपमुक्तमेव? सत्यमुक्तम्, अयुक्तं तूक्तमिति दर्शयन्नाह * द्वे हि रूपे कथं नाम युक्ते एकस्य व्स्तुन्ः। द्वे तदा वस्तुनी प्राप्ते अप्र्स्प्र्रूप्त्ः॥1983॥ परस्परात्मतायां तु तद् द्वैरूप्यं विरुध्य्ते। विशेषश्चोपलभ्येत चक्षुरादिभिरिन्द्रियैः ॥ 1984 ॥ तथा हि-द्वाभ्यां रूपाभ्यां वस्तुतोऽन्यान्यत्वाद् द्वे एव वस्तुनी प्राप्ते; रूपद्वयस्यैव केवलस्यापरापरस्य भावात्, ततश्च नैकस्य द्विरूप्त्व्मुक्त्म्। एकसमाद्वा वस्तुनो रूपद्वयस्याव्यतिरेकादेकवस्तुस्वरूपवद् रूपद्वयस्य परस्परात्मकतैवेति कथमेकं द्विरूपं स्यात् ! किञ्च- . सामान्यरूपाव्यतिरेकाद् विशेषरूपस्योलम्भप्रसङ्गः । ततश्चेयमसङ्कीर्णा व्यवस्था न prApnoti'samAna रूपमक्षज्ञानगोचरोऽसमानं तु योगिप्रत्यक्षमिष्यते' इति ॥ 1983-1984 ॥ 1-1. 0प्र्स्व्भावात्-gaa0| Page #70 -------------------------------------------------------------------------- ________________ 474 तत्त्वसंग्रहे किञ्च-एकं द्विरूपमिति न केवलमेतत् परस्परव्याहतम्, इदं तु व्याहततरं यत् परस्परविरुद्धरूपद्वयात्मकमिति दर्शयति परस्परविरुद्धात्मनैकं रूपं कथं भ्वेत्। [G.555] तथा हि-तुल्यातुल्ये रूपे परस्परपरिहारस्थितलक्षणे, तत् कथं तदात्मकमेकं भवेत् ! संवित्तेश्चेत्यादिना कुमारिलमतमाशङ्कते संवित्तेश्च विरुद्धानामेकस्मिन्नाप्यसम्भवः ॥ 1985 ॥ एकाकारं भवेदेकमिति neshvrbhaassitm| तथा हि तदुपेतव्यं यद् यथैवोपलभ्यते ॥ 1986 ॥ स ह्याह-"एकस्मिन् वस्तुनि परस्परविरुद्धानामाकाराणामसम्भव इत्येत्न्नास्ति। कस्मात् ? संवित्तेः कारणात् । तथा हि-एकाकारेणैवैकेन वस्तुना भवितव्यमिति नेयमाज्ञा राज्ञाम्, किन्तु यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्; प्रतीतिनिबन्धनत्वाद् व्स्तुव्य्व्स्थायाः। एकानेकाकारा च सत्तारूपादिभेदतः प्रतीतिर्भवन्ती स्मुप्ल्भ्य्ते। तस्मात् तथैव व्यवस्थाप्यते" इति ॥ 1985-1986 ॥ तन्नेत्यादिना प्रतिविधत्ते तन्नासतोऽपि संवित्ते: क्म्बुपीतादिरूप्व्त्। / विरुद्धधर्मसङ्गात् तु नान्यद् भेदस्य लक्षणम् ॥ 1987 ॥ एवं सति न किञ्चिद् विज्ञानं भ्रान्तं स्याद्। bhedvyvhaarocchedprsnggshc| अथ बाध्यमानत्वात् कस्यचिद् भ्रान्तत्वं स्यात् ? तदैकस्मिन्ननेकविज्ञानं बाध्यमानं कथमभ्रान्तं भवेत् ! एवं तावदणूनां न प्रत्यक्षतः,नाप्यनुमानतः सिद्धिरिति न बाह्यार्थापह्नवे प्रत्यक्षविरोधः प्रतिज्ञायाः । नापि हेतोरसिद्धता ॥ 1987 ॥ ... शङ्का-इदानीं परः 'एकानेकस्वभावरहितत्वात्' इत्यस्य हेतोः सन्दिग्धासिद्धतामुद्भावयन्नाह मा भूत् प्रमाणतः सिद्धिरणूनामस्तु संशयः । अभावनिश्चयस्त्वेषां कथं प्रेक्षावतां भवेत् ? ॥ 1988 ॥ संयुक्तमित्यादिना प्रतिविधत्ते संयुक्तं दूरदेशस्थं नैर्न्त्र्य्व्य्व्स्थित्म्। एकाण्वभिमुखं रूपं यदणोर्मध्यवर्तिनः ॥ 1989 ॥ अण्वन्तराभिमुख्येन तदेव यदि क्ल्प्य्ते। प्रचयो भूधरादीनामेवं सति न युज्य्ते॥1990॥ अण्वन्तराभिमुख्येन रूपं चेद्न्य्दिस्स्य्ते। .. कथं नाम भवेदेकः परमाणुस्तथा स्ति॥1991॥ 1-1. नैकरूपं-pA0, gaa0| 2. pA0 पुस्तके नास्ति। . 3-3. नाप्य्नुमान्सिद्धिरिति-paa0| 4. अभाव्स्तेस्सां-paa0| Page #71 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 475 [G.556]. प्रयोगः-यदेकानेकस्वभावरहितं तदसद्व्यवहारयोग्यम्, यथा विय्द्ब्ज्म्। एकानेकस्वभावरहिताश्च पराभिमता: परमाणव इति स्व्भाव्हेतुः। न चासिद्धो हेतुरिति म्न्त्व्य्म्। तथा हि-एकत्वं तावदणूनामसिद्धम्; भूधरादिप्रचितरूपाणां दिग्भागभेदस्य विद्यमानत्वात् । तमेव दिग्भागभेदं भूधराधुपचयान्यथानुपपत्त्या परमाणूनां प्रसञ्जयन्नेकत्वनिषेधं तावदाह-संयुक्तं duurdeshsthmityaadi| तत्र केचिदाहु:-परस्परं संयुज्यन्ते परमाणव इति, सान्तरा एव नित्यं न स्पृशन्तीत्यपरे, निरन्तरत्वे तु स्पृष्टसंज्ञेत्यन्ये । तत्रैतस्मिन् पक्षत्रयेऽपि मध्यवर्तिनः परमाणोर्बहुभिः परिवारितस्य यदि दिग्भागभेदो न स्यात्, तदा चित्तचैत्तादिकलापस्येव प्रचयो न स्यात्; अनंशत्वात् । तथा हि-येनैकरूपेणैकाण्वभिमुखो मध्यवर्ती परमाणुस्तेनैवापरपरमाण्वभिमुखो यदि स्यात्, तदा परिवारकाणामणूनामेकदेशत्वप्रसङ्गात् प्रचयो न स्यात् । प्रयोग:-यदेकरूपपरमाण्वभिमुखस्वभावं भवेत्, तदेकदेशम्, यथा तस्यैव पूर्वदेशस्थितः परमाणुः, एक्प्रासादाभिमुख्पूर्व्प्रासाद्व्द्वार्। एकरूपपरमाण्वभिमुखस्वभावाश्च सर्वे परिवार्यावस्थिताः परमाणव इति स्व्भाव्हेतुः। अतः प्रचयो न स्यात्। अथान्येन रूपेणाभिमुखः? तदा दिग्भागभेदस्य विद्यमानत्वाद् घटिकादिवदेकत्वं न प्राप्नोति! भदन्तशुभगुतस्तु प्राह-"यथैकस्वभावस्यासव्व्यादिव्यावृत्तस्याने सामान्यं न तत्त्वेन कल्प्यते, एमिहापि परमाणूनामनेकवर्तित्वादनेकत्वं कल्प्यते, न भूतार्थेन्। तथा हि-न दिक्पदार्थो नामास्ति कणाददिकल्पितः, तस्यैकस्वरूपत्वादनेकरूप: पूर्वादिप्रत्ययो न्स्यात्। केवलमणव एव पौर्वापर्येणावस्थिता दिक्शब्दवाच्याः, ततश्च दिग्भागभेदवत्त्वादिति केवलं बहुभिः परिवारणमेवोक्तं स्यात्, न सावयवत्वम्" ( )इति, तदेतदसम्यक्; तथा हि.-निरवयवत्वाच्चित्तस्येवाणूनां परमार्थतो नोर्ध्वाधोभागाः सन्तीति बहुभिः परिवारणमेव न स्यात्, चित्तचैतसिकादिवत् । ततश्च परिवारकाणामणूनां परमार्थेनाभावात् कथं तद्द्वारेणानेकमध्यवर्त्तित्वम्, येनानेकत्वं देशकृतं कल्प्येत! अथासत्यपि परमार्थत ऊर्ध्वाधोभागवत्त्वे बहुभिः परिवारणं स्यात्, तर्हि चित्तचैत्तानामपि स्यात्। ततश्च परमाणुवच्चित्तादीनामपि देशस्थत्वं स्यात् । नो चेत्, परमाणूनामपि न स्यात्। ततश्च प्रचयो न स्याच्चित्तादिव्दित्येकान्त्ः। - स्यादेतत्-यथा वर्तमानचित्तलक्षणस्यातीतानागताभ्यां' [G.557] चित्तक्षणाभ्यां कालकृतनैरन्तर्यमस्ति, अथ च न वर्तमानचित्तक्षणस्य कलामुहूर्तादिवत् सावयवत्वम्; एवमणूनां सत्यपि बहुभिः परिवारणे न देशकृतं सावयवत्वं भविष्यति? तदेतदसम्यक्; न हि वर्तमानचित्तक्षणस्य पूर्वोत्तराभ्यां नैरन्तर्यं परमार्थतोऽस्ति; तदानीं त्योर्स्त्त्वात्। न चासता सह पौर्वापर्यं भाविकं युक्तम्; केवलं सहभूतयोर्न कार्यकारणभावोऽस्तीति तद्वारेण परिकल्प्य समुत्थापितं पूर्वापरयोः क्षणयोः सत्त्वं प्राक् पश्चादभाववत् । न चैवमणूनां देशकृतं पौर्वापर्यं परिकल्पितम् प्र्च्याभाव्प्र्स्न्ग्गात्। किञ्च-न तावदहेतुकत्वं भावानां युक्तिमत्; 1. स्वरूप-pA0, gA0 . 2. 0प्रासादव-pA0,' 3. घटादिवत्त्वं-pA0, gA0 / 4. चित्तचैत्तादिवत्-pA0, gaa0| 5. 0चित्तक्षण-pA0, gaa0| 6. चित्तलक्षणाभ्यां-pA0, gA0 / 7. pA0, gA0 pustakayo sti| 8. na klaadimuhuurtvt-gaa0| 9. vrtmaancittlkssnnsy-jai0| Page #72 -------------------------------------------------------------------------- ________________ 9 // 476 तत्त्वसंग्रहे नित्यं सत्त्वादिप्रसङ्गादिति योऽपि सांवृतत्वं भावानां प्रतिपन्नः, तेनाप्यवश्यं सर्वभावानां shetuktvmessttvym| सति च सहेतुकत्वे न तावत् समकाले कार्यकारणे युक्ते। नापि * प्राक्कार्योत्पत्तेः, कारणस्यासत्त्वेनासामर्थ्यात् । पश्चादपि कार्ये समुत्पन्ने; हेतोरनुपयोगात् । अतः प्राग्भावः सर्वहेतूनामवश्यमङ्गीकर्तव्यः । यथोक्तम् "असतः प्रागसामर्थ्यात् pshcaaccaanupyogtH| प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया sh"॥ ___ (pra0 vA0 2.246) इति। तदेवं निरंशत्वेऽपि सर्वभावानां न्यायतोऽवस्थितं कालकृतं पौर्वापर्यम्, देशकृतं तु कथं स्याद्यदि सावयवत्वं न स्यात्?-इति चोद्य्ते। अथासत्यपि सावयवत्वे देशकृतं पौर्वापर्यं स्यात्, चित्तचैत्तानामपि syaadvishessaadityuktm| मूर्तत्वकृतोऽस्ति विशेष इति चेत् ? न; तदेवासिद्धमसति साव्य्व्त्वे। केवलं पर्यायेम सावयवत्वमेवोक्तं स्यात्, नान्यो विशेष इति य्त्किन्य्चिदेत्त्। तस्मात् सर्वभावानां न्याय्ये कालकृते पौर्वापर्ये सति यदेतदपरमधिकं कस्यचिद् देशकृतं पौर्वापर्यं तत् सावयवत्वमन्तरेण न सम्भवतीति युक्तमुक्तम्- "दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते" ( ) इत्यलं विस्तरेण ॥ 1989-1991 ॥ ___अत्र केचिदाहुः- "त' एव तहणीयांसः प्रदेशाः सन्तु परमाणवः, तत्राप्यवयवकल्पनायां पुनरपि प्रदेशानामेवाणुत्वं भविष्यति, यदि परमनवस्थैव, न तु पुनः सावयवत्वप्रसङ्गेन शक्यतेऽणूनां प्रज्ञप्तिसत्त्वमापादयितुम् । अथापि प्रज्ञप्तिसत्वम्? एवमपि नियमेनैव प्र्ज्ञ्य्प्त्युपादान्म्न्ग्गीक्र्त्त्व्य्म्। यत्तत्प्रज्ञप्त्युपादानं तस्यैव परमाणुत्वं भ्विस्स्य्ति। अथासत्त्वमेवाणूनां साध्यते? एवमपि दिग्भागभेदादित्यसिद्धत्वं हेतोः। न हि खरविषाणादयोऽत्यन्तासन्तः पूर्वादिदिग्भागभेदवन्तो भवन्ति । नापीदं प्रसङ्गसांधनं दिग्भागभेदस्यानभ्युपगतत्वात्" इति। अत्र प्रतिविधानमाह अपेतभागभेदश्च यः प्रैर्न्नुरिस्स्य्ते। तत्रैवेयं कृता चिन्ता नानिष्टासम्भवस्ततः ॥ 1992 ॥ भागानां परमाणुत्वमङ्गीकुर्वन्ति ते य्दा। स्वप्रतिज्ञाच्युतिस्तेषां तदाऽवश्यं प्र्स्ज्य्ते॥1993॥ प्रसङ्गसाधनत्वेन नाश्रयासिद्धतेह c। पराभ्युपेतयोगादिबलादैक्यं पोह्य्ते॥1994॥ तदेवं सर्वपक्षेषु नैवैकात्मा स युज्य्ते। एकानिष्पत्तितोऽनेकस्वभावोऽपि न स्म्भ्वी॥1995 ॥ असन्निश्चययोग्योऽतः prmaannurvipshcitaam| . एकानेकस्वभावेन शून्यत्वाद् विय्द्ब्ज्व्त्॥1996॥ [G.558) अवश्यं हि परिनिष्ठितरूपं किञ्चिद् वस्तु परमाणुत्वेन तद्वादिनाऽङ्गीकर्त्तव्यम्; अन्यथा 1-1. एवं-pA0, gaa0| Page #73 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ह्यनवस्थायामनवधारितरूपत्वादनुपाख्यत्वमेव स्वयं प्रतिपादितं स्यात् । ततश्चेष्टसिद्धिरेव परस्य कृता स्यात्। तस्माद् यदेव परिनिष्ठितं त्वया व्यवस्थापितमणुत्वेन, तत्रैवानपाश्रितानवस्थाविकल्पे यदा चिन्ता क्रियते तदा कथमनवस्था स्याद्, यदि परमनवस्थया स्वाभ्युपगमविरोधः कृतः स्यात् ! न तु परस्य किञ्चिदनिष्टमापादितम् । एतावतैव हि परस्येष्टसिद्धेः प्र्स्न्ग्ग्साध्न्मेवेद्म्। न चासिद्धता हेतोः । तथा हि- परेण परमाणूनां संयुक्तत्वं नैरन्तर्यं तथा बहुभिः सान्तरैः परिवारणं चेत्यभ्युपगतम्; अन्यथा कथं प्रचयो भवेत् ! ततश्च यद्यपि दिग्भागभेदो वाचा नाभ्युपगतः, तथापि संयुक्तत्वादिधर्माभ्युपगमबलादेवापतति । न ह्यसत्यूर्ध्वाधोभागादिदिग्भागभेदे संयुक्तत्वादिपक्षत्रयं युक्तं चित्तादिवदित्युक्तम् । यच्चोक्तम्--'' अणुप्रज्ञप्तेरवश्यमुपादानमङ्गीकर्तव्यम्, यत्तदुपादानं स एव परमाणुर्भविष्यति' इति, तदत्रास्त्येव मिथ्याशास्त्र श्रवणचिन्ताहितवासनापरिपाको वातायनादिरेणुप्रतिभासा बुद्धिरणुभ्रान्तेर्निबन्धनम् । न हि यत्प्रज्ञप्त्यां च तदेव कारणं युक्तम्; अप्रज्ञप्तिसत्त्वप्रसङ्गात्, अन्यथाऽऽत्मप्रज्ञतेरात्मैव कारणं स्यात्, न स्कन्धाः । ततश्चाणुवदात्मप्रतिषेधोऽपि न स्यात् । एवं तावदेकत्वं परमाणूनामसिद्धम् । तदसिद्धौ' नाप्यनेकत्वं सिद्धम्, तत्सन्देहात्मकंत्वात् तस्येति नासिद्धोऽणूनामभावव्यवहारे साधनो हेतुः ॥ 1992-1996 ॥ परमाणोरयोगाच्च न सन्नवयवी यतः । परमाणुभिरब्धः स परैरुपगम्यते ॥ 1997 ॥ 477 - एवं तावद् बाह्यार्थस्यानेकस्वभावरहितत्वं प्रसाध्य इदानीमेकस्वभावरहितत्वं प्रसाधयन्नाह - परमाणोरयोग/च्चेत्यादि । [G.559] यैरप्यनारब्धः परमाणुभिस्स्थूल इष्टः, तेषां सोऽपि परमाणुवद्दिग्भागभिन्नत्वादेको न युक्तः ; पाण्यादिकम्पादौ सर्वकम्पादिप्रसङ्गात् । स्पष्टत्वाद्बहुशश्चर्वितत्वान्न पृथक् तस्य दूषणमुक्तम् । तदेवं बाह्यार्थाभावव्यवहारसाधने यदेकानेकस्वभावं न भवतीत्यादौ प्रयोगे नासिद्धो हेतुरिति सिद्धो बाह्यस्य = पृथिव्यादेर्ग्राह्यस्यासद्व्यवहारः । तदसिद्धौ ग्राहकत्वमपि ज्ञानस्य तदपेक्षं कल्पितं नास्तीति सिद्धा विज्ञप्तिमात्रता ॥ 1997 ॥ तदेवमर्थायोगाद् विज्ञप्तिमात्रतां प्रतिपाद्य, सम्प्रति ग्राह्यग्राहकलक्षणवैधुर्यात् प्रतिपादयन्नाह - अनिर्भासं सनिर्भासमन्यनिर्भासमेव च । विजानाति न च ज्ञानं बाह्यमर्थं कथञ्चन ॥ 1998 ॥ न निराकारेण, नापि साकारेण, नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति; तस्मादात्मसंवेदनमेव सदैव ज्ञानं सत्यपि बाह्ये सन्तानान्तर इति सिध्यति विज्ञप्तिमात्रता । कैश्चिदन्याकारमपि ज्ञानमन्याकारस्यार्थस्य संवेदकमिष्टम्, यथा किल पीताकारमपि ज्ञानं शुक्लशङ्खग्राहीति । यथाह कुमारिल : 1. pA0 gA0 पुस्तकयोर्नास्ति । 2. च प्रत्ययो - pA0, gA0 / 3. 0धोभागादिभेदे- pA0, gA0 / 5-5. pA0, gA0 पुस्तकयोर्नास्ति । 6. बाह्यार्थाव्यवहार0 pA0, gA0 / 4. तत्प्रज्ञप्त्यां- gA0 / Page #74 -------------------------------------------------------------------------- ________________ 478 तत्त्वसंग्रहे "सर्वत्रालम्बनं बाह्यं deshkaalaanythaatmkm| जन्मन्येकत्र भिन्ने वा सदा कालान्तरेऽपि c॥" (o0vaa0,निरा0108)इति। अतस्तृतीयं पक्षान्तरमाशङ्कितम् ॥ 1998 ॥ ननु चात्मसंवेदनेऽप्येतेऽनिर्भासादयो विकल्पा: कस्मान्नावतरन्ति? इत्याह विज्ञानं जडरूपेभ्यो व्यावृत्त्मुप्जाय्तें। इयमेवात्मसंवित्तिरस्य याऽज्द्द्रूप्ता॥1999॥ . न हि ग्राहकभावेनात्मसंवेदनमभिप्रेतम्, किं तर्हि ? स्वयम्=प्रकृत्या प्रकाशात्मतया नभस्तलवालोकवत् ॥ 1999 ॥ अथ कस्माद् ग्राह्यग्राहकभावेन नेष्यते? इत्याह क्रियाकारकभावेन न स्वसंवित्तिरस्य तु। एकस्यानंशरूपस्य त्रैरूप्यानुप्प्त्तित्ः॥2000॥ तदस्य बोधरूपत्वाद् युक्तं तावत् स्वेव्द्न्म्। ' ' परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ॥ 2001 ॥ [G.560] त्रैरूप्य्म्-वेद्य्वेद्क्वित्तिभेदेन्.॥ 2000-2001 ॥ अथापि स्याद्- बाह्यस्याप्यात्मसंवित्तिवद्विनैव ग्राह्यग्राहकभावेन संवित्तिर्भविष्यति? इत्याह न हि तद्रूपमन्यस्य येन तद्वेदने प्र्म्। संवेद्येत विभिन्नत्वाद् भावानां परमार्थतः ॥ 2002 ॥ यद्यप्यसदादिव्यावृत्त्या सदादिरूपमेकं भावेषु कल्प्यते, तथापि तस्य प्रतिपादनार्थम्, परमार्थतो भेदादेकत्वं नास्त्येव, इत्याह-परमार्थत इप्ति ॥ 2002 ॥ . स्यादेतद्-यदि नाम भिन्नो बाह्योऽर्थो ज्ञानात्, तथापि वेद्यो भविष्यति ज्ञानवत् ? इत्याह बोधरूपतयोत्पत्तेर्ज्ञानं वेद्यं हि युज्य्ते। न त्वर्थो बोध उत्पन्नस्तदसौ वेद्यते क्थ्म्॥ 2003 ॥ एवं स्वसंवेदनं प्रसाध्य, बाह्यस्येदानीं यथा निराकारेण ज्ञानेन वेदनमयुक्तं तथा प्रतिपादयन्नाह निर्भासिज्ञानपक्षे तु तयोर्भेदेऽपि त्त्त्व्त्ः। प्रतिबिम्बस्य ताद्रूप्याद् भाक्तं स्यादपि वेदनम् ॥ 2004 ॥ येन त्विष्टं न विज्ञानमाकारोपरागवत् । तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥ 2005 ॥ प्रतिबिम्बस्येति ज्ञ्यानाकार्स्य्। ताप्यादिति अर्थसारूप्यात् । भाक्तमिति अमुख्यम् । अयमपीति अमुख्यः ताद्रूप्यादुपकल्पितः । / 2004-2005 / / 1. त्थापि-jai0| . 2. सारूप्यात्-pA0, gaa0| Page #75 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा स्यान्मतिः- दन्तिदाह्यादेर्यथाऽसिज्वलनादयः । अताद्रूप्येऽपि कुर्वन्ति छेददाहादयस्तथा ? ॥ 2006 ॥ न अथापि स्यात् - यथा खड्गो हस्त्यादिकं छिनत्ति, यथा वा वह्निर्दाह्यं दहति, चैते खड्गादयो हस्त्यादिरूपाः, तथा ज्ञानमप्रतिपन्नविषयाकारमपि विषयं परिच्छेत्स्यतीति, एतत् स्यान्मतिरित्यादिना शङ्कते । छेददाहादीत्येतदपेक्ष्य दन्तिदाह्यादेरिति स्स्स्स्त्थी। अत इति एतज्ज्ञानम् । आदिशब्देन प्रतीपादयो नीलादीनां यथाप्रकाशका इत्यादि गृह्यते ॥ 2006 ॥ तदिदमित्यादिनोत्तरमाह-. तदिदं विषमं यस्मात् ते तथोत्पत्तिहेतवः । सन्तस्तथाविधाः सिद्धा न ज्ञानं जनकं तथा ॥ 2007 ॥ [G.561] खड्गादयो हि हस्त्यादीनामुत्पादका एव सन्तो दाहकादित्वेन प्रसिद्धाः, तथा हि--खड्गादिघाराभिघाते विशिष्टसन्धयो गजास्समुपजायन्ते, तथा वह्निसम्पर्कादिन्धनमङ्गारादिरूपम्, एवं घटादयोऽप्यालोकवशाज्ज्ञानजननयोग्या भवन्ति; न त्वेवं ज्ञानेन विषयस्य कश्चिदुपकारः क्रियते, किन्तु विषयेणैव विज्ञानं विशिष्टमुपजन्यत इति कथमकिञ्चित्करं तस्य वेदकं भवेत् । न च तत्कार्यत्वमेव तद्वेकत्वं विज्ञानस्येति युक्तं कल्पयितुम्; मा भूच्चक्षुरादिवेदकत्वमप्यस्येति ॥ 2007 ॥ भदन्तशुभगुप्तस्त्वाह - " विज्ञानमनापन्नविषयाकारमपि विषयं प्रतिपद्यते; तत्परिच्छेदरूपत्वात्, तस्मान्नाशङ्का कर्त्तव्या - कथं परिच्छिनत्ति, किंवत् परिच्छिनत्ति" इति । आह ca"kathaM तद् ग्राहकं त्च्चेत्त्त्प्रिच्छेद्ल्क्स्स्न्न्म्। विज्ञानं तेन नाशङ्का कथं तत्किंवदित्यपि ॥ ( "" ) इति । तदत्राहं 479 तत्परिच्छेदरूपत्वं विज्ञानस्योपपद्यते । ज्ञानरूपः परिच्छेदो यदि ग्राह्यस्य सम्भवेत् ॥ 2008 ॥ अन्यथा तु परिच्छेदरूपं ज्ञानमिति स्फुटम् । सिद्धे हि व्यतिरिक्तार्थपरिच्छेदात्मकत्वे सति सर्वमेतत् स्यात्, तदेव तु न सिद्धम् । तथा हि-न' ज्ञानं सत्तामात्रेण परिच्छिनत्ति; सर्वपरिच्छेदप्रसङ्गात् । नापि तत्कार्यतया; चक्षुरादेरपि परिच्छेदापत्तेः । न च साकारतेष्टा, येन ताद्रूप्यादभाक्तं भवेत् तत्संवेदकम् । तस्माद् ग्रायस्य यः परिच्छेदः स यदि ज्ञानरूपो भवेत्, एवं ज्ञानस्यार्थपरिच्छेदरूपत्वं भवेत्; अन्यथा कथमर्थपरिच्छेदरूपत्वं ज्ञानस्येति स्पष्टभिधीयते । ततश्चार्थस्य परिच्छेदाद् व्यतिरेकात्तु ज्ञानात्मतैव जातेति सिद्धा विज्ञप्तिमात्रता । : स्यादेतत्-कोऽप्यस्य विशेषोऽस्ति येनार्थमेव परिच्छिनत्ति स चेदन्तया निर्देष्टुं न शक्यते ? इत्याह वक्तव्यं न च निर्दिष्टमित्थमर्थस्य वेदनम् ॥ 2009 ॥ भवतीति विशेषः । यद्यप्यसाधारणं वस्तु सर्वमेव निर्देष्टं न शक्यते, तथाप्युद्भा 1. विस्पष्ट0- pA0, gA0 / 3. न पाए। 2. दविभक्तं- पार, gA0 / w Page #76 -------------------------------------------------------------------------- ________________ 480 तत्त्वसंग्रहे वनासंवृत्त्या कथ्यत एच; अन्यथा हि रूपादीनामपि विशेषो न वक्तव्यः स्यात् । न चेत्थमनवधारितेन रूपेणार्थस्य संवेदनं ज्ञानमिति विस्पष्टमसंशयं निर्दिष्टं भवति; तस्मादनिरूपितेन [G.562]रूपेण भावव्यवस्थाने सुव्यवस्थिता भावा इति यत्किञ्चिदेतत् । / 20082009 ॥ , स्यादेत्त्। परिच्छेद्यार्थाभावे कस्यासौ.परिच्छेदो भवेत् ? इत्याह__ परिच्छेदः स कस्येति न च प्र्य्नुयोग्भाक्। परिच्छेदः स तस्यात्मा सुखादेः साततादिवत् ॥ 2010 ॥ आत्मैव हि स तस्य प्रकाशात्मतया परिच्छेद इत्युच्यते, यथा सुखादेः साततेति । न हि सुखस्येति व्यतिरेकनिर्देशमात्रेण ततोऽन्यता सातता भ्वेत्। तस्माद् यद्यपि नीलस्य परिच्छेदः पीतस्येति वा व्यतिरेकीव व्यपदेशः, तथापि स्वभाव एव स तथा नीलादिरूपेण प्रकाशमानत्वात् तथोच्यते'; स्वसंवेदनरूपत्वाज्ज्ञानस्य ॥ 2010 ॥ . . ' अथ कोऽयं स्वसंविदर्थो यद्बलात्तथोच्यते? इत्याह- . स्वरूपवेदनायान्यद् वेदकं न व्य्पेक्स्स्ते। . न चाविदितमस्तीदमित्यर्थोऽयं svsNvidH॥2011॥ व्याप्तमित्यादिना स्वरूपवेदनायान्यन्न व्यपेक्षत इत्यत्र कुमारिलश्चोधमाशङ्कते व्यापृतं ह्यर्थवित्तौ च नात्मानं ज्ञ्यान्मृच्छ्ति॥ तेन प्रकाशकत्वेऽपि बोधायान्यत् प्रतीक्षते ॥ 2012 ॥ स ह्याह-यद्यपि ज्ञानं प्रकाशात्मकम्, तथाप्यात्मप्रकाशनाय प्र्म्पेक्स्स्ते। न तु स्वयमात्मानमृच्छति-प्रतिपद्यते, तस्यार्थप्रकाशन एव व्यापृत्त्वात्। न ह्येकत्र व्यापृतस्य तदपरित्यागेनान्यत्र व्यापारणं युक्तम् ॥ 2012 ॥ अत्र प्रदीपेन व्यभिचारितामाशङ्कय पक्षान्तरमाह ईदृशं वा प्रकाशत्वं त्स्यार्थानुभ्वात्म्क्म्। न चात्मानुभवोऽस्त्यस्येत्यात्मनो न prkaashkm॥2013|| ननु चासत्यात्मप्रकाशात्मकत्वे बाह्यप्रकाशकत्वमप्यस्य कथं व्यवस्थाप्यते? इत्याह सति प्रकाशकत्वे च व्यवस्था दृश्यते य्था। रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ॥ 2014 ॥ यथा चक्षुरादीनां रूपादौ विषये प्रकाशकत्वव्यवस्थानमसत्यप्यत्मप्रकाशकत्वे, तथाऽत्रापि ज्ञाने भविष्यति ॥ 2014 ॥ [G.563] स्यादेत्त्। किमित्यात्मानमन्तरङ्ग परित्यज्य बाह्यमेव प्रकाशयति? इत्याह प्रकाशकत्वं बाहोऽर्थे शक्त्यभावात्तु नात्म्नि। शक्तिश्च सर्वभावानां नैवं प्र्य्नुयुज्य्ते॥ 2015 ॥ 1. सा तथा-pA0, gaa0| 2-2. प्रकाशमानत्वास्तथो-jai0; प्रकाशमानत्वाथो0- pA0 / 3. तत:-pA0, gaa0| 4. बाह्योऽर्थे- pA0, gaa0| Page #77 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा किमित्यात्मप्रकाशने शक्तिर्नास्ति ? इत्याह- शक्तिश्च सर्वभावानामित्यादि । yathAha"agnirdahati नाकाशं कोऽत्र पर्यनुयुज्यताम् !" इति ॥ 2015 ॥ चेत्यादिना प्रतिविधत्ते ननु चार्थस्य संवित्तिर्ज्ञानमेवाभिधीयते । तस्यां तदात्मभूतायां को व्यापारोऽपरो भवेत् ॥ 2016 ॥ इत्याह यदुक्तम्-"व्यापृतं ह्यर्थवित्तौ" (तत्त्व0 2012) इति, तदसङ्गतम् ; नह्यर्थवित्तिरन्या ज्ञ्यानात्। तथा हि-वित्तिरुपलब्धिरर्थप्रतीतिर्विज्ञप्तिरिति ज्ञानमेवैतैः पर्यायैरभिधीयते । तस्यां चार्थवित्तौ तदात्मभूतायाम् कीदृशोऽपरो ज्ञानस्यार्थसंवेदनात्मको भवेदात्मन्यव्यतिरिक्तो येनार्थवित्तौ व्यापृतमिति स्यात् ' ! न चात्मन्येव व्यापृतिर्युक्ता ॥ 2016 ॥ स्यादेतत्, ज्ञानात्मत्वमेवार्थवित्तेः कथं सिद्धम्, येन पर्यायता ज्ञानार्थसंवित्त्योः ? अर्थस्यानुभवो रूपं तच्च ज्ञानात्मकं? यदि । - तदर्थानुभवात्मत्वं ज्ञाने. युक्तं न चास्ति तत् ॥ 2017 ॥ उपेतार्थपरित्यागप्रसङ्गात् तस्य तु स्वतः । जातेऽप्यनुभवात्मत्वे नार्थवित्तिः प्रसिध्यति ॥ 2018 ॥ अर्थस्यानुभवोऽवश्यं रूपम् = स्वभावोऽङ्गीकर्त्तव्यः । अन्यथा कथं तत्र ज्ञानं व्याप्रियेत ! न ह्यसति शशविषाणादौ कस्यचिद् व्यापारणं युक्तम् ! ततश्च तदर्थानुभवात्मकं रूपम्=स्वभावो यदि ज्ञानादव्यतिरिक्तं भवेत्, तदा ज्ञानेऽर्थानुभवात्मकत्वं यत्तदुक्तम् -- "ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्" (तत्त्व0 2013) इति, तद्युक्तं स्यात् । कदाचिन्निर्बध्यमानोऽर्थानुभवादव्यतिरिक्तं ज्ञानमभ्युपगच्छेदपि पर इत्याह- न चास्ति तदिति । तत् = ज्ञानादतिरिक्तमनुभवस्य' / उपेतोऽर्थः = अभ्युपगतो ज्ञानस्यात्मसंवेदनविरहलक्षणः, तस्य परित्यागप्रसङ्गः; ज्ञानस्यार्थानुभवाव्यतिरेकाभ्युपगमे स्वसंवित्तिप्रसङ्गात् । [G.564] स्यादेतत्, नार्थानुभवात्मत्वाज्ज्ञानस्य प्रकाशकत्वमिष्टम्, किं तर्हि ? अनुभवात्मत्वादेव केवलादित्याह - तस्य तु स्वत इत्यादि । तस्य = ज्ञानस्य । यद्यप्यनुभवात्मकत्वमेव केवलं जातं नार्थानुभवात्मत्वम्, तथा 'नीलस्येयं संवित्तिर्न पीतस्य' इत्यादिभेदेनार्थसेवित्तिर्न सिध्येत् । / 2017-2018 / / किमिति न सिध्येत् ? इत्याह 481 - न हि तत्र परस्यास्ति प्रत्यासत्तिर्निबन्धनम् । 1. भवेत् - pA0, gA0 / 3. 0रिक्तत्वमनु0 - pA0, gA0 / यथा साकारविज्ञानपक्षेऽर्थप्रतिबिम्बकम् ॥ 2019 ॥ परस्येति अनाकारज्ञानवादिनः, यस्येदं दर्शनम् -' आकारवान् बाह्योऽर्थो निराकारा बुद्धि:' इति ॥ 2019 ॥ ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमित्यत्राह - 2-2. ...... नात्मकं- pA0 / 4. तथा च- gA0 / Page #78 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे प्रकृत्या जडरूपत्वान्नास्यात्मानुभवो यदि । ज्ञानसंवेदनाभावात् परार्थानुभवस्तदा ॥ 20.20 ॥ यदि विज्ञानं जडरूपतयाऽऽत्मानं न संवेदयते, तदा तस्य स्वतोऽप्रत्यक्षत्वेऽर्थानुभवोऽप्यप्रत्यक्षतया नष्टः स्यात् ॥ 2020 ॥ 482 स्यादेतद्- यदि नाम ज्ञानमप्रत्यक्षम्, अर्थानुभवोऽपि किमित्यप्रत्यक्षो भवेत्, न हि रूपस्याप्रत्यक्षत्वे शब्दस्याप्यप्रत्यक्षता स्यात् ? इत्याह - अर्थस्यानुभवो नाम ज्ञानमेवाभिधीयते । तस्याप्रसिद्धिरूपत्वे प्रसिद्धिस्तस्य का परा ॥ / 2021 ॥ न हि ज्ञानस्यान्यद्रूपं निर्धारयामोऽन्यत्रार्थानुभावात्' / अनिर्धारयन्तः स्ववाचमन्यत्वं निश्चयं व्यवहरन्तः स्वपरान् विप्रलभेमहि । तस्य ज्ञानस्याप्रसिद्धरूपत्वे सति प्रसिद्धिस्तस्यार्थानुभवस्य का परा भवेत्, नैव काचित् ॥ 2021 ॥ अथापि स्यात् - ज्ञानान्तरेण तस्य सिद्धिर्भविष्यति ? इत्याहज्ञानान्तरेणानुभवे सोऽर्थः स्वानुभवे सति । . [G.565] सिद्धेः न' सिद्धः सिद्ध्यसंसिद्धेः कदा सिद्धो भवेत्पुनः ॥ 2022 ॥ तज्ज्ञानज्ञानजातौ चेदसिद्धः स्वात्मसंविदि । : परसंविदि सिद्धस्तु स इत्येतत् सुभाषितम् ॥ 2023 ॥ : ज्ञानस्य, असिद्धि: / नह्यसिद्धव्यक्तिकं व्यक्तमिति युज्यते । तथा हिन तावदर्थस्य स्वानुभवकालेऽपि सिद्धिः तदभिव्यक्तिस्वभावस्यानुभवस्य तदानीमसिद्धत्वात् कदा तस्य सिद्धिर्भविष्यतीति वक्तव्यम् । तज्ज्ञानज्ञानजातौ अर्थज्ञानज्ञानोत्पत्तिकाले 10 सिद्धिर्भविष्यतीति चेत् ? एतदति सुभाषितम् ! यो हि नाम स्वानुभवकाले न सिद्ध:, स कथमस्वानुभवकाले" सेत्स्यतीति ! ॥ 2022 - 2023 // सिध्यतु नाम यद्यनवस्था न भवेत्, सा तु दुर्वारेति दर्शयन्नाहतस्याप्यनुभवेऽसिद्धे" प्रथमस्याप्यसिद्धता । तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते ॥ 2024 ॥ तस्येति द्वितीयस्यार्थज्ञानज्ञानस्य । प्रथमस्येतिं अर्थानुभवस्य । असिद्धतेति । नास्य सिद्धिरस्तीत्यसिद्धः, तद्भावोऽसिद्धता ॥ 2024 ॥ किञ्च-यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यत एव - ज्ञानज्ञानं ममोत्पन्नमिति, तस्याप्यपरेणानुभवो वक्तव्यः, न ह्यननुभूते स्मृतिर्युक्ता । ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम् । न तावदर्थः; तस्य मूलज्ञानविषयत्वात् । 1. 0 स्तथा- gA0 / 4. स्वभावमन्यं तं gA0 / 7. असिद्धे :- pA0, gA0 / 9. न युज्यते - gA0 / 12. 0 प्यनुभवे.. pA0 / 2. इष्ट:- pA0 / 5. स्वपरानु- pA0 / 8. प्रसिद्धव्यक्तिकं pA0, 10. 0 कलि- pA0, gA0 / 13. सिद्धतेति pA0 / 3. 0नुभवात् pA0, gA0 / 6. प्रसिदि: pA0; असिद्ध :- gA0 असिद्धव्यक्तिकं - gA0 / 11. व्यन्यानुभव -- gA0 / Page #79 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 483 नापीन्द्रियालोको; तयोंश्चक्षुर्ज्ञान एवोपयोगात् । नापि निर्निमित्ता; सदा स्त्त्वादिप्र्स्न्ग्गात्। सैव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेत् ? इत्याही गोचरान्तरसञ्चारस्तथा न स्यात् स चेक्स्स्य्ते। एवं हि विषयान्तरसञ्चारो न प्राप्नोति, तथा हि-पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य ज्ञानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया तो तादृशीमन्तरङ्गिकां त्यक्त्वा कथं च बहिरङ्गमर्थं गृह्णीयात् ! न चाप्यर्थः सन्निहितोऽपि तां प्रतिबोद्धम्' [G.566] समर्थः; तस्य बहिरङ्गत्वात् । अथ बहिरङ्गोऽपि सन् प्रतिबनीयात्, तदा न कदाचित् कश्चिद् बुद्धिमनुभवेत् । तथा हि-न सा काचिदवस्थाऽस्ति यस्यामर्थो न सन्निहित इति। स्मृतिरप्युच्छिन्ना स्याद्; अन्नुभ्वाभावात्। किञ्च-येऽतीतादिविकल्पा विषयसन्निधानमन्तरेण भवन्ति, तेषां सञ्चारकारणाभावाद् विकल्पपरम्परायामासंसारमवस्थानान्न कस्यचिदर्थचिन्ता स्यात्। भवतु नामार्थान्तरसञ्चारोऽनुपद्यमानोऽपि, तथापि यत्तदन्त्यज्ञानं तत् केनानुभूयेतेति व्क्त्व्य्म्। अथापि स्यात्-सैवोत्तरा बुद्धिरर्थान्तरग्राहिणी पूर्वां धियमर्थं चोभयमपि गह्नातीति? तदेतदसम्यक्; तथा हि-यदा शब्दज्ञानादनन्तरं रूपग्रांहि ज्ञानं भवति, तस्मिन् रूपग्राहिणि ज्ञाने शब्दज्ञानस्य प्रतिभासात् तदा रूढस्यापि शब्दस्य प्रतिभासः प्राप्नोति । यस्यापि निराकारज्ञानं तस्यापि न शब्दग्रहणमन्तरेण तद्ग्राहकस्य ग्रहणं युक्तम्, न हि दण्डग्रहणमन्तरेण तद्ग्राहकस्य दण्डिनो ग्रहणं न्याय्यमिति रूपग्राहिणि चक्षुर्ज्ञाने शब्दस्यापि प्रतिभासः स्यात्। तथा चिन्ताज्ञानेऽप्याकारादिविषयिणि यथोक्तनीत्याऽभिलाषद्वयमेकस्मिनक्रमेण स्यात्। तथा हियदेकारचिन्तासमनन्तरमकारं चिन्तयति तदा तदकारचिन्ताज्ञानमिकारग्राहकमपि चिन्तयतीति स्वज्ञानसमारूढस्येकाराभिलापस्याकाराभिलापिनि ज्ञाने प्रतिभासः प्राप्नोति। किञ्च- सर्वमेव वस्तु वारद्वयं प्रतिभासेत; स्व्ज्ञ्यान्कालेऽव्भास्नात्। न चैवं प्रतिभासोऽस्तीत्ययुक्तमुत्तरया बुद्धया द्व्योर्ग्र्ह्याम्। . अथापि स्यात्-एकमन्त्यं ज्ञानमननुभूतमस्मृतं चास्ताम्, को दोषः स्यात् ? इत्याह..गोचरान्तरसञ्चारे यदन्त्यं तत् स्व्तोऽन्य्त्ः॥2025॥ न सिद्धमस्य चासिद्धौ स्र्वेस्साम्प्य्सिद्ध्ता। ... अतश्चान्ध्यमशेषस्य जगतः स्म्प्र्स्ज्य्ते॥2026॥ अन्त्यस्य तु स्वतः सिद्धावन्येषामपि सा ध्रुव्म्। .. ज्ञानत्वादन्यथा नैषां ज्ञानत्वं ते घ्त्तादिव्त्॥2027॥ स्वसंवित्तेरनभ्युपगमान स्वतः सिद्ध:19, नापि परतः; अन्व्स्थादोस्सात्। तस्यान्तस्यासिद्धौ सत्यां पूर्वकस्याप्यसिद्धिः; अप्र्त्य्क्स्सोप्ल्म्भ्क्त्वात्। ततश्चार्थस्याप्यसिद्धिरिति न कदाचित् किञ्चिदप्युपलभ्येत12, ततश्चान्ध्यमायातमशेषस्य जगतः ! अथान्तस्य यथोक्तदोष1-1. चेदाह-pA0, gaa0| 2. प्रतिरोद्धं-pA0, gaa0| 3. वृद्धि-paa0| . 4. pA0, gA0 पुस्तयो स्ति। 5. यदन्यज्ज्ञानं-pA0, gaa0| 6. अथ-pA0, gaa0| 7. 0प्यकारादि0 pA0, gaa0| 8..0त्रुक्तक्रमेण-gA0/ अक्रमेण युगपत् । 9-9. न सि..... सिद्धौ-pA0 न सिद्ध्येत्तस्य चासिद्धौ-गा। 10. स्याद्-pA0, gaa0| 11-11. सिद्धतापि-pA0; सिद्धता नापि-gaa0| 12. किंचिदुपलभ्येत-pA0, gaa0| Page #80 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे भयात् स्वसंवित्त्या स्वत एव सिद्धिरभ्युपगम्यते, तदा तद्वदेव सर्वस्य ज्ञानत्वाविशेषात् स्व्स्ण्विद्स्तु। प्रयोगः-यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितान्यव्यापारम्; ज्ञानत्वात् । ज्ञानं च विवादास्पदीभूतं ज्ञानमिति स्वभावहेतुः । अन्यथा हि यत् स्वतो न सिद्धम्, तस्य घटादिवज्जडरूपतया ज्ञानत्वमेव हीयेतेति बाधकं प्रमाणम् ॥ 2025-2027 ॥ 484 " सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा" (तत्त्व0 2014) इत्याहविज्ञानं जनयद् रूपे चक्षुस्तस्य प्रकाशकम् । न तु तस्यावबोधत्वात् तज्ज्ञानेनास्य कोपमा ॥ 2028 ॥ [G.567] रूपविषयं विज्ञानं जनयच्चक्षू रूपस्य प्रकाशकमुच्यते । विज्ञानं तु न किञ्चिद्रूपे करोति; विरूपस्यैव ज्ञानकत्वात् । न चाकुर्वत् किञ्चित् प्रकाशकं युज्यते; अतिप्रसङ्गात् । तस्मात् । उपमा=सादृश्यम् ॥ 2028 ॥ यत्संवेदनमित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारज्ञानवादिनं प्रति प्रमाणयति यत्संवेदनमेव स्याद् यस्य संवेदनं ध्रुवम् । तस्मादव्यतिरिक्तं तत् ततो वा न विभिद्यते ॥ 2029 ॥ यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः । नीलधीवेदनं चेदं नीलाकारस्य वेदनम् ॥ 2030 ॥ यस्य संवेदनं यत्संवेदनम्, तदेव यन्न संवेदनं यस्य संवेदनं नियमेन नान्यत् । तस्मात्=प्रथमयच्छब्दवाच्यात् । अभिन्नं कृतमेकान्तेन । तत्-द्वितीयं यच्छब्दवाच्यम् । यद्वाविपर्ययेणाभेदः साध्य्ः। एतदुक्तं भवति - यस्मादपृथक्संवेदनमेव तत्तस्मादभिन्नम् ; यथा नीलधी: : स्वस्वभावात् । यथा वा- - तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः = चन्द्रमाः । नीलधीवेदनं चेदमिति पक्षधर्मोपसंहारः । धर्म्यत्र नीलाकारतद्धियौ । तयोरभिन्नत्वं साध्यधर्मः । यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवा चायये " सहोपलम्भनियमात् " ( pra0 विनि0 परि01) इत्यादौ प्रयोगे हेत्वर्थोऽभिप्रेतः । तत्र भदन्तशुभगुप्तस्त्वाह - विरुद्धोऽयं हेतुः ; यस्मात् " सहशब्दश्च लोकेऽन्यस्मिन्त्रैवानेन विना क्वचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥ " इति ? तदेतदसम्यक्`; यस्य विपक्ष एव भावः स विरुद्धो हेतुः । न चास्य विपक्ष एव; सपक्षेऽपि भावात् । तथा हि- चन्द्रद्वयस्य सहोपलम्भाभिमानोऽस्ति लोके, न च तयोर्भेदोऽस्ति परमार्थतः । अथ च सह शशिद्वयोपलम्भात् सहेति वक्तारो भवन्ति । एवमिहापि ज्ञानादव्यतिरिक्तमपि बहिरिव भासमानमाकारं द्वितीयं कृत्वा कल्पितभेदनिबन्धनः सहशब्दः प्रयुक्तः । न हि सर्वः शाब्दो व्यवहारो यथावस्तुनिवेशी, येन सहशब्दप्रयोगमात्रेणं वस्तुप्रतिबद्धस्य लिङ्गस्यान्यत्वं स्यात्,यतो विरुद्धो हेतुर्भवेत् । 1. वेदनात् pA0, gA0 / 4. प्रतिभाभासी-- pA0. gA0 / 2- 2. pA0, gA0 पुस्तकयोर्नास्ति । 5. न्यन्नैवा0 - pA0, 0 न्यस्मान्नैवान्येन gA0 / 3. यत् यस्मा0- gA0 / 6. तदेतसम्यक् - gA0 / Page #81 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 485 पुनः स एवाह-"यदि सहशब्द एकार्थः, तदा हेतुरसिद्धः । तथा हि नटचन्द्रमल्लप्रेक्षासु न ह्येकेनैवोपलम्भो नीलादेः । नापि नीलतदुपलम्भयोरेकेनैवोपलम्भः । तथा हि-नीलोपलम्भेऽपि त्दुप्ल्म्भानाम्न्य्स्न्तान्ग्तानाम्नुप्ल्म्भात्। [G.568] यदा च सर्वप्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते, तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् ! किञ्च-अन्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिध्यति । न चान्योपलम्भप्रतिषेधसम्भवः स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अथ सहशब्द एककालविवक्षया, तदा बुद्धविज्ञज्ञेयचित्तेन चित्तचैतैश्च स्र्व्थाऽनैकान्तिक्ताहेतोरेक्काल्विव्क्स्स्या। यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचित्तम्, तस्य बुद्धज्ञानस्य च सहोपलम्भनियमोऽप्यस्त्येव च नानात्वम्, तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुः" इति॥ तदेतत् सर्वमसम्यक्; न ह्यत्रैकेनैवोपलम्भ एकोपलम्भ इत्ययमर्थोऽभिप्रेतः, किं तर्हि ? ज्ञानज्ञेययोः परस्परमेक एवोपलम्भः, न पृथगिति । य एव हि ज्ञानोपलम्भः स एंव ज्ञेयस्य, य एव ज्ञेयस्य स एव ज्ञानस्येति याव्त्। न च नटचन्द्रमल्लप्रेक्षासु कश्चिज्ज्ञानोपलम्भोऽस्ति यो न ज्ञेयोपलम्भकः, ज्ञेयोपलम्भो वा न ज्ञानोपलम्भक इति कुतोऽसिद्धता! ____नापि स्न्दिग्धासिद्ध्ता। तथाहि-यदेवात्मसंवेदनं ज्ञानस्य, तदेवार्थस्येति परेणापि बाह्यार्थ्वादिनाऽन्ग्गीकृत्म्। एतेन 'एकस्यैवोपलम्भ एकोपलम्भः' इत्येवं विकल्प्य योऽसिद्धतादोष उक्तः, स तत्पक्षानङ्गीकृतेरेवापास्तो द्र्स्स्त्त्व्य्ः। न च बुद्धस्य भगवतश्चित्तेन परसन्तानवर्तिनश्चित्तक्षणा अवसीयन्ते; तस्य भगवतः सर्वावरणविगमेन ग्राह्याग्राह्क्क्ल्न्ग्क्र्हित्त्वात्। यथोक्तम्-. - "ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम्" ' ( ) इति। अक्षुण्णविधानं त्वाधिपत्यमात्रेण । यथोक्तम्-"पूर्वप्रणिधानाहितसततानाभोगवाहि परकार्यम्" इति। "सर्वार्थकारित्वात् सर्वज्ञ इष्यते" (तत्त्व0 ) इति व्क्स्स्य्ति। तस्मानासिद्धता हेतोरिति। . ननु चाचार्यधर्मकीर्तिना-"विषयस्य ज्ञानहेतुतयोपनिधिः प्रागुपलम्भः पश्चात् संवेदनस्येति चेत्" (.)इत्येवं पूर्वपक्षमादर्शयता एककालार्थः सहशब्दोऽत्र दर्शितः, न त्वभेदार्थः । एककाले हि विवक्षिते कालभेदोपदर्शनं परस्य युक्तम्, न त्वभेदे सतीति चेत् ? न; कालभेदस्य वस्तुभेदेन व्याप्तत्वात् कालदर्शनमुपलम्भे नानात्वप्रतिपादनार्थमेव सुतरां युक्तम् ; व्याप्यस्य व्याप्काव्य्भिचारात्। नापि बुद्धविज्ञेयचित्तेनानैकान्तिको हेतुः, न हि तत्रैकोपलम्भनियमोऽस्ति'; पृथक् पृथक्सवैरेव चित्तस्य स्ण्वेद्नात्। अत एव चित्तचैत्तैर्व्यभिचार:6; तेषामपि प्रत्येकमात्मन एव स्ण्वेद्नात्। अथ वा-भवतु भगवच्चित्तेन परिचित्तस्य संवेदनम्, तथापि नानैकान्तिकता; नियमेन . व्यावर्तितत्वात् । ययोर्हि परस्परमुपलम्भनानात्वमपि सम्भवति तनियमेन व्यावर्तितम्, न तु 1. सत्त्वं प्राण-pA0, gaa0| 2. 0हेतो:- pA0, gaa0| 3. निय्मेऽस्त्येक्-paa0| 4. kaalbhedopdrshn0-गा। 5.0लम्भस्ति-pA0/ 6. चित्तविपर्ययविचार:-pA0, gaa0॥ Page #82 -------------------------------------------------------------------------- ________________ 486 तत्त्वसंग्रहे पुनरुपलम्भानां सन्तानकाले भेदेन [G.569) स्वलक्षणनानात्वम् । तेनायमर्थो भवतियदुपलम्भ एव यस्योपलम्भः, नान्योऽपीति। न च भगवज्ज्ञानोपलम्भ एवान्यसन्तानगतचित्तोपलम्भः, नाप्यन्यसन्तानगतचित्तोपलम्भ एव भगवज्ज्ञानोपलम्भः, अपि त्वन्योऽपि; पृथक्त्वस्य स्वस्यापि चित्तस्य संवेदनात् ! अत एव न रूपालोकैर्व्यभिचारः; kevlsyaapyaalokdrshnaat| रूपस्याप्यालोकरहितस्य कैश्चित् praannivishessairuplmbhaat| तस्माद्विपक्षे भावासम्भवान्नानैकान्तिको हेतुः ॥ 2029-2030 ॥ स्यादेतत्-यद्यपि विपक्षे सत्त्वं न निश्चितम्, सन्दिग्धं तु; ततश्चानैकान्त एवरे हेतुः; स्न्दिग्ध्विप्क्स्स्व्यावृत्तिक्त्वात्। तथा हि-विषयविषयिभावेन नियतत्वादन्यथापि सहोपलम्भनियमः सम्भवत्येव; यतो ज्ञानस्य ग्राहक एव स्वभावः, विषयग्रहणधर्मकत्वात् त्स्य्। विषयस्यापि तद्ग्राह्य एव स्वभावः, तयोश्चैकसामग्र्यधीनत्वान्नित्यं सह भाविता। न च सहोत्पादाविशेषेऽपि चक्षुरादीनां विषयत्वप्रसङ्गः; त्थाविध्स्व्भावाभावात्। तथा हिसामग्र्या नीलादिविषयाध्यवसायरूपमेव ज्ञानं जन्यते, न च्क्स्सुराद्य्ध्य्व्साय्रूप्म्। नीलादिरपि तु तदध्यवसीयमानरूपो जनितः, न चक्षुरादिरिति । आह- . . "नान्योऽस्ति ग्राहको ज्ञ्यानाच्चाक्स्सुस्सैर्विस्स्यैर्विना। . अतश्च सहसंवित्तिर्नाभेदान्नीलतद्धियोः ॥ " "पूर्विकैव तु सामग्री तज्ज्ञानं vissykssnnm। ... सालोकरूपवत् कुर्याद् येन स्यात् सहवेदनम् ॥ " ( ) अत्राह न ज्ञानात्मा परात्मेति नीलधीवेदने क्थ्म्। नीलाकारस्य संवित्तिस्तयोर्नो चेदभिन्नता ॥ 2031 ॥ न हि व्यतिरिक्तस्य प्रतिबन्धनमन्तरेण सहोपलम्भनियमो युक्तः; अतिप्रसङ्गात् । न चात्र व्यतिरिक्तस्य संवेदने कश्चित् प्र्तिब्न्धोऽस्ति। तथा हि-प्रतिबन्धो भवन्भवेत्तादात्म्यम्, तदुत्पत्तिर्वा । न तावत्तादात्म्यमत्र परेणेष्टम्, तस्यैव साध्य्त्वात्। नापि तदुत्पत्ते सहवेदनम् सहभूतयोः कार्य्कार्न्न्भावात्। च्क्स्सुरादीनाम्प्युप्ल्ब्धिप्र्स्न्ग्गाच्च्। नापि पूर्वसामग्रीवशाद् यौगपद्यमात्रेण पिषयविषयिभावः; चित्तचैत्तानां चक्षुरादीनां च परस्परं विस्स्य्विस्स्यित्व्प्र्स्न्ग्गात्। नापि सामग्र्या प्रतिनियतविषयविषयिरूपेण जनितत्वान्नातिप्रसङ्ग इति युक्तं वक्तुम्; विषयविषयित्वस्यैव विचार्य्मान्न्त्वेनासिद्ध्त्वात्। सिद्धे हि प्रतिबन्धे विषयविषयिभावो युक्तः; यावता स एव विषयविषयिभावव्यवस्थायां प्रतिबन्धो विचार्य्ते। न च तादात्म्यतदुत्पत्तिव्यतिरेकेणापर: [G.570] प्रतिबन्धोऽस्ति, योत विषयविषयिभावः सिध्येत्। नापि तादात्म्यतदुत्पत्तिभ्यां विषयविषयिभावो युक्त इति विचारितम् । अतो न व्यतिरिक्तस्य कथञ्चित् सहोपलम्भोऽस्तीति कुतः सन्दिग्धविपक्षव्यावृत्तिकता हेतोः ॥ 2031 ॥ द्वितीयमपि साकारतासिद्धये साधनमाह1. स्वलक्षणानां नानात्वम्-mA0 / 2-2. रनैकान्तो-prA0, gaa0| 3. च्चक्षुर्धाविषयैर्विना-jai0 पुस्तके पात्थान्त्र्म्। 4. प्र्ज्ञ्यान्ण्-paa0,गा। Page #83 -------------------------------------------------------------------------- ________________ 487 बहिरर्थपरीक्षा - संवेदनमिदं सर्वं न चार्थान्त्र्गोच्र्म्॥ संवेदनस्वभावत्वात् स्वात्मसंवेदनं य्था॥2032॥ यद् यत् संवेदनं तत्तज्ज्ञानान्नार्थान्तरविषयम्, यथा आत्म्स्ण्वेद्न्म्। संवेदनं चेदं नीलाद्याकारस्येति विरुद्धव्याप्तोपलब्धिः; अर्थान्तरगोचरत्वविरुद्धेनानान्तरगोचरत्वेन संवेदनस्य व्याप्त्त्वात्॥ 2032 ॥ तामेव व्याप्तिं साधयन्नाह मुख्यतोऽर्थं न गृह्णाति स्व्स्व्भाव्व्य्व्स्थितेः। अर्थाकारोपरागेण वियोगाच्च न भ्क्तित्ः॥2033॥ शुद्धस्फटिकसङ्काशमथाकारैरनङ्कितम् । यैरिष्टं वेदनं कैश्चिदिदं तान् प्रति साधनम् ॥ 2034 ॥ निर्व्यापारत्वात् सर्वधर्माणां न परमार्थतः कस्यचित् केनचिद् ग्रहणम्, केवलं प्रकाशरूपतया तथा प्रथमानं विज्ञानमात्मनो ग्राह्क्मुच्य्ते। न चैव मुख्यतोऽर्थस्य ग्राहकं ज्ञानं युक्तम् सर्वभावानां स्वस्वभावव्यवस्थितेः । न हि तदात्मा यः सोऽप्र्स्यापि। .. स्यादेतत्-न हि मुख्यतो यादृशं ज्ञानस्यात्मसंवेदनं तादृगेवार्थस्येष्टम्, किं तर्हि ? स्वाभासज्ञानजनकत्वमेवार्थस्य स्ण्वेद्य्त्व्म्। ततश्च यदि मुख्यं संवेदनं हेतुत्वेनोपादीयते तदा हेतोर्सिद्ध्ता। अथापि यथाकथञ्चित् संवेदनशब्दवाच्यतासाम्यात्? तथापि न तथाविधादिष्टसिद्धिः; न हि gozabdasAmYAd रासभादीनां विषाणित्वसिद्धिः । अथ ज्ञानारूढं नीलाद्याकारं धर्मिणमाश्रित्य साकारज्ञानपक्षे द्विविधोऽपि हेतुरभिप्रेतः; तदा सिद्धसाध्यता । यथोक्तम्... "साकारज्ञानपक्षे च तन्निर्भासस्य वेद्य्ता। तस्याभेदे च संसाध्ये सिद्धसाधनता भ्वेत्"| ( ) इति । एतत् सर्वं भदन्तशुभगुप्तस्य codymaashngkyaah-अर्थाकारोप्रागेन्नेत्यादि|अर्थाकार्:= अर्थसदृशश्चासावुपरागो निर्भासश्चेत्यकारोपरागः । इद्मिति। द्विविधमपि साधनं निराकारवादिनं प्रतियतः, तेन न सिद्ध्साध्य्ता। नाप्युपंचारेणान्यस्य संवेदनमस्ति; उपचारनिबन्धनाभावात् ॥ 2033-2034 ॥ [G.571] एवं तावदनिर्भासं ज्ञानं न बाह्यमर्थं विजानातीति प्र्तिपादित्म्। नापि सनि समिति द्वितीयं पक्षमाश्रित्य प्रतिपादयन्नाह अस्तु न हि ससारूप्यं विज्ञानं बाह्य्वेद्क्म्। तस्यापि सर्वथाऽयोगान युक्ता वेद्क्स्थितिः॥2035॥ न हि भाविक आकारों युक्तः; यतस्तद्वशादर्थव्यवस्थानं स्यात्। न चालीकेन साकारेणार्थः संविदितो भवेत्; भ्रान्तेऽपि ज्ञाने तथाविधस्य भावात् ॥ 2035 ॥ "कथमलीकत्वमाकाराणामिति चेत् ? आह ज्ञानादव्यतिरिक्तत्वान्नाकारबहुता भ्वेत्। 1. संवेदनं च...... - pA0; संवेदनं च नीलस्य - gaa0| 2. गवयादीनां-pA0, gA0 / 3-3. तर्हि-pA0, gaa0| 4. कथमलीकत्वं साकाराणाओ-pA0, gaa0| Page #84 -------------------------------------------------------------------------- ________________ 488 तत्त्वसंग्रहे ततश्च तद्वलेनास्ति नार्थसंवेदनस्थितिः ॥ 2036 ॥ * आकाराव्यतिरिक्तत्वात् ज्ञाने वाऽनेकता भ्वेत्। अन्यथा कथमेकत्वमनयोः परिकल्प्यते ? ॥ 2037 ॥ . चित्तास्तरणदर्शने एकस्माज्ज्ञानादयतिरिक्तत्वाज्ज्ञानस्वरूपवदाकाराणां बहुता न प्राप्नोति। एवमाकाराव्यतिरिक्तत्वाज्ज्ञानस्याप्यनेकता प्राप्नोति । ये तु मन्यन्ते-"समानजातीयान्यपि ज्ञानान्याकारसङ्ख्यान्येव बहूनि चित्रास्तरणादिषु युगपत् समुद्भवन्त्येव विजातीयरूपशब्दज्ञानवदिति, ततश्च प्रसङ्गे सिद्धसाध्यता" इति, तेषां चित्रास्तरणे' यथा नीलादयो बहव आकाराः संवेद्यन्ते, एमेकाकारेऽपि सितादावर्वाग्मध्यपरभागरूपा बहव आकारा इति तदात्मकं तत्रापि ज्ञानमनेकात्मकं प्राप्नोति । इष्यत एवेति चेत् ? किमिदानीमेकं ज्ञानं भवतीति वक्तव्यम् ! यदनवयवाणुविषयमिति चेत्? तदेतदमनुभवविरुद्धम्; न हि क्वचिदनवयवमणुरूपं भासमानमालक्ष्यते ज्ञ्याने। न. चाऽप्यमूर्तानां पौर्वापर्यावस्थानं देशकृतं युक्तम्; येन तस्य सत्यताप्रसिद्धयेऽनेकज्ञानकल्पना साध्वी स्यात्। देशवितानप्रतिभासस्यालीकत्वे कथमाकाराणां सत्यता स्यात् ! न हि देशवितानावस्थितनीलादिप्रतिभासव्यतिरेकेणान्यो नीलादिज्ञानाकारः स्ण्वेद्य्ते। अतोऽनेकज्ञानकल्पनावैयर्थ्यमेव ॥ 2036-2037 ॥ दूषणान्तरमाह सर्वात्मना च सारूप्ये ज्ञानेऽज्ञानादिता भ्वेत्। . साम्ये केनचिदंशेन सर्वं स्यात् स्र्व्वेद्क्म्॥2038॥ अज्ञ्यान्ता-ज्द्द्रूप्त्व्म्। आदिशब्देन नसरागता,नसद्वेषतेत्यादि गृह्य्ते॥ 2038 ॥ [G.572] अन्यनिर्भासमित्येतत् तृतीयं पक्षान्तरमाश्रित्याह अन्याकारमपि ज्ञानं कथमन्यस्य वेद्क्म्॥ सर्वः स्यात् सर्वसंवेद्यो न हेतुश्च नियाम्क्र्ः॥2029॥ अथापि स्यात्-यज्ज्ञानं येन जनितं तत्तस्यैव संवेदकं भवेत्, तेन न सर्वः सर्वसंवेद्यो भविष्यति? इत्याह- न हेतुश्च नियामक इति। चक्षुरादीनामपि सर्वसंवेद्यत्वप्रसङ्गादिति भावः ॥ 2039 ॥ यथा हीत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते यथा हि भवतां ज्ञानं निराकारं च त्त्त्व्त्ः। वेत्ति चाभूतमाकारं भूतमर्थ तथैव चेत्॥ 2040 ॥ स ह्याह-"यथैव भवता विज्ञानवादिनां विज्ञानं परमार्थतो निराकारम्, 'अधातुकनकाकाशशुद्धिवद् बुद्धिरिष्यते' ( ) इति वचनात्, अथ च तमाकारं वेत्ति, तथा बाह्यमपि" इति ॥ 2040 ॥ अत्राह असाधारणमेवेदं स्वरूपं चित्त्चैत्त्योः। . . **श्लोकोऽयं jai0 पुस्तके द्विरावृत्तो dRshyte। 1. येषां चित्रास्तरणे-jai0 पुस्तकेऽधिकः पात्थ्ः। 2. vA0-pA0, gaa0| 3. भूतं सर्व-pA0, गापा0, gA0 / Page #85 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 489 संवेदनं ततोऽन्येषां न मुख्यं तत् कथञ्चन ॥ 2041 ॥ एकसामग्रयधीनत्वं कार्यकारणतादि वा। समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम् ॥ 2042 ॥ नीरूप्यस्य स्वभावस्य नैक्साम्ग्र्य्धीन्ता। न चान्यत् तेन नैवास्ति गौणमप्यस्य वेदनम् ॥ 2043 ॥ न ह्यभूतस्य मुख्यसंवेदनमस्ति । तथा हि-यदेव प्रकाशात्मकमसाधारणमहङ्कारास्पदं सातादिरूपेण प्रथते रूपमात्मा चित्तचैत्तानाम्, तदेव तेषां संवेदनं मुख्य्म्। ततो ज्ञानात्मनोऽन्येषामभूताकाराणां न तन्मुख्यं संवेदनं युक्तम्; तेस्साम्भूत्त्वादेव्। नापि गौणम्; उपचारनिमित्ताभावात् । तथा हि-एकसामग्र्यधीनत्वम्, कार्यकारणभावः, आदिशब्देन सारूप्यम्, एतदुपचारनिबन्धनं भ्वेत्। न चाभूतस्यैतत् स्र्व्म्स्ति। न चान्य्द्स्त्युप्चार्निमित्त्म्। केवलमविद्यावशादविषयमेवाभूताकारोपदर्शकं ज्ञानं भ्रान्तं जाय्तें॥ 2041-2043 ॥ स एव तर्हि विभ्रमोऽसत्याकारसंवेदने उपचारनिमित्तं भविष्यतीति चेत् ? अत्राह अथ वाऽभूतमाकारं वेत्तीति vypdishyte। विभ्रमान हि तत्त्वेन वेत्ति निर्विषयं हि तत् ॥ 2044 ॥ त्वयाऽपि यदि विज्ञानमेवम्भूतस्य वेद्क्म्। विभ्रमादुच्यते व्याप्तं व्यक्तं निर्विषयं तव ॥ 2045 ॥ [G.573] तदिति । अभूताकाराविषयत्वेनोक्तज्ञानम् । तथा हि-परमार्थतो नाभूताकारोऽस्ति वेद्यः; तस्य हि विधिना वेद्यत्वोपगमे भूतत्वप्रसङ्गात् ॥ 2044-2045 ॥ . पुनः स एवाह "साकारं तन्निराकारं तुल्य्काल्म्तुल्य्ज्म्॥ . . इति बौद्धेऽपि विज्ञाने किं न चिन्ता प्रवर्तते ॥ " ( . ) इति । . यथा साकारादिविज्ञानेन नार्थस्य ग्रहणं युक्तमिति चिन्ता क्रियते, तथा भगवतोऽपि ज्ञानेनार्थस्य ग्रहणं प्रति किं न क्रियते? इत्यत्राह साकारं तन्निराकारं युक्तं नान्यस्य वेद्क्म्। इति बौद्धेऽपि विज्ञाने न तु चिन्ता प्र्व्र्त्त्ते॥2046 ॥ - न हि भगवतो ज्ञानं तस्य ग्राहकमिष्यते, येनात्रापि चिन्ता क्रियेत; यावता तस्य सर्वावरणविगमान ग्राह्यग्राहकविकल्पोऽस्तीतीष्टम् ॥ 2046 ॥ ननु च यद्यपि बाह्योऽर्थो नास्ति ग्राह्यः, तथापि चित्तान्तरमस्त्येव सन्तानान्तरवर्ति, तद्भगवज्ज्ञानस्य किमिति ग्राह्यं न भवेत् ? अत्राह अन्यरागादिसंवित्तौ त्त्सारूप्य्स्मुद्भ्वात्। प्रापोत्यावृतिसद्भाव auplmbhikdrshne||2047|| अन्यसन्तानवर्ति रागादिसंवेदनं हि यदि, परं सारूप्यादेव युक्तम्, नान्यथा; अतिप्र्स्न्ग्गात्। ततश्च यदि सर्वात्मना सारूप्यम्, तदा भगवतोऽपि ज्ञानं रक्तं स्यात्। एवं सति 1. च-pA0, gaa0| 2. तु भावस्य-pA0, gaa0| Page #86 -------------------------------------------------------------------------- ________________ 490 तत्त्वसंग्रह क्लेशावरणमप्रहीणं स्यादित्यावृतिसद्भावः प्राप्नोति । उपलम्भेन चरन्तीत्यौ पलम्भिकाः, तेषां दर्शने म्ते। यद्वा-औपलम्भिके भगवतो दर्शने ज्ञानेऽभ्युपगम्यमाने सतीत्ययमर्थः । - अथैकदेशेन सारूप्यम्, तथापि व्याकारस्यापहीणत्वाज्ञयावरणसद्भावः प्राप्नोति; ग्राह्याकार्क्ल्न्ग्कित्त्वात्। तथाटेकस्य द्वैरूप्यं भाविकमयुक्तमिति तदवश्यं भ्रान्तं व्य्व्स्थाप्नीय्म्। ततश्च 'भ्रान्तिबीजस्यादौष्ठल्यस्याप्रहाणादप्रहीणावरण एव भगवान् स्यात्। 2047 ॥ यदि न किञ्चिज्जानाति, कथं तर्हि सर्वज्ञः स्यात् ? इत्याह कल्पपादपवत् स्र्व्स्न्ग्क्ल्प्प्व्नैर्मुनिः। अकम्प्येऽपि' करोत्येव लोकानाम्र्थ्स्म्प्द्म्॥2048॥. तेनादर्शनमप्याहुः सर्वं सर्वमिदं जिन्म्। . .. अनाभोगेन niHshesssrvvitkaarysmbhvaat| 2049 // [G.574] adrshnmiti| नास्य drshnmuplmbho'stiitydrshnH| . . पूर्वप्रणिधानबलादनांभोगेन कल्पतरुवद् यथाभव्यमशेषजगदर्थसम्पादनात् सर्वज्ञमाहुः; नोपलम्भबलात्, स्वभावान्तरस्य सर्वाथाऽप्युपलम्भायोगात् ॥ 2048-2049 ॥ एवं बाह्यार्थनिषेधकं प्रमाणभिधाय तत्साधकं "परप्रणीतमपाकर्तुमाह-धिय इत्यादि। धियोऽसितादिरूपत्वे सा, तस्यानुभवः कथम्? धियः सितादिरूपत्वे बाह्योऽर्थः किम्प्र्मान्न्क्ः॥2050॥ तथाहि-प्रत्यक्षतो बाह्यार्थसिद्धिः स्यात्, अनुमानतो वा; अन्यस्य प्रमाणस्य स्तोऽत्रैवान्त्र्भावात्। तत्र न तावत् प्रत्यक्षतः, तथा हि-प्रत्यक्षाभिमतेन ज्ञानेन निराकारेण वार्थस्य स्यात्, साकारेण वा। न तावनिराकारेण; प्र्त्यास्त्तिनिब्न्ध्नाभावात्। धियोऽसितादिरूपत्वे सति सा धीस्तस्यार्थस्यानुभवः कथं भवेत् ! नेव भवेदिति प्रागुक्त्म्। अथ साकारेण, तदा नीलाद्याकारस्यैवैकस्य ज्ञानगतस्योपलम्भाद् बाह्योऽर्थः परोक्ष एव भवेत्, न प्रत्यक्षः । न हि द्वे नीले कदाचित् संवेद्येते, एकं ज्ञानप्रतिबिम्बकम्, अपरं तदर्पकमित्येवं तावन्न प्रत्यक्षतः सिद्धिः ॥ 2050 ॥ अनुमानतस्तर्हि सिद्धिरस्त्विति चेत् ? अत्र भदन्तशुभगुप्तःप्रमाणयति-यो ज्ञानाकारः, स संवादित्वे सति तथाविधापरंपदार्थजनितः, तद्यथा ग्राहक आकार्ः। ज्ञानाकाराश्चायमविप्लुतेन्द्रियस्य नीलादिप्रतिभासविशेष: संवादीति स्वभावहेतुः । तदिदमाशङ्कते नीलादिप्रतिभासस्य संवादित्वेन साध्य्ते। ज्ञानाकारतया तुल्यजातीयाजन्म बोध्व्त्॥2051॥ संवादित्वेनेति "इत्थम्भूतलक्षणे" (pA0 sU0 2.3.21) तृतीया। संवादित्वेनोपलक्षिता या ज्ञानकारता तया हेतुभूतया ज्ञानाकारस्य तुल्यजातीयाज्जन्म साध्यते । बोधवत्ग्राहकाकारवदित्यर्थः ॥ 2051 ॥ [G.575] बाह्यार्थत्यादिना दूषणमाह1. 0बीजस्यादोषस्याल्पस्याप्र0-pA0, gaa0| 2. अकम्पोऽपि-pA0, gaa0| 3. सर्वे-pA0, gA0 / 4. कल्पतभवत्-pA01 5. प्रणीतमुपा0-pA0, gaa0| 6. तथा-pA0, gaa0| Page #87 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 491 बाह्यार्थप्रापणं यद्वा तत्सामर्थ्यं य्दीस्स्य्ते। . संवादित्वमसिद्धं तद् बहिरर्थापलापिनः ॥ 2052 ॥ , अर्थक्रियावसाये चेत् प्रत्यये हेतुतेस्स्य्ते। संवादित्वं तथाऽप्येतन्निरालम्बेऽपि शङ्कयते ॥ 2053 ॥ . तत्र यदि बाह्यार्थप्रापणं तत्प्रमाणशक्तिर्वा संवादित्वं हेतुविशेषमभिप्रेतम्, तदा बहिरापलापिनो विज्ञप्तिमात्रतावादिनस्तदसिद्धमित्यन्यतरासिद्धो हेतुः। अथाभिमतार्थक्रियावभासिप्रत्ययहेतुत्वं संवादित्वमिष्टम्? तदा विपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धविपक्षव्यावृत्तिकतेत्यनैकान्तिको हेतुः; निरालम्बेऽपि ज्ञाने तथाविधसंवादित्वाविरोधात् ॥ 20522053 ॥ अविरोधमेव समर्थयितुमाह यथा बाह्यजलादीनां सामर्थ्य niyamo mtH। ज्ञानेष्वपि तथैवैति' सन्दिग्धव्यतिरेकता ॥ 2054 ॥ अनुमाप्रतिभासेन. स्पष्टः साधार्न्नोऽप्य्य्म्। स्यादेतत्-असिद्धा निराम्बलनताऽनुमानविकल्पस्य? इत्याह स्पष्टं हुताशनादीनां रूपं तेन समं न हि॥2055॥ किञ्च-अनुमानज्ञानप्रतिभासस्य सत्यपि निरालम्बत्वे संवादित्वमस्तीति निश्चितविपक्षसद्भावात् प्रमेयत्वादिवत् स्पष्टा साधारणानैकान्तिकता हेतोः। प्रयोगः-यद्यदाकारशून्यं न तत्तद्विषयम्, यथा रूपज्ञानं न शब्दविषयम्, बाह्याकारशून्यं चानुमानज्ञानमिति' व्याप्क्विरुद्धोप्ल्ब्धिः। न चासिद्धो हेतुः। तथा हि-स्पष्टं हुताशनादीनां यत्तद्रूपं न तत्तेन अनुमानज्ञानाकारेण समम्-तुल्यम्; तस्यास्पष्टत्वात् । अन्यथा हि यथा प्रतिष्ठितेन तार्णपार्णादिभेदतो रूपेण प्रत्यक्ष ज्ञाने प्रत्यवभासते, तथैवानुमानज्ञानेऽपि भासेत; यावता प्रतिष्ठितं रूपमुत्सृज्य गमकानुगसामान्यरूपेणैव भासते परोक्षे बाह्यादिर्नुमाने। न चैकस्याकारद्वयं सामान्यविशेषात्मकं परस्परविरुद्ध युक्तमिति प्राक् प्र्तिपादित्म्। नापि विरुद्धो हेतुः; सपक्षे भावात्। नाप्यनैकान्तिकः; अतिप्रसङ्गात् ॥ 2054-2055 ॥ प्रमेयत्वादिहेतुभ्य इत्यादिनोयोतकरस्य प्रमाणान्याशङ्कते. प्रमेयत्वादिहेतुभ्यः स्न्तानान्त्र्चित्त्व्त्। आन्तरानुभवाद भिन्नं देशविच्छेदभासि चेत्॥2056॥ [G.576) स ह्याह-"यदेतद्देशविच्छेदप्रतिभासि नीलादिकं तदान्तरानुभवाद् भिन्न्म्। प्रमेयत्वात्, अनित्यत्वात्, कार्यत्वात्, प्रत्ययत्वात्, हेतुमत्त्वात्, यथा सन्तानान्तरचित्तम्" इति ॥ 2056 ॥ अत्रापि व्यभिचारित्वं न रूपेणास्य चेत्स्ः। तथापि तद् द्विचन्द्राद्यैरस्वस्थनयनेक्षितैः ॥ 2057 ॥ 1. शक्यते-pA0, gaa0| 2. सामर्थ्य-pA0, gaa0| 3. तथैवेते-pA0, gA0 / 4.संविदोऽव्यतिरेकता-pA0; : संविदोऽव्यतिरेकता न:- gaa0| 5. 0नुमान0-pA0, gaa0| 6. तथापी-pA0; तथा हि-गा। Page #88 -------------------------------------------------------------------------- ________________ 492 तत्त्वसंग्रहे __ अत्राप्ति। सर्वेष्वेव हेतुषु । व्यभिचारित्वम् अनैकान्तिकत्वम्; आन्तरानुभवेऽपि प्रमेयत्वादीनां स्द्भावात्। 'तथा-तैमिरिकादिज्ञाने प्र्तिभासिभिर्द्धिच्न्द्राद्यैर्नैकान्तिक्ता। प्रमेयत्वं तु द्विचन्द्रादीनां द्विचन्द्रादीति विकल्पकज्ञानविषयतया द्र्स्स्त्त्व्य्म्। न च यस्मिन् विज्ञाने ते भासन्ते तदपेक्षया 'तेषामर्थाधिगमः; अर्थाधिमोक्स्साभावात्। यदाह___"केशादिर्नार्थोऽनधिमोक्षत:3" (pra0 vA0 2.1) इति ॥ 2057 ॥ अन्यथेत्यादिना कुमारिलस्य मतेन व्यभिचारविषयस्यासिद्धिमाशङ्कते अन्यथा बाह्य एवार्थः sNvedyshcedihocyte| स ह्याह-"इह पीतद्विचन्द्रादिज्ञाने व्यभिचारविषयत्वेनोपन्यस्तो बाह्य एव शङ्खादिरर्थः पीतादिरूपेणालम्ब्यते, ततो व्यभिचारो न सिद्धः" इति । अत्राह आकारो भासमानोऽसौ न तदर्थात्मको न्नु॥2058॥ स चैवं भासमानत्वाद् विज्ञानेन प्र्वेद्य्ते। बाह्यस्य तु निजं रूपं नैवं त्त्राव्भास्ते॥2059॥ अभासमानो वेद्यश्च कथं नामोप्प्द्य्ते। . तं च वेत्त्यन्यथा चेति परस्परविरोधि c॥2060॥ अत एवेति प्रसङ्गेन स्वसंवित्तिं साध्यति अत एव स्ववेद्यत्वं दुःसाधं नैव चेत्साम्। आत्मभूतावभासस्य तथा sNvittidrshnaat||2061|| तस्माद् बुद्धिरियं भ्रान्ता कल्पयन्त्यर्थमेव n। कल्पयत्यन्यथासन्तं तेनात्मानमवश्यति ॥ 2062 ॥ अयमत्र संक्षेपार्थ:-य एवाकारो यस्मिन् ज्ञाने प्रत्यवभासते स एव तेन संवेद्यत इति युक्तम्, अन्यथा हि सर्वं ज्ञानं सर्वविषयं स्यात्। तस्मात् प्रतिभासमानवेन [G.577] संवेद्यत्वं व्याप्त्म्। न च पीताकारे ज्ञाने शुक्लाकारः प्रतिभासते, दृश्याभिमतस्यानुपलब्धेरिति व्यापकस्य प्रतिभासमानत्वस्य निवृत्तौ व्याप्यस्य संवेद्यत्वस्य निवृत्तिरिति । प्रयोगः-यो यस्मिन्नाकारे न प्रतिभासते न स संवेद्यः, यथा शब्दज्ञाने न रूप्म्। न प्रतिभासते च पीताकारे ज्ञाने शुक्लशङ्खरूपमिति व्याप्कानुप्ल्ब्धिः। तं च वेत्तीत्यनेन स्व्व्च्न्विरोध्माः। तेन यजैमिनीयैरिष्टम्-"अप्रत्यक्षा नो बुद्धिनिराकारा च" इति तदपास्तं भ्व्ति। त्स्मादित्यादिनोप्स्ण्हार्ः। कल्पयन्ती सती, अर्थमेवान्यथा सन्तम्-विद्यमानं कल्पयतीत्येतन्नेति सम्बन्धः । अनेन च कुमारिलोक्तं प्रतिषेधति ॥ 2058-2062 ॥ अथेत्यादिना कुमारिलस्यैव प्रमाणमालामाह अथ यद्ग्राहकं रूपे तद्ग्राह्यात् तस्य भिन्न्ता। तत्संवित्तावसंवित्ते रसादिग्राहकं य्था॥2063 / / 1. य्था-गा। . 2.0मर्थाधिमोक्षा0-pA0, gA0 / 3. केशादिना योऽनधि-मोक्षत:-jai0, pA0; केशादिना योऽनाय्नाधिग्मोऽअत्:-गा। 4. दुःसाध्यं-pA0, gaa0| 5. 0म्वेक्स्स्ते-gaa0| 6. pA0, gA0 पुस्तकयो स्ति। 7-7. संवेद्यनिवृत्तिरिति-pA0 / 8-8.कल्पयतीत्येवं नेति-pA0, gaa0| Page #89 -------------------------------------------------------------------------- ________________ 493 बहिरर्थपरीक्षा ग्राह्यं तद्ग्राहकाच्चैव तत्परामृशता ytH। na परांमृश्यतेऽवश्यं र्सादिग्राह्कादिव्त्॥2064॥ द्वयं परस्परेणैव भिन्नं साध्यं र्सादिव्त्। ऐक्यरूपेण वाऽज्ञानात् स्न्तानान्त्र्बुद्धिव्त्॥2065॥ ज्ञानं स्वांशं न गृह्णाति ज्ञानोत्पत्तेः svshktivt। ग्राह्यत्वप्रतिषेधश्च द्वयहीना हि वास्ना॥2066॥ चैत्रज्ञानं tdudbhuutjnyaanaaNshgraahybodhkm| ज्ञानत्वान्न भवेद् यद्वत् तस्य देहान्त्रोद्भ्व्म्॥2067॥ यदेतद्रूपे ग्राहकं ज्ञानं तत् तस्मात् तद्ग्राह्याद्रूपाद् भिन्नम्; तस्य रूपस्य वित्तौ सत्यां तस्यासंवित्तेः, यथा र्सादिग्राह्क्म्। यद्वा-ग्राह्यं रूपादि स्वग्राहकाद् भिन्नं तद्ग्राहकं परामृशता यतो यस्मान्न परामृश्यते, यथा र्सादिग्राह्कात्। अथ वा-द्वयम् रूपादि, तद्ग्राहकं च परस्परविभिन्नम्; एकतरपरामर्श सत्यपरपरामर्शनात्, रसरूपादिवत् । एखत्वेनापरिज्ञानाद्वा, स्न्तानान्त्र्चित्त्व्त्। अथ वा-न स्वांशग्राहकं ज्ञानम्; ज्ञ्यानादुत्प्न्न्त्वात्। वासनाख्ये च ज्ञानशक्तिः । एवं ज्ञानस्य ग्राह्यत्वप्रतिषेधोऽपि कर्तव्यः, तथा-ज्ञानांशो न ज्ञानग्राह्यः, ज्ञ्यानादुत्प्न्न्त्वात्। तद्वत् वासनावत् । कथमस्मिन्ननन्नरे [G.578] प्रयोगद्वयेऽपि साध्यधर्मान्वितो दृष्टान्तः सिद्धः इत्याह-द्वयहीना हि वास्नेति। द्वयेन ग्राह्य्ग्राह्क्त्वेन्। अथ वा अपरः प्रयोगः-न चैतज्ज्ञानं चैत्रज्ञानोद्भूतज्ञानांशस्य बोधकम्; ज्ञानत्वात् । यद्वत् तस्य चैत्रज्ञानोद्भूतज्ञानांशस्य मैत्रादिदेहान्तरोद्भवं ज्ञ्यान्म्॥ 2063-2067 ॥ अपृथग्वेदमादित्यादिना दूषणमाह__ . अपृथग्वेदनात् पूर्वं तदत्र प्र्तिपादितात्। . . ऐकरूप्यापरिज्ञानपर्यन्तेषु न सिद्ध्ता॥2068॥ अपृथग्वेदनादिति नीलतद्धियोः shoplmbhniymaat|"aprtykssoplmbhsy नार्थदृष्टिः प्रसिध्यति" (...) इत्यतः स्वसंवित्प्रसाधनेन प्रतिपादितात्, अभेदस्य नीलतद्धियोः प्रसाधितत्वात्, ऐकरूप्यापरिज्ञानपर्यन्ता हेतवो न सिद्धाः ॥ 2068 ॥ स बहिरित्यादिना परः सिद्धिमुद्भावयति 'स बहिर्देशसम्बद्धः' इत्यनेन न्नूच्य्ते। ग्राहाकारस्य स्ण्वित्तेआह्कानुभ्वादृते॥2069॥ आकारवान् बाह्योऽर्थः, "स बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यते" (mI0 da0 zA0 bhA0 1.1.5) इत्यनेन ग्रन्थेन भाष्यकृता शबरेणग्राह्यसंवित्तिर्ग्राहकानुभवाद्विनापीति प्रतिपादितम् । ततश्च ""तत्संवित्तावसंवित्तेः" (तत्त्व0 2063) इत्येतत् सिद्धम् ॥ 2069 ॥ 1. सत्यपरामर्शनात्-pA0, सत्यपरस्यापरामर्शनात्- gaa0| 2. वास्नाख्या-गा। 3-3. pA0, gA0 पुस्तकयो स्ति। 4. संवित्ता0-pA0, gaa0| Page #90 -------------------------------------------------------------------------- ________________ 494 तत्त्वसंग्रह द्वितीयादयोऽपि हेतवः कथं सिद्धाः ? इत्यत आह न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति c। स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम् ॥ 2070 ॥ तस्मादभिन्नतायां च ग्राह्येऽपि स्मरणं भ्वेत्। ग्राहकस्मृतिसद्भावे तत्र त्वेवैष गृहयते ॥ 2071 ॥ अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता त्योः। (zro0 vA0 zU0 79, 83-85) एवं च हेतवोऽप्येते प्रसिद्धाः साध्यधर्मिणि ॥ 2072 ॥ . ग्राह्यास्मरणेऽपि ग्राहकस्मृतिर्दृष्टा, यदि च तस्माद् ग्राहकादेकान्तेन ग्राह्यस्याभिन्नता स्यात्, तदा ग्राह्येऽपि स्मरणं bhavet, graahkvt| na ca bhavati, तस्माद् भिन्नयोगक्षेमत्वाद् भिन्नौ ग्राह्य्ग्राह्कौ। स्यादेतद्-भवत्येव ग्राह्येऽपि स्मरणम् ? इत्याह-ग्राहकस्मृतिसद्भाव इत्यादि। तत्रेति ग्राह्क्स्मृतिस्द्भाव्काले। एष एव=ग्राहक एव गृह्यते, न ग्राह्यमित्येवकारो [G.579] भिन्नक्रमः । अन्वयव्यतिरेकाभ्यामिति । ग्राह्य्ग्राह्क्स्म्र्न्न्योर्भावाभावाभ्याम्। तथा हि-ग्राहकस्मरणभावेऽपि ग्राह्यस्मृतेरभावः ॥ 2070-2072 ॥ . अप्रसिद्धोपलम्भस्येत्यादिना प्रतिविधत्ते अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्र्सिध्य्ति। तन्न ग्राह्यस्य स्ण्वित्तिआह्कानुभ्वादृते॥2073॥ अस्वस्थलोचनैर्दृष्टं तथा पीताद्य्वेक्स्स्य्ते। निष्कृष्टं ग्राहकांशाच्च संवेद्यं न तथा परम् ॥ 2074 ॥ "स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यते" (mI0 da0, zA0 bhA0 1.15) इत्य्स्यानैकान्तिक्माः-अस्व्स्थेत्यादि। निष्कृष्टमित्यत्र छेदः । त्थेति। यथा सत्याभिमतं पीतादि बहिर्देशसम्बद्धं विस्पष्टमुपलभ्यते, तथा कामलाद्युपहतनयनोपलब्धमपि समीक्ष्येत' / यदि नाम समीक्ष्यते, ततः किमित्याह-ग्राहकांशाच्च संवेद्यं नेतिछेदः । ग्राहकांशादिति । निस्स्कृस्स्त्त्मित्य्ध्याहार्य्म्। संवेद्यं नेति भवतीति शेषः । तेनायमर्थो भवति-तच्च पीतादि तैमिरिकाधुपलब्धं ग्राहकांशानिष्कृष्टं पृथक्संवेद्यं न भवति, अथ च बहिर्देशसम्बद्धमुपलभ्यते, त्स्माद्नैकान्तिक्मेत्त्। तथा परमिति । सत्याभिमतमपि पीतादि। अनेन विच्छिन्नस्पष्टप्रतिभासमात्रेण द्वयोरपि साम्यं योजयति ॥ 2073-2074 / / "न स्मरामि मया कोऽपि" (तत्त्व0 2070) इत्यत्राह अलक्षितविशेषा च बाह्यरूपे च सा स्मृतिः। सर्वतो भिन्नरूपे तु न साऽभ्यासाद्य्स्म्भ्वात्॥2075 ॥ अनेन ग्राहकस्मरणे ग्राह्यास्मरणस्यासिद्धिमाह । स्यादेतत्-यदि ग्राह्ये सा स्मृतिः, किमित्यलक्षितविशेषा भवति; यावता यथैव तद्ग्राह्यं सर्वतः सजातीयविजातीयाद्भिनं तथैव तत् स्मरेत्; एवं हि तद्विषयता तस्याः स्यात्, अन्यथा कथमगृह्णती तद्भेदं तरिषया भवेत्, 1. स्मीक्स्स्ये-jai0| Page #91 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 495 अतिप्रसङ्गात् ? इत्याह-सर्वत इत्यादि । एतदुक्तं भवति-न तावद् विकल्पस्य यथावस्थितवस्तुग्रहणसामर्थ्यम्; त्स्याव्स्तुविस्स्य्त्वात्। केवलं तथाभूतपदार्थानुभवबलाद् यत्रैवार्थित्वादयो निश्चयहेतवः सन्ति, तत्र तदाकाराध्यवसायी स्मार्त्तः प्रत्ययो निर्विषय एव्। परमार्थतः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्त एव सर्वो जाय्ते। तस्य त्वध्यवसायवशेन विषयव्यवस्था,न परमार्थतः । न च ग्राह्याध्यवसाय: स्मृतेरपि विद्यते, केवलं तथाविधाभ्यासपाटवादेरप्रत्यासत्तितारतम्यादिकारणाभावादलक्षितविशेषा [G.580] भवति, येन स्मरणान्तराद् विशिष्यते । / 2075 ॥ स्यादेतत्-कथमवसीयते ग्राह्यध्यवसायोऽत्रास्ति स्मृतेः? इत्याह गृहीत इति कोऽप्येवं नान्यथा स्मरणं भ्वेत्। शुद्धस्फटिकसंकाशे' वेद्यते स्मरणं न च ॥ 2076 ॥ यदि ह्यनुपलक्षितविशेष ग्राह्यमपि सा स्मृति ध्यवस्येत्, तदा 'कोऽपि गृहीतः' इत्येवमपि सामान्याकारेण ग्राह्यप्रत्यवमर्शने न प्रवर्तेत । न चापि केवलो ग्राह्याकारानङ्कितमूर्त्तितया ग्राहकः शुद्धस्फटिजसंकाशः स्म्र्य्ते। येनोच्यते-"स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम्' इति । तस्मात् तत्स्मरणे तदस्मरणमसिद्धम् ॥ 2076 / / कम्बुपीतादिविज्ञानैर्हेत्वोः pshcimyorpi। अनैकान्तिकता व्यक्तं दिगेषाऽन्यत्र साधने ॥ 2077 ॥ . यौ च ज्ञानोत्पत्तेर्ज्ञानत्वादितीमौ पश्चिमौ हेतू,तयोः पीतशङ्कादिज्ञाने न व्यभिचारः, यथा पीतशङ्खादिज्ञानं ज्ञानोत्पन्नमपि सत् स्वांशं पीताद्याकारं गृह्णाति, यथा च ज्ञानमपि सत् ज्ञानांशस्य पीतादेआह्यस्य बोधकं भवति, तथाऽन्यदपीति व्यभिचारिता हेत्वोः । साधितं च पीतशङ्खादिज्ञानस्य निरालम्बनत्वम् । अत एवात्मगतस्य पीताद्याकारस्य वेदनात् स्वसंवेदनं सिद्धमित्येतदपि प्र्तिपादित्म्। एषा दिगिति। अन्यत्रापि-बहिरर्थसाधने प्रोप्न्य्स्ते। एषा=दूषणदिक् । यदुक्तं परेण-कथमद्वयं साध्यत्वेनेष्टम, किं भासमानस्य नीलाद्याकारस्य ज्ञानरूपस्य च अनुभवसिद्धस्याभावात् कथमिदं नाम योज्यते, तथा सति सर्वाभावप्रसङ्गः स्यात् ? अत्र वक्तव्यम्-न सर्वाभावः; यस्मात् स्वव्यतिरिक्तस्य ग्राह्यस्य पृथिव्यादेः स्वलक्षणतोऽसत्त्वात् । सन्तानान्तरस्य तु ग्राह्यरूपेणाभावात् ग्राह्याकारशून्यम्, तदपेक्ष्य प्रकल्पितं तु यद्विज्ञानस्य कर्तृत्वं विजानातीति विज्ञानमिति कृत्वा तस्याभावाद् ग्राहकाकारशून्यम्, न तु विज्ञानस्वलक्षणस्यापि; सर्वस्य सर्वेणाभावात् । तथा चोक्तम् "नीलपीतादि य्ज्ज्ञ्यानाद्। भिर्व्द्व्भास्ते। अत्र सत्यमतो नास्ति विज्ञेयं तत्त्वतो भिः॥ तदपेक्षा च संवित्तेर्मता या क्र्तृरूप्ता। सा न सत्यमतः संविदद्वयेऽपि विभाव्य्ते"॥ ( ) इति। एवं च कृत्वा, अयमपि प्रज्ञापारमितापाठ: सुनीतो भवति-"विज्ञानं विज्ञानस्वभावेन शून्यं लक्षणशून्यतामुपादाय' ( . ) इति ॥ 2076-2077 ॥ ... संकाशं-pA0, gA0 / 2-2. pA0, gA0 पुस्तकयो स्ति। 3. यज्ज्ञाने-pA0, gA0/ Page #92 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे एवं यद्यज्ज्ञानमित्यादौ मौले प्रयोगे हेतोः साध्येन व्याप्तिं प्रसाध्योपसंहरतिविवादास्पदमारूढं विज्ञानत्वादतो मतः । अद्वयं वेद्यकर्तृत्ववियोगात् प्रतिबिम्बवत् ॥ 2078 ॥ [G.581] विवादास्पदविशेषणेनैतदाह - स्वस्थनेत्रादिविज्ञानमत्र विशेष: सांध्यधर्मी; न सर्वः सामान्यं तु विज्ञानत्वादिति हेतुः; तेन न प्रतिज्ञार्थैकदेशता हेतोरिति । न तु सर्वथाऽभावादित्यर्थः । प्रतिबिम्बवदिति । विषयिणि विषयोपचारात् प्रतिबिम्बिज्ञानं प्रतिबिम्बशब्देनोक्तम् । यद्वा - सप्तम्यन्ताद् वतिः कर्त्तव्य:, तेन ज्ञानमेव सामर्थ्यादाधेयतया लभ्यते । न चासिद्धो हेतुः; भेदान्तरप्रतिक्षेपेण स्वभावस्यैव तथा निर्देशान्न ज्ञातृत्वस्य । नापि विरुद्धः; सपक्षे भावात्॥ 2078 ॥ ननु चेत्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति ननु च प्रतिबिम्बेऽपि ज्ञानं सालम्बनं मतम् । चक्षूरश्मिनिवृत्तौ हि स्वमुखादेस्तथेक्षणात् ॥ 2079 ॥ यस्मान्नायना रश्मयो दर्पणादितलप्रतिहता निवर्तमानाः स्वमुखादिना सम्बध्यन्ते, ततस्ते तथा मुखादिप्रतीतिहेतवो भवन्ति । अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्गतादिरूपेणेक्षणं भवति । ततश्च न प्रतिबिम्बज्ञानं ग्राह्यग्राहकद्वयरहितं सिद्धम् ॥ 2079 ॥ 496 नाभिमुख्येनेत्यादिना प्रतिविधत्ते नाभिमुख्येन तद्दृष्टेः स्वमुखादेंस्तथेक्षणम् । प्रमाणदेशभेदादिदृष्टे श्चान्यपदार्थवत् न स्वमुखादेस्तथेक्षमम्; आभिमुख्येन तस्य स्वमुखादेर्दर्शनात्` / तद्देशप्रमाणवर्णादिभेदेन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः । अन्यपदार्थवदिति । शब्दादिपदार्थवत् । एतदुक्तं भवति - यदि मुखादिग्राहकं तज्ज्ञानं स्यात्, तदा यथैव तन्मुखादि व्यवस्थितं तथैव गृह्णीयात् । न ह्यन्याकारस्य ज्ञानस्यान्यत् ग्राह्यं युक्तम्; अतिप्रसङ्गात् । यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं पश्यति । यथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते, तथा दर्पणतलसम्बद्धं दूराधः प्रविष्टमिवेक्ष्यते । न च तावद्बहलं तथाऽऽदर्शतलम्, नापि मुखादि तत्सम्बद्धम् । तथा विमलसलिले सरसि तटान्तस्थितशाखिंशिखरिणां प्रतिबिम्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, न च ते तथा स्थिताः । तस्मात् प्रतिबिम्बज्ञानं न स्वमुखादिग्राहकम्; तद्विलक्षणप्रतिभासित्वाच्छब्दज्ञानवत् ॥ 2080 ॥ [G.582] भदन्तशुभंगुतस्त्वाह " तं प्रत्याह । / 2080 ॥ 'धीमात्रत्वेन संसाध्ये यज्ज्ञानत्वादिसाधनम् । विजातीयाविरुद्धत्वात् सर्वं शेषवदुच्यते ॥ " ( 1. यद्यज्ञान0- pA0, gA0 / ) इति, विज्ञानत्वं प्रकाशत्वं तच्च ग्राह्ये निरास्पदम् । अनिर्भासाद्ययोगेन व्याप्तिस्तेनास्य निश्चिता ॥ 2081 ॥ 2. स्वसुखादे0 - pA0, gA0 / 3. pA0 पुस्तके नास्ति । 4. pA0, gA0 पुस्तकयोर्नास्ति । Page #93 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा 497 पूर्वमेव हि-"अनि सं सनिर्भासं" (तत्त्व0 1998) इत्यादिना व्याप्तेः प्रसाधितत्वात् नानैकान्तिको हेतुः । आचार्यदिग्नागपादैरालम्बनप्रत्ययव्यवस्थार्थमुक्तम् "यदन्तर्जेरूपं तु भिर्व्द्व्भास्ते। सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयाऽपि च ॥ " ( )इति । __ अनेन हि ग्राह्यांशे विषयव्यवस्था प्र्तिपादिता। पुनरप्युक्तम्-"अथ वा शक्त्यर्पणात् क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानाचारां करोतीत्यविरोधः" ( ) इति । अनेनानन्तरज्ञाने स्वानुरूपकार्योत्पत्तिनिमित्तशक्तिसमर्पणात् कारणत्वं तस्य प्रतिभासस्य smrthitm। . atra tenaiva bhadantena दूषणमुक्तम् "यद्यपीन्द्रियविज्ञप्तेआह्यांशः करणं भ्वेत्। . अतदाभतया तस्या नाक्षवद्विषयः स तु॥" ( )इत्यादिना ॥ 2081 ॥ अत्राह शक्तावनन्तरे ज्ञाने ग्राहयांशे विस्स्य्स्थितिः। तात्त्विकी नेष्यतेऽस्माभिस्तेन मानं समर्थ्यते ॥ 2082 ॥ विज्ञप्तिमात्रतासिद्धिर्थीमद्भिर्विमलीकृता । अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये ॥ 2083 ॥ शक्तावनन्तरे ज्ञान इति व्य्धिक्र्न्न्स्प्त्म्यौ। अनन्तरे ज्ञान इति। समनन्तरप्रत्यये आलयाख्ये या shktistthaavidhaarthprtibhaasprtyysmrkhitaa| तात्त्विकी नेष्यत इति। यतः परमाण्वादेर्व्यतिरिक्तस्यालम्बनत्वं न युज्यत इति विस्तरेण प्रतिपाद्या चार्येग-"मा भूत् सर्वथाऽलम्बनप्रतिषेधे प्रतीतिबाधा, तथाआलम्बनाधिपतिसमनन्तरहेतुप्रत्ययत्वलक्षणाश्चतस्रः प्रत्ययिता इति सूत्रे वचनादभ्युपेतबाधापि" ( ) इति अविरोधप्रतिपादानाय यथाविध आलम्बप्रत्ययोऽभिप्रेतः सूत्रे, लोके च तथा प्रतिपादितं संवृत्त्या, न परमार्थतः परमार्थतस्तु निरालम्बनाः सर्व एव प्रत्यया इति ॥ 2082-2083 ॥ इति भिर्र्थ्प्रीक्स्सा॥ 1. चाल्ण्-jai0| 3. प्रतिपादितं चाचार्येन्न्-gaa0| 2. प्रतिपादितम्-gA01 4. prtyysvsvl0-gaa0| Page #94 -------------------------------------------------------------------------- ________________ 24. श्रुतिपरीक्षा अन्ये पनरिहाज्ञानमलीमसधियो ज्गुः। चित्तमात्रनयो' नायं युज्यते श्रुतिबाधनात् ॥ 2084 ॥ [G.583] "स्वतन्त्रश्रुतिनि:सङ्गः" (तत्त्व05) इत्येत्त्स्म्र्थ्नार्थ्माः-अन्यित्यादि। अन्य इति जैमिनीयाः। त एवमाहुः-"चोदनैव धर्माधर्मादिव्यवस्थानिबन्धनमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्य्व्स्थिता। अवश्यं सैव धर्मार्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया, नान्यत्पुरुषप्रणीतवचनादिकम् । तथा हि-पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नाल्म्तीन्द्रिय्म्र्थ्म्विप्रीत्म्व्ग्म्यितुम्। अतस्तद्वचनसमधिगम्यो न धर्मादिः । नाप्यर्वाग्दर्शिनः प्रत्यक्षसमधिगम्यः; तस्यातीन्द्रियत्वेनात्यन्तपरोक्षत्वात् । तथा हीष्टानिष्टार्थसाधनयोग्यतालक्षणौ ध्र्माध्र्मों। यथोक्तं शाबरे भाष्ये-"य एव श्रेयस्कर: स एव dhrmshbdenocyte| कथमवगम्यते? यो हि यागमनुतिष्ठति तं जनाः 'धार्मिकः' इति समाचक्षते । यश्च यस्य कर्ता स तेनाख्यायते, यथा-पाचकः, लावक इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यते" (mI0 da0,zA0 bhA0 1.1.2) इति । तदनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भ्व्ति। तथा हिं-यागशब्देन द्रव्यगुणकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते । तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता । यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतः, न च श्रेय:साधनत्वेन, ताद्रूप्येण च तेषां धर्मत्वमिष्यते, न स्व्रूप्मात्रेन्न्। यथोक्तम् "श्रेयो हि पुरुषप्रीतिः सा द्र्व्य्गुन्न्क्र्म्भिः। चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥ (o0 vA0, co0 sU0 191) एषामैन्द्रियकत्वेऽपि न ताद्रूप्येण ध्र्म्ता। श्रेयःसाधनता ह्येषां नित्यं वेदात् प्र्तीय्ते॥ ताद्रूप्येण च धर्मत्वं त्स्मान्नेन्द्रिय्गोच्र्ः॥" (zro0 vA0, co0 sU0 13,14) इति। ताद्रप्येण चेति shrey:साध्न्रूपेन्न्। तस्माद्योग्यता धर्म इति स्थितम् । धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति spssttmvsiiyte। na ca योग्यतामग्दिर्शनः । प्रत्यक्षीकर्तुमीश:2; तस्याः सदैव कार्यानुमेय्त्वात्। yadAha"zaktayaH सर्वभावानां कार्यार्थाप्त्तिसाध्नाः|" (zvo0 vA0 co0 sU0 200) इति। अन्यथा ह्यग्दिर्शनत्वमेव हीयेत्। नापि योगिप्रत्यक्षमतीन्द्रियविषयम्; प्रत्यक्षत्वात्, ईत्र्प्र्त्य्क्स्स्व्त्। 1. रित्तमात्रतया-pA0, gaa0| 2. 0krtumiishaa:-jai0| / 3. 'भावशब्देविशेषतः' इति तत्रस्थः पात्थ्ः। Page #95 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 499 नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्; प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात् । धर्मस्य चात्थाभूत्त्वात्। .. नाप्युपमानं समर्थं धर्मप्रत्यायने; तथा हि-उपमानं सादृश्यमसन्निकृष्टे [G.584] बुद्धिमुत्पादयति, यथा गवयदर्शनं gosmrnnsy। na ca धर्मेण सदृशः कश्चित् प्रतीतः सम्भवति, यत्सादृश्यात् तस्यावकल्पना भ्वेत्। नाप्यर्थापत्तिः क्षमा धर्माधर्मावबोधने । तथा हि-दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः । न च धर्मेण विना कश्चिदर्थो नोपपद्यते; यतोऽस्य कल्पना भ्विस्स्य्ति। ___ अभावोऽपि प्रमाणाभावो नास्ति' इत्यस्यार्थस्य प्रसिद्धये प्रभवति, न विधौ । तस्मादभाववक्त्रस्थौ धर्माधर्मों यदि चोदना न शक्नुयादुद्धर्तुम्, तेनैव ग्रस्तौ स्यातामिति चोदनालक्षणोऽर्थो धर्मादिर्नेन्द्रियादिलक्षणः । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्तोऽभ्यवगमयितुम्, नान्यत् किन्य्च्नेन्द्रिय्म्|ato'vshyN चोदना प्र्मान्न्यित्व्या। 'चोदना' इति च क्रियायाः प्रवर्तकं निवर्तकं च वाक्यमाहुः । tathA"svargakAmo'gniSTomena यजेत" ( ) इति प्रवर्तकम्, "न हिंस्याद् भूतानि" ( ) इति निव्र्त्क्म्। तस्याश्च प्रामाण्योपायं भवतां विज्ञप्तिमात्रं त्रैधातुकमिति प्रतिज्ञार्थः, स न युज्य्ते। कुतः? श्रुतिबाधनात् श्रुत्या वेदेन बाध्नात्। चित्तव्यतिरिक्ताग्निहोत्रादिप्रकाशनात्, स्वयं च चित्त्व्य्तिरेकेन्नाव्स्थानात्। चित्तमात्रनयों इत्युप्ल्क्स्स्न्न्म्। तथा क्षणिकत्वनैरात्म्यसर्वज्ञवैराग्यादिप्रतिज्ञापि बाध्यत एव; त्द्विरुद्धार्थ्प्रिदीप्नेनाव्स्थानात्॥ 2084 ॥ स्यादेतत्-बाध्येत सर्वमेतत्, यदि तस्यां प्रामाण्यं सिद्धं भवति? इत्याह- सा हि प्रमाणं सर्वेषां नराकृततया स्थिता। वैतथ्यं प्रतिपद्यन्ते पौरुषेय्यो giro ytH॥2085॥ अवितथं ज्ञानं प्रमाणम्, तद्धेतुत्वात् सापि प्र्मान्न्मुच्य्ते। कथम्? इत्याह्न्राकृत्त्येति। अपौरुस्सेय्त्वात्। अनेनावितथज्ञानहेतुत्वं वैतथ्यकारणरागादिदोषगणाभावेन प्रतिपादयति । प्रयोग:-यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्, यथा तिमिरादिदोषानुपप्लुतं चक्षुः, मिथ्यात्वहेतुरागादिदोषसंसर्गरहितश्चापौरुषेयत्वाद्वेद इति स्वभावहेतुः । वैधःदृष्टान्तेनानैकान्तिकतां प्रिह्र्न्नाः-वैत्थ्य्मिति। अनेन हि साधनाभावेन साध्याभावस्य व्याप्तिमादर्शयति । तथा हि-दोषा मिथ्यात्वहेतवः यत्रैव सनिदधति तत्रैव स्वकार्यमिथ्यात्वमुपस्थापयन्ति, नान्यत्र; कारणमन्तरेण कार्य्स्यास्म्भ्वात्। सम्भवे वाऽहेतुक्त्व्प्र्स्न्ग्गात्। नापि तमन्तरेण भवतस्तत्कार्यत्वं युक्तम्; अतिप्रसङ्गादित्यतो मिथ्यात्वदोषयो:कार्यकारणभावानुपपत्तिरहेतुकत्वप्रसङ्गश्च [G.585] मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिक्ता। प्रयोगः-यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा अयस्यविद्यमानकारणो धूमः । नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः ॥ 2085 ॥ 1. प्रमाण्ये योपायं-pA0, gaa0| 2. चित्तमात्रतयेति-pA0, gA0 / 3 प्य्स्य्वि0-maa0| Page #96 -------------------------------------------------------------------------- ________________ 500 तत्त्वसंग्रहे नाप्यसिद्धतेति प्रतिपादयन्नाह दोषाः सन्ति न सन्तीति पुंवाच्येव हि shngkyte। श्रुतौ कर्तुरभावात् तु दोषाशझैव नास्ति नः ॥ 2086 ॥ दोषा हि पुरुषाश्रिताः; तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भ्वेयुः। सम्भवे vaa'naashrittvprsnggaat| एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः कर्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । एतेनेष्टा सन्दिग्धासिद्धतापि स्यात् ॥ 2086 ॥ स्यादेतत्-दोषाश्रयस्य कर्तुरभावोऽपि कथ सिद्ध इति? अतस्तदभावं तद्ग्राहकप्रमाणपञ्चकनिवृत्त्या प्रतिपादयति कर्ता तावददृष्टः स क्दाप्यासीदितीस्स्य्ते। [G.586] न तावत् प्रत्यक्षतः कर्ता वेदस्य सिद्ध्ः। तथा हि-अयमसाविति न शक्यते शृङ्गग्राहिकया प्रतिपादयितुम् इदानीम्नुप्ल्भ्य्मान्त्वात्। आसीत्कर्तेत्येवं तु कल्पनीयम्, स चादृष्टः सन् कदाप्यासीदितीष्यते यत्तदप्रमाणकमिति shessH। .. नाप्यनुमानतः सिद्ध इत्याह अदृष्टपूर्वसम्बन्धः स्म्प्र्त्य्ज्ञ्यान्हेतुक्ः॥ 2087 ॥ अनुमामविहीनोऽपि सोऽस्तीति प्रिक्ल्प्य्ते। / अदृष्टपूर्वेण का सम्बन्धो जन्यजनकभावलक्षणो यः क्रियते सम्प्रति वेदस्य वेदनिन्दकैः, सोऽज्ञानहेतुकः; ज्ञ्याप्क्प्र्मान्नाभावात्। न ह्यदृष्टेन वह्निना सह कश्चिद् धूमस्य सम्बन्धं ग्रहीतुं प्रभुः । तस्मादनुमानविहीनोऽपि स कर्ता कल्प्यते । अपिशब्दान्न केवलं प्रत्यक्षविहीनः । शाब्दप्रमाणनिवृत्तिमाह आगमोऽपि न तत्सिद्धयै कृतकाकृतकोऽस्ति n॥2088 ॥ स्वयमेवाप्रमाणत्वात् कृतकोऽस्य न बोध्क्ः। वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकोऽपि । नापि कृतकः; तस्य स्व्य्मेवाप्र्मान्न्त्वात्। तथा हि-कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपुरुषकर्तृको वा भवेत्, तदसम्बद्ध शाक्यमुनिप्रभृतिप्रणीतो वा? प्रथमपक्षमधिकृत्याह मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥ 2089 ॥ असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत्! . अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥ 2090 ॥ तत्कृतैवेति वेद्कृतैव्। अनेन स्वतः प्रामान्न्याभाव्माः। द्वितीये पक्षे दोस्स्माहस्म्ब्द्ध्स्त्विति। असम्बद्धो वेदेन; तत्रानधिकृतत्वात् । अन्यकर्तृक इति असम्बद्धपुरुषकर्तृकः । वेदकारागमः वेदकारप्रतिपादकः ॥ 2089-2090 ॥ उपमानाभावमाह1. पुंवाच्येषु-pA0. gaa0| 2-2. 0रभावानु-pA0, gaa0| 3. ये नष्टा:-pA0; एतेन नष्टा:- gA0 / 4. pA0, gA0 पुस्तकयो स्ति। 5. 0दकृतक:-pA0, gaa0| 6. pA0, gA0 पुस्तयो स्ति। 7. स्म्ब्द्ध्साध्या-पागा0| 8. तेन कृतौ वेति-jai0| . Page #97 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा वेदकारसदृक् कश्चिद् यदि दृश्येत सम्प्रति । ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ 2091 ॥ अर्थापत्तेरभावमाह - वेदकारादृते किञ्चिन्न सिध्येत् प्रमितं यदि । अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ 2092 ॥ ननु तेन विना किञ्चिद् वेदे यन्नोपपद्यते । अस्मिन् सति हि बह्वेव प्रामाण्यादि न सिध्यति ॥ 2093 ॥ पञ्चभिरंगम्यत्वादभावेनैव गम्यते । तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ 2094 ॥ प्रमितमिति प्रमिति:= प्र्मान्न्स्स्त्त्क्प्रिच्छिन्न्म्। तेन विनेति कर्त्रा । अस्मिन्निति कर्त्तरि । प्रामाण्यादीत्यादिशब्देन धर्मादिव्यवस्था । स अभावेनैवेति । अभावेंन प्रमाणेन नास्तीत्येवं गम्यते; तस्य प्रतिषेधविषयत्वात् । अथ वा-अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत्; प्रमाणाभावात् । प्र्मान्नाभाव्बाध्नादिति। प्रमाणानामभावः - निवृत्तिः, अभावप्रमाणमिति यावत्, तेन बाध्नात्। नास्ति वेदस्य कर्तेति सिद्धम् ॥ 2087-2094 ॥ स्यादेतत्-यदि वेदस्यापौरुषेयत्वमेवं प्रसाध्य प्रामाण्यं प्रसाध्यते, हन्त तर्हि परतः प्रामाण्यं प्रयुक्तं वेदस्य! तथा हि-न तावद् वेदस्य प्रामाण्यं प्रतीयते यावदपौरुषेयता न साध्यते ? इत्याशङ्कयाह अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता । येष्टा साऽपि त्ववस्तुत्वात् साधनीया न साधनैः ॥ 2095 ॥ अनेनैतदाह -- न ह्यस्माभिरसिद्धं प्रामाण्यं विधिरूपेण प्रसाध्यते, किं तर्हि ? [G.587] परेण यदप्रामाण्यमासंक्तं तन्निवृत्तिः क्रियते । अपवादे च निरस्ते स्वयमेवोत्सर्गोऽनपोदितः सिद्धोऽवतिष्ठते । नाप्यपौरुषेयत्वं प्रसाध्यते; यतस्तत्साधनद्वारेण सामर्थ्यात् परतः प्रामाण्यप्रसङ्गः स्यात् ! किं तर्हि ? तस्यापौरुषेयतानिवृत्तिमात्रलक्षणत्वेनावस्तुत्वात् ॥ 2095 ॥ यदि न साध्यते, कथं तर्हि स्वयं सिध्यति ? इत्याह 501 * यन्नाम तार्किको ब्रूयात् पौरुषेयत्वसाधनम् । तन्निराकरणात् सिद्धा वेदस्यापौरुषेयता ॥ 2096 ॥ ननु निराकृतेऽपि परपक्षे स्वपक्षमसाधयतः प्रमाणेन कथं तत्सिद्धिः, येन कृतार्था वेदवदिनो भवन्ति ? इत्याह वस्तुभूतौ हि यौ पक्षौ प्रधानपरमाणुवत् । तयोरन्यतरासिद्ध्या नेतरः सिध्यति स्वयम् ॥ 2097 ॥ " 'प्रधानपरमाणुवत्" (तत्त्व0 2097) इत्येतद्व्याचष्टे - प्रधानकारणत्वस्य निराकृत्यापि साधनम् । - 1. jai0 पुस्तके नास्ति । Page #98 -------------------------------------------------------------------------- ________________ 502 तत्त्वसंग्रहे साध्यं हेत्वन्तरेणैव परमाणुकृतं jgt॥2098॥ वैशेषिकेण यद्यपि 'साङ्योपन्यस्तप्रधानकारणं जगत्साधनं निराकृतम्, तथापि हेत्वन्तरेणैव परमाणुकृतं जगत् साधनीयम्, इहाप्येवं भविष्यतीति चेत् ? इत्याह भावपक्षप्रसिद्धयर्थमुच्यते यत्तु साध्न्म्। तस्मिन् निराकृते सम्यगभावः सिध्यति स्व्य्म्॥2099॥ भावपक्ष:=पौरुषेयता,तन्निवृत्तिः अभाव्प्क्स्स्ः। अन्योऽन्यपरिहारस्थितलक्षणयोश्चैकप्रतिषेधस्यापरविधिनान्तरीयकत्वादित्यभावः स्वयं सिध्यतीति भावः ॥ 2099 ॥ यत् पूर्वापरयोः कोट्योः परैः साध्न्मुच्य्ते। तन्निराकरणं कृत्वा कृतार्था वेदवादिनः ॥ 2100 ॥ तथा हि-वेदस्य पूर्वापरयोः कोट्योरुत्पादविनाशलक्षणयोः सिद्धये यद् बौद्धैः साधनमुच्यते, तन्निराकरणमात्रेणैव वेदापौरुषेयत्वस्य कोटिद्वयशून्यतालक्षणस्य सिद्धाविष्टसिद्ध्या कृतार्था वेदवादिनः ॥ 2100 ॥ ननु निराकृतेऽपि तत्साधने वेदस्य नित्यत्वं विधिरूपं यत्नान्तरेण साधनीयम्, [G.588] तत् कथमसाधयन्तो वेदस्य कृतार्था भवेयुर्वेदविदः? इत्याह नित्यत्वं वस्तुरूपं यत् त्द्साध्य्ताम्पि। स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये ह्ते॥2101॥ पूर्वपक्षद्वयम्=पूर्वापरयो: कोट्योः साधनम् ॥ 2101 ॥ यथा पूर्वपक्षद्वये हते नित्यत्वस्य स्वयं सिद्धिर्भवति, तद्दर्शयति पूर्वा वेदस्य या कोटि: पौरुस्सेय्त्व्ल्क्स्स्न्ना। परा विनाशरूपा च तदभावो हि नित्य्ता॥2102॥ पूर्वापरकोटिद्वयपरिहारस्थितलक्षणत्वान्नित्यत्वस्य, परस्परपरिहारस्थितलक्षणयोश्चैकनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तम् ॥ 2102 ॥ यद्येवम्, यदि तदभावो नित्यता, न तर्हि वस्तुधर्मो नित्यता प्राप्नोति? इत्याह यन्नादौ क्रियते वेदः पश्चान्नैव vinshyti। तदेव तस्य नित्यत्वं ज्ञेयं तदपि चेन्म्त्म्॥2103॥ अकृतत्वाविनाशाभ्यां नित्यत्वं हि विव्क्स्सित्म्। तौ चाभावात्मकत्वेन नापेक्षते स्व्साध्न्म्॥2104॥ अनेन वस्तुभूतस्य वेदस्यात्मगत एवासौ धर्म इति प्र्तिपाद्य्ति। यद्येवम्, वस्तुभूतत्वात् साध्यं तर्हि नित्यत्वं प्राप्तमिति prvcnaavkaashmaashngkte-ज्ञ्येय्मित्यादि। ज्ञेयम्=प्रमाणेन ज्ञातव्यम्, साध्यमिति याव्त्। तौ चेति । akRttvaavinaashau| स्वरूपस्य साधनं स्व्साध्न्म्। अभावस्यापि वस्तुत्वाविरोधात् सत्यप्यकृताविनाशित्वलक्षणत्वे नित्यत्वस्य नावस्तुत्वमिति भावः ॥ 2103-2104 ॥ एवं तावत् प्रमाणपञ्चकनिवृत्त्या वेदे कर्तुरभावसिद्ध्या यन्मिथ्यात्वहेतुदोषसंसर्ग1-1. कारणजगत्-pA0, gaa0| 2. अत्राह-pA0, gaa0॥ Page #99 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 503 रहितमित्यस्य हेतो सिद्धिः । नापि विरुद्धता; सपक्षे भावात्। विपक्षे चाभावान्नाप्यनैकान्तिकत्वमिति सिद्धं वेदस्य प्रामान्न्य्म्॥ साम्प्रतं परप्रयुक्तस्य वेदाप्रामाण्यसाधनद्वयस्य विस्तरेण दूस्स्न्न्मार्भ्ते। तत्रेदं साधनद्वयम्-यदैन्द्रियकं प्रयत्नानन्तरीयकं च, तदनित्यम्; यथा घटः, तथा च शब्द:-इति स्वभावहेतुसामान्येन शब्दस्यानित्यत्वे सिद्धे वेदस्याप्यनित्यत्वसिद्ध्या सामर्थ्यादस्याः पुरुषवाक्यवन्मिथ्यात्वं सेत्स्यतीति [G.589] परस्य बौद्धादेरभिप्रायः । अत्र शाब्दादिप्रमाणैः प्रतिज्ञाबाधां विस्तरेण प्रतिपादयति । तत्र शाब्दप्रमाणबाधां तावदाह वेदवाक्यार्थमिथ्यात्वं यो व्द्त्य्नुमान्त्ः। तस्य वैदिकविज्ञानबलात् पक्षो निवर्त्तते ॥ 2105 ॥ वेदादागतं वैदिकम्-अग्निहोत्रात् स्वर्गो भ्व्तीत्यादि। तद्बलात् पक्षो निवर्तते; तेन बाध्य्मान्त्वात्। यथोक्तम्-"न चास्य चोदना स्याद्वा नवेति संशयितं प्रत्ययमुत्पादयति, न च विपरीतमिथ्यैतदिति' कालान्तरे पुरुषान्तरे देशान्तरेऽवस्थान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति । योऽप्यन्यप्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्ययः सिध्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण विरुध्यमानो बांध्यते" (mI0 da0, zA0 bhA0 1.1.5) इति ॥ 2105 ॥ ननु च तुल्यबलयोः कथमेकेनेतरस्य बाधा? अथ तुल्यबलत्वेऽपि बाधा, अनुमानेन तर्हि तस्य किं न बाधा स्यात् ? इत्याह तच्च प्रत्यक्षतुल्यत्वाद् वैदिकं blvttrm। na शक्यमनुमानेन कथञ्चिदपि बाधितुम् ॥ 2106 ॥ अनुमानं कथं तर्हि तेन बाध्यते? इत्याह.. प्रत्यक्षपक्षनिक्षिप्तं शास्त्रमेव यतः स्थित्म्। .बलवत्तरमित्येतदनुमानस्य बाधकम् ॥ 2107 ॥ यथोक्तम्-"प्रत्यक्षस्तु वेदवचनप्रत्ययः, न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवति" इति ॥ 2107 ॥ . कथमनुमानादागमस्य बलीयस्त्वं येन प्रत्यक्षतुल्यत्वं तस्य? इत्याह दृष्टान्तमिरपेक्षत्वाद् दोषाभावाच्च लाघ्व्म्। . आगमस्य प्रमाणत्वे नानुमानस्य तादृशम् ॥ 2108 ॥ तेनागमानुमानाभ्यां यत्रार्थे संशयो भ्वेत्। तत्रागमबलीयस्त्वात् कार्यस्तेनैव निर्णयः ॥ 2109 ॥ प्रमाणत्व इति लाघवापेक्षा विस्स्य्स्प्त्मी। नानुमानस्य तादृशामिति । तस्य दृष्टान्तापेक्षत्वाद्, दोषसद्भावाच्च । दोषस्तु प्रत्यक्षतुल्येन वैदिकेन ज्ञानेन बाध्यमानत्वात् ॥ 2108-2109 ॥ [G.590] ननु च यदेवोभयसिद्धं तदेव दूषणं भवति, न च बौद्धस्यागमः प्रमाणम्; 'द्वे एव प्रमाणे' इत्यवधारणात्, तत् कथमसिद्धनागमप्रमाण्येन बाधा क्रियते बौद्धं प्रति? इत्याशङ्कयाह1. मिथ्यैतदिति-pA0, gaa0॥ 2. न प्र्मान्न्ण्-jai0| Page #100 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे ममाप्रमाणमित्येव वेदोऽर्थं बोधयन्नपि । वक्तुं न द्वेषमात्रेण शक्यते ऽसत्यवादिना ॥ 2110 ॥ द्वेषादसम्मतत्वाद्वा न च स्यादप्रमाणता । न च प्रीत्यभ्यनुज्ञाभ्यां प्रमाणमवकल्प्यते ॥ 2111 ॥ द्विषन्तोऽपि च वेदस्य नैवाप्रामाण्यकारणम् । किञ्चिज्जल्पन्ति ये नैते भवेयुः सत्यवादिनः ॥ 2112 ॥ धारणाध्ययनव्याख्याकर्मनित्याभियोगिभिः । मिथ्यात्वहेतुरज्ञातो दूरस्थैर्ज्ञायते कथम् ! ॥ 2113 ॥ अभियुक्ता हि ये यत्र तन्निबद्धप्रयोजनाः । तत्रत्यगुणदोषाणां ज्ञाने तेऽधिकृता यतः ॥ 2114 ॥ ये तु ब्रह्मद्विषः पापा वेदाद् दूरं बहिष्कृताः । ते वेदगुणदोषोक्तीः कथं जल्पन्त्यलज्जिताः ! ॥ 2115 ॥ एवं मन्यते--न हीच्छामात्रेण वस्तुनः सिद्ध्यसिद्धी भवतः, येनाभ्युपगममात्रेण न सिद्धमागमप्रामाण्यं भवेत्, किं तर्हि ? प्रमाणबलेन यत् सिद्धं तद् द्वयोरपि सिद्धम्, दृढतरश्चाग्निहोत्रादिवाक्यात् प्रत्यय इति प्रतिपादितम्, तत् कथमप्रमाणमिति शक्यं वक्तुम्, केवलं वाङ्मात्रमेतद् भवताम् ! निर्युक्तिकमिति सङ्क्षेपार्थः । असम्मतत्वादिति । लोकस्याभ्यनुज्ञा = लोक्स्म्म्त्त्व्म्। दूरस्था इति । शाक्यादयो वेदात् । तद्धारणादिकर्मबहिष्कृतत्वात् । तन्निबद्धप्रयोजना इति । तत्र = त्र = वेदे, निबद्धम् = उक्तम्, प्रयोजनम् - पुरुषार्थो यागादिलक्षणो येषां . ते तथा । ब्रह्मद्विष इति वेदद्विषः । तदुद्भूतं वा ज्ञानं ब्रह्म ॥ 2110-2115 ॥ अथ वा-मा भूदागमतो बाधा, तथापि दुष्ट एव प्रतिज्ञार्थः; प्रतिज्ञादिभिर्मानैर्बाध्यमानत्वादिति प्रतिपादयन्नाह-- किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य क्रोऽध्यवस्येद् विपर्ययम् ॥ 2116 ॥ [G.591] अनेन प्रत्यक्षतो बाधामाह । तथा हि - 'सर्वकालं स एवायम्' इति प्रत्यक्षाभिज्ञायमानत्वान्नित्यत्वं प्रत्यभिज्ञाख्यात् प्रत्यक्षात् सिद्धम् । सर्वत्र देशे प्रत्यभिज्ञानाद्विभुत्वं च सिद्धमिति को विपर्ययं नित्यविभुत्वयोरध्यवस्येत्, नैव कश्चित् ! नित्यत्वव्यापित्वविपर्ययोऽनित्यत्वमविभुत्वं च ॥ 2116 ॥ 504 तस्मादित्युपसंहरति तस्माद् या सर्वकालेषु सर्वदेशेषु चैक्ता। प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका ॥ 2117 ॥ सर्वकालेष्विति । अतीतानागतवर्त्तमानेषु । अस्येति पिर्ययस्य ॥ 2117 ॥ ज्वालादेरित्यादिना प्रत्यभिज्ञाया व्यभिचारमाशङ्कते -- 1. pA0, gA0 पुस्तकयोर्मास्ति । 3- 3. प्रत्यक्षसिद्धम् -- pA0, gA0 / 2. दृष्ट- jai0 1 4. वा- pA0, gA0 / Page #101 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेति चेन्न तत् । तत्र हि प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः ॥ 2118 ॥ भेदबुद्धिस्तु यत्रांशे स्यात् केनचिदुपाधिना । न तत्र प्रत्यभिज्ञानं भेदबुद्धयावधारितम् ॥ 2119 ॥ आदिशब्देन लूनपुनर्जातानां केशनखतृणादीनां निर्झरादीनां ग्रहणम्; यतस्तत्रापि प्रत्यभिज्ञाऽस्ति--त एवामी केशाः, तान्येव तृणानि, सैव निर्झरधारा, तदेव सरितो जलमिति ? नैतदस्ति तत्र हि सामान्यं तेजस्त्वादि प्रत्यभिज्ञायते तच्च नित्यमिष्टमेवेति कुतो व्यभिचारः ! यदपि व्यक्तिरूपमनित्यं तत्र नैव प्रत्यभिज्ञायत इति ? तथापि कुतो व्यभिचारः । यत्रांश इति मन्दरतमादौ । केनचिदुपाधिनेति । मन्दत्वोर्ध्वगमनादिना । कथमवगतम् ? इत्याह्भेद्बुद्ध्याव्धारित्मिति। भिन्नबुद्धेरेतदवगतमित्यर्थः ॥ 2118-2119 ॥ , अनुमानैर्बाधामाह- देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः । समानविषयाः सर्वां न वा नानार्थगोचराः ॥ 2120 ॥ [G.592] गोशब्दव्यक्तिषु या बुद्धयों देशकालद्रुतध्यविलम्बितादिप्रतिभासभेदभिन्नास्ता एकार्थविषयाः, नानार्थविषया न वा भवन्ति; गोरित्याकारोपग्रहणोत्पाद्यमानत्वात्, सम्प्रत्युपन्नगोबुद्धिवत् ॥ 2120 ॥ 505 गौरित्युत्पद्यमानत्वात् स्म्प्र्त्युत्प्न्न्बुद्धिव्त्। गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽयं प्रकाशितः ॥ 2121 ॥ अथ वा-या या गोशब्दविषया बुद्धिः साऽयतनगोशब्दविषया; गोशब्दविषयत्वात्, अद्य प्रसूतगोशब्दबुद्धिवत् । गोशब्दविषया च ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः ॥ गोशब्दविषयत्वेन यथैवाद्य प्रसूतया । इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत् ॥ 2122 ॥ अथ वा- अद्यतनी गोशब्दबुद्धिर्धर्मिणी, ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः; गोशब्दविषयत्वादिति हेतु:, ह्यस्तनी गोशब्दबुद्धिर्दृष्टान्तः । एतदेवाह - इयमित्यादि । इयमित्यद्यतनी । तमिति ह्यस्तनगोशब्दज्ञानोपलब्धं गोशब्दम् । तद्धेतोरिति गोशब्दविषयत्वात् ॥ उभे वाऽप्येकविषये भवेतामेकबुद्धिवत् । - देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः ॥ 2123 ॥ अथ वा-उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत् । उभे चेत्येतदेव दर्शयति । हेतुः प्रकृतत्वात् सुज्ञात इति नोक्तः ॥ 2123 ॥ एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत् । ह्यस्तनोच्चारणो वाऽपि गोशब्दोऽद्यापि विद्यते ॥ 2124 ॥ अथ वा-समस्ता गोत्वबुद्धयो देशादिभेदभिन्ना एकगोशब्दजन्याः; गोधीत्वात्, 1. तत्तु -- pA0, gA0 / 3. प्रतिभेदभासभिन्ना:- gA0 / 2. pA0, gA0 पुस्तकयोर्नास्ति । 4. 0 दाद्योच्चा0 - jai0 1 Page #102 -------------------------------------------------------------------------- ________________ . तत्त्वसंग्रहे एक्गोबुद्धिव्त्। पूर्वं गोशब्दविषया बुद्धयो धर्मिण्यः, एकविषयत्वं च साध्यम्; इदानीं च गोत्वजातिविषया बुद्धयो धर्मिण्यः, एकगोब्दजन्यत्वं साध्यमिति विशेषः । ह्यस्तनमुच्चारणमस्येति ह्यस्तोनोच्चारणः । 506 गोशब्दज्ञानगम्यत्वादद्योच्चारितशब्दवत् 1 रति श्रूयमाणोऽद्य कोऽपि शब्दो मया श्रुतः ॥ 2125 / / [G.593] अयं च धर्मिनिर्देशः । अद्यापि वर्त्तनं साध्यधर्मः । शेषं सुबोधम् । गौरिति श्रूयमाणोऽद्येति dhrminirdeshH। तस्य ह्योऽपि श्रवणं साध्यधर्मः । पूर्वोदितादिति गोशब्दज्ञानगम्यत्वात् ॥ 2125 ॥ हेतोः पूर्वोदितादेव ह्य उच्चारितशब्दवत्- / शब्दो वा वाचको यावान् स्थिरोऽसौ दीर्घकालभाक् ॥ 2126 ॥ अथ वा-यावान् वाचकशब्द इत्ययं धर्मिनिर्देशः । तस्य दीर्घकाल भाक्त्वं साध्यधर्मः ॥ 2126 ॥ सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनात् " य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत् ॥ 2127 ॥ सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनादिति हेतु: / सम्बन्धानुभवमपेक्षत इति सम्बन्धानुभवापेक्षम्, तच्च तत् ज्ञेयज्ञानप्रवर्त्तनं चेति तथोक्तम् । तस्मात् स्थिरो ज्ञेयः । स्थिरस्यैव विसेषणं दीर्घकालभागिति । कालस्थैर्येण स्थिरत्वमत्राभिप्रेतम्, न तु देशस्थैर्येण पर्वतादेरिवेति विशेषणेन दर्शयति । धूमसामान्यभागवदिति दृष्टान्तः । स्वलक्षणस्यानन्वयान्न लिङ्गत्वमिति सामान्यभाग एव दृष्टान्तः ॥ 2127 ॥ अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः । तादात्विकनिमित्तत्वाद् दीपविद्युत्प्रकाशवत् ॥ 2128 ॥ शब्दानित्यत्वपक्षोऽतः सर्वैरेभिर्विरुध्यते । अनुमानैर्दृढैः सिद्धेर्नित्या शब्दास्ततः स्थिताः ॥ 2129 ॥ अस्थिरस्त्वित्यादि व्यतिरेककथनम् । तादात्विक्निमित्त्वादिति। तादात्विकम्= तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः, तद्भावस्तत्त्वम् ॥ 2128-2129 ॥ ननु चानया दिशा घटादीनामप्येकत्वं शक्यते वक्तुम् । तथा हि- सर्वा देशकालादिभिन्ना घटादिव्यक्तिबुद्धयः समानविषयाः, न वा नानार्थगोचराः; घट इत्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नघटबुद्धिवदित्येवमादि । नचैकत्वं घटादीनामिष्टं दृष्टं वा, तस्मादेते सर्व एव हेतवो व्यभिचारिण इत्याशङ्कयाह घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम् । व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा ॥ 2130 ॥ यदि जात्या=जातिरूपेण, घटादीनामेकत्वं साध्यते प्रसङ्गेन, त्दासिद्ध्साध्न्म्। 1. अआस्तनी - pA0, gA0 / Page #103 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 507 "" तदुक्तम् - " अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः (lo0 vA0, za0 ni0 352) इति । अथ व्यक्तिरूपाणामेकत्वं प्रसङ्गेन साध्यते ? तदापि न व्यभिचारः; प्रत्यक्षादिभिर्बाधितत्वादस्याः प्रतिज्ञायाः, यस्मादबाधिविषयत्वे सतीति सर्वे हेतवः सविशेषणा इहाभिप्रेताः । तत् कुतो व्यभिचार इत्यभिप्रायः ॥ 2130 ॥ तथा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम् । यतोऽध्यक्षादिभिर्मानैर्व्यक्तिभेदः सुनिश्चतः ॥ 2131 ॥ प्रतिज्ञाया इति शेषः । शेषं सुगमम् ॥ 2131 ॥ पुनरपि शब्दानित्यत्वप्रतिज्ञाया अनुमानार्थापत्तिभ्यां बाधामाह । तत्रेदमनुमानम्[G.594] ययोरकृत्रिमः सम्बन्धस्तावकृत्रिमौ यथाऽऽकाशपरमाणू । अकृत्रिमश्च सम्बन्धः शब्दस्य चादिसंज्ञकेनार्थेन वाच्यवाचकभावलक्षण इति स्वभावहेतुः । असिद्धिं परिहरन्नाहकृत्रिमत्वे च सम्बन्धस्तत्प्रयोगापवर्जनात् । तदेकव्यक्तिनिष्ठत्वान्नैवं सार्वत्रिको भवेत् ॥ 2132 ॥ कृत्रिमत्वे च सम्बन्धस्येत्यपेक्षणीयम् । यदि sa'mbandhaH कृत्रिमो भवेत्, तदा तत्प्रयोगापवर्जनात्-शब्दप्रयोगविनाशात्, शब्दस्यापि विनाश इति सार्वत्रिकः= सर्वप्रयोगानुयायी, न स्यात् । कुतः ? तदेकव्यक्तिनिष्ठत्वात् = एकगोव्यक्तिनिष्ठत्वात् । तत्रार्थापत्तिःयेयं सम्मुखेऽनेकस्मिन्नेकस्यामपि गोव्यक्तौ सामान्यस्थिते सति गौशब्दान्निष्कृष्टस्य गोत्वस्यैव प्रतिपत्तिः, सा शब्दमन्तरेणानुपपन्ना ॥ 2132 ॥ कथम् ? इत्याह-- पार्थिवद्रव्यसत्त्वादिलाङ्गलत्वादिसङ्करात् । * विना प्रयोगभूयस्त्वं न स्याद् गोत्वावधारणात् ॥ 2133 ॥ शाब्दप्रमाणपूर्विकेयमर्थापत्तिः ॥ 2133 ॥ - तस्मादकृत्रिमः शब्दो न कदाचिद् विनश्यति । नित्येन नित्यसम्बन्धादाकाशपरमाणुवत् ॥ 2134 ॥ तस्मादकृत्रिम: शब्द इत्यनुमानमुपसंहरति । नित्येनेति । जातिसंज्ञकेनार्थेन' / नित्यम्=सर्वकालं सम्बन्धात् । यथा परमाणूनां नित्येनाकाशेनेति ॥ 2134 ॥ अर्थापत्तेरनैकान्तिकत्वं परिहरन्नाह सम्मुखानेकसामान्यविषयश्च सकृच्श्रुतः । निष्कृष्टं स्वार्थवाचित्वं गोशब्दो न प्रपद्यते ॥ 2135 ॥ बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयेत् । शुक्लादिगमनादीनि सास्नालाङ्गूलतादि च ॥ 2136 ॥ शाबलेयादिखण्डादिव्यक्तीः स्वस्वनिबन्धनाः । निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यते ॥ 2137 ॥ 1. अंशा- pA0, gA0 / 4. 0वधारणा- pA0, gA0 / 2. 0 विषयत्वेन pA0, gA0 / 5. जातिसंज्ञाकेना0 pA0 gA0 / 3. शब्दप्रमाणकम्- pA0 gA0 1 6. वर्जयन्-- pA0, gA0 / Page #104 -------------------------------------------------------------------------- ________________ 508 तत्त्वसंग्रहे यथोक्तं भाष्ये-"नित्ये तु खलु वै शब्दे बहुकृत्व उच्चारितः श्रुतपूर्वस्त्वन्यान्यासु * गोष्वन्वयव्यतिरेकाभ्यामाकृतिवचनत्वमवगमयिष्यति', तस्मादपि नित्यः" (mI0 da0, zA0 bhA0 1.1.19) इति। व्यक्ती: स्वस्वनिबन्धना इति। यथास्वं भेदभिन्ना इत्य्र्थ्ः। भिन्नत्वं हि तासां भेद्प्र्तिप्त्तिनिब्न्ध्न्म्। [G.595] तेन स्वं भिन्नत्वं भेदप्रतिपत्तिनिबन्धनं यासां ता: स्वनिबन्धनाः । वर्जयन्निति सम्बन्धः ॥ 2135-2137 ॥ ... स्यादेतत्-यदि नाम चिरेण प्रतिपद्यते, तथापि कथं सर्वकालभावित्वं शब्दस्य? इत्याह तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति! तावत्कालम् निस्स्कृस्स्त्त्स्वार्थ्प्र्तिपाद्न्काल्म्। ननु यथा घटादीनां तावत्कालं स्थिराणामपि मुद्गरादिभ्यः पश्चाद् विनाशः, तथा शब्दस्यापि भविष्यति? इत्याह . सम्भाव्यतेऽस्य नाशित्वं न भूयोऽन्येन हेतुना॥ 2138 ॥ . यथा शस्त्रादिभिश्छेदाजरया वा घ्त्ताद्य्ः। / नझ्यन्तीत्यवंगम्यन्ते नैवं शब्देऽस्ति कार्न्न्म्॥2139॥ भूय इति । पुनः यथा शस्त्रादिभिश्छेदाद् विनाशं प्रतिपद्यन्ते घटादयो जरया वा, नैवं शब्देऽस्ति कारणम् । कथम्? अमूर्त्तत्वात्, घटादीनां च मूर्त्तत्वादिति भावः ॥ 2138-2139 / / यदुक्तम् "घटादेरेकतापत्तौ जात्येष्टं सिद्ध्साध्न्म्। व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया dishaa। तदा दृष्टविरुद्धत्वं वाच्यं स्र्व्प्र्मान्न्क्म्॥" (zro0 vA0, za0 ni0 422, 423) इति । तदिहापि समानम्-'गादीनामेकतापत्तौ जात्येष्टं सिद्धसाधनम्' इति सर्वं वाच्य्म्। तथा हि-देशकालप्रयोक्तभेदाद् गवादिव्यक्तिवद् गादिवर्णव्यक्तयो बयः, तदाधारं च गोत्वादि, तद्वद्ने गत्वाद्यपि सामान्यमिष्टमिति सर्वं समानम् ? इत्याशङ्कयाह देशकालप्रयोक्तृणां भेदेऽपि च न भेद्वान्। गादिवर्णो यतस्तत्र प्रत्यभिज्ञा प्रिस्फुत्ता॥2140॥ प्रत्यभिज्ञाख्यात् प्रत्यक्षाद् व्यक्तीनामेकत्वं सिद्ध्म्। न 'चानुमान' प्रत्यक्षविरोधे प्रमाणीभवति; प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादित्यभिप्रायः ॥ 2140 ॥ ननु द्रुतमध्यविलम्बितादिप्रतीतिभेदाद् भेदः सिद्ध एव व्यक्तीनाम्, तत् कथमुच्यते प्रत्यभिज्ञा परिस्फुटा? इत्याह ___ न हि द्रुतादिभेदेऽपि निष्पन्ना स्म्प्र्तीय्ते। . 1-1. गोशब्दे-तत्रस्थः पात्थ्ः। 2. मवगमयति-pA0, gaa0| 3. तद्-pA0/ 4. प्रत्यभिज्ञाख्यात्तु-पा, gA0 / 5. नानुमानं-pA0, gaa0| Page #105 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 509 गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुत्ता॥2141॥ निष्पेन्नेति अक्ल्पिता। विच्छिन्नेत भिन्ना । गव्यक्ति:=गकारव्यक्तिः । प्रत्यभिज्ञयैकीकृतत्वान्न गव्यक्तिपराऽस्तीति भावः ॥ 2141 ॥ [G.596] ननु च गत्वादिजातिरेवात्र प्रत्यभिज्ञायते न व्यक्तिः, तत्कथं व्यक्तेः प्रत्यभिज्ञा? इत्याह गकारोऽत्यन्तनिष्कृष्टगत्वाधारो न विद्य्ते। गान्यबुद्धयनिरूप्यत्वात् प्र्क्ल्पित्ग्त्व्व्त्॥2142॥ गान्यबुद्ध्यनिरूप्यत्वादिति । गकारादन्यो गान्यः, तस्मिन् बुद्धिः, तयाऽनिरूप्यत्वात्= अग्राह्य्त्वात्। परकल्पितगत्ववदिति । 'नि:सामान्यानि सामान्यानि' इति परेषां सिद्धान्तात् ॥ 2142 ॥ वर्णत्वाच्चापि साध्योऽयं खकारादिवदेव c। व्यतिरेकस्य चादृष्टे त्रं दृष्टं निव्र्त्त्क्म्॥ 2143 ॥ . वर्णत्वाच्चापि साध्योऽय्मिति। गत्वनिषेध इति शेषः । तत्र प्रयोगः-यो वर्ण:2 सोऽत्यन्तनिष्कृष्टगत्वाधारो न भवति, यथा खकारादिवर्णः । वर्णश्चायं गकार इति विरुद्धव्यासोपलब्धिः; गत्वाधारत्वविरुद्धेन किल वर्णत्वस्य व्याप्तत्वात् । न चात्र प्रतिज्ञाया दृष्टविरोध इत्याह-व्यतिरेकस्येत्यादि । व्यतिरेक:=भेदः । दृष्टम्-प्रत्यक्षम् ॥ 2143 ॥ स्यादेतत्-बौद्धं प्रति सिद्धसाध्यता, तथा हि--एकत्वबुद्धिरन्यापोहनिबन्धनैवेष्टा, न व्यतिरिक्तगत्वनिबन्धना, ततश्च प्रतिषिद्धेऽपि व्यतिरिक्तं गत्वे नैकत्वबुद्धिवशादेकत्वं वर्णस्य सिध्यति, अंन्यापोहनिबन्धनत्वात्तस्य? इत्याशङ्ख्याह द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव c। - कल्पितस्येष्यते तद्वत् सिद्ध्स्यैवाभ्युपेय्ताम्॥2144॥ किमित्युभयसिद्धं वर्णात्मानं परित्यज्य कल्पितस्यैवान्यापोहस्य नित्यत्वानेकत्वव्यापित्वादयो वर्ण्यन्ते? 'जातिधर्मव्यवस्थितेः' इति वचनात् । युक्तं यदेवोभयसिद्ध तस्यैव कल्पयितुम्, अन्यथा ह्यदृष्टकल्पनाप्रसङ्गः स्यात्॥ 2144 / / तेनैकत्वेन. वर्णस्य बुद्धिरेकोप्जाय्ते॥ विशेषबुद्धिसद्भावो भवेद् व्य्न्य्ज्क्भेद्त्ः॥2145॥ तस्मादेकत्वादेव वर्णस्यैका प्रत्यभिज्ञाबुद्धिरुपजायते । यद्येवम्, द्रुतमध्यविलम्बितादिविशेषबुद्धिः कथं भवेत् ? इत्याः-vishessbuddhiityaadi| व्यञ्जका:-वायवीयाः संयोगविभागाः ॥ 2144-2145 ॥ ननु वायोरश्रोत्रविषयत्वात् तदीया अपि संयोगविभागा अश्रौत्रा एव, तत् कथमगृहीते [G.597] व्यञ्जके व्यङ्गयस्य ग्रहणं भवति. न ह्यालोकाग्रहणे तव्यङ्गयस्य घटादेर्ग्रहणं युक्तमिति मन्यमानश्चोदयति1. गान्यबुद्धिनिरूप्यत्वात्- pA0, gA0 / 2. - गवर्ण:- pA0, gA0 / Page #106 -------------------------------------------------------------------------- ________________ 510 तत्त्वसंग्रहे ननु यस्य द्वयं श्रोत्रं तस्य बुद्धिद्वयं भ्वेत्॥ भवतोऽतीन्द्रियत्वात् तु कथं नादैर्विशेषधीः ॥ 2146 ॥ ... य्स्येति। यस्य= वैयाकरणादे?षात्मको ध्वनिर्व्यञ्जकः, न तु वायवीयसंयोगविभागात्मकः, तस्य द्वयम्-व्यङ्ग्यं व्यञ्जकं न श्रोत्रग्राह्यमिति' बुद्धिद्वयम्-एकबुद्धिः, विशेषबुद्धिश्च भ्व्ति। भवतस्तु मीमांसकस्य कथं नादैर्वायवीयसंयोगविभागात्मकैविशेषधीभवेत्, कुतः? अतीन्द्रिय्त्वात्। नादानामिति शेषः । / 2146 ॥ नादेनेत्यादिना प्रतिविधत्ते नादेन संस्कृताच्छोत्राद् यदा शब्दः प्र्तीय्ते। तदुपश्रेषतस्तस्य बोधं kecit prcksste॥2147|| तदुपश्रेषत इति शब्दोपश्रेषतः । तस्य नाद्स्य्। बोध्म्=ग्र्ह्न्न्म्। केचित् प्रचक्षतेयद्यपि केवलस्य नादस्य श्रोत्रेणाग्रहणम्, तथापि शब्दोपथुइष्टस्य तु ग्र्ह्न्न्म्स्त्येव्-इति। बुद्धिद्वयं भवेदेवेति तेषां भावः ॥ 2147 ॥ नैव वा ग्रहणे तेषां शब्दे बुद्धिस्तु tdvshaat॥ नैव क्त्यनेनाग्रहणपक्षेऽपि बुद्धिद्वयं smrthyte। तेषमिति नादानाम् । वाय्वीय्स्ण्योग्विभागात्म्नाम्। कथमगृहीतव्यञ्जके व्यङ्ग्ये बुद्धिर्भवेत्? इत्याह-शब्दे बुद्धिस्तुं tdvshditi। naadvshaat| तत्सत्तामात्रेणैवेति याव्त्। भवतु नाम स्वरूपमात्रग्रहणम्, महत्त्वादिविशेषग्रहणं तु कथं भवति? इत्याह संस्कारानुकृतेश्चापि म्ह्त्त्वाद्य्व्बुध्य्ते॥2148॥ यदा महद्भिर्नादैर्महान् संस्कार आधीयते श्रोत्रे, तदा महत्त्वं प्रतीयते शब्दे; यदा "त्वल्पैरल्पः, तदाऽल्पत्वमित्येवं संस्कारानुकारात् तरतमभेदोऽपि योज्यः ॥ 2148 ॥ ननु च यदेतन्महत्त्वादि गृह्यते तद्व्यञ्जकस्थमेव भवन्मते, न व्यङ्ग्यस्थम्; तच्च व्यञ्जकाग्रहणादगृहीतमेवेति तत् कथमगृहीत्वा व्यञ्जकस्थं महत्त्वादि शब्दे समारोपयेत्, न ह्यविषयीकृतस्य जलादेर्मरीचिकादावारोपो भवेत् ? इत्याह मधुरं तिक्तरूपेण श्वेतं पीततया य्था। गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥ 2149 ॥ [G.598] यथा पित्तदोषेण मधुरादिकं विषयं तिक्तादिरूपेण गृह्णन्त्यगृहीत्वैव पित्तस्वरूपम् ॥ 2149 ॥ तथा वेगेन धावन्तो नावारूढाश्च गच्छतः । पर्वतादीन् प्रजानन्ति भ्रमेण भ्रमतश्च तान्॥ 2150 ॥ यथा वा-आशुगमननौयानभ्रमणैराहितविभ्रमाः पर्वतादीन्. गच्छतो भ्रमतश्च पश्यन्ति1. shrothaagraahymiti-jai0| 2. गृहीतव्यव्यञ्जके-pA0, gA0 / 3. 0कृते: सापि-jai0| 4-4. त्वल्पैरल्पत्वमित्येवं-pA0, gA0 / 5. य्था-गा। Page #107 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा मण्डूकवस्याक्ताक्षा वंशानुरगबुद्धिभिः । व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम् ॥ 2151 ॥ यथा च-मण्डूकवसयाऽक्तचक्षुषो वंशानुरगरूपेण वीक्षन्ते । यथा च व्यक्तेरल्पत्वमहत्त्वाभ्यां सामान्यं तदाश्रयम् = व्यक्त्याश्रयम्, अल्पत्वमहत्त्वाभ्यां प्रतिपद्यन्ते, सत्ताख्यं महासामान्यमल्पं तु गोत्वादीति । अन्यथा हि नित्यसर्वगतत्वेन सर्वस्य तुल्यत्वात् किंकृतं सामान्यस्याल्पत्वं स्यात् ॥ 2150 ॥ गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद् विना । व्यञ्जकस्थमबुद्ध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति ॥ 2152 ॥ 511 तस्माद् यद्वदेतानि मधुरादीनि तिक्तादिरूपेण गृह्णन्ति निमित्तस्य पित्तादेर्ग्रहणमन्तरेण, तथा व्यञ्जकस्थं महत्त्वादिकमगृहीत्वैव शब्दे महत्त्वादिभ्रान्तिर्भविष्यति । अबुवेति । भ्रान्तिक्रियापेक्षया समानकर्तृत्वम्, अन्यथा त्वाप्रत्ययो न स्यात् ॥ 2149-2152 ॥ अथ कथमवगतम्-येयं ह्रस्वमहत्त्वादिधीः शब्दे भवति सा परोपाधिका, न तु स्वत एव; महत्त्वादिभेदसद्भावात् ? इत्याह स्वतो ह्रस्वादिभेदस्तु . नित्यत्वादेर्विरुध्यते । सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ 2153 ॥ तस्मादुच्चारणं तस्य मात्राकालं प्रतीयताम् । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्व्य्म्॥ 2154 ॥ आदिशब्देन दीर्घप्लुतोदात्तस्वरितषड्जादिभेदपरिग्रहः । नित्यत्वादेर्विरुध्यत इति । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वादिति भावः ॥ 2153 - 2154 // नन्वित्यादिना परमतेनाभिव्यक्तेरसिद्धिमाशङ्कते - ननु नादैरभिव्यक्तिर्न शब्दस्योपपद्यते । सां हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा ॥ 2155 / / तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि । निर्भागस्य विभोर्न स्यादेकदेशे हि संस्क्रिया ॥ 2156 ॥ [G.599] साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयैः संयोगविभागैः शब्दसंस्काराद्वा भवेत्, इन्द्रियसंस्काराद्वा, उभयस्य वा - शब्दस्येन्द्रियस्य च संस्कारात् । तत्र यदि शब्दः संस्क्रियते, तदा पाटलिपुत्रादावेकत्र देशे संस्कृतः सर्वदेशस्थैर्गृह्येत; युगपत् तस्य सर्वगतत्वात् । अथापि स्याद्--एकांशस्तस्य संस्कृतः, न तु सर्वः ? इत्याह- निर्भागस्येति । निरवयवो हि शब्द; अमूर्त्तत्वात् । कथं विभुत्वेऽपि निरवयवस्यैकदेशेन संस्कारः स्यात् ! ॥ 2155-2156 // 1. अल्पत्वाद्याश्रयम्- pA0, gA0 / 3. नित्यवादे विरु0 - jai0 1 जस्ट - jai0 / अथापि स्याद् - आधारभेदान्निरवयवस्यापि सतो भेदेन संस्कारो भविष्यति ? इत्याहन चाप्याधारभेदेन संस्कारनियमो भवेत् । 2. pA0, gA0 पुस्तकयोर्नास्ति । 4. ततः- pA0, gA0 / Page #108 -------------------------------------------------------------------------- ________________ 512 तत्त्वसंग्रहे यतः शब्दो निराधारो व्योमात्मादिवदेव च ॥ 2157 ॥ विभुत्वादाकाशात्मादिवन्निराधारः शब्दः ॥ 2157 ॥ ननु' 'चाकाशगुणत्वाच्छब्दस्य गुणाः स्वगुणिनमाश्रिता' इत्याकाशमाघारोऽस्ति शब्दस्य ? इत्याह अथाप्याकाशमाधारस्तत्रानंवयवे सति । न स्यात् प्रदेशसंस्कारः कृत्स्नशब्दगतेरपि ॥ 2158 ॥ तस्याप्याकाशस्यानवयवत्वान्नाधारप्रदेशभेदेन संस्कारभेदोऽस्ति । ननु च यद्यप्याकाशमनवयवम्, तथापि संयोगिभेदात् घटाकाशदिवत् कर्णशष्कुलीपर्यन्तपरिच्छिन्नमाकाशं भिन्नं भविष्यति ? इत्याह- कृत्स्नशब्दगतेरपीति । न स्यात् प्रदेशसंस्कार इति सम्बन्धः । अखण्ड एव हि शब्दः प्रतीयते सा च प्रतीतिर्व्योमैकदेशसंस्कृतौ न स्यात् ॥ 2158 ॥ कथमित्येतदेव निगमयन्नाह न हि सामस्त्यरूपेण यावद् व्योम व्यवस्थितः । शक्यते सकलो बोद्धुमेकदेशेन संस्कृतः । / 2159 ॥ न ह्याकाशं व्याप्य व्यवस्थितः शब्दस्तदेकदेशेन संस्कृतः शक्यते सकलो ज्ञातुम् ॥ 2159 ॥ [G.600] इन्द्रियसंस्कारपक्षे दूषणमाह आकाश श्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता । दूरभावेऽपि शब्दानामिति ज्ञानं प्रसज्यते ॥ 2160 ॥ श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते ॥ 2161 ॥ येषां खं श्रोत्रमिति पक्षः, तेषामेकत्वाद्विभुत्वाच्च नभसः सर्वशब्दैस्तुल्या प्राप्तिरिति दूरस्थस्यापि शब्दस्य ग्रहणं प्राप्नोति । श्रोत्रस्यं च सर्वप्राणभृतामेकत्वं स्यात् । ततश्चैको यदा शृणोति सर्वैरपि श्रूयेत, अभिन्नत्वाच्छ्रोत्रस्य । एकाश्रवणे सर्वेषामश्रवणदोषश्च वक्तव्यः । / 2160-2161 ॥ स्यादेतत्-धर्माधर्माभिसंस्कृतया कर्णशष्कुल्या परिच्छिन्नमाकाशं श्रोत्रम्, अतः कर्णशष्कुलिमत्याकाशदेशे श्रोत्रव्यवस्थितेर्दोषद्वयमपीदमनास्पदं यद्विभुत्वात् प्राप्तितुल्यता श्रोत्रस्य चैकत्वं सर्वप्राणभृतां भवेदिति ? अत्राह - तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः । नभोदेशो भवेच्छ्रोत्रं व्यवस्थाद्वयसिद्धये ॥ 2162 ॥ न ह्यनवयवस्य परमार्थतः एकदेशाः सन्ति, येन कश्चिदेव नभोदेशः श्रोत्रं भवेत् । व्यवस्थाद्वयम् प्राप्तेरतुल्यत्वव्यवस्था, श्रोत्रानेकत्वव्यवस्था च । यद्वा-शब्दस्य ग्रहणाग्रहणे व्यवस्थाद्वयम् ॥ 2162 ॥ 11. नन्वाकाश0 pA0, mA0 1 3. 0मिह - pA0, gA0 / 2-2. गुणाश्च गुणिन0- pA0, gA0 / Page #109 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 513 प्रकृच्च संस्कृतं श्रोत्रं सर्वशब्दान प्र्बोध्येत्। किञ्च-सकृत् एकवारं संस्कृतं श्रोत्रं सर्वशब्दान् प्र्बोध्येत्=ग्राह्येत्। तस्य सर्वशब्दसाधारणत्वात् । तेषां च शब्दानां vibhutvenaabhinnyogydeshtvaat| स्यादेतत्-प्रतिपत्त्यर्थमेव वक्त्रा श्रोतुः श्रोत्रमभिसंस्कृतम्, तमेव शब्दं तच्छ्रोत्रं ग्राहयेन्नान्यम् ? इत्याह घटायोन्मीलितं चक्षुः पटं नहि न बुद्ध्य्ते॥2163॥ एतदेव प्रसक्तव्यं विषयस्यापि स्ण्स्कृतौ। न हि न बुध्यते, अपि तु बुध्यत एव; तुल्यत्वाद् देशयोग्यताया इति भावः । सर्वशब्दग्रहणं कथम् ? इत्याह समानदेशवृत्तित्वात् sNskaarsyaavishesstH|| 2164 // सर्वेऽपि हि शब्दा विभुत्वेन समानाकाशदेशवृत्तयः, ततश्चैषां संस्कारोऽप्यविशिष्ट [G.601] eveti srvgrhnnprsnggH|kvcit पाठः- 'संस्कारो ह्यविशेषतः' इति । तत्र हिशब्दो हेतौ। अविशेषत इति। आद्यादित्वात्तृतीयान्तात् त्सिः। ततश्चायमर्थो भवति-अविशेषेण यस्माच्छब्दानां संस्कारः कृतः, समानदेशवृत्तित्वात्, ततः सर्वशब्दग्रहः प्रापोतीति॥ 21632164 ॥ ___ स्यादेतत्-यद्यप्यविशेषेण संस्कारः, तथापि य एव जिधृक्षितः श्रोत्रा शब्दः, स एव गृह्यते नान्य इति ? अत्राह.-.. ..: . स्थिरवायूपनीत्या च संस्कारोऽस्य भवन् भ्वेत्। .. इष्टं चावरणापाये तद्देशान्योपलम्भनम् ॥ 2165 ॥ द्विविधो हि बायुः- स्थिरः, asthirshc। तत्र यः स्थिरः, स घनान्धकारवत् shbdmaavRtyaaste| तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते । तैश्च संयोगविभागैस्तस्य स्थिरस्य वायोरपनयः क्रियते, स एव च शब्दस्य संस्कारः, नान्यः स्वलक्षणपुष्ट्यादिः; तस्य नित्य्त्वेनैक्रूप्त्वात्। ततः किम्? इत्याह- इष्टमित्यादि । इष्टमिति लोकशास्त्रयोः । यथा घटादेरन्धकारापगमे सति पुरोऽवस्थितस्यानभीष्टस्याप्युपलब्धिर्भवत्येव; योग्यदेशावंस्थानात् ॥ 2165 ॥ यदुक्तम्- "यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व0 2156) इति, तत्र न दोषः; यस्मादेकोऽपि शब्द: कञ्चित् पुरुषं प्रत्यसंस्कृतः, कञ्चित् प्रति संस्कृतः; यथा एका स्त्री व्यपेक्षाभेदान्माता च दुहिता चेत्याह. संस्कृतासंस्कृतत्वे ca zabdaikatvena sidhytH| zabdasyaikatve sati संस्कृतासंस्कृतत्वे द्वे अवस्थे निष्पर्यायेण न प्राप्तः; अवस्थामा 2-2. दृष्टमावरणाओ-pA0, gA0 / 1. संस्मृतौ-pA0, gaa0| 3. तद्देशेऽस्योपल-pA0; तद्देशस्थोप0- gA0 / 4-4. स्द्य्नाव्कार्व्त्-paa0| 5.5. दृष्टमित्यादि, दृष्टमिति-pA0, gA0 / Page #110 -------------------------------------------------------------------------- ________________ 514 अवस्थातुरभेदात् अवस्थातृस्वरूपवदवस्थयोरप्येकत्वमेव प्राप्नोति । यत्पुनरेका स्त्री माता चोच्यते दुहिता चेति ? तत्र शब्द एव केवलं भिन्नः, न वस्तु । इह तु न व्यपदेशमात्रं भिन्नम्; शब्दस्य सर्वपुरुषग्रहणयोग्यत्वाविशेषेणावस्थानात् । ततश्च ग्रहणाग्रहणे न स्याताम् । न हि व्यपदेशान्यथात्वमात्रेणार्थक्रियानियतस्वभावहानिर्युक्ता । अथ प्रतिनियतपुरुषग्राह्य एव तस्य स्वभाव:, तेन ग्रहणाग्रहणे पुरुषशक्तिभेदादविरुद्धे इति चेत् न; येन ह्येकदा न गृहीतः पुरुषेण, तेन न कदाचिदपि गृह्यते । न चैवम् । तस्मान्मा भूदेकत्वहानिरिति एकैवाऽवस्था संस्कृतासंस्कृतयोरन्यतराऽभ्युपगन्तव्या शब्दस्य । ततः किम् ? इत्याह [G.602] उभयसंस्कारपक्षे दोषमाह तत्त्वसंग्रहे एकावस्थाभ्युपेतौ च सर्वैर्ज्ञायेत वा न वा ॥ 2166 ॥ प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृतौ । अतो न व्यञ्जकः शब्दे कथञ्चिदपि युज्यते ॥ 2167 ॥ . प्रत्येकं शब्दस्येन्द्रियस्य च संस्कारे येऽभिहिता दोषास्ते द्वयोरपि संस्कारे भवेयुः । अत इत्युपसंहरति ॥ 2167 ॥ उत्तरमित्यादिना प्रतिविधत्ते ॥ 2168 ॥ उत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम् । तद्भेदाच्श्रुतिभेदश्च प्रतिश्रोतृव्यवस्थितः ॥ 2168 ॥ भाष्यकारेणेति । यथोक्तम्- "यस्याप्यभिव्यञ्जन्ति तस्याप्येष न दोषः ; दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच्छ्रोत्रं 'तन्नोपलभ्यन्ते" (mI0da0, zA0, bhA0 1.1.13) इति । तद्भेदादिति' = कर्णशष्कुली श्रोत्रभेदात् । श्रुतिभेदः प्रतीतिभेदः 1. ननु च कथमन्यस्य संस्कारेऽन्यस्याभिव्यक्तिर्भवति ? इत्याह-यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते । चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्रसंस्कृतेः ॥ 2169 ॥ यथा हि दीपादिश्चक्षुषोऽनुग्रहेण घटादेरभिव्यञ्जको भवति, तथा ध्वनिरपि श्रोत्रसंस्कृतेः श्रोत्रसंस्करणात्, शब्दस्याभिव्यञ्जको भविष्यति ॥ 2169 ॥ ननु च वक्तव्यमेतत् - केन प्रकारेण ध्वनिना श्रोत्रस्य संस्कारः क्रियते निष्पन्नस्य ? इत्यत आह = न च पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः । उत्पत्तावपि तुल्यत्वाच्छत्तिस्तत्राप्यतीन्द्रिया ॥ 2170 ॥ उत्पत्तावपि तुल्यत्वात्, पर्यनुयोगस्येति शेषः । उत्पत्तावपि हि शब्दस्य कारणेभ्यः सत्यां तुल्यं पर्यनुयोगः, तत्रापि शक्यत एवैतद् वक्तुम् - केनाकारेण ध्वनिना वायवीयसंयोगविभागात्मकेनाऽन्येन वा कारणेन कथं शब्दः क्रियत इति; यतः शक्तिस्तत्राप्यतीन्द्रिया 2. तत्र भेदादिति- jai0 1 तेन नोपलभ्यन्ते - pA0, gA0 / Page #111 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 515 तत्रापि शब्दानामुत्पत्तौ क्रिय्मान्नायाम्। शब्दकारणानां यथोत्पादकशक्तिरतीन्द्रिया, तथाभिव्यक्तावपीति तुल्यः पर्यनुयोगः ॥ 2170 / / यदयतीन्द्रिया शक्तिः, सा कथमनुमातव्या? इत्याह नित्यं कार्यानुमेया च शक्तिः किम्नुयुज्य्ते। तद्भावभावितामात्रं प्रमाणं तत्र ग्म्य्ते॥2171॥ [G.603] उत्पादकशक्तिर्वा, अभिसंस्कारकशक्तिर्वा भवतु, सर्वथा यावती काचिच्छक्तिः सा सर्वा सदैव कार्यानुमेया। तस्मात् सा नानुयोग्म्र्ह्ति। किं तत्कार्यं यतः सा गम्यते? इत्याह- त्द्भावेत्यादि। तद्भावे ध्वनिभावे सति, तद्भाविता शब्दग्रहणस्य भाविता या, तदेव तत्र शब्दव्यक्तौ प्र्मान्न्म्। शब्दग्रहणकार्येण शक्तिर्गम्यत इति याव्त्। 'मात्रग्रहणेनोत्पत्तेर्निरासः ॥ 2171 ॥ अतोऽतीन्द्रिययैवैते शक्त्या shktimtiindriyaam| इन्द्रियस्यादधाना हि स्युरभिव्यक्तिहेतवः ॥ 2172 ॥ अत इत्युपसंहरति । तस्मादेते ध्वनयोऽसीन्द्रियया शक्त्या श्रोत्रेन्द्रियस्य शक्तिमतीन्द्रियामुत्पादयन्तः स्फुरन्ति व्यक्तिहेतवः shbdaanaamitypekssnniiym|| 2172 // अथोत्पत्तिहेतव एव कस्माद् ध्वनयो न विज्ञायन्ते? इत्याह येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्य्ते। तेषामप्राप्तितुल्यत्वाद् दूर्व्य्व्हितादिस्सु॥2173॥ तत्र दूरसमीपस्थग्रहणाग्रहणे स्मे। स्यातां न च क्रमो नापि तीव्र्म्न्दादिस्म्भ्व्ः॥2174॥ येषां बौद्धानां शब्दोऽप्राप्तजातो गृह्यते shrotrenn। अप्राप्तश्चासौ जातश्चेत्यप्राप्तजातः । चक्षुःश्रोत्रमनोऽप्राप्तविषयम्; उपात्तानुपात्तमहाभूतहेतुः शब्द इति सिद्धान्तात्। तेषां मतेन शब्दानां दूरव्यवहितसमीपस्थांनं श्रोत्रेणाप्राप्तेस्तुल्यत्वाद् दूरसमीपस्थैः पुरुषैर्ग्रहणाग्रहणे तुल्ये स्याताम्, समीपस्थस्य यादृशं ग्रहणं तादृशं दूरस्थस्यापि स्याद्; avishessaat। क्रमेण च ग्रहणं न स्यात्- यत्पूर्वं समीपस्थैर्ग्रहणम्, पश्चाद् दूरस्थैरिति । नापि तीव्रमन्दतरतमादिश्रुतिभेदः स्यात्- यत्समीपस्थैस्तीव्रः श्रूयते, मन्दो दूरस्थैरिति । एवं तरतमभेदोऽपि योज्यः ॥ 21732174 ॥ .. . . .. ननु यस्यापि मीमांसकस्य प्राप्ताजातः शब्दो गृह्यते श्रोत्रेण, तस्यापि कस्मादेव सर्वप्रसङ्गो न भवतीति ? अतः प्रतिपादयितुं विशेषमुपक्रमते तस्माच्छोत्रियदृष्ट्यापि कल्पनेयं निरीक्स्स्य्ताम्। प्रयत्नाभिहतो वायुः कोष्ठयो यातीत्यसंशयः ॥ 2175 ॥ [G.604] shrotriygrhnnmtaarkiktvprtipaadnprm| अनेन च स्वपक्षोत्कर्षं वक्रोक्त्या क्थ्य्ति। काऽसौ कल्पना? इत्याह- प्रयत्नाभिहत इत्यादि। प्रयत्न:-ताल्वादिकरणव्यापारः, 1. शब्दव्यञ्जकशक्तौ-pA0, gA0 / 2. ग्रहणेनोत्पत्तौ jai0, pA0 / 3. स्फुरन्ति व्यक्तिहेतवः-pA0, gA0 / 4. जातीत्यसंशय:-pA0, gaa0| Page #112 -------------------------------------------------------------------------- ________________ 516 तत्त्वसंग्रहे तेनाभिहत:=प्रेरितः, कोष्ठभवो वायुर्नाभिप्रदेशादुत्थित उरसि विस्तीर्णः कण्ठे वर्त्तितो मूर्द्धानमाहत्य वक्त्रे सञ्चरनिर्गच्छति ॥ 2175 ॥ ___ एतदेव दर्शयति' स संयोगविभागौ च ताल्वादेर्नुरुध्य्ते। .. वेगवत्त्वाच्च सोऽवश्यं यावद्वेगं प्रतिष्ठते ॥ 2176 ॥ तस्यात्मावयवानां च स्तिमितेन च वायुना। संयोगा विप्रयोगाश्च जायन्ते गमनाद् ध्रुव्म्॥2177॥ कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे निय्च्छ्ति। तद्भावे शब्दबोधाच्च संस्कारोऽदृष्ट इस्स्य्ते॥2178॥ उत्पत्तिशक्तिवत् सोऽपीत्यधिकं नो न किन्य्च्न्। स वायुर्निष्क्रामस्ताल्वादेः संयोगविभागावनुभवति गच्छंश्च, न स यावदाकाशमभिगच्छंति, किं तर्हि ? यावद्वेगम् yAvA~stasya वेगस्तदनुरूपमेव गच्छतीति यावत् । कुतः? वेग्व्त्त्वात्। तस्य च वायोर्गच्छत आत्मीयावयवानां स्तिमितेन स्थिरेण वायुना संयोगविभागाः स्मुप्जाय्न्ते। अवश्यं स च कर्णरन्ध्र प्राप्य श्रोत्रे शक्तिमाधत्ते । तद्भावे-वायवीयसंयोगविभागसद्भावे सति, शब्दस्यावगमाददृष्टः संस्कारः shrotrsyessyte। तथा शब्दस्य शब्दान्तरैर्ध्वनिभिर्वोत्पत्तिरदृष्टाऽपीष्यते भवद्भिः, तथा संस्कारोऽपीति । यथोक्तं भाष्ये "अभिघातेन प्रेरिता वायवः5 स्तिमितानि वस्त्वन्तराणि प्रतिबाधम्पना: सर्वतोदिक्कान् संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते, ते च वायोरप्रत्यक्षत्वात् संयोगविभागा नोप्ल्भ्य्न्ते। अनुपरतेष्वेव च तेषु शब्द उपलभ्यते, नोपरतेषु" (mI0da0, zA0bhA0 5.1.13) इति । यद्येवम्, न तर्हि संस्कारपक्षस्योत्पत्तिपक्षाद्विशेषकथितो भवति? इत्याह तथैव तद्विशेषोऽपि 'विशिष्टंग्रहणाद भ्वेत्॥2179॥ तद्विशेष: संस्कारविशेषः, shbdgrhnnvishessaaduppdyte| तेन दूरसमीपस्थानां ग्रहणाग्रहणे न समे भवतः, पुरुषभेदेन संस्कारस्य भिन्नत्वात् ॥ 2175-2179 ॥ कुड्याद्यावरणे कथमग्रहणं शब्दस्य? इत्याह कुड्यादिप्रतिबन्धोऽपि युज्यते मातरिश्वनः । श्रोत्रदेशाभिघातोऽपि तेन तीव्र्प्र्वृत्तिना॥2180॥ तस्य च क्रमवृत्तित्वात् क्स्स्यिवेगित्व्स्म्प्द्ः। संस्कारक्रमतीव्रत्वमन्दतादिनिमित्तता ॥ 2181 ॥ |G.605) यद्यपि शब्दो न प्रतिघाती, तथापि मातरिश्वनः वायोः कुड्यस्य च मूर्तत्वे प्रतिघातित्वान कर्णदेशागमनमिति श्रोत्रसंस्कारो न जायते, तेनावृत्तस्याश्रवणं भ्व्ति। येषां त्वप्राप्तस्य ग्रहणं तेषामेष दोष एव्। तीव्रमन्दतरतमश्रुतिभेदस्तर्हि' कथं भवति? इत्याह1. दर्शयति (....)-गा। 2. विशेष0-'pA0, gaa0| 3. पित्तदृष्टश0-pA0: 0त्प्तेर्दृस्स्त्ता-gaa0| 4. भवद्भिश्शक्ति:- paa0| 5-5. प्रेरितावयव.-pA0, gaa0| 6. प्रबाधमाना:- pA0, gaa0| Page #113 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 517 श्रोत्रदेशाभिघातोऽपीति । 'युज्यते' इति प्रकृतं सर्वत्र योज्ञीय्म्। क्षयिवेगित्वसम्पद इति । क्षयित्वसम्पदो वेगित्वसम्पदो युज्यन्त इति विभक्तिविपरिणामेन स्म्ब्न्ध्ः। अथ वाक्षयिण्यश्च ता वेगित्वसम्पदश्चेति विग्रहः । यद्वा-क्षयिणी वेगित्वसम्पद्यस्य वायोरिति बहुव्रीहिः । ततश्च संस्कारक्रमतीव्रमन्दतानिमित्तता युज्यत इति सम्बन्धः । संस्कारक्रमो युज्यते; तस्य वायोः क्र्म्वृत्तित्वात्। तीव्रता च युज्यते; वेगित्वसम्पदा युक्त्त्वात्। मन्दताऽपि च; क्षयित्वात् । आदिशब्देन तरतमादिभेदो योज्यः ॥ 2180-2181 ॥ ननु च- "आकाशश्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता" (तत्त्व0 2160) इत्यादिना श्रोत्रसंस्कारे दोषा बहवः पूर्वमुक्ताः, तत्कथमुत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम्? इत्याह नावश्यं shrotrmaakaashmsmaabhishcaabhyupeyte| न चानवयवं vyoma jainsaangkhynissedhtH||2182|| तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भ्वेत्। कार्यार्थापत्तिगम्यं तच्छ्रोत्रं प्रतिनरं स्थित्म्॥2183॥ तेन तत्पक्षभाविनो दोषास्तदनङ्गीकारादेव नापतन्तीत्युक्तं भ्व्ति। न चानवयवं व्योमेति। अभ्युपेयत इति सम्बन्धः । कुतः? जैनसाङ्घयनिषेधत:- जैनै:-आर्हतैः, साक्यैश्चनिरवयवस्य व्योम्नो निस्सिद्ध्त्वात्। न हि मीमांसकैः परसिद्धान्तप्रसिद्धेर्न vyvhriyte। yadeva hi युक्त्या समापतति तदेव तैरङ्गीक्रियते, अन्यथा मीमांसकत्वमेव हीयेत्। ततश्च जैनसायप्रसिद्धव्योमात्मकश्रोत्राङ्गीकरणान्न दोस्स्ः। यद्वा व्स्त्व्न्त्र्मिति। krnnshsskuliisNjnykm| कार्यार्थापत्तिगम्यमिति । shbdgrhnnaanythaanuppttigmym|| 2182-2183 // __अथ वा-अनवयवाकाशश्रोत्रपक्षेऽपि न दोष इति प्रतिपादयन्नाह- य्द्य्पीत्यादि। यद्यपि व्यापि चैकं च तथापि ध्व्निस्ण्स्कृतिः। अधिष्ठाने तु सा यस्य स शब्दं प्र्तिप्द्य्ते॥2184॥ [G.606] श्रोत्रमिति शेषः । तथापि सा ध्वनिभिः संस्कृतिर्यस्य पुरुषस्याधिष्ठाने= कर्णशष्कुल्यां भवति, स एव शब्दं प्रतिपद्यते, नान्य्ः। अनेनाधिष्ठानसंस्कार एवोक्तः, न shrotrsy। तस्य चाधिष्ठानस्य प्रतिपुरुषं भिन्नत्वान्न यथोक्तदोषप्रसङ्ग इति भावः ॥ 2184 ॥ श्रोत्रसंस्कारेऽपि न दोष इति प्रतिपादयति अथापीन्द्रियसंस्कारः so'pydhisstthaandeshtH| शब्दं न श्रोष्यति श्रोत्रं tenaasNskRtshsskuli||2185|| अधिस्स्त्थान्म्=krnnshsskulii। तत्संस्कारद्वारेण श्रोत्रस्य संस्कारः, न केवलस्य । तेनासंस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्च्छितानां श्रोत्रं न शृणोति । असंस्कृता कर्णशष्कुली यस्य त्त्त्थोक्त्म्। अधिष्ठानदेशत इति सप्तम्यर्थे तसिः ॥ 2185 ॥ ननु यदि ध्वनयोऽधिष्ठानं तद्देशं वेन्द्रियं संस्कुर्वन्ति, कस्माद्यत्र वचनोपलब्धसद्भावाः सकलप्राणिजातेन्द्रियाधिष्ठानसंस्कारकारिणो न भवन्ति? इत्याह1. तीव्रतरतम0- pA0, gaa0| 2. pA0, gA0, पुस्तकयो स्ति। Page #114 -------------------------------------------------------------------------- ________________ 518 तत्त्वसंग्रहे अप्राप्तकर्णदेशत्वाद् ध्वनेर्न shrotrsNskriyaa| अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः ॥ 2186 ॥ यद्यप्यधिष्ठानसंस्कारकारिणो नादाः, तद्देशेन्द्रियसंस्कारका वा; तथापि प्राप्ता एव सन्तः संस्कारभाजिपदार्थे संस्कारं कुर्वन्ति, नाप्राप्ताः-इत्यतो न स्र्व्पुरुस्साधिस्स्त्थानादिस्ण्स्कार्ः। shrotrgrhnnmuplkssnnm| अधिष्ठानसंस्कारोऽपि न भवत्येव । क्वचित्-अप्राप्तकर्णदेशाद् वा इति पाठः । तत्र पूर्वमधिष्ठानसंस्कारमुखेन श्रोत्रसंस्कारमाश्रित्य परिहार उक्तः । साम्प्रतं मा भूदधिष्ठानसंस्कारद्वारेण श्रोत्रसंस्कारः, तथाप्यदोषः; यतः प्राप्तकर्णशष्कुलीमूला एव वायवः श्रोत्रसंस्कारायालम्, नाप्राप्ता इत्यतः प्क्स्सान्त्र्मुक्त्म्। अत इत्युपसंहारः ॥ 2186 ॥ नन्वित्यादिना पक्षत्रयेऽप्यनन्तरोदिते परस्य चोद्यमाशङ्कते नन्वेकस्मिन्नधिष्ठाने lbdhsNskaarmindriym| बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥ 2187 ॥ [G.607] एकस्य श्रोत्रस्य संस्कृतासंस्कृतपरस्परविरुद्धधर्मद्वयायोगादेकत्र संस्कारात् सर्वदेहेष्वभिन्नत्वात् संस्कृतमेवेति बधिरादेरपि बोधकं प्राप्नोति श्रोत्रमेकेन्द्रियवादिनः । ततश्च बाधिर्यादिव्यवस्थानं न स्यात् ॥ 2187 ॥ पुंसमित्यादिना प्रतिविधत्ते पुंसां देहप्रदेशेषु विज्ञ्यानोत्प्त्तिरिस्स्य्ते। तेन प्रधानवैदेश्याद् विगुणा shrotrsNskRtiH॥2188|| _ 'पुंसामात्मनां सर्वगतत्वेऽपि शरीरेप्वेव धर्माधर्मपरिगृहीतेषु विज्ञ्यानोत्प्त्तिर्मीमाण्स्कादिभिरिस्स्य्ते। तेन प्रधानस्य देहस्य vaideshyaat-bhinndeshtvaat| श्रोत्रस्यैवं सर्वगतस्यापि संस्कृतिर्विगुणा, तेन यथोक्तदोषानवसरः । क्वचित्- सात्र संस्कृतिरिति पाठः । तत्र सा संस्कृतिः श्रोत्रस्येति सम्बन्धः ॥ 2188 ॥ ननु च सर्वगतत्वादात्मनः सर्वत्र ग्रहणप्रसङ्गः शब्दस्यानिवारित एव? इत्याह निष्प्रदेशोऽपि चात्मा न: कार्ये च विभ्ज्ञ्न्पि। शरीर एवं गृह्णातीत्येबमुक्ते' न' दुस्स्य्ति॥2189॥ एतदुक्तं भवति-यद्यप्येवम्, तथापि धर्मादिवशीकृतशरीरावधिकमेवात्मनः शब्दग्रहणम्, अतो न दोषः । कथं पुनरभिन्नस्यात्मनः श्रोत्रस्य च ग्रहणाग्रहणसंस्कारासंस्कारविभाग इति चेत् ? न; यथा आकाशस्यानवयवस्यापि संयोगिपदार्थभेदाद्-घटाकाशम्, पिठराकाशमिति भेदो भवति, तथेहापि भविष्यति ॥ 2189 ॥ __ अत एव च व्यापिनिरवयवस्य श्रोत्रस्य संसर्गिभेदाद् बाधिर्यादिव्यवस्थितिरिति दर्शयति बाधिर्यादिव्यवस्थानमेतेनैव च हेतुना। तदेवाभोग्यमन्यस्य dhrmaadhrmaavshiikRtm|| 2190 / / संयोगिभेदेन हेतुना। यदि नाम संयोगिनो भिन्नाः, तथापि किमिति कश्चिदेव बधिरो 1-1. मुक्तिन-pA0, gaa0| 2. pA0, gA0 पुस्तकयो स्ति। 3. 0बाधिर्यादीति-गा। Page #115 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा भवति? इत्याः-त्देवाभोग्य्मिति। तदेव श्रोत्रमन्यस्य पुरुषस्य न भोग्यं भवति, कुतः? dhrmaadhrmaabhyaamvshiikRttvaat|| 2190 // एतदेव दृष्टान्ते स्फुटयन्नाह ' यथा तत्र भवनैव स्वामित्वाद्व्रोपित्ः। .. __na भोगं लभते तद्वद् बधिरोऽन्यत्र shRnnvti॥2191॥ यथा कश्चिद् ग्रामादेः स्वामी तत्र ग्रामादौ भवन्नेव विद्यमान एव [G.608] राज्ञा स्वामित्वादवरोधितस्तस्मिन्नेवग्रामे भोगं न लभते, तद्वद् बधिरोऽन्यत्रान्यस्मिन् पुरुषे शृण्वत्यपि सति न शृणोति ॥ 2189-2191 ॥ : .. . ननु च-श्रोत्रशब्दाकाशानां त्रयाणामपि निरवयवत्वाद् विभुत्वाच्च न प्रदेशवृत्तिरस्ति, तत्कथमेकदेशावृत्तित्वनियतग्रहणादिविभागो लभ्यते? इत्याह श्रोत्रशब्दाश्रयाणां च न नामावयवाः स्व्य्म्। न चैकदेशवृत्तित्वं तथाप्येतन्न दुस्स्य्ति॥2192॥ श्रोत्रं च शब्दश्चश्रयश्च शब्दस्याकाशमिति श्रोतशब्दाश्रयाः । न नामावयवाः स्व्य्मिति। संयोगिभेदात् उपचरितास्तु विद्यन्त एवेति स्व्य्मित्याः। तथाप्येतदिति । प्रदेशवृत्तित्वनियतग्रहणादिकम् ॥ 2192 ॥ कथम्? इत्याह व्यञ्जकानां हि वायूनां bhinnaavyvdeshtaa| जातिभेदश्च तेनैव संस्कारो व्य्व्तिस्स्त्थ्ते॥2193॥ भिन्ना अवयवदेशाः कर्णशष्कुल्यधिष्ठानसंज्ञिता येषां ते तथोक्ताः । तद्भावः bhinnaavyvdeshtaa| jaatibhedshceti| भिन्नताल्वादिकारणसामग्रीभेदात् ॥ 2193 ॥ ननु चोक्तम्-. "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्" इत्यत्रोत्तरमाह - अन्यार्थं प्रेरितो वायुर्यथा नान्यं करोति व्ः। * तथाऽन्यवर्णसंस्कारसक्तो नान्यं करिष्यति ॥ 2194 ॥ अन्याथमिति अन्यवर्णनिष्पत्त्यर्थम् । अन्यवर्णसंस्कारसक्त इति । अन्यवर्णप्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंकारशब्देनोक्तः । न तु वर्णसंस्कार एव; श्रोत्रसंस्कारस्य प्रकृतत्वात् । नान्यं करिष्यतीति । नान्यं वर्णं श्रोत्रसंस्कारद्वारेण संस्करिष्यतीत्यर्थः ॥ 2194 ॥ '. अथ श्वा-वायूनामेव कस्मादेव प्रतिनियमः? इत्याह ___ अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव c। तथा ध्वन्यन्तरक्षेपो न ध्व्न्य्न्त्र्सारिभिः॥2195॥ ताल्वादिसंयोगभेदाद् व्यञ्जका वायवो ध्वनयो भिन्ना इत्य्भिप्राय्ः। वर्णो नान्य [G.609] इति । क्रियते इत्यध्याहारः । ध्वन्यन्तराणां kssep:=prernnm। ध्वन्यन्तरसारिभिस्ताल्वादिसंयोगैरिति सामानाधिक्र्न्न्य्म्॥ 2195 ॥ 1. 0दवरोपन:- jai0| 2. 0दवरोपित0-pA0, gA0 / 3. pA0 पुस्तके नास्ति। 4. 0मेकदेशवृत्ति0-pA0, gA0 / 5. स:-pA0, gaa0| 6. 0शक्तो-pA0, gaa0| 7. pA0, gA0 पुस्तकयो स्ति। Page #116 -------------------------------------------------------------------------- ________________ 520 तत्त्वसंग्रहे तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः स्म्ः। सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः ॥ 2196 ॥ त्स्मादित्युप्स्ण्ह्र्ति। उत्पत्त्यभिव्यक्त्योरिति स्प्त्म्य्न्त्म्। शब्दस्योत्पत्तावभिव्यक्तौ च प्रयत्नस्य विवक्षायाश्च तुल्यः सामर्थ्यभेदः । कुतः? कार्यान्य्थानुप्प्त्तिग्म्य्त्वात्। उभयत्रापि कार्यार्थापत्तेर्व्याप्रियमाणचादिति यावत् ॥ 2196 ॥ एवं तावत् सिद्धान्तान्तरप्रतीतं लोकप्रतीतं च यथाक्रममाकाशकर्णशष्कुलीलक्षणं श्रोत्रमभ्युपगम्य तत्संस्कारद्वारेण शब्दाभिव्यक्तौ न दोष इति प्रतिपादितम् । साम्प्रतं वेदप्रसिद्ध दिग्लक्षणं श्रोत्रमाश्रित्य तत्संस्कारभेदाच्छब्दाभिव्यक्तावदोषं प्रतिपादयन्नाह यद्वा-वेदानुसारेण कार्या dikshrotrtaamtiH| .... दिक्श्रोत्रतामतिरिति । दिगेव श्रोत्रम्-इत्येवं दिशः श्रोत्रत्वनिश्चयः कार्य इत्यर्थः । कथम्? इत्याह नाकाशाद्यात्मकं ह्यक्तं वेदे श्रोत्रं क्ध्न्य्च्न्॥2197॥. यद्येवम्, दिक्श्रोत्रमित्येवमपि वेदे नोक्तम्, तत्कथं लभ्यते? इत्याह दिशः श्रोत्रमिति ह्येतत् प्र्ल्येस्स्व्भिधीय्ते। तच्च प्रकृतिगामित्ववचनं च्क्स्सुरादिव्त्॥ 2198 ॥ . प्रकृतिषु स्वभावेषु लया: प्र्ल्याः। नाशकाले प्राणिनां चक्षुरादयः स्वस्यां प्रकृतौ लीयन्ते । तत्र च प्रलये पशुमधिकृत्योक्तं वेदे- "सूर्यमस्य चक्षुर्गमयतात्, दिशः श्रोत्रम्" ( ) इति अत्रापि गमयतादिति स्म्ब्न्ध्ः। गमयतादिति-यद्यत आगतं तत्तत्र गच्छत्वित्यर्थः । तेन यद्यपि वेदे दिक् श्रोत्रमित्याहत्य नोक्तम्, तथापि "दिशः श्रोत्रं गमयतात्" इत्यनेन वाक्येन साम्र्थ्यादुक्त्मेव्। कथम्? इत्याह- त्च्छेत्यादि। तच्च दिशः श्रोत्रमिति वचनं श्रोत्रस्य प्र्कृतिगामित्व्प्र्तिपाद्न्प्र्म्। श्रोत्रं कर्तृ दिशो गच्छतु प्रकृतिभूता इत्यर्थः । कथमिव? इत्याह-चक्षुरादिवदिति ॥ 2198 ॥ . . एतदेव विवृणोति सूर्यमस्य यथा चक्षुरुक्तं ग्म्य्तादिति। तेजःप्रकृतिविज्ञानं तथा श्रोत्रं dishaatmkm॥2199|| [G.610] यथा 'सूर्यमस्य चक्षुर्गमयतात्' इति वाक्येन तेज:प्रकृतिविज्ञानमुक्तम्, चक्षुष इत्यध्याहारः, तथा श्रोत्रं दिगात्मकमुक्तम् 'दिशः श्रोत्रम्' इत्यने वाक्येन-इत्येवं पदानां सम्बन्धः कार्यः । तेजःप्रकृतिविज्ञानं तेजोमयत्वमित्यर्थः । / 2199 ॥ अथ कीदृशी सा दिक् ? इत्याह. दिक् च सर्वगतैकैव यावद्वयोम व्य्व्स्थिता। कर्णरन्ध्रपरिच्छिन्ना shrotrmaakaashdeshvt||2200|| सर्वगतस्यैव विवरणम्- यावद्वयोम व्य्व्स्थितेति। यद्येवम् बधिरादिव्यवस्था na 1. praticoditam-pA0, gaa0| 2. nanu sNskaar0-0| 3. ckssurbhktN-paa0| Page #117 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 521 प्राप्नोति, एकत्वाद्दिशः ? इत्याह- कर्णरन्ध्रेत्यादि । न सर्वात्मना दिक् श्रोत्रम्, किं तर्हि ? कर्णशष्कुलीपर्यन्तपरिच्छिन्ना ॥ 2200 ॥ ननु निरवयवत्वात् तस्य कथमवयवविभागो लभ्यते ? ityAhayAvA~zca कश्चन न्यायो नभोभागत्वकल्पने । दिग्भागेऽपि समस्तोऽसावागमात् तु विशिष्यते ॥ 2201 ॥ यथाऽऽकाशस्य संयोगिभेदेन नावयव कल्पना, तथा दिशोऽपि भविष्यति । कस्तर्ह्याकाश श्रोत्रपक्षादस्य विशेष: ? इत्याह- आगमादिति ॥ 2201 ॥ तस्माद् दिग्द्रव्यभागो यः पुण्यापुण्यवशीकृतः । कर्णरन्ध्रपरिच्छिन्नः श्रोत्रं संस्क्रियते च सः ॥ 2202 ॥ तस्मादित्युपसंहारेण बधिरादिव्यवस्थानं सूचयति ॥ 2202 ॥ विषयसंकारपक्षेऽपि न दोष इति प्रतिपादयन्नाह - विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः । नरैः सामर्थ्यभेदाच्चं न सर्वैरवगम्यते ॥ 2203 ॥ यदुक्तम् -- "यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व0 2156 ) इति, तत्र न दोषः । कुतः ? नराणां सामर्थ्यभेदात् । वायोः श्रोत्रसंस्कारकस्य सन्निधानासन्निधानाभ्यां श्रोत्रसंस्कारस्य भिन्नत्वात् सामर्थ्यभेदः ॥ 2203 ॥ ननु च नित्यसर्वगतत्वेन सर्वान् पुरुषान् प्रत्यविशिष्टत्वाच्छब्दस्य कथं ग्रहणाग्रहणे स्याताम् ? इत्याह यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते । * दिग्देशादिविभागेन सर्वान् प्रति भवन्नपि ॥ 2204 ॥ तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः । तेनैव श्रूयते शब्दो न दूरस्थैः कथञ्चन ॥ 2205 ॥ [G.611] अथ कथमिदमवसीयते - वायुभ्यो विषस्य संस्कारो भवति, न तु विषय एव ? इत्याह शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥ 2206 ॥ प्रत्यभिज्ञया शब्दस्य विभुत्वैकत्वयोः सिद्धत्वान्न शब्दोत्पत्तिः । तस्मात् सामर्थ्यात् संस्कारोत्पत्तिर्ध्वनिभ्यो भवति, न शब्दस्येति गम्यते ॥ 2206 ॥ ननु च बीजाङ्कुरादिव' तद्भावभावितया ध्वनिकार्यत्वं शब्दानां सिद्धम् । यथा हिबीजादिभावेऽङ्कुरादीनामुपलम्भात् तत्कार्यत्वं तेषाम्; एवं ध्वनिभावे शब्दानामुपलम्भोऽस्ति, किमिति तत्कार्यत्वं न भवेत्, एतावन्मात्रनिबन्धत्वात् कार्यव्यवहारस्य ? इत्याहतद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी । श्रोत्रशक्तिवदेवेष्टा बुद्धिस्तत्र हि संहृता ॥ 2207 ॥ 2. साद्यस्य- jai0 / 1. समश्चासा0- pA0, gA0 / - 3. समश्चासा0- pA0, gA0 / Page #118 -------------------------------------------------------------------------- ________________ 522 तत्त्वसंग्रहे यथा हि-श्रोत्रभावे शब्दो पलम्भोऽस्ति, न च ततस्तद्भावभावित्वाच्छ्रोत्रस्य शब्दं प्रति जननशक्तिरनुमीयते, किं तर्हि ? ग्रहणशक्तिः; एवमिहापि ध्वनीनां शक्तिसद्भावमात्रावबोधिनी भवेत् तद्भावभाविता, न tuutpaadkshktvbodhinii| शक्तिमात्रे तस्याः प्रतिबन्धो न तु शक्तिविशेष इति याव्त्। अतः शक्तिविशेषे साध्ये व्यभिचारित्वमस्या इति प्रतिपादितं भवति । कथमिदानीं संस्कारशक्तिविशेषावगतिः? इत्याह- बुद्धस्तत्र हि संहतेत । प्रत्यभिज्ञया नित्यत्वस्य सिद्ध्त्वात्। अन्यथानुपपत्त्या बत्र संस्कारविशेषे तु बुद्धिरुपसंहता भाष्यकारेण, न तु तद्भावभावितामात्रतः संस्कारशक्तिरनुमीयत इत्यर्थः ॥ 2207 ॥ उभयसंस्कारपक्षे यदुक्तम्-"प्रत्येकाभिहिता दोषाः स्युर्द्धयोरपि संस्कृतौ" (तत्त्व0 2167) इति, अत्राह संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि त्त्। येनान्यतरवैकल्यात् सर्वैः शब्दो न ग्म्य्ते॥2208॥ [G.612] दोषद्वमुभयोरपि पक्षयोर्यत् प्रागुक्तम्, तत्तु वृथा अन्र्थ्क्म्। कथम्? इत्याह्येनेत्यादि। येनेति य्स्मात्। अन्यतरस्य-श्रोत्रसंस्कारस्य वा वैकल्यात् । न शब्दो ग्म्य्ते। तथा हि-सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसंस्कारवैकल्यान shbdgrhnnm। अबंधिरस्याप्यन-. भिव्यक्तेः शब्दग्रहणम्' / क्वचित् पाठः-मृषा दोषद्वये वच इति । स च सुबोधः ॥ 2208 ॥ ननु च यदि सर्वगतः शब्दः, कथमस्य घटादेरिव देशविच्छेदे नानात्वमुपलभ्यते; यावता सर्वत्र सद्भावादविच्छिन्नरूपेण स्र्व्त्राव्ग्तिर्युक्ता। न च सर्वगतस्य दूरासन्नादिभेदो युक्तः । नाप्यागमः कुतश्चिद्देशात्; तस्य सर्वत्र स्थितत्वात् । नापि नित्यस्य दीर्घहस्वमन्दतरतमादिस्वभावभेदो युक्तः । तस्माद्देशकालस्वभावभेदेन वेद्यमानत्वाद् घटादिवद्भिन्नोऽनित्यश्चसिद्धः शब्द इति तत्कथमुच्यते "शब्दोत्पत्तेनिषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥ " (tho0vA0, za0 ni0 126-127) इति? अत्राह जलादिषु यथैकोऽपि नानात्मा स्वितेक्स्स्य्ते। युगपन्न च भेदोऽस्य तथा शब्दोऽपि ग्म्य्ताम्॥ 2209 ॥ अनेन देशभेदेन वेद्यमानत्वस्यानैकान्तित्वमाह ॥ 2209 ॥ ननु च जलाद्याधारभेदः सवितर्यनेकत्वव्यामोहकारणमस्ति, इह तु न किञ्चिद् भ्रान्तिकारणं विद्यते, यतः विशेषणो हेतुरसति भ्रान्तिकारणे इत्यत्राभिप्रेतः, तत् कथं व्यभिचारिता हेतोः? इत्याह ___ व्यञ्जकध्वन्यधीनत्वात् तद्देशे हि स गृह्य्ते। न च ध्वनीनां सामर्थ्य व्याप्तं vyoma nirntrm॥ 2210 // 1. arthsNskaarsy-gaa| 2. 0shbdsyaagrhnnm-gaa| 3. pA0, gA0 pustkyonaasti| Page #119 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 523 तेनाविच्छिन्नरूपेण' नासौ सर्वत्र ग्म्य्ते। ध्वनीनां भिन्नदेशत्वाच्छ्रतिस्तत्रानुरुध्यते ॥ 2211 ॥ अपूरितान्तरालत्वाद् vicchedshcaavsiiyte| तेषां चाल्पकदेशत्वाच्छब्देऽप्यविभुतामतिः ॥ 2212 ॥ गतिमद्वेगवत्त्वाभ्यां ते चायान्ति yato ytH। श्रोता ततस्तत: शब्दमायान्तमिव म्न्य्ते॥2213॥ अत्रापि व्यञ्जकध्वनिभेदो भ्रान्तिनिमित्तमस्तीति समानम् । व्यञ्जकध्वन्यधीनत्वादिति [G.613] शब्दग्रहणस्येति शेषः । तद्देश इति ध्वनिदेशः । स इति शब्दः । यथा च व्यञ्जको ध्वनिः शब्दस्य विच्छिन्नादिविभ्रमकारणं भवति, तथा योजयन्नाह-न चेत्यादि। असविति शब्दः । श्रुतिः, शब्दस्येति शेषः । तति aakaashdeshe। अपूरितान्तरालत्वम्, ध्व्निभिरित्य्पेक्स्स्न्नीय्म्। तेषां चेति ध्व्नीनाम्। ते चायान्तीति ध्वनयः । / 2210-2213 ॥ ननु चादित्यस्याप्येकस्य sato dezavicchedena grhnnmsiddhm| तथा हि-चक्षुषा प्रतिपात्रं पृथक्पृथग्भिन्नान्येव सूर्यादिप्रतिबिम्बानि परिच्छिद्यन्ते, न पुनरादित्यः; भवतस्तु प्रतिबिम्बमर्थान्तरमनिच्छतोऽनेकप्रतिबिम्बग्रहणे न किञ्चित् कारणमुत्पश्यामः?- इत्येवं मन्यमानस्य परस्य प्रत्यवस्थानमाशङ्कमान आह आह-केन निमित्तेन प्रतिपात्रं पृथक् पृथ्क्। भिन्नानि प्रतिबिम्बानि गृह्यन्ते युग्प्त्त्या?॥2214॥* आहेति प्र्ः। युगपत्तयेति यौगपद्येन ॥ 2214 ॥ अत्रोंत्तरमाह.. अत्र ब्रूमो यदा तावजलैःसौरेण तेज्सा। ... स्फुरता चाक्षुष तेजः प्रतिस्रोत: प्र्व्र्तित्म्॥ 2215 ॥ स्वदेशमेव : गृह्णाति स्वितार्म्नेक्धा। भिन्नमूर्तिर्यथापात्रं तदाऽस्यानेकता कुतः ॥ 2216 ॥ जलदेशस्थेन भानवीयेन तेजसा प्रस्यन्दनधर्मणा चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्= प्रत्यग्रीतं सत् सवितारम् आदित्यं स्वदेशस्थमेव गृह्णाति । यथापात्रम् याव्त्पात्र्म्। अतो भिन्नमूर्तिः प्रतिभातीति तदाऽस्यानेकता कुतः? नैव; भिन्नत्वाच्चक्षुर्वृत्तेरिति भावः । / 22152216 ॥ चक्षुर्वृत्तिवशादेवाभिन्नोऽपि इव गृह्यत इति दर्शयन्नाह ईषत्सम्मीलितेऽङ्गल्या यथा चक्षुषि दृश्यते । पृथगेकोऽपि भिन्नत्वाच्चक्षुर्वृत्तेस्तथैव न्ः॥2217॥ 1. तेन विच्छिन्न-pA0, gaa0| 2. 0व्रुध्य्ते-gaa0| 3-3. आहैकेन- इति न्यायरत्नाकरसम्मतः पात्थ्ः॥ *इत आरभ्य 2224कारिकापर्यन्तं प्रायः सर्वा अपि कारिका आचार्येण शोकवार्तिकस्थशब्दनित्यताधिकरणत उद्धता:-इति ध्येय्म्। 4. गृह्यते-pA0, gaa0| Page #120 -------------------------------------------------------------------------- ________________ 524 तत्त्वसंग्रहे ईस्स्त्=म्नाक्। अङ्गल्या चक्षुषि निमीलिते अवष्टब्धे सति यथैकोऽपि पदार्थः पृथक् नाना dRshyte। कुतः? चक्षुर्वृत्तेर्भिन्नत्वात् । तथैव नः अस्माकमेकोऽपि शब्दो भिन्नो गृहीष्यत इत्यदोषः ॥ 2217 ॥ अन्ये तु चोदयन्त्यत्र प्र्तिबिम्बोद्यैस्सिन्न्ः। स एव चेत् प्रतीयेत कस्मानोपरि dRshyte॥2218॥ कूपादिषु कुतोऽधस्तात् प्रतिबिम्बाद् विनेक्स्स्न्न्म्। प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः क्थ्म्?॥2219॥ [G.614] 'जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते'- इत्यस्य हेतुव्यभिचारविषयत्वेनोक्तस्यासिद्धिं मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति । यदि स एवादित्यो दृश्यते न प्रतिबिम्बम्, तत्किमित्युपरिष्टादस्य न दर्शनं भवति? एवं हि तत्तस्य दर्शनं भवेत्, यदि देशावस्थितस्वरूपं गृह्णीयात्, नान्य्था। अन्यथा ह्यतिप्रसङ्गः स्यात्। किञ्च-कूपादिषु च दूराधःसन्निविष्टस्यार्कादेः कथं ग्रहणं भवेत् ? यदि तत्र प्रतिबिम्बं नोत्पन्नं स्यात्। न हि तत्र तथाऽर्कादिर्व्यवस्थितः । अपि च प्राङ्मुखो दर्पणमवलोकयन् कथमिव प्रत्यङ्मुखो भवति, न हि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते? ॥ 2218-2219 ॥ अप्सूर्येत्यादिना प्रतिविधत्ते- . अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्र्व्र्त्त्ते। एकमूर्ध्वमधस्ताच्च ttrojhshuprkaashitm|| 2220 // अधिष्ठानानृजुस्थत्वान्नात्मा सूर्यं प्रपद्यते । पारम्पर्पितं स्न्त्म्वाग्वृत्त्याव्बुध्य्ते॥2221॥ ऊर्ध्ववृत्तिं तदेकत्वादवागिव च म्न्य्ते। अधस्तादेव तेनार्कः सान्तरालः प्र्तीय्ते॥2222॥ एवं मन्यते-यदि बहिर्निर्गतमिन्द्रियमादित्य बोधयेत्, तत एतत् स्यात्-उपरिस्थितिमेव पश्येन्नाधस्तादिति, यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते, नोप्रिस्थ्म्। यथोक्तम् "तत्रैव बोधयेदर्थं बहिर्यातं य्दीन्द्रिय्म्। तत एतद् भवेदेवं शरीरे तत्त्वबोधकम् । / " इति। (zrI0 vA0, za0 ni0 185, 186) तथा ह्ययं क्रमः- ये हि जलपात्रे जलं सूर्यं च पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्त्तते । तत्रो_भागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति, कुतः? अधिष्ठानानृजुस्थत्वात् चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदाऽनवस्थितत्वात् । पारम्पर्येण तु सौरेण तेजसा [G.615] वृत्तेरर्पितमादित्यमर्वाग्वृत्त्या कारणभूतया बुध्य्ते। तथा हि किल सौरं तेजस्विन इत्यादित्यमूर्ध्ववृत्तिम् उपरिस्थं च तमादित्यमवागिव-अध:स्थितमिव मन्यते । क:? आत्मा। न पुनरधस्थादन्य एवादित्यः, कुतः? तदेकत्वात् तस्यदित्यस्याभिन्नत्वात् । 1. तस्य-पाल, gaa0| 2. तच्च बोध्क्म्-गा। Page #121 -------------------------------------------------------------------------- ________________ 525 श्रुतिपरीक्षा चक्षुष इत्यपरे । तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात् कूपादिषु सूर्यो दृश्यते; जलादिपात्रभेदाच्च । अन्यथा कथमभिन्नस्य भेदेन ग्रहणं स्यात् ॥ 2220-2222 ॥ यदुक्तम्-"प्राङ्मुखो दर्पणं पश्यन्" इत्यादि। तत्राह एवं प्राङ्नतया वृत्त्या प्र्त्य्ग्वृत्तिस्म्र्पित्म्। बुद्ध्यमानो मुखं भ्रान्त्या प्र्त्य्गित्य्व्ग्च्छ्ति॥2223॥... प्रथमं किल चक्षूरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदिशम्, सा प्राड्नता वृत्तिरुच्यते । ते च तत्रादर्शादौ प्रतिहता निवर्तमानाः स्वमुखमेव यथावस्थितमागच्छन्ति, सा च प्र्त्य्ग्वृत्तिः। तत्र प्राङ्नता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यावृत्तिञ्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन् मुखं भ्रान्त्या प्रत्यङ्मुखं यास्यामीति म्न्य्ते। चक्षुर्वृत्तेर्वैचित्र्यमेव भ्रान्तेर्बीजमिति भावः ॥ 2223 ॥ अभ्युपगम्य प्रतिबिम्बोदयम्, परिहारमाह अनेकदेशवृत्तौ वा सत्यषि प्र्तिबिम्ब्के। समानबुद्धिगम्यत्वान्नानात्वं नैव विद्य्ते॥ 2224 ॥ सत्यपि प्रतिबिम्बेऽर्थान्तरभूते नैव तेषां प्रतिबिम्बानां नानात्वमस्ति । कुतः? समानबुद्धिगम्यत्वात् एक्बुद्धिप्रिच्छेद्य्त्वात्। तथा शब्दस्याप्येकबुद्धिगम्यत्वादेकत्वं सिद्धम् ॥ 2224 ॥ ननु कुतो देशभेदेन वेद्यमानस्यापि नानत्वं भविष्यति? ननु यद्देशभेदेन वेद्यमानत्वाद्भिनन्त्वं सिद्धं तत् कथमेकबुद्ध्या बाध्यते? इत्याह देशेभेदेन भिन्न्त्व्मित्येत्च्चानुमानिक्म्। प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाध्क्ः॥2225॥ बाधक इति। प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादिति भावः ॥ 2225 ॥ देशकालेभेदेन वेद्यमानत्वस्य व्यभिचारित्वादप्रामाण्यमेवेति प्रतिपादयन्नाह- . ___ * पर्यायेण यथा चैको भिन्नदेशान् व्र्ज्ञ्न्पि। . देवदत्तो न भिद्येत तथा शब्दो न भिद्य्ते॥2226॥ [G.616) तथा शब्दो न भिद्यत इति । देशतः, कालतश्चेत्यपेक्षणीयम् ॥ 2226 ! / ____ एवं देशव्यभिचारमुखेनोभयोरपि व्यभिचार उक्तः, इदानीं कालभेदव्यभिचारद्वारेण चोभयोरपि देशकालभेदेनोपलम्भयोर्व्यभिचारमाह . ज्ञातैकत्वो यथा चैको दृश्यमानः पुनः पुन्ः। न भिन्नः कालभेदेन तथा शब्दो न देशतः ॥ 2227 ॥ ज्ञातमेकत्वं प्रत्यभिज्ञानाद् यस्य स त्था। न देशत इत्युपलक्षणम्, तथा कालतोऽपि न भिन्नः । अविरोधादेकव्यभिचारमुखेनान्यत्रापि व्यभिचारोद्भावनम् ॥ 2227 ॥ पर्यायादित्यादिना दृष्टान्तस्य वैषम्यमाशङ्कते-- 1-1. कथमभेदेन- pA0, gaa0| 2. पास्यामीति- pA0, gA0 / 3-3. भित्रकालभेदेन-pA0, गा.' Page #122 -------------------------------------------------------------------------- ________________ 526 तत्त्वसंग्रहे . पर्यायादविरोधश्चेद् व्यापित्वादपि dRshytaam। दृष्टसिद्धयै हि यो धर्मः सर्वथा सोऽभ्युपेय्ते॥2228॥ * तथा हि-देवदत्तस्य यद्देशकालभेदेनोपलम्भेऽपि न भेदः, तत्र पर्यायोऽस्त्यविरोधकारणम्, शब्दे तु न किञ्चिदपीत्यतो वैषम्यं दृष्टान्तदाआन्तिकयोः । अत्राप्यविरोधकारणमाहव्यापित्वादपि dRshytaamiti। अविरोध इति स्म्ब्न्ध्ः। ध्वनीनां चापूरितान्तरालत्वादित्येतदपिशब्देन पूर्वोक्तं च nirdishti। कस्माद् व्यापित्वमङ्गीक्रियते? इत्याह- दृष्टसिद्ध्यै ह्ति। भिन्नेषु दिग्देशेष्वभिन्नस्य शब्दस्य ग्रहणसिद्ध्यर्थं यो धर्मो युज्यते स एवान्यथानुपपत्त्याङ्गीक्रियते । अत्र च शब्दस्य नित्यव्यापित्वमन्तरेण सर्वस्मिन् काले देशे च न ग्रहणं सिध्यतीत्यतो नित्यविभुत्वे शब्दस्यान्यथानुपपत्त्या सिद्धे ॥ 2228 ॥ स्वभावभेदेन वेद्यमानत्वस्यापि व्यभिचारितां प्रतिपादयन्नाह___ यथा महत्यां खातायां मृदि व्योनि म्ह्त्त्व्धीः। __ अल्पायां वाऽल्पधीरेवमत्यन्ताकृतके म्तिः॥ 2229 ॥ . . [G.617] अत्रायमभिप्रायः-यदि शब्दगतास्तीव्रमन्दादयो भेदा हैतुत्वेनोपांदीयन्ते, तदा न सिद्धो हेतुः; यो हि नित्यं शब्दमिच्छति स kathamaparopAdhikA~stasya स्वभावभेदान् ब्रूयात् ! अथ तीव्रमन्दाद्याकारे तद्विषया बुद्धिहेतुत्वेनोच्यते, सा-हि न स्वभावे भेदमन्तरेण सम्भवतीति? तदाऽनैकान्तिकता हेतोः । यथा हि महत्यां मृदि पृथिव्यां खातायां सत्यां व्योनि-आकाशे तदाश्रयं महत्त्वादिज्ञानमुत्पद्यते स्वतो महत्त्वादेरभावेऽपि, तथा शब्देऽप्यत्यन्ताकृत्रिमेऽप्ययं व्यञ्जकध्वनिभेदाद् बुद्धिभेदो भविष्यति त्थाविध्स्व्भाव्भेद्म्न्त्रेन्नापि। तदेवाह तेनात्रैवं परोपाधिशब्दवृत्तौ म्तिभ्र्म्ः। न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते shbdvrtinii॥ 2230 // अथ परोपाधिरयम्, न तु स्वत एवेति कथमगवतमिति चैत्? आह-न चेत्यादि। अनेनैतदाह-बुद्धिगते एव तीव्रमन्दत्वे शब्दे समारोप्य भ्रांम्यति, न तु पुनः शब्दस्य स्वतः स्थूलादिसम्भवः; तस्य प्रत्यभिज्ञयैकत्वस्य सिद्धत्वात् ॥ 2230 ॥ __ अथापि स्याद्-यदि विषयस्य तथा स्वभावभेदो न भवेद्, बुद्धेरपि कुतो भवेत् ? इत्याह बुद्धितीव्रत्वमन्दत्वे म्ह्त्त्वाल्प्त्व्क्ल्प्ना। सा च पट्वी भवत्येव mhaatejHprkaashite||2231|| मन्दप्रकाशिते मन्दा घटादावपि स्र्व्दा। एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थित्म्॥2232॥ यथैव हि घटादावसत्यपि स्वभावभेदे प्रकाशभेदाद् बुद्धेः पटुमन्दतादिभेदो भवति, तथा शब्देऽपि दीर्घादिभेदो व्यञ्जकध्वनिभेदाद् भविष्यति, असत्यपि स्वतः स्वभावभेद इत्यदोषः ॥ 2229-2232 ॥ 1. 0द्निरोध्0-0| 2. सर्वेषां-pA0, gaa0| 3. 0कृत्रिमेऽयं-pA0, गा। Page #123 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 527 पुनरपि शब्दानित्यत्वप्रतिज्ञाया बाधां शब्दस्य वाचकंसामर्थ्यान्यथानुपपत्त्या प्रतिपादयनाह न चादृष्टार्थसम्बन्धः शब्दो भवति वाच्क्ः। तथा चेत् स्यादपूर्वोऽपि सर्वः स्वार्थं प्र्बोध्येत्॥2233॥ अर्थापत्तिपूर्विकेयमर्थापत्तिः । तथा हि-शब्दस्य वाचकसामर्थ्य शाब्दज्ञानान्यथानुपपत्त्या सिद्धम्, तदपि सामर्थ्य शब्दनित्यत्वमन्तरेणानुपपन्नमित्यर्थापत्तिपूर्विकेयमर्थापत्तिः ! तामेव विस्तरेण प्रतिपादयति-न हि तावदगृहीतसम्बन्धः शब्दः सत्तामात्रेण वाचको भ्व्ति। तथा चेत् स्यादिति। यद्यदृष्टार्थसम्बन्धोऽपि वाचको भवेत्, तदा अपूर्वोऽपि प्रथममश्रुतोऽपि नालिकेरद्वीपनिवासिनां गवादिशब्दः स्वार्थं प्रकाशयेत् ॥ 2233 ॥ [G.618) ननु चात्र सर्वेषामविवादात् सिद्धसाध्यता, न हि कश्चिदज्ञातसम्बन्धं शब्द वाच्क्मिच्छ्ति। नित्यस्तु स कथमनेन ज्ञातसम्बन्धेन प्रतिपादितो भवति? इत्याह सम्बन्धदर्शनं चास्य नानित्य्स्योप्प्द्य्ते। सम्बन्धज्ञानसिद्धिश्चेद् ध्रुवं कालान्त्र्स्थितिः॥2234॥ शब्दमर्थं च पुरोऽवस्थाप्य तयोः सम्बन्धः क्रियते, कृतश्चोत्तरकालं ज्ञायेत उच्चरितप्रध्वंसित्वात् तु shbdsyaitdyuktm| तदाह-नानित्यस्योपपद्यत इति । अथ तावत्काल मवतिष्ठेत? हन्त तर्हि कालान्तरमप्यवस्थानमनिवार्यभेव; अविरोधात्। यथोक्तम्-"तावत्कार स्थिरं चैनं क: पश्चान्नाशयिष्यति" (तस्व0 2138) इति ॥ 2234 ॥ अथापि स्यात्-सम्बन्धकालं यावदवतिष्ठेत, पश्चात्स्वयमेव नश्यति? इत्याह अन्यस्मिन् ज्ञानसम्बन्धे न चान्यो बोधको भ्वेत्। गोशब्द ज्ञानसम्बन्धेरे नाश्वशब्दो हि वाच्क्ः॥2235॥ अन्यस्मिन् स्न्ग्केत्काल्भाविनि। शेषं सुबोधम् ॥ 2235 / / अथेति पराभिप्रायमाशङ्कते- . अथान्योऽपि स्वभावेन kshcidevaavbodhkH| तत्रानिबन्धने न स्यात् कोऽसाविति vinishcyH॥ 2236 // प्रयोगकालभावी प्रकृत्यैव सङ्केतकालभाविशब्दवद्वाचक: स्यादिति चेत् ? तदसम्यक निबन्धनमन्तरेणायमसौ शब्दोऽस्यार्थस्य वाचक इति nishcyaabhaavaat|| 2236 // ननु च कथमुच्यते-निश्चयो नास्तीति, यावता यतोऽर्थप्रत्ययो भवति स एव स्वभावतोऽर्थस्य बोधक इति स्पष्टमेव निश्चीयते? इत्याह यतः प्रत्यय इत्येव व्यवहारे प्र्क्ल्पिते। श्रोतृणां स्यादपीत्थं तु वक्तृणां नावकल्प्यते ॥ 2237 ॥ सत्यं श्रोतृणां सम्भववेदयम्-निश्चयोऽयमर्थस्य प्रत्यायक इति; तेषां ततोऽर्थप्रत् 1. सम्बन्धदर्शन:- jai0| 2. ज्ञातसम्बन्धे-pA0, gaa0| 3. 0न्तरेणासौ-pA0, gaa0| 4. नावकल्यते-pA0, gaa0| Page #124 -------------------------------------------------------------------------- ________________ 528 तत्त्वसंग्रहे योत्पत्तेः प्रयोक्तृणां त्वयं दुर्लभः, नहि ते ततः शब्दादर्थं प्रतिपद्यन्ते, परप्रत्यायनार्थमेव शब्द ते प्रयुञ्जते । तत्कुतो वक्तृणामवकल्प्यते' निश्चयः ॥ 2237 ॥ [G.619] एतदेव दर्शयति अज्ञात्वा कमसौ शब्दमादावेव विव्क्स्स्तु। जानाति चेदवश्यं स पूर्वमेवावधारितः ॥ 2238 ॥ ... तदेवमज्ञानपक्षेऽयं दोषः, ज्ञानपक्षेऽपि नियतमसौ प्राक् तेन ज्ञात इति स्थिरत्वमस्य बलादापततीति दर्शयन्नाह-जानाति चेदिति॥ 2238 ॥ ___ ननु यथा दीपादितेजोऽभिनवमपि प्रकाशयत्यर्थम्, तथा शब्दोऽपि प्रतिपादयिष्यति? इत्याह तेजः प्रत्यक्षशेषत्वान्नवत्वेऽपि prkaashkm। - प्रत्यक्षशेषत्वम्-अङ्गभावः । प्रत्यक्षशेषत्वं तद्विषयसंस्कारादिन्द्रियसंस्काराद्वा प्रत्यक्षे ज्ञानेऽङ्गतामुपगच्छदभिनवमपि प्रकाशकं भ्व्ति। शब्दस्य साक्षादतीन्द्रियार्थप्रतिपादकत्वान्न प्रत्यक्षाङ्गम्, अतो वैषम्यम् । अथा वा-यत्प्रत्यक्षाङ्गं तत्सम्बन्धपरिज्ञाननिरपेक्षमपि प्रकाशयति, यथा चक्षुस्तेजश्च प्रत्यक्षाङ्गम्, तस्मादभिनवमपि प्रकाशयति । शब्दस्तु परोक्षविषयत्वान्न प्रत्यक्षाङ्गमिति वैषम्यम् । ननु चाभिनवमपि शब्दान्तरं पूर्वसादृश्यानुसारेण वाचकं भविष्यति? इत्याह सदृशत्वाप्रतीतेश्च तद्वारेणाप्यवाचकः ॥ 2239 ॥ न ह्यप्रतीते सादृश्ये तद्द्वारेण वाचकत्वं युक्तम्; अतिप्रसङ्गात् ॥ 2239 ॥ किञ्च-आस्तां तावत् सादृश्यप्रतीतिः, सादृश्यमेव न सम्भवतीति प्रतिपादयन्नाह कस्य चैकस्य सादृश्यात् कल्प्यतां वाच्कोऽप्र्ः। अदृष्टसङ्गतित्वेन सर्वेषां ' तुल्यता तदा ॥ 2240 ॥ अर्थवान् पूर्वदृष्टश्चेत् तस्यैतावान् क्षणः कुतः! द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान् स्म्प्र्तीय्ते॥2241॥ एकस्मिन् हि वाचके सिद्धे तत्सादृश्यादितरस्तथैवेति कल्प्येत, तच्च न सम्भवति; सर्वेषामेव शब्दानामर्थसम्बन्धित्वेन प्रतीतत्वात् । अथापि स्याद्-यः प्राक् सङ्केतकाले दृष्टः सोऽर्थवानेव, सादृश्यमितरेषां भविष्यति? इत्याह- तस्यैतावान् क्षणः कुत इति। तस्य= पूर्वदृष्टस्य शब्दस्य एतावत: क्षणान् कुतोऽवस्थानम्; उच्चरितप्रध्वंसित्वात्तस्य । यदि नामोच्चरितप्रध्वंसी, तथाऽप्यर्थवान् किं न भवतीति चेत् ? आह-द्विस्त्रित्यादि । भूयोदर्शनभावित्वं हि शब्दार्थसम्बन्धज्ञानम्; सकृदुपलम्भात् ॥ 2240-2241 ॥ [G.620] अथ सजातीयान्यग्रहणे सति स एव सार्थको भवतीत्युच्यते, तदयुक्तम् ? इत्याह अप्रतीतान्यशब्दानां त्त्कालेऽसाव्न्र्थ्क्ः। स एवान्यश्रुतीनां स्यादर्थवानिति विस्मयः । / 2242 ॥ 1. 0मवकल्पते-pA0, gA0 / 2. प्रत्यक्षे अन्ग्ग्भाव्ः-gaa0| , 3. pA0, gA0 पुस्त्क्योनास्ति। 4. पूर्वेषां-pA0, गाल्। 5. भयोदर्शन भावि-pA0, gA0 6. pA0, gA0 पुस्तकयो स्ति। Page #125 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 529 येषां हि प्रतिपत्तृणां शब्दान्तरमप्रतीतम्, तेषां श्रवणकाले नासावर्थस्य प्रत्यायकः; भेदाधिष्ठानस्य सादृश्यस्य तदानीमभावात् । पुनः स एव तेषामेव प्रतिपत्तृणां प्रतीतशब्दान्तराणामर्थप्रत्यायक इत्य्लौकिक्म्। कथं हि नामैकस्य क्रियाक्रिये परस्परविरुद्ध स्याताम् ! अन्यश्रुतीनामिति । अन्या सजातीयशब्दविषया श्रुतिर्येषां प्रतिपत्तॄणां ते तथा ॥ 2242 / / एवं तावद् वाचकत्वान्यथानुपपत्त्या शब्दनित्यत्वं प्रतिपाद्य, इदानी सम्बन्धकरणान्यथानुपपत्त्या प्रतिपादयन्नाह शब्दं तावदनुच्चार्य सम्बन्धकरणं न c। न चोच्चारितनष्टस्य सम्बन्धेन प्र्योज्ञ्म्॥ 2243 ॥ पूर्वमुच्चारणम्, ततः सम्बन्धकरणम्, ततो व्यवहारः-इत्ययं क्रमेण व्यवहार उच्चारितप्रध्वंसिनोऽक्रमस्य कथं स्यात् । न केवलं नष्टस्य सम्बन्धोऽशक्यक्रियः, नापि तेन प्रयोजनम्; व्यवहारकालाननुयायित्वात् । व्यवहारार्थत्वाच्च सङ्केतस्य ॥ 2243 ॥ तेनासम्बन्धनष्टत्वात् पूर्व्स्ताव्द्न्र्थ्क्ः। उत्तरोऽकृतसम्बन्धो विज्ञायेतार्थवान् क्थ्म्॥2244॥ तेनेत्यादिना निग्म्य्ति। अविद्यमानः सम्बन्धो यस्यासावसम्बन्धः, 2असम्बन्धवत्त्वान्नष्टत्वाच्च पूर्वस्तावत् सङ्केतकालभावी शब्दोऽनर्थकः । व्यवहारकालभावी तर्हि सार्थको भविष्यति? इत्याह-उत्तर इत्यादि ॥ 2243-2244 ॥ यदि तीक्रमस्य क्रमेणोच्चारणादयोऽनुपपन्नाः, युगपत्तर्हि भवन्तु? इत्याह शब्दोच्चारणसम्बन्धकरणव्यावहारिकीः * क्रियाः क्रमस्वभावत्वात् कः कुर्याद्युगपत् क्व्चित्॥2245॥ शब्दोच्चारणम्, सम्बन्धकरणम्, लोकव्यवहारश्च इत्येतास्तिस्रः क्रियाः स्वभावत एव क्रमवत्यः, ता युगपत् krtumshkyaaH। असति च यौगपद्ये स्म्ब्न्ध्क्र्न्नानुप्प्त्तिः। क्रमप्रतीक्षायां कथं कालान्तरस्थायी शब्दोऽभ्युपगतः स्यात् । / 2245 ॥ . . . देशकालादिभिन्नानां पुंसां shbdaantraashruteH| पूर्वं कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिध्य्ति॥2246 ॥ देशकालादिभिन्नानामिति निग्म्न्म्। [G.621] आदिशब्देन बालकुमाराद्यवस्थापरिग्रहः । पूर्वमिति । शब्दान्तर श्रुतेरिति सम्बन्धनीयम् । तेनायमर्थो भवति-पूर्वं सङ्केतकाले शब्दान्तरस्यार्थवतोऽश्रुतेः कारणदेशादिभेदभिन्नानां व्यवहर्तृणां भवन्मतेन नैकोऽपि शब्द कृत्रिमसम्बन्धः सिद्धयेत् । तस्मादकृत्रिमसम्बन्धोऽभ्युपगन्तव्य इति ॥ 2246 ॥ साम्प्रतं सम्बन्धकथनान्यथानुपपत्या नित्य एव शब्द इति दर्शयन् सम्बन्धकरणे यो दोषः, स एव तत्कथनेऽपीत्यादिशति सम्बन्धकथनेऽप्यस्य स्यादेषैव प्र्तिक्रिया। नष्टासद्वर्त्तमानेषु नाख्यानस्य हि सम्भवः ॥ 2247 ॥ 1. तेषां हि-pA0, gaa0| 2. तत्त्वत्र-pA0, gA0 / 3. pA0, gA0 पुस्तकयो स्ति। Page #126 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे - अतीतः, कथम् ? इत्यपेक्षायां प्राह' - नष्टेत्यादि । नष्ट: = असन्=अनागतः, तयोरसत्त्वादेव न सम्बन्धाख्यानसम्भवः । वर्त्तमानोऽप्युच्चार्यमाणस्तस्य समनन्तरध्वंसित्वेन कुतस्तावान् कालः ॥ 2246 - 2247 // एतदेव दर्शयति 530 अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । यदा पूर्वश्रुतः शब्दो नासौ शक्नोति भाषितुम् ॥ 2248 ॥ न तावदर्थवन्तं स ब्रवीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ 2249 ॥ अर्थवद्ग्रहणाभावान्न चासावर्थवान् स्व्य्म्। वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते । / 2250 ॥ न हि वक्ता पूर्वश्रुतं शब्दं श्रोतुः कथयितुं शक्तः; तस्य पूर्वनिरुद्धत्वात् । यमपि प्रतिपादयति न तमर्थवन्तं शक्नुयात् प्रतिपादयितुम्; तस्य पूर्वमकृतसम्बन्धत्वात् । एतावत् सम्भाव्यते-सदृशं ब्रूयादिति ? तदपि न सम्भवतीत्याह - नार्थवत्सदृश इत्यादि । न हात्र केनचित् सादृश्यमिष्टम्, किं तर्हि ? अर्थवता, तच्चानुपपन्नम् । यदि हि श्रोत्रा कश्चिच्छब्दोऽर्थवानुपलब्धः स्यात्, तदाऽनेन सादृश्यमुपपद्येत, यावता पूर्वसङ्केतकालेऽर्थवतो ग्रहणाभावान्न yuktmett। कथ्यमानो यः सोऽर्थवांस्तर्हि भविष्यति ? इत्याह - न चासावित्यादि । न चासावुच्चार्यमाणोऽर्थवान्; तस्य पूर्वमकृतसम्बन्धत्वादित्युक्तम् । वक्तुरित्यादिना यदा वक्तापि पर्यायेण श्रोता भवति, तदा तस्याप्येतदेव सर्वं दोषजातम् -' न तावदर्थवन्तं स ब्रवीति' इत्यादिकमापततीति दर्शयति । तदनेन सर्वेषामेव वक्तृणां न कश्चिदर्थवान् शब्दः सम्भवतीत्युक्तं भवति ॥ 2248 - 2250 // [G.622] तस्मादित्युपसंहरति तस्माच्छब्दार्थसम्बन्धो नित्य एवाभ्युपेयताम् । न तु सामयिको युक्तः सर्वथा तदसम्भवात् ॥ 2251 / / स्वत इत्यादिना परस्य च पूर्वपक्षमाशङ्कते - ॥ 2252 ॥ स्वतो नैवास्ति शक्तत्वं वाच्यवाचकयोर्मिथः । प्रतीतिः समयात् पुंसां स्याच्चेदक्षिनिकोचवत् ॥ 2252 ॥ वाच्यवाचकयोः परस्परं नैव स्वाभाविकी यथाक्रमं वाच्यवाचकशक्तिः । कथं तर्हि प्रतीतिः शब्दादुदेति ? इत्याह- प्रतीतिः समयादित्यादि । यस्य तत्र सङ्केतापेक्षः कारणभावो न स तस्य स्वाभाविकः, यथा - अक्षिनिकोचस्य प्रतिपत्तौ । सङ्केतापेक्षश्च प्रतिपत्तौ कारणभावः शब्दस्येति व्यापकविरुद्धोपलब्धिः । अनेन चानित्यत्वप्रतिज्ञाबाधां विस्तरेणोक्तां विघटयति - समय इत्यादिना प्रतिविधत्ते समयः प्रतिमर्त्यं वा प्रत्युच्चारणमेव वा। 2. अर्थवान्क.... pA0 / 1 - 1. पाठोऽयं pA0, gA0 पुस्तकयोर्नास्ति । 3. pA0, gA0 पुस्तकयोर्नास्ति । Page #127 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 531 क्रियते जगदादौ वा सकृदेकेन केन्चित्॥2253॥ इयमस्य संज्ञेति समयः, सा प्रतिपत्त्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारणम्, प्रतियोगं वा। अथ वा- जगदादौ जगतः सृष्टिकाले, केनचित् ईश्वरादिना दात्रा, सकृत्-एकयैव हेलया, क्रियेतेति त्रयो विकल्पाः । / 2253 ॥ प्रत्येकं वापि सम्बन्धो भिद्येतैकोऽथ वा भ्वेत्। ___ एकत्वे कृतको न स्याद् भिन्नश्चेद् भेद्धीर्भ्वेत्॥2254॥ सम्बन्धोऽपि शब्दार्थयोः क्रियमाण: कदाचित् प्रतिसत्त्वं भिद्येत, यद्वैक एवेति 'द्वयी कल्पना । एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात् कृतको न स्यात् । नित्य एव स्यादिति यावत् । अथ प्रतिसत्त्वं भिन्नस्वभावः, तदा प्रतिसत्त्वं भेदबुद्धिः प्राप्नोति; ज्ञ्येय्भेद्निब्न्ध्न्त्वाज्ज्ञ्यान्भेद्स्य्। न च गवादिशब्दानां शतकृत्वोऽपि प्रयोगे व्यवहर्तृणां भेदबुद्धिर्भवति; अभेदाध्यवसायेनैव व्यवहारात् ॥ 2254 / / किञ्च-यदि प्रतिसत्त्वं भिन्नः सम्बन्धः, तदाऽवश्यं भेदधिया भाव्यम्, ततश्च व्यवहारोच्छेदः प्राप्नोतीति दर्शयन्नाह वक्तृश्रोतृधियोर्भेदाद् व्यवहारश्च दुस्स्य्ति। वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथाऽपरः ॥ 2255 ॥ [G.623] भेदादिति। विषयस्येत्यध्याहार्यम् । तेनायमर्थो भवति-वक्तृश्रोतृधियोर्योऽर्थो विषयः, तस्य भेदादेकार्थाध्यवसायेन व्यवहारो न स्यात् । कथम्? इत्याह-वक्तुरन्यो हीति ॥ 2255 ॥ यदुक्तम्-"समयः प्रतिम] वा" (तत्त्व0 2253) इति। अत्र दूषणमाह श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम् ! पूर्वं दृष्टो हि यस्तेन तं श्रोतुर्न क्रोत्य्सौ॥ 2256 ॥ तं श्रोतुर्न करोति तस्य न्स्स्त्त्त्वात्। न दृष्टप्रतिपादक इति तस्य पूर्वमदृष्टत्वात् ॥ यं करोति नवं सोऽपि न द्र्स्स्त्त्प्र्तिपाद्क्ः। घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः ॥ 2257 ॥ घ्त्तादाव्ति। अतिप्रसङ्गोद्भावनया duussnnsyaanaikaantiktvmaashngkte| घटादावपि तुल्य: प्रसङ्गः, तथा हि-यो घटोऽर्थक्रियासमर्थो दृष्टः, नासौ कर्तुं शक्यः; तस्य निस्स्प्न्न्विन्स्स्त्त्त्वात्। यश्चाधुना क्रियते नासावर्थक्रियासमर्थो दृष्टः; तस्यानिष्पन्नत्वात् ? उत्तरमाह-न सामान्यप्रसिद्धित इति । नेति पूर्वपक्षप्रतिक्षेपः । कुतः? सामान्यस्य प्रसाधितत्वात् । तद्द्वारेण सामर्थ्यसिद्धेरिति भावः ॥ 2257 ॥ एतदेव स्पष्टयन्नाह यद्यपि ज्ञातसामर्थ्या व्यक्तिः कर्तुं न shkyte। क्रियते या न तस्याश्च शक्तिः कार्येऽवधारिता ॥ 2258 ॥ तथाऽप्याकृतितः सिद्धा shktiruccaarnnaadissu| 1-1. द्वितीयकल्पना-pA0, gaa0| 2.0 य्स्येत्य्हार्य्म्-गा। Page #128 -------------------------------------------------------------------------- ________________ 532 तत्त्वसंग्रहे तस्या न चादिमत्ताऽस्ति sambandhastvAdimA~stava // 2259 // यद्यप्युदकाहरणादिषु दृष्टसामर्थ्या घटव्यक्ति: कर्तुं न [G.624] पार्यते, निष्पन्नविनष्टत्वात्; याऽप्यधुनातनी, न तस्या अर्थक्रियासामर्थ्यमवधारितम्; तथाप्याकृतिद्वारेणैवार्थक्रियासामर्थ्य सर्वस्यां व्यक्तौ सिध्यति । कथमित्याह- तस्या इत्यादि। तस्या इति आकृतेः । क्वचित्- न च तस्यादिमत्तेत पाठः । तस्यायमर्थः-न च तस्योदकाहरणादिसामर्थ्यस्यादिमत्तास्ति; आकृतेर्नित्य्त्वात्। tsyaashcaashryto'tyntmbhinntvaat| यथोक्तम्-"स्थितं नैव च जात्यादेः परत्वं व्यक्तितो हि na2" (o0 vA0 pra0 sU0 141) इति । सम्बन्धोऽपि ताकृतिद्वारेणानादिर्भवत्विति चेत्? तदेतदयुक्तमित्याह-सम्बन्धस्त्वित्यादि । 2259 ॥ यदि तस्यापि सामान्यं नित्य्म्भ्युप्ग्म्य्ते। तथाप्यस्मन्मतं सिद्धं न त द्वयाकारसम्भवः । / 2260 / / किञ्च-यदि भवता तस्यापि शब्दार्थसम्बन्धस्य नित्यं सामान्यमभ्युपगम्यते, तथापि नित्यं नाम वस्त्वस्तीत्यस्मन्मतं सिद्धम् । शब्दस्तु प्रकृत एव न सिध्यतीति चेत् ? आह-न तु व्याकारसम्भव इति। द्वावाकारौ-सम्बन्धः, तत्सामान्यं c। एकस्यैवाकारस्य सम्भवः, न तु सामान्यस्य; तस्यानेकव्यक्तिनिष्ठत्वात्, सम्बन्धस्य चैकत्वात् ॥ 2260 ॥ कथमेकत्वं सम्बन्धस्य? इत्याह शक्तिरेव हि सम्बन्धो भेदश्चास्या न dRshyte। सा हि कार्यानुमेयत्वात् तद्भेदमनुवर्तते ॥ 2261 ॥ न हि शक्तिव्यतिरिक्तः स्म्ब्न्धोऽस्ति। यदि नामैवम्, ततः किम् ? ityaahbhedshcetyaadi| भ्द्:-नैक्त्व्म्। किमिति न दृश्यत इत्यत्र कारणमाह-सा हीति। सा हि नित्यं कार्यानुमेया। यथोक्तम्-"शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (zlo0 vA0, co0 sU0 200) इति। ततोऽसौ कार्यभेदमनुवर्तत्ते अनुधावंति, आत्मगतभेदप्रत्यायने । कार्यभेददर्शनं विना न शक्यः शक्तिभेदो ज्ञातुमिति यावत् । न चात्र कार्यभेदोऽस्ति । तथा हि-कार्यं तस्याः प्रतीतिरेव, सा च शब्दालम्बना वा स्यात्, अर्थालम्बना वा। न तावदाद्याया भेदः; शब्दस्य नित्यं प्र्त्य्भिज्ञ्याय्मान्त्वात्। नाप्यालम्बनायाः; न हि शतकृत्वोऽप्युच्चार्यमाणे गोशब्दादेरन्यादृशी प्रतीतिरुपजायते ॥ 2261 ॥ उपचयमाह अन्यथानुपपत्त्या च shktisdbhaavklpnm| न चैकयैव सिद्धेऽर्थे बह्वीनां कल्पनेष्यते ॥ 2262 ॥ अर्थप्रतीत्यनुपपत्त्या हि वाच्यवाचकशक्ति: क्ल्प्य्ते। एकयैव च शक्त्या विवक्षितार्थस्य सिद्धत्वादपार्थकमनेकशक्तिपरिकल्पनम् । न चान्यथानुपत्त्या शक्तिभेदोऽनुमातुं शक्यः; शक्तिमात्र एव तस्याः सामर्थ्यात् ॥ 2262 / / इतश्च सम्बन्धस्य करणमयुक्तमतो नित्य एव सम्बन्ध इति प्रतिपादयन्नाहसम्बन्धाख्यानकाले च goshbdaadaavudiirite| 2. तत्-pA0, गा। 3. 0'प्युच्चार्यमाणो-- paa0| 1. स्तत-pA0. gaa0| Page #129 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 533 केचित् सम्बन्धबुद्ध्याऽर्थं बुद्ध्यन्ते नापरे त्था॥ 2263 ॥ [G.625) तथा हि-'एष गौः पदा न स्प्रष्टव्यः' इत्युक्ते केचित् पुरुषा वाच्यवाचकसम्बन्धमवधार्य सम्बन्धपुरःसरमेवार्थमवबुध्यन्ते । अन्ये त्वज्ञातसम्बन्धाः स्वरूपमेवावयन्ति, नार्थम् ॥ 2263 ॥ . तत्र सम्बन्धनास्तित्वे सर्वोऽर्थं नाव्धार्येत्। अस्तित्वे सर्वबोधश्चेन्न kaishcidnupgrhaat||2264|| तत्र यदि वस्तुभूतः सम्बन्धो न स्यात् तदा सर्व एव पुरुषो व्युत्पन्नव्यवहारो नार्थमवधारयेत् । नोकस्य सदसत्त्वे परस्परविरुद्ध युक्ते। तस्मान्नित्यावस्थित एव सम्बन्ध इति। ननु यदि नित्यावस्थितः सम्बन्धः, किमिति सर्वदा सर्वेषामर्थप्रतिपत्तिर्न भवेत् ? इत्येतच्चोद्यमाशय विस्तरेण प्रिह्र्नाः-अस्तित्वित्यादि। नेति प्रसङ्गं निव्र्त्य्ति। कुतः? कैश्चित् तस्याग्रहणात् ॥ 2264 ॥ ___ यदि नाम न गृहीतः, तथापि किमिति स्वकार्यं न जनयेत्, न हि खलबिलाधन्तर्गतत्वादात्मकार्यं बीजादयो विजहति ? इत्याह- . ज्ञापकत्वाद्धि सम्बन्ध: स्वात्म्ज्ञ्यान्म्पेक्स्स्ते। तेनासौ विद्यमानोऽपि नागृहीतः prkaashkH॥2265|| अन्यो हि ज्ञापकधर्मः, अन्यश्चोत्पादकस्य; शब्दस्तु धूमवदर्थस्य ज्ञापकः, न तु बीजादिवदुत्पादक इत्यदोषः ॥ 2265 ॥ ननु चैकस्य यथा' सदसत्त्वे परस्परविरुद्धत्वादयुक्ते, तथा ग्रहणाग्रहणे अपि। अथानयोरविरोधः, क इदानी प्रद्वेषः सदसत्त्वंयोः? इत्याह विद्यमानस्य चार्थस्य दृष्टं न ग्रहणं क्व्चित्। न त्वत्यन्तासतोऽस्तित्वं kA~zcit प्र्त्युप्प्द्य्ते॥ 2266 ॥ विरुद्धौ सदसद्भावौ न स्यातामेक्व्स्तुनि। . तत्र तुल्यं विरोधित्वं ज्ञानाज्ञानत्वयोरपि ॥ 2267 ॥ ज्ञानं हि. पुरुषाधारं तद्भेदान्न विरुध्य्ते। पुरुषान्तरसंस्थं च न ज्ञानं तेन वार्य्ते॥2268॥ एकत्र हि धर्मिणि परस्परविरुद्धधर्माध्यासो विरुद्धः, न तु ध्र्म्य्न्त्रे। ग्रहणाग्रहणे च पुरुषभेदेन भिन्नधाधारत्वादविरुद्धे, न तु सदसत्त्वे; तयोरेकधाधारत्वेनेष्टत्वादिति समासार्थः ॥ 2266-2268 ॥ ननु च ग्रहणाग्रहणपक्षेऽपि सामर्थ्यादेकाधिकरणे सदसत्त्वे परस्परविरुद्ध तत्रापि' (G.626] समापतत एव । तथा हि-पदार्थसदसत्त्वाभ्यां ग्रहणाग्रहणे व्याप्ते; तन्निबन्धनत्वात् 1. pA0, gA0 पुस्तकयो स्ति। 3.ज्ञाताज्ञातत्व0-pA0,gA0 / 4-4. नाज्ञ्यान्ण्-गा। 5. त्थापि-paa0| 2. न च-pA0, gaa0| Page #130 -------------------------------------------------------------------------- ________________ 534 तत्त्वसंग्रहे तयोः, अन्यथा तुल्ययोग्यदेशयोः पुरुषयोरेक एव पश्येन्नापर इत्यत्र कारणं वक्तव्यम्? इत्याशङ्कयाह अन्धानन्धसमीपस्थः shuklo'ndhairnaavgmyte| गम्यते चेतरैस्तस्य सदसत्त्वे न तान् प्र्ति॥ 2269 ॥ यथा ह्यन्धेरतरयोः समीपस्थं रूपमविकलचक्षुष एवोपलभन्ते, नेतरे, न च तान प्रति तस्य शुक्लरूपस्य सदसत्त्वे स्तः; तद्वत् सम्बन्धेऽपीति ॥ 2269 ॥ किमत्र कारणम् ? इत्यपेक्षानिवृत्त्यर्थमुपपत्तिमाह-- __ शक्त्यशक्त्योर्नराणां तु भेदात् त्त्राविरोधिता। न ह्यन्यो दर्शनस्यास्ति सम्बन्धाद्धेतुरत्र हि ॥ 2270 ॥ एतदाचष्टे-न ह्यर्थसत्तैवोपलम्भकारणम्, किं तर्हि ? पुरुषगता च शक्तिः । तेन सत्यप्यर्थे कस्यचित् पुरुषस्य शक्त्याभावादग्रहणमविरुद्धमिति नाग्रहणमर्धासत्त्वेन व्याप्त्म्। यद्येवम्, असत्यपि सम्बन्धे पुरुषाणां शक्त्यशक्तिभेदाच्छब्दादर्थस्य ग्रहणांग्रहणे भविष्यत इति सर्वं समानम्? इत्याह-न ह्यन्यैत्यादि । सम्बन्धग्रहणपुरस्सरत्वादर्थप्रत्ययस्येति भावः । अन्य इति हेतुः स्म्ब्द्ध्य्ते। drshnsyeti। शब्दार्थप्रतीतेः । हेतुरित्येतदपेक्षा चेयं स्स्स्स्त्थी। सम्बन्धादित्यस्यान्यापेक्षा प्न्य्च्मी। अत्रेति शब्दार्थव्यवहारे । अन्ये तु-'शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधिता' इत्यत्रैवोपपत्तिरूपेण व्यांवर्तयन्तो व्याच्क्स्स्ते-स्म्ब्न्धादिति। पुरुषशक्तेरित्यर्थः । अत्रेति शुक्ले ॥ 2270 ॥ दार्टान्तिकमुपसंहरन्नाह एवमेवेन्द्रियैस्तुल्यं व्य्व्हारोप्ल्म्भ्न्म्। येषां स्यान्नैव भोत्स्यन्ते ततोऽर्थं नेतरेऽन्धवत् ॥ 2271 ॥ व्यवह्नियते अस्मादिति व्यवहार: shbdaarthsmbndhH| तस्योपलम्भनम् प्रिज्ञ्यान्म्। त्दिन्द्रियैस्तुल्य्म्। तथा हि-येषामेवेन्द्रियमस्ति, तेऽर्थमुपलभन्ते; येषां तु नास्ति, te satyapyarthe noplbhnte| एवं येषां सम्बन्धपरिज्ञानमस्ति, ते शब्दादर्थमवबुध्यन्ते; येषां तु नास्ति, ते सत्यपि सम्बन्धे नोपलभन्त इति सर्वं समानं किल ॥ 2271 / / योऽयं प्रथम सम्बन्धस्य कर्ता केन तस्मै सम्बन्धः प्रतिपादित इति वक्तव्यम् ? [G.627) स्वयमेवेति चेत् ? न; तथैवान्येषामपि प्रसङ्गात् । अथान्यतः, तस्याप्यन्यत इति चेत्, एवं तमुनादित्वान्न केनचित् क्रियत इति दर्शयति सर्वेषामनभिज्ञानां पूर्व्पूर्व्प्र्सिद्धित्ः। सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यते ॥ 2272 ॥ य:5 शब्दार्थसम्बन्धः स वृद्धव्यवहारपूर्वकः; सम्बन्धत्वात्, इदानीन्त्न्स्म्ब्न्ध्व्त्। सम्बन्धश्च विवादास्पदीभूतः सम्बन्ध इति स्वभावहेतुः ॥ 2272 ॥ 1. भेदादर्थस्य-pA0. gA0 / 2. सम्बन्ध: स्यादित्य्-जै। 3. वर्णयन्तो-पाल, gaa0| 4-4. स्यात्तेऽवबुध्यन्ते-pA0, gA0 / 5. jai0 pA0. पुस्तकयो स्ति। Page #131 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा एवं तावत् प्रतिमर्त्यं न समयः सम्भवतीति प्रतिपादितम्, अधुना "प्रत्युच्चारणमेव" (तत्त्व0 2253) इति यदुक्तं तत्प्रत्युद्धरन्नाह-- प्रत्युच्चारणनिर्वृत्तिर्न युक्ता व्यवहारतः । 'सर्गादौ च क्रिया नास्ति तादृक्कालो हि नेष्यते ॥ 2273 ॥ व्यवहारत इति व्यवहारप्रवृत्तेः । अन्यथा हि पूर्वमकृतसम्बन्धाद्व्यवहारप्रवृत्तिर्न स्यादिति याव्त्। साम्प्रतं " जगदादौ च " इति यदुक्तम्, तस्य प्रतिविधानमाह - सर्गादौ चैत्। तादृगिति । शब्दार्थसम्बन्धशून्यः सृष्टिसंहारात्मकः ॥ 2273 ॥ इष्यते हि जगत् सर्वं न कदाचिदनीदृशम् । न महाप्रलये नाम ज्ञायते पारमार्थिकः ॥ 2274 ॥ अनीदृशमिति । सर्वोच्छेदात्मकम्; तत्र प्रमाणाभावात् । कथं तर्हि लोके प्रलयादिव्यवहारप्रसिद्धिः ? इत्याह- न महाप्रलय इत्यादि । ज्ञायत इति लोकेन्। पारमार्थिक इति । सर्वोच्छेदात्मकः परिकल्पितस्तु न वार्यत इत्यभिप्रायः । तमेव दर्शयति रात्रिर्वा प्रलयो नाम लीनत्वात् सर्वकर्मणाम् । दिवसः सृष्टिसंज्ञश्च सर्वचेष्टातिसर्जनात् ॥ 2275 ॥ देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत् । प्रलये तु प्रमाणं नः सर्वोच्छेदात्मके न हि ॥ 2276 ॥ अथ पारमार्थिकः कस्मान्नेष्यते ? इत्याह- प्रलये त्वित्यादि ॥ 2275-76 ॥ भवतु नाम परमार्थिकः प्रलय:, तथामि तदानीमभ्रष्टस्मृतिप्रज्ञादिसंस्कारकस्य कस्यचिदीश्वरादेः 'कर्तुरभावान्न सम्बन्धकरणं युक्तमिति दर्शयन्नाह-- न चालुप्तस्मृतिः कश्चित् सृष्टिसंहारकारकः । ईश्वरादिः स्थिरो युक्तो यः सम्बन्धं कल्पयेत् ॥ 2277 ॥ [G.628] न युक्त इति । तस्य विस्तरेण प्र्तिस्सिद्ध्त्वात्॥ 2277 ॥ नन्वित्यादिना परस्य प्रत्यवस्थानमाशङ्कते-- `नन्वानुपूर्व्यनित्यत्वादनित्यो वाचको भवेत् । पदं वाचकमिष्टं हि क्रमाधीना च तन्मतिः ॥ 2278 ॥ 535 1 . वर्णानुपूर्वी हि पदमिष्टं न स्फोटः, तस्याश्च पुरुषेच्छाधीनत्वादनित्यत्वम् । अतो वर्णानामप्यनित्यत्वं प्राप्नोति; वर्णेभ्योऽनर्थानन्तरत्वादानुपूर्व्याः । कथम् ? इत्याह- पदमित्यादि । तथा हि-वर्णात्मकं पदमेव वाचकमिष्यते; यतो वर्णक्रमकृता पदबुद्धिर्न स्फोटकृता, सच क्रमः पौरुषेयः ॥ 2278 ॥ एतदेव विवृणोति वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः । अनित्यध्वनिकार्यत्वात् क्रमस्यातो विनाशिता ॥ 2279 ॥ 1. 0 दानुपूर्व्यस्य jai0 / Page #132 -------------------------------------------------------------------------- ________________ 536 तत्त्वसंग्रहे व:-युष्माकं मीमांसकानां वर्णानां सर्वगतत्वान्न देशकृतः क्रमः । नापि कालकृतः; नित्यत्वात्तेषाम्, तस्मादभिव्यञ्जकध्वनिकृतः । तस्य चानित्यत्वात् तत्कृतस्याप्यनित्यत्वमिति भावः । प्रयोगः-यदनित्यकृतं तदनित्यं यथा घ्त्तादि। अनित्यकृतश्च वर्णक्रम इति स्व्भाव्हेतुः॥ पुरुषाधीनता चास्य तद्विवक्षावशाद् भ्वेत्। वर्णानां नित्यता तेन भवतां निष्फला भवेत् ॥ 2280 ॥ ___ यत् पुरुषविवक्षावशाद् भवति, तत्पौरुषेयत्वेन प्रेक्षावता व्यवहर्त्तव्यम्, यथा पाणिकम्पाक्षिनिकोचादयः, पुरुषेच्छावशाच्च वर्णानां भवति क्रम इति स्वभावहेतुः ॥ 2278. 2280 ॥ * अथापि स्याद्-विनैव क्रमेण वर्णा एव श्रोत्रपरिच्छिन्ना अर्थप्रत्यायका भविष्यन्तीत्यत आह न च क्रमाद्विना वर्णा निर्जाताः प्र्तिपाद्काः। क्रमस्यैव पदत्वं च तस्मादेवं प्रसज्यते ॥ 2281 ॥ न हि क्रमं विना वर्णा एवार्थप्रतिपत्तिहेतवो दृष्टाः, तस्मादेषामवश्यं क्रमोऽभ्युपगन्तव्यः । एवं सति क्रमस्यैव पदत्वं वाचकत्वं भवतां मीमांसकानां प्रसज्यते, न तु [G.629] केवलानां व्र्न्नानाम्। तस्य च क्रमस्यानित्यत्वाद् वाचकस्याप्यनित्वं स्यात्। ततश्च व्यर्था शब्दनित्यत्वकल्पना । तथा हि-वाचकस्य शब्दस्य नित्यत्वं साधयितुमिष्टम्, नान्यस्य; ततश्च यत्केवलवर्णनित्यसाधनं भवताम्, तत्प्रस्तुतानुपयोगि; त्स्यावाच्क्त्वात्। यच्च बाधकं' क्रमरूपं न तन्नित्यमभ्युपगतमिति सर्वो विफल एव प्रयासः ॥ 2281 ॥ पदं वर्णातिरिक्तं तु येषां स्यात् क्र्म्व्र्जित्म्। तेषामेवार्थवत्येषा . शब्दनित्यत्वकल्पना ॥ 2282 ॥ येषां पुनर्वैयाकरणानां "वर्णव्यतिरिक्तं स्फोटाख्यमनवयवं पदं वाचकम्" इतीष्टम्, तेषामर्थवत्येषा शब्दनित्यत्वकल्पना; तस्य स्फोटाख्यस्य वस्तुनो नित्यत्वात् ॥ 2282 ॥ अत्र परिहारमाह- . न तावदानुपूर्वस्य पदत्वं नः प्र्स्ज्य्ते। न हि वस्त्वन्तराधारमेतद् दृष्टं prkaashkm॥ 2283 // अनुपूर्वं स्वभावः =आनुपूर्वम्, तस्यानुपूर्वमात्रस्य नास्माकं वाचकत्वं प्रसज्यते; व्यभिचारित्वादिति भावः । तदेव दर्शयन्नाह-न हीत्यादिना । व्स्त्व्न्त्राधार्मिति। मणिमुक्ताद्याधारम् । / 2283 ॥ नापि वर्णाधारमानुपूर्वमेव केवलं वाचकमिष्टम्, कथम्? इत्याह धर्ममात्रमिदं तेषां न व्स्त्व्न्त्र्मिस्स्य्ते। . न व्स्त्व्न्त्र्मिति। स्व्त्न्त्र्वाच्क्त्वेनेत्य्भिप्राय्ः। अन्यथा हि पारमार्थिको धर्मधर्मिणोर्भेदः स्यात् । स च नाभीष्टः, किं तर्हि ? वाचकम् इत्याह1.व तस्मादेवं- jai0| 2.वाचकं- gaa0| 3.पुन्स्त्व्याक्न्न्मानां-paa0| 4-4.0वर्णाश्चैवाल- pA0, gA0 / Page #133 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 537 इत्थं प्रतीयमानाः स्युर्व्र्न्नास्तेनाव्बोध्काः॥2284॥ इत्थम् विशिष्टेन क्रमेण । एतदुक्तं भवति-न क्रममात्रं वाचकम्, नापि वर्णाधारम्, नापि वर्णमात्रम्, किं तर्हि ? वर्णा एव क्रमोपसृष्टा वाचका इति। तेन न क्रमस्य वाचकत्वं प्रति प्राधान्यम्; तस्य तद्वत्तया प्रतीयमानस्य गुन्नीभूत्त्वात्। किं तर्हि ? वर्णानां तेषां धर्मितया प्रतीतेरिति दर्शितं भवति ॥ 2284 ॥ यदुक्तम् "अनित्यध्वनिकार्यत्वात्" (तत्त्व0 2279) इति हेतुद्वयम्, तस्यासिद्धतामाह न च क्रमस्य कार्यत्वं पूर्व्सिद्ध्प्रिग्र्हात्। वक्ता न हि क्रमं कश्चित् स्वातन्त्र्येण प्र्प्द्य्ते॥2285॥ यथैवास्य . परैरुक्तस्तथैवैनं विव्क्स्स्ति। परोऽप्येवमतश्चास्य स्म्ब्न्ध्व्ण्द्नादिता॥2286॥ [G.630] पूर्वसिद्धपरिग्रहादिति । व्यवस्थितस्यैव क्रमस्योपादानात् । एतदेव स्पष्टयति-वक्ता न होत्यादि। सम्बन्धवदेव हि क्रमोऽप्यनादिः ॥ 2285-2286 ॥ तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्य्ता। यत्नतः प्रतिषेध्या नः पुरुषाणां स्व्त्न्त्र्ता॥2287॥ तेनेत्यादिनोप्स्ण्ह्र्ति। नैति कृत्यप्रयोगे कर्तरि षष्ठी कृत्वा नसादेशो विहित्ः। तस्मादसत्यपि पर्वतादिवदस्य क्रमस्य कूटस्थत्वे वृद्धव्यवहारादेव नित्यत्वमवसेयम् । तदनेन व्यवहारनित्यता कथिता भवति क्रमस्य, न कूटस्थनित्यता, यथा पर्वतादीनामिति ॥ 2287 ॥ यद्येवम्, वर्णानामपि क्रमस्यैव व्यवहारनित्यत्वं कस्मान्नेष्येत? इत्याह वर्णानामपि न त्वेवमकौटस्थ्येऽपि सेत्स्य्ति। चित्येषु सत्सु वर्णेषु व्यवहारात् क्र्मोद्य्ः॥2288॥ . घटादिरचना यद्वन्नित्येषु प्र्मान्नुस्सु। तदभावे हि निर्मूला रचना नाव्धार्य्ते॥2289॥ न हि वर्णानां क्रमवदकौटस्थ्यनित्यत्वेऽपि व्यवहारनित्यतयाऽर्थप्रतिपत्तिव्यवहारः सिध्यति । कथं न सिध्यति? इत्याः-नित्येस्स्क्त्यिआदि। यदि हि कूटस्थनित्यतया वर्णा नित्या भवेयुः, एवं सति पुरुषपरम्परया व्यवहारसम्भवात् क्रमोदयः=क्रमस्यात्मलाभो भवेत्, यथा घटादिरचना; परमाणुमूलात् । क्वचित् क्रमादयैति पाठः । तत्रादिशब्देन सम्बन्धप्रत्यभिज्ञानादयो गृह्य्न्ते। अथोभयोरपि वर्णपरमाण्वोर्नित्यत्वमन्तरेण कस्माद्रचना न सम्भवति? इत्याहतदभाव इत्यादि। तदभावैति वर्णपरमाण्वोर्द्वयोरपि कूटस्थनित्यभावें । ननु च घटादयारम्भका इव परमाणवो.वर्णानामपि सूक्ष्मभागाः सन्ति, यथाहुः-"वर्णानामपि वर्णतुरीया भागाः" इति, तत् कथं वर्णानां कूटस्थनित्यता वर्ण्यते? नैष दोषः; स्फोटदूषणेन प्रतिपादितमेतत्, यथा-"न वर्णभागाः सन्ति" ( ) इति ॥ 2288-2289 ॥ 1. य्त्क्र्मे-गा। 2. स्स्स्स्त्थी-gaa0| 3. न सा दोषो (yatkrame svtntrtaaprtissedho)-gaa| 4. nitybhaavaabhaave-gaa0| 5. te naiss-jai0| Page #134 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे किञ्च - यदि कूटस्थनित्यतया वर्णा नित्या न भवेयुः, तदा सर्वेषां प्रयोक्तृणां 'परप्रयुक्तानेव शब्दान्ब्रूमहे' इत्येषा विवक्षा न स्यात्, अथ च भवति, तस्मात् सा वर्णनित्यत्वमन्तरेण न युक्तेति दर्शयन्नाह परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी ध्रुवम् । तथा च नित्यतापत्तिर्न चान्यच्चिह्नमस्ति वः ॥ 2290 ॥ [G.631] ननु च यदि गकारादिक्रमः परमार्थतो न नित्य:, व्यञ्जका ध्वनयः, नापि तेषां प्रेरकास्ताल्वादिसंयोगविभागाः नित्याः 1, तत्कथमेते व्यवहर्तृभिरुपलक्षयितुं शक्याः, अस्थिरत्वात्; न चानुपलक्षितैरेतै शब्दार्थव्यवहारप्रतिनियतः शक्यं कर्तुम्; अतिप्रसङ्गात् । ततश्च सम्बन्धस्य कृतकत्वे यो दोषः उक्तः सर्वोऽसावभिव्यक्तिपक्षेऽपि समानः । तथा हिये ध्वनयो वर्णानामभिव्यञ्जका दृष्टाः, tA~stAvadvaktA न प्रेरयितुमीशः; तेषां नष्टत्वात् । yA~zca निरस्यति न तेऽभिव्यञ्जका दृष्टाः । तथा ये ताल्वादिसंयोगविभागा' ध्वनीनां प्रेरकाः, तान्न शक्नोति कर्तुम्, yA~zcAbhinavAn करोति न ते दृष्टाः प्रेरकाः, ततश्च कथं वर्णाः क्रमेणाभिव्यक्ता अर्थभेदप्रतीतिहेतवो भवन्ति ? इति सर्वमेतदाशङ्कय परिहरन्नाह - जात्या यथा घटादीनां व्यवहारोपलक्षणम् । तथैव चानुपूर्व्यादेर्जातिद्वारेण सेत्स्यति ॥ 2291 ॥ यथा घटादेः सत्यप्यनित्यत्वे जात्याश्रयेण व्यवहारः सिध्यति, तथा आनुपूर्व्यादेरनित्यत्वेऽपि सेत्स्यति ॥ 2291 ॥ व्यवहारोपलक्षणं कथम् ? इत्याह 538 ताल्वादिजातयस्तावत् सर्वपुंसु व्यवस्थिताः । वक्ता tA~zca ध्वनींस्ताभिरुपलक्ष्य निरस्यति ॥ 2292 ॥ तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः । यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ 2293 ॥ तथा हि-ताल्वादिस्थानजातयः सर्वपुरुषसवायिताल्वादिसमवायात् सर्वपुरुषेषु व्य्व्स्थिताः। प्रयोक्ता च ताभिरेव ताल्वादिजातिभिस्ताल्वादीन्युपलक्ष्य= अवधार्य पश्चाद् ध्वनीन्=व्यञ्जकान् वायून्निरस्यति = प्रेरयति । 'नागृहीतविशेषणा विशेषे बुद्धि:' इति न्यायात् तेषां ध्वनीनां यद्यप्यनित्यत्वम्, तथापि गवाश्वादिजातिवद् यावद्वर्णं यावन्तो वर्णास्तावत्यो जातयः सन्ति, ता एव व्यक्तिसहायिन्यः शब्दाभिव्यक्तिहेतवो भवन्ति । यद्वा- ध्वनिष्यक्तय एव जातिसहायिन्यो वर्णानुरूपेण व्यञ्जनाय प्रवर्त्तन्त इति पक्षान्तरम् ॥ 2292 - 2293 / / ननु च यद्यपि ध्वनीनां जातयो भिन्नाः सन्ति, तथापि ते ध्वनयो जात्युपलक्षिता अपि न क्रममन्तरेण वर्णाभिव्यक्तिक्रमं सम्पादयितुमलम् । तथा हि-तेषां जातिभेदेन भिन्नानामपि न स्वतः क्रमोऽस्ति; निरवयत्वात् । तत् कथं व्यञ्जकक्रमकृतो वर्णानां क्रमावसाय:? इत्याशङ्कयाह ताल्वादिसंयोगविभागक्रमपूर्वकम् । तत्र 1- 1. पाठोऽयं pA0, gA0 पुस्तकयोर्नास्ति । Page #135 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 539 ध्वनीनामानुपूयं स्याज्जात्या चोभयनित्यता ॥ 2294 ॥ [G.632] यद्यपि ध्वनीनामानुपूर्णं न स्वत:9, तथापि तेषां ताल्वादिसंयोगविभागा एवानुपूर्व्य स्म्पाद्य्न्ति। उभयस्य च ताल्वादिसंयोगादिक्रमस्य, ध्वनिक्रमस्य च स्वाश्रयसमवेतजातिद्वारेण नित्यतेति सर्वमनाकुलम् ॥ 2294 ॥ कथं पुनर्जात्या क्रमस्यानित्यस्यापि सतो नित्यत्वं लक्षयितुं शक्यम्, येन तथोपलक्षितो व्यवहाराङ्गतां यास्यति? इत्याह यथैव भ्रमणादीनां भाग्जात्यादिल्क्स्सिताः। क्रमानुवृत्तिरेवं स्यात् ताल्वादिध्व्निव्र्न्न्भाक्॥2295॥ यथा भ्रमणरेचनादीनां क्रियाविशेषाणाम्, आदिशब्दात् पिपीलिकादीनां ग्रहणम्, तेषां क्रमानुवृत्तिर्यथा भागजात्यादिना लक्षिता व्यवहाराङ्गम्, अत्राप्यादिशब्देन पिपीलिकादिजातिपरिग्रहः; तथा ताल्वादिध्वनिवर्णभाक् क्रमानुवृत्तिताल्वादिजातिभिर्लक्षिता व्यवहाराय सम्पद्यत इति सम्बन्धः । ताल्वादिध्व्निव्र्न्न्भागिति। ताल्वादयश्च ध्वनयश्च वर्णाश्चेति विगृह्य समासः, तान् भजत इति तथोक्ता । अनेन ताल्वादिसंयोगादिक्रमः स्वजात्युपलक्षितो ध्वनिनिरासहेतुः । ध्वनिक्रमोऽपि ताल्वादिसंयोगविभागपूर्वक: स्वजात्युपलक्षितो वर्णाभिव्यक्तिक्रमो निबन्धनम्, सोऽप्यर्थप्रतीतेरित्युक्तं भ्व्ति। क्वचिद् भागा इति पाठः । तत्रैवं सम्बन्धः-यथा भ्रमणादीनां कर्मणां भागा अंशाः क्रमवन्तो जात्या तदन्येव वा केनचिद्-धर्मेणोपलक्षिता व्यवहारहेतवो भवन्ति, तथा ताल्वादिभाक् क्र्मानुवृत्तिर्व्य्व्हारान्ग्ग्मिति। . केचित्-क्रमानुस्मृतिरेवं स्यादिति पठन्ति । तत्रैवं योजना-यथा रेचनादीनां भागा जात्यादिलक्षिताः स्मर्यन्ते, एवं ताल्वादिध्वनिवर्णभाक् ताल्वादिजात्युपलक्षिता क्रमानुस्मृतिविष्यति ॥ 2295 ॥ . - व्यक्तीनामेव वा सौम्याजातिध्र्माव्धार्न्न्म्। तद्वशेन च वर्णानां व्यापित्वेऽपि क्रमग्रहः ॥ 2296 ॥ __ अथ वा-न ध्वनीनां ताल्वादिसंयोगविभागक्रमकृतमानुपूर्व्यम्, अपि तु स्वत एव; सावयवत्वादिति दर्शयन्नाह- व्यक्तीनामिति ध्व्नीनाम्। तेषां हि ये भागा आरम्भकाः क्रमवन्तः, ते सूक्ष्मा न तैर्व्य्व्हार्सिद्धिः। अतस्तेषु जातिस्वभावा धर्मा नित्यत्वादयः प्रतिनियतशब्दाभिव्यक्तिहेतवो निरूप्य्न्ते। निश्चीयन्त इति याव्त्। ततः किं सिद्धं स्यात् ? इत्याहतद्वशेनेत्यादि । सत्यपि हि व्यापित्वे वर्णाः क्रमवद्ध्वनिवशात् क्रमवन्त इव भासन्ते ॥ 2296 ॥ एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्य्व्स्थिताव्न्। वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ 2297 ॥ [G.633] एवमित्यादिना प्रकृतमुपसंहरति । ध्वनिगुणा:-क्रमतीव्रत्वमन्दत्वप्रदेशवृत्तित्वादय:6 / नित्यत्वेन व्यवस्थितनिति । जातिद्वारेण । अनुपतन्तः अनुवर्तमानाः ॥ 2297 ॥ 1. स्वन:- jai0| 2. भागाल-pA0, gaa0| 3. वृत्तादिकिया0-- jai0| 4-4. भावाजात्यादिनापा0; भावजात्यादिना-gA0 / 5. भ्रमणरेचनादीनां-gA0 / 6. तीव्रमन्दत्व0-jai0, paa0| Page #136 -------------------------------------------------------------------------- ________________ 540 तत्त्वसंग्रहे __एवं यदि नाम नित्यत्वसर्वगतत्वाभ्यां वर्णानां स्वतः क्रमादयो न सम्भवन्ति, तथापि व्यञ्जकध्वनिगता एते वर्णेष्वर्थप्रतिपत्त्यङ्गमिति विस्तरेण प्र्तिपादित्म्। साम्प्रतम् "यद्वा कालगता एवैते ध्वन्युपाधिकाः प्रविभागा वर्णेषु गृह्यमाणाः प्रतिपत्त्यङ्गम्' इति पक्षान्तरं दर्शयन्नाह आनुपूर्वी च वर्णानां ह्रस्वदीर्धप्लुताश्च ये। कालस्य प्रविभागास्ते ज्ञायन्ते ध्व्न्युपाध्य्ः॥ 2298 ॥ ध्वनयः व्यञ्जका वायवः, उपाधयः-विशेषणभूता येषां कालप्रविभागानां ते तथोक्ताः ॥ 2298 ॥ ननु च काल-एको व्यापी नित्यश्चेतीष्टं कालवादिनाम् । यथोक्तम् । "व्यापारव्यतिरेकेण प्रिमान्न्क्रियाव्ताम्। नित्यमेकं विभु द्रव्यं कालमेके प्रचक्षते ॥ ' ( . )इति, तत्कथं तस्य प्रविभागो युज्यते? इत्याह कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि ग्म्य्ते। * वर्णवत् सर्वभावेषु व्यज्यते केनचित् क्वचित् ॥ 2299 ॥ वर्णेषु व्यज्यमानेषु तस्य प्र्त्याय्नान्ग्ग्ता। अन्यत्रापि तु सद्भावात् तत्स्वरूपस्य नित्य्ता॥2300॥ प्रविभक्तो' पीत्यपिशब्द एकोऽपि नित्योऽपि विभुरपि इत्यत्र सम्बन्धनीयः; भिन्नक्रमत्वात् । कथं प्रविभक्त:? इत्याह-वर्णवत् स्र्व्भार्वेस्स्विति। एतदुक्तं भवति-यथैकोऽपि नित्यो गकारादिवर्णो यदा केनचिद् ध्वनिविशेषेण क्वचित् पदार्थे व्यज्यते, तदा प्रविभक्तो गृह्यते; यदा तु वर्णेषु व्यज्यते, तदाऽर्थप्रत्ययाङ्गं भवति । यदि तर्हि प्रविभक्तः, नित्यविभुत्वं कथं तस्यावगतम् ? इत्याह- अन्य्त्रापीत्यादि। अन्यत्रापि लताकिसलयादौ [G.634] सद्भावात् सत्तावत् तस्य नित्यत्वं विभुत्वं च सिद्धम् । नित्यताग्रहणमुपलक्षणम् ॥ 2299-2300 ॥ . तस्मान्न पदधर्मोऽपि विनाशी kshcidiidRshH। तेन नित्यं पदं सिद्धं व्र्न्न्नित्य्त्व्वादिनाम्॥ 2301 ॥ तस्मादित्यादिना स्व्प्क्स्स्सिद्ध्रुप्स्ण्हार्ः। कश्चिदीदृश इति क्रमादिरूपः । / 2301 ॥ यदि तर्हि कालधर्मो व्यञ्जकध्वनिधर्मो वा क्रमः, न तु परमार्थतो वर्णधर्मः, तत् कथमस्य प्रत्यायनाङ्गत्वम्, न ह्यन्यधर्मोऽन्यस्य भवति? इत्याह परधर्मेऽपि caanggtvmuktmshvjvaadivt| नित्यतायां च स्र्वेस्साम्र्थाप्त्तिप्र्मान्न्ता॥ 2302 ॥ उक्त्मिति। "नावारूढाश्च गच्छन्तः" (तत्त्व0 2150) इत्यादिना । नावारूढवचनं हि स्क्ल्यानारूद्धोप्ल्क्स्स्न्न्म्। अश्वजवादिवदिति । यथा अश्वादिगतो जवस्तदारूढानां पुंसां देशान्तरप्राप्तेर्वृक्षादेश्च गमनप्रतिपत्तेरङ्गं भवति, तथा ध्वनिगतोऽपि क्रमो वर्णस्यार्थप्रत्यायनाङ्ग1. कालविभागानां-pA0, gaa0| 1. व्यज्यमानस्य- pA0, gaa0| 3-3. विभुरपीति- pA0, gA0 / Page #137 -------------------------------------------------------------------------- ________________ 541 मिति । एवं विस्तरेण शब्दानित्यत्वप्रतिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं समर्थ्य, उपसंहरन्नाह - नित्य्ताय्मित्यादि। तस्मादित्युपसंहारोऽत्र द्रष्टव्यः । सर्वेषामिति । न केवलं वर्णस्यार्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वं सिद्धम्, किं तर्हि ? ताल्वादीनां ध्वनीनां च । यथोक्तं bhASye"uccaritamAtre हि' नष्टे' शब्दे न चान्योऽन्यानर्थं प्रत्याययितुं शक्नुयात्, अतो न परमार्थमुच्चार्येत । अथ न विनष्ट:, ततो बहुश उपलब्धत्वादर्थोऽवगम्यते' इति युक्तम्" (mI0 da0 zA0 bhA0 1.1.17) इति ॥ 2302 ॥ स्ववचनाभ्युपेतागमप्रतीतिबाधामपि प्रतिज्ञायाः प्रतिपादयन्नाह-- स्ववाक्यादिविरोधश्च शब्दानित्यत्वसाधने । प्रतिज्ञोच्चार्यते सर्वा साध्यार्थप्रतिपत्तये ॥ 2303 ॥ न चानित्या ब्रवीत्येषा स्वार्थमित्युपपादितम् । तेनार्थप्रत्ययापन्नान् नित्यत्वान्नाशबाधनम् ॥ 2304 ॥ आदिशब्देनाभ्युपेतादिविरोधग्रहणम् । उपपादितमिति । " न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः (तत्त्व02233) इत्यादिना । तेनार्थप्रत्ययापन्नादिति । अर्थप्रत्ययात्=अर्थप्रतीते:, आपन्नम् = सिद्धम्, अर्थप्रत्ययापन्नम् । अर्थप्रतीत्यन्यथानुपपत्तिसिद्धात् नित्यत्वादिति यावत् ॥ 2303 - 2304 // [G.635] अभ्युपेतबाधामाह 11 अर्थाभिधानसामर्थ्यमभ्युपेत्य च साधयन् । पूर्वाभ्युपगतेनापि नाशित्वं बाधते नरः ॥ 2305 ॥ साधयन्ति साधनमभिधानेनेति सामर्थ्यतभ्यम्; अन्यथा परं प्रति साधयितुमशक्य त्वात् ॥ 2305 ॥ श्रुतिपरीक्षा आगमबाधांमाह - अर्थप्रतीतिसामथ्र्यैः प्रतिशास्त्रमुपाश्रितैः । आगमेनापि नाशित्वं बाध्यते सर्ववादिनाम् ॥ 2306 ॥ अर्थप्रतीतौ सामर्थ्यानि यानि शब्दानां तैः । प्रतिभार्थस्य बाधनादित्युपस्कारः ॥ 2306 ॥ प्रतीतिबाधामाह सर्वलोकप्रसिद्धया च बाधः पूर्वोक्तया दिशा । पूर्वोक्ता दिक् = समनन्तरश्लोकोक्ता । एवं तु paThitavyam'arthapratItisAmayaiH सर्वलोकावधारितैः । 44 लोकप्रसिद्ध्या नाशित्वं बाध्यते सर्ववादिनाम् ॥ " इति । पूर्वोक्तमनुमानादिविरोधं smArayannAha"anumAnavirodho'pi प्रागुक्तेनैव हेतुना ॥ 2307 ॥ श्रोत्रजप्रत्यभिज्ञानाच्छब्दाभेदावसायतः । 1- 1. विनष्टे- pA0, gA0 / 4. pA0 पुस्तके नास्ति । 2. उपलब्धत्वादर्थागम:- pA0, gA0 / 5. स्मरयन्नाह - jai0 1 3- 3. पाठोऽयं pA0, gA0 पुस्तकयोर्नास्ति । 6. 0 भेदाध्यवसायत: जै । Page #138 -------------------------------------------------------------------------- ________________ 542 तत्त्वसंग्रहे प्रत्यक्षेण विरुद्धत्वं प्रागेव प्रतिपादितम् ॥ 2308 ॥ प्रागुक्तो हेतुर्नानाप्रकारः - प्रागेवेति । " देशकालादिभिन्नाश्च गोशब्दव्यक्तिबद्धयः । समानविषयाः सर्वा न वा नानार्थगोचराः ॥ गोरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत् । " (तत्त्व0 2120 - 2121 ) इत्यादिना । "किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम् ॥ ' ( तत्त्व0 2116 ) इत्यनेन ॥ 2307-2308 ॥ शिष्टानपि पक्षदोषान् hetudoSA~zca kA~zcit प्रतिपिपादयिषुराह - वक्तव्यं चैष कः शब्दो विनाशित्वेन साध्यते । त्रिगुणः पौद्गलो वाऽयमाकाशस्याथ वा गुणः ॥ 2309 ॥ वर्णादन्योऽथ नादात्मा वायुरूपमवाचकम् । पदवाक्यात्मकः, स्फोटः सारूप्यान्यनिवर्त्तने । / 2310 / / एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ! अप्रसिद्धविशेषत्वमाश्रयासिद्धहेतुना ? ॥ 2311 ॥ सिद्धान्तभेदेन शब्दगतान् विकल्पानाह । तत्र सत्त्वरजस्तमःस्वभावत्वात् त्रिगुणः [G.636] साङ्ख्यैरिष्टः शब्दः । पौद्रलो दिगम्बरैः । पुद्गलाः परमाणव उच्यन्ते, तेषामयं पौद्गलः । तदात्मक इति यावत् । आकाशगुणः काणादैरिष्टः । वर्णव्यतिरिक्तो नादात्मा लौकिकैः । | यथोक्तं पातञ्जले भाष्ये" अथ वा प्रतीतिपदार्थको लोके ध्वनिः शब्दः pA0 ma0 bhA0, pa0 A0) इति । वायुरूपमवाचकं शिक्षाकारै: / यथाहुः - " वायुरापद्य' शब्दवान् 'ऽइति पदस्फोटात्मको वाक्यस्फोटात्मकश्च वैयाकरणैरिष्टः । तद्यथाऽऽहुः - "नादैराहितबीजायामन्त्येन ध्वनिना सह । " आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ " ( vA0 pa0 1.84 ) इति । सारूप्यम्=सादृश्यम्, विन्ध्यवासीष्टम् । बौद्धैरन्यनिवर्त्तनमन्यापोहो वाचकत्वेन य इष्टः । तत्र यद्येवं साङ्ख्यादीष्टानामनित्यत्वं साध्यते, तदा सिद्धसाध्यता पक्षदोषः; स्वरूपेणैव निर्दिश्यत इत्यनेन सिद्धरूपस्य निर्स्त्त्वात्। न च मीमांसकैरीदृशे शब्दे नित्यत्वेन साधयितुमिष्टम् । किञ्च - अस्मान् प्रति त्रिगुणाद्यात्मकस्य शब्दस्य धर्मिणो विशेषस्यासिद्धत्वादप्रसिद्धविशेषत्वं पक्षदोषः, हेतोश्चाश्रयासिद्धतादोषः ; तथाविधस्य धर्मिणोऽसिद्धत्वाद् ॥ 23092311 ॥ अथास्मदिष्टः पक्षः स्यात् स्वयमेतद् द्वयं तव । शब्दमात्रमथोच्येत शब्दत्वं वस्तथा सति ॥ 2312 / / 1. 0 हेतुता - pA0, gA0 / 2. वायुरापद्यते - gA0 / 3. शब्दमान्- पा। 4. नित्यत्वं - pA0, gA0 Page #139 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 543 अथास्माभि मीमांसकैर्योऽभिमत: 'वर्णा एव गकारादयः शब्दो न व्यतिरिक्त: ' इत्येष `पक्षः स्यात्, तथा सति बौद्धादेरेतद् द्वयम् - अप्रसिद्धविशेषत्वं प्रतिज्ञादोषः, आश्रयासिद्धता चहेतुदोष:, आपद्यते । शब्दमात्रमथोच्येत, साध्यधर्मित्वेनेति शेषः । ततश्च शब्दत्वसामान्यं व्ः=युस्स्माक्म्नित्य्म्। प्राप्नोतीत्यध्याहार्यम् ॥ 2312 ॥ तथा हि-मात्रशब्देन सर्वविशेषत्यागे कृते किमपरमन्यत् सामान्याच्छब्दमात्रं भवेत् ! तस्मात् सामर्थ्याद्भवद्भिः शब्दत्वमेवानित्यं प्रतिज्ञातं स्यात् । भवत्वेवमिति चेत् ? नेत्याहानित्यं तच्च सर्वेषां नित्यमिष्टं विरुध्यते । यत् किञ्चिदिह सामान्यं नित्यं सर्वेण कल्प्यते ॥ 2313 ॥ तथा हि- बौद्धैरप्यन्यापोहवादिभिरुक्तम् - " जातिधर्मव्यवस्थितेः " / अनेनाभ्युपेतबाधादोष उक्त्ः। तदेव दर्शयति- यत्किञ्चिदिहेत्यादि । यत् किञ्चित् स्वसिद्धान्तानुसारेण सामान्यं व्यवस्थापितं तत्सर्वं सर्ववादिभिर्नित्यमिष्यते; अन्यथा व्यक्तिवदपरापरोत्पत्तेर्व्यक्त्यन्तर्गतावस्थापनात्' तस्य सामान्यरूपतैव हीयेत ॥ 2313 ॥ [G.637] एवं तावत् साध्यधर्मिविकल्पेन पक्षदोषमुद्भाव्येदानीं साध्यधर्मविकल्पेनोद्विभावयिषुराह - अनित्यत्वं च नाशित्वं यद्यात्यन्तिकमुच्यते । ततोऽस्मान् प्रति पक्षः स्यादप्रसिद्धविशेषणः ॥ 2314 ॥ यद्यात्यन्तिकं निरन्वयप्रध्वंसलक्षणं नाशित्वं यत्तदनित्यत्वमिष्टं साध्यत्वेन, तदा अस्मान्= मीमांसकान् कापिलानामिव निरन्वयविनाशित्वविशेषणमसिद्धम्; तिरोभावेऽपि घटादीनां शक्तिरूंपेणावस्थानात् । प्रदीपादावपि लघबो ह्यवयवाः, तदा देशान्तरं लघु लघु प्रयान्तीति मतत्वात् ॥ 2314 ॥ यथाकथञ्चिदिष्टा चेदनित्यव्यपदेश्यता । अनभिव्यक्त्यवस्थातः सा हि व्यक्त्यात्मतेष्यते ॥ 2315 ॥ अथ, यथाकथञ्चिदनित्यव्यपदेशत्वं साधयितुमिष्टम्, तदा सिद्धसाध्यता दोषः । तथा हि-नित्येष्वप्यभिव्यक्त्यनभिव्यक्त्यवस्थापाश्रयेणानित्यव्यपदेश' इष्ट एव ॥ 2315 ॥ 4. एवं तावद् अनित्यः शब्दः ' इत्येषा प्रतिज्ञा विस्तरेण दूषिता, इदानीमैन्द्रियकत्वादित्यस्य हेतोर्दोषमुद्भावयन्नाह - केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते । जात्या साधितयेदानीं व्यभिचारः प्रतीयते ॥ 2316 ॥ केवलमैन्द्रियकत्वम्=' कार्यत्वे सति' इत्यादि विशेषणरहितम् । तस्मिन्निर्विशेषणहेतौ सति, जात्या=सामान्येन प्राक् प्रसाधितया, अनैकान्तिको हेतुः ; व्यतिरेकासिद्धेः ॥ 2316 ॥ स्यादेतत्-यदि नाम प्रतिवादिनो वारे जातेरभ्युपगमाद्व्यतिरेको न सिद्ध:, तथापि बौद्धादेः स्ववादिनो जातेरनभ्युपगमात् सिद्ध एव तत् कथमनैकान्तिकता ? इत्याह1. व्यक्त्यन्तर्गत्यापनात्- ओ व्यक्त्यन्तर्गत्या पातात् gA0 / 2. .वस्था श्रयेणा पार, गा । 3. पा. gA0 पुस्तकमोर्नास्ति । Page #140 -------------------------------------------------------------------------- ________________ 544 तत्त्वसंग्रहे असिद्धे पक्षधर्मत्वे यथैव प्र्तिवादिन्ः। न हेतुर्लभ्यते तद्वदन्वयव्यतिरेकयोः ॥ 2317 ॥ 'य एव तूभयनिश्चितवाची स एव साधनं दूषणम्' इति न्यायात् तथा पक्षधर्मस्यान्यतरासिद्धौ हेतुर्दुष्टो भवति, तथाऽन्वयव्यतिरेकयोन्यतरासिद्धौ दुष्ट एव । अन्वयव्यतिरेकयोरसिद्धयोरिति वचनविपरिणामेन सम्बन्धः ॥ 2317 / / [G.638] यधुभयसिद्धमेव साधनं दूषणं वा, तत् कथं बौद्धं प्रत्यसिद्धया जात्या व्यभिचारोऽभ्यधायि भवता? इत्याह तत्र यद्यप्यसिद्धा स्याज्जातिः साध्न्वादिन्ः। तावत् तथाप्यहेतुत्वं यावत् सा न निराकृता ॥ 3318 ॥ यद्यपि बौद्धादेः साधनवादिनो न जातिर्विपक्षत्वेन सिद्धा, तथाप्याशङ्का न निवर्त्तते; तस्याः prtisseddhmshkytvaat| ततश्च सन्दिग्धविपक्षव्यावृत्तिकतेति भावः ॥ 2318 ॥ अपरमपि साध्यसाधनयोर्विकल्पान्तरेण दूषणमाह कार्या चैन्द्रियकत्वादौ किंवस्त्विति निरूप्न्ना। व्यक्तिभ्योऽनन्यनानात्वभेदाभेदेषु च स्फुटा ॥ 2319 ॥ aadishbdenaanitytvprgrihH| तत्र किमात्मकमैन्द्रियकत्वादीति निरूपणा कार्याकिं व्यक्तिभ्योऽनन्यत्? आहोस्विद् व्य्तिरिक्त्म्। तथा व्यतिरेकपक्षे, तदा भेदेषु च विचारणा कार्या-किं तद्व्यतिरिक्तमपि भिन्नम् ? आहोस्विदभिन्नमेकमेव? इति यावत् ॥ 2319 ॥ तत्रासाधारणासिद्धसाध्यहीनसपक्षता । विकल्पितानुसारेण वक्तव्या चाद्यपेक्षया ॥ 2320 ॥ तत्राव्यतिरेकपक्षे ऐन्द्रियकत्वस्य हेतोरसाधारणता, व्यक्तेरव्यतिरेकात्; तत्स्वरूपवत् तस्य व्यक्त्यन्तरानुगमाभावात् |व्य्तिरेक्प्क्स्सेऽपि मीमांसकस्य व्यतिरेकानिष्टेः प्रतिव्यक्तिभिन्नमभिन्नं वा असिद्धमित्यसिद्धता हेतोः। अत एव भेदाभेदपक्षे दोषो नोक्तः; सिद्धे हि व्यतिरेके tsyaavkaashaat। अनित्यत्वस्यापि व्यतिरेकपक्षे साध्यहीनसपक्षता । दृष्टान्तस्य साध्यविकलतेति याव्त्। अव्यतिरेकपक्षेऽपि साध्यहीनतैव दृष्टान्तस्य; व्यक्तेर्व्यक्त्यन्तरानुगमाभावात् । / 2320 ॥ इदानीम् 'प्रयत्नानन्तरीयत्वात्' इत्यस्य हेतोरनैकान्तिकत्वमाह प्रयत्नानन्तरं ज्ञानं कृतकानित्यसाधनम् । यत् तत्राप्यस्त्यनेकान्तः क्षणिकव्यतिरेकिभिः ॥ 2321 ॥ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधव्योमभिस्त्रिभिः । [G.639] प्रयत्नानन्तरमुपलभ्यमानत्वं हि प्रयत्नानन्तरीयकमुच्यते । तच्च विपक्षोऽपि हेतोरनैकान्तिकत्वान्न कृत्कानित्य्त्व्साध्न्म्। तथा हि बौद्धैः प्रतिसङ्ख्यानिरोधोऽप्रतिसङ्ख्यानिरोध आकाशं चेति त्रिविधमसंस्कृतं वस्तु क्षणिकव्यतिरिक्तमक्षणिकं नित्यं चेष्टम्, तत्र चास्य हेतोवृत्तिरिति दर्शयन्नाह1. वेति-pA0, गा। 2. हेतुर्दृस्स्त्तो-jai0| 3-3. तद्व्यतिरिक्तं भिन्नभित्रम्-pA0, gaa0| 4. 0व्य्तिरेकिन्न्:-paa0| 5. प्रयत्नान्तरोयत्व0-pA0, gaa0॥ Page #141 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 545 बुद्धिपूर्वविनाशे हि प्रतिसङ्ख्यानिरोधधीः ॥ 2322 ॥ अबुद्धिपूर्वकस्तेषां निरोधोऽप्र्तिस्न्ग्ख्य्या। तौ च द्वावप्यनाशित्वादिष्टावकृतकावपि ॥ 2323 ॥ बुद्धिपूर्वेत्यादि। यो बुद्धिपूर्वो घटादीनां विनाशः स प्रतिसङ्ख्यानिरोधः, यस्त्वबुद्धिपूर्वः सोऽप्रतिसङ्घयानिरोधः-इत्येषा किल बौद्ध्प्र्क्रिया। तेस्सामिति। घ्त्तादीनाम्। तौ चेति । प्र्सिन्ग्ख्याऽप्र्तिस्न्ग्ख्यानिरोधौ। अकृतकावीति । अपिशब्दानित्यावपि ॥ 2321-2323 ॥ यथा चानयोरकृतकत्वनित्यत्वे, यथा च तत्र हेतौ वृत्तिः; तथा परमतेनैवोपपादयन्नाह ___ आहुः स्वभावसिद्धं हि ते vinaashmhetukm। त इति बौद्धाः । ननु च अग्निना' काष्ठम्, दण्डेन घट इति नाशहेतवो दृश्यन्ते, तत्कथमहेतुकत्वमस्य? इत्याह - भवति ह्यग्निसम्बन्धात् काष्ठादङ्गारसन्ततिः ॥ 2324 ॥ वढ्यादयो हि तत्राङ्गारादिपदार्थान्तरहेतुत्वेनान्वयव्यतिरेकाभ्यां निश्चिताः, न विनाशस्य; तस्य निसर्गसिद्धत्वात् ॥ 2324 ॥ स्वाभाविको विनाशस्तु जातिमात्र्प्र्तिस्स्त्थित्ः। __यदि तर्हि स्वाभाविको नाशः, किमिति वयादि सम्पातात् प्रागपि नोपलक्ष्यते? इत्याह सूक्ष्मः sdRshsntaanvRtternuplkssitH||2325|| '. यदा विलक्षणो हेतुः पतेत् sdRshsnttau। .. विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥ 2326 ॥ सदृशापरापरोत्पत्तेर्विप्रलब्धा हि मन्दा नावस्यन्ति', सदृशसन्तानोत्पत्त्या तूत्प्रेक्षन्तेविलक्षणो हेतुर्मुद्गरादिः, विलक्षणं कार्यं क्पालादि। अस्यां किलावस्थायां विनाशस्य स्थूलत्वं व्यक्तीभवति ॥ 2326 ॥ तेनासदृशसन्तानो हेतोः सञ्जायते ytH। तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥ 2327 ॥ तेनेत्यादिनोप्स्ण्हार्ः। असदृशसन्तान इति। विल्क्स्स्न्न्ः। [G.640] हेतोर्यत इति सामानाधिक्र्न्न्य्म्। तेनैवेति हेतुना। यत इति यो निर्दिष्टः, तस्याभिव्यज्यत इति परेणाभिसम्बन्धः । / 2324-2327 ॥ विपक्षवृत्तितां हेतोरुपदर्शयन्नाह- . स मुद्ग्र्प्र्हारादिप्र्य्त्नान्न्त्रीय्क्ः। यस्मादकृतको दृष्टो हेतुः स्याद् व्यभिचार्यतः ॥ 2328 ॥ 1. नाश्यते अग्रिना-gaa0| 2. नावस्यन्ति सूक्ष्म नाशम्-gA0 / 3. तत्प्रेक्षन्ते अविन्स्स्त्त्मेव्-गा। 4. ......भिव्यज्यते-pA0/ Page #142 -------------------------------------------------------------------------- ________________ 546 तत्त्वसंग्रह स इति द्विविधोऽपि निरोधः । मुद्गरप्रहारादिप्रयत्नानन्तरज्ञानो मुद्गरप्रहारादिप्रयत्नानन्तरीयक उच्यते ॥ 2328 ॥ त्रिभिरित्युक्तम्, तत्र द्वाभ्यां व्यभिचारमुपदर्य तृतीयेनाप्याकाशेन व्यभिचारमुपदर्शयन्नाह आकाशमपि नित्यं सद् यदा भूमिज्लावृत्म्। व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ 2329 ॥ प्रयत्नानन्तरं ज्ञानं यदा तत्रापि dRshyte। तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ 2330 ॥ तदपोहेनेति । तस्य भूम्यादेः खननादिकरणभूतैरपनयेन । तत्रेति शब्दे । दर्शनम्=प्रयनानन्तरज्ञानम् ॥ 2329-2330 ॥ एवं हेतुदोषानभिधाय दृष्टान्तदोषान् वक्तुकाम आह- ... सपक्षोऽपि विकल्पोऽत्र जात्यर्थे साध्य्हीन्ता। . . व्यक्तिलक्षणपक्षेऽपि जात्यन्यानन्यकल्पना ॥ 2331 ॥ सपक्षः दृष्टान्तः । स किं श्रुत्यर्थोऽभिप्रेतः? आहोस्विद्व्यक्तिः? यदि श्रुत्यर्थः, तदा साध्यनिकलता दृस्स्त्तान्त्दोस्स्ः। तथा हि-श्रुतिः शब्दः, तस्यार्थोऽभिधेयः, स पुनः सामान्य घ्त्त्त्वादि। न च सर्ववादिनां नित्यमेवेष्टमिति न तत्रानित्यत्वस्य साध्य्ध्र्म्स्यानुग्म्ः। क्वचित्- जात्यर्थ इति पाठः । तत्र कर्मधारयः समासः कार्यः । अर्थस्तुल्य एव्। . अथ द्वितीयः पक्षः, तदापि तस्या व्यक्तेदृष्टान्तत्वेनेष्टाया [G.641] जात्यन्यानन्यकल्पना कार्या-किं सा व्यक्तिर्जातेरन्या, आहोस्विदनन्या? यदान्या, तदा दृष्टान्तधर्मिणो मीमांसकं प्रत्यसिद्धिः । न हि मीमांसको वैशेषिकदिवदेकान्तेन व्यक्तेरन्यां जातिमिच्छति । yathoktam"sthitaM नैव तु जात्यादेः परत्वं व्यक्तितो हि नः" (zlo0 vA0, pra0 sU0 141) इति। अथानन्यपक्षः, तदा परान् बौद्धादीन् प्रति दृष्टान्तधर्म्यसिद्धिः । न हि परे व्यक्तेरनन्यां जातिं म्न्य्न्ते। अथ भेदाभेदविकल्पमवधूय घटो निदर्शनत्वेनोपादीयते, तदाप्यस्मान् प्रति साध्यविकलता दृष्टान्तस्य-इति निदर्शयन्नाह अन्यत्वे धर्म्यसिद्धेर्नोऽनन्यत्वेऽपि परान् प्र्ति। अविशेषेऽपि नानित्यं न नित्यं वस्तु त्न्म्म्॥2332॥. अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो mtH। taditi घटवस्तु । कथम्? इत्याह-अंशैत्यादि । एतस्य हि घटवस्तुनो जातिसंज्ञको भागो नित्यः, इतरस्तु व्यक्तिसंज्ञको ध्व्ण्सी-vinaashii। स्यादेतत् । कथमेकस्य परस्परविरुद्धं स्वभावद्वयं युक्तम् ? इत्याह1. खननोच्छेदनादिभिः-gA0 / 2. श्रुत्यर्थे-pA0, gaa0| 3-3. त्च्च्-गा। 4. pA0 पुस्तके नास्ति। 5. vaishessikaadivekaanten-paa0| 6. दृस्स्त्तान्त्ध्र्म्सिद्धि:-paa0| Page #143 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा शबलाकारमेकं हि वस्तु प्राक् प्रतिपादितम् ॥ 2333 ॥ पुनरपि साध्यधर्मविकल्पमुखेन दृष्टान्तदोषान् वक्तुकाम आह-- अनित्यता विकल्प्यैवं नाशश्चेत् साध्यहीनता । ममान्यस्यां तु भवतामित्येषा दूषणोक्तिदिक् ॥ 2334 ॥ यद्यनित्यता' निरन्वयविनाशलक्षणा साध्यत्वेनेष्टा, तदा मम= मीमांसकस्य दृष्टान्ते साध्य्विक्ल्ता। न ह्यस्माभिरत्यन्तसमुच्छेदो भावानामिष्टः; शक्तिरूपेणावस्थानात् । यद्यपि नाश इति सामान्यशब्दः, तथापि प्रकरणान्निरन्वयविनाशात्मकेऽर्थविशेषेऽस्य वृत्तिर्विज्ञायते; अन्यथा कथं साध्यविकलताप्रसङ्गो दृष्टान्तस्य योक्ष्यते ! ननु चानित्यत्वं नाशित्वम्, 'यद्यात्यन्तिकमुच्येत' इत्यादिना अनित्यता विकल्पितैव, तत्किमिति भूयोऽपि विकल्प्यते ? सत्यम्; सा हि पक्षस्य दोषोद्भावनार्थम्; इदानीं तु दृष्टान्तस्येति विशेषः । अथ न निरन्वयविनाशलक्षणाऽनित्यताभिप्रेता, किं त्वन्यैवाविर्भावतिरोभावलक्षणा ? अत्राह - अन्यस्यामिति । अनित्यतायामिति सम्बन्धः । भवतामिति । साध्यहीनतेति योजनीयम् । तत्रापि दृष्टान्तस्येति shessH। न हि भवद्भि बौद्धैः साङ्ख्यैरिव सान्वयो विनाश इस्स्य्ते। तस्माद् दृष्टान्तस्य साध्यविकलता भवत्पक्षे स्यादित्येष शब्दानित्यत्वसाधनदूषणमार्गे विदुषामाख्यातः, अन्यदपि प्राज्ञैः स्वयमभ्यूह्य कर्त्तव्यम् ॥ 2334 ॥ पदार्थेत्यादिना परस्य चोद्यमाशङ्कते - 547 पदार्थपदसम्बन्धनित्यत्वे साधितेऽपि च । नैव चेह प्रमाणत्वं वाक्यार्थं प्रति सिध्यति ॥ 2335 ॥ समयात् पुरुषाणां हि गुणवृद्ध्यादिवन्मतिः । निष्कारणोऽपि सन्नर्थो याज्ञिकैः परिकल्पितः ॥ 2336 ॥ अपि चास्य कथावत् तु सङ्घातात् पौरुषेयता । 11 [G.642] विशिष्टसाधनावच्छिन्नाक्रियाविशेषविधिप्रतिषेघलक्षणो हि वाक्यार्थः, तत्रैव चोदनायाः प्रामाण्यम्, न पदार्थे । ततश्च वेदस्य प्रामाण्ये साध्ये यत् पदपदार्थतत्सम्बन्धानां त्रयाणामपि नित्यत्वंप्रतिपादनम्, तत् प्रकृतानुपयोगि । किञ्च-या या वाक्यार्थप्रतिपत्ति: सा सङ्केतप्रभवा, यथा-" आद्गुणः " ( pA0 sU0 6. 1. 87) इत्यादेर्वाक्यात् गुणवृद्ध्यादिमतिः, वाक्यार्थप्रतिपत्तिश्च चोदनावाक्यसमुद्भवेति स्वभावहेतुः । एतदेव दर्शयति - समयादित्यादि । गुणवृद्ध्यादिवदिति । सप्तम्यर्थे वतिः । अस्यैव समर्थनमाह - निष्कारणोऽपीत्यादि । निष्कारणोऽपि=निर्निबन्धोऽपि सन् स्वोत्प्रेक्षया निरङ्कुशया याज्ञिकैराजीविकार्थमेव "अग्निहोत्रं जुहुयात् स्वर्गकामः'' इत्यादिवेदवाक्यार्थः परिकल्पित इति सम्भाव्यम् । किञ्च - यत्सङ्घातरूपं तंत्पौरुषेयम्, यथा नाटकाख्यायिकादिकथा । पदसङ्घातश्च वेद इति स्वभावहेतुः । ततश्च पौरुषेयत्वाद् रथ्यापुरुषवाक्यवदप्रमाणं वेदः स्यात् । आप्तप्रणीतत्वात् पौरुषेयोऽपि प्रमाणं भविष्यतीति चेद् ? आह 9. यद्यप्यनित्यता- jai0 / 2. वा pA0, gA0 / Page #144 -------------------------------------------------------------------------- ________________ 548 तत्त्वसंग्रहे न चाप्तः पुरुषोऽत्रास्ति तेन वेदाप्रमाणता ॥ 2337 ॥ सम्बन्धेत्यादिना प्रतिविधत्ते सम्बन्धाकरणन्यायाद् वक्तव्या वाक्य्नित्य्ता। दृष्टार्थव्यवहारत्वाद् वृद्ध्यादौ स्म्भ्वेद्पि॥2338॥ मतिः सामयिकी वेदे न त्वेषा yujyate ytH। स्वर्गयागादिसम्बन्धः केन दृष्टो ह्य्तीन्द्रिय्ः॥ 2339 ॥ पदपदार्थयोः सम्बन्धकरणे यो न्याय उक्त:-"श्रोतुः कर्तुश्च सम्बन्धं वक्ता कं प्रतिपदयताम्" (तत्त्व0 2256) इत्यादिना तत एव vaidiqavAkyasyApi नित्यता व्क्त्व्या। 'समयात्पुरुषाणां हि गुणवृद्धयादिवन्मतिः' (तत्त्व0 2336) इत्य्त्रामैकान्तिक्तामाह्दृस्स्त्तार्थ्व्य्व्हार्त्व्दित्यादि। "अदेङ्" (pA0 sU0 1.1.2) आदौ दृष्टेऽर्थे गुणादिव्यवहारात् समयात्तत्र सम्भाव्यत एव प्रतीतिः, न तु वेदे; स्वर्गादेरतीन्द्रियत्वेन समयस्य कर्तुमशक्यत्वात् ॥ 2338-2339 ॥ - यद्येवम्, आनर्थक्यं तर्हि प्राप्तमस्य? इत्याह- . न चानर्थकता तस्य त्द्र्थ्प्र्त्य्योद्यात्। . [G.643] तस्येति वेद्स्य्। 'सङ्घातत्वात्' इत्यत्रापि साधने प्रतिसाधनेनानैकान्तिकतामेव दर्शयन्नाह सातत्वस्य वक्तव्यमीदृशं प्र्तिसाध्न्म्॥2340॥ वेदस्याध्ययनं सर्वं गुर्व्ध्य्य्न्पूर्व्क्म्। वेदाध्ययनवाच्यत्वादधुनाध्ययनं य्था॥ 2341 ॥ ननु च भारताध्ययनेऽपि शक्यमेवं वक्तुम्, यद्भारताध्ययनं तत्सर्वं गुर्वध्ययनपूर्वकम्, य्थेदानीन्त्न्मिति। न चैवं शक्यते क्र्तुम्। तस्मात् तद्वदनैकान्तिकता प्रतिसाधनस्य? इत्याशङ्याह भारते' तु. भवेदेवं कर्तृस्मृत्या तु बाध्य्ते। वेदे तु न स्मृतिर्यापि साऽर्थ्वाद्निब्न्ध्ना॥2342॥ भारतेऽपि भवेदेवं प्रसञ्जनम्, किन्तु तत्र कर्ता व्यासः स्मर्यत इति तया कर्तृस्मृत्या प्रतिज्ञार्थस्य बाधितत्वादप्रसङ्गः । वेदे तु न स्मृतिः । कर्तुरिति शेषः । ननु च वेदेऽपि कर्त्ता स्मर्यत एव, यथा- "अग्निरावश्चक्रुः सामानि सामगिरौ भगवति कपोतके अथर्वानाङ्गिरस:" इत्यत आह- यापि साऽर्थ्वाद्निब्न्ध्ति। यापि वेदे कर्तुः स्मृतिः साऽर्थवादनिबन्धना= अर्थपरं वचनम्-अर्थवादः, तनिबन्धनं यस्या सा तथोक्ता । तथा हि-चक्रुरिति न करणार्थपरः करोतिः, किं तर्हि ? स्मरणार्थः । चक्रुः-स्मृतवन्तं इत्यर्थः । / 2342 ॥ कथमयमर्थोऽवसितः? इत्याह11. 'पि-pA0 gaa0| 2.'पि जै. पुस्तके पाठा0 / 3. पा. gA0 पुस्त्क्योनास्ति। Page #145 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 549 अतीतानागतौ कालौ वेद्कार्वियोगिनौ। कालत्वात् तद्यथा लोके वर्तमान: स्मीक्स्स्य्ते। 2343 ॥ ब्रह्मादयो न वेदानां कर्तार इति ग्म्य्ताम्। 'पुरुषत्वादिहेतुभ्यस्तद्यथा प्रकृता नराः ॥ 2344 ॥ प्रमाणद्वयं सुगमम् ॥ 2343-2344 ॥ अतश्च गम्यतां व्यक्तममृषा वैदिकं वचः । स्वार्थे वकानपेक्षत्वात् पदार्थे प्द्बुद्धिव्त्॥2345॥ अतश्चेत्यादिना प्रकृतं सकलमुपसंहृत्य प्र्मान्न्य्ति। [G.644] यद्यत्र कर्तृभूतवकत्रनपेक्षं ज्ञानमुत्पादयति, तत्तत्र मृषा न भवति, यथा पदार्थे प्द्म्। कर्तृभूतपुरुषवक्त्रनपेक्षं स्वार्थे प्रत्ययमुत्पादयति वेदवाक्यमिति व्यापकविरुद्धोपलब्धिः; कर्तृभूतपुरुषसापेक्षज्ञानोत्पादकत्वेन मृषात्वस्य व्याप्त्त्वात्। तद्विरुद्धं च स्वार्थे व्कान्पेक्स्स्त्व्म्। प्द्बुद्धिव्दिति। pdaanaamvisNvaadiprtyynimitttvprdrshnprmett| न तु पदबुद्धिर्दृष्टान्तत्वेनाभिप्रेता, किं तर्हि ? प्दान्येव्। तथा हि-अत्र शब्दात्मकः साध्यधर्मी, तस्य चाविसंवादिज्ञानोत्पत्तिनिमित्तत्वेनामृषात्वे साध्ये तथाभूत एव दृष्टान्तधर्मी न्याय्यः; अन्यथा साध्यविकलता दृष्टान्तस्य स्यात् । तत्कृतः प्रत्ययः 'स्म्य्नित्य्वाक्योद्भ्व्त्व्त्ः। - वाक्यबुद्धिवदेतच्च सिद्धं नित्य्त्व्सिद्धित्ः॥2346॥ तथाऽपरः प्रयोगः-यो नित्यवाक्यजनितः प्रत्ययः स यथार्थत्वेन सम्यक्, यथा वाक्यस्वरूपविषयः । नित्यवाक्यजनितश्चाग्निहोत्रादेः स्वर्गादिसंसिद्धिनिश्चय इति स्व्भाव्हेतुः। पूर्वं विस्तरेण नित्यत्वस्य प्रतिपादितत्वान्नासिद्धो हेतुः ॥ 2346 ॥ 'चोदनाजनिता बुद्धिः प्रमाणं दोस्स्व्र्जितैः। कारणाजन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥ 2347 ॥ तथानाप्तप्रणीतोक्तिजन्यत्वाद् बाध्व्र्ज्ञात्। देशकालादिभेदादावाप्तोक्तिप्रत्ययो यथा ॥ 2348 ॥ प्रमाणेऽवस्थिते वेदे shissyaacaaryprmpraa| ... अनादिः कल्प्यमानाऽपि न दोषत्वाय क्ल्प्ते॥2349॥ चोदनेत्यादि पूर्वमेव व्याख्यात्म्। तथाऽपरौ प्रयोगौ-योऽनाप्तप्रणीतवाक्यजनितः प्रत्ययः', यश्च देशकालनरावस्थाभेदादौ विसंवादरहितः स प्रमाणम्, यथा आप्तवाक्यजनित: प्रत्ययः । तथा चायं चोदनावाक्यजनितः प्रत्यय इति स्वभावहेतुः । प्रथमस्य हेतो सिद्धिः; विस्तरेणापौरुषेयत्वस्य प्र्साधित्त्वात्। नापि द्वितीय्स्य्। यथोक्तम्- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न चासन्दिग्धमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैत्देव्मिति। न चासन्दिग्धमवगम्यमा1. विव्र्जितौ-पात्था0| 2. कालो-गा। 3. विद्यानां-pA0, gaa0| 4. ततश्च-pA0, gaa0| - 5-5. pA0 पुस्तके नास्ति। 6. प्रमाणे च स्थिते-paa0| 7-7. pA0 पुस्तके नास्ति। 8-8.ytyyoshc-paa0| Page #146 -------------------------------------------------------------------------- ________________ 550 तत्त्वसंग्रहे नमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष कालान्तरे अवस्थान्तरे पुरुषान्तरे वा विपर्येति तस्मादवितथः'' (mI0 da0, zA0 bhA0 1.1.2) इति। तस्मात् सिद्धमालोकवत् सर्वलोकसाधारणो धर्मादिव्यवस्थाहेतुः स्वत एव प्रमाणं वेद इति। ततश्च चित्तमात्रतादिनयो यो बौद्धादिभिर्वर्ण्यते सोऽयुक्त इति स्थितम् ॥ 2345-2349 ॥ |G.645) ननु यदि स्वत एव प्रमाणलोकवत् सर्वसाधारणो वेदः, किमिति केचित् तत्र बौद्धादयो विप्रतिपद्यन्ते, नहि तान् प्रति तस्याप्रामाण्यं युक्तम् ? इत्याशङ्कयाह तस्मादालोकवद् वेदे स्र्व्लौकिक्च्क्स्सुस्सि। उलूकवत् प्रतीघात: किलान्येषामधर्मजः । / 2350 ॥ यथा किल पटुतरकिरणनिकरप्रोत्सारितसकलतिमिरप्रसरे सवितरि सकलजनसाधारणचक्षुषि च समन्ताद्भात्यपि 'स्वकर्मापराधानुरूपासंज्ञापटुतरलोचनस्योलूकादेर्न रूपमवतरति दर्शनपथम्, एवमधर्मतिमिरोपहतबुद्धिलोचनाः प्रतिहतिमेवासादयान्त स्थितेऽपि सकललोकैकचक्षुषि वेदे शाक्यादय इति। किलशब्दोऽरुचिसूचकः ॥ 2350 ॥ उत्तरपक्षः-तामेवाभिव्यनक्ति सर्वमेतद् द्विजातीनां मिथ्यामान्विजृम्भित्म्। घुणाक्षरवदप्यत्र, सूक्तं नैषां हि किन्य्च्न्॥2351॥ घुन्नाक्स्स्र्व्दिति। काकतालीयन्यायेनापीत्यर्थः । / 2351 ॥ यत्र यदुक्तम्- 'यस्मिन्ने मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्' इत्यादि, तदत्र हेतोस्तावत् सिद्धत्वमभ्युपगम्यानैकान्तिकतामुद्भावयन्नाह कर्तर्यसत्यपि ह्येषा नैव सत्यार्थतां व्र्जेत्। तद्धेतुगुणवैकल्याद् दोषाभावे मृस्सार्थ्व्त्॥2352॥ एषेति shrutiH। यथा रागादियुक्तो मुंषावादी दृष्ट इत्यन्वयव्यतिरेकाभ्यां गिरां मिथ्यात्वहेतवो दोषा निश्चिताः, तथा कृपादिगुणयुक्तः सत्यवाक् दृष्ट इति कृपादयो गुणा: सत्यत्वहेतव इति । ततश्च कारणनिवृत्त्या मिथ्यात्ववत् सत्यत्वमपि निवर्तेत । सत्यप्यपौरुषेयत्वे सत्यत्वं न सिध्यति'; अनैकान्तिकता हेतोः ॥ 2352 ॥ . अथ गुणनिवृत्तिः कथं निश्चिता? इत्या-: गुणाः सन्ति न सन्तीति पौरुषेयेषु shngkyte। आनर्थक्यमतः प्राप्तं गुणाशझैव नास्ति नः ॥ 2353 ॥ यदेव दोषाभावे कारणं भवताभ्यधायि, तदेव सत्यत्वहेतुगुणाभावेपीति' दर्शयति ॥ 2353 ॥ अतः सत्यत्वमिथ्यात्वहेतूनां न च sNshryaat। प्रज्ञादयाऽकृपादीनामभावान्नास्ति तद् द्व्य्म्॥ 2354 ॥ |G.6-10| अत इत्यादिनोपसंहत्य, कारणानुपलब्ध्या सत्यत्वमिथ्यात्वयोरभावप्रसङ्गं दर्शयति । 1 स्तकमापरावान् - पा.. 2. वदापन्न-pA0 गाल 3. यन्- pA0, gaa0| ... अतोऽने-गा 5. हेतुर्गणाओ- जै। Page #147 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 551 तत्र प्रज्ञादयः सत्यत्वहेतवः, मिथ्यात्वहेतवस्त्वकृपादय इति यथाक्रम सम्बन्धः । द्वयमिति स्त्य्त्व्मिथ्यात्वे॥ 2354 / / द्वयाभावे सति यत् प्रसज्यते तद्दर्शयति आनीक्यमतः प्राप्तं स्स्द्द्पूपादिवाक्य्व्त्। अर्थाश्चेत् सम्प्रतीयन्ते क्रियाकार्क्योगिन्ः॥2355॥ 'षडपूपा दश दाडिमानि' इत्याद्युन्मत्तकवाक्यवदानर्थक्यं वेदस्य प्राप्त्म्। ननु चानर्थक्यं वेदस्य साधयतो बौद्धस्य दृष्टबाधा प्रतिमाया भ्वेत्। तथा हिअग्निहोत्रात् स्वर्गो भवतीत्यतो वादर्थप्रतीतिः प्रत्यक्षमनुभूयते । सा कथमपोह्यते? इत्याशङ्कय परस्य वचनावकाशं परिहरति एषा स्यात् purussaakhyaanaadurvshiicritaadivt| .. __ प्रतिपत्तिरतादर्थोऽप्यस्य प्रकृतितस्तव ॥ 2356 ॥ एवं मन्यते-यदि हि स्वातन्त्र्येणानर्थक्यं वेदस्य साध्येत, तदा स्यात् प्रतिज्ञाबाधा, यावता प्रसङ्गापादनमेतत् क्रियते । न च तत्र प्रसङ्गेन प्रतिज्ञाबाधासम्भवः; तत्र प्र्तिज्ञ्याय्मान्स्याभावात्। केवलं परस्यैकव्यापकधर्मनिवृत्त्यापि' व्याप्यनिवृत्तिमनिच्छतोऽनिष्टापत्त्या वचनव्याघातः प्र्तिपाद्य्ते। नापि चेह' दृस्स्त्त्बाधा। तथा हि- पुरुषव्याख्यानवशादेषा प्रतीतिर्भवेदनर्थकादपि वेदात् । यथा केनचिद् 'अग्निहोत्रात् स्वर्गो भवति' इत्यादिवेदवाक्यस्य भरतोर्वश्यादिचरितमनेनाभिधीयते' इत्यस्मिन्नर्थेऽनभिज्ञाय व्याख्याते पश्चात् तस्य ततो वाक्यात् तदर्थप्रतीतिर्भवत्येव । न च तत्तेनार्थेनार्थवत् । तद्वदियमर्थप्रतीतिः प्रकृत्या निरर्थकादपि वेदाद् भवेदिति कुतो दृष्टबाधाप्रतिज्ञायाः ! ॥ 2355-2356 // ... किञ्च-भवतु नाम मिथ्यात्वहेतोर्दोषस्यैव निवृत्तिः, न गुणस्य, तथापि हेतोरनैकान्तिकत्वमनिवार्यमेबेति दर्शयन्नाह.. दोषाभावेऽपि सत्यत्वं न सिद्ध्य्त्य्न्य्भाव्त्ः। आनर्थक्याख्यंमप्यस्ति तस्माद् राश्यन्तरं प्र्म्॥2357॥ [G.647) यदि हि सत्यत्वमिथ्यात्वव्यतिरेकेणं शब्दानां राश्यन्तरं न स्यात्, तदैकराश्यभावे द्वितीयराशिसद्भावो नान्तरीयक: स्यात् । यदा त्वानर्थक्यमपि तृतीयं राश्यन्तरमस्ति, तदा न मिथ्यात्वनिवृत्त्या सत्यत्वनिश्चयः; परस्यापि तृतीयस्यनार्थकस्याविनिवृत्तेः ॥ 2357 ॥ अथ सत्यार्थविज्ञानजन्मशक्तः स्वतः स्थित्ः। वेदो नारो निराशंसः सत्यार्थोऽयमतो mtH॥2358॥ स्यादेतत्-यदि वेदे कृपादिगुणहेतुकं सत्यत्वमभ्युपगतं स्यात्, तदा गुणानां पुरुषाश्रितत्वेन पुरुषनिवृत्त्या निवृत्तौ सत्यां मिथ्यात्ववत् सत्यत्वमपि निवर्तेत; यावता स्वत:प्रामाण्याद्वेदस्य प्रकृत्यैव सत्यार्थज्ञानहेतुत्वं न तु पुनर्गुणकृतम्, तेन नानैकान्तिकता हेतोः । नाप्यानर्थक्यप्रसङ्गो वेदस्येत्येतत् परस्योत्तरमाशङ्कय परिहरन्नाह __ यद्येवं सर्वदा ज्ञानं नैरन्तर्येण त्द्भ्वेत्। 1. परस्यैव व्यापक0- pA0, gaa0| 2. pA0, gA0 पुस्तकयो स्ति। 3. न वा-गा। Page #148 -------------------------------------------------------------------------- ________________ 552 तत्त्वसंग्रहे सदावस्थितहेतुत्वात् तद्यथाभिमते. क्स्स्न्ने॥2359॥ एकविज्ञानकाले वा तजन्यं सकलं भ्वेत्। शक्तं हेतुतया यद्वत् तद्विज्ञानं विव्क्स्सित्म्॥2360॥ ___ यथैव हि प्रकृत्याऽर्थवत्त्वमस्य वेदस्य, तथा मिथ्यात्वमपि सम्भाव्यत इत्यनैकान्तिकतैव हेतोरित्य्भिप्राय्ः। एतच्च pshcaadbhidhaasyti| प्रकृत्या च ज्ञानहेतुत्वे सर्वदा युगपच्च तद्भाविज्ञानं प्राप्नोत्यविकलकारणत्वादिति कथमानर्थक्याप्रसङ्गः । प्रयोगः-यदा दविकलकारणं तत्तदा भवत्येव, यथा अभिमतक्षणावस्थायां अग्निहोत्रादिवाक्यसम्भूतं ज्ञ्यान्म्। अविकलकारणं च वेदवाक्यहेतुकं सर्वज्ञानं सर्वस्यामवस्थायामिति स्वभावहेतुः ॥ 2359-2360 / / युगपज्ज्ञानप्रसङ्गपक्षे च दोषान्तरमाह ततः परमतो jnyaanjnmshktiprikssyaat| न नित्यः स्यादयं वेदः शक्तौ वा धी: पुन्र्भ्वेत्॥ 2361 ॥ तथा हि- यदि युगपदशेषज्ञानान्युत्पाद्योत्तरकालं ततो ज्ञानोत्पादनशक्ते: परिहीयते वेदः, तदा शक्तेरात्मभूतायाः परिक्षयात् क्षयी प्राप्नोति। अथ न परिहीयते, तदोत्तरकालं पुनरपि ज्ञानोत्पत्तिप्रसङ्ग इति न कथञ्चिन्नित्यस्यार्थक्रियासामर्थ्यम् ॥ 2361 ॥ अथापि सहकारीणि व्याख्यादीनि व्य्पेक्स्स्ते। तेषां च क्रमसद्भावात् तद्विज्ञानं क्र्मीस्स्य्ते॥2362॥ [G.648] अथापीत्यादिना यदविकलकारणमित्यस्य hetorsiddhtaamaashngkte| व्याख्यादीनीत्यादिशब्देन स्न्ग्केतादिप्रिग्र्ह्ः। तेषां चेति व्याख्यादीनाम् ॥ 2362 ॥ नैवमित्यादिना परिहरति- ... नैवं तस्य हि शक्तस्य व्यपेक्षा कीदृशी भ्वेत्। तद्योगात् स समर्थश्चेन्नित्यताशेह, का त्व्!॥2363॥ असमर्थो हि परमपेक्षेत ततः स्म्र्थ्स्व्भावोत्पाद्लिप्सायाम्। यस्तु समर्थस्तस्य न किञ्चित् स्वभाववैकल्यमस्तीति कीदृशी तस्य व्यपेक्षा! अथ प्रागसमर्थ: सहकारिकारणयोगात् पश्चात् समर्थो भवतीत्यभ्युपेयते? तदा जहतु भवन्तो वेदे नित्यताशाम् ॥ 2363 ॥ कथम्? इत्याह प्रागशक्तः समर्थश्च यदि तैः क्रियते पुन्ः। . प्रसक्तः पौरुषेयोऽयं ज्ञानाङ्गं हि nraashryaat॥2364|| शक्तरव्यतिरेकादिति भावः । व्यतिरेकेऽपि सम्बन्धासिद्धेर्वेदस्य चाकारकत्वप्रसङ्गः2, शक्तेरेव कार्योत्पत्तेरिति वाच्य्म्। ज्ञ्यानान्ग्ग्मिति। ज्ञानस्याङ्गं यो भवति वेदः स नराश्रयाजातः, वेदस्वरूपं च नराश्रयानुजातम् ; तच्च वेदाव्यतिरेकात्, सोऽपि जात एव । / 2364 ॥ किञ्च-न केवलं परापेक्षायामनित्यत्वप्रसङ्गः, अपौरुषेयत्वकल्पना च व्यर्था प्राप्नोतीति दर्शयन्नाह1. 0रेके तु-pA0, gaa0| 2-2. वेदस्याकारक0-pA0, gA0 / 3. vA0-jai0 पुस्तके पात्था0| 4. 0याज्जातम्-pA0, gaa0| Page #149 -------------------------------------------------------------------------- ________________ 553. श्रुतिपरीक्षा न हि तावत् स्थितोऽप्येष ज्ञानं वेदः करोति नः । यावन्न पुरुषैरेष' दीपभूतैः prkaashitH॥2365|| ततश्चापौरुषेयत्वं भूतार्थ्ज्ञ्यान्कार्न्न्म्। न कल्प्यं ज्ञानमेतद्धि 'व्याख्यानात् प्र्व्र्त्ते॥2366॥ सत्यप्येषा निरर्थाऽतो वेद्स्यापौरुस्सेय्ता। यदिष्टं फलमस्या हि ज्ञानं तत् purussaashritm॥2367|| [G.649) यथार्थज्ञानार्थमस्यापौरुयेषता क्ल्प्य्ते। सा च कल्पनाऽपि न पुरुषनिरपेक्षा तज्ज्ञानोत्पादने समर्थेति व्यर्था तत्कल्पना । पुरुषा एव प्रमाणभूताः प्रणेतारो यथार्थज्ञानकारणं सन्त, किमिदानीमपौरुषयतया सिद्धोप्स्थायिन्या!॥ 2365-2367 ॥ अथ मा भूदनित्यत्वप्रसङ्गोऽपौरुषेयत्वकल्पनायाश्च व्यर्थतेति सर्वदैव शक्तो वेदोऽभ्युपगम्यते, तदा पूर्ववद्दोषप्रसङ्ग इति दर्शयति शक्तश्चेत् सर्वदैवायं तत् किम्न्य्द्पेक्स्स्ते। शक्तैकहेतुभावे तु ज्ञानं स्यादेव तेन व्ः॥2368॥ स्यादेतत्-पुरुषापेक्षायां नापौरुषेयता व्यर्थाः2 यतो यथावस्थित एवार्थः पुरुषैः प्रकाश्यते, नापूर्वः क्रिय्ते। अपूर्वकरणे हि स्वातन्त्र्यमेषामभ्युपगतं स्यात्। ततश्च रागादिभिरुपप्लुता विपरीतार्थां श्रुतिमारचयन्तः केन प्रतिबध्येरन्! तदेतद् व्याख्यायामपि पुरुषैः क्रियमाणायां दोषजातं समानमिति दर्शयन्नाह स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां य्थारुचि। . कुर्वाणा: प्रतिबद्धं ते शक्यन्ते नैव केन्चित्॥2369॥ मोहमानादिभिर्दोषैरतोऽमी विप्लुताः shruteH॥ _ विपरीतामपि व्याख्यां kuryuritybhishngkyte||2370|| अपि च-न वेदार्थस्यातीन्द्रियार्थस्य कश्चित् स्वातन्त्र्येण विज्ञाता नरोऽभ्युपगतो यो वेदार्थमाख्यास्यति । तथा हि-वेदार्थपरिज्ञानद्वारेणातीन्द्रियार्थदर्शित्वमस्य, न स्वातन्त्र्येण, वेदार्थपरिज्ञानं न च नातीन्द्रियार्थदर्शित्वमन्तरेण-इति व्यक्तमवतरति नितरामितरेतराश्रयत्वमिति दर्शयन्नाह . न चातीन्द्रियदृक् तेषामिष्ट एकोऽपि मानवः । स्वर्गयागादिसम्बन्धज्ञानं नैव ह्य्चोद्न्म्॥2371॥ अविद्यमाना चोदना अस्येत्यचोदनं ज्ञ्यान्म्। चोदनानिरपेक्षमिति यावत् ॥ 2371 / अत्र कारणमाह __यस्मादतीन्द्रियार्थानां द्रष्टा साक्षान्न चास्ति व्ः। एतदपि कथम्? इत्याह वचनेन हि नित्येन यः पश्यति स pshyti॥2272॥ [G.650) तदुक्तम्1. पुरुषैरेव-pA0, gaa0| 2-2. व्यायते-pA0, gaa0| Page #150 -------------------------------------------------------------------------- ________________ 554 तत्त्वसंग्रहे "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्य्ते। वचनेन तु नित्येन यः पश्यति स पश्यति ॥ " (तत्त्व0 3174) इति ॥ 2372 ॥ स्यादेतत्-वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय 'स्वमर्थमावेदयिष्यते, तेनेतरेतराश्रयप्रसङ्गो नावतरति ? इत्याह वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्व्त्ः। अन्धात्तयष्टितुल्यां तु 'व्याख्यां समपेक्षते ॥ 2373 ॥ न हि प्रथमे श्रुतोऽसमयज्ञस्य स्वयं स्वमर्थमावेदयते वेद्ः। किन्नाम कुरुते? इत्याह- अन्धात्तेत्यादि । अन्धेरात्ता=गृहीता, यष्टिः तया तुल्येति विग्रहः । / 2373 / / अपेक्षताम्; को दोषः? इत्याह- . स तया कृष्यमाणश्च कुवर्मन्यपि स्म्प्तेत्। . . . ततो नालोकवद् वेदश्चक्षुर्भूतश्च युज्य्ते॥2374॥ स इति वेद्ः। तयेति पुव्याख्य्या। kuvama'nyapi सम्पतेदिति । विपरीतार्थप्रकाशनात् । ततश्च यदुक्तम् "त्स्मादालोक्व्द्वेदे,स्र्व्लोकैक्च्क्स्सुस्सि। नैव विप्रतिपत्तब्यम्" (o0 vA0, co0 sU0 95-96) इति, तदनुपपन्नम् ॥ 2374 ॥ स्वतन्त्रस्येत्यादिना प्रकृतमुपसंहरति स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुत्त्म्। प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुस्सेक्स्स्न्नात्॥ 2375 ॥ शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं 'युक्तमिति प्र्तिपादित्म्। भवतु नाम पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वम्, तथापि पुरुषापेक्षणाज्ज्ञानजनकत्वेऽपि, प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति प्दार्थ्योज्ञा। अपिशब्दो भिन्नक्रमः ज्ञानजनकत्वेऽपीत्यस्यानन्तरं द्रष्टव्यः ॥ 2375 ॥ अस्यैवार्थं व्यक्तीकुर्वनाह- .. यथार्थबोधहेतुत्वात् प्रामाण्यं ह्य्व्क्ल्प्ते। पुंव्याख्यापेक्षणे चास्य न साध्वी मान्क्ल्प्ना॥ 2376 ॥ न साध्वी मान्क्ल्प्नेति। "स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत्" (तत्त्व0 2374) इत्यनेन पूर्वमसाधुत्वस्य प्रतिपादितत्वात् ॥ 2376 / / [G.651] ततश्च, यदुक्तम् "प्रमाणेऽवस्थिते वेदे shissyaacaaryprmpraa| 1. समर्थ- jai0, pA0/ 2-2. प्रथमश्रुतो0- pA0, gaa0| / 3. pA0 पुस्तके नास्ति। 4. पुरुषापेक्षया ज्ञान-pA0, gA0 / 5. ज्ञानजनकत्वे सती0-pA0, gaa0| Page #151 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 555 . अनादिः कल्प्यमानापि न दोषत्वाय' कल्पते ॥ " (tattva0.2349) इति, तदयुक्तमिति दर्शयन्नाह इत्थं मानेऽस्थिते वेदे shissyaacaaryprmpraa| ... अनादिः कल्प्यमानाऽपि नादोषत्वाय युज्य्ते॥2377॥ अस्थित इत्यकारप्रशूषोऽनुद्रष्टव्यः ॥ 2377 ॥ कथं न युज्यते? इत्याह यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रिय्दृद्द्म्त्ः। - अनादिः कल्पिताऽप्येषा त्स्माद्न्ध्प्र्म्प्रा॥2378॥ - यदि नामान्धपरम्परा जाता, ततः किम्? इत्याह अन्धेनान्धः समाकृष्टः सम्यग्वर्त्म प्र्प्द्य्ते। ध्रुवं नैव तथाप्यस्या विफ्लाऽनादिक्ल्प्ना॥2379॥ यथोक्तं शाबरे भाष्ये-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धानामिव वचनं रूपविशेषेषु" (mI0 da0, zA0, bhA0 1.1.2) इति ॥ 2379 ॥ एवमनादित्वं शिष्यपरम्परया सिद्धमभ्युपगम्य दोषः उक्तः, तदपि न सिद्धमिति दर्शयन्नाह परतो वेदतत्त्वज्ञा मनुव्यासादयोऽपि c। तैरेवारचितो नायमर्थ इत्यत्र न प्र्मा॥2380॥ .: न प्रमेति अत्यन्तपरोक्षत्वात् ॥ 2380 ॥ स्यादेतत्-नावितथज्ञानहेतुत्वादपौरुषेयत्वेन प्रामाण्यमिष्टम्, किं तर्हि ? सत्यार्थानित्याच्छब्दार्थसम्बन्धमात्रात् । स चापौरुषेयतायां सत्यां भवतीति त्द्त्राप्य्नैकान्तिक्मेव्। को ह्यत्र नियमे हेतुर्यदपौरुषेयेण सत्यार्थेन भवितव्यमिति भवतु नाम, तथापि दोष एवेति दर्शयन्नाह सत्यार्थनित्यसम्बन्धमात्रात् प्रामाण्यमस्तु वा। अतीन्द्रियं तु तं योगं नैव कश्चिद् व्य्व्स्य्ति॥2381॥ अतीन्द्रिया यतस्तेऽस्तित्स्थो योगोऽप्य्तीन्द्रिय्ः। अनत्यक्षदृशः सर्वे नराश्चैते स्व्त्स्स्दा॥2382॥ सत्यार्थश्चासौ nityasambandhazceti vigrhH| kalpito hi नित्यः सम्बन्धः, [G.652] यद्यसावर्थप्रतीतिहेतुर्न भवेत् तदा व्यर्थतत्कल्पना । न चान्यत् तस्य रूपम्; अन्यत्रार्थ प्रतीतिजनकत्वात् । इयानेव हि सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तदकुर्वाणः कथं सम्बन्धः स्यात् ! नाप्यसौ सत्तामात्रेणार्थप्रतीतिहेतुः, किं तर्हि ? ज्ञातः सन्, अन्यथा ह्यगृहीतसमयस्यापि ततः प्रतीतिर्भवेत् । न चासौ ज्ञातुं केनचिच्छक्यते; सम्बन्धिनः स्वर्गादेरतीन्द्रियत्वेन तस्याप्य1-1. निदोर्षत्वाय-pA0, gA0 / 2. प्रश्रोषो0-- gaa0| 3-3. न वा पौरुषयतायां-pA0, gA0 / 4. व्यर्था तत्कल्पा-pA0, gA0 / Page #152 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे तीन्द्रिय्त्वात्। अतीतार्थदर्शिनस्तर्हि तं ज्ञास्यन्तीति चेत् ? इत्याह-अनत्यक्षदृश इत्यादि। तदुक्तम् "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्य्ते। वचनेन तु नित्येन यः पश्यति स पश्यति ॥ " (तत्त्व0 3174) इति। अनत्यक्षदृशः= अनतीन्द्रियार्थादर्शिनः ॥ 2381-2382 ॥ श्रुतिरेव स्वयमावेदयिष्यतीति चेद् ? आह 'अयं ममार्थसम्बन्धः' इत्याह च न सा shrutiH। नरकॢप्तोऽर्थयोगस्तु पौरुषेयान्न भिद्य्ते॥2383॥ न ह्येते भवन्तो ब्राह्मणाः 'ममायमर्थो गृह्यताम्' इत्याहूय प्रवृद्धतरकारुण्यः पुण्यैकप्रवणचेताः परहितनिरतः सन् वदान्य इव ब्राह्मणेभ्यः स्वयं स्वार्थमर्पयति वेदपुरुषः । तर्हि स्वयमेवोत्प्रेक्षिष्यन्ते? इत्याह-नरकॢप्त इत्यादि ॥ 2383 ॥ तमेवाभेदं दर्शयति तद्यथा पौरुषेयस्य शङ्कयते विप्रीत्ता। . नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भ्वेत्॥ 2384 ॥ अपि नाम सङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णैः यथा पुरुषैः स्वयं प्रयुक्ताः शब्दाः सङ्कीर्यन्ते तथा तैरुपकल्पितार्था अपीति कोऽत्र विशेषः । सेति विप्रीत्ता। शङ्कति शङ्कनीया ॥ 2384 ॥ पूर्वमप्रामाण्याद् वेदस्य शिष्याचार्यपरम्पराकल्पना व्यर्थेति प्र्तिपादित्म्। इदानीं भवतु नाम नित्यसम्बन्धद्वारेण प्रामाण्यम्, उभयथा शिष्याचार्यपरम्परोपकल्पना व्यर्थेत्युपदर्शयति माने स्थितेऽपि वेदेऽत: shissyaacaaryprmpraa| अनादिः कल्पिताऽप्येषा सञ्जाताऽन्धपरम्परा ॥ 2385 ॥ यदुक्तम्- 'नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भवेत्' (तत्त्व0 2384) इति, अत्र परोऽसम्भवमाशङ्काया दर्शयति नन्वारेकादिनिर्मुक्ता स्वर्गादौ जायते मतिः । अग्निहोत्रादिवचसो निस्स्क्म्प्याध्य्क्स्स्बुद्धिव्त्॥2386॥ नावलम्बेत तां कुर्वन् कथं वेदः प्र्मान्न्ताम्। न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति kshcn?॥2387॥ [G.653] आरेक:=संशयः । आदिशब्देन विपर्यासो गृह्य्ते। तथोक्तं भाष्ये शाबरे- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न च विनिश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष देशान्तरे पुरुषान्तरेऽवस्थान्तरे कालान्तरे विपर्येति । तस्मादवितथः" (mI0 da0, zA0 bhA0 1.1.2) इति । अन्यथा हि प्रत्यक्षं स्फुटत्स्फुलिङ्गप्रकरप्रसरोपरु1. अतीन्द्रिया0-pA0, gA0 / 2. 0'पाकीर्णे- pA0, gaa0| Page #153 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 557 द्धान्तरालमकृशकृशानुराशिमनुभवतोऽपि भवतः किमिति संशयदोलाविलोलं मनो न भवेत्! ततश्च न किञ्चिदपि ते प्रमाणं स्यादिति परस्याभिप्रायः । प्रयोगः-यः संशयविपर्यासरहितः प्रत्ययः स प्रेक्षावतां प्रमाणव्यहारविषयः, यथा-वहावभ्रान्तचेतसो दाहपाकाद्यर्थिनस्तन्निश्चयहेतुः प्र्त्य्य्ः। संशयविपर्यासरहितश्चाग्निहोत्रादिवाक्योद्भवः प्रत्यय इति स्वभावहेतुः । naavlmbtet। प्रमाणतामित्यनेन सम्बन्धः । तां कुर्व्न्निति। म्तिम्॥ 2386-2387 ॥ नैवमित्यादिना प्रतिविधत्ते नैवं sNshysnyjaatevipriitaanyvaakyvt| प्रेक्षावन्तो हि नैतेषां भेदं pazyanti knycn॥2388|| नातीन्द्रिये हि युज्यते sdsttaavinishcyau| निश्चयो वेदवाक्याच्चेदन्यादृग् na kimnytH॥ 2389 // yadi तावत् प्रेक्षावतां संशयादिरहितः प्रत्ययो वेदवाक्याद्भवतीति हेत्वर्थः, तदा हेतोर्सिद्धा। तथा हि-प्रेक्षावताम् 'अग्निहोत्रात्स्वर्गो न भवति' इत्यतो विपरीतान्यवाक्यादिवाग्रिहोत्रात्स्वर्गो भवतीत्यतोऽपि संशयः समान एव; अतीन्द्रियेऽर्थे sdsttaanishcykaarnnaabhaavaadrthsNvaadsyobhytraapynuplmbhaat| विपरीतान्यवाक्यवदिति । सप्तम्यन्ताद्वतिः । अथापि स्याद्-वेदवाक्यादेव निश्चयो भवति, तत्किमन्येन कारणेन पर्येषितेन? इत्यत आहन्यादृगित्यादि। वेदार्थविपरीतार्थाध्यवसायी nishcyH। अन्यतैति पौरुस्सेयात्। किं न भवति! भवत्येवेति याव्त्। ततश्च सापि प्रमाणं स्यात्; उभयोरपि तदानीं baadhaa'nuplmbhenaavishessaat|| 2388-2389 // [G.654) अथ प्रेक्षावतां श्रोत्रियाणामकम्प्यो जायते प्रत्यय इत्यतो नासिद्धता हेतोरिति चेत् ? जायताम्; तथापि यदि नामासिद्धता न भवेत्, अनैकान्तिकता तु दुरिति दर्शयति श्रोत्रियाणां तु निष्कम्प्या बुद्धिरेस्सोप्जाय्ते। श्रद्धाविवशबुद्धीनां साऽन्येषामन्यतः स्मा॥2390॥ सेति अकम्प्या बुद्धिः। अन्येषामिति बौद्धादीनाम्। अन्यत इति "यागात् प्राणिवधाश्रितापायदुःखसम्भूतिः" इत्यतो वाक्यात्। एतदेव दर्शयति तथा हि सौगतादीनां धीर्क्म्प्योप्जाय्ते। . अपायदुःखसम्भूतिर्यागात् प्रान्निव्धान्वितात्॥2391॥ अस्याश्च न धियः काचिद् बाधा सम्प्रति dRshyte। कचित् कदाच्छिङ्ख्या चेद्वेदवाक्येऽपि सा स्मा॥2392॥ सुबोध्म्॥ 2391-2392 ॥ भूयोऽप्यनैकान्तिकतामपौरुषेयत्वस्य दर्शयति__ नरेच्छाधीनसङ्केतनिरपेक्षो यदि त्व्य्म्। वेदः प्रकाशयेत् स्वार्थं प्रमाणं युज्यते त्दा॥2393॥ 1. अकम्पा-pA0, gA0/ 2. स्वयम्-pA0, gA0 / Page #154 -------------------------------------------------------------------------- ________________ 558 तत्त्वसंग्रहे तदा हि मोह्मानादिदोस्सोप्प्लुत्बुद्धिभिः। अन्यथाऽऽख्यायमानोऽपि निजमर्थं न मुञ्चति ॥ 2394 ॥ यस्मात् तद्विषयानेव धिय्मुत्पाद्य्त्य्र्म्। न त्विष्टं पुरुषैरर्थमपरं द्योत्य्त्य्य्म्॥ 2395 ॥ नरेच्छायां' त्वपेक्षायां पौरुषेयान भिद्य्ते। द्योतनं हि तदायत्तं विपर्यस्तापि सा भ्वेत्॥ 2396 ॥ इच्छायाः स्वातन्त्र्यात् तदधीनसङ्केतसापेक्षस्य वेदस्य स्वार्थप्रकाशने नेष्टार्थप्रकाशनं स्यात्; निय्माभावात्। यदा तु तन्निरपेक्षो वेदोऽर्थं बोधयेत्, तदा प्रमाणं युज्येत; पुरुषव्याख्यामनादृत्य क्षिप्रतरं स्वार्थ्प्र्तीतिज्ञ्नात्। अन्यथा व्याख्यायमानस्यापि चक्षुरादिवत् प्रकृत्यैव स्वार्थप्रकाशनापरित्यागादिति समुदायार्थः । आख्यायमान इति। व्याख्यायमानः । अरमिति क्षिप्रम् । झगितीति याव्त्। विपर्यस्तापि सेति नरेच्छा ॥ 2393-2396 / / [G.655) भवतु नाम स्वाभाविकोऽर्थसम्बन्धोऽपौरुषेयत्वेन वेदस्य, तथापि नेष्टसिद्धिरित्यनैकान्तिकतामेव समर्थयमान आह अपि चापौरुषेयस्य यथा प्राकृत्मिस्स्य्ते। सत्यार्थत्वमसत्यत्वमेवमाशयते न किम्॥ 2397 ॥ स्वतः सत्यार्थबोधस्य हेतुत्वात् सत्यतास्य हि। एवं मिथ्यात्वबोधेऽपि हेतुत्वं शङ्कयते स्वतः ॥ 2398 ॥ . प्रकृतौ भवं प्राकृतम् स्वाभाविकमित्यर्थः ॥ 2397-2398 ॥ प्रमाणभूतपुरुषकृतत्वमेव प्रामाण्यकारणमास्थीयतां वेदस्य, किं जाड्यसंसूचकेनाकृतकत्वेनेति दर्शयन्नाह किञ्च वेदप्रमाणत्वे निर्बन्धो यदि वो ध्रुव्म्। निर्दोषकर्तृकंत्वादौ तदा यत्नो विधीय्ताम्॥ 2399 ॥ निर्दोषेण हि कर्नाऽयं कृतोऽदोषैः prkaashkaiH। द्योत्यमानश्च लोकेऽस्मिन् भूतार्थज्ञानसाधनः ॥ 2400 ॥ निर्दोषकर्तृकत्वादावित्यादिशब्देन व्याख्यातृत्वं गृह्यते ॥ 2399-2400 / / अथ निर्दोषैः कृतव्याख्यातस्यापि कथं प्रामाण्यं सिध्यति? इत्याह प्रज्ञाकृपादियुक्तानां तथा हि suvinishcitaaH। पौरुषेय्योऽपि सदाचो यथार्थज्ञानहेतवः ॥ 2401 ॥ प्रज्ञाकृपादियुक्ततानामित्यादि । यथोक्तं शबरस्वामिना-"यत्तु लौकिकं वचनं तच्चेत् प्रत्यायितात् पुरुषादिन्द्रियविषयं वाऽवितथमेव तद्' (mI0 da0, zA0 bhA0 1.1.2) इति। सद्वाच इति शोभनाः । / 2401 ॥ पुनरध्यपौरुषेयत्वस्यानैकान्तिकतां प्रतिपादयन्नाह न नराकृतमित्यव यथार्थज्ञानकारि तु। 1. 0मानो हि-paa0| 3. दयोतमानश्च-pA0, gA0 / 2-2. नरेच्छायास्त्व-pA0 gaa0| Page #155 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 559 दृष्टा हि दाववढ्यादेर्मिथ्याज्ञानेऽपि हेतुता॥2402॥ न हि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमः; तद्रहितानामपि दाववढ्यादीनां नीलोत्पलादिषु वितथज्ञा जननात् । दाव: वनगतो वह्निः । स पुनर्यः स्वयमेव वेण्वादीनां सङ्घर्षसमुद्भूतः स इह व्यभिच रविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादि पुरुषैर्निवृत्तम्, तत्रापौरुषेयत्वासम्भवात् ततो न हेतोर्व्यभिचार इति भावः । आदिशब्देन म्रीच्यादिप्रिग्र्ह्ः॥ 2402 ॥ [G.656] तामेव मिथ्याज्ञानहेतुतां दर्शयति रक्तं नीलसरोजं हि वह्नयालोके स्तीक्स्स्य्ते। अथापि स्यात्- नापौरुषेयत्वमेव केवलमस्माभिर्हेतुत्वेन वर्णितम्, किं तर्हि ? अकृतकत्वे सतीति विशेषणम् ? यद्वा-पौरुषेयग्रहणमकृतकोपलक्षणमतो न दाववह्निना कृतकेन व्यभिचार:?इति मन्यमानस्य परस्योत्तरमाशङ्कयन्नाह __वयादिः 'कृतकत्वाच्चेत् त्द्धेहेतुरुप्प्द्य्ते॥ 2403 ॥ तद्धेतुः मिथ्याज्ञानहेतुः । / 2403 ॥ किं वैकृतकतेत्यादिना परिहरति किं वैकृतकताऽर्थानां मिथ्याज्ञ्यान्निब्न्ध्न्म्। तद्विशेषणं भवंति यद्विपक्षाद्धेतुं व्यवच्छिनत्ति, अन्यथा हि येन केनचिद् विशेषणेन हेतौ यद्यैकान्तिकता लभ्येत तदा न कश्चिदनैकान्तिको हेतुः स्यात्, इच्छाप्रतिबद्धत्वेन सर्वत्र विशेषणस्य सौकर्यात् । न चाकृतकत्वं विशेषणं वेदस्य मिथ्याज्ञानहेतुतां निव्र्त्त्य्ति। तथा हि-यदि कृतकता मिथ्याज्ञानहेतुत्वेनं सिद्धा स्यात्, तदा सा निवर्तमाना तामपि निव्र्त्येत्। . कदाचित् परो ब्रूयात्-सिद्धैवेति? आह एवं हि नैव धूमोऽग्नेर्यथावद्योतके भ्वेत्॥ 2404 ॥ * . यदि कृतकता मिथ्याज्ञाननिबन्धनम्, यदा सम्यग्ज्ञानस्याकृतकता हेतुरिति प्राप्तम्', सम्यम् मिथ्याज्ञानयोः परस्परविरुद्धयोरेककारणानुपपत्तेः । न हि वढेरुष्णस्पर्शहेतोः शीतहेतुता युक्ता। ततश्च कृतकत्वाद् धूमो वह्नौ यथावत् प्रतीतिहेतुर्न स्यात् ॥ 2404 ॥ ...' अथापि स्यात्, नैवमवधारितम्- मिथ्याज्ञानस्यैव कृतकता हेतुर्नान्यस्येति, किं तर्हि ? मिथ्याज्ञाने कृतकतैव निबन्धनं नान्यदित्यन्यहेतुकताऽस्य निषिध्यते । न तु सम्यग्ज्ञानस्य कृतकहेतुकत्वनिषेधः । न च सर्वस्य कृतकस्याविशेषेण मिथ्याज्ञ्यान्हेतुत्व्मिस्स्त्त्म्। येन परस्परविरुद्धत्वासम्यमिथ्याज्ञानयोः सामर्थ्यात् कृतकविपरीतस्य सम्यग्ज्ञानहेतुत्वं स्यात् । किन्तु कृतकस्य बहुभिन्नत्वात् किञ्चिदेव मिथ्याज्ञानकारणम्, य्था-काम्लादि। किञ्चित् सम्यग्ज्ञानकारणम्, यथा-अनुपहतेन्द्रियादिकलापः । अन्यथा हि शीतस्पर्शं प्रति हिमादेः कृतकस्य कस्यचित् कारणत्वोपलम्भात् सामर्थ्याच्छीतविरुद्धोष्णस्पर्शं प्रत्यकृतको हेतुः 1-1. तत्र तेन- jai0| 2. सतीष्यते-pA0, gaa0| 3. कृतकत्वाच्चेन-pA0, gaa0| 4. द्योतकं-pA0, gaa0| 5. प्राप्त:-pA0, gaa0| 6. यथा चेत्-jai0| Page #156 -------------------------------------------------------------------------- ________________ 560 तत्त्वसंग्रहे कल्पनीय: स्यात् । न चैवम् । तस्मात् कृतकस्य सम्यग्ज्ञानं प्रति हेतुत्वानिषेधाद्भवत्येव धूमः सम्यग्ज्ञाननिबन्धनभित्येतदाशङ्कयाह एवं चापौरुषेयोऽपि तत्त्वज्ञाननिबन्धनम् । वेदः सन्तिष्ठते नैव तद् वृथैवास्य कल्पना ॥ 2405 ॥ . [G.657] यदि हि सम्यमिथ्यात्वयोरुभयोरपि कृतकता निबन्धनम्, सा निवर्तमाना मिथ्यासम्यग्ज्ञाने निवर्तयतीति न वेदस्याकृतकत्वेन सम्यग्ज्ञानहेतुत्वमवतिष्ठेत; तस्य त्त्रानिब्न्ध्न्त्वात्। ततश्च व्यर्थं विशेषणमित्यनैकान्तिकतैव हेतोः॥ सथापि स्यात्- नराकृततयेत्यनेन नान्वयिव्यतिरेकी यथोक्तों हेतुः संसूचितः, किं तर्हि ? व्यतिरेकी प्रयोग एवाय्म्। तथा हि-हेतुविपरीतेन कृतकत्वेन साध्यविपरीतं मिथ्यात्वं व्याप्तम्, पौरुषेयेष्वेव मिथ्यात्वस्य drshnaat। ततश्च यत्र मिथ्यात्वव्यापकविरुद्धमकृतकत्वं सन्निधीयते, तत्र विरोधेनाकृतकत्वस्य मिथ्यात्वव्यापकस्य निवृत्तौ व्याप्यस्यापि मिथ्यात्वस्य सामर्थ्यान्निवृत्तिसिद्धिरित्यकृतकं सत्यार्थमिति सामर्थ्याद् भवेद् विनाप्यन्वयेनेति व्यर्थमन्वयप्रदर्शनम् ? सत्यमेवमेतत्, यदि विपर्ययस्य यो व्याप्यव्यापकभावः सिध्येत् ! स तु न सिद्धः । तथा हि-साध्यविपक्षे हेतौ यदि बाधकं प्रमाणं स्यात्, तदा भवेद् विपक्षयोर्व्याप्तिः, तच्च नास्ति। न चानुपलम्भमात्रादभावसिद्धिः; व्य्भिचारात्। स्यादेतत्; अकृतकविरुद्ध कृतके मिथ्यात्वस्य दर्शनात् सामर्थ्यादकृतके तस्याभावः सिध्यतीति ? तदेतदसम्यक्; न ह्येकत्र दृष्ट्याऽन्यत्राभावनिश्चयः शक्यते कर्तुम्; एकस्यापि हि विरुद्धव्यापकदर्शनात् । तथा हि-एकमनित्यत्वं विरुद्धौ प्रयत्नानन्तरीयकेतरौ व्याप्नुवद् दृश्यते । न ह्यनित्यत्वं प्रयत्नानन्तरीयके दृष्टमित्यप्रयत्नानन्तरीयके तस्याभावः स्यात् । किञ्चतत्र दृष्टमित्येतावन्मात्रेण यदि मिथ्यात्वं कृतकत्वेन व्याप्येत, सत्यत्वमपि पौरुषेये क्वचिद दृष्टमिति तदपि तेन व्याप्येत; ततश्च कृतकत्वनिवृतौ मिथ्यात्ववत् सत्यत्वस्यापि निवृत्ते - पौरुषेयत्वात् सत्यार्थत्वं सिध्येदित्यलम् ॥ 2405 / / एवं तावद्यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोः 'नराकृततया' इत्यनेनाक्षिप्तस्याकृतकस्य वा, तदुपलक्षितस्यापौरुषेयत्वस्य वा स्वशब्देनोपात्तस्य विस्तरेणानैकान्तिकतां प्रतिपाद्य असिद्धतां प्रतिपिपादयिपुरुषपसंहरन्नाह अतश्चापौरुषेयत्वव्यक्ति नित्यत्वसाधनम् । नित्यशब्दार्थयोगश्च व्यर्थ एवोपवर्णितः ॥ 2406 ॥ तस्मिन् सत्यपि नैवास्य य्थार्थ्ज्ञ्यान्हेतुता। उपगम्यत इत्युक्तं व्यासतः स्म्न्न्त्र्म्॥ 2407 ॥ तेनैवैतत्प्रतिक्षेपे नास्माकं गुरुरादर: / . अप्रस्तुतोपयोगस्य को हि कुर्यानिस्सेध्न्म्!॥2408 ॥ [G.658| अपौरुषेयत्वं च व्यक्तिश्च नित्यत्वं चेत्यपौरुषेयत्वव्यक्तिनित्यत्वानि, तेषां साधनमिति 1. .....निबन्धनम्- pA0, सम्यग्ज्ञाने निबन्धनम्- gaa0| 2. यथा-- gaa0| 3. ततश्चाओ- pA0, gA0 / 4. प्र्सिद्ध्तां-paa0| 5-5. व्यर्थ एत:-pA0, gaa0| 6. गुरु.....-paa0| 7. प्रस्तुतो0- paa0| Page #157 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 561 स्मास्ः। साध्यतेऽनेनेति साधनम् = हेतुः । तच्च नानाविधं पूर्वमुक्तम् । तस्मिन्निति अपौरुस्सेय्त्वादौ। अस्येति वेदस्य । उपगम्यत इति उपपद्यते । व्यासत इति विस्तरेण । एतत्प्रतिक्षेप इति अपौरुषेयत्वादिदूषणे । सत्यपि तस्मिन्नाभिमतार्थासिद्धिरिति प्रतिपादितत्वात् क्रियमाणे तद्दूषणे प्रकृतानुपयोगित्वं स्यात् ॥ 2406 - 2408 // एवदेव दर्शयति यथार्थज्ञानहेतुत्वं श्रुतेः न निराकरणेऽप्येतत्सिध्यतीति' आहोपुरुषिकयाऽप्यत्र संक्षिप्तं किञ्चिदुच्यते । विसरन्ति यथाऽनेन मतयः 3 सूक्ष्मधीदृशाम् ॥ 2410 ॥ आहोपुरुषिकर्येति । अहोपुरुष इति यस्याभिमानोऽस्ति सोऽहोपुरुषस्तद्भाव आहोपुरुषिका, मनोज्ञादित्वाद् (pA0 sU0 5.1.133) बुञ्, अभिमान एवोच्यते । धीरेव दृक्साधर्म्याद् दृक् सा सूक्ष्मा धीदृग्येषां ते तथोक्ताः ॥ 2410 ॥ प्रकृतमत्र हि । च साधितम् ॥ 2409 ॥ यदुक्तम् -- " स पञ्चभिरगम्यत्वात् ". (तत्त्व0 2094) इत्यादि, तत्राहप्रमाणानां निवृत्त्याऽपि न प्रमेयं निवर्त्तते । यस्माद् व्यापकहेतुत्वं तेषां तत्र न विद्यते ॥ 2411 ॥ अनेनासिद्धतां मौले हेतौ प्रतिपादयति । व्यापको हि स्वभाव: कारणं वा निवर्त्तमानं व्याप्यं कार्यं वा निवर्त्तयति; तादात्म्यतदुत्पत्तिभ्यां तयोस्तत्र प्रतिबद्धत्वात् । तदभावेऽपि भवतः कार्यव्याप्यत्वानुपपत्तेः । न तु तेषां प्रमाणानां तत्र सर्वस्मिन् वस्तुनि व्यापकहेतुत्वे सम्भवतः । तथा हि- देशकालस्वभावात् विप्रकृष्टस्य वस्तुनो विनापि प्रमाणेन सम्भवान्न तेन व्याप्तिः । नापि कारणं प्रमाणमत एव; प्रमाणस्यैव च प्रमेयकार्यत्वात् । न च कार्यं निवर्त्तमानं कारणमात्रं निवर्त्तयति; व्यभिचारदर्शनात् । न चाहेत्वव्यापकयोर्निर्वर्तकत्वं' युक्तम्; अतिप्र्स्न्ग्गात्। तस्मात् प्रमाणमात्राभावो व्यभिचारी प्रमेयमात्राभावे साध्य इति स्थितम् ॥ 2411 ॥ [G.659] तामेव व्यभिचारितां विपक्षे सम्भवोपदर्शनेन व्यक्तीकुर्वन्नाह - . तत् पञ्चभिरगम्योऽपि नाभावो नैव गम्यते । कर्त्ता श्रुतेरविज्ञातकर्तृकाख्यायिकादिवत् ॥ 2412 ॥ तदिति तस्मात् । पञ्चभिरगम्योऽपीति कर्त्ता श्रुतेरिति व्यवहितेन सम्बन्धः । अविज्ञातः कर्त्ता येषामाख्यायिकादीनां ते तथोक्ताः । पश्चादाख्यायिकादिशब्देन कर्मधारयः, ततः षष्ठ्यन्ताद् वतिः कार्यः ॥ 2412 ॥ अथापीत्यादिना हेतोर्व्यभिचारविषयासिद्धिमाशङ्कतेअथापि सार्थकत्वेन विभक्तार्थतयाऽपि वा । 1. नराकरणे0 pA0, gA0 / 3. गतय:- pA0, gA0 / 6-6. नाभोवेनैव0- pA0: नाभावोऽस्याव0- gA0 / 2. A.... षिका यात्र pA0. आहोपुरुषिका यात्र gA0 / 4. देशकालस्वभावा- pA0 / 5. 0 निवर्तकत्वं- gA0 / Page #158 -------------------------------------------------------------------------- ________________ 562 तत्त्वसंग्रहे तेषां कर्ताऽनुमीयेत, श्रुतेरपि तथा न किम् ? ॥ 2413 ॥ तेषमिति आख्यायिकादीनाम्। श्रुतेरपि तथा नकिमिति । वेदस्यापि तथैव सार्थकत्वविभक्तार्थत्वाभ्यां किं न कर्ताऽनुमीयते; विशेषाभावात् । ततश्च प्रमाणाभावोऽसिद्धः ॥ 2413 ॥ किञ्च सर्वसत्त्वप्रमाणनिवृत्तिः, 'स्वस्य प्रमाणनिवृत्तिर्वा-इति प्क्स्स्द्व्य्म्। तत्राद्ये पक्षे सन्दिग्धासिद्धता हेतोः, द्वितीयेऽप्यनैकान्तिकतेति दर्शयन्नाह सर्वसत्त्वैरगम्यत्वं सन्दिग्धं तु क्दाच्न्। केनचित् कोऽपि मानेन वेत्तीत्यपि हि शङ्कयते ॥ 2414 ॥ येन त्रिभुवनान्तस्थाः सर्वे प्राणभृतः स्फुत्त्म्। ... सर्वात्मनाऽपरिच्छिन्ना: सुनिश्चेतुमिमं क्षमाः ॥ 2415 ॥ स्वयं त्वगम्यमानत्वं व्यभिचारि तथा हि ये। .. पुरुषान्तरसङ्कल्पास्तदभावो न निश्चितः ॥ 2416 ॥ इम्मिति। सर्वसत्त्वै वेदस्य कर्ता ज्ञायत इत्येव्म्। तथा हीत्यादिना पुरुषान्तरभाविभिश्छात्रादिसङ्कल्पैर्व्यभिचारितामेव समर्थयते ॥ 2414-2416 ॥ यदुक्तम्- "कर्ता तावददृष्टः" (तत्त्व0 2087) इति, अस्यासिद्धतां प्रतिपाद यन्नाह अध्येतारश्च वेदानां कर्तारोऽध्यक्षतो गताः । न हि ते व्यञ्जका युक्ता नित्यानां व्य्क्त्य्स्म्भ्वात्॥ 2417 ॥ [G.660] यदि यः कश्चित् कर्त्ता न दृष्ट इत्यभ्युपगम्यते, तदाऽध्येतृणां दृष्टत्वात् स्फुत्त्त्र्म्व्त्र्त्य्सिद्ध्ता। अथादिकर्ता न दृष्ट इतीष्टम्, तदापि सन्दिग्धासिद्धतैव; कदाचित् केनचिद् दृष्टोऽभूदिति स्म्भाव्य्मान्त्वात्। अथापि स्यादध्येतारो न कर्तारः सिद्धाः, किं तर्हि ? व्यक्तार:? इत्याह- न हीत्यादि। त इति अध्येतार्ः। यथा च नित्यानां व्यक्तेरसम्भवः, तथा पश्चात् प्र्तिपाद्यिस्स्य्ति। अनित्यस्यापि घटादेः कथं व्यञ्जक इति चेत् ? सत्यम्; तत्रापि न कश्चिद्व्यञ्जकः स्म्भ्व्ति। कथं तर्हि दीपादयो व्यञ्जकत्वेन प्रतीता इति चेत् ? न; तत्र हि विज्ञानजनने योग्यं घटं जनयन् प्रदीपादिर्जनक एव्। विशिष्टजनकस्वभावख्यापनाय लोके व्यञ्जक इति प्रतीत: / न तु तथा वेदस्य कश्चिद् व्यञ्जक: सम्भवति; अव्यक्तानुत्पन्नपूर्वापरस्वभावत्वात् तस्य ॥ 2417 ॥ भवतु नाम नित्यस्य व्यञ्जकः, तथाप्यसौ कारकान्न विशिष्यत इति दर्शयन्नाह उपलभ्यस्वभावानां तद्व्यापारे स्मुद्भ्व्ः। तेषां प्रागपि सद्भावे उपलब्धिः प्र्स्ज्य्ते॥2418॥ न ह्यकिञ्चित्करो व्यञ्जको युक्तः; अतिप्र्स्न्ग्गात्। किञ्चित्करत्वे जनकत्वमेवास्याभ्युपगतं स्यात्; जन्यमानस्य विशेषस्य स्व्भावान्त्रोत्प्त्तिल्क्स्स्न्न्त्वात्। उपलभ्यस्वभावाना1-1. सत्त्वप्रमाणनिवृत्तिर्वेति-jai0, pA0 / 2. य्त्र्-gaa0| 3-3. स्वनिश्चेतुमिमं क्षम:-jai0 4. ते-pA0, gaa0| 5. 0स्ण्क्ल्पास्त्0-0| 6-6. निवेद्क्स्य्-jai0| 7. मता:-pA0, gaa0| 8. प्रतीयते-pA0, gaa0| Page #159 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 563 मिति वेदानाम् । अथापि स्यात् - प्रागप्युपलभ्यस्वभावा वेदाः स्थिता एव, तत् कथं तद्व्यापारेण सम्भवस्तेषाम् ? इत्याह-- तेषामित्यादि । तेषामिति उपलभ्यस्वभावानां वेदानाम् ॥ 2418 ॥ तत्कार्येत्यादिना प्रमाणयति " तत्कार्यव्यवहारादियोग्यो वेदोऽवसीयते । तद्व्यापारेऽस्य सद्भावाद् बीजादेरङ्कुरादिवत् ॥ 2419 ॥ प्रयोगः - यो यद्व्यापारे सति भवति स तत्कार्यव्यवहारादियोग्यः, यथा बीजादिव्यापारे सति भवन्नङ्कुरादिस्तत्कार्यः । अध्येतृव्यापारे सति भवत्युपलभ्यस्वभावो वेद इति स्व्भाव्हेतुः। हानोपादानलक्षणमनुष्ठानम्=व्यवहारः । आदिशब्देन ज्ञानाभिधानपरिग्रहः । नासिद्धो हेतुः; प्रागप्युपलब्धिप्रसङ्गात् । नाप्यनैकान्तिकः; कार्यव्यवहारस्य निमित्तान्तराभावात् ॥ 2419 ॥ [G.661] यदुक्तम् '" अदृष्टपूर्वसम्बन्धः " ( तत्त्व0 2087) इत्यादि ? तत्राह-- व्यञ्जनक्रमरूपत्वान्नाट काख्यायिकादिवत् । वेदानां पौरुषेयत्वमनुमाऽप्यवगच्छति ॥ 2420 ॥ प्रयोगः-यद्व्यञ्जक्रमरूपं तत् पौरुषेयम्, यथा नाटकाख्यायिकादि । व्यञ्जनक्रमरूपश्च वेद इति स्वभावहेतुः । नासिद्धो हेतुः; क्रमेणैव वर्णानां प्रतिभासनात् ॥ 2420 ॥ नाप्यनैकान्तिक इति दर्शयन्नाह - अन्यथा क्रमरूपत्वं नित्यत्वाद् व्याप्तितश्च न । नाभिव्यक्तिक्रमश्चास्ति नित्यत्वे व्यक्त्ययोगतः ॥ 2421 ॥ अन्यर्थेति । यदि पौरुषेयत्वं न स्यांद्, अपितु नित्यत्वं विभुत्वं च वर्ण्येत; तदा क्रमो न स्यात् । तथा हि-न तावद् बीजाङ्कुरलतादिवत् कालकृतः क्रमो युज्यते; नित्यत्वेन सर्वेषां स्म्काल्त्वात्। नापि पिपीलिकादिपङ्क्तिवद् देशकृत:; व्यापित्वेन srvessaameknbhodeshaavsthaanaat| नाप्यभिव्यक्तिकृतः; अनाधेयातिशयत्वेन नित्यस्य व्यक्तेरयोगात् ॥ 2421 ॥ यदुक्तम्- " आगमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्ति न" (तत्त्व0 2088) इत्यादि, अत्राह आगमस्योपमायाश्च सार्थापत्तेः प्रमाणता । निषिद्धय' प्राक् ततस्तासामुपन्यासो न युज्यते ॥ 2422 / / निषिद्धर्येति प्रमाणपरीक्षायाम् । तासामिति आगमोपमानार्थापत्तीनाम् ॥ 2422 ॥ यदुक्तम् -- " अप्रामाण्यनिवृत्त्यर्था" (तत्त्व0 2095 ) इत्यादि, अत्राह - वेदस्यापौरुषेयता । अप्रामाण्यनिवृत्त्यर्था 'येष्टा, सापि च वस्तुत्वात् साधनीयैव साधनैः ॥ 2423 ॥ कथं वस्तुत्वं तस्याः ? इत्याह श्रुतेः स्वतन्त्रतैषा' हि पुंव्यापारानपेक्षणात् । 1- 1. निषिद्धा0 - pA0, gA0 / प्रतिषिद्धा तत0 - पाठा0 / एवमेव पञ्जिकायामपि । 2 - 2. स्वतन्त्रतैषादि - pA0; स्वतन्त्रतेष्टा हि - gA0 / Page #160 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे सा च वस्तुगतो धर्मो वस्त्वात्मा वा तथाविधः ॥ 2424 ॥ अपौरुषेयतेत्यनेन श्रुतेः स्वतन्त्रताऽभिधीयते पुरुषव्यापारनिरपेक्षा; तत एव [G.662] श्रुतिः प्रमाणमित्यभिसम्बन्धेन प्रयोगात् । अन्यथा हि कोऽतिशयः पौरुषेयत्वनिवृत्तिमात्रे प्रतिपादिते प्रतिपादितः स्यात् ! सा चापौरुषेयता वस्तुधर्मो येषां च धर्मधर्मिभेदः पारमार्थिकः । परमार्थतस्तु स्वभाव एव वस्तुनो भेदान्तरप्रतिक्षेपजिज्ञासायां तथोच्यत इति दर्शयति - वस्त्वात्मा वेति । तथाविध इति स्वतन्त्रः ॥ 2424 ॥ 564 यदुक्तम्-" भावपक्षप्रसिद्ध्यर्थम् " (तत्त्व0 2099) इत्यादि, तत्राह - भावपक्षप्रसिद्ध्यर्थमुच्यते यच्च साधनम् । निराकृतेऽपि ते तस्मिन्नाभावः सिध्यति स्वयम् ॥ 2425 / / यस्य हि वस्तुनो निश्चयाय यत् साधनमुपादीयते तस्मिन्निराकृते तत्र वस्तुनि ततो निश्चयो न भवतीत्येतावन्मात्रं स्यात्, न वस्तुनोऽपि निवृत्तिः । यतः प्रमाणनिवृत्तावपि प्रमेयस्य न निवृत्तिरिति प्रतिपादितम्; तस्य हेतुत्वव्यापकत्वविकल्पात् ॥ 2425 ॥ तद्भावसाधनेऽप्यस्ते न स्यात् तद्भावनिश्चयः । तद्भावविनिवृत्तेस्तु तन्मात्रान्नास्ति निश्चयः ॥ 2426 / / अस्त इति क्षिप्ते । एतावत् तु वक्तुं युक्तम् - द्वयोरपि पक्षसिद्धिर्नास्तीति । इतिशब्दोऽध्याहार्यः, स च नास्तीत्यस्यानन्तरं द्रष्टव्यः ॥ 2426 ॥ निवृत्तावपि मानानामर्थाभावप्रसिद्धितः । तेनैतावद् भवेन्नास्ति प्क्स्स्सिद्धिर्द्व्योर्पि॥ 2427 ॥ यथा हि नित्यवादिना शब्दस्य वस्तुभूतं नित्यत्वं सिसाधयिषता - ' नित्यः शब्दः, अमूर्त्तत्वादाकाशवत्' इति प्रयोगे कृते, प्रतिवादिना - 'नामूर्त्तत्वान्नित्यः शब्दो युक्तः; सुखादिभिरनैकान्तात्' इत्येवं वस्तुभूतनित्यत्वे साधने निराकृतेऽपि न हि शब्दस्यानित्यत्वं सिध्यति ; तथेदमपीति शेषः ॥ 2427 ॥ एतदेवोदाहरणेन द्रढयन्नाह नामूर्त्तत्वाद् यथा शब्दः सुखादौ व्यभिचारतः । इत्युक्तेऽपि न शब्दस्य विनाशित्वं प्रसिध्यति ॥ 2428 ॥ यर्थेत भिन्नक्रमः उक्तेऽपीत्यस्यानन्तरं द्रष्टव्यः । शब्दैत्यस्यानन्तरम्' नित्यः सिध्यति ' इत्येत्द्ध्याहार्य्म्। एकदेशप्रयोगो वा भीमादिवद् द्रष्टव्यः ॥ 2428 ॥ " यत् पूर्वपरयोः " (तत्त्व0 2100 ) इत्यादावाह - तत् पूर्वपरयोः कोट्योर्यदुक्तं साधनं परैः । तन्निराकरणेऽप्येते ऽकृतार्था वेदवादिनः ॥ 2429 ॥ [G.663] तदिति तस्मात् । अकृतार्था इति स्वपक्षासिद्धेः ॥ 2429 ॥ 1. पा. gA0 पुस्तकयोर्नास्ति । 3. सुखादी - jai0 / 5. अकृतकत्वा- जै 2. पा. gA0 पुस्तकयोनास्ति । 4. यत्तु -- pA0, gA0 / Page #161 -------------------------------------------------------------------------- ________________ 565 श्रुतिपरीक्षा यदुक्तम्- "अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्" (तत्त्व0 2104) इत्यादि, तत्राह अकृतत्वाविनाशाभ्यां नित्यत्वं चेद विव्क्स्सित्म्। निषेधमात्ररूपाभ्यां निरुपाख्येऽपि त्त्स्म्म्॥ 2430 ॥ अतो गगनराजीवनित्यताऽस्ति न वास्त्वी। यथा तथैव वेदेऽपि तत्प्रामाण्यं न सिध्य्ति॥2431॥ अत्र द्वयी कल्पना-किं प्रसज्यप्रतिषेधरूपाभ्यामकृतकत्वाविनाशाभ्यां नित्यत्वमिष्टम्, पर्युदासरूपाभ्यां वा। तत्राद्ये पक्षे गगनपद्मादिनाऽनैकान्ताद् वेदस्य न व्स्तुभूत्नित्य्त्व्सिद्धिः। यथा हि आकाशकुशेशयस्य कृतकत्वविनाशित्वनिषेधेऽपि न वस्तुभूतनित्यत्वसिद्धिः, तथा वेदेऽपीत्यनैकान्तिकता हेतोः। ततश्चाकाशकुसुमवदेव प्रामाण्यमपि न स्यात् ॥ 24302431 ॥ असिद्धतामपि दर्शयन्नाह कृतकत्वविनाशित्वनिषेधोऽपि न सिध्य्ति। साधनेऽस्त इति प्रोक्तं तन्नित्यत्वं न सिध्य्ति॥2432॥* अस्त इति दूस्सिते। तदिति तस्मात् ॥ 2432 / / अथ द्वितीयः पक्षः, न तर्हि वक्तव्यमेतत्- "तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनम्" (तत्त्व0 2104) इति। तदर्शयति पर्युदासात्मकाभ्यां चेन्नाभ्यां नित्य्त्व्मिस्स्य्ते। . तौ यद्भावात्मकत्वेन व्यपेक्षेति स्व्साध्न्म्॥2433॥ - नित्यत्वं वस्तुरूपं यत्तदसाधयतां न त्त्। स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये ह्ते॥2434॥ सुबोधम् ॥ 2433-2234 ॥ यदुक्तम्- "वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः" (तत्त्व0 2105) इत्यादि, तत्राह विनिश्चितत्रिरूपं च साधनं यत् prkaashitm। निषेधः शक्यते तस्य त्वत्पित्रापि न जातुचित्॥2435॥ [G.664] prkaashitpiti| अनुमानपरीक्षायां स्व्भाव्कार्यानुप्ल्म्भ्लिन्ग्ग्ज्म्। तन्न शक्यते प्रतिषेद्धम्; वस्तुप्रतिबद्धत्वादस्यान च वस्तुनः स्वभावान्यथात्वं केनचित् क्रियेत; स्वभावान्तरोत्पत्तिलक्षणत्वात्तस्य । न च स्वभावान्तरकरणे तस्य किञ्चित् कृतं भवति; अतिप्र्स्न्ग्गात्। तस्माद् यत् प्रमाणसिद्धवस्तु, न तस्य केनचिद् बाधा; अन्यथा हि प्रमाणलक्षणोपपत्रस्य बाधायां तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासान्न क्वचित् तत् प्रमाणं स्यात् ॥ 2435 ॥ एतदेव दर्शयति ___ न हि शीर्यत इत्युक्तो वेदे यः पुरुषोऽस्य c। 1. प्रामान्न्य्मिति-jai0| __*jai0 पुस्तके द्विरावृत्तेयं कारिकेति ध्येय्म्। Page #162 -------------------------------------------------------------------------- ________________ 566 तत्त्वसंग्रहे बाधाऽनुमानतः स्पष्टा नैरात्म्ये प्र्तिपादिता॥2436॥ जात्याद्यन्यदपि प्रोक्तं बाधितं तत्र साधित्म्। ज्ञापितप्रतिबन्धा च साऽनुमा प्राक् प्र्बाधिका॥2437॥ यथोक्तं वेदे "स एवायमात्मा" इति प्रकृत्यामनन्ति- "अशीर्यो न हि शीर्यते" (bR0 u0 4.5.15) इति । पुनश्चोक्तम्- "अविनाशी वा अरेयमात्मानुच्छित्तिधर्मा" (bR0u0 4.5.15) इति। न शीर्यत इत्यशीर्यो नित्य इत्यर्थः । अरे इत्याम्न्त्र्न्न्प्द्म्। जात्यादीत्यादिशब्देन गुन्न्द्र्व्य्क्र्मादिप्रिग्र्ह्ः। तच्च जात्यादि यथा प्रमाणबाधितम्, तथा' षट्पदार्थ परीक्षायां साधित्म्। या चात्मनो बाधिकाऽनुमा, साऽपि ज्ञापितप्रतिबन्धा नैरात्म्याधिकारे ॥ 2436-2437 ॥ ननु च वेदे प्रमीयमाणं तत्कथमनुमयारे बाध्यते, अथ प्रमाणमपि बाध्येत, अनुमाऽपि कस्मात् तेन न बाध्यते? इत्याशङ्कयाह ___ तस्या वस्तुनिबद्धायाः को बाधां मंस्यते ज्द्द्ः। . शब्दमात्रेण तुच्छेन तद्भाविन्याऽथ वा धिया॥ 2438 ॥ तस्याइति अनुमायाः । शब्दस्येच्छामात्रनिबन्धनत्वान्न प्रमेये वस्तुनि प्रतिबन्धोऽस्तीति न स तत्र प्र्मान्न्म्। अनुमा तु तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गबलेनोत्पद्यमाना तत्र वस्तुनि प्रतिबद्धति सैव प्रमाणम्, अतो बाधिका। तद्भाविन्येति shbdbhaavinyaa॥ 2438 // अथाप्रतिबद्धोऽपि वस्तुनि शब्द: प्रमाणं स्यात्, तदाऽतिप्रसङ्गः स्यादित्यादर्शयति पुंवाक्यादपि विज्ञानं यत् प्र्वृत्त्म्तीन्द्रिये। तस्याप्यध्यक्षतुल्यत्वं कस्मादभिमतं न व्ः॥ 2439 ॥ [G.665] 'अग्निहोत्रात् स्वर्गो न भवति' इत्यस्यापि वाक्यस्य किं न प्रामाण्यं स्यात्; उभयत्राप्रतिबद्धत्वेनाविशेषात् ॥ 2439 ॥ तमेवाविशेषं दर्शयन्नाह दृष्टान्तनिरपेक्षत्वाद्. दोस्साभावोऽप्य्दृस्स्त्तित्ः। तस्याप्यस्त्येव बाधा चेच्छयतेऽस्य nraashryaat॥2440|| यद्येवं वैदिकेऽप्येषा न शङ्का विनिव्र्त्त्ते। मिथ्यावबोधहेतुत्वं तस्य हि प्राकृतं भ्वेत्॥2441॥ अथापि स्यात्-यदि नाम तदानीं दोषो नोपलभ्येत, तथापि पुरुषाश्रयत्वेन सम्भाव्यत इति? एतद् वेदेऽपि स्मान्म्। यथा हि तस्य प्राकृतं सत्यार्थत्वम्, तथा मिथ्यार्थत्वमपि सम्भाव्यतेति न कश्चिद्विशेषः ॥ 2440-2441 ॥ यदुक्तम्- "ममाप्रमाणम्' (तत्त्व0 2110) इत्यादि, तदेतत्पौरुषेयेऽपि 'अग्रिहोत्रात्स्वर्गो न भवति' इत्यादौ वाक्ये शक्यमेव वक्तुमित्यादर्शयति ममाप्रमाणमित्येवं शब्दोऽर्थं बोध्य्न्न्पि। नारोऽसौ द्वेषमात्रेण शक्यो वक्तुं न साधुना ॥ 2442 ॥ 2. प्र्प्रिय्मान्न्ण्-जै। 3. कथमत्र मया-pA0/ 1. तत्क-पालगा Page #163 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 567 'अग्निहोत्रात् स्वर्गो न भवति'- इत्ययं नार:=पौरुषेयशब्दोऽर्थं बोधयन्नपि मम मीमांसकस्याप्रमाणमित्येवं न साधुना द्वेषमात्रेण शक्यं वक्तुमिति वाक्यार्थः । अनेन पौरुषेयापौरुषेययोरत्यन्तपरोक्षेऽर्थे' तुल्यं प्र्तीतिनिब्न्ध्न्त्व्माः। ततश्च तुल्ये प्रतीतिनिबन्धनत्वे यदपौरुषेयस्यैवं प्रामाण्यं तदस्येति नियुक्तिक्मेत्त्। न च दोषाणां पुरुषाश्रयत्वात् तत्र मिथ्यात्वं शङ्कयते, नापौरुषेयेष्विविति शक्यं वक्तुम्; अपौरुषेयेष्वपि प्रकृत्यारे मिथ्यार्थप्रत्यहेतुत्वस्य स्म्भाव्य्मान्त्वात्॥ 2442 / / एनमेवार्थं दर्शयति इत्यत्यक्षेषु सर्वोऽपि shbdstulyblaablH| एकत्रैवानुरागोऽयं तद् वः केनेह हेतुना ॥ 2443 ॥ सर्व इति पौरुषेयापौरुषेयः । एकत्रैवेति अपौरुस्सेये॥ 2443 / / यदुक्तम्-"द्विषन्तोऽपि" (तत्त्व0 2112) इत्यादि, तत्राह___ अनन्तरोदितं न्यायं वेदाप्रामान्न्य्कार्न्न्म्। प्राज्ञा जल्पन्ति तेनामी भवेयुः स्त्य्वादिन्ः॥2444॥ [G.666] अनन्तरोदितमिति । शब्दस्येच्छामात्रवृत्तित्वेन वस्तुनि प्र्तिब्न्धाभावादित्यादि। प्राज्ञा इति सौगताः । यथोक्तं भाष्यकारेण-"प्रत्यक्षस्तु वेदवचने प्रत्ययो न चानुमां प्रत्यक्षविरोधेन प्रमाणीभवति" इति, यच्चेदमुक्तम्- "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्" (mI0 da0, zA0 bhA0 1.1.2) इत्येवमादि, तत्सर्वमनेनैव प्रत्यस्तं भवति; पौरुषेयेऽपि वाक्ये सर्वस्यैतस्य समानत्वात् ॥ 2444 ॥ यदुक्तम्- "धारणाध्ययनव्याख्या" (तत्त्व0 2113) इत्यादि, तत्राह मिथ्यानुरागसञ्जातवेदाध्यानजडीकृतैः । / मिथ्यात्वहेतुरज्ञात इति चित्रं न किन्य्च्न्॥2445॥ .... न हि मातृविवाहादौ दोषः kshcidpiikssyte| पारसीकादिभिर्मूढैस्तदाचारपरैः स्दा॥2446॥ मिथ्यानुरागेण सञ्जातं च तद्वेदाध्यानं चेति समस्य तेन जडीकृता इति पश्चात् तृतीयास्मास्ः। आध्यानं च=आनुपूर्येण चिन्ता; मिथ्यानुरागेण हि विद्यमानस्यापि dosssyaadrshnaat| तथा पारसीकादिभिर्मातृविवाहादेरिति न किञ्चिदाश्चर्यम् । / 2445-2446 ॥ यदुक्तम्-"किञ्च शब्दस्य नित्यत्वम्" (तत्त्व0 2116) इत्यादि, तत्राह प्रत्यक्षप्रत्यभिज्ञा तु प्रागेव विनिवारिता। भ्रान्तेः सकल्पनत्वाच्च नातो nitytvnishcyH॥2247|| "कल्पनापोढमभ्रान्तम्" (tattva0 2116) iti hi prtyksslkssnnm| na ca प्रत्यभिज्ञानं 1. पौरुषेययो0- jai0, pA0 / 2. नेतरस्येति-pA0, gaa0| 3. pA0, gA0 पुस्तकयो स्ति। 4. पौरुषेय:-pA0, gA0 . . 5. य्च्चोक्त्ण्-गा। 6. स्र्व्मेतेनैव्-gaa0| 7. 0धूर्तेस्तदा0-pA0, gaa0| Page #164 -------------------------------------------------------------------------- ________________ 568 तत्त्वसंग्रहे कल्पनामोढम्; स एवायमिति शब्दाकारोल्लेखेन प्रवृत्तेः । नाप्यभ्रान्तम् पूर्व्दृस्स्त्त्प्र्त्युत्प्न्न्योरैक्यानुस्न्धानात्। न च यदेव पूर्वदृष्टं तदेव पश्चाद् दृश्यते; अक्रमिणः सकाशात् क्रमिज्ञानानुत्पत्तेः । कार्यं हि कुतश्चिद्भवनधर्मि, यत् कदाचिन भवति तत्तस्यावैकल्यादविकलं' चेत् कारणं किमिति कार्याणि परिलम्बन्ते! न चापि नित्यस्यानुपकार्यतया काचिदपेक्षा स्म्भ्विनी। तस्मात् तद्भावीनि ज्ञानानि युगपद् भवेयुः । प्रयोगः-यद्यदाऽविकलकारणं तत्तदा भवत्येव, यथा समवहितसकलचक्षुरादिकारणकलापं च्क्स्सुर्ज्ञ्यान्म्। अविकलकारणानि [G.667] च सर्वस्यामवस्थायां गवादिशब्दभावीनि विज्ञानानीति स्वभावहेतुः । तस्माद् भ्रान्तेः सविकल्पकत्वाच्च प्रत्यभिज्ञा न प्रत्यक्षत्वेन सिद्धेति प्रागेव स्थिरभावपरीक्षायां प्रतिपादितम् ॥ 2447 ॥ न चापि स्वरूपतः सर्वत्र प्रत्यभिज्ञानं सिद्धमित्यादर्शयन्नाह-- व्यावर्त्तमानरूपश्च भूयसा प्रत्ययो ध्व्नौ। शुकस्य व्याहृतं चेदं शारिकाया इतीक्स्स्न्नात्॥2448॥ यदा हि-शुकसारिकादिभिर्व्याह्रियते शब्दः, तदा 'इदं सारिकाया व्याहृतम्', 'इदं शुकस्य' इति परस्परभिन्नविषयाध्यवसायाद् व्यावर्त्तमानः प्रत्ययो भवतीति न सर्वत्र सिद्धा प्रत्यभिज्ञा ॥ 2448 ॥ अथापि स्याद्- व्यञ्जकभेदादयं शुकादिव्याहारे परस्परव्यावृत्तः प्रत्ययो जायत इति? एतदपि वार्तम्; व्यञ्जकस्य निराकरिष्यमाणत्वात् । एतदेवाह सोऽयं व्यञ्जकभेदाच्चेद् वक्ष्यामो व्य्क्त्य्पाक्रियाम्। __ अस्मादेव च ते न्यायात् सर्वमेकमिदं भ्वेत्॥2449॥ सोऽयमिति व्यावर्त्तमानरूपः प्रत्ययः । किञ्च-यदि सिद्धोऽपि भेदः शब्दानां व्यञ्जककृतो व्यवस्थाप्यते, न स्वतः; तदा सर्वत्रानाश्वासः-इत्यतिप्रसङ्गमापादयन्नाह-अस्मादेव चेत्यादि। सर्व मिति vishvm॥ 2449 ॥ भवत्वेवमिति चेत? आह ततो न व्यञ्जकं किञ्चिद् व्यङ्ग्यं वा भवतां भ्वेत्। एकस्मिन्नविभक्ते हि व्याहता भेद्क्ल्प्ना॥2450॥ पौरुषेया इमे शब्दा एते चान्र्क्र्तृकाः। व्यवस्थैषाऽपि वो न स्यात् प्रत्यभिज्ञोपजीविनाम् ॥ 2451 ॥ 'इदं व्यञ्जकम्', 'अयं व्यङ्ग्यः' इति भेदनिबन्धो व्यवहारो न स्यात् ; अभेदात् । तथा-'इमे पौरुषेयाः', 'एते च शं नो देवीरित्यादयोऽपौरुषेया:'-इति व्यवस्था प्रत्यभिज्ञानपरायणानां भवतां नैव भवेत्; विशेषाभावात् ॥ 2451 ॥ केचित् स्थितक्रमा एव व्य्न्य्ज्क्क्र्म्स्ण्स्थितेः। . ___ इष्टा अपौरुषेयास्ते निय्त्क्र्म्योगिन्ः॥ 2452 ॥ 1. तस्याविकलं-pA0, gaa0| 2-2. pA0 पुस्तके नास्ति; किञ्चिन्न वा भवेत्- gA0 / 3. 0भिज्ञोपजीविनी-pA0, gaa0| 4-4. स्याभेदाल्-paa0| 5-5. ....क्र्मा-paa0| Page #165 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 569 केचिदित्यादिनापरो वैदिककलौकिकभेदव्यवस्थां दर्शयति । व्यञ्जकक्रमस्य संस्थितेर्नियतत्वात् केचित् 'शं नो देवी:' इत्यादयो नियतक्रमा एव प्रतीयन्ते, [G.668] अतस्ते नियतक्रमयोगिनोऽपौरुषेया इष्टाः, तद्विपरीताः सामर्थ्यात् पौरुषेया इति सिद्धम् । / 2452 / / नन्वयमित्यादिना दूषयति नन्वयं पौरुषो ध्र्म्स्ताल्वादिव्य्न्य्ज्क्क्र्म्ः। तस्येच्छापरतन्त्रत्वात् सम्भाव्येत' विप्र्य्य्ः॥2453॥ निय्त्क्र्म्योगित्व्म्सिद्ध्म्। तथा हि- व्यञ्जकमनियमात्तदिष्टम्, स च व्यञ्जकानां ताल्वादीनां क्रमः पुरुषेच्छायत्तवृत्तित्वादनियतः; पुरुषेच्छायाः स्वातन्त्र्यात् । यदाह- 'यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः' ( ) इति। ततश्च "शं नो देवी:" (R010, 9, 4) इत्यादेः 'सर्वकालमयमेव क्रमोऽभूद्, भविष्यति' इत्यत्र नियामकप्रमाणाभावात् कदाचिदन्यथापि सम्भाव्येत.क्रमः ॥ 2453 ॥ यदुक्तम्- "ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञा" (तत्त्व0 2118) इत्यादि, तत्राह तेजस्त्वादि च सामान्यं विस्तरेण निराक्त्म्। तत्रातः प्रत्यभिज्ञेयं सामान्यं नित्यमेव न ॥ 2454 ॥ सर्वमेतद् वर्णेष्वपि कल्पयितुं शक्यत इति दर्शयन्नाह वर्णेषु च तेष्वेव prtikssnnvinaashissu| सामान्यं प्रत्यभिज्ञेयं गत्वाद्येव vishesstH॥2455|| . भेदबुद्धिस्तु यत्रांशे द्रुतमन्दादिके भ्वेत्। तत्र न प्रत्यभिज्ञानं भेदबुद्ध्यावधारितम् ॥ 2456 ॥ सामान्यमिति । अन्य्व्यावृत्तिल्क्स्स्न्न्म्॥ 2455-2456 ॥ "देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः" (तत्त्व0 2120) इत्यादावाह. . . शब्दैकत्वप्रसिद्धयर्थं प्रयुक्तेषु तु हेतुस्सु। विजातीयाविरोधित्वात् प्रतिबन्धो न सिध्य्ति॥2457॥ / शब्दैकत्वप्रतिपादनाय ये अनुमानप्रयोगा उक्ताः, तेषु सिद्धे विपर्यये हेतोर्बाधकप्रमाणानुपदर्शनात् स्र्व्थैवानैकान्तिक्ता॥ 2457 ॥ यदुक्तम्- "य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत्" (तत्त्व0 2117) इत्यस्य दृष्टान्तस्य साध्यविकलतामादर्शयन्नाह धूमसामान्यभागोऽपि नैवं सिद्धः स्थिरो म्म्। अतद्रूपपरावृत्तं वस्तुमात्रं हि साधनम् ॥ 2458 ॥ 1. धर्मस्ताल्वा0....-pA0/ 2-2. pA0 पुस्तके नास्ति; तस्मात्कदाचित्तस्यापि-- gA0 / 3. n.-पा। 4-4. शक्यते विनाशिष-pA0; शक्यते चेयं प्र्त्व्भिज्ञ्या0-गा। 5-5. मत्वा ये वा-pA0; तं येस्सां-gaa0| 6. भवे....-pA0, gaa0| 7-7. कारिकांशोऽयं pA0, gA0 पुस्तकयो स्ति। 8. सिद्धसाधनम्-pA0, gA0 / Page #166 -------------------------------------------------------------------------- ________________ 570 तत्त्वसंग्रहे [G.669] वस्त्वेव विजातीयपरावृत्तं सामान्यं लिङ्गमुच्यते, नान्यत्, तच्चानित्यमेवेति साध्यविकलता दृष्टान्तस्य ॥ 2458 ॥ यदुक्तम्- "घटादेरेकतापत्तौ" (तत्त्व0 2130) इत्यादि, तदयं वर्णेष्वपि परिहार: समान इत्यादर्शयति गादेरप्येकतापत्तौ जात्येष्टं सिद्ध्साध्न्म्। अतद्रूपपरावृत्तिरभिन्ना कल्पितैव हि॥2459॥ व्यक्तीनामेकतापत्तौ बुद्धेः सर्वप्रमाणकम् । प्रतिप्रयोगमाक्षाद्यैर्वर्णभेदविनिश्चयात् ॥ 2460 ॥ "देशकालादिभिन्नाश्च'' इत्यादिना प्रयोगप्रपञ्चेन यद्यन्यांपोहलक्षणस्य. सामान्यस्यैकत्वं साध्यते, तदा सिद्धसाध्यता; सर्वत्रातद्रूपव्यावृत्तिलक्षणस्य सामान्यस्यैकबुद्ध्यध्यवसायवशेनैकत्वस्येष्टत्वात् । अथ व्यक्तीनां स्वलक्षणानामेकत्वं साध्यते? तदा प्रत्यक्षानुमानाभ्यां व्याप्तेर्बाधितत्वादनैकान्तिकता हेतूनाम्। आक्स्सारिति। अक्षम् इन्द्रियम्, तत्र भवमाक्षम्, प्रत्यक्षमिति याव्त्। आदिशब्देनानुमानपरिग्रहः । बहुवचनं व्यक्तिभेदापेक्षया ॥ 2459-2460 ॥ कथं प्रत्यक्षतो भेदोऽवगतः? इत्याह यन्मनोज्ञामनोज्ञादिभेदः प्रत्यक्षतो gtH। बुद्धीनां क्रमभावित्वाद् भेदः सिद्धाऽङ्करादिवत् ॥ 2461 ॥ देशकालादिभिन्ना हि goshbdvyktibuddhyH| नैकार्था भिन्ननिर्भासाद् र्स्रूपादिवृद्धिव्त्॥ 2462 ॥ षड्जादिभेदनिर्भासः प्रत्यक्षेण हि nishcitH। न च व्यञ्जकवर्णानामित्येतदभिधास्यते ॥ 2463 ॥ अनुकूलो मनोज्ञः । विपर्ययाद् विप्र्य्य्ः। अनुमानतोऽपि बाधामाः-बुद्धीनामित्यादि। अस्यार्थ: "शस्तनाद्यतनाः" (तत्त्व0 2464) इत्यादिना स्प्स्स्त्तीक्रिस्स्य्ते। प्रयोग:या या भिन्नावभासा बुद्धयस्ताः सर्वा नैकविषयाः, यथा रसरूपादिविषयाः । भिन्ननिर्भासाश्च देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय इति व्याप्क्विरुद्धोप्ल्ब्धिः। असिद्धतामस्य परिहरनाह- षड्जादीत्यादि । 2461-2463 / / "बुद्धीनां क्रमभावाच्च भेदः सिद्धोऽङ्करादिवत्' (तत्त्व0 2461) इत्यस्यार्थं प्रमाणयन्नाह ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे। नैकार्थाः क्रमसम्भूते रूप्ग्न्धादिबुद्धिव्त्॥2464॥ [G.670] प्रयोगः-ये ये क्रमिणः प्रत्ययास्ते नैकविषयाः, तद्यथा रसरूपादिप्रत्ययाः क्रमिणः । क्रमभाविनश्चेमे ह्यस्तनाद्यतना गोशब्दविषयाः प्रत्यया इति व्यापकविरुद्धोपलब्धिः । / 2464 ॥ अन्यथा सर्वबुद्धीनामेकालम्बनता भ्वेत्। . 1-1. व्यक्तीना....- pA0, पत्तावनैकान्तिका भ्वेत्-गा। 2. सिद्धः....-pA0; सिद्धः कुमारिवत्- gA0 / 3. ....भादिभिन्ना:- paa0| 4. व्यञ्जकव....तदभिध्यस्यते-pA0, gaa0| 5-5. मेकाल्म्ब्....t-paa0| Page #167 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 571 क्रमभावविरोधश्च shktkaarnnsnnidheH||2465|| अन्यथेत्यादिना द्वयोरपि हेत्वोरनैकान्तिकतां प्रिह्र्ति। सर्वबुद्धीनामिति । र्स्रूपादिबुद्धीनाम्। परस्परमभिन्नालम्बनत्वप्रसङ्गो भिन्ननिर्भासादित्येतस्य हेतोर्बाधकं प्र्मान्न्म्। क्रमभावविरोधश्चेत्येतत्तु क्रमसम्भूतेरित्येतस्य ॥ 2465 ॥ यदुक्तम्- "कृत्रिमत्वे च सम्बन्धः" (तत्त्व0 2132) इत्यादि, तत्राह प्रकृत्यैव pdaarthaanaamekprtyvmrshne| भेदेऽपि शक्तिनियमः पुरस्तात् प्रतिपादितः ॥ 2466 ॥ हेतोः' प्रत्यवमर्शाच्च शब्दैकत्वादयोऽपि n। लोकः प्रयोगभूयस्त्वं शब्दस्यैकस्य म्न्य्ते॥2467॥ अनेकव्यक्तिनिष्ठत्वात् सम्बन्ध उप्प्द्य्ते। तस्मात्सार्वत्रिको लोके व्यक्तीनां ह्येकतां gtH॥2468॥ subodhm|| 2466-2468 // . atha कस्माल्लोक इत्युच्यते? इत्याह वस्तुतस्तु न सम्बन्धः शब्दस्यार्थेन विद्य्ते। भेदात् त्स्माद्नुत्प्त्तेर्धान्तैरारोपित्स्त्त्ः॥2469॥ तथा हि विस्तरेणैषा प्रागेव प्र्तिपादिता। __ शब्दार्थसंस्थितिः सर्वा विप्लुता व्याप्त्य्स्म्भ्वात्॥2470| भेददित्यनेन तादात्म्यलक्षणं सम्बन्धं निस्सेध्ति। तस्मादनुत्पत्तेरित्यनेन तदुत्पत्तिलक्षणम्न चाभ्यामन्यः सम्बन्धोऽस्ति, न च प्रतिबन्धमन्तरेण शब्दस्यार्थप्रतिपादकत्वनियमो युक्तः; अतिप्रसङ्गात् । तस्माद् 'आरोपितः शब्दार्थयोः सम्बन्धः' इति प्रागेवान्यापोहचिन्तायां प्रतिपादितम् ॥ 3469-2470 ॥ [G.671] "तस्मादकृत्रिमः शब्दः" (तत्त्व 2134) इत्यादिप्रयोगे हेतुदृष्टान्तयोरसिद्धत्वमुद्भावयन्नाह गोत्वं नित्यमपास्तं च सम्बन्धोऽपि च क्ल्पित्ः। ....... अण्वाकाशद्यपि क्षिप्तं हेतूदाहरणे न त्त्॥2471॥ 'गोत्वं नित्यमपास्तम्' इत्यनेन नित्यस्यासिद्धतामाह । 'सम्बन्धोऽपि च कल्पितः'. इत्यनेनापि सम्बन्धादित्यस्य, 'अण्वाकाशाद्यपि च क्षिप्तम्' itynenaakaashprimaannuvnitysyaasiddhtaamaah| अपास्तमिति प्रतिक्षिप्तम्, स्स्त्त्प्दार्थ्प्रीक्स्सायाम्। नेति प्र्तिस्सेधे। तदिति तस्मादर्थे ॥ 2471 ॥ "सम्मुखानेकसामन्य0" (तत्त्व0 2135) इत्यादावाह निष्कृष्टगोत्ववाचित्वं चिरेण प्र्तिपाद्य्ताम्। एकरूपतया भ्रान्तैर्ज्ञैर्ध्य्व्साय्त्ः॥ 2472 ॥ 1. pA0, gA0 पुस्तकयोस्ति । 2. नाके-pA0, नैको-गा। 3. च क्षिप्त-pA0, gA0 / 4. नित्य्मित्य्स्या0-गा। Page #168 -------------------------------------------------------------------------- ________________ 572 तत्त्वसंग्रहे भ्रान्तत्वमस्य कथं सिद्धम् ? इत्याह भावतः क्षणिकत्वात् तु तावत्कालमपि स्थिरः । नैवायमिति किं तस्य स्थितिः पश्चादपीष्यते । / 2473 ॥ " 'यथा शस्त्रादिभिश्छेदः " (तत्त्व0 2139) इत्यादावाह - घटादावपि नैवास्ति किश्चिन्नाशस्य कारणम् । इतीदमपि निर्दिष्टं तत् किं' शब्दे भविष्यति ॥ 2474 ॥ इतीदमपि निर्दिस्स्त्त्मिति। स्थिरभावपरीक्षायाम् विनाशस्याहेतुत्वप्रतिपादनेन । यदा घटादावपि नैव नाशकारणमस्तीति क्व शब्दे भविष्यतीति । नाशकारणमिति व्यवहितेन स्म्ब्न्ध्ः। अनेन च सिद्धसाध्यता, धर्म्यदृष्टान्तस्य चासिद्धतोक्ता भवति ॥ 2474 ॥ "देशकालप्रयोक्तृणाम्" (तत्त्व0 2140) इत्यादावाह - विप्लवे प्रत्यभिज्ञायाः पुरस्तादुपपादितः । 1 देशकालप्रयोक्तृणां भेदाद् वर्णो विभिद्यते ॥ 2475 / / षड्ज-ऋषभ-गान्धार - पञ्चमादिप्रभेदतः प्रत्यक्षतो हि विज्ञाता गव्यक्तिरपरा स्फुटा ॥ 2476 ॥ न च व्यञ्जकभेदेन युक्तैषा भेदसंस्थितिः । व्यक्तिर्नित्येषु नास्तीति पुरस्तादभिधास्यते ॥ 2477 ॥ [G.672] सुगमम् ॥ 2475- 2477 ॥ "गकारोऽत्यन्त0 " (तत्त्व0 2142 ) इत्यादिके प्रयोगे सिद्धसाध्यतादोषमाहगकारव्यतिरिक्तं च सामान्यं गत्वमिष्यते । वास्तवं न प्रयोगे तो दुर्वारा. सिद्धसाध्यता ॥ 2478 ॥ इष्यत इति । नेति वक्ष्यमाणेन सम्बन्धः ॥ 2478 ॥ अथापि स्यात् - अन्यापोहात्मकस्यापि गत्वस्याश्रयो न भवतीति ? अन्यपोहात्मकस्यापि न गत्वस्य समाश्रयः । इत्थमेवेति चेन्नैवमाश्रयासिद्धताप्तितः । / 2479 / / भ्वेत्। गान्यबुद्ध्यनिरूप्यत्वं कस्य धर्मो हि धर्मिणः ॥ 2480 ॥ अगकारपरावृत्तगवर्णाभावतो इत्थम् = अनेन प्रकारेण साध्यते, तेन सिद्धसाध्यता न भवति, न ह्यन्यापोहाधारो गकारादिर्भवतो नेष्ट इति पूर्वपक्षं प्रतिक्षिपति । एवं हि साध्यमाने हेतोरसिद्धिता प्राप्नोति । तथा हि-न ह्यन्यापोहो नामान्य एव कश्चिदन्यत्र व्यावृत्तात् पदार्थात्, किं तर्हि ? तदेव गकारादिव्यक्तिरूपं विजातीयव्यावृत्तिभेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायामन्यव्यावृत्तिः, अन्यापोहः-इत्यादिभिः पर्यायैः कथ्यते । तस्य तु धर्मिस्वरूपस्याभावे साध्ये ' गान्यबुद्ध्यनिरूप्यत्वात्' (तत्त्व0 2142 ) इत्ययं हेतुः कस्य धर्मिणो धर्मो भवेत् ! नैव कस्यचित् । / 2479-2480 ॥ 1. क्व- pA0, gA0 / 2. धर्मो- pA0, gA0 / Page #169 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 573 यश्च "परकल्पितगत्ववत्" (तत्त्व0 2142) इति दृष्टान्तः, सोऽपि धर्म्यसिद्ध इति दर्शयन्नाह . वास्तवी चानुमा सर्वा द्व्य्सिद्ध्म्पेक्स्स्ते। दृष्टान्तादि ततस्तेन दृष्टान्तो धार्यसिद्धिभाक् ॥ 2481 ॥ दृष्टान्तार्दीति आदिशब्देन हेत्वादिपरिग्रहः ॥ 2481 ॥ किञ्च-अनुक्तोऽपि वादिना य एवेच्छया विषयीकृतः स एव साध्य इस्स्य्ते। न चापि भवता गत्वमात्रं सिसाधयिषितम्, किं तर्हि ? अनेनोपायेन गकारस्यैकत्वं प्र्तिपाद्यितुमिस्स्त्त्म्। अस्यां च प्रतिज्ञायां प्रत्यक्षादिबाधा पूर्वमुक्तेति दर्शयन्नाह-. सर्वश्चायं प्रयत्नस्ते गकारैकत्वसिद्धये । तत्र प्रत्यक्षबाधा च दुर्निवारोदिता तव ॥ 2482 ॥ [G.673] अयमिति व्य्तिरिक्त्ग्त्वाधार्निस्सेध्ः। प्रत्यक्षबाधा चेति। cshbdaadnumaanbaadhaaprigrhH| उदितेति। "यन्मनोज्ञामनोज्ञादि0" (तत्त्व0 2461) इत्यादिनोक्ता ॥ 2482 ॥ . यदुक्तम्-"द्वयसिद्धस्तु'' (तत्त्व0 2144) इत्यादि, तत्राह ह्यस्तनाद्यतनाद्याश्च . गवर्णप्रत्यया इमे। क्रमभावेन नैकार्था रसरूपादिबुद्धिवत् ॥ 2483 ॥ अतो न द्वयसिद्धोऽयमेको वर्णः सदा स्थित्ः। अदोषं कल्पितस्यैव नित्यत्वं त्वस्य कल्पितम् ॥ 2484 ॥ 'उदिता' इत्यत्रापि लिङ्गविभक्तिपरिणामेन स्म्ब्ध्य्ते। ततः प्रत्यक्षानुमानाभ्यां शब्दभेदस्य प्रतिषिद्धत्वानको द्वयसिद्धो वर्णात्माऽस्तीति कल्पितस्यैवान्यापोहस्य नित्यत्वं कल्पितम्; तुल्यप्रत्यवमर्शप्रत्ययेनैकत्वाध्यवसायात् ॥ 2483-2484 ॥ यदुक्तम्-"नादेन संस्कृतात्" (तत्त्व0 2147) इत्यादि, तत्राह.. शब्दोपलम्भवेलायां क्र्न्न्प्र्य्न्त्व्र्तिन्ः॥ न वायवोऽवगम्यन्ते shrotrsNskaarkaarinnH||2485|| नादेन संस्कृताच्छ्रोत्राद् यदा शब्दः प्र्तीय्ते। ... तदुपश्लेषतस्तस्य बोधोऽध्यक्षेण बाध्यते ॥ 2486 ॥ यदि हि श्रोत्रसंस्कारकारिणो वायवः केनचित् प्रमाणेन सिद्धाः स्युः, तदैवं स्याद् वक्तुम्-'नादेन श्रोत्रं संस्क्रियते' इति; न चैते सिद्धाः, तस्मात् तदुपर्धेषतः शब्दोपशेषतः तस्य नादस्य बोधोऽध्यक्षमिति कल्पनास्पदमेतत् ॥ 2485-2486 ॥ यदुक्तम्-"मधुरं तिकरूपेण" (तत्त्व0 2149) इत्यादि, तत्राह तिक्तपीतादिरूपेण प्रवृत्तं म्धुरादिस्सु। ज्ञानं निर्विषयं यद्वच्छब्दज्ञानं तथा भवेत् ॥ 2487 ॥ एतेन यदुक्तम्-"शब्दे बुद्धिस्तु तद्वशात्" (तत्त्व0 2148) इति, त्द्पास्त्म्। न ह्यनाकारस्य ज्ञानस्यान्यो विषयो युक्तः; अतिप्रसङ्गात् ॥ 2487 ॥ 1. एवायं-pA0, gaa0| 2. तथा-- jai0 पुस्तके पात्था0| 3.अपोह- gaa0| 1. यथा- gA0 / Page #170 -------------------------------------------------------------------------- ________________ 574 तत्त्वसंग्रहे अथापि स्यात्-यदि नाम शब्दो न तस्य ज्ञानस्य विषयः, निर्विषयत्वं तु तस्य कथम् ? इत्याह द्रुतमध्यादिभेदाद्धि नान्यः shbdo'vbhaaste। अतद्रूपे च ताद्रूप्यज्ञानं नाविषयं कथम् ॥ 2488 ॥ [G.674] द्रुतमध्यविलम्बिनाऽऽकारेण हि ज्ञानमुपजायते, न च शब्दस्य द्रुताकारः समस्ति; तस्य नित्य्व्यापित्वेनैक्रूप्त्वात्। न चान्यो द्रुताकारवानर्थः सम्भवति यः प्र्त्य्व्भासेत्। 'तस्मादाकारानुरूपस्यार्थस्याभावान्निर्विषयत्वमेवास्य ॥ 2488 ॥ स्यादेतत्-स एव शब्दो द्रुतादिरूपेणान्यथा च भासमानस्तस्यालम्बनं भविष्यति, यथोक्तम्- "सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्" (zlo0 vA0, ni0 108) इति ? अत्राह अन्यथा च तमेवार्थं वेत्तीति व्याहतं vcH। . . अन्याकारस्य संवित्तौ स आर्थो विदितः कथम् ॥ 2489 ॥ व्याहतमिति । तत्त्वान्यथाकारयोः परस्परपरिहारस्थितलक्षणत्वेनैकत्र ध्र्मिन्न्य्योगात्। किञ्च-सर्वमेव भ्रान्तं निराकारपक्षे साकारपक्षे च निर्विषयमेवेदं ज्ञानमिति प्रतिपादयन्नाह निराकारे हि विज्ञाने बाह्याकारः स ते ध्रुव्म्। बाह्यश्च न तदात्मेति किमसौ विद्यते तथा ॥ 2490 ॥ निराकारज्ञानवादिनां हि नीलाद्याकारोऽर्थगत एवानुभूयते । न च यथा भ्रान्तज्ञानप्रतिभासी पीतादिः,तथा शङ्खादिरर्थोऽवस्थित इति स्फुत्त्त्र्मेवाविस्स्य्त्व्म्स्य्। ननु च पीताद्याकारो यदि नार्थगतः, तदावश्यं तेन ज्ञानगतेन भवितव्यम्; अन्यतोभयत्राभावे कथमनुभूयेत, ततश्च ज्ञानगतत्वे कथं निराकारता विज्ञानस्येति वक्तव्यम्? सत्यमेतत्; किन्तु अभ्युपगम्य निराकारज्ञानवादिपक्षमेतद् विज्ञानस्य निर्विषयत्वमुच्यते । यस्तु निराकारं ज्ञानमिच्छति तेनैवात्र परिहारो वाच्यः ! / / 2490 ॥ साकारज्ञानपक्षेऽपि बाह्याकारानुरूप्त्ः। ज्ञाने निर्भाससम्भूतावों विदित उच्यते ॥ 2491 ॥ इह बाह्यानुरूपेण न तु ज्ञानं प्र्व्र्त्त्ते। तस्मानिर्विषयं सर्वं भ्रान्तं चित्तमिति स्थितम् ॥ 2492 ॥ साकारज्ञानपक्षेऽप्यर्थसदृशात्माकारानुभवादर्थानुभवो व्य्व्स्थाप्य्ते। न च भ्रान्ते ज्ञानेऽर्थसदृशात्माकारानुभूतिरस्तीत्यविषयमेव । न च साकारानिराकाराभ्यामन्यः प्रकारोऽस्ति विषयग्रहणं प्रति । तस्मात् सर्वमेव भ्रान्तं ज्ञानं निर्विषयमिति सिद्ध्म्॥ 2491-2492 ॥ [G.675] न चाप्यत्र भ्रान्तिनिमित्तं सम्भवतीति दर्शयन्नाह न च व्यञ्जकसद्भावो युक्तो नित्ये विशेषतः । 1. 0 दाकारान् रूप0-pA0 / 2-2. 0 मेवेति-pA0, gaa0| . 3. प्रतीति-pA0, gA0/ Page #171 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 575 तत्संस्कारानुकारेण नातो भिन्ना धियो ध्वनौ ॥ 2493 ॥ .. व्यञ्जकभेदो हि ध्वनौ-शब्दे भेद्विभ्र्म्निमित्त्मुप्व्र्न्न्य्ते। न च नित्यस्य कस्यचिद् व्यञ्जकोऽस्ति; तस्य त्त्राकिन्य्चित्क्र्त्वात्। न चाकुर्वन् कञ्चिद् विशेष व्यञ्जको युक्तः; अतिप्र्स्न्ग्गात्। एवं हि यत्किञ्चिद्यस्य कस्यचिद् व्यञ्जकं स्यात्। तस्मान्न 'व्यञ्जकसंस्कारानुकाराद् ध्वनौ शब्दे भिन्ना बुद्धयो युक्ताः ॥ 2493 ॥ यदुक्तम्-"यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते" (तत्त्व0 2169) इत्यादि, तत्रेदं प्रथमं श्लोकार्थमुपक्षिप्यैकेन श्लोकेन, द्वितीयादिश्लोकैर्दूषयन्नाह घटादिग्रहणार्थं हि यथा शक्तिं निय्च्छ्ति। न प्रदीपस्तथा श्रोत्रे ध्वनिः शब्दोपलब्धये ॥ 2494 ॥ श्रोत्रोपलब्धौ . योग्यश्चेच्छब्दः प्र्कृतिस्ण्स्थित्ः। असंस्कृतेऽपि तच्छ्रोत्रे किमर्थं नोप्ल्भ्य्ते॥2495॥ योग्यकारणसद्भावाद् भ्वेदेवोप्ल्म्भ्न्म्। संस्कृतश्रोत्रसद्भाववेलायामिव तस्य त्त्॥2496॥ . नोपलब्धौ स योग्यश्चेत् पश्चादपि कथं भ्वेत्। भावे च योग्यतायोगी शब्दो जातोऽपरो भ्वेत्॥ 2497 ॥ अथ पश्चादपि ज्ञानं नैव तबलभावि त्त्। संस्कृतश्रवणादिभ्यस्तस्योत्पादस्तु vrnnyte॥2498॥ घटादिग्रहणार्थं हीत्यादि। संस्कृतयतान्नाम श्रोत्रम्, इदं तु वक्तव्यम्-किं प्रकृत्या शब्द: स्वविषयज्ञानोत्पत्तौ समर्थः? आहोस्विदसमर्थ इति? आद्ये पक्षे श्रोत्रसंस्कारात् प्रागप्युपलब्धिप्रसङ्गः । एतदेवाह-असंस्कृतेऽपीत्यादि । तस्येति shbdsy। तदिति तस्मात् । प्रयोगस्तु 'यदि विकलकारणम्' इत्यादिकः पूर्ववद् वाच्यः, shrotrsNskaarvaiyrthyprsnggshc| अथ द्वितीयपक्षः, तदा श्रोत्रसंस्कारेऽपि शब्दोपलम्भो न प्राप्नोति; सर्वदैव shbdsyaayogytvaat| ततश्चास्मिन्नपि पक्षे श्रोत्रसंस्कारवैयर्थ्यमेव । प्रयोगः-यो यदुत्पादनायोग्यावस्थातो न विशिष्यते न स तत् करोति, यथा कोद्रवः shaalyngkrm। [G.676] न विशिष्यते च संस्कृतेऽपि श्रोत्रे शब्दो ज्ञानोत्पादनायोग्यावस्थात इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयति-भाव इति। योग्यतया सम्बन्धो यस्यास्ति स योग्यतायोगी ॥ 2494-2498 ॥ . ननु च यदि हि शब्दो ज्ञानोत्पप्रत्तौ कारणमिष्टः स्यात्, तदा तत्र तस्य योग्यायोग्यविकल्पोऽवतारं लभेत, यावता श्रोत्रमेव संस्कृतं शब्दोपलब्धौ कारणमिष्यते, न शब्दः, तेन न भवति यथोक्तदोषप्रसङ्गः?-इत्येतदागूर्य परिहरन्नाह शब्दस्याज्ञेयतैवं स्यात् त्स्मिन्न्नुप्योग्त्ः। तस्य नैवं रसादिभ्यो विशेषः कश्चनास्ति हि॥2499॥ एवं हि रसादिवच्छब्दस्यानुपयोगात् तज्ज्ञानज्ञेयता न प्राप्नोति। प्रयोगः-यो यत्र 1. 0संस्कारानुरूपेण-pA0, gaa0| 2. संस्काराद्-pA0. gaa0| . 3. व्यक्तिं- pA0, gA0 / 4. चायोग्य्ता0-जै। 5. किनु-pA0, gaa0| 6. 0 स्याग्राह्यतैवं-pA0, gaa0| Page #172 -------------------------------------------------------------------------- ________________ 576 तत्त्वसंग्रहे ज्ञाने नोपयोगं प्रतिपद्यते न स तज्ज्ञानज्ञेयः, यथा रसादिः shrotrjnyaane। नोपयुज्यते च शब्द: श्रोत्रज्ञान इति व्यापकविरुद्धोपलब्धिः । नायमनैकान्तिकः; अनुपकारस्य ज्ञेयत्वे सति नियमाभावाद् रसादेरपि श्रोत्रविज्ञानविज्ञेयत्वप्रसङ्गात् ॥ 2499 ॥ शब्दबोधस्वभावं वा जनितं नाम तैरिद्म्। ज्ञानं शब्दनिराशंसैः संस्कृतश्रवणादिभिः ॥ 2500 ॥ ननु च स्वकारणस्य नियमकत्वान्नातिप्रसङ्गो भविष्यति, तथा हि-संस्कृतश्रोत्रसमनन्तरप्रत्ययादिभ्यः समुत्पद्यमानं शब्दबोधात्मकमेवोत्पद्यते, न रसादिबोधात्मकम्; kaarnnshktiprtiniymaat| अवश्यं च शब्दस्य हेतुत्वाङ्गीकरणेऽपि कारणशक्तिप्रतिनियमोऽङ्गीकर्त्तव्यः । तथा हि-तुल्येऽपि सर्वेषां हेतुत्वे कस्माच्छब्दबोधात्मकमेव भवति शब्दज्ञानं न श्रोत्रादिबोधात्मकमिति चोद्ये हेतुशक्तिप्रतिनियमैरेवोत्तरं वाच्यमित्येतत् सर्वमालोच्यानैकान्तिकतां परिहरन्नाह-शब्दबोधस्वभावं वेत्यादि। नामेत्य्भ्युप्ग्मे। यथा चायं पक्षो न युज्यते तथा पश्चात्-"को वा ज्ञानस्य'' (तत्त्व0 2506) इत्यादिना प्र्तिपाद्यिस्स्य्ति। संस्कृतश्रवणादिभिरिति । आदिशब्देन समनन्तरप्रत्ययादिपरिग्रहः ॥ 2500 / / यदि नाम शब्दो न कारणम्, तथापि दोष एव, तथा हि-किमसौ शब्दः प्रकृत्या तज्ज्ञानज्ञेयस्वभावः? उत नेति?-प्क्स्स्द्व्य्म्। प्रथमे पक्षे दोषमाह तज्ज्ञानज्ञेयरूपो यं तथापि त्व्नुव्र्त्ते। शब्द इत्यनुवृत्तिः स्याद् विज्ञानस्यापि तस्य ते॥2501॥ अन्यथा ह्यनुवृत्तानाज्ञानं स * त्व्नुव्र्त्ते। तज्ज्ञेयः शब्द इत्येवं परा स्याद् व्याहतिस्तव ॥ 2502 ॥ ज्ञानज्ञेयस्वभातौ तौ बद्धौ शृङ्खलयेव हि। एकभावे द्वितीयस्य प्राप्तिरव्यभिचारतः ॥ 2503 ॥ [G.677) यदि तज्ज्ञानज्ञेयस्वभावः शब्दः स्यात्, तदा सर्वकालं शब्दरूपवत् तद्विज्ञानस्यापि नित्यत्वं स्यात्; तद्विज्ञेयस्वभावानुवृत्तेः । न हि देवदत्तस्य दण्डसम्बन्धस्वभावानुवृत्तौ न द्न्न्द्द्स्यानुवृत्तिर्भ्वेत्। बद्धौ शृङ्खलयेव ह्ति। हिशब्दो यस्मादर्थे । यस्माज्ज्ञेयज्ञानयोः स्वभावौ शृङ्खलयेव बद्धौ, तस्मादेकस्वभावसद्भावे द्वितीयस्य प्राप्तिसद्भावः प्राप्नोति, अव्यभिचारादिति सिद्धम् । / 2501-2503 ॥ भवत्वेवम्, को दोषः? इत्याह संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हि। श्रोत्रासंस्करणेऽपीति ज्ञानमाक्षिप्यते स्फुटम् ॥ 2504 ॥ संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव होति । शब्दोऽनुवर्तत एव इत्यध्याहारः । यस्मात् संस्कृतश्रवणोत्पाद्येन ज्ञानेन सम्बद्धः शब्दः सर्वदानुवर्त्तते, तस्मादसंस्कृतश्रोत्रस्यापि तज्ज्ञान प्राप्नोतीति व्यर्थं shrotrsNskrnnm॥ 2504 // 1. यथापि- pA0, gaa0| 2. वृत्तं न ज्ञानं- pA0, gA0 / 3. pA0, gA0 पुस्त्क्योनास्ति। 4. तद्विज्ञानं-pA0, gaa0| Page #173 -------------------------------------------------------------------------- ________________ आ द्वितीयेऽपि पक्षे दोषमाह तज्ज्ञेयात्मा न शब्दश्चेदतदात्मरसादिवत् । * न तद्बोधस्वभावं स्याच्छ्रोत्रज्ञानं तथा सति । / 2505 ॥ श्रुतिपरीक्षा सुबोधम् ॥ 2505 ॥ एतच्च सर्वं तदनुपकार्यस्यापि ज्ञानस्य तद्बोधस्वभावत्वमभ्युपगम्योक्तम्, इदानीं तद्बोधस्वभावत्वमेवासति सम्बन्धे ज्ञानस्यायुक्तमिति प्रतिपादयन्नाह को वा ज्ञानस्य सम्बन्धः शब्देन यत इष्यते । तच्छब्दबोधरूपं हि न तादात्म्यं विभेदतः ॥ 2506 ॥ न च तस्य तदुत्पत्तिः शब्दस्याजनकत्वतः । [G.678] द्विविध एव हि वस्तूनां प्रतिबन्धः - तादात्म्यम्, तदुत्पत्तिश्च; अन्यत्रोपकाराभावात् । न चानुपकार्योपकारकयोः सम्बन्धो युक्तः ; अतिप्रसङ्गात् । स च द्विविधोऽपि प्रतिबन्धो नास्ति शब्दज्ञानयोरिति कथं तद्बोधस्वभावज्ञानमसति प्रतिबन्धे भवेत् ! अन्यथा ह्यतिप्रसङ्गः स्यात् । सेति तदुत्पत्तिः ॥ 2507 ॥ 577 अथापि स्यात् --तदाकारोत्पत्त्या तद्बोधस्वरूपं तज्ज्ञानं व्यवस्थाप्यते विनापि प्रतिबन्धेनेति ? तदेतदसम्यक् ; निराकारज्ञानाभ्युपगमात् । न हि मीमांसकै: साकारं ज्ञानमभ्युपगम्यते । भवतु वा, तथाप्ययुक्तम्; शब्दस्य परोक्षत्वप्रसङ्गात् । एवं हि शब्दपरोक्षत्वमेव स्यान्न प्रत्यक्षत्वम्, ततश्च तत्साधकप्रमाणाभावात् तदाकारं तद्विज्ञानमित्येतदेव न सिध्येत् । नापि कार्यव्यतिरेकात् तत्सिद्धिः; तस्य जनकत्वानभ्युपगमात् । स्यादेतृत्-यस्यापि साकारवादिनो जनक एव विषयः, तस्यापि सर्वदैवार्थस्य परोक्षत्वात् कथमर्थाकारत्वं ज्ञानस्यावगतमिति ? सत्यम्; किन्त्वयं तस्योपायः - यत् तत्कार्यव्यतिरेकतः कारणान्तरं निश्चितम् तद्विज्ञाननस्य नीलाद्यकारभेदकत्वेन nishcitmnvyvytirekaabhyaam| तथा हि-चक्षुरालोकमनस्काराणां सर्वविज्ञानेषु तुल्यत्वान्न तत्कृतो ज्ञानस्य नीलादिभेद इति सामर्थ्याद्यत्तत् कारणान्तरं व्यतिरेकतोऽनुमितम्, तत्कृतोऽयं भेद इति निश्चीयते । तेन तत्कृतकत्वात् तस्यासावाकारो ज्ञानेन गृहीत इति व्यवस्थाप्यते । न त्वयमपि भवतोऽस्त्युपायः; तस्य कारणत्वानभ्युपगमात् । स्यादेतत्-चक्षुरादीनामपि सर्वदा परोक्षत्वात् सर्वविज्ञानेष्वविशिष्टत्वं कथा "सतमिति ? सत्यमेवमेतद् विज्ञानवादचिन्तायाम् । स हि विज्ञानवादी स्वप्नादाविव समनत्ययकृतमेव विज्ञानस्य विशेषं वर्णयति, न बाह्यकृतम्, किन्तु सति बाह्येऽर्थे सर्वम दुच्यते अन्यथा हीदमेव योजनीयम् - कार्यव्यतिरेकतोऽपि कथं बाह्यसिद्धिः स्यादिति कारणमात्रास्तित्वं सिध्येत्, न तु बाह्यम् । तत्तु कारणं स्वप्रादाविवान्तरमपि सम्भाव्यमित्यलं प्रसङ्गेन । अथापि जनकत्वमभ्युपगम्यते शब्दस्य, तथापि दोष इति दर्शयन्नाह-- तदुत्पत्तौ तु नियमात् सा सदाभाविनी भवेत् ॥ 2507 ॥ 1. यच्छ्रोत्र- pA0, gA0 / 2. जनकत्व... - pA0 / 3. तत्कृतत्वात्- pA0, गाए। Page #174 -------------------------------------------------------------------------- ________________ 578 तत्त्वसंग्रहे एवमित्यादिनोपसंहरति एवं तद्विषयं ज्ञानं सदोत्पद्येत वा न वा । इत्येकान्ते स्थिते व्यर्था श्रोत्रसंस्कारकल्पना ॥ 2508 ॥ न वेति अज्ञ्क्त्व्प्क्स्से। इत्येकान्त इति । नित्यं ज्ञानस्य सदसत्तालक्षणे ॥ 25072508 ॥ एवं तावच्छ्रोत्रस्य संस्कारमभ्युपगम्य विषयस्य जनकाजनकस्वभावचिन्तया [G.679] श्रोत्रसंस्कारवैयर्थ्यमुक्तम्, इदानीं श्रोत्रसंस्कार एव न सम्भवतीति प्रतिपादयन्नाह कादाचित्के हि संस्कारे सत्येव ज्ञ्यान्स्म्भ्व्ः। कदाचिदिति शोभेत संस्कारपरिकल्पना ॥ 2509 ॥ एवं हि संस्कारकार्य विज्ञानं कादाचित्कं युज्यते, यदि संस्कार: कादाचित्को भवेत् । अन्यथा कारणे नित्यमविकले स्थिते तत्कार्यं किमिति कदाचिद् भवेत् ॥ 2509 ॥ न च संस्कार: कादाचित्को नित्यस्य श्रोत्रस्य युज्यते इति दर्शयन्नाह ज्ञानकार्यावसेयश्च संस्कारः shktilkssnnH। . . तच्च ज्ञानं सदाभावि यदि वा भावि सर्वदा ॥ 2510 ॥ तथा हि श्रोत्रादेः संस्कारो ज्ञानकार्येणांवसीयमानः शक्त्यात्मक एव संस्कारो भवेत्; शक्तरेव कार्याव्सेय्त्वात्। सा च शक्तिः श्रोत्रस्यात्मभूतैव, न व्यतिरेकिंणी'; तत एव' कार्योत्पत्तेः श्रोत्रस्य कारणत्वप्रसङ्गात् । सम्बन्धासिद्धेश्च शक्तिसद्भावे सद्भाविज्ञानं सदा भवेत् ॥ 2510 ॥ कादाचित्कं कथं नाम संस्कारं तस्य सूच्येत्। उत्तरं श्रोत्रसंस्कारान्नातः साधु प्रकाशितम् ॥ 2511 ॥ अथासद्भावः? तदा न कदाचित् तद्भांविज्ञानं भवेत् । ततश्च कदाचित्कत्वं ज्ञानस्य न स्यात्। तस्मात् कादाचित्कं विज्ञानं कथं श्रोत्रस्य शक्तिलक्षणं संस्कारं सूचयेत् ! नेव ॥ 2511 ॥ अथापि स्यात्-नैव स्वाभाविकी शक्तिर्ज्ञानकार्यानुमेया, तेन कदाचित्कं विज्ञानं शक्तेः सूचकमुपपद्यत एव? इत्याह शक्तिराधीयते श्रोत्रे यदि वाऽव्य्तिरेकिन्नी। व्योम्नो दिशो वा नित्यत्वं ततो हीयेत ज्ञ्म्त्ः॥2512॥ आत्मभूता वा शक्तिराधीयेत, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्ता वा-इति प्क्स्स्त्र्य्म्। प्रथमे पक्षे शक्तिस्वरूपवदनित्यत्वं श्रोत्रस्योभयात्मकस्यापि प्राप्नोति। कुतः? जन्मतः-उत्पत्तेः । अथापि स्यात्-न श्रोत्रस्य शक्तितोऽनन्यत्वमभ्युपगतम्, किं तर्हि ? शक्तेरेव श्रोत्रादिति, तदेतत्पश्यत महतो ह्यन्ध्यान्ध्यस्य विलसितम्! कथं हि नामैकस्य स्वभावस्य संश्रेषे तदैवापरो दूरीभवेत्; परस्परस्वभावानुप्रवेशलक्षणत्वादभेदस्य ! [G.680] न हि सलिलं पयसो दवीयसि गोचरे वर्तमानमनुभवति तत्संश्लेषमिति यत्किञ्चिदेतत् ॥ 2512 ॥ 1-1. तद्व्यतिरिकिणी तत:-pA0, gaa0| 2-2. उत्तरश्रोत्र-jai0 पुस्तके पात्था0| 3.ह्यान्ध्यस्य-pA0, gaa0| Page #175 -------------------------------------------------------------------------- ________________ 579 श्रुतिपरीक्षा भवतु चायं पक्षः, तथापि दोष एवेति दर्शयन्नाह भावाच्चाव्यतिरिक्तत्वान्नित्यत्वं स्ण्स्कृतेर्पि। भाववत्तेन तजन्यं विज्ञानं सर्वदा भवेत् ॥ 2513 ॥ भावस्वरूपवत् संस्कारस्यापि नित्यत्वं प्राप्नोति; व्यतिरेकात् । ततश्चायमपरो दोष इत्याह- तेनेत्यादि । 2513 ॥ द्वितीयेऽपि पक्षे दोषमाह व्यतिरेके तु तस्येति सम्बन्धो नोप्प्द्य्ते। श्रोत्रस्याकारकत्वं च शक्तेर्ज्ञानसमुद्भवात् ॥ 2514 ॥ शक्ते वाद व्यतिरेकेऽभ्युपगम्यमाने तस्यासौ शक्तिरिति सम्बन्धो न स्यात्; अनुपकार्यस्य पार्त्न्त्र्यायोगात्। अथरे श्रोत्रं शक्तिमुपकरोति; व्यञ्जकस्यैव नादादेरुप्कार्क्त्वेनेस्स्त्त्त्वात्। अथ श्रोत्रस्याप्युपकारकत्वम्; तदा शक्त्युपकारिण्या अपि शक्ते: श्रोत्राद् व्यतिरेक इत्यनवस्था स्यात् । ततश्च शक्तीनामेव परम्परया घटनाच्छक्तेरेव कार्योत्पत्तेः श्रोत्रस्याकारकत्वं स्यात् । ttshcaavstutvprsnggH| अथ शक्त्युपकारिण्याः शक्तेरव्यतिरेकोऽभ्युपगम्यते? क इदानीमाद्यायां शक्तावव्यतिरेके प्रद्वेषः ! किञ्च-नित्यं शक्त्युत्पत्तिप्रसङ्गः; तद्धेतोः श्रोत्रस्य नित्यत्वात् । न चानुपकार्यस्य सहकार्यपेक्षा काचित् ॥ 2514 ॥ तृतीयं पक्षमाह भेदाभेदविनिर्मुक्तं व्यस्तं पक्षान्तरं त्त्ः। उत्तरं श्रोत्रसंस्कारादसंस्कृतधियोच्यते ॥ 2515 ॥ व्य्स्त्मिति। पुद्ग्लादिप्रीक्स्सायाम्। एकस्यैकदा विधिप्र्तिस्सेधायोगात्। तथा हि [G.681) भेदाभेदौ परस्परपरिहारस्थितलक्षणौ; तयोरेकस्वाभावव्यवच्छेदेनैवापरस्य परिच्छेदात् । यस्य हि यदात्मव्यवच्छेदमन्तरेण न स्वभावः परिच्छिद्यते, स तत्परिहारेण स्थितः; यथा भावाभाव्योर्न्य्त्र्ः। यौ च परस्परपरिहारस्थितलक्षणौ, तयोरेकस्वभावनिषेधोऽपरविधिनान्तरीयक इत्यन्यत्वनिषेधे सामर्थ्यात् तादात्म्यविधिरिति तदानीमेव तस्यापि प्रतिषेधो न युक्तः, अन्यत्वस्याप्यप्रतिषेधप्रसङ्गादित्येवमुभयपक्षे दोषो वाच्यः ॥ 2515 ॥ .. 'एतेनैव निषेद्धव्या विस्स्योभ्य्स्ण्स्कृतिः। तस्मान्नित्येष्वभिव्यक्तिः सर्वथापि निरास्पदा ॥ 2516 ॥ प्रकृत्या ज्ञ्यानोत्पाद्न्योग्य्योग्यास्व्भाव्विक्ल्प्द्वारेन्न्। तस्मादित्यादिनोपसंहरति । / ततश्च व्यक्तिमाश्रित्य दीर्घ्ह्र्स्व्क्र्माद्य्ः। ये केचित् प्रविभज्यन्ते तेऽपि सर्वे निरास्पदाः ॥ 2517 ॥ क्रमादय इत्यादिशब्देन प्लुतोदात्तादिपरिग्रहः ॥ 2517 ॥ 'येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते' (तत्त्व0 2173) इत्यादावाह __ अप्राप्तिमात्रसाम्येऽपि न सर्वस्य ग्रहो य्था। 1-1. pA0 पुस्तके नास्तिः प्राप्रोति तेन व्स्तूनां0-गा। 2.न c-gaa0॥ 3. 0 संस्कृततयो0-pA0, gaa0| Page #176 -------------------------------------------------------------------------- ________________ 580 तत्त्वसंग्रहे अयस्कान्तेन लोहस्य साम्र्थ्य्निय्म्स्थितेः॥2518 ॥ यद्यपि सर्वोऽप्राप्तः, तथापि पदार्थानां शक्तिप्रतिनियमान्न पूर्वस्य विषयस्य ग्रह:=ग्रहणं प्राप्नोति । यथा-अयस्कान्तो नामोपलोऽप्राप्तमय: कर्षन्नपि न सर्वमप्रासं कर्षति । / 2518 ॥ अयस्कान्तप्रभेत्यादिना शङ्करस्वामिमतेन दृष्टान्तसिद्धिमाशङ्कते- . अयस्कान्तप्रभाप्राप्त्या तत्राप्याकर्षणं य्दि। ननु प्रभा न दृश्येयं कथमस्तीति गम्यते ! ॥ 2519 ॥ स हि प्राह-"तत्राप्ययस्कान्तमणिप्रभाववशादेवाकर्षणमयसः, अन्यथा सर्वदेशावस्थितानामयसामाकर्षणं स्यात् । यद्यपि तस्य प्रभा प्रदीपप्रभावान्नोपलभ्यते, तथाप्यनुमेया; व्यवधाने दूरे' 'चाकर्षणदर्शनात्' ( ) इति। नन्वित्यादिना प्रतिविधत्ते । न दृश्यते इत्यनुपलम्भेन सद्व्यवहारनिषेधं करोति ॥ 2519 ॥ यदपि प्रसङ्गसाधनमुक्तम्-"सर्वदेशावस्थितानामयसामाकर्षणप्रसङ्गात्'' इति, तत्परिहरन्नाह कस्मादाप्तं न काष्ठादि सा समाकर्षति प्र्भा। . तच्छक्तिनियतत्वाच्चेदप्राप्तावपि त्त्स्म्म्॥ 2520 / / / प्राप्तिपक्षेऽपि तुल्यः प्रसङ्ग:-कस्मात् साऽयस्कान्तप्रभा सर्वं प्राप्तं काष्ठादिकं [G.682] नाक्र्स्स्तीति। पदार्थस्वभावप्रतिनियमानातिप्रसङ्ग इति चेत् ? अप्राप्तिपक्षेऽपि पदार्थस्वभावस्य नियामकत्वं केनापहृतम्, येन तत्र नेष्यते ! तस्माददृष्टप्रभाकल्पनं व्यर्थमेव ॥ 2520 ॥ यदुक्तम्-"तत्र दूरसमीपस्थग्रहणाग्रहणे स्मे। स्यातां न च क्रमः" (तत्त्व0 2174) इति, तत्राह दूरमध्यसमीपस्थैरक्रमेणैव ग्म्य्ते। प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः ॥ 2521 ॥ क्रमग्रहणमसिद्धम्; शब्द प्रयोगानन्तरं युग्प्द्विज्ञ्यानोत्प्त्तेः॥ 2521 ॥ यच्चोक्तम्-"नापि तीव्रमन्दादिसम्भवः" (तत्त्व0 2174) इति, तत्राह दूरासन्नादिभेदेन स्पष्टास्पष्टं य्थेक्स्स्य्ते। रूपं तथैव शब्देऽपि तीव्रमन्दादिविद् भ्वेत्॥ 2522 ॥ यथा रूपमप्राप्य गृह्यमाणमव्यापि च स्पष्टमीक्ष्यते, तथा शब्देऽप्यव्यापिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति । ननु च परं प्रति रूपस्याप्यप्राप्य ग्रहणमसिद्धम्, तत् कथं दृष्टान्तत्वेनोच्यत इति ? नैष दोषः; यद्यपि परस्य वचनमात्रान्न सिद्धम्, तथापि यत् प्रमाणसिद्धं तदुभयोरपि सिद्ध्म्। किं पुनरत्र प्रमाणम् ? सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात् । यो हि गतिमान् स सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण; यथा देवदत्तो ग्रामाद् ग्रामान्तरं ग्च्छ्न्। शाखाचन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृस्स्त्त्म्। तस्मादप्राप्यकारि चक्षुरिति ग्म्य्ते। 4. मध्यापि-pA0 / 11. ध्य्व्धारे-paa0| 5. प्य्ध्यापि0-paa0| 2. चाकर्षणाओ- pA0, gaa0| 6-6. परस्य-pA0. gaa0| 3. दृश्येयम्-- pA0, gaa0| 7. 0 ग्रहणम्-pA0, gA0 / Page #177 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा अत्रोद्योतकरः प्राह-"ज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्रत्यय एव उत्पलपत्रशतवेधवत्" ( . ) इति, तदेतदसम्यक्; एवं हि सरो रस इत्यादावपि क्रमव्यवसायो न स्यात्; आशूत्पत्तेस्तुल्यत्वात् । ततश्च प्रतीतिभेदो न स्यात्, सर्वासां च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित् क्रमग्रहणं स्यादिति प्राग् 'निर्लोठितमेतद् विस्त्रेन्न्। पुनः स एवाह-"यद्यप्राप्यकारि चक्षुर्भवेत्, तदा न कुड्यादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः । यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र स्यादविशेषात् । स्यादेतत्-य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते, यश्च न भवति नासावुपलभ्यत इति? तच्च नैवमः सम्बन्धव्यतिरेकेण विस्स्यीभावानुप्प्त्तेः। कोऽयं सम्बन्धव्यतिरेकेण [G.683] विषयीभावो नाम? केवलं मयोच्यते सम्बन्ध इति, भवताऽभिधीयते विषयीभावःइति न कश्चिद्विशेषः" ( )इति? तदेतदसम्यक्; कारणीभावो हि विषयीभाव उच्यतेऽस्माभिः, न सम्बन्धः । तथा हि-रूपादिर्विषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारितां प्रतिपाद्यमानो विषयीभवतीत्युच्यते, न तु तेन सहाश्रुइष्यन् । द्विविधश्च सहकारार्थ:-परस्परोपकारो वा, यथाप्रभावश्च दूरादपवरकप्रतिष्ठस्य; एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं गृह्न्न्त्ः। उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, न तु स्म्ब्न्धी। स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत् । न; स्वकारणशक्तिः प्रतिनियमसिद्धेस्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्प्द्य्ते। येन कश्चिदेव ज्ञानजनको भवति नान्यः; कारणभेदेन भिन्नस्वभावत्वात् सर्वभावानाम् । यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षू रूपमेवोपलभते, न र्स्म्। तेनासम्बन्धानोपलभत इति चेत् ? स एव हि सम्बन्धः किमिति न स्यात्? deshsyaabhinntvaat| न ह्यत्र नियामकं किञ्चिदस्ति कारणम्, येनाभिन्नदेशत्वेऽपि रूपमेवानुसरति चक्षुः, न रसंतद्देशवर्त्तिनमपि, नाप्यतिदूरदेशवर्ति रूप्मिति। स्वहेतुर्नियामक इति चेत् ? तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण ॥ 2522 ॥ भिन्नाभानमित्यादिना परस्य चोद्यमाशङ्कते . भिन्नाभानां मतीनां चेदेकालम्बनता कथम्? कथं भिन्नाभानां मतीनामेको विषयो भवेत्, एवं हि रसरूपादिबुद्धीनामेकालम्बनता स्यादिति प्र्स्याभिप्राय्ः। . परिहारमाह . तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम् ॥ 2523 ॥ रूपधियाम् रूपविषयाणामपि बुद्धीनाम् एतच्चोद्यं समानम्-कथमेकविषयता भवेद् दूरासन्नादिभेदेन स्पष्टादिप्रतिभासानामिति । एतच्च बाह्यार्थवादिनां चोद्यम्, ये विषयगतमेवाकारं वर्णयन्ति न विज्ञ्यान्ग्त्म्। ये पुनर्विज्ञानवादिनः, तेषां सर्वमेव विज्ञानं निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम् । येषामपि बायार्थवादिनाम् 'साकारं 1. निर्लोद्दित्0-gaa0| 2. त्न्त्र्-gaa0| 3. प्रभावश्च (प्रस) राद0-gA0 / .. 4. उप्प्द्य्ते-gaa0| 5. ते-pA0, gaa0| Page #178 -------------------------------------------------------------------------- ________________ 582 तत्त्वसंग्रहे ज्ञानम्' इति पक्षः, तेषां सर्वात्मना विषयसारूप्यानभ्युपगमात् केनचिदंशेन सारूप्या भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति न चोद्यम् ॥ 2523 ॥ . शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणम्, अप्राप्तिग्रहणे च किं साधकम् ? इति प्रश्ने सत्याह प्राप्तिग्रहणपक्षे तु क्र्न्नाभ्य्न्त्र्प्क्स्स्व्त्। न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत् ॥ 2524 ॥ [G.684) कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः । षष्ठयन्ताद्वतिः । यथा कर्णकण्डूविनोदनकारिणः पतत्रिपक्षस्याविच्छिन्नः' शब्द उपलभ्यते, तथा मेघादिशब्दस्यापि कदम्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात् तुल्यं ग्रहणं प्राप्नोति। न च स्वकारणंसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम्; तेषां श्रोत्रेणाग्रहणात् । न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद् विज्ञ्यान्म्। न हि चक्षुर्विज्ञानं रससारूप्यं समारोपयतीति ॥ 2524 ॥ तदेवं प्राप्तिग्रहणे बाधकं प्रमाणभिधाय, अप्राप्तिग्रहणे साधकमाह तद्विच्छिन्न इति ज्ञानजनकत्वाद् यथा म्न्ः। / श्रोत्रमप्राप्यकारि स्यानान्यथैवं त्वगादिवत् ॥ 2525 ॥ तदिति त्स्मात्। नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः । यथा त्वगादेरिन्द्रियस्य विच्छेदेन ग्रहणं न भवति, तथात्रापि स्यादिति यावत् ॥ 2525 ॥ मनोऽपीत्यादिना दृष्टान्तस्य साध्यविकलतामाशङ्कय परिहरति मनोऽपि प्राप्यकारीति ये प्राहुः क्स्स्न्न्मात्र्त्ः। विदूरतरदेशस्थं चेतस्तेषां न युज्यते ॥ 2526 ॥ अत्रोयोतकर-कुमारिलादयःप्रमाणयंन्ति-"प्राप्यकारिणी चक्षुःश्रोत्रे; बाह्येन्द्रियत्वात्, घ्राणादिवत् । बाह्यग्रहणमन्त:करणेन मनसा व्यभिचारपरिहारार्थम् । तथा-करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत् । विषयनिवृत्त्यर्थं करणत्वे सतीति vishessnnm। तथा रूपशब्दौ प्राप्यकारिबाह्येन्द्रियग्राह्यौ; बाह्येन्द्रियार्थत्वात्, ग्न्ध्र्स्व्त्। तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषयालम्बने; बाह्येन्द्रियार्थालम्बनत्वात्, गन्धरसज्ञानवत्" इति। अत्र दूषणमाह यत्तु बाह्येन्द्रियत्वादि प्राप्य्कारित्व्साध्न्म्। साध्यधर्मविजातीयाद्' विरोधाद् व्यभिचारि तत् ॥ 2527 ॥ सुबोधम् ॥ 2527 ॥ [G.685) "तस्माच्छोत्रियदृष्ट्यापि" (तत्त्व0 2175) इत्यादावाह व्यस्ताः पूर्वं च संयोगविभागव्यतिरेकिणः । वायोरक्षणिकत्वाच्च युक्ता नाव्यतिरेकिणः ॥ 2528 ॥ अत एवाविशेषत्वाद् ग्तिर्नास्योप्प्द्य्ते। वेगाभावादतो नासौ यावद्वेगं प्रतिष्ठते ॥ 2529 ॥ 1. विच्छिन्न-pA0. gA0 / 2. अन्यधर्म:- पाल, gA0 / 3. 0र्क्स्स्तिक्त्वाच्च्-paa0| Page #179 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 583 व्यस्ता इत्यादि। पूर्वमिति स्स्त्त्प्दार्थ्प्रीक्स्सायाम्। अव्यतिरिक्तास्तर्हि भविष्यन्ति? इत्याः-वायोरित्यादि। वायवं एव हि संयुक्ता वियुक्ताश्चोत्पद्यमाना अव्यतिरिक्ताः संयोगविभागा उच्य्न्ते। न चाक्षणिकाः क्रमेणापि संयुक्तस्वभावा युज्यन्ते; तेषामेकरूपत्वात् ॥ 2528-2529 ॥ यदुक्तम्-"कर्णव्योमनि सम्प्राप्तः" (तत्त्व0 2178) इत्यादि, तत्राह कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे करोति चेत्। तत्कशाघातवत् कस्माच्छब्दवित्तौ न तद्गतिः ॥ 2530 ॥ अत्र पक्षद्वयम्-कदाचिदसौ वायुरुपलभ्यस्वभावो वा भवेत्, अनुपलभ्यस्वभावो वा। प्रथमे पक्षे शब्दवित्तिकाले कशाघातस्येव वायोरपि गति: उपलब्धिः प्राप्रोति ॥ 2530 ॥ शब्दावधानमेतस्य प्रतिबधाति वेद्नाम्। इत्ययुक्तं कशाघातवातान्तरविदस्तथा ॥ 2531 ॥ अथापि स्याद्-युगपद्विज्ञानद्वयानुत्पत्तेः, शब्दावधानम् शब्दोपलम्भः, एतस्य-वायोर्वेदनाम् उपलब्धि प्रतिबनातीति? तदेतदयुक्तम्; शब्दोपलब्धिकाले कशाघातवातान्तरविदो वक्तुम् । यथा हि वातान्तरस्य व्यजनादिकृतस्य कशाघातस्य च शब्दोपलम्भवेलायामनुभवो भवेत्, तथा कर्णदेशप्राप्तस्यापि वायोः स्पर्शवित्तिः स्यात्। युगपद्विज्ञानानुत्पत्तिप्रतिज्ञायाः प्रत्यक्षविरोधमाह ॥ 2531 ॥ न चाशूत्पत्तिबलाद्युगपद्ग्रहणभ्रान्तिरतिप्रसङ्गादिति प्रतिपादितम् । भवतु नाम क्रमभागेऽपि लाघवकृतो यौगपद्यविभ्रमः, तथाप्येतदुत्तरमत्र प्रकृतानुपयोगित्वान्न किञ्चिदिति प्रतिपादयति 'लाघवात् क्रमभावेऽपि युग्प्द्भ्रान्तिभिरा। न किञ्चित् सर्वथाप्यस्मिन् वायोरनुपलम्भनात् ॥ 2532 ॥ यदि नाम विज्ञानस्योत्पत्तिलाघवाद् यौगपद्यविभ्रमो भवतीति? स्यात्; न तु [G.686] पुनरुपलब्धिलक्षणप्राप्तस्य सर्वथानुपलम्भ एव भ्व्ति। तथा हि- अत्र सर्वथैव क्रमेण यौगपद्येन वा वायो: कर्णदेशप्राप्तस्यानुपलम्भ एव । तस्माल्लाधवकृतोऽयं विज्ञाने यौगपद्यविभ्रम इति, अद: एतदुत्तरं न किञ्चित् । तुच्छमित्यर्थः ॥ 2532 ॥ - अथापीत्यादिना द्वितीयपक्षमाह अथाप्यतीन्द्रियो वायुः काणादैरिव vrnnyte। युष्माभिरपि तद्भाष्ये स्पृष्ट्याप्तिस्तस्य किण्कृता॥2533॥ काणादाः =वैशेषिकाः । तेषां शब्दलिङ्गो वायुः । भाष्यकृताऽपि zabareNoktam"vAyavIyAH संयोगविभागा अप्रत्यक्षस्य वायो: कर्णशष्कुलीप्रदेशात् प्रादुर्भवन्तो नोपलभ्यन्ते" (mI0 da0 zA0 bhA0 1.1.15) इति । अत्र दूषणमाहस्पृष्ट्याप्तिस्तस्य किण्कृतेत्|स्पृस्स्त्ति: स्पर्शः, तस्याप्ति:=प्राप्तिः, प्रसङ्ग इति याव्त्। एतदुक्तं भवति-तस्य वायोः स्पर्शप्रसङ्गो योऽयं भाष्यकारेण कृतः, स कथम्, तथा हि-"वायुरापद्यते शब्दताम्" इत्येवंवादिनः shikssaakaar। 1. pA0. gA0 पुस्तकयो स्ति। 2. तद्रव्य-pA0! 3. 0स्तत्र-pA0, गा Page #180 -------------------------------------------------------------------------- ________________ 584 तत्त्वसंग्रहे प्रति भाष्यकृतोक्तम्-"वायवीयश्चेच्छब्दो' भवेद्, वायोः सन्निवेशविशेष: स्यात् । न चर वायवीयानवयवान् शब्दे सतः प्रत्यभिजानीमः, यथा पटस्य त्न्तुम्यान्। न चैवं भवति । स्याच्चेदेवं स्पर्शनेनोपलभेमहि । न च वायवीयानवयवान् शब्दगतान् स्पृशामः'' (mI0 da0, zA0 bhA0 1.1.22) इति ॥ 2533 ॥ अभ्युपगम्याप्यतीन्द्रियत्वम्, दोषान्तरमाह अस्तु वाऽतीन्द्रियो वायुस्तत्तद्योगिगतस्य तु। उष्णशीतेतरस्य स्यात् स्प्रष्टव्यस्य विदन्यवत् ॥ 2534 ॥ ... तेन तेन वायुना योगस्तत्तद्योगः, स यस्यास्ति जलतेजोजगतीसंज्ञकस्य भूतत्रयस्य तत्तथोक्तम् । तद्गतम्=तत्प्राप्तं तदाश्रितमिति याव्त्। "द्वितीयाश्रित" (pA0 sU0 2.1.24) इत्यादिना द्वितीयास्मास्ः। एतच्च स्प्रष्टव्यस्येत्यनेन स्मानाधिक्र्न्न्म्। तस्य स्प्रष्टव्यस्य शीतोष्णेतरस्वभावस्य वित्-वेदना प्राप्नोति। अन्य्व्दिति। shbdvynyjkaabhimtkosstthvaayugtaadnysyev| षष्ठ्यन्ताद् वतिः । यथा शिशिरसमये हिमनिचयव्यासङ्गवाहिनः पवनस्य, यथा वा तरुणतरणिकरनिकरप्रसङ्गावरुद्धाशेषदिग्विभागे वहतो निदाघसमये समीकरणस्य, तथा शीतेतरविरहितकालवर्त्तिनो मातरिश्वनः स्प्रष्टव्यस्य शीतादेः संविद् भवति; तथेहापि स्यात् । / 2534 ॥ अथापीत्यादिना परस्योत्तरमाशङ्कते- . अथापि कर्णशष्कुल्या तस्यायोगान्न विन्म्तिः। कर्णव्योम न सम्प्राप्त इत्येतन्नु कथं 'गतम् ॥ 2535 ॥ तस्माच्छ्रोत्रियदृष्टयं कल्पना निर्निब्न्ध्ना। विदुषां प्रीतये नेति श्रोत्रियेष्वेव राजते ॥ 2536 ॥ [G.687] तस्येति वायोः । अयोग इति असंसर्गः । कर्णशष्कुल्येति सम्बन्धः । शेष सुबोधम् ॥ 2535-2536 ॥ यदुक्तम्- "यद्वा वेदानुसारेण" (तत्त्व0 2197) इत्यादि, तत्र समानत्वाद् दूषणस्येत्यत्रैवातिदेशं कुर्वन्नाह ये निरंशं नभः प्राहुस्तान् प्रति प्रागुदीरिताः। दोषा ज्ञेया निरंशैकदिक्श्रोत्रत्वेऽपि ते समाः ॥ 2537 ॥ निरंशाकाशात्मकश्रोत्रपक्षे ये प्रागुक्ता दोषाः-संस्कारवैयर्थ्यम्, संस्कारानुपपत्तिश्चेत्यादयः, ते दिक्छोत्रपक्षेऽपि समाना इति न पृथक् दूषणं वाच्यम् ॥ 2537 ॥ यदुक्तम्- "यद्यपि व्यापि चैकं च" (तत्त्व0 2184) इत्यादि? तत्राह एकव्यापिनभःपक्षे विनाशो न प्र्क्ल्प्य्ते। संस्कृताश्रयमन्यच्चेत्येकमेव हि तन्नभः ॥ 2538 ॥ एकव्योमात्मकं श्रोत्रं naastysNskRtshsskuli| 1. वायवीयश्च शब्दो-pA0, gaa0| 2-2. 0shessstaanysy-jai0| 3. करप्रसङ्गा0-pA0, gA0 / 4. चेन्मति:-pA0, gaa0| 5. मतम् - gaa0| 6-6. निरंशं ये-jai0| Page #181 -------------------------------------------------------------------------- ________________ 586 श्रुतिपरीक्षा ततोऽधिष्ठानभेदेन संस्कारनियमोऽस्थितः ॥ 2539 ॥ तेनैकस्मिन्नधिष्ठाने lbdhsNskaarmindriym| बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥ 2540 ॥ अन्य्च्चेति। असंस्कृताश्रयम् । न ह्यनवयवस्यायं विभागो युक्तः; सावयवत्वप्रसङ्गात् । [G.688] काल्पनिके तु विभागेऽर्थक्रियावृत्त्या वृत्तिविरोध:', न ह्यारोपितार्थानुविधायिन्योऽर्थक्रिया भवन्ति; तासां व्स्तुप्र्तिब्द्ध्त्वात्। ततश्चैकस्मिन्नधिष्ठाने यदि संस्कृतमिन्द्रियं तच्च बोधकस्वभावम्, तदाधिष्ठानान्तरे तदेव तत्परमार्थत इति सर्वत्रैव तत्संस्कृतं बोधकं च प्राप्नोति । / 2538-2540 ॥ तेन यदुक्तम्-"पुंसां देहप्रदेशेषु'" (तत्त्व0 2188) इत्यादि, तत् सर्वं प्रत्युक्तम्, एकस्य पारमार्थिकविभागायोगादिति दर्शयन्नाह पुंसा देहप्रदेशेषु विज्ञ्यानोत्प्त्तिरिस्स्य्ताम्। किन्तु प्रधानवैदेश्यमेकत्वान्नभसो न ते ॥ 2541 ॥ निष्प्रदेशोऽपि चात्मा न: कात्स्न्र्येन चं विद्न्न्पि। शरीर एव गृह्णातीत्येवमुक्तेऽपि दुष्यति ॥ 2542 ॥ prdhaanvaideshymiti| प्रधानस्य शरीरस्य vaideshym-bhinnaakaashdeshvrttitvm| एवमुक्तेऽपि दुष्यतीति । एकस्य विभागायोगात् ॥ 2541-2542 ॥ वाधिर्याद्यव्यवस्थानमेतेनैव च हेतुना। तदेवाभोग्यमन्यस्य नाविशेषाद्धि युज्यते ॥ 2543 ॥ अव्यवस्थानमिति । व्यवस्थानाभावः ॥ 2543 ॥ अविशेषमेव दर्शयति . अव्यक्तपूर्वरूपं हि विशेषानुदये स्ति। . कथं नाम भवेच्छोत्रमभोग्यमपरस्य ते॥2544॥ अथापि स्याद्-धर्माभ्यां वशीकृतत्वाद् विशेषोऽस्त्येव? इत्याह नित्यत्वादनपेक्षत्वाद् dhrmaadhrmaavshiikRtm| सदैव च नभःश्रोत्रं सर्वाभोग्यं प्र्स्ज्य्ते॥ 2545 ॥ नित्यत्वमनपेक्षत्वे हेतुः, तथाऽवशीकरणस्य ॥ 2545 ॥ अथानपेक्षस्यापि वशीकरणं कस्मान्न भवति? इत्याह धर्माधर्मोपकार्यं हि नभो नैव क्दाच्न्। नित्यत्वात् कार्यताभावे चास्य केयं vshiikriyaa॥2546|| अनपेक्षत्वेन ह्य्कार्य्त्व्मुच्य्ते। यच्चाकार्यं न तत् केनचिद् वशीक्रियते, यथा शशविषाणम्, अप्रतिसङ्ख्यानिरोधादिर्वा । अकार्यं च श्रोत्रमिति व्याप्क्विरुद्धोप्ल्ब्धिः। नित्यत्वादित्यनेन हेतोरसिद्धतां प्रिह्र्ति। कार्यताया अभावे केयं वशीक्रियतेत्यनैकान्तिकताम् ॥ 2546 ॥ 1. वृत्त्य्वृत्ति0-गा। 2. परिहरतीति smbndhH। Page #182 -------------------------------------------------------------------------- ________________ 586 तत्त्वसंगहे ननु चाकार्यस्यापि वशीक्रिया दृश्यते, य. गगभोग्यस्य श्रावस्- नान्मन्त्रौषधादिशक्त्या भोग्यत्वं भवति, ततश्च हेतोरनैकान्तिकतेति? तत्र परिहारमाह मन्त्रौषधादिशक्त्या च पुनर्भोग्यं कथं भवेत् ! नित्यत्वान्न हि तत् तेभ्यो विशेष प्र्तिप्द्य्ते॥ 2547 ॥ [G.689] आदिब्देनोल्लेख्नादिप्रिग्र्ह्ः। कथं भवेदिति । यदि तत्रापि न कार्यता भ्वेदित्य्ध्याहार्ः। ननु चाकार्यस्यापि सतो विशेषोत्पत्तिमात्रेण वशीक्रिया भविष्यति? इत्याहनित्यत्वादित्यादि ॥ 2547 ॥ एवं तमुधिष्ठानस्यानित्यत्वात् तत्संस्कारद्वारेण नित्यस्यापि श्रोत्रस्य वशीक्रिया भविष्यति? इत्याह अधिष्ठाने त्वनित्येऽपि क्षणिकानित्यता न चेत्। तदात्मातिशयायोगाद् बाधिर्यादिर्न युज्य्ते॥ 2548 ॥ ... अनित्येऽप्ति। कालान्तरविनाशात् तस्यापि ह्यविनाशमेकरूपत्वानित्यस्येव नातिशयोत्पत्तिः सम्भवतीति कुतः संस्कारः ! ॥ 2548 ॥ अभ्युपगम्यातिशयं दोषमाह ___ अस्तु वातिशयस्तस्मिन् व्योग्नि त्वेष न विद्य्ते। एष इति अतिशयः । यद्यपि न विद्यते, तथाप्यधिष्ठानसम्बन्धात् तस्यापि भविष्यति? इत्याह न चाधिस्स्त्थान्स्म्ब्न्धान्नित्य्त्वाद्न्पेक्स्स्न्नात्॥ 2549 ॥ अतस्तदद्वारकोऽप्यत्र बाधिर्यादिर्न युज्य्ते। नभसो भागवत्त्वेऽपि नित्यतायामिदं स्म्म्॥2550॥ यदुक्तम्- "न चानवयवं व्योम" (तत्त्व0 2182) इत्यादि, तत्रापि सावयवस्य नभसो यदि नित्यत्वमभ्युपगम्यते, तदा यदनवयवनित्यनभ:पक्षे दूषणं तत् सर्वं समानमित्यतिदिशति नभस इत्यादि ॥ 2549-2550 ॥ यदुक्तम्- "यथा तत्र भवनैव" (तत्त्व0 2191) इत्यादि, तत्राह तत्रैव भवतोऽप्येवं स्वामित्वान्प्क्र्स्स्न्न्म्। न युक्तं यदि तस्यापि क्षणिकत्वं समस्ति n॥2551॥ को हि तस्याः समुत्पन्नः पश्चादतिशयो ytH। स्वामित्वादपकृष्टोऽसौ न भोगं पुन्राप्नुयात्॥2552॥ सुबोधम् ॥ 2551-2552 ॥ यदुक्तम्- "व्यञ्जकानां हि वायूनाम्" (तत्त्व0 2193) इत्यादि, तत्राह यदा च संस्कृति वं श्रोत्रे शब्दे च युज्य्ते। भेदाभेदविकल्पेन संस्कारानुपपत्तितः ॥ 2553 ॥ व्यतिरेके हि संस्कारे श्रोत्रशब्दौ न स्ण्स्कृतौ। स्यातां ताभ्यां च सम्बन्धः संस्कारस्य न kshcn॥2554॥ Page #183 -------------------------------------------------------------------------- ________________ 587 श्रुतिपरीक्षा विभिन्नस्य हि सम्बन्ध: कार्यकारणता भ्वेत्। तस्यां च सर्वदैवायं भवेद्धेतोः सदा स्थितेः ॥ 2555 ॥ [G.690) यदेति यतः कारणादित्यर्थः । एवम्= अनन्तरोक्तेन प्रकारेण । नित्यस्यातिशयाभावान्नैव स्ण्स्कृतियुज्य्ते। "तत्र सामर्थ्यनियमो वाय्वादेरुपपद्यते" (तत्त्व0 2557) इति वक्ष्यमाणेन सम्बन्धः । यथा चासौ संस्कृति!पपद्यते, तथा तावद्विस्तरेण drshynnaah-भेदाभेदेत्यादि। संस्कृति ती व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा-इति पक्षद्वयम्; वस्तुनः प्रकारान्तरास भ्वात्। प्रथमे पक्षे श्री शब्दयोः संस्कारासिद्धिप्रसङ्गः, अर्थान्तरकरणात्, न हि घटकरणे पट: संस्कृतो नाम ! पि तस्य संस्कारस्य ताभ्यां सह सम्बन्धः सिध्यति, येन तत्सम्बन्धिसंस्कारकरणद्वारेण तौ संस्कतौ स्याताम्। तथा हि-भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः । भिन्नस्य च सम्बन्धो भवन् कार्यकारणतालक्षण एव भ्वेद्न्य्त्रोप्काराभावात्। तस्यां च कार्यकारणतायां सत्यां सर्वदैवायं संस्कारो भवेत्; हेतोः श्रोत्रशब्दात्मकस्य सर्वदावस्थितत्वात् ॥ 2553-2555 ॥ . द्वितीयेऽपि पक्षे दोषमाह- . अनर्थान्तरपक्षेऽपि तद्वन्नित्यो भ्वेद्सौ। तदशक्यक्रियस्तस्मानित्यं ज्ञानं प्र्स्ज्य्ते॥2556॥ तद्वदिति shrotrshbdsvruupvt| असविति स्ण्स्कार्ः। ततश्च नित्यत्वादसौ संस्कारो न केनचित् क्रियते । तस्माच्च संस्कारादिज्ञानोत्पत्ताविष्यमाणायां नित्यं ज्ञानं प्रसज्येतेति नित्यत्वे दोषः ॥ .. तन्न सामर्थ्यनियमो वाय्वादेरुप्प्द्य्ते। कर्तव्यविषयायोगे सामर्थ्यस्याप्ययोगतः ॥ 2557 ॥ तन्नेत्यादिनोपसंहरति । / 2557 ॥ अत इत्यादिना शब्दानित्यत्वसाधने प्रमाणयति अतोऽभिव्यक्त्ययोगेन shbdjnyaanmidmphlm| ग्राह्योत्पादविनाभाविघटादिव्यक्तिबुद्धिवत् ॥ 2558 ॥ . तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः स्म्ः। सामर्थ्यभेदः सर्वत्र स्यात् प्र्य्त्न्विव्क्स्स्योः॥ 2559 ॥ [G.691] प्रयोगः- यत् कादाचित्कं तदुत्पत्तिमत्कारणजन्यम्, यथा घटव्यक्तिविषयं ज्ञानम्, कादाचित्कं च शब्दज्ञानमिति स्वभावहेतुः । नित्यं तज्ज्ञानासंवित्ते सिद्धो हेतुः । अभिव्यतेरपास्तत्वान्नाप्यनैकान्तिकः । सपक्षे भावान्न विरुद्धः । इदम्फलमिति । इदं ग्राह्योत्पादाविनाभाविलक्षणं फलमस्येति विग्रहः । शेषं सुबोध्म्॥ 2558-2559 ॥ दिक्श्रोत्रपक्षे पूर्वमेव दूषणस्योक्तत्वान्न पुन्रुच्य्ते। अत एव पूर्वोक्तं तदेव दूषणं स्मारयन्नाह ___ yAvA~zca कश्चन न्यायो न्भोभाग्त्व्दूस्स्न्ने। 1. तन्त्र शक्यक्रिय0- pA0, gaa0| Page #184 -------------------------------------------------------------------------- ________________ 588 तत्त्वसंग्रहे दिग्भागेऽपि समस्तोऽसौ विज्ञेयो मतिशालिभिः ॥ 2560 ॥ यदुक्तम्- "विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः" (तत्त्व0 2203) इत्यादि, तत्राह विषयस्यापि संस्कारे तेनैकस्यैव स्ण्स्कृतिः। नास्तत्वाच्छक्तिनियते तो विषयसंस्कृतिः ॥ 2561 ॥ नेति 'विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः' इत्येत्न्न्। कुतः? अस्तत्वात्= प्रतिक्षिप्तत्वात् । संस्कारस्येति शेषः । तथा हि-व्यतिरिक्तोऽव्यतिरिक्तश्च संस्कारः पूर्वं निरस्तः । इतोऽपि न विषयस्य संस्कारः, कुतः? 'शक्तिनियतेः; अतो वक्ष्यमाणाया: / शक्तिनियतेश्चेति चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेनायमर्थो भवति-शक्तिनियमाच्चातो वक्ष्यमाणान्न विषयसंस्कारो युक्तः ॥ 2560-2561 ॥ / तमेव शक्तिनियमं दर्शयति- . ज्ञानोत्पत्तावयोग्यत्वे गम्येत न क्दाच्न्। . सर्वैः सर्वत्र शब्दोऽयं तज्ज्ञानेऽनुपयोगतः ॥ 2562 ॥ ज्ञानोत्पत्तौ तु सामर्थ्य सर्वैः सर्वत्र स्र्व्दा। अवगम्येत शब्दोऽयं ज्ञानहेतुतया स्थितेः । / 2563 ॥ . कदाचिदसौ शब्दः प्रकृत्या ज्ञानोत्पत्तावयोग्यो भवेत्, न वा-इति पक्षद्वयम् । प्रथमे पक्षे न कदाचित् केनचिदवगम्येत । द्वितीयेऽपि सर्वैः सर्वदैवावगम्येत; एक्रूप्त्वात्। अतो न संस्कारस्य सामर्थ्यम् ॥ 2562-2563 ॥ . स्यादेतत्- समर्थोऽपि विरोधिप्रत्ययबलात् कदाचिद् विज्ञानं नोत्पादयेत्, तथा असमर्थोऽपि सहकारिप्रत्ययाहितसामर्थ्य: सन्नुत्पादयिष्यतीति? तत्राह तं हि शक्तमशक्तं वा प्रकृत्यैवात्मनि स्थित्म्। विरोधी सहकारी वा कोऽर्थं क्षपयितुं kssmH॥2564॥ [G.692) na hi स्वभावमखण्डयन्ननुत्पादयन् वा विरोधी सहकारी वा युक्तः; अतिप्र्स्न्ग्गात्। खण्डनोत्पादनाभ्युपगमे नित्यत्वहानिप्रसङ्गः ॥ 2564 ॥ . यदुक्तम्- "यथैवोत्पद्यमानः' (तत्त्व 2204) इत्यादि, तत्राह ज्ञानोत्पादनयोग्यश्च कांश्चित् प्रति भ्व्त्य्य्म्। तस्मादुत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ 2565 ॥ उत्पत्तिपक्षे नायं दोषः; यतः प्रतिनियतविज्ञानोत्पत्तिसमर्थ एव स्वहेतोरुपजायते, तेन न सर्वैः सर्वदा गम्यते । यस्य तु संस्क्रियते शब्दः, तस्यैवायं दोषो यदि नाम संस्कार: सम्भवतीति दर्शयन्नाह __अथ वा यत्समीपस्थैर्नादैः स्यादस्य स्ण्स्कृतिः। . तैरेव श्रूयते शब्दो न दूरस्थैस्तु किं पुनः ॥ 2566 ॥ न केवलं प्रकृत्या ज्ञानोत्पादनसामर्थ्याभ्युपगमे दूरस्थस्यापि ग्रहणं प्रापोतीति दोषः, 1-1 नियतेवक्ष्यमाणाया:- pA0, gaa0| Page #185 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 589 संस्कारपक्षेऽपि दोष एवेत्यत: प्क्स्सान्त्र्मुक्त्म्। न दूरस्थैस्तु किं पुन्रिति। श्रूयत इति स्म्ब्न्ध्ः। अपि तु श्रुत' एवेति' साक्षाद्दर्शयति ॥ 2566 ॥ एतदेव व्यक्तीकरोति सामीप्येऽपि हि संस्कारः कारणं प्रिक्ल्प्य्ते। संस्कारः स समानश्च तेषु दूर्स्थितेस्स्व्पि॥2567॥ "शब्दोत्पत्तेर्निषिद्धत्वात्" (तत्त्व 2206) इत्यादावाह विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो यदि ग्म्य्ते। शब्दोत्पत्तिः प्रतिक्षेप्तुं न शक्या केनचित् तदा ॥ 2568 ॥ विशिष्टसंस्कृतिः शब्दात् सा हि न व्य्तिरेकिन्नी। शब्दस्याज्ञेयताप्राप्तेस्ततः शब्दोऽपि जाय्ते॥2569॥ यदि संस्कृतिरुत्पद्यते? तदा शब्दस्याप्युत्पत्तिप्रसङ्गः; तस्य स्ण्स्कृतेर्व्य्तिरेकात्। अथ व्यतिरेकः? तदा संस्कारादेव ज्ञानोत्पत्ते: shbdsyaakaarktvaadjnyeytvsnggH| ततश्च' शब्दोऽपि जायत इत्यङ्गीकर्तव्यम् ॥ 2568-2569 ॥ अथापि स्याद्-यथा प्रतिनियतज्ञानोत्पादनसमर्थः शब्द उत्पद्यते भवताम्, तथास्माकमपि [G.693] संस्कारप्रतिनियमो भविष्यति, तेन-दूरस्थैर्न गम्यत इति? अत्राह - संस्कृतश्चैकदा शब्दस्तमात्मानं न जातुचित्। जहात्यनित्यतासङ्गादुपलभ्येत तत् सदा ॥ 2570 ॥ यदि नाम प्रतिनियतपुरुषसन्तामवर्त्तिज्ञानोत्पादसमर्थः संस्क्रियते, तथापि दोष एव्। तथा हि-यदि ज्ञानोत्पादयोग्यं संस्कृतं स्वभावं न जहाति, तदा सर्वदैव त्ज्ज्ञ्यानोत्प्त्तिप्र्स्न्ग्ग्ः। अथ जहाति? त्दाऽनित्य्त्व्प्र्स्न्ग्ग्ः। तत् तस्मादुत्पद्यत एवेत्यङ्गीकर्त्तव्यम् ॥ 2570 ॥ यदुक्तम्-"संस्कारद्वयपक्षे तु" (तत्त्व0 2208) इत्यादि; तत्राह - संस्कारद्वयपक्षेऽपि सत्यं दोषद्वये vcH। __ * यनान्यतरवैकल्यं प्राक्त्न्स्यानुवृत्तित्ः॥2571॥ येषामुत्पत्तिपक्षः, तेषां मतेनान्यतरवैकल्यं युज्यते, न तु संस्कारवादिनां पक्षे; तेषां सदैव प्राक्तनस्य. संस्कृतस्य स्वभावस्यानुवृत्तेः ॥ 2571 ॥ तथा हीत्यादिना तामेवानुवृत्तिं दर्शयति तथा हि संस्कृताः श्रोत्रवर्णा ये व्यञ्जकैः पुरा। न नष्टास्ते च्युतिप्राप्तेः सर्वैः srvshrutisttH॥2572|| च्युतिप्राप्तेरिति। अनित्यत्वप्रसङ्गादित्यर्थः । अन्यथा प्रतिज्ञाविशिष्टः स्यात्। सर्वश्रुतिरिति । सर्वस्मिन् काले श्रुतिः सर्वश्रुतिः । न तु सर्वस्य श्रुतिरिति विग्रहः; "कर्मणि च' (pA0 sU0 2.2.14) इति स्मास्प्र्तिस्सेधात्॥ 2572 ॥ 1-1. shruuyetaiv-gaa0| . 2. तत:-pA0, gA0 पुस्तकयो स्ति। 3. ज्ञ्याय्ते-jai0| 4-4. संस्कृतस्वभावं-pA0, gaa0| 5. pA0, gA0 पुस्तकयो स्ति। 6. द्वसंस्कार0-pA0, gA0 / 7. ....c:-paa0| 8-8. यद्वयञ्जकै:-pA0, gaa0| 9. विशिष्टे:-pA0; विसृष्टि:-gA0/ Page #186 -------------------------------------------------------------------------- ________________ 590 तत्त्वसंग्रहे अथापि स्यात्-प्रतिनियतानेकपुंसां श्रुतियोग्यौ संस्कृतौ श्रोत्रवर्णो, तेन सर्वैर्न श्रूयत इति? एवं तर्हि ये अन्येषां वर्णानां प्रतिपत्तारः, तेषां शब्दश्रवणं न प्राप्नोति । एतदेव दर्शयति नियतश्रुतियोग्यौ चेच्छोत्रवर्णी च स्ण्स्कृतौ। नान्यवर्णप्रपतृणां पुनः स्याच्छवणं त्दा॥2573॥ नियतानां पुंसां श्रुतियोग्याविति स्मास्ः। अन्ये च ते वर्णप्रपत्तारः, अन्येषां वा वर्णानां प्रपत्तार इति विग्रहः ॥ 2573 / / __ अथापि स्यात्-ये तेऽन्यवर्णप्रतिपत्तारः, तज्ज्ञानोत्पत्तियोग्यं पुनरपि संस्कारान्तरं शब्दश्रोत्रयोर्भवेत् ? इत्येतदाशङ्कय परिहरति तद्वर्णनरविज्ञानयोग्यौ चेत् संस्कृतौ पुन्ः। तयोरेवानुवृत्तौ स्यात् तयोरपि ननु श्रुतिः ॥ 2574 ॥ .. [G.694] ते च ते वर्णनराश्चेति समासः । के पुनस्ते? वर्णा येऽन्यैः प्रतिपत्तृभिर्गृह्यन्ते, नराश्च तेषामेव ये प्रपत्तारः । तेषां विज्ञानम्, तत्र योग्याविति स्मास्ः। तयोरेवेति पूर्वसंस्कृतयोः shrotrshbdyoH। तयोरपति पूर्वकयोवर्णनरयोः । एतदुक्तं भवति-पश्चाद् यदान्यैः श्रूयते ककारादिवर्णः, तदापि यैः पूर्वश्रुतस्तद्वतू तैरपि श्रूयेत; प्राक्तनस्वभावानुवृत्तेरिति । 2574 / / अथ नानुवृत्तिः, तदाऽनित्यत्वप्रसङ्ग इत्यादर्शयन्नाह व्यावृत्तावन्य एवामी श्रोत्रवर्णाः कथं न ते। प्राप्नुवन्ति ततस्तेषु नित्यताशाऽनिबन्धना ॥ 2575 ॥ सुबोधम् । / 2575 ॥ यदुक्तम्- "जलादिषु यथैकोऽपि" (तत्त्व0 2209) इत्यादि, तत्राह जलादिषु न चैकोऽयं नानात्मा स्वितेक्स्स्य्ते। प्रतिबिम्बधियः सर्वा यन्निरालम्बनाः स्थिताः॥2576 ॥ सर्वमेव हि भ्रान्तं ज्ञानं निर्विषयमिति पूर्वमविशेषेप्प प्रतिपादितम् । तथापि पुनः प्रतिबिम्बधियां विशेषणात्' द्वयोरपि साकारनिराकारपक्षयोः प्र्तिपाद्य्ति। तत्र प्रथम पक्षमधिकृत्याह निराकारा धियः सर्वास्त्वत्पक्षेऽपि व्य्व्स्थिताः। आकारवान् पुनर्बाह्यः प्दार्थोऽभ्युप्ग्म्य्ते॥2577॥ जलाधन्तर्गतं चेदं प्रतिबिम्बं स्मीक्स्स्य्ते। नभस्तलादिवर्ती च सूर्यादिर्न तथा स्थितः ॥ 2578 ॥ तत् कस्माद् भात्यसावेवं भ्रान्त्या चेदत एव त्त्। न तु स्पष्टमनालम्बं तद्रूपार्थवियोगतः ॥ 2579 ॥ तस्यैव प्रतिपत्तिश्चेदन्यथेदं सुभास्सित्म्। 1. नियतानामेव पुंसां-pA0, gA0 / 2. विशेषणा-pA0, vishessenn-गा। Page #187 -------------------------------------------------------------------------- ________________ 591 श्रुतिपरीक्षा तस्यान्यथेति' किं त्वेवं सर्वं स्यात् स्र्व्वेद्क्म्॥2580॥ तस्यैव प्रतिपत्तिः । स्याद् यदीक्ष्येत त्थास्थित्म्। अन्याकारोपलब्धौ तु तस्य दृष्टिः कथं भवेत् ! ॥ 2581 ॥ [G.695] भवतो हि मीमांसकस्य निराकारं विज्ञानम्, आकारवान् बाह्योऽर्थः, ततश्च यत्तजलान्तर्गतं रूपं दृश्यते न तावदसौ ज्ञानाकारः; बाह्यस्यैवाकारवत्त्वाभ्युपगमात् । नापि तत् प्रतिबिम्बमर्थान्तरभूतमभ्युपगतम्; सूर्य्स्याग्र्ह्न्न्प्र्स्न्ग्गात्। नापि सूर्यो जलान्तर्गतो येन तथा भासेत; tsyaakaashdeshvrtitvaat| भ्रान्त्या तथा भासत इति चेत् ? एवं तर्हि न सूर्यालम्बनं ज्ञानम्; तस्य सूर्यस्य ज्लान्त्र्ग्त्रूपाभावात्। ततश्च यद्रूपोऽर्थो यज्ज्ञानेनावभासते तद्रूपार्थवियुक्तत्वात् तद्विज्ञानमनालम्बनमिति सिद्धम् । प्रयोगः-यो यद्विज्ञानप्रतिभासिस्वरूपी न भवति न स तद्विज्ञानविषयः, यथा रूपं श्रोत्रज्ञानस्य । न भवति प्रतिबिम्बविज्ञानप्रतिभासिस्वभावश्च सूर्य इति व्यापकानुपलब्धिः । नासिद्धो हेतुः; सूर्यस्य ज्लान्त्र्ग्त्रूपाभावात्। नाप्यनैकान्तिकः; अतिप्र्स्न्ग्गात्। एवं हि यत् किञ्चिद् यस्य कस्यचिदालम्बनं प्राप्नोति। सपक्षे तद्भावात् न विरुद्धः । / 2577-2581 ॥ अथापि स्यात्- स एव सूर्यो देशादिभेदेन केवलमन्यथा प्रतीयत इत्यतो हेतुरसिद्ध एवेति? तदेतद्भवतः प्रौढतार्किकादृते कोऽन्यो वक्तुमर्हति-तदेव चान्यथेति । तथा हितदेवेत्यनेन तत्स्वरूपं विधीयते, अन्यथेत्यनेन तनिषेधः, तत् कथमेकत्रैकदा परस्परविरुद्धौ विधिप्रतिषेधौ युक्तौ ! यदि पुजरन्यथा प्रतीयमानोऽपि स एव स्यात्, तदा सर्वविश्वमेकं भ्वेत्। ततश्च सहोत्पत्तिनाशौ स्याताम्, सर्वं च विज्ञानमेकविषयं स्यात् । तस्माद् यथा देशकालादिभेदवानसावर्थस्तथैव यदि प्रतीयेत, एवं स एंव प्रतीतः स्यादिति कुतोऽसिद्धता ! द्वितीयेऽपि साकारपक्षे निरालम्बनतां प्रतिबिम्बधियां प्रतिपादयति साकारेऽपि हि विज्ञाने न ज्ञ्यातार्थाविल्क्स्स्न्ने। - आकारे सति विज्ञानं ग्राहकं तस्य युज्य्ते॥2582॥ साकारविज्ञानपक्षे हि साकारसंवेदनेऽपि बाह्यार्थाविलक्षणाकारानुभवाद् बाह्यो विदित उच्यते; न तु विलक्षणानुभवात्, अन्यथाऽतिप्रसङ्गः स्यात् । न चात्र प्रतिबिम्बधियां सूर्याकाराविलक्षणाकारानुभवोऽस्ति, अन्यथा ह्यभ्रान्तसूर्यज्ञानाविशेषः प्रतिबिम्बधियां स्यात् ॥ 25772582 ॥ . . . . . . . यदुक्तम्- "अप्सूर्यदर्शिनाम्" (तत्त्व 2220) इत्यादि, तत्राह पारम्पयर्पितं स्न्त्म्वाग्वृत्त्याव्बुध्य्ताम्। किमूर्ध्ववृत्तिमेकत्वेऽप्यवागेवानुमन्यते ॥ 2583 ॥ यथैवावस्थितो हर्कस्तथैवेक्ष्येत य्द्य्सौ। अवबुद्धः प्रकल्प्येत नान्य्थेत्युप्पादित्म्॥2584॥ [G.696) अवबुध्यतामिति आत्मा। ऊर्ध्ववृत्तिमिति आदित्यम्, उपरिस्थितमित्यर्थः5 / मन्यत 1. तच्चान्यथेति- pA0, gaa0| . 2. dezabhedena- pA0, gA0 / 3. virudbhyte-jai0| 4. kintu_0- pA0, gaa0| 5. pristhitmil-gaa0|| Page #188 -------------------------------------------------------------------------- ________________ 592 तत्त्वसंग्रहे इति आत्मा। एतदुक्तं भवति- यदि नामात्मा पारम्पर्पितमुपरिस्थितमादित्यमवाग्वृत्त्याऽवबुध्यते, किमित्यवागेव मन्यते, नोर्ध्व्म्। एवं हि स एवावबुद्धो भवति, यदि यथास्थितो गृह्येत; अन्यथाऽतिप्रसङ्गः स्यात् ॥ 2583-2584 ॥ नैवं प्राङ्नतया' वृत्त्या प्रत्यग्वृत्ति स्म्र्पित्म्। बुध्यमानो मुखं भ्रान्त्या प्र्त्य्भित्य्व्ग्च्छ्ति॥2585॥ यदुक्तम्-"एवं प्राङ्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्" (तत्त्व0 2223) इत्यादि, तत्राह- नैव प्राङ्नतयेत्यादि ॥ 2585 ॥ .. अत्र कारणमाह प्रतिबिम्बकविज्ञानं स्वास्याद्यालम्बनं न त्त्। ... तद्विलक्षणनिर्भासाद् rsshbdaadivittivt|| 2586 // त्द्विल्क्स्स्न्न्निर्भासादिति। भावप्रधानोरे निर्देशः । तद्विलक्षणनिर्भासत्वादित्यर्थः । bhuvriihishcaaym| प्रयोगः-यद्यद् विलक्षणनिर्भासं ज्ञानम्; न तत्तदालम्बनम्, यथा रसादिविज्ञानं न शब्दालम्बनम्, शब्दविज्ञानं वा रसालम्बनम् । मुखादिविलक्षणनिर्भासाश्च प्रतिबिम्बधिय इति व्यापकविरुद्धोपलब्धिः ॥ 2586 ॥ असिद्धतामस्य परिहरन्नाह- . अल्पीयस्यास्यमल्पीयो दर्पणे प्रतिभाति हि। विपर्यस्तश्च वृक्षादिर्जलमग्नः, * प्रतीयते । / 2487 ॥ दर्पणाभिमुखं बिम्बं नैवं तु प्र्तिबिम्ब्क्म्। जलाधन्तर्गतं चेदं बिम्बं त्वाराद्व्स्थित्म्॥ 2588 ॥ आश्रयानुविधानेन स्थूलसूक्ष्मादिभेदि c। प्रतिबिम्बं न बिम्बं तु नातो हेतोरसिद्धता ॥ 2589 ॥ अल्पीयसि दर्पणे महदप्यास्यम्= मुखम्, अल्पीयः=अल्पतरं प्रतिभाति । अधोगतशाखादिश्च जलमग्नो वृक्षादिः प्रतीयते, तथा प्रत्यङ्मुखं मुखमुपलभ्यते जलादिषु दूरप्रविष्टं च, न च तथा मुखादिबिम्बकमवस्थितम् । तथा [G.697] खड्गाद्याश्रयभेदाद् दीर्घादिभेदाकारेण प्रतिबिम्बकमाभाति, न च तथा दीर्घादिभेदवद् बिम्बकमिति तद्विलक्षणनिर्भासित्वं ज्ञानस्य नासिद्ध्म्॥ 2587-2589 ॥ अनैकान्तिकतां परिहरन्नाह विलक्षणावभासेनात्यर्थसंवेदने स्ति। रूपशब्दादिचित्तं स्यात् सर्वं स्र्वार्थ्गोच्र्म्॥ 2590 ॥ ईषत्सम्मीलितेऽङ्गुल्या यच्च चक्षुषि dRshyte। पृथगेकोऽपि साऽप्येवं भ्रान्तिर्निर्विषया म्ता॥ 2591 ॥ 1. तद्गतया- jai0, paa0| 2. तद्गतयेत्यादि-jai0, paa0| 3. भावलक्षणो-- pA0, gA0 / 5.0mukhaadishc-paa0| 6. दूर प्रतिष्ठं-pA0, gaa0| 4. सिद्धता0-pA0/ 7. मुखादिविधक0---pA0/ . Page #189 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 593 सर्वस्य ज्ञानस्य सर्वविषयत्वप्रसङ्गो बाधकं प्र्मान्न्म्। यदुक्तम्- "ईषत्सम्मीलिते" (तत्त्व0 2217) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; तस्यापि निर्विस्स्य्त्वात्॥ 2590-2591 ॥ यथोक्तम्- "अनेकदेशवृत्तौ च" (तत्त्व0 2224) इत्यादि, तत्राह प्रतिबिम्बोदयस्त्वत्र प्रागेव विनिवारित्ः। ___ सहैकत्र द्वयायोगान् मूर्तानां प्र्तिघात्त्ः॥259 ॥ प्रतिबिम्बस्य हि वस्तुत्वं पूर्वं निषिद्धम् "मूर्तस्याभिन्नदेशत्वानुपपत्तेः" इत्यादिना ॥ 2592 ॥ भवतु नाम प्रतिबिम्बं वस्तुसत्, तथापि तस्य समानबुद्धिगम्यत्वमसिद्धमिति दर्शयन्नाह___ अनेकदेशवृत्तौ वा सत्यपि प्र्तिबिम्ब्के। स्थूलसूक्ष्मादिवद् भेदादेकत्वं नैव विद्य्ते॥2593॥ आदिशब्देन दीर्घ्त्वादिभेद्प्रिग्र्ह्ः। . अथापि स्यात्-सत्यपि स्थूलादिभेदे केनचिन्नीलादिसाधर्मेण समानबुद्धिगम्यत्वमस्त्येवेति? एवमपि न पारमार्थिकमैक्यं सिध्यति । कल्पितं तु स्यात्, तत्र च सिद्ध्साध्य्ता। अथापि पारमार्थिकमैक्यं स्यात्, देशादिभेदेन वेद्यमानेऽपि? तदा विप्रचाण्डालयोरपि मनुष्यत्वसाम्यादेकत्वमस्तु तथा स्त्रीत्वसामांन्येन मातुस्ते स्वभार्यायाः स्वमुखापानयोश्च पार्थिवत्वादेकत्वमापद्यते ! सर्वस्य विश्वस्य वस्तुत्वादेकत्वे सहोत्पत्तिविनाशादिप्रसङ्गश्चानिवार्य एव ॥ 2593 ॥ यदपीदमुक्तं भाष्ये- "अथापिं स्यादेकस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमित्यादित्यं पश्यतु देवानाम्प्रियो य एकः सन्ननेकदेशावस्थ इवं लक्ष्यते....' [G.698] दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः, एवं शब्देऽपि व्यामोहादनवधारणं देशस्य" (mI0, da0, zA0, bhA0 1.1.15) इति । अत्राह - पुंसामध्यवसायश्च योऽयमेवं प्र्व्र्त्त्ते। 'ममोपरि स्थितो भानुरिति भ्रान्तः स निश्चितः । / 2594 ॥ 'सर्वे प्राणभृतो यस्मादेकमेव दिवाक्र्म्। पश्यन्ति यौगपद्येन न द्वितीयं कदाचन ॥ 2595 ॥ द्वितीयस्य श्वेर्मण्डलस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चयादेकत्वसिद्धेः 'ममोपरि स्थितो भानुः' इत्येष भ्रान्तः प्रत्ययोऽवधार्यते । न त्वेवं शब्दस्यैकत्वं सिद्धम्, येन देशादिभेदेन वेद्यमानत्वं भ्रान्तं स्यात् । सिद्धे ह्येकत्वे तथा वेद्यमानत्वं भ्रान्तं सिध्येत्, तदेव तु न सिद्धमिति य्त्किन्य्चिदेत्त्॥ 2594-95 ॥ . रावं न मण्डलं यस्माद् द्वितीयादीह विद्य्ते। दृश्यादृष्टेरतश्चार्क एक एव विनिश्चितः ॥ 2596 ॥ राव्मिति। रवेरिदमित्यणन्तमेतत् ॥ 2596 ॥ ननु च प्रत्यभिज्ञाप्रत्ययेन शब्दस्याप्येकत्वं सिद्धमेव? इत्याह1. अवशिष्ट : पाठो शावर भाष्ये द्र्स्स्त्त्व्य्ः॥ 2. रविमण्डल0-pA0, gaa0| 3-3. विद्यमानत्वं-pA0, gA0 / Page #190 -------------------------------------------------------------------------- ________________ 594 तत्त्वसंग्रहे न त्वेवं निश्चितः शब्द एकत्वेन क्थ्न्य्च्न्। क्रमेण युगपच्चापि त्न्नानात्वोप्ल्क्स्स्न्नात्॥ 2597 ॥ प्रत्यभिज्ञायाः पूर्वपप्रामाण्स्य प्रतिपादितत्वादिति भावः ॥ 2597 ॥ यौगपद्येन नानात्वं सिद्ध प्रतिपादयति यदा हि गादिकं वर्ण वक्तारो बहवः स्कृत्। प्रयुञ्जते तदा भेदो विस्प्स्स्त्त्मुप्ल्भ्य्ते॥ 2598 ॥ विस्पष्टमिति । द्रुतमध्यविलम्बितादिभेदेन प्रतिभासनात् । / 2598 ॥ क्रमेणापि प्रतिपादयन्नाह क्रमेण तु प्रयोगेऽस्य प्रत्यक्षेण न केव्ल्म्। - भेदोऽवगम्यते किन्तु लिङ्गादपि धियां क्र्मात्॥2599॥ प्रत्यक्षेण न केव्ल्मिति। तदापि षड्जादिभेदेनरे स्प्स्स्त्त्प्र्तिभासिभेदानुभ्वात्। न चार्य व्यञ्जकभेदः; तस्य पूर्वं निर्स्त्त्वात्। लिन्ग्गाद्प्ति। अनुमानतोऽपीत्यर्थः । प्रयोगःयद्यदा न भवति न तदा तदविकलकारणं भवति, तथा रूपालोकमनस्कारादिप्रत्ययकलापेऽपि सति चक्षुर्विकलस्याभवच्चक्षुविज्ञानम् । न [G.699] भवन्ति चैकगकारादिविज्ञानोत्पत्तिकाले पश्चात्कालभावीनि तद्भावित्वेनाभिमतानि विज्ञानानीति व्यापकानुपलब्धिः । अविकलकारणत्वस्य भवनेन व्याप्तत्वात् तस्य चेहाभावः । ननु च सामान्येनाविकलकारणत्वमात्रस्य प्रतिषेधे सिद्ध्साध्य्ता। तथा हि-नित्यस्य शब्दस्य कारणत्वेऽपि सहकारिकारणवैकल्यादनुत्पत्तिः पश्चात्कालभाविनां प्रत्ययानामिष्यत एव परेण । अथ विशिष्टेन शब्दाख्येन कारणेन यदविकलकारणत्वं तत्प्रतिषेधः साध्यते, तदाऽनैकान्तिकता हेतोः, दृष्टान्तश्च साध्यविकलः । न हि चक्षुर्विज्ञानं शब्दकारणवैकल्यान्न भवति, किं तर्हि ? चक्षुर्वैकल्यात् ? नैतदस्ति; सामान्येनैव साध्यम्, न च सिद्ध्साध्य्ता। तथा हि- यदि नित्यस्य कारणान्तरापेक्षिता सम्भवेत् तदा सिद्धसाध्यता भवेत्; यावता सैव न सम्भवति, तस्य तेनानुपकार्यत्वात् । उपकारी ह्यपेक्ष्यः स्याद्, अन्यथातिप्रसङ्गः । तस्मादनपेक्ष्यस्य शब्दस्य कारणत्वाभ्युपगमे सर्वमेव तद्भाविविज्ञानमविकलकारणमेवेति सदैव भवेत् । अभावे तु तदभवद्विज्ञानं तस्यैव शब्दस्य वैकल्यं सूचयेदिति कथं सिद्धसाध्यता ! विशेषेणापि कारणवैकल्ये साध्ये नानैकान्तिकता, नापि दृष्टान्तस्य साध्य्विक्ल्ता। तथा ह्यमत्रार्थो विवक्षितः-यस्मिन् यन्न भवति तत्कारणं भवतो न भवति, यथा चक्षुर्विज्ञानं शब्दे सत्यप्यभवत् । सत्यपि च गकारादिशब्दस्वरूपविशेषे तद्भावित्वेनाभिमतानि ज्ञानानि न भवन्तीति व्यापकानुपलम्भः । अत्रापि नित्यस्यापेक्षानुपपत्तिर्विपर्यये बाधकप्रमाणवृत्तिः । न च कुशूलस्थेन बीजादिना व्यभिचारः; तस्याङ्करं प्रति मुख्यकारणत्वानुपपत्तेरित्यलं प्रपञ्चेन ॥ 2599 / / यदुक्तं पूर्वम्- "व्यञ्जकध्वन्यधीनत्वात्" (तत्त्व0 2210) इत्यादिना, तद्वस्तुतो 2-2. गादिवर्ण च-pA0, gaa0| 1-1. नानात्वसिद्धिं-pA0, gA0 / 3. प्ज्जादि0-paa0| Page #191 -------------------------------------------------------------------------- ________________ 595 श्रुतिपरीक्षा दूषितमपि पुनरपि निवर्त्य 'सत्यपि नित्यानां व्यञ्जके दुष्ट एवायं पक्षः' इति चिख्यापयिषया दूषयन्नाह व्यञ्जकध्वन्यधीनं च भ्व्त्व्स्योप्ल्म्भ्न्म्। यथावस्थितरूपस्य किन्तु तस्य ग्रहो भ्वेत्॥2600॥ नान्यथा तद्ग्रहोऽयं स्यात् त्द्रूपाप्र्तिभास्नात्। व्याप्ताशेषनभोभागो न हि शब्दः prkaashte॥2601|| तद्धवनेर्भिनदेशत्वं श्रुतिः किम्नुरुध्य्ते। व्यक्तस्तु प्रतिभासेत स्वात्मनैव घ्त्तादिव्त्॥2602॥ [G.700] यदि हि शब्दस्य व्यञ्जकाधीनं ग्रहणम् , तत्किमिति यथाऽसौ यावव्योम स्थितस्तथा न गृह्येत ! एवं तस्य तद्ग्रहणं भवेदन्यथाऽतिप्रसज्यत इत्यावेदितं पूर्व्म्। न च यावद्वयोम शब्दो गृह्य्ते। तस्माद् ध्वन्यनुरोधे न शब्दः श्रुतेर्युक्तः, किंतर्हि ? यस्यासौ श्रुतिस्तमेव शब्दं तस्या अनुरोद्धं युक्तम् । एवं तस्यासौ सिद्ध्येन्नान्यथा, ततश्च घटादिवत् सर्वात्मनैव प्रतिभासेतेति सङ्क्षेपार्थः । / 2600-2602 ॥ ___एतच्च सर्वं नित्यस्याव्यञ्जकमभ्युपगम्योक्तमिति दर्शयन्नाह सर्वं च प्रक्रियामात्रमिदमुक्तं न कार्न्न्म्। व्यञ्जकानामसामर्थ्य व्यक्त्ययोगाच्च साधित्म्॥ 2603 ॥ व्यक्त्ययोगादिति व्यतिरिक्ताव्यतिरिक्तयोः ॥ 2603 ॥ "देशभेदेन भिन्नत्वम्" (तत्त्व0 2225) इत्यादावाह. प्रत्यक्षस्तु स एवेति प्रत्ययः प्राङ् निराकृत्ः। देशभेदेन भिन्नत्वमित्येतत् त्द्बाधित्म्॥2604॥ "पर्यायेण यथा चैकंः" (तत्त्व0 2226) इत्यादावाह . पर्यायेण च यः कश्चिद्भिन्नाद देशाद व्र्ज्त्य्सौ। भिद्यते क्षणभङ्गित्वान्नान्यथा गतिमान् भवेत् । / 2605 ॥ अनित्यस्य हि देशान्तरोत्पत्तिरेव गतिः, न तु नित्यस्य; एकदेशवर्त्तिस्वभावमविजहतो deshaantrgmnaayogaat| त्यागे वा नित्यत्वहानिप्रसङ्गात् ॥ 2605 ॥ एतदेव दर्शयति पूर्वदेशावियुक्तस्य स्व्भाव्स्यानुव्र्त्त्नात्। न हि देशान्तरप्राप्तिः स्थैर्ये त्स्योप्प्द्य्ते॥2606॥ "यथा महत्यां खातायाम्" (तत्त्व0 2229) इत्यादावाह. नभसो निरुपाख्यत्वान्नाभिव्यक्तिः प्र्क्ल्प्य्ते। अत्यक्षत्वाच्च खातायामालोकः10 स त्थेस्स्य्ते॥2607॥ 1. तदा-- pA0, gaa0| 2-2. 0रोधेन शब्दश्रुतेर्युक्ता-pA0; 0रोधेन न shbdshrutiryuktaa-गा। 3. एवं c-gaa0| 4-4. पाठोऽयं pA0 gA0 पुस्तकयो स्ति। 5. च-pA0, gA0 / .6-6. पाठोऽयं पा, गा, पुस्त्क्योनास्ति। 7-7. भिन्नदेशाद् व्र्ज्ञ्न्सौ-gaa0| 8. सिद्ध्यति-pA0, gaa0| 9......र्भवेत्-pA0; स्य ग्तिर्भ्वेत्-gaa0| 10. खे नायमा0-pA0, gaa0॥ Page #192 -------------------------------------------------------------------------- ________________ 596 तत्त्वसंग्रहे नभसो वस्तुत्वासिद्धर्नाभिव्यक्तिर्युक्ता; स्प्रष्टव्याभावमात्र एव तत्प्रज्ञप्तेः । तथा ह्यन्धकारे प्रतिघातमविदन्त आकाशमेव नात्र किञ्चिदिति वक्तारो भ्व्न्ति। येषामपि वस्तुसदाकाशं तेषां तदतीन्द्रियमेवेति कथं व्योम्नि धीर्भवेत् ! अत एवाह- अत्यक्षत्वाच्चेति । यद्येवं मृदि खातायां किं तदुपलभ्यते? इत्याह- आलोकः स तथेत ॥ 2607 ॥ सत्यप्याकाशस्य वस्तुत्वेऽभिव्यक्ति व युज्यते इति दर्शयन्नाह किञ्च शब्दवदाकाशेऽप्यभिव्यक्तिर्न युज्य्ते। ज्ञानं हि व्यक्तिरेषा च नित्यं स्याद्धेतुस्न्निधेः॥ 2608 / / यदा' च व्यञ्जकः शब्दे न कथञ्चित् प्र्क्ल्प्य्ते। तन्नात्रैवं परोपाधिः शब्दबुद्धौ मतिभ्रमः ॥ 2609 ॥ नातो दीर्घादयः सर्वे ध्वनिधर्मा इति स्थित्म्। ध्वनीनां व्यञ्जकत्वे हि तत्स्यात्, तच्च निराकृत्म्॥2610॥ [G.701] तत् स्यादिति । दीर्घादीनां ध्व्निध्र्म्त्व्म्। तच्चेति ध्वनीनां व्य्न्य्ज्क्त्व्म्॥ 26082610 ॥ यदुक्तम्- "न चादृष्टार्थसम्बन्धः" (तत्त्व0 2233) इत्यादि, तत्राह अत्यन्तभेदिनोऽप्येते tulyprtyvmrshne| शक्ताः शब्दास्तदर्थाश्चेत्यसकृच्चर्चितं पुरा॥2611॥ नातो दृष्टार्थसम्बन्धः शब्दो भवति वाच्क्ः। संवृत्त्या वस्तुतस्त्वेष वाचको नेति साधित्म्॥2612॥ अयमत्र सङ्क्षेपार्थः-यदि पारमार्थिकस्यार्थशब्दयोर्वाच्यवाचकभावस्याभावप्रसङ्गः क्रियते भवता, तदा सिद्ध्साध्य्ता। तथा हि-विस्तरेण जातिस्वलक्षणादीनां वाच्यवाचकत्वं शब्दपरीक्षायां निराकृत्म्। अथ सांवृतस्यापि? त्दानैकान्तिक्ता। तथा हि-अत्यन्तभेदिनोऽपि केचिदर्थाः प्रकृत्यैकारप्रत्यवमर्शज्ञानस्य हेतुतां प्रतिपद्यमानाः सांवृतं शब्दार्थयोर्वाच्यवाचकभावं सम्पादयिष्यन्तीति प्रागेवा पोहचिन्तायां प्रतिपादितम् । तस्मादपोहशब्दार्थवादिनो बौद्धान् प्रति सर्वमिदमुच्यमानमत्यन्तपरिलघुतया परिप्लवत एव केवलमिति ॥ 2611-2612 / / संवृत्या वाचकत्वस्योपपत्तिमाह- . मिथ्यावभासिनो ह्येते प्रत्ययाः shbdnirmitaaH। जातिस्वलक्षणादीनां वाच्य्वाच्क्तास्थितेः॥2613॥ तद्भ्रान्त्या व्यवहर्तारो वैलक्षण्येऽपि वस्तुतः । गोशब्द एक एवेति मन्यन्ते स्म्बुद्ध्य्ः॥2614॥ तस्माद् द्विजातिना प्रोक्तं भ्व्स्म्ब्द्ध्भास्सिन्ना। . शब्दभेदं पुरस्कृत्य तत्तत् स्र्व्म्नास्प्द्म्॥ 2615 ॥ |G.7021 पररूपं हि स्वप्रतिभासेन यया संवियते' बुद्ध्या यथार्थमप्रकाशनात् सा कल्पिका 1. ख्यातायां-जै। 2. यथा-pA0, gaa0| - 3. सति भ्रमः-pA0, gaa0| 3. स्ववृत्त्या-pA0 गाल्। 5. संवृयते-pA0, gaa0| Page #193 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 597 बुद्धिः संवृत्ति:, तया यद्व्यवस्थापितं रूपं तत् सांवृतमुच्यते संवृत्तिसत्त्वम् । तदेव न परमार्थिकम्; त्स्यास्त्त्वात्। भ्रान्तस्य च ज्ञानस्य सर्वस्यैव निर्विषयत्वात् ॥ 2613-2615 ॥ अथापि स्याद् - विना पारमार्थिकनैकत्वेन कथं विधिप्रतिषेधलक्षणं व्यवहारमारोपवशेन शब्दाः सम्पादयन्ति ? इत्याह तथा हि हस्तकम्पादेर्नैकत्वं बुद्धिभेदतः । शीघ्रमन्दादिभेदेन तद्वयक्तिश्च निरीकृता ॥ 2616 ॥ सामान्यं न च तत्रैकमनुगाम्युपलक्ष्यते । सङ्के तात् प्रतिषेधादिगत्यङ्गं च भवत्यसौ । 2617 ॥ हस्तकम्पादेरित्यादिशब्देनाक्षिनिकोचादिपरिग्रहः । शीघ्रमन्दादिभेदेनेति । बुद्धिभेदत इति सम्बन्धः । न चायं शीघ्रादिभेदो व्यञ्जककृतः; व्यक्तेर्निषिद्धत्वात् । तद्व्यक्तिरिति नित्यव्यक्तिः । न च सामान्यवशाद् व्यवहाराङ्गता; तस्याप्रसिद्धत्वात् । अप्रतीतस्य सामान्यस्य न युक्तं व्यवहाराङ्गत्वम्; सर्वदा व्यवहारप्रसङ्गात् । प्रतिषेधादिगत्यङ्गमिति । आदिशब्देन विधानाभ्यनुज्ञानाभ्यर्थनादीनां ग्रहणम् । तेषां गतिः = प्रतीतिः, तस्या अङ्गम् = कारणम्, हस्तकम्पादिर्भवति । तद्वच्छब्दोऽपि भविष्यतीति शेषः ॥ 2616-2617 ॥ यदुक्तम्- "तस्माच्छब्दार्थसम्बन्धो नित्य एवाभिधीयते" (तत्त्व0 2251 ) इति, तत्राह साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकतः । गमयन्तीति च प्रोक्तं विवक्षासूचकास्त्वमी ॥ 2618 ॥ न हि कंश्चिच्छब्दार्थयोर्वास्तवः सम्बन्धोऽस्ति, यस्य नित्यत्वमनित्यत्वं वा स्यात् । तथा हि. न बाह्यमर्थं शब्दाः प्रतिपादयन्ति तेन सह प्रतिबन्धाभावादिति पूर्वं शब्दपरीक्षायां * निवेदित्म्। प्रतिपादयतामतिप्रसङ्गः स्यात् । यद्येवम्; किं तर्हि प्रतिपादयन्ति ? इत्याह्विव्क्स्सासूच्कास्त्व्म्ति। विवक्षामपि न वाच्यतया प्रतिपादयन्ति, किं तर्हि ? लिङ्गतया सूच्य्न्ति। अत एव सूचका इत्युक्तम् । तथा हि- शब्दादुच्चरितादर्थाध्यवसायी विकल्पो जायते, न विवक्षाध्यवसायी, यश्च न शब्देन ज्ञातेनाध्यवसीयते, स कथं शब्दार्थः ! ॥ 2618 ॥ [G.703] यद्येवम्, वितक्षयाऽपि संह कस्तेषां सम्बन्धो येन तां लिङ्गत्वेन सूचयेत् ? इत्याहतस्याः कार्यतया ते हि प्रत्यक्षानुपलम्भतः । निश्चिता इति तेनात्र कार्यकारणता स्फुटा ॥ 2619 ॥ तस्या विवक्षायाः कार्यत्वेनात्मनि प्रत्यक्षानुपलम्भाभ्यां शब्दा निश्चिता इति कार्यकारणलक्षण एव सम्बन्धः ॥ 2619 ॥ यद्येवम्, समयस्तर्हि व्यर्थः, प्रत्यक्षानुपलम्भाभ्यामेव कार्यकारणभावस्य निश्चितत्वात् ? इत्याह - - कार्यकारणभावश्च समयाद् येन निश्चितः । स विवक्षां प्रपद्येत शब्देभ्यो हस्तकम्पवत् ॥ 2620 ॥ Page #194 -------------------------------------------------------------------------- ________________ 598 तत्त्वसंग्रहे ___एवं मन्यते-यद्यपि विवक्षामात्रेण सह कार्यकारणभावो निश्चितः, विवक्षाविशेषण तुं परसन्ताने समयादृते न निश्चेतुं शक्यत इत्यतस्तन्निश्चयाय समयः क्रियते । ननु च समयादपि कथमसौ निश्चेतुं शक्यते, तथा हि- यदि समयकाले परविवक्षाविशेषः प्रतीत्युपायः सम्भवेत्, तदाऽसौ समयस्तत्र कृतः पश्चाद्व्यवहारकाले विवक्षाविशेषप्रतीहेतुर्भवेत्, यावता स एवाभ्युपायो नास्ति । तथा हि-नानुच्चार्य शब्दं समयः क्रियते, ततश्च तत एव शब्दाद् विवक्षाविशेषप्रतिपत्तावितरेतराश्रयदोषः स्यात् । तथा हि-समयवशाच्छब्दो विशेषद्योतकः, समयश्च विशेषाविशेषप्रतिपत्तिमन्तरेण न शक्यत इति स्पष्टमितरेतराश्रयत्वम् ? नैष दोषः; यदा सर्व एवायं शाब्दो व्यवहार: स्वप्रतिभासानुरोधेनैवेष्यते भ्रान्तत्वात्; तैमिरिकद्वयद्विचन्द्रव्यवहारवत्, तदा का चोद्यचञ्चुता ! न च सर्वत्र शब्द एव विवक्षाविशेषप्रतीतिहेतुः, अन्यथाऽपि कश्चिच्छृङ्गग्राहिकया, प्रकरणादिना चार्थविशेषोपदर्शनेन च विवक्षाविशेषमावेद्य समयं कुर्यादिति netretraashrytvm| किञ्च-भवतो विधिवादिनस्तुल्यं चोद्यम्-परप्रतिपत्तेरप्रत्यक्षत्वात् कथं वक्तृश्रोत्रोरेकार्थप्रतिपत्तिनिश्चय इति। न चैकार्थप्रतिपत्तिनिश्चयन्तररेण समयो युक्त; तस्मात् योऽत्र भवतः परिहारः स ममापि भ्विस्स्य्ति। स्यादेतत्-शब्दस्य विवक्षायामसमितत्वात् कथं तया सह सम्बन्धः समयान्निश्चीयते, न ह्यत्र समयः कृतोऽन्यार्थद्योतको भवति; अप्रसङ्गात् ? नैष दोषः; विवक्षाशब्देनातत्परिवर्ती अर्थाकारो वा स्वरूपतया व्यस्तो यः स इहाभिप्रेतः; [G.704) परमार्थतस्तस्य विव्क्स्सास्व्भाव्त्वात्। स एवेह विवक्षाविशेषोऽभिप्रेतः । तत्रैव च समयो न स्वलक्षणे, स एव शब्देनाभिधीयते; ततस्तदाकारविकल्पोत्पत्तेः । केवला तु विवक्षा न शब्देनाभिधीयत इत्युक्तम् ॥ 2620 / / यद्येवम्, यदि विवक्षापरिवर्तिनाऽर्थाकारेण कार्यकारणलक्षण एव सम्बन्धः शब्दस्य, तत् कथं तत्र तत्राचार्याः सामयिकं समयं वा शब्दार्थसम्बन्धमाहुः? इत्याह विवक्षावर्तिनाऽर्थेन कार्य्कार्न्न्तात्म्क्ः। शब्दानामेष सम्बन्धः समये सति जाय्ते॥2621॥ तेन सामयिकः प्रोक्तस्तेन च द्योत्नाद्त्ः। समयोऽप्युच्यते तेषां सम्बन्धो न तु मुख्यतः ॥ 2622 ॥ श्रोतृचेतसि समये सति जायते भवतीति साम्यिक्ः। अध्यात्मादित्वात् (पा.सू.वा. 4.3.60) ठञ् । यद्यपि तत्र भवतिः सत्तावसनो गृहीतः, तथापि परमार्थतः सत्ताजन्मनोरभेदात्तदेव भावत्वेन विव्क्स्स्य्ते। वक्तृसन्ताने च समयेन द्योतनादुपचारात् समय उच्यते; तस्य प्रतिनियतकालवर्त्तित्वेन तत्कालासम्भवात् ॥ 2621-2622 / / ननु यदि परमार्थतो वस्तुनः सम्बन्धो नास्तीत्युक्तम्, कार्यकारणतालक्षणस्तर्हि कथं भवति? इत्याह कार्यकारणभूताभ्यां वस्तुभ्यामन्य एव n। 1. rohaacshtaa-paa0| 2. प्रत्यकृत्वात्-pA0. gA0 / 3. तस्य-पान गा. 4. समयो न-pA0/ Page #195 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 599 कार्यकारणतायोगस्ते एव तु त्थोदिते॥2623॥ ते एवेति कार्यकारणभूते व्स्तुनी। तथोदिते इति । कार्यकारणतेत्यादिना लाघवार्थम् ॥ 2623 ॥ यद्येवम्, प्रतिपुरुषप्रयोगं तयोर्भेदात् कथमभिन्नसम्बन्धप्रतीतिर्वक्तृश्रोत्रोर्भवति, तथा हि-वक्तुरेवं भवति- 'य एव समयकाले मया गृहीतोऽर्थः शब्दो वा, तेनैव तमेवार्थं प्रतिपादयामि' इति, तथा श्रोतुरप्येवं भवति- 'तेनैव तमेवायमर्थं प्रतिपादयति' इति; अन्यथा भिन्नावरोधावस्थितयोः कथं व्यवहार: स्यात् ? इत्याह ते च प्रत्येकमेकात्मरूपत्वेन ज्द्दैर्ग्ते। - सङ्केतव्यवहाराप्तकालव्याप्तिरतो म्ता॥2624॥ जडैरिति भ्रान्तैः। गते इति गृहीते। सङ्केतव्यवहारभ्यामाप्तो व्याप्तश्चासौ कालश्चेति तथोक्तः, तस्य व्याप्तिः । कार्यकारणाभ्यामेकरूपाभ्यामिति' शेषः ॥ 2624 ॥ [G.705] अथैक एव पारमार्थिकः सम्बन्धः कस्मानेष्यते, येन काल्पनिक एवेष्टः? इत्याह एकस्तु वास्तवो नैव सम्बन्ध इह युज्य्ते। असङ्कीर्णतयार्थानां भेदेऽसम्बन्धता भ्वेत्॥2625॥ सम्बन्धो भवन् भिन्नानां वा भवेद्? अभिन्नानां वा? न तावद्भिन्नानाम्; सर्वेषां स्वात्मनि स्थित्त्वेनास्न्ग्क्रात्। अभेदेऽप्येकमेव तद्वस्त्विति कस्य केन सह श्लेषो भवेत्, अतोऽसम्बन्धतता भ्वेत्॥ 2625 ॥ . यत्तु समयलक्षणसम्बन्धदूषणम् "समयः प्रतिम] च" (तत्त्व0 2253) इत्यादिना, तत्र सिद्धसाध्यतां प्रतिपादयन्नाह- . समयः प्रतिम] च प्रत्युच्चारणमेव c॥ इत्याद्यतः परेणोक्तं प्र्नीतिम्जान्ता॥2626॥ समयो हि न सम्बन्धो नरधर्मतया त्योः। द्योतकः स तु तस्येति सम्बन्धः स्यान्न मुख्यतः ॥ 2627 ॥ प्रत्युच्चारणमेनं च न परे प्र्तिजान्ते। .." ईशादेः प्रतिषिद्धत्वात् सर्गादौ न च त्त्कृत्म्॥ 2628 ॥ अनिष्टापत्तिर्हि दूषणमुच्यते, न च बौद्धेन समयः शब्दार्थयोर्मुख्यः सम्बन्ध इष्टः; तस्य पुरुषधर्मत्वात् । तस्य च दूषणे सति नेष्टक्षतिः काचित् । न चान्यधर्मोऽन्यस्य सम्बन्धो भवति; अतिप्र्स्न्ग्गात्। यच्चोक्तम्-प्रत्युच्चारणमेव वा क्रियते, जगदादौर वेतिपक्षद्वयम्, त्स्यान्भ्युप्ग्मादेवादूस्स्न्न्म्। यदाह- प्र्त्युच्चार्न्न्मित्यादि। एनमिति स्म्य्म्। पर इति बौद्धाः । ईशारिति ईश्वरब्रह्मादेः ॥ 2626-2628 ॥ यदुक्तम्="प्रत्येकं वापि सम्बन्धः" (तत्त्व0 2254) इत्यादि, तत्राह प्रत्येकं यश्च सम्बन्धः सम्भिन्नः kssnnbhnggtH। 1. 0कारणाभ्यासैक0- pA0, gaa0| 2-2. जगदादयैवेति-pA0, gaa0| 3. तदाह-pA0, gaa0| 4. सन्निभ:- paa0| Page #196 -------------------------------------------------------------------------- ________________ 600 तत्त्वसंग्रहे तुल्यप्रत्यवमर्शश्च भेदेऽपि न विरुध्य्ते॥2629॥ द्वितीय एवात्र पक्षः । न च भेदधीप्रसङ्गः; भेदेऽपि tulyprtyvmrshhetutvaavirodhaat| अतोऽनैकान्तिकमेतद्, यदुक्तम्- " भिन्नश्चेद्भेदधीर्भवेत्" (तत्त्व0 2254) इति । / 2629 ॥ स्यादेतत्- क्षणभङ्गोऽयमस्माकमसिद्धः, तत्कथमुच्यते-क्षणभङ्गतो भिन्न इति? आह क्रमेण जायमानाश्च धियस्तद्विषयाः स्फुत्त्म्। तस्याप्याहुः क्रमं तासामक्रमो ह्यन्यथा भ्वेत्॥2630॥ [G.706] तस्यापति स्म्ब्न्ध्स्य्|क्र्म्म्माहुः प्रतिपादयन्तीत्यर्थः । अक्रमो यन्यथा भ्र्वेद्ति। धियामिति सम्बन्धः । एतच्च विपर्यये बाधकं प्र्मान्न्म्। प्रयोगश्च पूर्ववद् बोध्यः ॥ 2630 ॥ "वक्तृश्रोतृधियोर्भदाद् व्यवहारश्च दुष्यति" (तत्त्व0 2255) इत्यादावाह सकृदेव बहूनां तु संकेतकरणे स्ति। समयो नेष्यते भिन्नो नीलायेकक्षणो य्था॥2631॥ वक्तुरन्यो न सम्बन्धो बुद्धौ श्रोतुर्न चाप्र्ः। एकरूपा च सा यस्य द्व्योर्प्य्नुव्र्त्त्नात्॥2632॥ श्रोतुः कर्तुश्च सम्बन्धं वक्ता पूर्वं प्र्प्द्य्ते। पूर्वोपलब्धो यस्तेन तमेव हि करोत्यसौ ॥ 2633 ॥ एकाकारा यतस्तस्य वृत्ता prtyvmrshdhiiH। तस्माद् भिन्नेऽपि शब्दादावेकत्वं सोऽध्य्व्स्य्ति॥2634॥ यथा नीलादिक्षणो बहुभिर्दृश्यमानोऽपि न भिद्यते, एवं बहूनां सङ्केतकरणेऽसति न सम्बद्धो भेत्स्यति, किं पुनर्द्वयोः! सर्वेषां तुल्यप्रत्यवमर्शस्थितत्वादिति भाव्ः। अतो न वक्तृश्रोत्रोरन्यः सम्बन्धो भवति ॥ 1631-2634 ॥ ' यदुक्तम्- 'घटादवपि तुल्यं चेन सामान्यप्रतिषिद्धितः' (तत्त्व0 2257) इत्यादि, तत्राह घटादावपि सामान्यं प्रागेव विनिवारित्म्। न हि भूतगुणप्रख्या काचिदाकृतिरिस्स्य्ते॥2635 / / न चास्याकृतिः सिद्धा shktirbdhaarnnaadissu| तेषामपि हि नित्यत्वमाकृतेर्यद्यभेदिनः ॥ 2636 ॥ भेदे सम्बन्धदोषस्तु तदुत्पत्तौ त्व्नित्य्ता। अतो नाकृतितो युक्ता shktirbdhaarnnaadissu||2637|| घटादेर्व्यतिरेकेऽपि शक्तेर्दोषा इमे ध्रुव्म्। अब्धारणादि तत्कार्यं नित्यमेवं प्र्स्ज्य्ते॥2638॥ [G.707] प्रागेवेति सामान्य्प्रीक्स्सायाम्। पुनरत्रैव सङ्क्षेपेण निराकरणमाह-न होत्यादि। 1. य्स्मात्-गा। 2. आदित्यजहादीनां-pA0; क्षितिजलादीनां-gA0 / 3. कण्ठे-pA0; कार्यादिव्त्-गा। 4. गुणव्यतिरिक्ता-pA0; गुणवत् व्यतिरिक्ता-gA0 / Page #197 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 601 भूतानाम् आदित्यग्रहादीनां काचित् गुणवत्त्वव्यतिरिक्ता भवता मीमांसकेन जातिरिस्स्य्ते। नापि दृश्यत्वेनेष्टा सती सा dRshyte। अव्यतिरिक्ताऽपि न युज्यते; तेषामपि घ्त्तादीनामाकृतिस्व्रूप्व्न्नित्य्त्व्प्र्स्न्ग्गात्। अथापि भिन्नाऽभ्युपगम्यते? तदा सम्बन्धाभावदोषः । भिन्नानां हि तदुत्पत्तिलक्षण एव सम्बन्धो भवेत्, ततश्च तदुत्पत्तौ सत्यां जातेरनित्यता प्राप्नोति; उत्पत्तिधर्मकत्वाद्, ghttvt। kvacittu nityateta पाठः । तत्रायमर्थः- यदि घटादीनां ततो जातेः सकाशादुत्पत्तिरङ्गीक्रियते, तदा घटादीनां नित्यता प्राप्नोति; नित्यं कारणस्य सन्निधानान्नित्यमुत्पत्तिः प्राप्नोतीत्यर्थः । उभयस्वभावपक्षे उभयपक्षभावी दोषः, एकत्वहानिप्रसङ्गश्च; वस्तुनः स्वभावद्वयानुपपत्तेः । एवं हि द्वे एव ते वस्तुनी कथिते स्याताम्, नैक्मुभ्यात्म्क्म्। अनुभयपक्षे वस्तुत्वहानिप्रसङ्गः । एकस्य विधिप्रतिषेधायोगश्चेति vaacym। ime दोषा इति। स्म्ब्न्धासिद्धिनित्य्तादिप्र्स्न्ग्ग्ल्क्स्स्न्नाः। नित्यमब्धारणादिकार्यप्रसङ्गश्चाधिको दोषः ॥ 2635-2638 ॥ .. यदुक्तम्- "शक्तिरेव हि सम्बन्धः" (तत्त्व0 2261) इत्यादि, तत्राह शक्तिरेव च सम्बन्धो भेदश्चास्या न चेन्म्त्ः। शब्दार्थानां भवेदैक्यं shktervytirektH||2639|| व्यतिरेकेऽपि सम्बन्धस्तस्यास्ताभ्यां न kshcn। तदुत्पत्तौ न नित्यत्वं न चान्या वस्तुनो ग्तिः॥2640॥ न चान्येति । उभयानुभयस्वभावलक्षणे पूर्ववद्दोषप्रसङ्गात् ॥ 2639-2640 ॥ यदुक्तम्- "सम्बन्धाख्यानकाले च" (तत्त्व0 2263) इत्यादि, तत्राह सम्बन्धाख्यानकाले तु goshbdaadaadaavudiirite| केचित् सम्बन्धबुद्धयाऽर्थ बुध्यन्ते नापरे त्था॥ 2641 ॥ यस्मात् सम्बन्धसद्भावाद् यादृशः स prkaashitH। . . . तावकीने तु सम्बन्धे स्र्वोऽर्थ्म्व्धार्येत्॥ 2642 ॥ शक्तिरेव हि सम्बन्धो नित्या युस्स्माभिरिस्स्य्ते। .. 'सा चार्थबोधजनने नियताऽनवधिर्न वा॥2643॥ नियतानवधौ सर्वः किमर्थं नाव्धार्येत्। सावधावपि को हेतुः प्रकृतिश्चेत् स्व्त्स्त्था॥2644॥ संकेतग्रहणात् पूर्वं तस्य चास्मरणे पुन्ः। एकस्यैव प्रवृत्तं किं विज्ञानं न प्रवृत्तिमत् ॥ 2645 ॥ तज्ज्ञानजन्मनियता सा हि shktirvsthitaa। अथ ज्ञातैव सा शक्तिर्नियता प्रिक्ल्प्य्ते॥2646॥ ज्ञाताऽज्ञाता च भिन्ना चेन्नित्य्त्व्म्व्हीय्ते। 1. भवेदेका-pA0, gaa0| 3. न परे-pA0, gaa0| 2. शक्तिरव्यति0-pA0, gaa0॥ 4-4. तत्र वृत्तिमत्-pA0, gaa0॥ Page #198 -------------------------------------------------------------------------- ________________ 602 तत्त्वसंग्रहे . ऐक्ये तु किनिमितोऽयं विभाग उप्व्र्न्न्य्ते॥2647॥ [G.708] यादृश एतत्कार्यकारणभावलक्षणस्तादृशो यस्मात् सम्बन्धोऽस्ति तस्मात् केचिद् बुध्यन्त इति युक्तं स्यात्। तस्य नियतज्ञानोत्पादकत्वेन स्थित्त्वात्। भवदीये तु सम्बन्धे सर्वमयुक्तमिति दर्शयति-तावकीन इत्यादि। तथा हि-शक्तिलक्षणसम्बन्ध इष्यते, जनकं च रूपं shktirucyte। सा च नित्यैकस्वभावत्वेनेष्टाऽर्थबोधजनने च नियता न' तस्यार्थबोधनियता सती किमनवधिरिष्टा कतिपयपुरुषावधिरहिता? आहोस्विन्न?-इति पक्षद्वयम् । प्रथमे पक्षे सर्वेषां युगपत् सर्वथा चार्थाव्धार्न्न्प्र्स्न्ग्ग्ः। द्वितीयेऽपि पक्षे प्रतिनियतविज्ञानजनकस्वभावनियामको हेतुर्वाच्यः । कृतकानां हि भावानां प्रतिनियतकार्यजनकस्वभावस्य नियामकाः स्वहेतुप्रत्यया युक्ताः, न तु नित्यानामिति भाव्ः। . स्यादेतत्-नित्यानामपि प्रकृतिरेव सा तादृशी, येन प्रतिनियतं कार्यं जनयन्ति, न सर्वम्, न हि स्वभावाः पर्यनुयोगमर्हन्तीति? एवं तर्हि यदि स्वत एव तस्यायं स्वभावः परनिरपेक्षः, तदा सङ्केतग्रहणात् पूर्वं तथा विस्मृतसङ्केतस्य तस्यैव प्रतिनियतस्य प्रतिपत्तुः सर्वदा ज्ञानप्रवृत्तिः प्राप्नोति; तज्ज्ञानजनने नियतायाः शक्तेः स्दाऽव्स्थित्त्वात्। अथापि स्यात्-ज्ञापकत्वात् सम्बन्धलक्षणा शक्तिआता सती ज्ञानं जनयति, नांज्ञाता, तेन न भवति यथोक्तदोषप्रसङ्ग इति?.तदसम्यक्; यदि हि ज्ञाताज्ञातावस्थयोः परस्परं भेद इष्यते तदा नित्यत्वहानिः । अथाभेदः, तदा ज्ञातांज्ञातस्वभावद्वयविभागानुपपत्तिः, न ह्येकस्य वस्तुन एकपुरुषापेक्षया ज्ञातत्वमज्ञातत्वं च परस्परं विरुद्धं स्वभावद्वयं युज्यत इति ॥ 26412647 ॥ किञ्च-सति हि प्रतिपत्त्युपाये zakteftatvaM स्याद्, यावता स एव न सम्भवतीति मन्यमानः पृच्छति किञ्च केनाभ्यपायेन विज्ञाता शक्तिरिष्यते? [G.709] अर्थापत्त्येत्यादिना परस्योत्तरं विस्तरेण तावदाशङ्कते अर्थापत्त्येति चेद् यस्मादयं न्याय इह स्थितः ॥ 2648 ॥ शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र pshyti। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेस्स्त्त्या॥2649 ॥ अन्यथानुपपत्त्या च वेत्ति शक्तिं dvyaashritaam। अर्थापत्त्याऽवबुध्यन्ते सम्बन्धं त्रिप्र्मान्न्क्म्॥2650॥ तथा हि-सम्बन्धप्रतिपत्तेरयं न्यायः कुमारिलेन वर्णितः- "यस्मात् प्रथमं तावत् प्रत्यक्षेण शब्दं वृद्धं च शब्दस्याख्यातारमभिधेयं च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति-अवधारयतीत्यर्थः । करणं कारकं कृत्वा चेष्टाया अनुमान्त्व्मुक्त्म्। ततश्च पश्चादर्थापत्त्या द्वयाश्रिताम् शब्दार्थाश्रितां शक्तिं वेत्ति । अर्थापत्त्या तु साक्षादवबुध्यन्ते'' इति, अथोऽर्थापत्त्याऽवबुध्यन्त इत्युक्त्म्। त्रिप्र्मान्न्क्मिति। प्रत्यक्षानुमार्थापत्तिलक्षणानि त्रीणि प्रमाणानि यस्याधिगमाय भवन्ति स तथोक्तः ॥ 2648-2650 ॥ 1-1. ततश्चार्थ-pA0, gaa0| Page #199 -------------------------------------------------------------------------- ________________ 603 श्रुतिपरीक्षा अन्यथैवेत्यादिना दूषणमाह अन्यथैवोपपन्नत्वाच्छक्तिर्बोद्धं न shkyte। शब्दात् सामयिकाद् यस्मात् प्र्तिप्त्तिर्नाकुला॥2651॥ अनेनार्थापत्तेरनैकान्तिकतामाह; विनापि नित्यसम्बन्धं प्रतिपत्तिसम्भवस्य प्रतिपादितत्वात् ॥ 2651 ॥ न केवलं साधकप्रमाणाभावात् तत्कल्पना न युक्ता, प्रमाणबाधितत्वादपि न युक्तेति दर्शयन्नाह शक्तिनित्यत्वपक्षे तु संकेतादि व्य्पेक्स्स्ते। न किञ्चिदिति शब्दार्थप्रतिपत्तिः सदा भ्वेत्॥2652॥ समयान्तरभावे' च klimaaryaadishbdvt| नान्यार्थबोधकत्वं स्याद् dhvnerniytshktitH||2653|| [G.710] प्रयोगः-ये सङ्केतापेक्षार्थप्रकाशना न ते नित्यसम्बन्धयोगिनः, यथा गाव्यादिशब्दाः । सङ्केतापेक्षार्थप्रकाशनाश्च गवादयो लौकिकवैदिकाः शब्दा इति विरुद्धव्याप्तोपलब्धिः; सापेक्षत्वस्य नित्यसम्बन्धयोगित्वविरुद्धेनानित्यसम्बन्धयोगित्वेन व्याप्तत्वात् । एतच्च प्रमाणं पश्चात् करिष्यते, अत्र तु व्याप्तिमात्रस्य प्र्साध्य्ते। तथा हि-शक्तिलक्षणेनार्थप्रतिपत्तिहेतुना सम्बन्धेन नित्यसम्बन्धयोगिनः शब्दा इष्टाः । सा च शक्तिर्नित्यत्वादनुपकार्येति न किञ्चित् सङ्केतादि व्य्पेक्स्स्ते। ततश्च तद्भाविनी शब्दार्थप्रतिपत्तिः सर्वदा भ्वेत्॥ 2653 ॥ नानार्थद्योतनायैव शक्तिरेका य्दीस्स्य्ते। .: भिन्ना वा शब्द एकस्मिन् स्कृन्नानार्थ्विद्भ्वेत्॥2654॥ किञ्च-सा शक्तिरेकार्थनियता वा भेवत्, नानार्थनियता वा, तत्रापि नानार्थनियमपक्षे किमेकस्य शब्दस्य नानार्थद्योतिका शक्तिरेकैव, आहोस्विदनेका-इति विकल्पाः । तत्राद्ये पक्षे यदेतद्देशकालादिभेदेन सङ्केतान्तरे क्रियमाणे सति ध्वने: शब्दस्यान्यार्थबोधकत्वं दृष्टम्, यथा-कलिमार्यादिशब्दानां द्रविडार्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनाम्, तन्न प्राप्नोति; नियतशक्तिकत्वात्, च्क्स्सुरादिव्त्। न हि चक्षुः सङ्केतवशाद् रसाधुपलम्भाय नियोगमर्हति । द्वितीयेऽपि पक्षे एकस्माच्छब्दाधुगपत् सर्वेषां पुंसां shbdaarthprtipttiprsnggH| तद्दर्शयति-शब्द एकस्मिन्नित्यादि ॥ 2652-2654 ॥ अत्रैव दोषान्तरमाह अर्थद्योतनशक्तेश्च सर्वदैव व्य्व्स्थितेः। तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भ्वेत्॥2655॥ तस्मिन् संकेतसापेक्षा शक्तिश्चेत् प्रिक्ल्प्य्ते। ननूपकार्यपेक्ष्येत नोपकार्या ca saa'claa॥2656|| tasminniti arthbodhe| seti shktiH| अचलेत नित्या। अयं चानुपकार्यत्वे हेतुः । ॥ 2655-2656 // 1-1.केवलसाधक0-pA0, gA0 / 2.समर्थान्तर0-pA0, gA0 / 3.शब्दस्यापार्थ-pA0, gA0 / 4. द्र्विदार्य्-paa0| / Page #200 -------------------------------------------------------------------------- ________________ 604 तत्त्वसंग्रहे अभ्युपगम्यापि सङ्केतसापेक्षत्वम्, दोषान्तरमाह अर्थद्योतनहेतोश्च संकेतस्य nraashryaat। शक्तावनरजन्यायामपि मिथ्यात्वसम्भवः ॥ 2657 ॥ अपि नामासङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णो भवता, तत्र यथा क्वचित् तैः प्रयुक्ताः सङ्कीर्यन्ते शब्दाः, तथा सर्वार्थसाधारणाः सन्तो वैदिकाः [G.711] क्वचित्तैरिच्छावशात् संमिताः किं न सङ्कीर्येरन्; तेषां पुंसां तत्त्वापरिज्ञानात् ! तथाहीच्छावशात् समयः, सा च तेषामतत्त्वविदां स्वातन्त्र्येण प्रवर्त्तमाना केन निय्म्येत्। ततश्च स्वतन्त्रेच्छाभावी समयोऽपि स्वैरी वैरी च किमिति विरुद्धमर्थं परिहरेत् ! ॥ 2657 ॥ नानार्थद्योतनशक्तिपक्षमभ्युपगम्य, दोषान्तरमाह नानार्थद्योतने शक्तिर्भवत्वेकस्य हि ध्व्नेः। नाग्निहोत्रादयस्त्वर्थाः सर्वे स्र्वोप्योगिन्ः॥ 2658 ॥ . तदिष्टविपरीतार्थद्योतनस्यापि स्म्भ्वात्। / . नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थका ॥ 265.9 ॥ . यद्यपि शब्दानां नानार्थप्रतिपादनसामर्थ्यमस्ति, न त्वर्थानां सर्वार्थक्रियाकारित्वम्; प्रतिनियतत्वात् कार्य्कार्न्न्भाव्स्य्। अन्यथा हि न कश्चिद्विघाती स्याद्, अविघाती वा। ततश्च प्रतिनियतार्थक्रियासाधनेऽर्थे प्रतिपिपादयिषिते सति सर्वार्थसाधारणस्य शब्दस्येष्टार्थविषयमेव समयं समयकृत् करोतीति कुत एतल्लभ्यम् ! तस्मान्मिथ्यात्वसम्भवान्नित्यसम्बन्धकल्पा व्यथैव ॥ 1658-2659 ॥ पुनरप्यानर्थक्यमस्य दर्शयन्नाह संकेते च व्यपेक्षायां nitysaamrthylkssnnH| किमकारण एवायं सम्बन्धः, प्रिपोस्स्य्ते॥3660॥ सिद्धोपस्थायिनस्तस्य न हि कश्चित् स्मीक्स्स्य्ते। संकेते' व्यतिरेकेण' व्यापारोऽर्थाव्बोध्ने॥ 2661 ॥ यदि सत्तामात्रेण सम्बन्धोऽर्थप्रतीतिहेतुः स्यात्, तदा सङ्केतानभिज्ञस्यापि स्यादित्यवश्यं समयापेक्षिता त्स्येस्स्त्त्व्या। ततश्च समयस्याप्यर्थप्रतीतिहेतुत्वेऽङ्गीक्रियमाणे स किमकारणं सिद्धोपस्थायी नित्यसम्बन्धोऽपरः पोष्यते! तथा हि-इयानेव सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तच्चेत् समयेन क्रियते तदा किम्प्र्नित्य्स्म्ब्न्ध्क्ल्प्न्या। न चापि तस्यानाधेयातिशयस्य काचिदपेक्षेति शतशश्चर्चितम् । अदृष्टसामर्थ्यस्य च हेतुत्वकल्पने हन्त 'हरीतकीं प्राप्य देवता विरेचयन्ति' इति किं न कल्प्येत! ॥ 2660-2661 ॥ [G.712] तथा हीत्यादिना सम्बन्धस्य तामेव व्यापारासिद्धिं दर्शयति तथा हि व्यवहारोऽयं न दृष्टः समयं विना। तस्मात् सम्बन्धसिद्धिश्चेत्यनर्थेयं परम्परा ॥ 2662 ॥ तस्मादिति सङ्केतात् । अनर्थेयं परम्परेति । अदृष्टसामर्थ्यस्य हेतुत्वकल्पनेऽनवस्था1. शक्तावितर0-pA0, gaa0| 2-2. सङ्केतव्यति0- pA0, gaa0| Page #201 -------------------------------------------------------------------------- ________________ 605 श्रुतिपरीक्षा दोषात् । तथा हि-सम्बन्धेऽपि कल्पिते पुनरपि कस्मादपरमदृष्टसामर्थ्य हेत्वन्तरं न कल्प्येत, अदृष्टसामर्थ्येनाविशेषात्, एवं पुनरपि-इति महत्यनर्थपरम्परा जायेत ॥ 2662 / / नरेच्छामात्रसम्भूतसंकेतादपि केव्लात्। युज्यते व्यवहारश्च ततो योगो न सिध्य्ति॥2663॥ एवं बाधकस्य प्रमाणस्य व्याप्तिं प्रसाध्य नरेच्छेत्यादिनाऽर्थापत्तेरनैकान्तिकत्वं पूर्व प्र्तिपादित्मुप्स्ण्ह्र्ति। योगो न सिध्य्तीति। नित्य इति शेषः ॥ 2663 ॥ एवं च कृत्वा यच्चेदमुक्तम्- 'सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः' (तत्त्व0 2272) इत्यादि, तत्परस्परपराहतमुक्तमिति दर्शयति अन्यथाऽनुपपत्तिस्तद्वयवहारस्य shngkyte। अतीन्द्रियश्च योगोऽतो न नरैरवगम्यते ॥ 2664 ॥ . सर्वेषामनभिज्ञत्वात् पूर्व्पूर्वाप्र्सिद्धित्ः। न' सिद्धो योग इत्येवं किमसौ प्रिक्ल्प्य्ते॥2665॥ यदि हि सर्वेषामनभिज्ञत्वम्, कथं तर्हि पूर्वपूर्वतोऽनभिज्ञत्वात् सम्बन्धप्रसिद्धिर्भवेत्, न ह्यन्धपरम्परा परेषां रूपविशेषोपदेशाय प्रभवति! तथोक्तं शाबरभाष्ये "नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (mI0 da0, zA0 bhA0 1.1.2) इति। स्यादेतद्-प्रत्यक्षदर्शित्वात् सर्वेऽनभिज्ञा उच्यन्ते, न तु सर्वथा परिज्ञानाभावात्, शाब्दव्यवहारान्यथानुपत्त्या तु प्रमाणेन पूर्वपूर्वेषां वृद्धानामभिज्ञत्वमस्त्येवेति ? नैतदेवम्; यतोऽन्यथाऽपि सङ्केताच्छाब्दो व्यवहार: प्रवर्तित इति drshitmett। 'न नाम दर्शितम्, तथापि सन्दिग्धमेतत्-किमसौ नित्य आहोस्विदनित्य इति? अतएवाह-शङ्कयत इत्यादि। तथा हि-अर्थापत्त्या सम्बन्धमात्रास्तित्वं प्रतिपाद्यते, न तु विशेषः, तेन सह प्रतिबन्धासिद्धेरित्यभिप्रायः । अत एवानुमानान्नार्थापत्तेर्भेदः । [G.713] स्यादेतत्-नानित्यस्यार्थप्रतिपादनहेतुत्वं दृष्टम्, न च युक्तमिति पूर्वं प्रतिपादितम्, अतोऽसामर्थ्यान्नित्यं सिध्यतीति? तदेतन्नित्येऽपि समानमसिद्धं च । तथा हि-नित्यस्यापि सम्बन्धस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टमिति समानम्, हस्तकम्पादीनामनित्यत्वेऽपि प्रतिपादकत्वं दृस्स्त्त्मित्य्दृस्स्त्त्म्सिद्ध्म्|अत् एवायुक्त्त्व्म्सिद्ध्म्। नित्यस्य चक्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति तस्यैवायुक्तमिति यत् किञ्चिदेतत् ॥ 2664-2665 ॥ एवमार्थपत्तेरनैकान्तिकत्वमुपसंहृत्य बाधकं प्रमाणमुपसंहरति तद् गवाश्वादयः शब्दा नित्य्स्म्ब्न्ध्योगिन्ः। सङ्केतसव्यपेक्षत्वान्नैव gaavyaadishbdvt||2666|| तदिति त्स्मात्। नित्यसम्बन्धयोगिन इति। नेति सम्बन्धः । प्रयोगरचना तु पूर्वमेव दर्शिता ॥ 2666 ॥ 1. 0म्न्भिज्ञ्यातात्-jai0| 2. नेति किलार्थे। 3-3. प्रवर्तेत एतन्न नाम दर्शितं.-pA0, nishcitN-गा। 4. किञ्चिदिति-pA0, gaa0| Page #202 -------------------------------------------------------------------------- ________________ 606 तत्त्वसंग्रहे ननु च गाव्यादिशब्दानामसाधुत्वानैव वाचकत्वमिष्टं परेणेत्यसिद्धो दृष्टान्तः । तथा चोक्तं कुमारिलेन "गोशब्देऽवस्थितेऽस्माकं tdshktijkaaritaat| गाव्यादेरपि gobuddhirmuulshbdaanusaarinnii||" . (zro0 vA0, za0 ni0 276) इति। अयमस्यार्थ:-गोशब्दे साधौ वाचके सति या गाव्यादेरसाधोः प्रयोगात् गोबुद्धिर्भवतीत्युच्यते, न सा तत एव भवति, किं तर्हि ? मूलम् प्रधानं saadhugoshbdmnusRty| तदशक्तिजकारितादिति, गाव्यादेरिति सामानाधिकरण्येन सम्बन्धः । तस्मिन् गोशब्दे साधौ पुरुषस्योच्चारयितुमशक्तिस्तदशक्तिः, ततो जातो यस्ताल्वादिव्यापारः स तथोक्तः, तेन कारितो गाव्यादिशब्दः । पुरुषस्य प्रयोज्यस्य गाव्यादिशब्दं कुर्वतः प्रयोजकत्वेन विवक्षितं यत् तस्य । तथा भर्तृहरिणोक्तम् "अम्बाम्बेति यथा बाल: शिक्ष्यमाणः प्र्भास्स्ते। . . अव्यक्तं तद्विदां तेन व्यक्तेर्भवति nishcyH॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्र्युज्य्ते। तेन साधुव्यवहितः कश्चिदर्थोऽनुमीयते ॥ " .. . (vA0pa0 1.152-53) इति। अत इदमाह गोशब्देऽवस्थिते योग्ये tdshktijkaaritaat| गाव्यादेरपि gobuddhirmuulshbdaanusaarinnii|| 2667 // तन्नैवमित्यादिना प्रतिविधते- . तन्नैवम्; शनकादीनां स्ण्स्कृतान्व्बोध्नात्। मूलशब्दानुसारेण . क्थ्म्र्थ्ग्तिर्भ्वेत्॥2668॥ तस्माच्छब्दार्थसम्बन्धो नित्यो नाभ्युप्ग्म्य्ते। स तु सामयिको युक्तः सर्वथा तस्य स्म्भ्वात्॥2669॥ [G.714] शनकादीनामिति कैवर्तकादीनाम् । आदिशब्देन म्लेच्छादीनां ग्र्ह्न्न्म्। तथा हितेषां प्रत्युत संस्कृतेनैव शब्देनार्थे प्रतिपाद्यमाने व्यामोह एव भवति, अतो न मूलशब्दानुसारिणी युक्ताऽर्थगतिः ॥ 2668-2669 ॥ ___ यदुक्तम्- 'देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत्' (तत्त्व0 2276) इत्यादि, तत्राह देशोत्सादकुलोत्सादरूपो यः प्रलयो भ्वेत्। यो वाऽव्याहतबौद्धेष्टो ब्रह्मादेरपि shngkyte॥ 2670 // तस्मिन् सम्भाव्यते वेदे ध्वस्तमूला मतिः प्रा। 2-2. पाठोऽयं pA0, gA0 पुस्तकयो स्ति। 1. 0shktijkaaritvaat-jai0| 3. अवाश्वेति-pA0, gvaashveti-gaa0| Page #203 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 607 मिथ्यामोहमदादिभ्यो विपरीता च क्ल्प्ना॥2671॥ अन्य एव भवेद् वेदः प्रतिकञ्चकतां gtH। इत्यप्याशङ्कयते यावद् बाधकं न prkaashyte॥2672|| एवं मन्यते-नैवास्माभिरपि शब्दोच्छेदात्मकः प्रलयो वर्ण्यते, नाप्यनादिपुरुषः सृष्टिसंहारकारकः, किं तर्हि ? सर्वमेव जगदनादि, व्यवहारोऽप्यनादिवासनोद्भूतविकल्पपरिनिष्ठतः शाब्दः प्रवर्तत इति; किन्तु योऽयं भवता देशोत्सादादिरूपप्रलयो वर्णितः, यश्च बौद्धैरन्यम्बुवायुसंवर्तनीयस्वभावः पर्यन्ततस्त्रिसाहस्रमहासाहस्रलोकधातुमर्यादोऽधस्ताद्वायुमण्डलावधिरुपरिष्टाद् यथाक्रमं प्रथमद्वितीयतृतीयध्यानपर्यन्तः, सोऽयं प्रमाणेनाबाधित्वादव्याहतोऽशक्यनिषेधत्वाद् ब्रह्मादेरपि शङ्कयते । अतोऽस्मिन् द्विविधेऽपि प्रलये वेदस्य ध्वंस: सम्भाव्यते, विपरीतार्थकल्पनं c। तथा चान्य एवायं वेदः प्रतिकञ्चकताम्=तत्प्रतिभासतां गतः-इत्याशङ्का न निवर्त्तते यावद् बाधकं प्रमाणं नोच्यते भवतेति ॥ 2670-2672 / / स्यादेतद्-अस्त्येव बाधकं प्र्मान्न्म्। तथा हि-इदानीं तावत् सर्वत्र देशे पुरुषैर्न वेदस्य पाठादेरन्यथात्वं शक्यते कर्तुम्, अत: 'कालान्तरेऽपि तथाभूत्, भविष्यति च' इत्यध्यवस्यामः? इत्यत एतदाशङ्कयाह अन्यथाकरणेच्छायामपि वर्तेत न ध्व्निः। तथैव यदि वाञ्छा वा नृणां जायेत नान्य्था॥ 2673 ॥ शङ्कयेतायं तथा वेदो न ग्र्न्थार्थान्य्थात्म्क्ः। अन्यथेच्छाप्रवृत्तौ तु नाशङ्का विनिवर्त्तते ॥ 2674 ॥ [G.715] यदि.हि सत्यामन्यथाकरणेच्छायां वेदध्वनिरन्यथा न प्रवर्तेत, अन्यथाकरणेच्छा चोत्पादयितुं न शक्यते, तदा वेदपाठादेरन्यथात्वकरणाशक्तिः पुंसां सिध्येत्। तत्रापि न सर्वपुंसां सिध्यति; अदर्शनमात्रस्याप्रमाणत्वात्, पुरुषाणामतिशयदर्शनाच्च । यावता शक्यते "शं नो देवीरभिष्टये' इत्यादेर्वेदवाक्यस्य पाठोऽन्यथापि कर्तुम्, अर्थो वा व्याख्यातुम्। तथा हि- मीमांसक-निरुक्तकारादयो बहुधा वेदार्थं विशंसन्तो dRshynte। तस्मान्न शङ्कानिवृत्तिः ॥ 2673-2674 ॥ यदुक्तम्- "न च क्रमस्य कार्यत्वम्" (तत्व02287) इत्यादि परिहारोपवर्णनम्, तत्राह न च सर्वैः क्रमः पुम्भिः पूर्वसिद्धः प्र्गृह्य्ते। स्वातन्त्र्येणापि कुर्वन्ति प्द्वाक्याक्स्स्र्क्र्म्म्॥2675॥ अन्यथा कृतकः कश्चित् स्याद् ग्रन्थो वेदवन्न ते। अनर्थग्रन्थमात्रेऽपि ध्वस्ता कृतिर्त्स्त्था॥ 2676 ॥ यथैवास्य परैरुक्तस्तथैवैनं विव्क्स्स्ति। इत्येषाऽनियतिस्तन्न स्म्ब्न्ध्व्द्नादिता॥ 2677 ॥ . पदानि च वाक्यानि चाक्षराणि चेति तथोक्तानि, तेषां क्रम इति विग्रहीतव्यम् । 1. रुप... टात्- paa0| 2. सा-pA0, gaa0| 3. पुंस:- pA0, gaa0| 4. सर्वसिद्ध:- pA0. gA0 / Page #204 -------------------------------------------------------------------------- ________________ 608 तत्त्वसंग्रहे अन्र्थ्ग्र्न्थ्मात्रेऽप्ति। कृतिर्ध्वस्तेति सम्बन्धः । अविद्यमानोऽर्थो यस्य ग्रन्थस्यासौ, दश दाडिमादिवाक्यवदनर्थः, वेदविरुद्धार्थो वाऽनर्थो बौद्धदिसिद्धान्तवत्, अनर्थश्चासौ ग्रन्थश्चेति तथोक्तः । मात्रशब्देन व्याप्तिं दर्शयति । कृति:क्र्न्न्म्। तथैत वेद्व्त्। अनियतिरिति अनिय्म्ः। एष नियमो न स्यादिति याव्त्। तदिति तस्मात् । / 2675-2677 ॥ यदुक्तम्- 'परेणोक्तान् ब्रवीमीति" (तत्त्व0 2290) इत्यादि, तत्राह परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी भ्वेत्। तुल्यप्रत्यवमर्शाद्धि विभ्रमात् क्र्म्भेद्व्त्॥ 2678 ॥ कर्मभेदवदिति सप्तम्यन्ताद् व्तिः। अनेनैकप्रत्यवमर्शस्य विपक्षसम्भवोपदर्शनादनैकान्तिकतोक्ता भवति ॥ 2678 ॥ [G.716 ] स्यादेतद्, विभ्रमवत्वमस्य कथं सिद्धम् ? इत्याह परेणोक्तास्तु नोच्यन्ते वैलक्षण्यात् स्व्रादिभिः। . न च व्यञ्जकधर्मोऽयं वर्णात्मत्वेन drshnaat॥ 2769 // ततः प्रतिनरं वर्णा भिन्ना दृष्टा घ्त्तादिव्त्। अतो भेदे सुविस्पष्टे तच्चिद्रं किं निस्सिध्य्ते॥2680॥ . स्वरादिभिरिति उदात्तदिभिः । Adizabdena drutmdhyvilmbitaadiprigrhH| na ca व्यञ्जकधर्मोऽयमिति स्वरादिः । कुतः? वणात्मत्वेन तस्य स्वरादेर्दर्शनात्, सिद्धत्वादित्यर्थः । त्च्चिह्न्मिति। तस्य वर्णभेदस्य चिह्न तच्चिह्नम्, तत् किमिति निषिध्यते "न चान्यच्चिह्नमस्ति वः" (तत्त्व02290) इत्यने ॥ 2679-2680 ॥ "जात्या यथा घटादीनाम्" (तत्त्व0 2291) इत्यादावाह प्राक् च जात्या घटादीनां vyvhaaroplkssnnm| निषिद्धं तदसत्त्वेन व्यक्त्या च तदयोगतः ॥ 2681 ॥ प्रागिति सामान्य्प्रीक्स्सायाम्। तदसत्त्वेनेति तस्या जातेरसत्त्वेन । सत्यपि सत्त्वे व्यक्त्या घटादिलक्षणया सह तस्या जातेरनुपकार्याया अयोगतोऽसम्बन्धादयुक्तं' तया व्यवहारोपलक्षणम् ॥ 2681 ॥ तेन जातिद्वारेण तदेतत् समुपकल्पितं तत् सर्वमसङ्गतमिति दर्शयति ताल्वादिजातयस्तस्मात् स्र्व्पुण्स्व्व्य्व्स्थिताः। नातो वक्ता ध्वनींस्ताभिरुपलक्ष्य' निर्स्य्ति॥2682॥ यदुक्तम्- "तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व0 2293) इत्यादि, तत्राह तन्न तज्जातयो भिन्नाः shbdaabhivyktihetvH| यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ 2683 ॥ तदिति तस्मात् ॥ 1683 / / यदप्युक्तम् - "तत्र ताल्वादिसंयोगे' (तत्त्व0 2294) इत्यादि, तत्राह 1 धान्यनं.-.. 2. 0rup....kssy-paa0| Page #205 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 609 तन्न ताल्वादिस्ण्योग्विभाग्क्र्म्पूर्व्क्म्। ध्वनीनामानुपूयं ते जात्या चोभ्य्नित्य्ता॥ 2684 ॥ तदिति तस्मात् ॥ 2684 ॥ [G.717 ! यदप्युक्तम्- "यथैव भ्रमणादीनाम्" (तत्त्व0 2295) इत्यादि, तत्र भ्रमणादीनमित्यादिना दृष्टान्तासिद्धिमाह यथा न भ्रमणादीनां भागाः जात्युप्ल्क्स्सिताः। क्रमानुवृत्तिरेवं नो ताल्वादिध्व्निव्र्न्न्भाक्॥2685॥ जातेर्निरस्तत्वादिति भावः ॥ 2685 ॥ यदुक्तम्- "व्यक्तीनामेव vA0" (तत्त्व0 2296) इत्यादि, तत्राह व्यक्तीनामपि नो सौक्स्स्याजातिध्र्माव्धार्न्न्म्। यदुक्तम्-"तद्वशेन ca0" (तत्त्व0 2296) इति, तत्राह तद्वशेन न वर्णानां व्यापित्वेऽपि क्रमग्रहः । / 2686 / / यदप्युक्तम्- "एवं ध्वनिर्गुणान्" (तत्त्व0 2297) इत्यादि, तत्रोच्यते तन्न ध्वनिगुणान् सर्वानित्यत्वेन व्य्व्स्थितान्। वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः । / 2687 ॥ यदुक्तम्- 'तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व0 2293) इत्यादि, तत्राभ्युपगम्य जातिदूषणमाह- . . . अन्यच्च जातयो भिन्नाः shbdaabhivyktihetvH| यावद्वर्ण ' प्रवर्तन्ते व्यक्तयो वा त्द्न्विताः॥2688॥ इति व्यञ्जकसद्भावान्नित्यं shbdoplmbhnm। . अतो व्यक्तिक्रमात्माऽपि युक्तो वर्णक्रमो न ते॥2689॥ . अयं च निपातसमुदायो वाक्योपन्यासे द्रष्टव्यः । इतिशब्दो हेतौ। तेनायनर्थो भवतियस्माज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः स्थिताः, तेन* नित्यव्यक्तिस्थितत्वात् शब्दोपलम्भो नित्यं प्राप्नोति। व्यक्तेः क्रमाभावात् तदात्मा शब्दक्रमोऽपि न युक्तः । तद्युक्तमेवोक्तम्व्यक्तमेवानुपूर्व्यमिति ॥ 2688-2689 ॥ तत्र जातिव्यक्त्योः सम्बन्धमभ्युपगम्य दोषमाह व्यक्तिसम्बद्धरूपाणां जातीनां च व्य्व्स्थितौ। व्यक्तीनामपि . नित्यत्वं दुर्वारमनुषज्यते ॥ 2690 ॥ जातिसम्बन्धरूपाणां व्यक्तीनां वाऽनवस्थितौ । . जातीनामप्यनित्यत्वमकामस्यापि ते भवेत् ॥ 2691 ॥ 1. 0मानुपूव्ये-jai0 पुस्तके पाठा0 / 2-2. pA0, gA0 पुस्तकयो स्ति। 3. भागजात्यु0- jai0| 4. pA0, gA0 पुस्तकयो स्ति * इत आरभ्य 2705तम कारिकाव्याख्यानं यावत्, अस्माकं त्रिष्वपि आदर्शपुस्तकेषु तत्र तत्र बहूनि वाक्यानि त्रुटितानि dRshynte। तान्यस्माभिभोटभाषानुवादबलेन संस्कृत्येह स्थापितानि- इति ध्येयं विद्भिः। 5. वा व्यस्थितो-pA0. gA0 / Page #206 -------------------------------------------------------------------------- ________________ 610 : तत्त्वसंग्रहे [ G. 718) द्विष्ठत्वात् सम्बन्धस्य, जातीनां नित्यत्वाभ्युपगमाच्च तत्सम्बन्धस्वभावानां व्यक्तीनामपि नित्यत्वं प्राप्नोति; अन्यथा हि जातीनां तत्सम्बन्धस्वरूपता न स्यात्। तथा व्यक्तीनामनित्यत्वाभ्युपगमात् तत्सम्बन्धस्वरूपाणां जातीनामप्यनित्यत्वं प्राप्नोति। तर्हि तत्सम्बन्धिनां च स्वरूपेण व्यक्तीनामनित्यता सेत्स्यति यदि तत्सम्बन्धादीनां जातीनामप्यनित्यता भवेत् । अन्यथा हि द्वितीयसम्बन्धिन्यविकले सति न युक्तमपरस्य वैकल्यम्; सम्बन्धस्वभावहानिप्रसङ्गात् ॥ 2690-2691 ॥ दूषणान्तरं पूर्वोक्तं वारयन्नाह अभिव्यक्तेरयोगे च पुर्स्तादुप्पादिते। . इत्थं प्रतीयमानाः स्युवर्णास्ते नावबोधकाः ॥ 2692 ॥ इति षष्ठ्यन्तः ॥ 2692 ॥ यदुक्तम्- "कालश्चैको विभुर्नित्यः' (तत्त्व 2299) इत्यादि, तत्राह कालोऽप्येको विभुर्नित्यः पूर्वमेव निराकृत्ः। .. वर्णवत् सर्वभावेषु व्यज्यते न च केनचित ॥ 2693 ॥ वर्णेषु व्यज्यमानस्य नास्य प्र्त्याय्नान्ग्ग्ता। . अन्याविशेषान्नान्यत्र सद्भावाच्चास्य नित्य्ता॥2694 / तदानुपूर्वी वर्णानां ह्रस्वदीर्घप्लुताश्च ये। कालस्य प्रविभागास्ते न युक्ता ध्वन्युपाधयः ॥ 2695 ॥ तस्मान्न पदधर्मोऽस्ति नित्यस्ते kshcidiidRshH। तेनानित्यं पदं सिद्धं व्र्न्नानित्य्त्व्वादिनाम्॥2696 ॥ परधर्मेऽपि चाङ्गत्वं bhvedshvjvaadivt| यदि व्यक्तिः प्रकल्प्येत व्यञ्जकैः प्र्त्य्यैरिः॥ 2697 ॥ .. पूर्वमेवेति स्स्त्त्प्दार्थ्प्रीक्स्सायाम्। व्यज्यते न च केनचिदिति । असत्त्वादेव, सत्त्वेऽपि नित्यस्य व्य्क्तेर्निराकृत्त्वात्। अन्याविशेषादिति । [G.719] अन्यस्मादविशेषो अन्याविशेषः । तथा हि- बीजाङ्करलतादिषु यो व्यज्यते कालस्यात्मा, ततस्तस्य वर्णेषु व्यंज्यमानस्य कालात्मनो न कश्चिद् विशेषोऽस्ति; एकस्य सद्भावात्, अन्यथा अनेकत्वप्रसङ्गः । अन्यत्र सद्भावात् तस्य नित्यतेति चेत् ? अन्यस्यायोगादिति चिन्त्य्ते। दिति तस्मात् । न युक्ता इति। काल्स्यास्त्त्वात्। सत्त्वेऽप्यभ्युपगतमविभागत्वमिति । "परधर्मेऽपि0" (तत्त्व0 2302) इत्यादावाह- परधर्मे' पीत्यादि। शेषं सुबोधम् ॥ 2693-2697 ॥ नित्यतायां तु स्र्वासाम्र्थाप्त्तिर्पाकृता। अर्थप्रतीतिरूपत्वमनित्येषु हि साधितम् ॥ 2698 ॥ यो यद्विवक्षासम्भूतविवक्षान्तरतस्तत: / 1. प्रतायमानाः-pA0, gaa0| 2. व्यक्त्यन्तस्य-pA0 . 3. युज्य्ते-jai0| 4. नान्ग्ग्त्व्ण्-गा। 5. पाठोऽयं भोटभाषानवादे नास्ति। 6. स्थित्:-paa0| Page #207 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 611 वर्ण उत्पद्यते तस्य श्रुतिस्तत्समनन्तरम् ॥ 2699 ॥ अर्थापत्तिरपाकृतेति । "तथा हि हस्तकम्पादेः" (तत्त्व0 2616) इत्यादिना व्यभिचारस्य बाधकस्य च प्रमाणस्य वर्णनात् । अनित्येषु अर्थप्रतीतिरूपत्वं साधितमिति सामान्येन प्रतीतावत्यन्ताभेद इति एवं प्रतिपदं भिन्नत्वात् विशिष्टानुपूर्वीका अनित्या वर्णाः मदो दमः, सरो रस इत्यादौ प्रतीतिभेदनिबन्धनयुक्ताः । न तु नित्याः, तेषां सर्वत्रैकरूपत्वात् । न चानुपूर्व्य तेभ्यो व्यक्त्यन्तरमित्येत् सर्वं प्रतिपादयन्नाह- यो यद्विवक्षेत्यादि । अयमत्र तावत् समुदायार्थ:वक्तृसन्ताने प्रतिवर्णं तत्समुत्थापकानि ज्ञानानि पूर्वपूर्वसमनन्तरप्रत्ययजन्यानि विवक्षातो भवन्ति, ततश्च वर्णाः, ते च श्रोतृसन्तनिपूर्वपूर्ववर्णग्राहिविज्ञानसहकारिणः स्वविषयाभिज्ञानानि क्रमवर्तीनि जनयन्ति, साक्षात्, ततश्च स्वस्वविषयां स्मृतिं क्रमभाविनीं जनयन्ति [ G. 720 ] पारम्पर्येण, ततश्च वक्तृसन्तानभावीनि स्वसमुत्थापकानि ज्ञानान्यपेक्ष्य तेषां जन्यता, श्रोतृसन्तानभावीनि तान्यपेक्ष्य हेतुता, सैव तेषामानुपूर्वी, नान्या। कारणकार्यभेदाच्च प्रतिपदं वर्णानां भिन्नस्वभावत्वात् सरो रस इत्यादौ प्रतीतिभेदो युज्यते, न तु नित्यानाम्; तेषां सर्वदा स्र्व्त्रैक्रूप्त्वात्। नाप्यानुपूर्वी तेभ्योऽर्थान्तरभूतेष्टा; अर्थान्तरत्वेऽपि स्म्ब्न्धासिद्धेरित्य्भिप्राय्ः। अवयवार्थस्तूच्यते-वर्ण उत्पद्यत इति सम्बध्यते । सदा सम इतत्यादौ सकारादेः परोऽकारादिः, सकारविवक्षा सम्भूतविवक्षान्तरतस्ततः उत्प्द्य्ते। यस्य सकारादेर्विवक्षा यद्विवक्षा, ततः सम्भूतं यद्विवक्षान्तरं तत्तथोक्तम् । एतदुक्तं भवति-वक्तसन्ताने pUrvapUrvavaNa'samutthApakavivakSAsambhUtaM यदुत्तरोत्तरं विवक्षान्तरम्, तत उत्तरोत्तरो यो वर्ण उत्पद्यते स स्मृति कुरुतैति वक्ष्यमाणेन सम्बन्धः । एवं तावद् वक्तृसन्तानवर्तिसमुत्थापकविवक्षावशाद् वर्णानां च जन्यत्वं प्रतिपाद्य श्रोतृसन्तानवर्त्तिज्ञानं प्रति कारणत्वं प्र्तिपाद्य्ति-त्स्येति। य इति यो निर्दिष्टः स सम्बध्यते । तस्य श्रुतिरुत्पद्यत इति सम्बन्धः । समनन्तरमिति अव्यवधानेन । एवं श्रोतृज्ञानहेतुत्वं प्रतिपाद्य साम्प्रतं स्मृतिहेतुत्वं प्रतिपादयति- पूर्ववर्णविदुद्भूतसंविनातिद्रुतश्रुतिः । सोऽपेक्ष्य तत्स्मृतिं पश्चात् कुरुते स्मृतिमात्म्नि॥ 2700 ॥ पूर्ववर्णानां वित्-ज्ञानम्, तेन उद्भूता संवित्=अनुभवो यस्य स तथोक्तः । नातिद्रुतश्रुतिरिति । द्रुतश्रुतेः स्मृतिज्ञ्नास्म्र्थ्त्वात्। स इति। उत्तरोत्तरो वर्णस्तु तत्स्मृतिम् = पूर्वपूर्वस्मृतिम्, अपेक्ष्य तत्सहकारेणेत्येतत्, स्मृतिम्= स्वस्वविषयाम् ॥ 2700 ॥ तत्समुत्थापकग्राहिज्ञानानि प्रति ज्ञ्य्ता। हेतुता वाऽनुपूर्वीयं वर्णेषु purussaashryaa॥ 2701 // अत: प्रतिपदं भिन्ना वर्णा इति प्रिस्फुत्त्म्। दमो मदो लता ताल इत्यादिक्रमभेदतः ॥ 2702 ॥ ईदृशेन क्रमेणैते त्व्र्थ्भेदोप्पाद्काः। . समुत्थापकानि च ग्राहीणि चेति द्वन्द्वः । तेषां वर्णानाम्, तानि वा समुत्थापकग्राहीणि= Page #208 -------------------------------------------------------------------------- ________________ 612 तत्त्वसंग्रहे तत्संग्राहीणि इति, पश्चात् तत्पुरुषः कर्मधारयो वा । समुत्थापकान्यपेक्ष्य जन्यर्तेति । हेतुग्राहीण्यनुभवस्मृतिज्ञानरूपाण्यपेक्ष्य हेतुर्तेति ॥ स्फोटवादखण्डनम् - एवमानुपूर्वीमर्थान्तरभूतां निराकृत्य वैयाकरणाद्युपकल्पितं ध्वनिभ्योऽर्थान्तरभूतं वाचकं शब्दात्मानं स्फोटमधुना निराचिकीर्षुराह अत एव निरर्थेह स्फोटस्यापि प्रकल्पना ॥ 2703 ॥ सार्थप्रतिपत्त्यर्थ शाब्दिकैः परिकल्पितः । वर्णा एव च तच्छक्ता इत्यनर्थाऽस्य कल्पना ॥ 2704 ॥ [ G. 721 ] तत्र किमयं स्फोटात्मकः प्रत्यक्षेण सिद्ध: ? उतादृश्यानुमानेन ?; तत्रापि नित्यो वा कैश्चिद्वैभाषिकैः कल्पित इव ? अनित्यो वा ?; तथैव कश्चिन्निरवयवी वा ? अवयवी वा स्याद् ? -- इति परीक्षितव्यः । तत्र न तावत् प्रथमः पक्ष इति दर्शयति- दृश्यस्यादृष्टितश्चास्य नास्तिताऽध्यवसीयते । न हि वर्णेभ्यो व्यतिरिक्तो निरवयवोऽपरः शब्दात्मा श्रोतुश्चेतसि प्रतिभासमानः समालक्ष्यते; यत उपलब्धिलक्षणप्राप्तस्यानुपलब्धिस्वभाव:, तस्मात् प्रत्युत तस्य नास्तिता सिध्येत् । अथ द्वितीय: पक्ष: ? तथापि भावधर्मो वा हेतुर्भवेद्, अभावधर्मो वा, उभयधर्मो वा - इति विकल्पाः । आद्ये पक्षे स्फोटाख्यधर्मिधर्मो वा हेतुर्भवेत्, अन्यधर्मिधर्मो वा । तंत्र तस्यैव स्फोटाख्यस्य धर्मिणोऽसिद्धत्वात् तस्य धर्मस्याप्यसिद्धत्वान्न तद्धर्मस्तावद्धेतुः । अन्यधर्मोऽपि न हेतुः; अपक्षधर्मत्वात् । यथा 'अनित्यत्वसाध्ये शब्दे चाक्षुषत्वम्' / अभावधर्मोऽपि न भवति; तस्य विपरीतसाधकत्वात् । उभयधर्मोऽपि न भवति; तस्य व्यभिचारित्वात् । स्वभावहेतोर्वा तस्य सिद्धिर्भवेत् ? कार्यहेतोर्वा ? न तावदाद्यः पक्षः; तस्यातीन्द्रियत्वात् त्त्स्व्भावासिद्धेः। सिद्धौ वा व्यर्थो हेतुः पर्येषणे, यत्तत्स्वभावस्य सिद्धत्वात्, तदर्थत्वाच्च प्रयासस्य । नापि द्वितीयः पक्षः; अतीन्द्रियेण सह कार्यकारणभावसिद्धेः । अथापि स्यात् - यथा श्रोत्रादिज्ञानस्य कादाचित्कत्वेन कारणन्तरसापेक्षत्वसिद्धौ सामर्थ्याच्छ्रोत्रादेरिन्द्रियस्य सिद्धिर्भवति, तथाऽत्राप्यर्थप्रतीतिं धर्मिणीं कृत्वा, वर्णाविशेषेऽपि सरः, रसः-- इत्यादावर्थप्रतीतिभेदात् स्फोटाख्यं कारणान्तरं कल्पयिष्याम इति ? एतदप्यसम्यक्; वर्णाविशेषस्यासिद्धत्वात् । तथा हि साम्प्रतमेव प्रतिपादितम्-वर्णा एव प्रतिपदं भिन्नाः कार्यकारणभेदादर्थप्रतीतौ समर्था इत्यनर्था कल्पनेति । एवमनुमेयत्वे दोषा वाच्या इत्यभिप्राय: ॥ अथापि स्यात् - नासावनुमेयः; किं तर्हि ? अत्यन्तादृश्यः ? इत्याहादृश्यत्वे तु नैवायं लिङ्गवज्ज्ञापको भवेत् ॥ 2705 ॥ यथा लिङ्गमज्ञातं ज्ञापकं न भवति, तद्वदयमपि स्यात्; अज्ञ्यात्त्वात्॥ 2705 ॥ सत्तामात्रेण तज्ज्ञानं हेतुभावव्यवस्थितेः । तस्य ज्ञापकतेष्टा चेन्नेत्रवत् सर्वदा भवेत् ॥ 2706 ॥ सङ्केतानवबोधेऽपि वर्णानामश्रुतावपि । प्रथा चापडं चय (घट) स्यानित्यत्वादौ साध्ये- पार, गा । -- 2. स..... नव0-pA0 / Page #209 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 613 तद्भाव्यर्थेषु विज्ञानं शक्तकारणसन्निधेः ॥ 2707 ॥ [G. 722 | अथ सत्तामात्रेण चक्षुरादीन्द्रियवदज्ञातोऽप्यर्थप्रतीतिहेतुर्भवेत् ? एवं तर्हि तद्भावज्ञानं सर्वदा भ्वेत्। तथे सङ्केतग्रहणादिकमन्तरेण तद्भावि ज्ञानं स्यात्। एतदेव संकेतेत्यादिना प्रदर्शयति ॥ 2706-2707 ॥ तत्रोपपत्तिमाह तथा हि नित्यसत्त्वोऽयं न चापेक्षाऽस्य काच्न्। ध्वनिसंकेतवर्णेश्च तद्व्यक्ति प्यदर्शनात् ॥ 2708 ॥ अथापि स्यात्- सङ्केताभिव्यक्त एवासावर्थप्रतीतिहेतुरिष्टः; न सत्तामात्रेण, तेन न भवति यथोक्तदोषप्रसङ्गः? इत्याह- ध्व्निस्ण्केत्व्र्न्न्रित्यादि। अदर्शनादिति अनुपलब्धेः । अदृश्यत्वेनाभिमतत्वाच्च ॥ 2708 ॥ एतदेव ज्ञानं हीत्यादिना दर्शयति ज्ञानं हि व्यक्तिरित्याहस्तज्ज्ञानं न च विद्य्ते। ततो निरर्थिकैवास्य व्यङ्गेकस्यापि क्ल्प्ना॥2709॥ स्यादेतत्, 'भासमानो न लक्ष्यते' इत्येतदसिद्धम्, तथा हि-पूर्वपूर्ववर्णाहितसंस्कारा' यामावृत्तसंस्कारपरिपाकायां बुद्धौ शब्दोऽकलः प्रतिभासत एव? इत्याह "नादेनाहितबीजायामन्त्येन ध्वनिना sh। आवृत्तपरिपाकायां बुद्धौ shbdo'vbhaaste"||2710|| (vA0 pa0 1.84) : इत्येतदपि तेनात्र निर्निमित्तं प्र्क्ल्पित्म्। तस्यामपि न शब्दोऽन्यो भासमानो हि ल्क्स्स्य्ते॥2711॥ आवृत्तः सञ्जातः सर्वबुद्ध्याहितः संस्कारपरिपाको यस्यां बुद्धौ सा त्थोक्ता। निर्निमित्तमिति । वर्णा एव हि यथानुभवं पश्चात् सङ्कलनाप्रत्ययेन स्मार्तेवसीयन्त इत्य्भिप्राय्ः। तथा हि-naivAntyavarNapratipatterUya'manyamakalaM शब्दात्मानमुपलक्षयामः; नापि स्वयमयं वक्ता विभावयति । केवलमेवं यदि स्यात् साधु मे स्यादिति कल्याणकामतामूढमतिरन्त्यायां बुद्धौ समाप्तकालः शब्दो भातीति स्वप्रायते ॥ 2710-2711 ॥ ___ एवं तावन्नित्यपक्षे दूस्स्न्न्मुक्त्म्। इदानीं नित्यानित्यपक्षयोरपि साधारणं दूषणमनवयवपक्षे प्राह जन्यतां व्यज्यतां वापि ध्वनिभिः क्रमभाविभिः । येऽपि स्फोटस्य मन्यन्ते क्रमस्तेषां विरुध्य्ते॥2712॥ न हि क्रमेण युज्यते जातिव्यक्ती nirNshke। एकरूपाबहिर्भावात् ते स्यातां सर्वथैव हि ॥ 2713 ॥ [G.723 ] वैभाषिका हि केचित् पदकार्याभिधानेन वाक्यस्फोटमनित्यत्वाजन्यं प्रतिपन्नाः । निरंशकैति निरवयवे व्स्तुनि। एकरूपाबहिर्भावादिति । एकस्माद् रूपाज्ज्ञाताद्, व्यक्ताद्वा1-1. च -jai0| 2. 0र्त्यायां-paa0| Page #210 -------------------------------------------------------------------------- ________________ 614 तत्त्वसंग्रहे ऽजाताव्यक्ताभिमतस्यापि रूप्स्याभिर्भावात्। ते जातिव्यक्ती सर्वस्यैव स्याताम्। ततश्च शेषवर्णादिप्रयोगवैयर्थ्यं स्यात् । / 2712-2713 / / सावयपक्षेऽपि दूषणमाह सांशत्वेऽपि यथा वर्णाः क्रमेण प्र्तिपाद्काः। स्फोटांशा अपि किं नैवं किमदृष्टाः प्र्क्ल्पिताः॥2714॥ ते हि स्फोटांशाः प्रत्येकमनर्थका वा स्युः? सार्थका वा? प्रथमे पक्षे क्रमभावित्वाद् व्र्न्नात्म्व्द्प्र्तिपाद्क्त्व्प्र्स्न्ग्ग्ः। कल्पितं च वाचकत्वं स्यात्; अताद्रूप्ये ताद्रूप्यात्। तथा हि-अर्थवानेकात्मा वाक्यमुच्यते, नावयवाः स्वयमनर्थकाः, तेषु स आत्मा कल्पनारोपित: स्यात्, माणवकादिषु सिण्ह्तादिव्त्। सति च कल्पिते वाचकत्वे वरं वर्णभागा एव सन्तु वाचकाः, किमदृष्टाः स्फोटांशाः कल्प्यन्त इति । अथ' सार्थकत्वं तदाऽनेककल्पना निर्र्थिका। तथा हि-परिसमाप्तार्थं शब्दरूपं वाक्यमुच्यते, प्रत्येकं चेदर्थवन्तोऽवयवाः स्युः, तदा तावन्त्येव तानि वाक्यानि जातानीति नैकोऽनेकावयवात्मा सिध्य्ति। एकावयवप्रतिपत्तौ च सत्यां वाक्यार्थप्रतिपत्तिप्रसङ्गः । यथोक्तम् "प्रत्येकं सार्थकत्वेऽपि मिथ्याऽनेक्त्व्क्ल्प्ना। . एकावयवगत्या च . वाक्यार्थप्रतिपद् भवेत् ॥ " (pra0 vA0 2.249-50) इति ॥ 2714 ॥ यदुक्तम्- 'नहि क्रमेण युज्यते जातिव्यक्ती निरंशके' इति (तत्त्व0 2713) इति, अत्र परस्य परिहारमाशङ्कते जातौ व्यक्तौ कृतायां चेदेकेन ध्वनिना स्कृत्। नितरां व्यक्तिसिद्धयर्थं वर्णानन्यान् प्र्युन्य्ज्ते॥2715॥ यद्यप्येकेन ध्वनिना जातिः, व्यक्तिर्वा सर्वात्मनाऽस्फोटस्य कृता, तथापि नोत्तरध्वनि प्रयोगवैयर्थ्यम्, तस्य स्प्स्स्त्त्व्य्क्त्य्र्थ्त्वात्। तथा हि थोक एव पुन:पुनरावर्त्यमानो [ G. 7241 व्यक्तीभवति, न च सकृदुच्चारणात् ॥ 2715 ॥ ननु पुनः पुनरावृत्त्या तस्य विशेषान्तरमाधीयते, अथ च न पुनरावृत्तेर्वैयर्थ्यम्, एवमिहापि नोत्तरध्वनिवैयर्थ्यं भविष्यति? एतदेव दर्शयति यतो दुरवधाराऽस्य प्रकृतिः सा तथा कृता। समानशक्तिकैर्वर्णैर्भूयोऽपि व्यज्यते परैः ॥ 2716 ॥ दुरवधारेति । अवधारयितुमशक्या ॥ 2716 / / तस्यैवेत्यादिना प्रतिविधत्ते तस्यैवान्यस्य वैकस्य किं नावृत्तौ पुनः पुन्ः। व्यक्तिरावर्त्तते तस्य nnvevmvishesstH||2717|| नन्क्त्यिआमन्त्रणे । तस्यैव-प्रथमोच्चरितस्य वर्णस्य, अन्यस्य वा-तदन्तर्गतस्य, कस्य1 अथ्साथ्क्त्व्ण्-जें। 2. ज्ञ्यातानाति-पा। : नेकानेकावयवात्मा-पा Page #211 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 615 चिदेकस्य पुनः पुनरावृत्त्या किं नाभिव्यक्तिः क्रियते, न हि तेनापादिता सती व्यक्तिर्नापादिता भवेत् । तथा हि-तव्यक्त्यावर्त्तनमात्रफलान्युत्तरोत्तरवर्णोच्चारणानि; समानशक्तिकत्वात् सर्वेषाम् । तच्चावर्त्तनमेकेनैव पुनः पुनरावर्त्यमानेन कर्तुं शक्यत इति shessvrnnoccaarnnvaiyrthym| नाप्युत्तरोत्तरवर्णानां भिन्नशक्तिकत्वमभ्युपगन्तव्यम्; निरंशके विशेषान्तरस्याधातुमशक्यत्वाद् विशेषान्तरकरणासम्भवे भिन्नशक्तिकल्पनावैयर्थ्यप्रसङ्गात् ॥ 2717 ॥ एतच्च सतामभिव्यक्तौ सर्वं सम्भवेत्, सैव तु न सम्भवतीति दर्शयन्नाह विषयेन्द्रियसंस्काररूपा व्यक्तिश्च व्र्न्न्व्त्। अस्यापि प्रतिषेद्धव्या तदाभासेऽपि चेत्सि॥2718॥ वर्णवदिति । यथा वर्णेषु विज्ञानजननयोग्यायोग्यस्वभावविकल्पेन विषयेन्द्रियसंस्काररूपाऽभिव्यक्तिर्दूषिता, तथेहापि दूषणीयेत्यर्थः । तदाभासेऽपति स्फोटाभासेऽपि । अयं चाभ्युपगमवादः । एतदुक्तं भवति-यदि हि वर्णव्यतिरेकेणापरः स्फोटाख्यः शब्दात्माऽवभासेत, ततोऽस्याभिव्यक्तिः सम्भवेद्; व्यक्तेरुपलब्धिरूपत्वात्, यावता नावभासत इति पूर्व्मावेदित्म्। अवभासतां नाम, तथापि प्रकृत्योपलभ्यानुपलभ्यस्वभावस्योभयथाप्यभिव्यक्तिर्न युक्तेति ॥ 2718 ॥ तस्मादित्यादिनोपसंहृत्य विनापि स्फोटेनार्थप्रतिपत्तेरुपपत्तिक्रमं दर्शयति तस्मात् प्रत्यक्षतः पूर्वं क्रमज्ञानेषु यत् प्र्म्। समस्तवर्णविज्ञानं त्द्र्थ्ज्ञ्यान्कार्न्न्म्॥2719 ॥ अन्त्यवणे हि विज्ञाते srvsNskaarkaaritm| स्मरणं योगपद्येन सर्ववर्णेषु जाय्ते॥2720॥ FG.725] ननु च क्रमवर्त्तिनो हि वर्णाः क्रमेणैव चानुभूताः, यथा वाऽनुभवं च स्मरणम्, तत् कथं समस्तवर्णनि सि स्मार्त्तज्ञानमेकं युज्यते स्फोटमन्तरेण, न चाक्रमे ज्ञाने क्रमिणां वर्णानां प्रतिभासो युक्तः? इत्याशङ्कयाह- अन्त्यवर्णे हीत्यादि। अनैनैतदाह-प्रथममनुभव:, ततस्तत्समनन्तरभावीनि स्मरणानि यथानुभवं क्रमेणैव जायन्ते, ततः स्मरणेभ्यः उत्तरकालं युगपत् समस्तवर्णाध्यवसायि समुच्चयज्ञानमपरं स्मार्त्तमुत्पद्यते; यथा परिदृष्टार्थाध्यवसायित्वात् ॥ 2719-2720 ॥ एतच्च सर्ववादिनां प्रसिद्धम्, न मयैव कल्पितमिति दर्शयति सर्वेषु चैतदर्थेषु मानसं स्र्व्वादिनाम्। इष्टं समुच्चयज्ञानं क्रमज्ञातेषु स्त्स्व्पि॥2721॥ एतदिति समुच्चयज्ञानम् । / 2721 ॥ एतच्च युक्त्युपेतत्वादवश्यमभ्युपेयमिति दर्शयति न चेत् तदभ्युपेयेत क्रमदृष्टेषु नैव हि। 1. jai0 पुस्तके द्विरावृत्तोऽयं पात्थ्ः। 2. न c-गा। 3. स्त्याम्भिल्-गा। 5. यथानुभव-pA0, gA0 / 6. ज्ञाते-pA0, gaa0| 7. अनेनैव तदाह-pA0, न च तदाह-gA0 4. यत्पदम्-pA0, gaa0॥ Page #212 -------------------------------------------------------------------------- ________________ 616 तत्त्वसंग्रहे शतादिरूपं जायेत तत्समुच्चयदर्शनम् ॥ 2722 ॥ ___ यदि हि सर्वमेव स्मरणं यथानुभवं क्रमेणैवं जायते, तदा क्रमानुभूतेषु शतादिषु युगपच्छतादिविकल्पो न स्यात्। शतकोट्यादिविकल्पानां चोत्पत्तिकाले भेदो न भवेत् ॥ 2722 ॥ तेनेत्युपसंहरति तेन श्रोत्रमनोभ्यां स्यात् क्रमाद् वर्णेषु य्द्य्पि। पूर्वज्ञानं परस्तात् तु युगपत् स्मरणं भ्वेत्॥ 2723 ॥ यद्येवम्, समुच्चयज्ञानमेवार्थप्रतीतिहेतुः स्यात्, न ते वर्णाः तेषां चिरनिरुद्धत्वात्, न चैतद्युक्तम्, यस्माच्छब्दादन्तरमर्थप्रतीतिर्भवन्तीत्याकुमारमेतत् प्रतीतम् ? इत्याशङ्कयाह तदारूढास्ततो वर्णा न दूरार्थाव्बोध्नात्। . शब्दादर्थमतिस्तेन' लौकि कैर्भिधीय्ते॥2724॥ [G. 726 ] तस्मिन् समुच्चयज्ञाने आरूढास्तदारूढाः । लौकिकैरिति स्वार्थतद्धितविधानम् ॥ 2724 ॥ नन्वेवमपि तेषां चिरनिरुद्धत्वादत्यन्तासत्त्वमेवेति कथं तदारोहणं भवेत् ? इत्याशङ्कयाह आकारवति विज्ञाने सर्वमेतच्च युज्य्ते। निराकारे कस्मान्न युज्यते? इत्याह - अन्यथा हि विनष्टास्ते भासेरन् स्मरणे क्थ्म्॥2725॥ ततश्च यदेतत्- "अन्त्यवर्णे हि विज्ञाते" (zlo0 vA0, स्फ0 125) इत्यादिना कुमारिलेन स्फोटवादिनं प्रति समुच्चयज्ञानं वर्णितम्, तदस्मन्मत एव युज्यते; न तु भवतां मीमांसकानां निराकारवादिनां मत इत्युक्तं भवति ॥ 2725 ॥ अथ वर्णास्तिरोभूतव्यक्तयो विदिताः पुरा। स्मर्यन्तेऽवस्थिता एव? न; स्पष्टाभप्रसङ्गतः ॥ 2726 ॥ ननु च मीमांसकानामपि युज्यत एव, न हि तेषां मतेन वर्णा विनष्टाः, येन न भासेरन्, किं तर्हि ? तिरोभूताभिव्यक्तयः सन्त्येव? इत्येतदथेत्यादिनाऽऽशङ्कय नेत्यादिना परिहरति । यदि हि त एव वर्णाः पूर्वमनुभूताः सन्तः पश्चात् तिरोभूतव्यक्तयः समुच्चयज्ञानेन गृह्येरन्, तदाऽऽत्मानुभवज्ञानवत् तत्समुच्चयज्ञानं स्पष्टाभं प्राप्रोति; आकारस्य बाह्यगतत्वात् तस्य चैक्रूप्त्वात्। किञ्च-यदि तिरोभ्तव्यक्तयः, कथं भासेरन्; व्य्क्तेरुप्ल्ब्धिस्व्भाव्त्वात्!॥ 2726 ॥ अपि च-यद्यतीतस्यावस्थितिः सम्भवेत्, तदैतत् स्यात्; यावताऽतीतस्यावस्थित्यभावादेव न युक्तं तस्य प्रतिभासनमिति दर्शयति अपास्ता च स्थितिः पूर्वं तत्स्थितौ स्मरणं भ्वेत्। वर्णानुभवविज्ञानकाल एवैकहेतुतः ॥ 2727 ॥ 1. चोत्प्त्तिकालो-jai0| 2. 0दथ मति0-pA0, gaa0| Page #213 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 617 पूर्वमिति त्रैकाल्य्प्रीक्स्सायाम्। अत्रैव बाधकं प्र्मान्न्माः-त्त्स्थितावित्यादि। वर्णानुभवज्ञानकाले स्मरणोत्पत्तिप्रसङ्गो बाधकं प्र्मान्न्म्। एकहेतुत इति अभिन्नकारणत्वात् ॥ 2727 ॥ अत्र शाब्दिकाश्चोदयन्ति-यद्येको नास्ति स्फोटाख्यः शब्दात्मा, तत् कथं गौरित्येकाकारा गोशब्दे बुद्धिर्भवतीति? अत आह गौरित्येकमतित्वं तु नैवास्माभिर्निवार्य्ते। तद्ग्राहीकार्थताभ्यां च शब्दे स्यादेक्ताम्तिः॥2728॥ [G.727 ] एका मतिरस्येत्येकमतिः, त्द्भाव्स्त्त्त्व्म्। त्द्ग्राऔकार्थ्ताभ्याण्चेति। यया एकया बुद्ध्या ग्राह्यस्तद्ग्राह्यः, एकोऽर्थः प्रयोजनं यस्य स तथोक्तः, तद्ग्राह्यश्चैकार्थश्चेति द्वन्द्वः, तयोर्भावौ तद्ग्राबैकार्थते, ताभ्यामुच्यते । एतदुनं भवति-एकबुद्धिग्राह्यत्वादेकसास्नादिमदर्थद्योतकत्वाच्चैको गोशब्द उच्यते इति ॥ 2728 ॥ . एकमतित्वं च न सर्वत्र सिद्धमिति दर्शयति शैघ्रयादल्पान्तरत्वाच्च गोशब्दे सा भ्वेद्पि। देवदत्तादिशब्देषु 'स्पष्टो भेदः प्र्तीय्ते॥2729॥ shaighyaat-द्रुतोच्चार्न्नात्। अल्पान्तरत्वम् स्व्ल्प्विच्छेद्त्व्म्। सेति एका म्तिः। देवदत्तादिपदे तु प्रतिवर्णं शाब्दध्वनयः स्फुटतरं विच्छेदेन प्रतीयन्त इति पक्षैकदेशासिद्धमेकमतित्वम् ॥ 2729 ॥ वर्णोत्थेत्यादिना प्रमाणयति . वर्णोत्था चार्थधीरेषा त्ज्ज्ञ्यानान्न्त्रोद्भ्वात्। - येदृशी सा तदुत्था हि धूमादेरेव व्ह्निधीः॥2730॥ प्रयोगः-या बुद्धिर्यद्विज्ञानान्तरमुद्भाविता सा तत्समुत्थिता पारम्पर्येण, यथा धूमादिलिङ्गज्ञानाद्वयादिलिङ्गिधीः । वर्णविज्ञानानन्तरभाविनी चार्थधीरिति स्वभावहेतुः । कार्यताव्यवहारश्चात्र सांध्यते, तेन साध्यसाधनयोर्भेदः ॥ 2730 ॥ असिद्धत्वमस्य परिहरन्नाह- . न vrnnbhinnshbdaabhjnyaanaanntrbhaavinii| अर्थधीविद्यते तेन नान्यः शब्दोऽस्ति वाच्क्ः॥ 2731 ॥ वर्णेभ्यो भिन्नो यः शब्दात्मा तदाभं यज्ज्ञानं तदनन्तरभाविनी न विद्यते', किं तर्हि ? व्र्न्न्विज्ञ्यानान्न्त्र्भाविनी। अतो नासिद्धो हेतुः । अनेन चोपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावव्यवहारोऽपि दर्शितः ॥ 2731 ॥ नाप्यनैकान्तिक इति दर्शयन्नाह कार्यताव्यगराङ्गं सर्वत्रैव vinishcitau। . अन्वयव्यतिरेकौ हि व्याप्तिस्तेनेह निश्चिता ॥ 2732 ॥ . ... ताभ्याम्-pA0, gaa0| 2. स्व्ल्पान्त्र्त्व्म्-jai0| 3. शाक्कनया-pA0; ध्व्न्य्:-गा। 5. 4. यादृशी-jai0 पुस्तके पात्था0| 5. भिद्य्ते-jai0| Page #214 -------------------------------------------------------------------------- ________________ 618 तत्त्वसंग्रहे [ G. 728] कार्यताव्यवहारस्याङ्गम्= कारणम् । किं तत् ? अन्वयव्यतिरेकाविति । सामानाधिकरण्येन सम्बन्धः । तदन्वयव्यतिरेकानुविधायित्वमात्रमेव तत्कार्यताव्यवहृतेरङ्गम्, नान्यत् । अतः कार्यताव्यवहारस्य निमित्तान्तरासम्भवो बाधकं प्रमाणमिति सिद्धा व्याप्तिः ॥ 2732 ॥ स्यादेतत्-मा भूत् स्फोटस्य वाचकत्वम्, वर्णा एव नित्याः सन्तो वाचका भविष्यन्ति, ते च नित्याः प्रत्यक्षादिप्रमाणतः सिद्धाः ? इत्याह } अनित्येष्वेव वर्णेषु वाचकत्वे प्रसाधिते । प्रत्यभिज्ञानुमाने च निरस्ते नित्यसाधने ॥ 2733 ॥ प्रत्यभिज्ञा चानुमानं चेति प्रत्यभिज्ञानुमाने । क्वचित् प्रत्यभिज्ञानानुमानमिति पाठ; तत्र समाहारद्वन्द्वोऽपि विधेयः । सहितशब्दलोपाद् विशेषणसमासो वा । / 2733 / / 'स्ववाक्यदिविरोधश्च" (तत्त्व0 2303) इत्यादावाहस्ववाक्यादिविरोधानामज्ञानाच्चोदना कृता । नित्यपक्षे तु सर्वे ते भवन्ति भवतां यतः ॥ 2734 ॥ नित्या सती न वाग् युक्ता द्योतिकेत्युपपादितम् । * 44 आनुपूर्व्याद्ययोगेन नित्यं चानुपलम्भनात् ॥ 2735 ॥ सर्वे त इति स्ववाक्यादिविरोधाः । आनुपूर्व्यार्दीति । आदिशब्देन क्रमेण. श्रुतिस्मृती गृह्येते । तथा हि-नित्यत्वान्न कालकृतानुपूर्वी । नापि देशकृता; व्यापितत्वात् । नाप्यभिव्यक्तिकृता; अभिव्यक्तेरपाकृतत्वात् । तथा ज्ञानजननेऽपि न नित्यानामुपयोगोऽस्तीति बहुधा निवेदित्म्॥ 2734-35 ॥ यदुक्तम्-"वक्तव्यं चैष' कः शब्दः " ( तत्त्व0 2309) इत्यादि । तत्राहधर्मभेदविकल्पेन याऽऽश्रयासिद्धिरुच्यते । साऽनुमालक्षणाज्ञानाद् धर्मित्वं भासिनो यतः ॥ 2736 ॥ [ G.729] य एव वादिप्रतिवादिनो प्रतिभासवशाद् धर्मी सिद्ध:, स एव विशेषविवादाश्रयः, न तु स्वेच्छोपकल्पित:; तत्र विवादाभावात् । न हि स्वेच्छोपरचित्तधर्मिणि धर्मविशेषं कल्पयन् कश्चिन्निवार्यत इति । भासिन इति भासमानस्य । एतदेव दर्शयति अविचारप्रसिद्धोऽर्थो योऽयं ज्ञानेऽवभासते । शनकादेरपि प्रोक्ता तावन्मात्रस्य धर्मिता ॥ 2737 ॥ तत्रैव हि विवादो ऽयं सम्प्रवृत्तः प्रवादिनाम् । इच्छारचितभेदे तु न विवादोऽस्ति कस्यचित् ॥ 2738 ॥ सुगमम् ॥ 2736-20138 ॥ अविशेषेण धर्मिणि निदिष्टे यद्विशेषेण कल्पनं तदेतज्जात्युत्तरमिति दर्शयन्नाहातोऽविशेषनिर्दिष्टे विशेषेण विकल्पनम् । सर्वस्यैवानुमानस्य प्रवृत्तिं प्रतिबाधते ॥ 2739 ॥ चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । 2. सोऽनुमा0 - pA0, गा । 1. चैष कतर :- gA0 / 1. विकल्पनं gA0 / Page #215 -------------------------------------------------------------------------- ________________ 619 श्रुतिपरीक्षा कारणैर्जन्यमानत्वादित्याद्यपि विक्ल्प्य्ते॥2740॥ नित्यनित्यार्थसम्बद्धचोदनाजनिता म्तिः। . पक्षश्चेदाश्रयासिद्धिः परं । प्र्त्य्नुस्स्ज्य्ते॥2741॥ नित्या चासौ स्वयम्, 'नित्येन 'चार्थेनाकृतिलक्षणेन सम्बद्धेति तथोक्ता । तया जनिता या बुद्धिः सा यदि पक्षः, तदा परं प्रति असिद्धो हेतुः ॥ 2739-2741 ॥ यदुक्तम्- "अनित्यत्वं च नाशित्वम्" (तत्त्व0 2314) इत्यादि, तत्राह तादवस्थ्यं च नित्यत्वं त्द्न्य्त्व्म्नित्य्ता। तादवस्थ्यनिवृत्तौ hi kimvsthitmissyte||2742|| किमवस्थितमिष्यत इति। अवस्थाया अवस्थातुरव्यतिरेकात्, तन्निवृत्तौ सामर्थ्यात् तस्यापि निवृत्तिः । अन्यथा यदेकयोगक्षेमं न भवति, तत् कथं तत्स्वभावं युक्तमिति भावः ॥ 2742 ॥ यदुक्तम्- 'केवलैन्द्रियकत्वे च' (त्तत्त्व0 2316) इत्यादि, तत्राह केवलैन्द्रियकत्वे च हेतावत्र प्र्क्ल्पिते। - जात्या बाधितया पूर्वं व्यभिचारो न ग्म्य्ते॥2743॥ पूर्वमिति सामान्यपरीक्षायाम् ॥ 2743 / / यदि नाम जात्या व्यभिचारो नास्ति, तथापि सन्दिग्धव्यतिरेकोऽप्यनैकान्तिक एव?इत्याशङ्कय हेतोरैन्द्रियकत्वस्य प्रतिबन्धमादर्शयन्नाह . स्वनि सीन्द्रियज्ञानहेतुरैन्द्रियको भ्वेत्। न च नित्येऽस्ति हेतुत्वमिति तद्धि प्र्साधित्म्॥ 2744 ॥ [G.730] स्वनिर्भासिन इन्द्रियज्ञानस्य हेतुरर्थ ऐन्द्रियक उच्यते, नित्यस्य च क्रमयोगपद्याभ्यां नार्थक्रिया युक्तेति सिद्धः प्रतिबन्धः । / 2744 ॥ 'कार्या चैन्द्रियकत्वादौ" (तत्त्व0 2319) इत्यादावाह * सर्वेषां च प्रसिद्धेयमीदगर्थस्य हेतुता। .. धूमादावपि सर्वत्र विकल्पोऽयं स्मोऽन्य्था॥2745॥ ईदृक् चासावर्थश्चेति त्थोक्त्ः। ईदृगिति अविचार्र्म्न्नीय्ः। अन्यथा धूमादावपि विकल्पः शक्यते कर्तुम्-किमेको धूमो लिङ्गत्वेनोपात्तः, आहोस्वित् विज्ञानप्रकृतिकालादिपरिणामः, किं वाऽवयवी परमाणुभिरारब्धः; अनारब्धो वा - "इत्यादिविकल्पेऽन्यतरसिद्धतादिदोषः स्यात् ॥ 2745 / / 'प्रयत्नानन्तरज्ञानं कृतकानित्यसाधनम्' (तत्त्व0 2321) इत्यत्राह - प्रयत्नानन्तरज्ञानकार्यारम्भकता न c। . प्रतिसङ्ख्यानिरोधादेः न सिद्धा सांवृतस्य न्ः॥2746॥ 1-1. नित्यमेवार्थेन- pA0 gaa0| 2. pA0 पुस्तके नास्ति। 3. तादवस्थ्यानिवृतो-gA0. pA0 / 4. 0shngkyte-jai0| 5. चैन्द्रियकत्वेऽपि-jai0 6. किमैन्द्रियको-pA0, gaa0| . . 7-7. वेत्यादि:0-gA0/ विक्ल्पो0-paa0| Page #216 -------------------------------------------------------------------------- ________________ 620 तत्त्वसंग्रहे प्रयत्नानन्तरज्ञानभवं कार्यं तस्यारम्भकता प्रतिसङ्ख्यादिनिरोधादेन सिद्धेति सम्बन्धः । यदि हि सौत्रान्तिकनयेन प्रतिसङ्ख्यानिरोधादिना व्यभिचार उद्भाव्यते, तदा न सिद्धो व्यभिचारः, तेषां मतेन प्रतिसङ्ख्यानिरोधादेः स्ण्वृतिस्त्त्वात्। न च सांवृतं कस्यचित् कार्यस्यारम्भकं युक्तम् त्ल्ल्क्स्स्न्न्हानिप्र्स्न्ग्गात्। तथा हि-यदर्थक्रियाकारि तदेव परमार्थः; तदन्यत्तु संवृतिसतिति परमार्थसंवृतिसतोर्लक्षणम् । / 2746 / / . अथ वैभाषिकमतेन व्यभिचारः, तत्रापि यादृशो भवता नाशाद्यात्मको वर्णित: प्रतिसङ्ख्यानिरोधादिः, तादृग्वैभाषिकैर्नेष्ट इत्यादर्शयति न च नाशात्मकाविष्टौ निरोधौ saashrvairytH|.. "प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक् ॥ 2747 ॥ उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्र्तिस्न्ग्ख्य्या"| . __ (अभि0 ko0 1.6) तस्मादज्ञानसिद्धान्ता: प्लवन्तेऽलीकमानिनः । / 2748 ॥ निरोध्विति। प्र्तिस्न्ग्ख्याऽप्र्तिस्न्ग्ख्यानिरोधौ। कीदृशौ नामेष्टौ? इत्याह- साश्रवैर्यत इति। सक्लेशैर्वस्तुभिर्यो विभागः स प्रतिसङ्ख्यया प्रज्ञया प्रायत इति कृत्वा [ G. 731] प्रतिसङ्ख्यानिरोध उच्यते,, स च प्रतिसंयोगिद्रव्यं भिन्नः, अत एवाह-पृथक् पृथ्गिति। यावन्ति हि संयोगिद्रव्याणि तावन्ति विसंयोगद्रव्याणीति सिद्धान्तात्। अप्रतिसङ्ख्यानिरोधस्तु-अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो धर्मो विसंयोगादन्यो यः स उच्य्ते। स च न प्रतिसङ्ख्यया लभ्यते, किं तर्हि ? प्रत्ययवैकल्यात् । अतोऽप्रतिसङ्ख्यानिरोध उच्यते । यथोक्तम्-- ___ "प्रतिसङ्ख्यानिरोधों यो विसंयोगः पृथक् पृथक् । ___उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्र्तिस्न्ग्ख्य्या॥" (अभि0 को 1.6) इति ॥ 2747-2748 ॥ भवेन्नाम नास्वभावौ, तथापि न व्यभिचार इत्यादर्शयन्नाहं नास्वभावात् खनाशौ च प्र्य्त्नान्न्त्रीय्को। कपालालोकराश्यादि त्थाज्ञ्यान्निब्न्ध्न्म्॥ 2749 ॥ प्रयत्नानन्तरीयकविति । नेति सम्बन्धः । कुतः? अस्वभावात् । तथा हि-वस्तुसत्ताप्रतिषेधमात्रं नाशः, आकाशं न स्प्रष्टव्याभावमात्रम्, ततश्चैतौ खनाशौ द्वावपि नि:स्वभावौ, तत् कथमनयोः प्रयत्नानन्तरीयकता भवेत्; स्वभावस्यैवार्थक्रियाकारित्वात् ! किमिदानीं तर्हि विनाशादिविज्ञाननिबन्धनम् ? इत्याह- क्पालेत्यादि। आलोकराशि: आलोकसङ्घातः । आदिशब्देन तमोराशिग्रहणम् ॥ 2749 ॥ यदुक्तम्- "अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम" (तत्त्व0 2332) इत्यादि, तत्राह _ एकस्यार्थस्वभावस्य परिक्षिप्ताद् द्विरूप्ता। 1. 0दज्ञात0-pA0, gA0/ Page #217 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 621 अंशस्तस्मान्न जात्याख्यो नित्योऽत्र घटते घ्त्ते॥2750॥ "अनित्यता विकल्प्यैवम्" (तत्त्व0 2334) इत्यादावाह तादवस्थ्यप्रतिक्षेपमात्रं चानित्य्तेप्सिता। साध्यत्वेन प्रदीपादिस्तत्रोदाहरणं स्फुत्त्म्॥2751॥ तादवस्थ्यप्रतिषेधमात्रमेवानित्यता साध्यत्वेनेष्टा, तत्रापि प्रदीप उदाहरणं साध्यान्वितमस्त्येवेति कुतः साध्यहीनता दृस्स्त्तान्त्स्य्!॥ 2751 ॥ ज्वालादेरत्यादिना परमतेन प्रदीपादेरपि दृष्टान्तस्य साध्यहीनतामाशङ्कते ज्वालादेरपि नाशित्वं न त्वसिद्धं प्र्तिक्स्स्न्न्म्। लघवोऽवयवास्तत्र यान्ति देशान्तरं लघु ॥ 2752 ॥ प्रभूतं वर्तिदेशं हि तेजस्तिष्ठति पिन्न्द्दित्म्। तत्र यावद् व्रजत्यूचं तावज्वालेति ग्म्य्ते॥2753॥ ततोऽपि यदपक्रम्य याति तत् स्यात् प्र्भात्म्क्म्। ततः परं तु यद् याति. तत् सौक्स्स्यानाव्धार्य्ते॥2754॥ [ G. 732] तत्र हि ज्वालादेरवयवाः शीघ्रं शीघ्रं देशान्तरं व्रजन्ति, न तु प्रतिक्षणविशरारव: ॥ 2752-2754 ॥ अथ युगपत् कस्मात् सर्वे न विसर्पन्ति? इत्याह- . उत्तरावयवै रुद्धमार्गे पूर्वे न यान्ति c। यथोत्तरे विमुञ्चन्ति पूर्वे यान्ति तथा त्था॥2755॥ ननु यदि प्रसर्पणधर्माणस्ते तत्समीपवर्ति तृणतूलादि किं न दहन्ति? इत्याह संक्रान्तावपि नैतेषां तृणादौ वृत्तिसम्भवः । संहतावस्थायामेव लब्धवृत्तयो भवन्ति, न तु विप्रकीर्णावस्थायामिति भाव्ः॥ तदेतदित्यादिना प्रतिविधत्ते... तदेतत् कल्पनामात्रं प्रमाणानभिधानतः ॥ 2756 ॥ सत्यामपि चास्यां कल्पनायां न साध्यविकलता दृस्स्त्तान्त्स्य्। तथा हि-ताद्व्स्थ्य्प्र्तिस्सेध्मात्र्म्नित्य्तासाध्य्त्वेनेस्स्त्तेत्युक्त्म्। तच्च तादवस्थ्यं प्रदीपादौ नास्त्येवेति कुतः साध्य्विक्ल्ता!॥ 2756 ॥ तथाप्यभ्युपगम्य दोषमाह किञ्चाव्याहतशक्तीनां तृन्न्तूलादिस्न्ग्ग्तौ॥ दाहवृत्तिप्रसङ्गोऽयं पूर्ववन्न निव्र्त्त्ते॥2757॥ अव्याहतशक्तीनमिति ज्वालाद्य्व्य्वानाम्। पूर्ववदिति संहतावस्थादविशेषात् । / अथ विशेषोऽभ्युपगम्यते, तदा नित्यत्वहानिप्रसङ्गो दुर्निवार:? इति दर्शयति अन्यथा नित्यरूपा सा तेषु स्यात् कीदृशी त्व्। शक्ताशक्तस्वभावस्य यदा भेदो व्यवस्थितः ॥ 2758 ॥ 1. असंस्तस्मात्र- jai0 पुस्तके पाठा0 / 2. व्रजत्पूर्व- pA0 / 3. विशरणा:- gaa0| Page #218 -------------------------------------------------------------------------- ________________ 622 तत्त्वसंग्रहे सुबोधम् । / 2758 ॥ [G.733) यदुक्तम्- "सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता" इति (तत्त्व0 2338), तत्राह सम्बन्धस्य च नित्यत्वं प्रतिषिद्धं पुरा त्त्ः। सम्बन्धाकरणन्यायान्न युक्ता वाक्य्नित्य्ता॥ 2759 ॥ . भवन्मतेन वाक्यमेव न सम्भवति यस्य त्वया नित्यत्वं प्रसाध्यते?-इति मन्यमानो वाक्यं विचारयन्नाह कतमस्य च वाक्यस्य नित्य्त्व्मुप्ग्म्य्ते। वर्णमात्रात्मनो वर्णक्रमस्याथ विभेदिनः ॥ 2760 ॥ कदाचिद् वर्णमात्रमेवाविशिष्टं वाक्यं स्यात्, यद्वा-वर्णा एव विशिष्टाः क्रमवर्त्तिनो वाक्यम्, अथ वा- वर्णेभ्यो भेदिनः स्फोटाख्यस्य वाक्यत्वम्-इति पक्षत्रयम् । / 2760 / / तत्राद्ये पक्षे दोषमाह वर्णानां क्रमशून्यानां वाचकत्वं न विद्य्ते॥ नातस्ते तादृशा वाक्यं क्रमोऽप्येषां न विद्य्ते॥ 2761 ॥ व्याप्तेर्नित्यतया चैत्रो देशकालक्रमो न हि। लिपिवत् फलपुष्पादिभेदवच्चोपपद्यते ॥ 2762 ॥ स्वाभाविके क्रमे चैषां सर इत्येव स्म्भ्वेत्। न' पुना' रस इत्यादिः स्थितक्रमविरोधतः ॥ 2763 ॥ स्थिता रेफादयश्चान्ते नैवान्य्क्र्म्योगिन्ः। जायन्ते वायुतो वर्णा नित्यैकत्वेन वर्णिताः ॥ 2764 ॥ अन्यथा प्रत्यभिज्ञानं नित्य्त्वइक्त्व्साध्न्म्। व्यभिचारि त्वयैवोक्तं भवेद् भेदेऽपि व्र्त्नात्॥ 2765 ॥ द्वितीयेऽपि पक्षे प्राह-क्रमोऽप्येषां न विद्यत इति । तथा हि-द्विविध एव भावानां क्रमः-देशकृतो वा पिपीलिकालिप्यक्षरादिवत्, कालकृतो वा यथा बीजान्ग्क्र्कान्न्द्द्पुस्स्प्फ्लादीनाम्। न तावदाद्यः क्रमो वर्णानां सम्भवति; व्याप्तेः, सर्वगतत्वाद् वर्णानाम् । न ह्याकाशवत् सकलदेशावष्टम्भेनावस्थितस्य देशविच्छेदकृतः क्रमो [ G.735 / युक्तः; srvessaameknbhodeshaavsthaanaat| नापि कालकृतः; नित्यत्वेन सर्वेषां स्म्काल्त्वात्। किञ्च-पुरुषकृतो वा क्रमो भवेत् ? स्वाभाविको वा? न तावत् पुरुषकृत इष्टः; वेदस्य पौरुषेयत्वप्रसङ्गात्, तत्प्रतिषेधस्यैव च साधयितुमिष्टत्वात् । अथ स्वाभाविकः? तदा सर सत्येव नित्यं भवेत्, न कदाचिद् स इति । न चापि प्रतिपदं भिन्ना वर्णाः' इत्यभ्युपेयम्; प्रत्यभिज्ञया नित्यैकत्वेन वर्णानां सिद्धत्वात् । अन्यथा प्रत्यभिज्ञानं व्यभिचारि स्यात् । / 2761-2765 / / 1. किं क्दा0-गा। 2-2. न तु स्याद्-pA0, gA0 / 3-3. पाठोऽयं pA0. gA0 पुस्त्क्योनास्ति। 4-4. वर्णानां नित्यत्वस्य-pA0, gA0 / 5. इतोऽग्रे- 'तत्प्रतिषेधस्यैव च साधयितमिष्टत्वात्'- इति pA0 gA0 पुस्तकयोः प्रसङ्गविरुद्धः पाठो dRshyte। Page #219 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा अथापि स्यात्, अभिव्यक्तिक्रमस्तर्हि वाक्यं भविष्यति ? इत्याह न च व्यक्तिक्रमो वाक्यं नित्ये व्यक्तिनिषेधनात् । वाक्यस्यायोगतस्तस्मान्नित्यत्वं नोपपद्यते ॥ 2766 ॥ च - शब्दान्नापि वर्णेभ्यो भिन्नं स्फोटाख्यं वाक्यमिति सूचयति । तस्य मीमांसकैरेव निरस्तत्वादिति भावः । नित्ये व्यक्तिनिषेधनादिति । नित्यस्य व्यक्तेर्निषिद्धत्वादित्यर्थः ॥ 2766 ॥ यदुक्तम्- " दृष्टार्थव्यवहारत्वात् " ( तत्त्व0 2338) इत्यादि, तत्राह - यथा वृद्ध्यादयः शब्दा इच्छाविरचितार्थकाः । स्वर्गयागादयः शब्दाः सम्भाव्यन्ते तथैव च ॥ 2767 ॥ चोत्पाद्यकथारूपनाटकाख्यायिकादिषु । न नित्यः शब्दार्थसम्बन्धो वास्तवोऽस्ति विवक्षितः ॥ 2678 ॥ यथा वृद्ध्यादयैत्यादि । इच्छया रचितोऽर्थो येषां ते तथोक्ताः । उत्पाद्या=स्वयमपूर्वैव पुरुषेण या कथा महाश्वेतादिका, सैव रूपम् = स्वभावो येषां नाटकाख्यायिकादीनां ते तथोक्ताः । न च तेषु नित्यः शब्दार्थसम्बन्धोऽस्ति विवक्षितः शक्तिलक्षणः, तद्वद् वेदेऽपि सम्भाव्यत इति भावः ॥ 2767-2768 ॥ तत्रापीत्यादिना परमतेन दृष्टान्तासिद्धिमाशङ्कते-- 623 तत्रापि शक्तिनित्यत्वं नियोगस्य त्वनित्यता । तद्गता चेदनित्यत्वाच्छक्तौ भ्रान्तिः प्रवर्त्तते । / 2769 ॥ तत्राप्युत्पाद्यकथादिषु नित्या शक्तिरिष्टैव; किन्त्वसत्येवार्थे यो नियोगः पुरुषैः क्रियते, सोऽनित्यः, तद्वशादेव नित्यायां शक्तौ प्रतीतिविभ्रमो भवति, तस्मादसिद्धो दृष्टान्त इति ॥ * नन्वित्यादिना प्रतिविधत्ते ननु बाह्यो न तत्रास्ति व्यक्तिः क्वार्थे प्रकल्प्यते । * विकल्पप्रतिबिम्बे चेत् तद्वद् वेदेऽपि शङ्कयते ॥ 2770 ॥ [G. 735] बाह्य इति । महाश्वेतादिरर्थः ॥ 2770 / / यदुक्तम् तत्राह "स्वर्गयादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः " (तत्त्व0 2339) इत्यादि, अतीन्द्रियार्थसम्बन्धां को वा शक्तिं प्रपद्यते । नातो वेदे नियोगोऽपि नरायत्तः प्रकल्प्यते ॥ 2771 / / वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः । सम्भाव्या प्रतिपत्तिस्तु व्याख्यानात् पुरुषाश्रयात् ॥ 2772 ॥ अनेनैतदाह - स्वयमेव भवता सामर्थ्याद् दर्शितम्, यथा - योऽयं वेदार्थप्रत्ययो भवति स पुरुषाश्रयाद् व्याख्यानादेवेति । तथा हि- प्रकृत्यैव तावत्" पूर्वा' शक्तिरतीन्द्रियार्थाश्रिता, ततश्चातीन्द्रियायां शक्तौ न पुरुषकृतो नियोगः शब्दस्य सम्भवति । नापि वृद्धेभ्यस्तस्याः 1. वाक्यता0 - pA0, gA0 / 2. शब्दनित्यत्वं- jai0 पुस्तके पाठा0 / 4. महाश्वेतादित्यर्थ:- pA0, महाश्वेतादिरित्यर्थ:- gA0 / 3-3. तद्रशादेव नित्यायां शक्तो- pA0. गा। 5-5. तावदपूर्वे - गाः । Page #220 -------------------------------------------------------------------------- ________________ 624 तत्त्वसंग्रहे प्रतीतिः सम्भवति; तेनां सर्वेषामेवानभिज्ञत्वात्, अन्धानामिव वचनाद् ruupvishessprtiitiH| तस्मात् सामर्थ्यादियमर्थप्रतीतिः पुरुषव्याख्यानादेवावतिष्ठते; गत्यन्तराभावादिति ॥ 27712772 ॥ नन्क्त्यिआदिना परश्चोदयति ननु पर्यनुयोगोऽयं कृतकेऽप्यागमे स्म्ः। न तत्र श्रद्धया वृत्तेरर्थसंशयतोऽपि वा॥2773॥ नन्वयं समान:1 पौरुषेयेष्वप्यागमेषु prsnggH। तथा हि-किमिदानीन्तना परोक्षदेशिकानां बुद्धदिवचनानामर्थं यथाभिप्रायं प्रतियन्ति, आहोस्विद् विप्र्य्य्मिति। न तक्रेत्यादिना प्र्तिविध्त्ते। तत्रेति पुरुषे । तदिष्टे हेयादितत्त्वे सोपाये पुरुस्सार्थोप्योगिनि। तथा हि-यत्र न्यायमेवानुपालयन्त सौगताः सुधियः प्रवर्त्तन्ते, न प्र्वाद्मात्रेन्न्। श्रद्धयेति । अभिसम्प्रत्ययेन युक्तिनिध्यानजेन निश्चयेनेति याव्त्। प्रमाणसिद्ध एवार्थेऽभिसम्प्रत्ययस्य युज्य्मान्त्वात्। नान्यत्र; तत्र संशयानतिवृत्तेः । अर्थसंशयतोऽपि वेति। अत्यन्तपरोक्षेऽर्थे स्व्र्ग्देव्तापूर्वादौ। तथा हि-तत्र पौरुषेये वाक्ये पुरुषस्य स्वाभिप्रायकथनेनाविपरीतसम्प्रदायसम्भवाच्छ्रोतृपरम्परया चाविच्छिन्नः सम्प्रदायः सम्यक् सम्भाव्यते । न त्वेवमपौरुषेये; त्त्रोप्देस्स्त्त्र्भावात्। [G. 736] किञ्च-उपदेष्टा कृपया लोकप्रत्यायनाय' ब्रुवाणो लोकसङ्केतमेवानुसृत्य ब्रूत' इति ततो लोकप्रसिद्धरपि तदर्थसिद्धिः सम्भवेत् । न त्वपौरुषेयाणाम्; तत्र कस्यचित् समीहाभावात् ॥ 2773 ॥ यद्येवम्, येन केनचिदागमेन किं न भवान् प्रवर्त्तते, सन्देहस्य सर्वत्र तुल्यत्वात् ?इत्येतच्चोद्यनिराकरणायेदमाह प्रत्येक्षणानुमानेन विशुद्ध विषये स्ति। यत्र प्रत्यक्षानुमाभ्यामभिमतस्यार्थस्य तथाभावो न विरुध्यते, तेन प्रवर्त्तमानः शोभेत सत्यपि संशये, न तु यत्रान्यथाभावस्तत्र; दृष्टप्रमाणोपरोधितानर्थसंशयस्योद्भूतत्वात् । यद्येवम्, वेदेऽप्यनेनैव न्यायेन प्रवृत्तिर्भविष्यति? इत्याह नन्वेवं वैदिके शब्दे स स्वयम्प्रत्ययो यतः ॥ 2774 ॥ स्वयम्प्रत्यय इति। स्वत एव प्रमाणभूत इत्यर्थः । अतो न प्रमाणेन परीक्ष्य ततः प्रवृत्तिर्युक्ता; परतः प्रामाण्यप्रसङ्गात् । न चापि तस्य विषयाद् विशुद्धिः सम्भवति । तथा हि- अप्रच्युतानुत्पन्नपूर्वापररूपः पुमाननुक्रमेण कर्ता कर्मफलानां च भोक्ता vede ptthyte। sa चायुक्त इत्यावेदित्मात्म्प्रीक्स्सायाम्। तथा सामान्यादीन्यप्रत्यक्षाण्यपि प्रत्यक्षत्वेनेष्टानि, तथा क्रमेण जन्मस्तिनिवृत्तयोऽसम्भविन्योऽपि भावानां निर्दिष्टाः, तथाऽनाधेयविशेषस्य प्रागकर्तुः परापेक्षया जनकत्वम्, तथा निष्पन्नस्य पराश्रयेण स्थितिरकार्यस्याप्युपदिष्टा, तथा . 1. सामान्य:- pA0. gA0 / 2-2. पौरुषेये, अदृष्टे- m0| 3. arthsNshyto-jai0|| 4. kriyyaa-paa0| 5. lokprtyyney-paa0| 6. कुर्वाणो-- pA0 / 7. कृत्-paa0| 8. न होवं-pA0, gaa0| 10. पुमानु0-pA0. जै। 9.9. दिग्यविशद्धि-pA0, gA0/ Page #221 -------------------------------------------------------------------------- ________________ 625 श्रुतिपरीक्षा कारणाद् विनाश:--इत्यादिकं बहुविधं प्र्मान्न्विरुद्ध्मुप्ल्भ्य्ते। तत्कथं प्रेक्षावतस्तथाभूतेनागमेन प्रवृत्तिः स्यात् ! / / 2774 ॥ * यदप्यपरं कुमारिलेन सम्बन्धनित्यत्वसाधनाय साधनमुक्तम्, तस्योत्पाद्यकथारूपनाटकादिनाऽनैकान्तिकत्वमिति दर्शयति उत्पाद्यार्थकथाधर्ममनालोच्य समं shrutau। एवं चेदमसम्बद्धं prairtropvrnnitm||2775 / / उत्पाद्योऽर्थो यस्याः कथायाः सा तथोक्ता, उत्पाद्यार्था चासौ चेति विग्रहः । तस्य धर्म इच्छाविर्चितार्थ्त्व्म्॥ 2775 ॥ किं तदुपवर्णितम् ? इत्याह. "शब्दार्थानादितां मुक्त्वा स्म्ब्न्धानादिकार्न्न्म्। न स्यादन्यदतो वेदे सम्बन्धादि न विद्यते ॥ 2776 / / उपायरहितत्वेन स्म्ब्न्धाक्र्न्नानुमा। अनाख्यानानुमानं तु दृष्टेनैव विरुध्यते ॥ 2777 ॥ [G. 737] शब्दो वर्णस्वभावः, तस्यार्थः सामान्यम्, तयोरनादित्वात् सम्बन्धोऽपि शक्तिलक्षणोऽनादिरेव, शक्तेर्भावाव्यतिरेकादिति भाव्ः। तथा सम्बन्धकरणस्योपायाभावेन सम्बन्धाकरणमनुमीयते । प्रयोगः-यो यत्करणोपायरहितः स न तं करोति, यथा-अविद्यमानमृत्पिण्डदण्डचक्रसलिलसूत्रादिकारणकलापः कुलालो घटम् । सम्बन्धकरणोपायरहिताश्च सर्वपुरुषा इति व्यापकविरुद्धोपलब्धिः । न चासिद्ध हेतुः; श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम्' (तत्त्व0 2256) इत्यादिना सर्वपुरुषाणामुपायरहितत्वस्य प्रतिपादितत्वात् । यद्येवम्, कारणवत्सम्बन्धाख्यानाभावानुमानप्रसङ्गः? इत्याझ्याह- अनाख्यानानुमानं त्क्त्यिआदि। अनाख्यानानुमाने हेतोः 'उपायरहितत्वात्' इत्यस्यासिद्धिः । / 2776-2777 ॥ वृद्धानामित्यादिना तामेवासिद्धिं दर्शयति वृद्धानां दृश्यमाना च प्रतिपत्तिः पुनः पुन्ः। उपाय इति तद्धानिरसिद्धाऽवगमं प्र्ति॥2778 ॥ (थो vA0, sa0 pa0 136-39) .येयं वृद्धानां सम्बन्धप्रतीतिः पुनः पुनदृश्यते, स एव सम्बन्धकथनोपायः । न ह्यप्रतिपद्य परस्मै kthyitumiishH। तद्धानिरित उपायहानिः ! अवगमं प्रति सम्बन्धावबोधं प्र्ति॥ इत्येतद्ध त्यादिना दूषणमाह इत्येतद्धि भवेत् सर्वं यदि vedaarthnishcyH| वृद्धेभ्योऽप्यविसंवादी सिद्धः स्यादन्यथा क्षतिः ॥ 2779 ॥ यदुक्तम् - 'शब्दार्थानादिताम्' (तत्त्व0 2776) इत्यादि, तत्र यदि नित्यत्वं शब्दार्थयोरनादित्वमभिप्रेतम्, तदसिद्धम्; व्यापिनः क्षणभङ्गस्य प्र्तिपादित्त्वात्। अथ 1. विरुध्यताम्-pA0, gaa0| 2-2. कर्तुश्च- pA0. gaa0| 3. moshte-गा। 4. यन्न चदित्युक्तम्- जै: पा. पुस्तके नास्ति। Page #222 -------------------------------------------------------------------------- ________________ 626 तत्त्वसंग्रहे कार्यकारणपरम्परायाः, तदानैकान्तिकत्वं विरुद्धत्वं च; सम्बन्धिभ्यः सम्बन्धस्याव्यतिरेकात् तद्वदनित्यत्वप्रसङ्गात् । यच्चोक्तम्-"उपायरहितत्वेन' (तत्त्व0 2777) इति, तदप्यसिद्धम्; यतो भेदेऽपि प्रकृत्या चक्षुरादिवदेकाकारप्रत्यवमर्शजनने समर्थाः केचिदर्था इति प्र्तिपादित्म्। , ततश्च वक्तृश्रोत्रोरेकार्थाध्यवसायी प्रत्ययः स स्वकरणेऽभ्युपाय इत्यभिप्रायः । yadapyucyate"vRddhAnAM दृश्यमाना च प्रतिपत्तिः" (तत्त्व0 2778) इति, तत्राप्युक्तम्- | G. 738] "वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः" (तत्त्व0 2772) इति। अन्यथा क्स्स्तिरिति। यदि वृद्धाः स्वयमज्ञा अपि सन्तः सम्बन्ध प्रतिपद्यन्ते-इतीष्यते, तदा दृष्टविरोधोऽन्धस्येव रूपदर्शनप्रतिज्ञाया इत्यर्थः । / 2779 ॥ यदुक्तम्- "सङ्घातत्वस्य वक्तव्यमीदृशं प्रति साधनम्" (तत्त्व0 2340) इत्यत्राह सिद्धसर्वोपसंहारव्याप्तित्वान्न स्म्भ्वि। सङ्घातत्वादिलिङ्गस्य किञ्चन प्र्तिसाध्न्म्॥ 2780 ॥ .... सिद्धा सर्वोपसंहारव्याप्तिर्यस्य तत् तथोक्तम्, तद्भावः त्त्त्व्म्। अनेन वस्तुबल- ' प्रवृत्तत्वमस्य प्रतिपादयति; अन्यस्य सर्वोपसंहारेण व्याप्त्य्सिद्धेः। न च वस्तुबलप्रवृत्तेऽनुमाने प्रतिसाधनसम्भवः; वस्तूनां स्वभावान्यथात्वस्य krtumshkytvaat। नापि परस्परविरुद्धस्वभावद्वयस्यैकत्र सम्भवः, एकत्वहानिप्रसङ्गात् ॥ 2780 ॥ तामेव सर्वोपसंहारेण व्याप्तिसिद्धिं दर्शयन्नाह- .. सार्थकाः प्रविभक्तार्था vishissttkrmyoginH| पदवाक्यसमूहाख्या वर्णा एव तथोदिताः ॥ 2781 ॥ सार्थकप्रविभक्तार्थविशिष्टक्रमयोगिता । निषिद्धा पौरुषेयत्वे व्यामिरव्याहता त्त्ः॥ 2782 ॥ तथेति संहतत्वेनोदिताः । अपौरुषेयत्वे तु वर्णानां सर्वमेतदनुपपन्नमिति पूर्वं प्र्तिपादित्म्। अतो व्याप्तिसिद्धिः । / 2781-2782 / / ननु च "वेदाध्ययनवाच्यत्वात्' (तत्त्व0 2341) इत्यस्यापि हेतोआप्तिः सर्वोपसंहारेण सिद्धैव, तथा हि-वेदानां कर्त्ता न कदाचिदप्युपलभ्यते? इत्याशङ्कयाह वेदाध्ययनवाच्यत्वे न त्वेवं vyaaptinishcyH। . सन्दिग्धव्यतिरेकित्वं व्यक्तं तेनात्र साधने ॥ 2783 ॥ न त्वेवमिति । यथा स्न्ग्घात्त्व्स्य्। यतो न सङ्घातत्वस्य साध्यविपर्यये व्यतिरेकित्वं सन्दिग्धम्, अस्य तु सन्दिग्धम् ॥ 2783 ॥ एतदेव प्रतिपादयति तथाविधे क्रमे कार्ये नराशक्तौ च nishcye। सिद्धे व्याप्तिरिहेयं च निश्चेतुं नैव shkyte॥2784॥ [G.739] तथाविध इति "स्वर्गकामोऽग्निष्टोमेन यजेत" इत्यादिके । एवम्भूतं वर्णक्रमं यदि कर्तुं सर्वनराणामशक्तिनिश्चिता भवेत्, तदा व्याप्तिनिश्चयो भवेत्; यावता सैव निश्चेतुमसर्वविदा न शक्यत इति दर्शयति Page #223 -------------------------------------------------------------------------- ________________ ____627 627 श्रुतिपरीक्षा समस्तनरधर्माणां प्रत्यक्षीकरणे स्ति। स्यादेव निश्चयोऽयं च स्र्व्ज्ञ्य्स्योप्प्द्य्ते॥2785 ॥ अयं चेति निश्चयः ॥ 2784-2785 ॥ ननु च धर्माद्युपदेशदुर्भणत्वादीनां वेदधर्माणां पौरुषेयेषु वाक्येष्वदर्शनाद् वेदस्य पौरुषेयत्वमसम्भाव्यमेव, तत्कथं सन्दिग्धासिद्धता स्यात् ? इत्याशङ्कयाह सम्भाव्यते च वेदस्य विस्पष्टं पौरुस्सेय्ता। काममिथ्याक्रियाप्राणिहिंसाऽसत्याभिधा त्था॥2786॥ दुर्भणत्वानुदात्तत्वक्लिष्टत्वाश्रव्यतादयः । वेदधर्मा हि दृश्यन्ते नास्तिकादिव्च्स्स्व्पि॥2787॥ एवं मन्यते-यदि नामादर्शनम्, तथाप्यदर्शनमात्रस्याप्रमाणत्वात् सन्दिग्धासिद्धतैव, कदाचित् क्वचित् पुरुषास्तथाविधानां वेदधर्माणां कर्त्तारो भ्वेयुरिति। न चादर्शनमात्र सिद्धम्; काममिथ्याचाराद्युपदेशादेर्वेदधर्मस्य नास्तिकादिवचनेष्वपि drshnaat। काममिथ्याक्रियाकाममिथ्याचारः । मात्राद्यभिगमनमिति यावत् । तस्योपदेशो गोस्वादौ। यथोक्तम्- 'उपहा उदकं चूषति तृणानि छिनत्ति उपैति मातरमुत स्वगोत्राम्' ( ) इत्यादि। उपहेति यजमानः । अश्वमेघादौ प्राणिवधोपदेशः । यथोक्तम् "बहुनानि नियुज्यन्ते पशूनां म्ध्य्मेऽह्नि। अश्वमेधस्य वचनादूनानि pshubhistubhiH"|| ( ) इति। असत्यम्-मृषावादः, तदप्युपदिष्टम् । yathoktam"na नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन् न विवाह्काले॥ प्राणात्यये सर्वधनापहारे . पञ्चानृतान्याहुरपातकानि ॥ " ( ) इति । एषां काममिथ्याचारादीनाम्, अभिधा-अभिधानम् । वेदधर्मा नास्तिकादिवचस्स्वपि दृश्यन्त इति सम्बन्धः । तथेति स्मुच्च्ये। दुर्भणत्वम् दुरभिधानम्, अनुदात्तत्वम्-मनोज्ञत्वम्, क्लिष्टम् vyvhitm। Amandrairindra हरिभिर्याहि मयूररोमभिः' ( R0 3. 45.1 ) इत्यादिव्त्। अत्र हि- 'आ मन्द्रैः' इत्ययं 'याहि' इत्यनेन व्यवहितेन स्म्ब्ध्य्ते। आयाहीत्यर्थः । ashrvytaa-shrutidurbhgtaa| आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रहः । विषापगमभूत्यादि यच्च किञ्चित् स्मीक्स्स्य्ते। सत्यं तद् वैनतेयादिमन्त्रवादेऽपि dRshyte॥2788॥ विस्साप्ग्म्भूत्याद्ति। विषापगमे भूति: सामर्थ्यम्, प्रभाव [G.740] इति याव्त्। अथ वा- भूतिश्चेति समासः । "भूतिर्विभूतिरैश्वर्यम्" (ama0 ko0 1.1.36) इति याव्त्। आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्य्न्ते। सत्यमिति अविस्ण्वादि। वैनतेयादी त्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः ॥ 2786-2788 ॥ 'भारतेऽपि भवेदेवम्" (तत्त्व0 2345) इत्यादावाह किञ्चामुना प्रकारेण पौरुषेयं न किन्य्च्न्। 1. 0त्ययं आइ-1101 Page #224 -------------------------------------------------------------------------- ________________ 628 तत्त्वसंग्रहे शक्यं सौगतमप्येवमनुमातुं वचो यतः ॥ 2789 ॥ __ एव्म्नुमातुमिति। सौगतप्रवचनाध्ययनं प्रथमाभिहितं सजातीयाध्ययनपूर्वकम्; सौगताध्ययनवाच्यत्वात्, अधुनाध्ययनं य्थेति॥ 2789 ॥ यद्येवम्, कथं तर्हि तत्सौगतं सेत्स्यति? इत्याह तदभिव्यक्तरूपत्वात् तदीयं च त्दुच्य्ते। कर्तुस्मृतिश्च तत्रापि भवत्वर्थनिबन्धना ॥ 2790 ॥ परैरेवं न चेष्टं चेत् तुल्ये न्याये न किं mtm। mA भूद् वैवं परस्येष्टिआयात् त्वाशङ्कयते त्था॥ 2791 ॥ तेन-सुगतेनाभिव्यक्तं रूपम् स्वभावो यस्य तत् तथा, त्द्भाव्स्त्त्त्व्म्। अत्रापि सौगतेया कर्तृस्मृतिस्त्वर्थवादनिबन्धना शक्यते व्याख्यातुम्। तथा हि- अत्रापि करोतिः स्मरणार्थः किं न व्याख्यायते ! स्यादेतत्-न हि बौद्धैरेवमिष्टम्, येनैवं साध्येत? इत्याहतुल्ये न्याये न किंमतमिति । यद्ययमर्थो युक्त्युपेतः स्यात्, तदा किमिति बौद्धोनाभ्युपगच्छेत्, न हि. न्यायोपपन्नेऽर्थे प्रेक्षावतोऽनभ्युपगमो युक्त्ः। मा भूद् बौद्धस्य. प्रेक्षावतोऽभ्युपगमः, तथापि न्यायादेवमापद्यते भवत इति ब्रूमहे ॥ 2790-2791 ॥ "सर्वदा चैव पुरुषाः प्रायेन्नानृत्वादिन्ः। यथाद्यत्वे न vishrmbhstthaatiitaarthkiirtne"||2792|| ' (zo0 vA0, co0 sU0 144) इत्येतेन त्वदुक्तेन न्यायेन च न सिध्य्ति। कर्ता कश्चित् क्वचिद् ग्रन्थे स्वां कृतिं क्थ्य्न्न्पि॥ 2793 ॥ ततश्चापौरुषेयेषु सत्याशा त्य्ज्य्तामिय्म्। वेदार्थविपरीता हि तेष्वर्थाः प्र्तिपादिताः॥2794॥ इत्येतेनेति । "सर्वदा च" इत्यादिनानन्तरोक्तेन । स्यादेतद्, भवतु [G.741] सर्वेषामपौरुषेयता? इत्याह-ततश्चेत्यादि । ततश्चापौरुषेयत्वं सत्यार्थं न सिध्येत्; सौगतादिवचनेनानैकान्तिकत्वादिति भावः । तथा हि-वेदार्थविपरीता नैरात्म्यादयो भवन्मतेनाप्रमाणोपपन्नास्तेषु सौगतादिषु वचनेषु निर्दिष्टाः, तथा वैदिका अपि सम्भाव्येरन् । / 2792-2794 ॥ एवं तावदनैकान्तिकत्वं प्रतिपादितम्, इदानीमिष्टविघातकादित्वाद् विरुद्धत्वमस्य प्रतिपादयन्नाह अपि चानादिता सिध्येदेवं naanrsNshryH। तस्मादकृतकत्वे वा स्याद्न्योऽप्याग्मोऽकृत्ः॥ 2795 ॥ ___ तथा हि-अपौरुषेयत्वमस्य साधयितुमिष्टम्, तच्च न सिध्यति', किं तर्हि ? अनादित्वमात्रमनिष्टमेव सिध्यति । स्यादेतत्-अनादित्वे सिद्धे सामर्थ्यादकृतकत्वं sidhyatyeva, na hi 1 pthmaabhmtN-gaa| 2. तत्रापि-pA0, gaa0| 2.मापाहाते-पाल्गा। 4. सिद्धम्-- pA0, gaa0॥ Page #225 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा 629 कृतकस्यानादित्वं युज्यते तत् ? इत्याह- त्स्मादित्यादि। तस्मादनादित्वाद् यद्यकृतकत्वं स्यात्, तदा पारसीकादिव्यवहारस्यापि स्यात् । / 2795 ॥ एतदेव दर्शयति तथा हि पारसीकादिव्यवहाराः eraashryaaH। नास्तिकानां च सिद्धान्तः परसंस्कारभाविकः ॥ 2796 ॥ पराश्रयाइति । परपुरुषसंस्कारेण प्रवृत्ता इत्यर्थः । परसंस्कारभाविकैति । परसंस्कारेण भावः, स यस्यास्ति स तथोक्तः । परसंस्कारेण वा भवितुं शीलमस्येति परसंस्कारभावी, ततः स्वार्थे को विधेयः । तथा हि-येऽपि तावत् स्वप्रतिभारचितसङ्केताः सिद्धान्ताः, तेषामपि यथाश्रुतार्थविकल्पवशेनैव प्रवृत्तेः परसंस्कारबलेनैव प्रवृत्तिः प्रागेव प्रायेण, तथा दर्शनवृत्तानां लोकव्यवहाराणाम् ॥ 2796 ॥ भवतु सर्वेषामपौरुषेयत्वमिति चेद्? इत्याह- . ईदृश्यकृतकत्वे च कः सिद्धेऽपि गुन्न्स्त्व्। अवैतथ्यनिमित्तं हि यत्नोऽयं भ्व्तोऽखिल्ः॥2797॥ ईदृशि-सम्भवद्वितथार्थे । / 2797 ॥ . . "अतीतानागतौ कालौ" (तत्त्व0 2343) इत्यादावाह कालत्वपुरुषत्वादौ स्न्दिग्ध्व्य्तिरेकिता। पूर्ववत् krnnaashktenraannaamprsaadhnaat|| 2798 // व्यक्तेश्च प्रतिषिद्धत्वाद् वक्ता कर्तव ग्म्य्ताम्। * तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं nidrshnm॥ 2799 // [ G. 742] सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यये हेतोर्बाधकं प्रमाणम्, तस्य चानुपदर्शनात् सर्वहेतूनां साध्यविपर्यये व्यतिरेकः सन्दिग्ध इत्य्नैकान्तिक्ता। पूर्व्व्दिति। वेदाध्य्य्न्वाच्य्त्व्साध्न्व्त्। साध्यशून्यं nidrshnmiti। वर्तमानकालवत् प्राकृतनरवदित्येतत् ॥ 2798-2799 ॥ . 'अतश्च गम्यताम्' (तत्त्व0 2345) इत्यादावाह नरोपदेशापेक्षत्वात् कृतकस्य च साध्नात्। स्वार्थे वकानपेक्षत्वं धर्मिदृष्टान्तयोर्न c॥2800॥ धर्मिदृष्टान्तयोरिति । साध्यधर्मिणि, दृष्टान्तधर्मिणि चेत्यर्थः ॥ 2800 ॥ "तत्कृतः प्रत्ययः सम्यक्" (तत्त्व0 2346) इत्यादावाह नित्यत्वेऽस्ते च वाक्यस्य ध्र्मिदृस्स्त्तान्त्योर्पि। नित्यवाक्योद्भवत्वस्य स्पष्टासिद्धिः प्र्तीय्ते॥2801॥ इत्थं चापौरुषेयत्वे चोदनाया anishcite। सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुस्सु॥2802॥ अत्रापि हेतोरसिद्धता, दृष्टान्तस्य च साध्यविकलता पूर्व्व्त्। धर्मिदृष्टान्तयोरिति 1. यद्यत्कृतकत्वं-pA0, gaa0| 2. स्यादेव- gaa0| 3. परोपदेशा0- jai0 पुस्तके पाठा0 / Page #226 -------------------------------------------------------------------------- ________________ 630 तत्त्वसंग्रहे सप्तमी 'नित्यवाक्योद्भवत्वस्य' इत्येतदपेक्षा । वाक्यस्येति नित्यत्वे' इत्येतदपेक्षा स्म्ब्न्ध्स्स्स्स्त्थी। नित्यवाक्योद्भवत्वस्येति असिद्ध्यपेक्षा स्स्स्स्त्थी। pshcimessviti। "दोषवर्जितैः कारणैर्जन्यमानत्वात्" (तत्त्व0 2347) इत्यादिषु च ॥ 2801-2802 ॥ अनाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्शयनाह बाध्यते च श्रुतिः स्पष्ट क्षणभङ्गे प्र्साधिते। नित्या तावत् स्वरूपेण तत्कृतातो मतिः कुत्ः॥2803॥ नित्या तावत् स्वरूपेणेति बाध्यत इति स्म्ब्न्ध्ः। एतदुक्तं भवति-स्पष्टं हि [G.743] हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभंङ्गे प्रसाधितें सलि येयं नित्यत्वेनाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्व्रूप्ग्र्ह्न्न्म्भिधेय्व्य्दासार्थ्म्। तत्कृताऽतो मतिः कुतः इति । नैवेत्यर्थः । एतेन 'अनाप्ताप्रणीतोक्तिजन्यत्वात्' इत्येतस्याश्रयासिद्धतोक्ता ॥ 'बाधवर्जनात्' इत्येतस्य च स्वरूपोऽसिद्धतां निश्चितां दर्शयन्नांह-- __ न हि शीर्यत इत्युक्तः पुरुषश्च shrutaavlm। . पुरस्तस्योदिता बाधा सुव्यक्ता त्द्सिद्ध्ता॥2804॥ "अशीर्योऽयं न हि शीर्यते", "अविनाशी वा अरे अयमात्मा" (bR0 u0 4.5.1514) iti vede ptthyte| asya ca पुरुषस्य आत्मनः, पुर:=पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता। अतो nishcitmsiddhtvmsy| ननु च-'चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः' (mI0, da0, zA0 bhA0 1.1.2) इति वचनाद् वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता बुद्धि:3 प्क्स्सीकृता। न तस्यान्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धिरेव? नैष दोषः; चोदनाग्रहणेन क्वचित् सर्वमेव वैदिकं वाक्यमुच्यते, न तु सर्वदा प्र्व्र्त्क्मेव्। अन्यथा "न हिंस्याद् भूतानि" इत्येतद् वाक्यं चोदना न स्यात्; अप्र्व्र्त्क्त्वात्। यथोक्तं भाष्ये- "उभयमिह चोदनया लक्ष्यते-अर्थोऽनर्थश्च" (mI0 da0, zA0 bhA0 1.1.2) इति, तदपि विरुद्ध्येत्। न हि चोदनाऽनर्थे प्रवर्त्तयति, येन तथाऽनर्थो लक्ष्यत इति स्यात् । किञ्च यदेतदपरमुक्तं भाष्ये- "विप्लवते खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः, न तु वेदवचनस्य मिथ्यावसाये किञ्चन प्रमाणमस्ति" (mI0 da0 zA0 bhA0 1.1.2) इति; अस्य तावद् बाधनाच्चोदनायामपि बाधा सम्भाव्यमाना दुवारैव । तथा हि kumArilenoktam"akartRkatvasiddhyA च हेतुत्वं साधयिष्यते'' (zo0 vA0, co0 sU0 186) इति ॥ 2804 ॥ यदा चाकर्तकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटा समीक्ष्यते, 'तदा "अग्रिहोत्रात् स्वर्गो भवति" इत्यादावपि बाधाशङ्का दुआरैवेति स्फुटा तावत् सन्दिग्धासिद्धता पूर्वोक्तैव्। अत एव पुनर्निर्वर्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह. पा. पुस्तके नास्ति। 2. तस्य-pA0 gaa0| 3. तु बुद्धि:-गा। ) तस्मादन्या-पा. गा. 5. अस्य नित्यस्य- gaa0| . 6. यथा-pA0, gaa0| 8. वा शङ्का-pA0: saashngkaa-गा। जथा-पार गा Page #227 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा करामलकवद् यस्य देशकालनरान्तरम् । प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते ॥ 2805 ॥ तत्रेति देशकालनरान्तरे । तत्र यदुक्तम्- " न चैष देशान्तरे कालान्तरे वा विपर्येति तस्मादवितथः "" (mI0 da0 zA0 bhA0 1.1.2) इति, तदनेन दूषितं भवति ॥ 2803 - 2805 // यदुक्तम्-"तस्मादालोकवत्" (तत्त्व0 2350) इति, अत्राहनराविज्ञातरूपार्थे तमोभूते ततः स्थिते । वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ 2806 ॥ अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः । तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ 2807 ॥ [G.744] रूपम्=स्वरूपम्, अर्थः = अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः । तत्र रूपमविज्ञातम्; किमयमेव वर्णः, अथान्यो विशेष एव वर्णक्रमः, उत न- इति स्वतः परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयों द्रष्टव्यः । ततश्च तमोभूते - nishcyaabhaavenaanaalokbhuuttvaat| तथैवेति' / पारसीकादिवड्ढोसेवादिषु' / पापम् = पूर्वपापाभ्यासवासना, तन्निष्यन्दः 3 ॥ / 2806 - 2807 // यदुक्तमादौ - " अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्रयणीया" इति, तत्राह - धर्मं प्रति न सिद्धातश्चोदनानां प्रमाणता । स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ 2808 ॥ 631 धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ 2808 ॥ यद्येवम्; कस्तर्हि धर्मादिव्यवस्थाश्रयः ? इत्याह * ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः । श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम् ॥ 2809 ॥ अन्तस्तमः=क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तः- ध्वस्तो ऽन्तस्तमोराशिर्येन स तथोक्तः । विविक्तानामिति । अनवद्यानाम् = सुधीनाम्, पशुवधकाममिथ्याचारादिकलङ्कान - न्ग्कितानामित्य्र्थ्ः। उपदेशकृदिष्यतामिति । एवं हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भाव:; अन्यथा हि तस्मिन्नविज्ञातार्थे तदपार्थकमेव स्यात् । अनेनैतदुक्तं भवति-योऽयं स्वतः प्रमाण्याभ्युपगमो भवताम्, स न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः; अन्यथा तत्र प्रामाण्यासिद्धिरिति प्रतिपादितत्वात् । ततश्च तदुक्तमेव वरं वचनं धर्मादि- समाश्रयोऽस्तु, किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया ! यच्चोक्तम्-योगिप्रत्यक्षसमाधिगम्योऽपि धर्मादिर्न भवतीति, तदपि शेषवदनुमानेन योगिनः पश्चात् साधयिष्यमाणत्वादिति भावः ॥ 2809 ॥ इति श्रुतिपरीक्षा ॥ 1- 1. pA0 gA0 पुस्तकयोर्नास्ति । 4. शुद्धानाम्- gA0 / 2. pA0 पुस्तके नास्ति । 5. दोषवत्, अनुमानेन gA0 / 3. 0 तथैवेति, पारसीकादिवत् pA0, gA0 / Page #228 -------------------------------------------------------------------------- ________________ 25. स्वतःप्रामाण्यपरीक्षा एवमित्यादिनाभूयः स्वतन्त्रश्रुतिनि:सङ्गत्वमेव प्रकारान्तरेण समर्थयते एवं च पौरुषेयत्वे वेदानामुप्पादिते। "स्वतः प्रामाण्यमप्येषां prtikssiptmytntH||2810|| स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्य्ताम्। (no0 vA0, co0 47) इत्येतस्य च वाक्यस्य भवद्भिः कोऽर्थ इस्स्य्ते?॥ 2811 ॥ [G. 745] तथा हि-श्रुतेः प्रामाण्यं यथा स्यादिति मन्यमानाः "सामान्येन सर्वप्रमाणानां स्वत:प्रामाण्यमप्रामाण्यं तु परतः" इत्याहुजैमिनीयाः। परतः किल प्रामाण्येऽनवस्थादिदोषप्रसङ्गात् प्रमाणेतरव्यवस्थोच्छेदः स्यात् । तथा हि-चत्वारः पक्षाः सम्भवन्ति-कदाचिदुभे अपि प्रामाण्याप्रमाण्ये स्वत एवेति प्रथमः, कदाचिदपरत एवेति द्वितीयः, प्रामाण्यं परतोऽप्रामाण्यं तु स्वत एवेति तृतीयः, एतद्विपर्ययश्चतुर्थः । तत्र न तावदाद्यः पक्षः, तथा हि-एकव्यक्त्याधारं वा तदुभयं स्याद् ? व्यक्तिभेदेन वा? न तावंदेकस्यां व्यक्ती परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरधर्मयोः सम्भवः; विरोधात्। नापि व्यक्तिभेदेन; नियमकारणाभावानिश्चयहेत्वसम्भवाच्चासङ्कीर्णप्रमाणाप्रमाणव्यवस्थानाभावप्रसङ्गात् । तथा हि-द्वयोरपि स्वातन्त्र्याद् इदं प्रमाणमेवेति नियमो न स्यात् । बाधसामान्येन च द्वयोरपि तिरोहितभेदत्वाद्, अन्यस्य चावधारणकारणस्यानभ्युपगमाद् विभागेनापरिज्ञानाद्-इदं प्रमाणमप्रमाणमिति व्यवस्था न स्यात् । नापि द्वितीय: पक्षः; प्रागुभयस्वभावरहितस्य ज्ञानस्य नि:स्व्भाव्त्व्प्र्स्न्ग्गात्। न हि परस्पर-परिहारस्थितलक्षणयोः प्रामाण्येतरयोरभावे रूपान्तरमस्य shkymvdhaaryitumitysNshy-म्स्यानुपाख्य्त्व्माप्द्य्ते। आह च "स्वतस्तावद् द्वयं नास्ति विरोधात् परतो न c। नि:स्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते ॥ विज्ञानव्यक्तिभेदेन भ्वेच्चेद्विरुद्ध्ता। तथाप्यन्यानपेक्षत्वे किं व नेति निरूप्यते ॥ " इति। (zrI0 vA0, co0 sU0 35, 37) नापि तृतीयः पक्षः; अन्व्स्थादोस्सात्। तथा हि-न तावत् परतोऽप्रमाणभूतात् प्रामाण्यमाशंसनीयम्; तस्य स्व्य्मेवाप्र्मान्न्त्वात्। नापि प्रमाणभूतात्; तस्यापि तुल्यपर्यनुयोगेन प्र्त्:praamaannyaashNsaayaamnvsthaaprsnggaat| ततश्चैकप्रमाणव्यक्तिव्यवस्थापनाय प्रमाणपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्येत । तस्माद् गत्यन्तराम्भवात् स्वतः सर्वप्रमाणानां प्रामाण्यम्, परतोऽप्रामाण्यमिति गृह्य्ताम्। तत्र प्रयोग:-ये यद्भावनियतास्ते तं प्रति न परमपेक्षन्ते, ythaa''kaashmmuurtttvaay| प्रमाणभावनियताश्च विवादास्पदीभूता विज्ञानादय इति व्यापकविरुद्धोपलब्धिः । न चास्याऽनैकान्तिकत्वम्, स्वतोऽसम्भविनो धर्मस्य परेणाधातुमश1. गम्यताम्-इत्यपि पात्थ्ः। 2-2. 0दुभेऽपि-pA0, gaa0| 3. शक्यते- pA0, gA0 / Page #229 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा 633 क्यत्वादाकाशस्येव मूर्त्तत्वम् । यदाह - " न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व0 2812) इति ॥ 2810-2811 ॥ अत्र स्वत इत्यादिना तुच्छं प्रतिज्ञार्थं sambhAvaya~stadvicAradvareNa दूषणमारभते । [G.746] कोऽर्थ इष्यते ? - इति प्रश्ने, पर आह मेयबोधादिके शक्तिस्तेषां स्वाभाविकी स्थिता । न हि स्वतोऽसती शक्तिः कर्तुमन्येन' पार्यते ॥ 2812 ॥ यदि ज्ञानं प्रमाणम्, तदा तस्य मेयबोधे प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः; अर्थपरिच्छेदकत्वाज्ज्ञानस्य । अथ चक्षुरादीनि ? तदा तेषां यथार्थज्ञानजनने चोदनाया अतीन्द्रियार्थाधिगमे स्वत एव शक्तिः - इत्येतदादिशब्देन संगृहीतम् । अत्रैव तावत् पर उपपत्तिमाहन हीत्यादि ॥ 2812 ॥ एतदेव दर्शयन्नाह - अनपेक्षत्वमेवैकं प्रामाण्यस्य निबन्धनम् । तदेव हि विनाश्येत सापेक्षत्वे समाश्रिते ॥ 2813 ॥ प्रामाण्यस्येति प्रामाण्यव्यवस्थानस्य । तदेव हीति प्रामाण्यम्; व्यापक निवृत्तौ व्याप्यस्यानवस्थानात् ॥ 2813 ॥ स्यादेतत्-विनाश्यतां नाम, को दोषः ? इत्याह को हि मूलहरं पक्षं न्यायवद्याध्यवस्यति ! येन तत्सिद्ध्युपार्योऽपि स्वोक्त्यैवास्य विनश्यति ॥ 2814 ॥ मूलम्= प्रामाण्यम्, तच्च सापेक्षत्वेनापह्रियते; तस्य तद्व्यापकविरुद्धत्वात् । तथा हिनिरपेक्षत्वेन प्रामाण्यं व्याप्तम्, तच्च कथं स्वव्यापकविरुद्धे सापेक्षत्वे सत्यवस्थां लभेत ! येनेत्यादिना प्रामाण्यस्यानपेक्षत्वेन प्राप्तिं दर्शयति- येनेति । यस्मादित्यर्थः ॥ 2814 ॥ कथं विनश्यति ? इत्याह - सापेक्षं हि प्रमाणत्वं न व्यस्थाप्यते क्वचित् । अनवस्थितहेतुश्च कः साध्यं साधयिष्यति ! ॥ 2815 ॥ न व्यवस्थाप्यत इति । अनवस्था स्यात् । भवत्वनस्थादोष: ? इत्याह- अनवस्थित इत्यादि। अनवस्थितः=अपरिनिश्चतो हेतुर्यस्य वादिनः स तथोक्तः । एतदुक्तं भवति - ज्ञातो हि ज्ञापको व्याप्यमर्थं ज्ञापयति, न सत्तामात्रेण; ततश्च वादी स्वयमेव वादप्रतिपन्नः कथं परप्रतिपादनाय साधनमुपादास्यते ! ॥ 2815 ॥ इत्येवमित्यादिना दूषणमारभते इत्येवमिष्यतेऽर्थश्चेन्ननु चाव्यतिरेकिणी । शक्तिः सर्वपदार्थानां पुरस्तादुपपादिता ॥ 2816 ॥ [ G.747] तंत्र स्वाभाविकीति कोऽर्थोऽभिप्रेतः ? किं नित्यत्वेन निर्हेतुकत्वात् स्वाभाविकी; आहोस्विदनित्याऽपि सती स्वहेतुभ्यो ज्ञानानां स्वभावनिष्पत्तिकाल एव भवति, न तूत्तरकालं 11. 0दुपयुज्यते-- pA0, gA0 / Page #230 -------------------------------------------------------------------------- ________________ 634 हेत्वन्तरेणाधीयते ? इति कृत्वा स्वाभाविकीति विकल्पद्वयम् ! तत्र न तावदाद्यो विकल्पः, तथा हि- सा व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा, यद्वा उभयानुभयस्वभावा - इति चत्वारः पक्षाः ॥ 2816 ॥ तत्र न तावदाद्यः; सम्बन्धासिद्धेः पदार्थस्याकारकत्वप्रसङ्गाच्चेत्यादिना सर्वपदार्थानामव्यतिरिक्तैव शक्तिरिति बहुशः प्रतिपादितत्वात् । एतदेव सूचयन्नाह - इष्टकार्यसमर्थं हि स्वरूपं शक्तिरुच्यते । तत्त्वसंग्रहे तस्य भावात्मनाभावे' भावो न स्यात् सकारकः ॥ 2817 ॥ कार्यकरणसमर्था हि स्वभावशक्तिः, तस्य च स्वभावस्य भावात्मताया अभावे सति स भावः कारको न स्यात्; ततश्चास्यावस्तुत्वप्रसङ्ग इति भावः ॥ 2817 ॥ * अथाव्यतिरिक्तेति पक्षः ? तदा स्वाभाविकी न स्यात्; अर्थस्य हेतुबलभावित्वेनानित्यत्वात् तदव्यतिरिक्ताया अपि शक्तेर्हेतुबलभावित्वेनानित्यताप्रसङ्गात्; अन्यथा हि भिन्नयोगक्षेमत्वादभेदो न स्यात् । एतदेवाह सा चानित्येदृशी शक्तिः स्वहेतुबलभाविनी । स्वाभाविकी प्रमाणानां युष्माभिः कथमिष्यते ॥ 2818 ॥ किञ्च-प्रमाणानां शक्त्यव्यतिरेकाच्छंक्तिस्वरूपवन्नित्यत्वाहेतुत्वप्रसङ्ग इति दर्शयन्नाह स्वाभाविक्यां हि शक्तौ स्यान्नित्यता हेतुताथ वा । प्रमाणानां च तादात्म्यान्नित्यताहेतुते ध्रुवम् ॥ 2819 ॥ ततश्च को दोष: ? इत्याह सदाभावोऽथ वाऽभावोऽहेतुत्वेऽप्यनपेक्षणात् । अतः कार्यं तदायत्तं कादाचित्कं न युज्यते ॥ 2820 / / [G.748] अहेतुत्वे सदाभावोऽभावो वा । नित्यत्वे तु सदाभावोऽनुक्तः ' सिद्ध एवेति नोक्तः । अपरमपि प्रसङ्गमाह-- अत इत्यादि । तदायत्तमिति प्रमाणायत्तम् । एतेन यथायोगं प्रत्यक्षानुमानविरोधी प्रतिज्ञाया दर्शितौ ॥ 2820 ॥ दृश्यते च प्रमाणानां स्वरूपं कार्यमेव च । कादाचित्कमतः शक्तिर्युक्ता स्वाभाविकी न वः ॥ 2821 ॥ तथा हि- प्रमाणानां स्वरूपं कादाचित्कं प्रत्यक्षत एव सिद्धम् । अनुमानतोऽपि कार्यक्रमतोऽनुमितम्, ततश्च तस्य नित्यत्वाभ्युपगमः स्फुटतरमेव प्रमाणाभ्यां बाध्यत इति ॥ 2821 ॥ प्रमाणानामित्यादिना परस्य यथोक्तप्रसङ्गद्वयसमर्थनोयपामशङ्कते - प्रमाणानां स्वरूपं चेद् व्यञ्जकैर्व्यक्तमीक्षते । प्रत्ययान्तरसापेक्षं कार्यमारभते च तत् ॥ 2822 ॥ 3. र्व्यक्ता pA0 gA0 / 1. 0त्मताभावे - pA0, gA0 / 4. 0 द्वयसमाधानोपा0 - gA0 / 2. 0 नु.... - pA0; 0 नुक्तोऽपि gA0 / 5. 0 व्यक्तिमश्नुते pA0, gA0 / Page #231 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 635 यदा हि व्यञ्जकैः प्रमाणस्वरूपं व्यज्यते, तदा तदुपलभ्यते, नान्यदेति । तेन सत्यपि नित्यत्वे न सर्वदोपलब्धिप्रसङ्गः । नापि कार्यस्य सदा सद्भावप्रसङ्गः; कारणान्तरापेक्षस्य कार्यारम्भकत्वाभ्युपगमात्, न केवलस्य । तेन कारणान्तरसन्निधानासन्निधानाभ्यां कार्यस्य कादाचित्कता भवतीति भावः ॥ 2822 ॥ व्यक्तीत्यादिना प्रतिविधत्ते व्यक्तिहेत्वन्तरापेक्षे व्यस्ते नित्यस्य व्स्तुन्ः। तस्मात् तद्रूपकार्याणां नित्यं स्यादुपलम्भनम् ॥ 2823 ॥ व्यक्तिश्च हेत्वन्तरापेक्षा चेति व्य्क्तिहेत्व्न्त्रापेक्स्से। पूर्वं हि श्रुतिपरीक्षायां विस्तरेण व्यक्तिर्नित्यस्य निरस्ता । हेत्वन्तरापेक्षा चानुपकार्यस्यायुक्तेति प्र्तिपादित्म्। तद्रूपकार्याणामिति । तेषाम्=प्रमाणानाम् । रूपकार्याणि-रूपम्=स्वभावः । उभयपक्षस्तु विरोधाद् यथोक्तपक्षद्वयभाविदोषप्रसङ्गान्न युक्तः । नाप्यनुभयपक्षः, परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधिनान्तरीयकत्वान्न तदानीमेव विहितस्य निषेधो युक्तः; एकत्र विधिप्रतिषेधयोर्विरोधादिति भाव्ः। स्फटतरत्वाद् दूषणस्यैतन्त्रोक्तम् । 2823 ॥ इदानीमन्तिमं पक्षत्रयमभ्युपगम्य दूषणमाह पृथक्त्वमुभयात्मत्वं वाऽस्तु शक्तेस्तथापि तत् । ज्ञानं नित्यं भवेदेव नित्यशक्त्या हि सङ्गतम् ॥ 2824 ॥ पृथक्त्वम् व्य्तिरेक्प्क्स्स्ः। उभ्यात्म्क्ग्र्ह्न्न्मुप्ल्क्स्स्न्न्म्। अनुभयात्मकपक्षाङ्गीकारोऽपि द्रष्टव्यः । य्द्वा-त्स्याप्युभ्य्रूप्प्र्तिस्सेध्स्व्भाव्त्योभ्यात्म्क्त्व्म्स्त्येव्। अस्मिन् पक्षत्रयेऽपि नित्यया शक्त्या ज्ञानस्य सम्बन्धानित्यत्वं स्यात् ॥ 2824 ॥ [G.749] कथम्? इत्याह.: अन्यथा हि न नित्या स्यादेक्रूपास्म्न्व्यात्। कदाचित् सा हि सम्बद्धा तज्ज्ञानेन न चान्य्दा॥ 2825 ॥ -- अन्यथा हि यदि शक्तिसम्बद्धं ज्ञानमनित्यं भवेत्, तदा शक्तेर्नित्यत्वं न प्राप्नोति। कुतः? एक्रूपास्म्न्व्यात्। एकस्वभावानुगमाभावादित्यर्थः । तमेवैकरूपासमन्वयं drshytikdaacidityaadi| अनित्ये हि विज्ञाने सति शक्तेस्तज्ज्ञानसम्बन्धासम्बद्धस्वभावद्वयं स्यात् । न चैकस्य परस्परविरुद्धस्वभावद्वयसम्भवो युक्तः; एकत्वहानिप्रसङ्गात्, भेदव्यवहारोच्छेदापत्तेश्च ॥ 2825 ॥ द्वितीयं विकल्पमधिकृत्याह अथ शक्तिः स्वहेतुभ्यः प्रमाणानां प्र्जाय्ते। जातानां तु स्वहेतुभ्यो नान्यैराधीयते पुनः ॥ 2826 ॥ तदत्रेत्यादिना सिद्धसाध्यतां पक्षदोषमाह तदत्र न विवादो नः को ह्यनंशस्य वस्तुनः । स्वहेतोऊपजातस्य शक्तिं पश्चात् प्रकल्पयेत्! / / 2827 ॥ 1. केवलमस्य-pA0, gA0/ Page #232 -------------------------------------------------------------------------- ________________ 636 तत्त्वसंग्रहे यन्नामोत्तरकालं हि रूपमाधीयते परैः । तद्भावान्तरमेवेति न तस्यात्मापदिश्यते ॥ 28028 ॥ तथा हि-स्थिरास्थिरस्वभावभेदेन द्विप्रकारस्यापि पदार्थस्य निरंशत्वात् सर्वात्मना परिनिष्पत्ते!त्तरकालं प्रत्ययान्तरेणात्मभूता शक्तिराधातुं पार्य्ते। आधाने वार्थान्तरकरणमेव स्यात्, न तु svbhaavbhuutshktyaadhaanm| भावस्वभावानभ्युपगमे वा शक्तेर्भावस्याकारकत्वप्रसङ्ग इत्युक्तम् ॥ 2827-2828 ॥ स्यादेतत्-मा भूदनंशस्य वस्तुन उत्तरकालं शक्त्याधानम्, सांशस्य कस्मान्न भवति? इत्याह विरुद्धधर्मसङ्गो हि वस्तूनां भिन्न्तोदिता|.. तनिष्पत्तावनिष्पत्तेः शक्तावपि स विद्यते ॥ 2829 ॥ स विद्यत इति विरुद्धधर्मप्रसङ्गः । / 2829 ॥ . अस्थिरे तु भावे विशेषेण दूषणमाह साधितक्षणभङ्गाश्च सर्वेऽर्था इति तेषु n। / प्रत्ययान्तरमाधातुं शक्तिं किञ्चन shktimt॥ 2830 // न हि तेषामवस्थान परस्तादस्ति येन ते। प्रत्ययान्तरतः शक्तिं लभेरन् कुत्रचित् फ्ले॥2831॥ [G.750] कुत्रचित् फल इति अर्थनिश्चयादौ । शेषं सुबोधम् ॥ 2830-2831 ॥ स्यादेतत्-यदि भवतां न विवादः, कथं तर्हि परतःप्रामाण्यमभ्युपगतम् ? इत्यत आह एतावत् तु वदन्त्यत्र सुधियः सौगता इमे। ज्ञाने क्वचित् स्थिताप्येषा न बोद्धं शक्यते स्वतः ॥ 2832 ॥ बोद्धमिति nishcetum। स्वत इति विज्ञानस्वरूपादनुभवमात्रादनपेक्षितोत्तरकालभाविकार्यसंवादात् । / 2832 / / स्यादेतत्-विज्ञानाव्यतिरेकाच्छक्तेर्विज्ञानग्रहणे सापि गृहीतैव, तत् कथं बोद्ध न शक्यते? इत्याह यथावस्थितविज्ञेयवस्तुबोधाप्तिशक्तताम् । को नामानुभवात्मत्वानिश्चेतुं केवलात् प्र्भुः॥ 2833 ॥ बोधश्चाप्तिश्च बोधाप्ती, यथावस्थितस्य विज्ञेयस्य वस्तुनो ये बोधाप्ती, तत्र-तद्विषये, zaktateti vigrhH| kevlaaditi| सम्बन्धादिकारणगुणपरिज्ञानानपेक्षात् । / 2833 / / कस्मान प्रभुः? इत्याह अप्रमाणेऽपि येनैतत् keshpaashaadidrshne| विद्यतेऽनुभवात्मत्वं विस्पष्टाकारभासिनि । / 2834 ॥ . 3. शक्तं-pA0, gaa0| 1. 0रात्मोपदिश्यते-pA0, gaa0| 4-4. इत्यर्थः nishcyaadau-jai0| 2. शक्तेरकारकत्व0-pA0, gA0 5.0शक्तिताम्-jai0/ Page #233 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 637 केशपाशादिदर्शन इति। keshonnddukaadidrshne| अनेनैतदाह-यद्यप्यनुभूता शक्तिः, तथाप्यप्रमाणसारूप्याद् भ्रान्तेनिश्चेतुं न शक्यते, vissaadishktivt| न ह्यनुभव एव केवलो निश्चयहेतुः; अन्य्स्याप्य्भ्यासादेर्पेक्स्स्न्नात्। यत्र ह्यंशे भ्रान्तिनिमित्तेन न गुणान्तरमारोप्यते, तत्रैव निश्चयः ॥ 2834 ॥ कुतस्तर्हि सा निश्चेतव्या'? इत्याह तस्मादर्थक्रियाज्ञानमन्यद् वा स्म्पेक्स्स्य्ते। निश्चयायैव न त्वस्या आधानाय विषादिवत् ॥ 2835 ॥ अन्यद्वेति hetushuddhijnyaanm| न त्वस्या आधानायेति । अन्यदपेक्षत इति सम्बन्धः । अस्या इति शक्तेः । निश्चयस्य पुरुषाधारत्वात् तदुत्पत्तये युक्ता कारणान्तरापेक्षा, [G.751] न त्वाधानाय; तस्य शक्त्याधारत्वात्, शक्तेश्च सहभावनिष्पत्तौ निष्पन्नत्वादिति भावः ॥ 2835 ॥ यथा हीत्यादिना विषादिवदिति दृष्टान्तं व्याचष्टे यथा हि विषमद्यादेस्तदन्यसमतेक्षणात् । फलानन्तरताभावाच्चैतदात्माविनिश्चये ॥ 2836 ॥ मूस्वेइदप्रलापादितत्फलोत्पत्तिनिश्चये । तादात्म्यं गम्यतेऽप्येवं ज्ञाने tcchktinishcyH॥ 2837 // त्द्न्य्स्म्तेक्स्स्न्नादिति। तस्माद्विषादेरन्यन्नागरपानकादि, तेन समता-सारूप्यम्, तस्या ईक्षणमिति vigrhH। phlaanntrtaabhaavditi| फलं मूर्छादि, तस्यानन्तरताया अभावादिति विग्रहः । अनन्तरं फलाभावादिति याव्त्। एतदात्माविनिश्चय इति vissaadyaatmaavinishcye| तादात्म्यमिति विस्सादिस्व्भाव्त्व्म्। तच्छक्तिनिश्चयैति यथावस्थितज्ञेयवस्तुबोधाप्तिनिश्चयः ॥ 2836-2837 ॥ स्ववचनविरोधं प्रतिझायाः प्रतिपादयन्नाह * क्रिञ्चाविवादमेवेदं प्रामाण्यं shktilkssnnm। * . प्रमाणान्तरनिश्चयमित्येवं हि त्वयोदितम् ॥ 2838 ॥ शक्तयः सर्वभावानां कार्याआप्त्तिसाध्ना। * इत्यर्थापत्तितः सिद्धं न सिद्धं परतः कथम् ! ॥ 2839 ॥ न सिद्धं परत: कमिति । सिद्धमेव; अर्थापत्तेः प्रमाणान्तरत्वादिति भावः ॥ 28382839 ॥ यदुक्तम्-"तदेव हि विनाश्येत" (तत्त्व0 2813) इति, तस्यानैकान्तिकत्वं प्रतिपादयन्नाह . निष्पान्नानंशरूपस्य प्रामाण्यस्य स्व्हेतुत्ः। तदेवं न विनाशाप्तिर्निश्चयेऽन्यव्यपेक्षणात् ॥ 2840 ॥ एतदेव स्पष्टयन्नाह . न तत्स्वभावनिष्पत्त्यै प्र्मान्त्र्म्पेक्स्स्य्ते। 1. nishcitvyaa-gaa0| 2. निश्चय:- maa0| 3. विषादाद्यात्माविनिश्चय:- gA0 / Page #234 -------------------------------------------------------------------------- ________________ 638 तत्त्वसंग्रहे तद्रूपनिश्चयार्थं तु प्रतिपत्तावपेक्ष्यते ॥ 2841 ॥ [G.752] स्यादेतत्-यदि भवतां ज्ञानापेक्षया परतःप्रामाण्यं साध्यते, तदास्माकमपि सिद्ध्साध्य्ता। तथा हि-ज्ञानमप्यर्थापत्तितस्तावत् सिद्धमिष्यते, किमङ्ग पुनः तच्छक्तिरूपं प्रामाण्यम् ? अर्थनिश्चयलक्षणे स्वकार्ये तु कर्त्तव्ये ज्ञानं नापेक्षत इति स्वतस्तदुच्यत इति? तदेतदसम्यक्; प्रामाण्यनिश्चयमन्तरेण svaarthnishcysyaivaasmbhvaat| संशयादिविषयीकृतस्य च कथं कार्ये निरपेक्षता, प्रमाणान्तरग्रहणापेक्षायां वा कथं स्वपक्षे अनवस्था न स्यादिति यत्किञ्चिदेतत् ॥ 2841 ॥ किञ्फेत्यादिना हेतोस्तद्भावनियतत्वादित्येतस्यानैकान्तिकतामुद्भावयति किञ्चाप्रामाण्यमप्येवं स्वत एव प्र्स्ज्य्ते। .. न हि स्वतोऽसतस्तस्य कुतश्चिदपि सम्भवः ॥ 2842 ॥ अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । ' इत्याद्यत्रापि निःशेषमभिधातुं' हि shkyte॥2843॥ विसंवादनसामर्थ्य निश्चयं तु य्थाऽन्य्त्ः॥ तथा संवादसामर्थ्य सर्वथात: समं द्व्य्म्॥2444॥ ततः कोऽतिशयो दृष्टः प्रामाण्यस्य विप्र्य्यात्। येन स्वतस्तदेवेष्टं प्र्त्स्त्व्प्र्मान्न्ता॥ 2845 ॥ तथा संवादसामर्थ्य निश्चयमन्यत इति व्र्त्त्ते। समं द्वयमिति प्रमाणम्, अप्रमाणं c। विपर्ययादिति अप्रामान्न्यात्। योऽपि मन्यते-"न नित्यत्वाच्छक्तीनां स्वाभाविकत्वम्, नापि स्वहेतुभ्य एवोत्पत्तेरुत्तरकालं कारणान्तरानपेक्षणात्, किं तर्हि ? स्वभावत एव भावानां प्रतिनियतरूपाः शक्तयः समुद्भवन्तीति स्वाभाविकत्वमासाम् । तथा हि-यदेव स्वात्मनि रूपमस्ति कारणानाम्, तदेव तैः कार्ये समाधीयते, यथा कपालैरुपजन्यमाने घटे रूपादयः स्वगुणद्वारेणैव प्रारभ्यन्ते, उदकाद्याहरणशक्तिस्तु तैरात्मन्यविद्यमानत्वान्नाधीयते घटे, स्वत एव तु सा तस्य प्रादुर्भवति, तथा ज्ञानेऽपि तत्कारणैरिन्द्रियादिभिरर्थपरिच्छेदशक्तिरात्मन्यविद्यमानत्वान्नाधीयते, स्वत एव सा तस्य भ्व्तीति। अतः स्वाभाविकी शक्तिः" इति, तस्याप्येतत् प्रलापमात्रम्; अनेन न्यायेनाप्रामाण्यस्यापि स्वत एव प्र्स्न्ग्गात्। तथा हि-तदपि विपरीतार्थपरिच्छेदादिशक्तिलक्षणम्, न च नयनादीनां tthaavidhshktiyogo'stiiti| किञ्च-यद्यात्मन्यविद्यमानं रूपं कारणैर्नाधीयते कार्ये, तदा कथमिन्द्रियादयो ज्ञाने' रूपतामात्मन्यसतीमादधति विज्ञ्याने। 6अथाविद्यमानापि [G.753] सा तैराधीयते? अर्थपरिच्छेदशक्तिं किं नादधीरन् ! न हि तदाधाने तेषां कश्चित् प्र्तिरोद्धा। किञ्च-यदि तावदव्यतिरेकिण्यः शक्तयो भावादभ्युपगम्यन्ते, तदा भावस्वरूपवत् तासामपि हेतुप्रतिबद्धैरात्मस्थितिरिति कुतः स्वाभाविकत्वमासाम् ! अथ व्यतिरेकिण्यः, तदा 1. 0 प्त्त्द्पे0-0| 2-2. इत्याद्यं वाप्य्नि-paa0,gaa0| 3. निश्चयं- paa0,gaa0| 4. निश्चयम- pA0, gA0 / 5. ज्ञानेन- gaa0| 6. तथा0-pA0: य्था0-गा। 7. tA0-gA0 / Page #235 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 639 स्वयमेव भावान्न स्वाश्रयैस्तासां सम्बन्धः सिध्यति; तेषां तदनुपकारकत्वात् । न चानुपकारक आश्रयो युक्तः; अतिप्र्स्न्ग्गात्। . किञ्च-अनिमित्ताः स्वातन्त्र्येणैता भवन्त्यो न deshkaalniymmpekssern| तथा हियस्य किञ्चित् क्वचिदायत्तमनायत्तं वा भूत्वोपलीयते, न वा यत् पुनरनायत्तं स्वातन्त्र्येण प्रवृत्तम्, तत्किमिति कदाचित् क्वचिद् विर्मेत्। ततश्च प्रतिनियतशक्तियोगिता भावानां न स्यात्; अन्यथा सर्वस्य सर्वत्रोपयोगः स्यादिति। अन्ये तु मन्यन्ते-"तत्कार्यदर्शनमाश्रित्येदमुच्यते-'स्वत: सर्वप्रमाणानाम्' इत्यादि; यतः सर्व एव भावाः सन्त एव कारणैः क्रियन्ते कार्योत्पाद्निय्मात्। न ह्यसन्तो व्योमकुसुमादयः क्वचिदपि शक्यन्ते कर्तुम्, सिकतासु वा तैल्म्। असत उत्पत्तौ सर्वस्यासत्त्वेऽतिशयाभावात् सर्वदा सर्वत्र चोत्पत्तिः स्यादिति? तदेतदयुक्तम्; कारणवैयर्थ्यप्रसङ्गात् । असत् तावद् भवन्मते न किञ्चित् क्रियते । सतोऽपि सर्वनिराशंसत्वान्न किञ्चित् कर्त्तव्यंमस्तीति किं हि कुर्वंस्तस्य तत्कारकं भवेत् ! अतः कार्यकारणत्वाभावप्रसङ्गः । अभिव्यक्तिः सतः क्रियत इति चेत् ? न; तस्या अपि सदसत्त्वेन कार्न्न्विरोधात्। यतस्तत्रापीदं विकल्पद्वयमवतरति-किं सा सती क्रियते? आहोस्विदसतीति? प्रथमे पक्षेऽतिशयाभावात् क्र्न्नानुप्प्त्तिरित्युक्त्म्। ttraapybhivyktyaashrynne'nvsthaaprsnggH| नापि द्वितीयः पक्षः; असतः क्रियानभ्युपगमात् । अभ्युपगमे वा भावस्याप्यसतः क्र्न्न्प्र्स्न्ग्गात्। . किञ्च-अर्थान्तरभूता वा भावादभिव्यक्तिः क्रियेत? अनर्थान्तरभूता वा? यद्यर्थान्तरभूता क्रियेत, तदा भावस्य न किञ्चित् कृतं स्यात्। न ह्यन्यस्य करणेऽन्यत् कृतं नाम; अतिप्र्स्न्ग्गात्। तत्सम्बन्धिन्यभिव्यक्तिः क्रियत इति चेत् ? न; अनुपकार्यतया त्त्स्म्ब्न्धित्वासिद्धेः। उपकारे वाभ्युपगम्यमाने तस्याप्यर्थान्तरत्वेऽनवस्थाप्रसङ्गात् स्म्ब्न्धासिद्धिः। अनर्थान्तरत्वेऽपि कारणानां वैयर्थ्यप्रसङ्गः । भावादेवाश्रयभूतादुपकारस्वभावाया अभिव्यक्तेरुत्पादानित्याभिव्यक्तिप्रसङ्गः; स्वभावस्याभिव्यक्तिकारणस्य सर्वदा विद्य्मान्त्वात्। नाप्यनुपकार्यस्य परापेक्षा युक्तेति प्रतिपादितं भुधा। अथानान्तरभूताभिव्यक्तिः क्रियत इति पक्षः? सोऽप्ययुक्तः; atishyaabhaavaat| तथा हि-अनर्थान्तरभूता क्रियत इति भावस्वभावः क्रियते-इत्युक्तं भ्व्ति। तस्य च सत्त्वेन सर्वनिराशंसत्वात् करणमयुक्तमित्येतदेव [G.754] चिन्त्य्ते। किञ्च-अभिव्यक्तिवद् भावस्याप्यसतः करणं स्यात्; व्य्तिरेकात्। भावस्वभाववद् वाभिव्यक्तेरपि सत्या eva krnnprsnggH| na caitadapi yuktam; atishyaabhaavaat| anvsthaaprsnggaadityuktm| सदर्थविषये च कारणव्यापार इष्यमाणे कारणानां कार्य्क्रियानुप्र्म्प्र्स्न्ग्ग्ः। किं हि तदोपलभ्य कारणानि निवर्तेरन् ! कार्यसत्तामिति चेत् ? न; भवन्मत्या तस्याः प्रागपि भावात् । तस्मादसदेवोत्पद्यते, यस्य कारणमस्ति, न व्योमकुसुमादि; त्दुत्पाद्न्स्म्र्थ्क्र्न्नाभावादिति। अतः कारणशक्तिप्रतिनियमात् कार्यकारणभावनियमो भ्विस्स्य्ति। न हि सर्वो भावः सर्वोत्पादनसमर्थोऽङ्गीक्रियते; अनादिस्वहेतुपरम्परया सर्वभावानां शक्तेर्नियमितत्वात् । 4. साक्यमतमेतत् प्र्तीय्ते। Page #236 -------------------------------------------------------------------------- ________________ 640 तत्त्वसंग्रहे यदि चासत्प्रामाण्यमन्येन कर्तुं न शक्यत इति स्वतस्तदुच्यते ? अप्रामाण्यमपि तमुनेनैव न्यायेन स्वत एव प्राप्नोतीति य्त्किन्य्चिदेत्त्। ___ योऽपि मन्यते-"प्रामाण्यं नाम विज्ञानस्यार्थपरिच्छेदोत्पादिका शक्तिः, शक्तिश्च क्षणिकविज्ञानाश्रितत्वात् स्वतोऽसती न शक्यते कर्तुम्; कालत्रयेऽपि तस्याः क्रियामुप्प्त्तेः। तथा हि न तावत् प्राग्विज्ञानोत्पत्तेः क्रियते, आश्रितत्वात् । न ह्याश्रितस्याश्रयाभावे करणं युक्तम्, यथा-कुड्याभावे चित्रस्य; anaashrittvprsnggaat| अत एव सहकरणमप्ययुक्तम्; आश्रितत्वात् । न हि कुड्यालेख्ययोराश्रयाश्रितयोर्युगपदारम्भः सम्भवति । नाप्युत्पन्नस्य सतो विज्ञानस्य पश्चात्क्रियते; क्षणिकत्वात्, तावत्कालं स्थितेर्भावात्। अतः सर्वप्रमाणानां स्वतः प्रामाण्यमुच्यते'' इति, तदेतदसम्यक्; तथा हि-यत्तावदुक्तम्-'अर्थपरिच्छेदोत्पादिका शक्तिः प्रामाण्यम्' इति, तदसम्बद्धम्; अर्थपरिच्छेदस्य ज्ञ्यान्प्र्याय्त्वात्। न च तदेव ज्ञानमाश्रिता सती शक्तिस्तस्यैवोत्पादिका युज्यते; अनाश्रितत्वप्रसङ्गात्, समानकालं च कार्य्कार्न्न्भावादुप्प्त्तेः। ... यच्चोक्तम्-'आश्रितत्वात् सह प्राक् न क्रियते' इति, तदप्ययुक्तम्; अव्यतिरेकादाश्रितत्वासिद्धेः । भावस्वभाव एव हि विशिष्टार्थक्रियाकारी तद्भावमात्रजिज्ञासायां शक्तिरिति व्यपदिश्यते, नार्थान्त्र्म्। अर्थान्तरत्वे भावस्याकारकत्वप्रसङ्गः सम्बन्धासिद्धिश्चेति निर्लोठितमेतद् भुधा। तस्मात् स्वभावभूता विज्ञानस्य शक्तिरभिन्नयोगक्षेमत्वाद् विज्ञानस्वभाववत् प्राग्विज्ञानोत्पत्तेरसत्येव क्रियत इत्यविरुद्धम् । सहैव च विज्ञानेनोत्पद्यत इत्यपि युक्तमेव; स्वभावभूतस्य धर्मस्य भावेन shaikyogkssemtvaat| .. ___ भवतु नाम शक्तेर्व्यतिरेकः पदार्थात्, तथापि सदसतोराश्रितत्वानुपपत्तेराश्रितत्वमसिद्धम् । तथा हि-सत् तावन्नाश्रयते; तस्य सर्वात्मना निष्पत्तेर्निरपेक्षत्वात् । नापि स तस्या आश्रयो युक्तः; त्स्याकिन्य्चित्क्र्त्वात्। [G.755] यथा विन्ध्यो हिमवतः । स्थितिस्तेन क्रियत इति चेत् ? न; स्थिते: स्थातुरव्यतिरेकात् । स्थातुरेव हि स्वभावस्तथा भेदान्त्र्प्र्तिक्स्सेपेन्नोच्य्ते। न च तेनाश्रयेणावास्थातुरात्मा क्रियत इत्यकिञ्चित्कर एव! व्यतिरेकेऽपि स्थितेः स्थातु: स्थापकोऽकिञ्चित्कर एव; अर्थान्तरभूतायाः स्थिते: करणात् । न चान्यस्य करणेनान्यस्य किञ्चित् कृतमित्युभयथापि स्थाप्क्स्याकिन्य्चित्क्र्त्व्म्। तत्सम्बन्धिनी स्थितिं करोतीति चेत् ? न; स्थाप्यस्थापकयोरिव स्थितिमतः स्थित्या सह सम्बन्धासिद्धेः, अनवस्थाप्रसङ्गश्चेति निर्लोठितप्रायमेतत् । किञ्च-यदि पदार्थस्य स्थपिका स्थितिरर्थान्तरभूताऽङ्गीक्रियते, तदा न कस्यचित् पदार्थस्य विनाशः प्राप्नोति; स्थापिकायाः स्थितेर्विद्यमानत्वात् । नापि विनाशहेतुवशात् सत्यामपि स्थितौ विनाशो भविष्यतीति शक्यं वक्तुम्; तस्याप्यकिञ्चित्करत्वादयुक्तं vinaashktvm। तथा हि तत्राप्ययं विकल्पोऽवतरत्येव-किं भावादर्थान्तरभूतं विनाशं नाशहेतुः करोति? आहोस्विद्भावमेव? न तावद् भावमेव करोति; तस्य निष्पन्नत्वात् । अन्यस्य च करणे भावस्य 1. निर्लोडित0-pA0, gA0 / 2-2. सत0-pA0. gaa0| 3. निर्लोडित0-pA0, gaa0| Page #237 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 641 न किञ्चित्कृतमिति त्द्व्ण्स्थ्त्वात्। भावस्य विनाशाभावादकिञ्चित्करो विनाशहेतुरिति चर्चितमेतत् स्थिरभावपरीक्षायां विस्त्रेन्न्। किञ्च-प्रकृत्या भावोऽस्थिरस्वभावो वा स्यात् ? स्थिरस्वभावो वा? तत्र यदि प्रकृत्यैवास्थिरात्मा भावः स्वहेतोरुत्पन्नः, तदा तेन स्वभावनिष्पत्तेरूवं स्वयं न स्थातव्यमेवैति तस्याकिञ्चित्करौ द्वावपि sthitinaashhetuu| अथ प्रकृत्या स्थिरात्मा भावः, तथापि तस्य स्वभावान्यथात्वासम्भवान्न कश्चिद् विनाशकः, स्वयमेव स्थावरत्वान्नापि कश्चित् स्थापक:इत्युभयथा स्थितिनाशहेतू अकिन्य्चित्क्रौ। नाप्यसदाश्रयत इति पक्षः; तस्य सर्वस्वभावरहितत्वेनाधेयत्वव्यापारयोरसम्भवाच्छशविषाणवदित्यसिद्धमाश्रितत्वं शक्तेः । सिद्धौ वाऽनैकान्तिकत्वम् आश्रितानामपि रूपादीनां घटे सहोत्पत्तिदर्शनात्, अप्रामाण्येऽपि प्रसङ्गाच्च । तथा हि-अप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः । शक्तेश्च विज्ञानाश्रितायाः कालत्रयेऽप्यकरणात् प्रामाण्यवदप्रामाण्यात्मिका शक्ति: स्वत एव प्र्स्ज्येत्। किञ्च-यदि कालत्रयेऽपि ज्ञातृस्य शक्तिर्न प्रादुर्भवति, तदा सर्वसामर्थ्यशून्यं विज्ञानं प्राप्नोति । यस्य हि यो धर्मः कालत्रयेऽपि न संञ्जायते, स कथं तस्य सम्भवेत्, यथाऽऽकाशस्य मूर्त्तत्वम् ! कुतो वा शक्तिभिरिदमत्यद्भुतमिन्द्रजालं शिक्षितम्, येनैता विज्ञानस्य कालत्रयेऽप्यसमासादितसम्भवा अपि सत्यस्तेन सह सङ्गतिमनुभवन्तीति ! किमप्येतन्महाद्भुतं नित्यत्वादनुभवन्तीति चेत् ? न; सर्वस्य शक्तियोगिताप्रसङ्गात्, नियाम्काभावात्। न ह्यनायत्तस्य प्रतिनियतपदार्थयोगितायां [G.756] किञ्चित् कारणं नियामकं पश्यामो येनैता विज्ञानस्य भवेयुः, नान्य्स्येति। ततश्च प्रत्यासन्ननिबन्धनाभावात् सर्वस्यैवैताः प्राप्नुव्न्तीत्युक्त्मेत्त्। न चापि तासामकिञ्चित्करः कश्चिदाश्रयो युक्तः; नित्यत्वेन कस्यचित् स्वभावविशेषस्य कर्त्तव्यस्याभावादित्यलं बहुना ॥ 2842-2845 / / पुनरपि प्रकारान्तरेण प्रतिज्ञार्थं विकल्पयन्नाह. . .स्वतस्त्वस्य प्रमाणांनां प्रामान्न्य्स्योप्व्र्न्न्नात्। स्वकार्ये वृत्तिर्जातानामथाप्यभिमता स्व्त्ः॥2846॥ एतदुक्तं भवंति-अथ स्वतःप्रामाण्यमित्यनेनायमर्थोऽभिप्रेत:-जातानामुत्तरकालं स्वत एव कारणान्तरानपेक्षाणां वृत्तिहेतुभाव इति यावत् । तेन यथोक्तदोषानवसर इत्यभिप्रायः परस्य । तत्र प्रमाणानां स्वकार्यं स्वगतप्रामाण्यनिश्चयः, अर्थनिश्चयो वा। एतस्मिन् स्वकार्ये कर्तव्ये न हेतुमपेक्षन्ते । / 2846 ॥ कुतस्तषेषां व्यपेक्षा? इत्याह . आत्मलाभे हि भावानां कार्न्नापेक्स्सितेस्स्य्ते। . लब्धात्मानः स्वकार्येषु वर्तन्ते स्वयमेव तु॥2847॥ 1. महद्भूत-pA0, gaa0| 2.0स्वकार्ये- gaa0| 3. लब्धात्मनाम्-इत्यपि पाठ: क्वचित् । Page #238 -------------------------------------------------------------------------- ________________ 642 तत्त्वसंग्रहे सामान्येन भावानामात्मलाभं प्रति कारणान्तरानपेक्षिता प्रतिपाद्य ज्ञानेऽपि योजयनाह उत्पादमात्र एवातो व्यपेक्षास्ति स्वहेतुषु । .. ज्ञानानां स्वगुणेष्वेषा न तु निश्चयजन्मनि ॥ 2848 ॥ स्वगुणेष्विति । nishcyjnmaapekssyaa''dhaarsptmii| एतदुक्तं भवति-ज्ञानानां ये स्वगता गुणा अविपरीतबोधात्मकत्वम्, विशुद्धकारणजनितत्वमित्येवमादयः, तेषु निश्चयोत्पादे कर्त्तव्ये न त्वेषां हेतुषु व्यपेक्षाऽस्तीति ॥ 2848 ॥ यद्येवम्, कथं तर्हि तेषां तत्र हेतुभावो भवति? इत्याह-. जनने हि स्वतन्त्राणां praamaannyaarthvinishciteH| स्वहेतुनिरपेक्षाणां तेषां वृत्तिर्घटादिवत् ॥ 2849 ॥ प्रामाण्यं चार्थश्च-प्रमेय इति प्रामाण्यार्थी, tyorvinishcitiH| तस्या जनन इति सम्बन्धः । अर्थनिश्चितिरालोचनापेक्षयोच्यते; अन्येषां स्वयमेव nishcyaatmktvaat| वृत्तिरिति। हेतुभाव इत्यर्थः ॥ 2849 ॥ मृत्पिण्डदण्डचक्रादि घटो ज्ञ्म्न्य्पेक्स्स्ते। उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ 2850 ॥ एवं स्वतःप्रमाणत्वम्; अन्ते चावश्यमेव त्त्। पराधीने प्रमाणत्वे ह्यनवस्था प्रसज्यते ॥ 2851 ॥ मृत्पिण्ड इत्यादिना घटादिवदिति दृष्टान्तं व्याचष्टे । [G.757] एवं प्रतिज्ञार्थाविरोधं समर्थ्य, हेतोस्तद्भावनियतत्वादित्यस्य व्याप्तिं प्रसाधयन्नाह-अन्ते चावश्यमेव दित्यादि। अन्त इति। सर्वपश्चिमे ज्ञान इत्यर्थः । तदिति प्रामान्न्य्म्। कस्मादवश्यमन्तेऽङ्गीकर्त्तव्यम् ? इत्याह- पराधीन इत्यादि ॥ 2850 ॥ एतदेव दर्शयति मौलिके रेच प्रमाणत्वे प्र्मान्नान्त्र्साण्ध्य्ता। तव तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥ 2852 ॥ मूलम्=प्रथमं ज्ञानम्, तत्र भवं मौलिक्म्। तत्समवायीति याव्त्। तथा हि-परतः माण्यं कदाचिदर्थक्रियासंवादज्ञानाद्वा भवेत् ? कारणगुणपरिज्ञानाद्वा? तत्र न तावदाद्यः स इति दर्शयन्नाह - यथैव प्रथमं ज्ञानं त्त्स्ण्वाद्म्पेक्स्स्ते। संवादेनापि संवादः पुनर्मग्यस्तथैव हि ॥ 2853 ॥ अथापि स्याद्-अर्थक्रियासंवादिज्ञानस्य स्वत एव प्रामाण्यमिष्टम्, तेनानवस्था न ष्यति? इत्याह कस्यचित् तु यदीष्येत स्वत एव प्र्मान्न्ता। प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना.!॥2854॥ रापेक्षितां-pA0, gaa0| 2. अनयोर्वि0- pA0, gaa0| 3. चेत्-pA0, gA0 Page #239 -------------------------------------------------------------------------- ________________ 643 स्वतःप्रामाण्यपरीक्षा द्वितीयेऽपि पक्षेऽनवस्थादोषं प्रतिपादयन्नाह एवं यदि गुणाधीना प्र्त्य्क्स्सादिप्र्मान्न्ता। गुणाश्च न प्रमाणेन विना सन्ति कदाचन ॥ 2855 ॥ ततो गुणपरिच्छेदि प्र्मान्नान्त्र्मिच्छ्त्ः। तस्याप्यन्यपरिच्छिन्नगुणायत्ता प्र्मान्न्ता॥ 2856 ॥ गुणाधीनेति कार्न्न्गुन्न्प्रिज्ञ्यानाय्त्ता। प्रमाणतेति प्रमाणतानिश्चयः |n सन्तीति । सव्यवहारायोग्या' न स्न्तीत्य्र्थ्ः। तस्यापति गुणपरिच्छेदिनः [G.758] प्र्मान्न्स्य्। अन्यपरिच्छि त्रगुणायत्तेत । अन्येन प्रमाणेन परिच्छिन्नो यो गुणस्तन्निश्चयायत्तं प्रामाण्यमित्यर्थः ॥ 28552856 ॥ अत्र दृष्टान्तमाह यथैवाद्ये ततश्चैवमनवस्थैव' पूर्व्व्त्। तत्र तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥ 2857 ॥ यथा प्रथमे ज्ञाने प्रमाणान्तरपरिच्छन्नगुणायत्ता प्रमाणता, तथान्यत्रापीत्यर्थः । पूर्ववदिति संवादतः praamaannynishcyvt| तत्र तत्रेति पूर्वपूर्वस्मिन् गुन्न्ज्ञ्याने। अथ गुणज्ञानस्य स्वत एव प्रामाण्यमनवस्थाभयादङ्गीक्रियते? तदार्थविज्ञानेऽपि कः प्रद्वेषः, येन तस्य परत:प्रामाण्यमिष्यते, न तु स्वत इति न हि किञ्चित् कारणमुत्पश्यामः ! तस्मात् तीरादर्शने च शकुनिना सुदूरमपि गत्वा तत्रैव पुनरागन्तव्यमित्यलमप्रतिष्ठादिकुप्रतिपत्त्या ॥ 2857 ॥ एतदेव दर्शयति- .. ___ : गुणज्ञानं गुणायत्तप्रामापयमथ नेस्स्य्ते। आद्यमप्यर्थविज्ञानं नापेक्षेत गुन्न्प्र्माम्॥ 2858 ॥ अतो दूरमपि ध्यात्वा प्रामाण्यं यत् स्वतः क्चित्। - अवश्याभ्युपगन्तव्यं तत्रैवादौ वरं स्थित्म्॥2859॥ गुणायत्तम् गुणनिश्चयायत्तं प्रामाण्यं यस्य तत् त्थोक्त्म्॥ 2858-2859 ॥ स्यादेतत्-संवादगुणज्ञानयोर्मूलज्ञानाद् विशेषोऽस्ति, तेन तयोः स्वतः एव प्रामाण्यं नौद्यस्य? इत्यत आह - संवादगुणविज्ञाने केन वाभ्यधिके म्ते। आद्यस्य तदधीनत्वं यद्बलेन भ्विस्स्य्ति॥2860॥ ननु यदि विज्ञानं स्वत:प्रमाणमेवं सति सर्वज्ञानप्रामाण्यप्रसङ्गः? इत्यत आह तस्मात् स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थित्म्। बाधकारणदुष्टत्वज्ञानाभ्यां त्द्पोह्य्ते॥2861॥ उत्सर्ग: सामान्येन विधानम्, तत्र भवमौत्सर्गिकम् । बाधाः अर्थान्यथात्वावधारणं कारणदुष्टत्वज्ञानं चेति बाधकारणदुष्टत्वज्ञाने ॥ 2861 ॥ 1. स्द्व्य्व्हार्योग्या-गा। 2-2. यथाद्ये च तथान्यत्रेत्यनवस्था-pA0, gaa0॥ 3.0स्स्त्थिकुप्र्0-गा। Page #240 -------------------------------------------------------------------------- ________________ 644 तत्त्वसंग्रहे ननु च प्रामाण्यमौत्सर्गिकं स्थितं सत् कथमपोह्यते', यद्यप्रामाण्यं [G.759] बाधकारणदुष्टत्वज्ञानाभ्यां प्रतिपाद्येत, तच्च ताभ्यां प्रतिपाद्यमानं परतो भवेत्; तथेष्यते एवेति चेत्. एवं सति प्रामाण्यवदत्राप्यनवस्था भवेत् ? इत्यत आह परायत्तेऽपि चैतस्मिन् नानवस्था प्र्स्ज्य्ते। प्रमाणाधीनमेतद्धि स्वतस्तच्च प्र्तिस्स्त्थित्म्॥2862॥ भवेदनवस्था, यद्यप्रामाण्यमप्रमाणतो भवेत्, यावताऽप्रमाणाद् विजातीयादप्रामाण्यमिष्यते । तच्च स्वत एव प्रतिष्ठितमिति कुतोऽनवस्था! ॥ 2860-2862 ॥ एतदेव दर्शयति प्रमाणं हि प्रमाणेन यथा नान्येन साध्य्ते। ... न सिध्यत्यप्रमाणत्वमप्रमाणात् तथैव हि ॥ 2863 ॥ तुल्यजाताश्रयत्वे हि प्रतिष्ठा नोप्प्द्य्ते। . . . विजातेस्त्वन्यहेतुत्वाद् दृद्ध्मूल्प्र्तिस्स्त्थिता॥ 2864 ॥ विजारति अप्र्मान्न्स्य्। अस्य च दृढमूलप्रतिष्ठितेत्यनेन स्म्ब्न्ध्ः। अन्यहेतुत्वा दिति हेतुनिर्देशः । अन्यो हेतुः प्रमाणलक्षणो yasyeti vigrhH। दृद्ध्मूल्प्र्तिस्स्त्थितेति। दृढा=अनवस्थादिदोषैरकम्प्या मूलप्रतिष्ठा यस्य स तथा, त्द्भाव्स्त्त्त्व्म्॥ 2863-2864 ॥ स्यादेतत्-यद्यप्यनपेक्ष्यप्रामाण्यो बाधकः प्रत्ययः, तथाप्यबाध्यमानतया प्रतीत एवान्यस्याप्रामाण्यमाधातुं समर्थः, नान्यथेति? अत आह बाधकप्रत्ययस्तावद् अर्थान्य्त्वाव्धार्न्न्म्। सोऽनपेक्षप्रमाणत्वात् पूर्व्ज्ञ्यान्म्पोह्ते॥2865॥ अपोहत इति प्रतिक्षिपति, प्रमाणत्वेन निरस्यतीत्यर्थः ॥ 2865 ॥ स्यादेतद्-बाधकेऽपि प्रत्यये प्रथमज्ञानस्येव बाधकानन्तरं सम्भाव्यत एव, तत् कथं तत्र बाधकान्तरापेक्षा निवृत्ता, येनास्या बाध्यमानतानिश्चयो भवेत् ? इत्यत आह तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्व्चित्। जाताशङ्कस्य पूर्वेण साप्यल्पेन निव्र्त्त्ते॥2866॥ तत्रापि क्व्चिदिति। अर्थान्यत्वावधारणलक्षणे बाधके प्र्त्य्ये। जाताशङ्कस्येति पुंसः । पूर्वेणेत प्रथमेन ज्ञ्यानेन्। सापति अप्वादापेक्स्सा। अल्पेनेति यत्नेनेति शेषः ॥ 2866 ॥ कथं निवर्त्तते? इत्याह बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ 2867 ॥ अथानुरूपयत्नेन सम्यगन्वेषणे कृते। . मूलाभावान विज्ञानं भवेद् बाध्क्बाध्क्म्॥2868 ॥ ततो निरपवादत्वात् तेनैवाद्यं ब्लीय्सा। 1. ननु च य्द्य्-गा। 2. क्व्चिद्पोल्-गा। 3. अप्मान्न्त्वेन्गा। 5. न्विष्यतो0-pA0, gA0 / 6. विज्ञ्यात्ण्-गा। 3-3. तथा c-gaa0| Page #241 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 645 * बाध्यते तेन तस्यैव प्र्मान्न्त्व्म्पोह्य्ते॥2869॥ . एवं परीक्षकज्ञानत्रितयं नातिव्र्त्ते। ततश्चाजातबाधेन नाशङ्कयं बाधकं पुन्ः॥2870 ॥ [G.760] यदि निरूपयतस्तस्यापि बाधकस्य बाधकान्तरमुत्पद्यते, तदा मध्यमस्य तृतीयेन बाधितत्वात् प्रथममेव प्रमाणं भवेत् । अथ नोत्पद्यते मूलस्य कारणस्याभावात् ? तदा तेनैव द्वितीयेन बलीयसाऽऽद्यं बाध्यत इति कृत्वा तस्य तेन प्रामाण्यमपोहितं भ्व्ति। नातिवर्तत इति नातिक्राम्ति। कोऽसौ? पुमानिति शेषः । अथ तृतीयेऽपि ज्ञाने द्वितीयज्ञानवद् बाधकापेक्षा कस्मान्न भवति, येन परीक्षकज्ञानत्रयं नित्यं यतः स्यात् ? इत्यत आः-ttshcetyaadi। अजातोऽनुत्पन्नो बाधो यस्य प्रमातुः ॥ 2867-2870 ॥ कस्मान्नाशयम् ? इत्याह . उत्प्रेक्षेत' हि यो मोहादजातमपि बाध्क्म्। स सर्वव्यवहारेषु संशयात्मा क्षयं व्र्जेत्॥2871॥ क्षयम्=नाशम्; tttvbhrNshaat॥ 2871 // तथा चेत्यादिना प्रवचनेनैतदेव समर्थयते तथा च वासुदेवेन निन्दिता sNshyaatmtaa। "नायं लोकोऽस्ति कौन्तेय! न परः sNshyaatmn:2"॥2872|| (bha0 gI0 4.40) वासुदेवेनेति विष्णुना । कुन्तेरपत्यं कौन्तेयः-अर्जुनः ॥ 2872 ॥ . यद्येवम्, प्रथमेऽपि ज्ञाने बाधाशङ्का न प्राप्नोति, ततश्च सर्वज्ञानेऽपि प्रामाण्यप्रसङ्गः? इत्याशङ्कयाह- . . . यावानेवापवादोऽतो यत्र सम्भाव्यते म्तौ। अन्विष्टेऽनुपजाते च तावत्येव त्दात्म्नि॥2873॥ कदाचित् स्यादपीत्येवं न भूयस्तत्र व्स्तुनि। उत्प्रेक्षमाणैः स्थातव्यमात्मकामैः प्र्मातृभिः॥2874॥ [G.761) यत्र यस्यां मतौ यावानेवापवादः सम्भाव्यते, तावत्येवापवादेऽन्विष्टेऽनुपजाते च, तदात्मनि-तत्र म्तौ। स नास्तीत्येव गम्यत इत्यध्याहार्यम् ॥ 2873-2874 ॥ कुत्र कियानपवादः सम्भाव्यते?-इत्येतदर्शयन्नाह- . देशकालनरावस्थाभेदाः sNvyvhaartH। सिद्धा एव हि ये यस्मिस्तेऽपेक्ष्या बाधकार्थिना ॥ 2875 ॥ देशश्च कालश्च नरश्चावस्था चेति तथोक्ताः, तासां भेदा इति समासः । / 2875 / / एते च देशादिभेदाः कस्यचिदेव केचिद् बाधकाः, न तु सर्वे सर्वस्य । तेन न सर्वत्र सर्वेषामाशङ्का कार्या-इत्येतद्दर्शयन्नाह1. उत्प्रेक्षते-pA0, gaa0| 2. "नायं लोकोऽस्ति न परो न सुखं संशयात्मनः"-इति तत्रत्यः पात्थ्ः। 3. विष्ण्ववतारेण कृष्णेनेति यावत् 4. स्थातव्यं नात्मा-pA0; स्थातव्यं नात्0-गा। Page #242 -------------------------------------------------------------------------- ________________ 646 तत्त्वसंग्रहे दूरदेशव्यवस्थानादसम्यग्दर्शने . भ्वेत्। अन्याशङ्का क्वचित् तत्र स्मीप्ग्तिमात्र्क्म्॥ 2876 ॥ अपवादावधिः; कालनरावस्थान्तरे न तु। व्यपेक्षा विद्यते तस्मिन् मृग्तृस्स्न्नादिबुद्धिव्त्॥ 2877 ॥ anyaashngketi| अन्यस्य जलादेराशङ्का अन्याशङ्का । क्वचिदिति म्रीचिकादौ। स्मीप्ग्तिमात्र्क्मिति। अपवादावधिरिति सम्बन्धः । एतदुक्तं भवति-यत्र देशदूरत्वमेव भ्रान्तिनिमित्तं सम्भवति, तत्र समीपगमनमात्रमेवापेक्षणीयं बाधकस्य भावाभावनिश्चयाय, न तु तत्र कालादौ व्यपेक्षा कार्या; तत्र त्स्याभ्रान्तिनिमित्त्त्वात्। अत्रोदाह्र्न्न्माः-मृग्तृस्स्न्नादिबुद्धिव्दिति। मृगतृष्णादिबुद्धि:= मरीचिकादौ जलादिभ्रान्तिः । - आदिशब्देनाल्पीयसि महत्त्वबुद्धिः, तथा दूरे महति चाल्पबुद्धिरित्येवमादि ग्र्हीत्व्य्म्। न हि तत्र समीपगतानां कालाद्यपेक्षा स्म्भ्व्ति। एवं कालादिष्वपि यत्र यस्यैव भ्रान्तिनिमित्तत्वं सम्भवति तस्यैवापेक्षा कार्या, नान्यस्येत्येतदुदाहरणेन दर्शयति ॥ 2876-2877 ॥ . तत्र कालविशेषमधिकृत्याह एवं सन्तमसे काले यो gvaashvaadisNshyH| भ्रान्ति निर्णयस्तत्र प्रकाशीभवनावधिः ॥ 2878 ॥ सङ्गतं तमो यस्मिन् काले सं तथोक्तः ॥ 2878 ॥ [G.762] नरविशेषमधिकृत्याह तथा हि च्न्द्र्दिग्मोह्वेद्व्र्न्न्स्व्रादिस्सु। पुरुषान्तरसम्प्रश्नादन्यथात्वेऽवधारणम् ॥ 2879 ॥ तैमिरिकादीनां द्विचन्द्रादिज्ञानेषु पुरुषान्तरपरिप्रश्नादेवान्यथात्वनिश्चयो भवति, न तत्र कालाद्यपेक्षा ॥ 2879 ॥ , अवस्थाभेदमधिकृत्याह- . रागद्वेषमदोन्मादक्षुत्तृष्णादिक्षतेन्द्रियैः . / / दुर्ज्ञाने ज्ञायमानेऽथ तदभावाद् विपर्ययः ॥ 2880 ॥ तदभावदिति रागाद्यवस्थाया अभावात् ॥ 2880 ॥ ऋणादीत्यादिना लोकव्यवहारेणापि परीक्षकज्ञाने तृतीयस्यैवापेक्षेति प्रतिपादयति ऋणादिव्यवहारेऽपि द्व्योर्विव्द्मान्योः। एकं प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः ॥ 2881 ॥ अनवस्थाभयादेव न वाक्यं लिख्यतेऽधिकम् । ततस्तु निर्णयं ब्रूयुः स्वामिसाक्षिसभासदः ॥ 2882 ॥ एवं ज्ञानत्रयस्यैव स्र्वार्थाधिक्रियेस्स्य्ते। 1. दरदेशत्वमेव-pA0 gA0 / . .. तस्यैव जनापेक्षा- j0| सवर विकिये-पान, gA0 / 2. pA0. gA0 पुस्तकयो स्ति। .. 5. भ्रान्तेर्वा-pA0. gaa0| 3. य्था-paa0| 6. लिङ्गयते-jai0 पुस्तके पाठा0 / Page #243 -------------------------------------------------------------------------- ________________ 647 स्वतःप्रामाण्यपरीक्षा त्रिसत्यताऽपि देवानामत एवाभिधीय्ते॥2883॥ तेन स्वतःप्रमाणत्वे नान्व्स्थोभ्योर्पि। प्रमाणत्वाप्रमाणत्वे यथायोगमतः स्थिते॥ 2884 ॥ किञ्च-यदि नाम प्रत्यक्षादेः परतःप्रमाण्यं सिध्यति,न तु शाब्दस्य; त्थाप्य्स्म्त्प्क्स्स्सिद्धिरेव्। तथा हि-सर्वोऽयमारम्भश्चोदनायाः प्रामाण्यप्रतिपादनफलः, शब्दस्य च प्रमाणस्य स्वतः प्रामाण्ये सिद्धे चोदनायाः प्रामाण्यमिति किमस्माकमन्येषां स्वतःप्रामाण्यप्रसिद्धये प्रयासेन?-इति मन्यमानः शाब्दस्य प्रमाणस्य स्वतः प्रामाण्यं प्रतिपादयन्नाह नित्यमाप्तप्रणीतं वा वाक्यं य्च्चाव्धार्य्ते। श्रोत्रुच्चारयितृभ्यां तन्न मनागपि दूष्यते ॥ 2885 ॥ ये विद्यागुरवस्तत्र सहाध्यायिन एव c। विनाशं वारयन्तस्ते तादृशां पाल्न्क्स्स्माः॥2886॥ अतो गुणनिषिद्धैर्वा दोषैर्वाक्यं न दूस्स्य्ते। यद्वा कर्तुरभावे ते न स्युर्दोषा niraashryaaH॥2887|| [G.763] द्विविधं हि शाब्दं ज्ञानं प्रमाणम्-नित्यवाक्यजनितम्, आप्तप्रणीतवाक्यहेतुकं c। तत्रैतस्मिन् द्विविधेऽपि कारणस्यादुष्टत्वं प्रतिपादयति । तथा हि-यत् तावन्नित्यं तस्य श्रोतृवक्तृकृतो न दोषः सम्भवति; नित्यं विद्यागुरुभिरध्यापकैरध्येतृभिश्च पाआल्य्मान्त्वात्। यदप्याप्तोक्तम्; तत्र गुणैः कृपादिभिर्दोषाणां निस्सिद्ध्त्वात्। प्रकारान्तरेण नित्यस्य वाक्यस्यादुष्टत्वं प्रतिपादयन्नाह-यद्वेत्यादि । दोषा हि रागादयः पुरुषधर्मत्वात् krtaarmevaashritaaH| ते कथमाश्रयस्य कर्तुनिवृत्तावपौरुषेयेषु वाक्येष्ववतिष्ठेरन्; तदनाश्रितत्वप्रसङ्गात् ! एष ह्याश्रितधर्मो ydaashryaanuvidhaayitvm|| 2885-2887 // ननु चाप्तवाक्यस्य गुणैर्दोषाणां निराकरणात् प्रामाण्याभ्युपगमे गुणेभ्यः प्रामाण्यमभ्युपगतं स्यात्, ततश्चानवस्थादोषोऽत्रापि सम्भवेत् ? इत्याशङ्कयाह 'तत्राप्तोक्तेयं दृष्टं दोस्साभाव्गुन्नात्म्क्म्। गुणेभ्यश्च प्रमाणत्वं यथा नास्ति तथोदितम् ॥ 2888 ॥ गुणवत्त्वादतो वक्तुर्न दोस्सास्त्न्निराकृताः। स्वतो वाक्यं प्रमाणं च दोषाभावोपलक्षितम् ॥ 2889 ॥ दोषाभावगुणावात्मा स्वभावो यस्य द्वयस्य तत् त्थोक्त्म्। त्थोदित्मिति। "एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता" (तत्त्व0 2855) इत्यादिना । तन्निराकृताइति गुणनिराकृताः । दोषाभावोपलक्षितमिति । दोषरहितगुणानां दोषनिषेधमात्र एव व्यापारो न प्रामाण्याधीन इत्यभिप्रायः ॥ 2888-2889 ॥ ननु च दोषाभावनिश्चयात् प्रामाण्येऽभ्युपगम्यमानेऽप्यनवस्थैवेति परमतमाशङ्कयनाह 1. pA0 पुस्तके नास्ति। 3. तदाऽनाश्रित-pA0, gaa0॥ 2. kthmaashry-paa0|| 4. 0श्वावस्था0-pA0, gaa0॥ Page #244 -------------------------------------------------------------------------- ________________ 648 तत्त्वसंग्रहे दोषाभावो गुणेभ्यश्चेदाप्तवाक्येषु ग्म्य्ते। अनवस्था भवेत् सैव गुणवत्त्वानुगामिनः ? ॥ 2890 ॥ तथा हि-दोषाभावो गुणपरिज्ञानान्निश्चयः, गुणपरिज्ञानस्य च पुनरपि दोषाभावात् प्रामाण्यमवसेयम्, तत्रापि दोषाभावो गुणेभ्यः परिज्ञेयः, पुनस्तत्राप्येवम्-इत्येवं सैव सर्वव्यवस्थालोपिन्यनवस्था त्द्व्स्था॥ 2890 ॥ [G.764] नैष दोष इत्यादिना प्रतिविधत्ते नैष दोषः; गुणज्ञानं तदा नैव ह्य्पेक्स्स्य्ते। ज्ञायमानतया नैव गुणास्तत्रोपकारिणः ॥ 2891 ॥ सत्तामात्रेण ते सर्वे दोस्स्व्याव्र्त्न्क्स्स्माः। नृदोषविषयं ज्ञानं येषु सत्सु न जायते ॥ 2892 ॥ तेषु सत्स्विति गुणेषु ॥ 2891-2892 ॥ यदि नाम न जायते ततः किम्? इत्यत आह दौषैश्चाज्ञायमानत्वान्न प्रामान्न्य्म्पोद्य्ते। अनपोदितसिद्धं च तदिहापि स्वतः स्थित्म्॥ 2893 ॥ . न प्रामाण्यमपोद्यत इति सम्बन्धः । कस्मात् ? अज्ञ्याय्मान्त्वात्। गुणनिषिद्धत्वाद् दोस्सान्नाम्भावादेवाज्ञ्याय्मान्त्व्म्। अनपोदितसिद्धं चेत्। अनपोदितत्वात् सिद्धम उत्सर्गस्यापवादविरहे निस्र्ग्सिद्ध्त्वात्। इहापीति|आप्त्वाक्ये न केवलमपौरुषेय इत्यपिशब्दः ॥ 2893 ॥ ननु च यदि नाम क्वचित् पौरुषेये वाक्ये दोषा न ज्ञायन्ते, तथापि सम्भाव्यन्त एव; तेषां tdaashrittvaat। ततश्च यथा गुणा: सत्तामात्रेण दोषव्यावर्त्तनक्षमाः, तथा दोषा अपि गुणव्यावर्त्तनसमर्था इति तत्किमुच्यते-'दोषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते' इति? एतदाशङ्कयाह दोषाः सन्ति न सन्तीति पौरुषेये तु shkyte। वेदे कर्तुरभावाच्च दोषाशझैव नास्ति न्ः॥ 2894 ॥ अतो यदनपेक्षत्वाद् वेदे प्रामान्न्य्मुच्य्ते। तदाप्तेन प्रणीतेऽपि सुतरां सिध्यति स्व्त्ः॥ 2895 ॥ . एवं मन्यते-न ह्यस्मभिरवश्यं पौरुषेयवचनस्य प्रामाण्यं समर्थनीयम्, किन्तु सर्व एवायमारम्भो वेदस्य प्रामान्न्य्सिद्ध्ये। तत्र यदि नाम पौरुषेयस्य वचनस्याप्रामाण्यं जातम्, तथापि न काचित् क्षतिर्वेदस्य, दोषाशङ्काया अभावादेव प्रामाण्यसिद्धरित्यनपेक्षत्वादुच्यत इति । यथोक्तं भाष्ये-"तस्मात् प्रमाणम्; अन्पेक्स्स्त्वात्। नैवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वापि। अयम्प्रत्ययो ह्यसौ' (mI0 da0, zA0 bhA0 1.15) इति । / 2894-2895 ॥ __अपि च-किं प्रमाणस्य प्रमाणान्तरपरिच्छिन्नेऽर्थे प्रवृत्तिरिष्टा, आहोस्विन्नेति प्क्स्स्द्व्य्म्। [G.765] तत्र यदि तावन्नेष्टेति द्वितीयः पक्षः, तदा वेदस्य स्वत एव प्रामाण्यं सिद्धमिति दर्शयति1. अनापोदित्0-0| 2. pA0, gA0 पुस्तकयो स्ति। Page #245 -------------------------------------------------------------------------- ________________ 649 स्वतःप्रामाण्यपरीक्षा वेदार्थेऽन्यप्रमाणैर्या स्र्व्काल्म्स्न्ग्ग्तिः। तयैवास्य * प्र्मान्न्त्व्म्नुवाद्त्व्म्न्य्था॥2896॥ वेदार्थ:='अग्रिहोत्रात् स्वर्गो भवति' इत्यादिः। अन्यप्रमाणैरेति वेदादन्यैः प्रत्यक्षादिभिः । सङ्गतिः एकविषयतया सम्बन्धः, तत्प्रतिषेधोऽसङ्गतिः । तथैवेत अस्न्ग्ग्त्या। अस्येति वेद्स्य्। अथ प्रवृत्तिरिष्टेति पक्षः, तदा गृहीतग्राहित्वादुत्तरकालभाविनो ज्ञानस्य न प्रामाण्यं प्राप्नोतीति drshynnaah-अनुवाद्त्व्म्न्य्ति। अन्यथायद्यन्यैरपि प्रमाणैरवगतेऽर्थे प्रमाणस्य प्रवृत्तिरिष्येत', तदा तस्यान्यप्रकाशितार्थप्रकाशकत्वादनुवादत्वमिति स्मृत्यादिव्द्प्रामान्न्य्प्र्स्न्ग्ग्ः। तस्माद् यत् प्रमाणम्, न तत् प्रमाणान्तरसङ्गतिमपेक्षत इति सर्वस्यैव प्रमाणस्य स्वतः प्रामाण्यं प्रसिद्धमिति भावः ॥ 2896 ॥ एतदेव दर्शयति- . अन्यस्यापि प्रमाणत्वे सङ्गति व कार्न्न्म्। तुल्यार्थानां विकल्पेन ह्येकस्यैव प्रमाणता ॥ 2897 ॥ वेदादन्यस्यपि प्र्त्य्क्स्सादेः। तुल्यार्थानमिति एक्विस्स्य्प्र्वृत्तानाम्। एकस्यैवेति प्रथमस्य; अन्येस्साम्नुवाद्त्वात्। न च तेभ्य उत्तरकालभाविभ्यः प्रत्ययेभ्यः प्रथमस्य प्रामाण्यं युक्तम्; तेषां गृहीतविषयत्वेन स्वयमेवाप्रमाणत्वात् ॥ 2897 / / ननु च दृश्यत एव सन्तमसादिप्रदेशे प्रथमज्ञानगृहीतस्याप्यर्थस्योत्तरोत्तरतः प्रमाणात् परिच्छेदः स्पष्टालोकावस्थायाम् ? इत्याशङ्कयाह यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरैः पुन्ः। .: नूनं तत्रापि पूर्वेण नार्थः सोऽवधृतः स्फुत्त्म्॥2898॥ पूर्वस्य ज्ञानस्यानवधृतार्थत्वादप्रामाण्यमेवेति भावः ॥ 2898 ॥ अपि च-यदि प्रमाणान्तरसङ्गत्या प्रामाण्यम्, एवं सति सकृजातविनष्टार्थविषयस्य ज्ञानस्य श्रौत्रधियश्च प्रामाण्यं न प्राप्नोति; तद्विषये प्रमाणान्तराप्रवृत्तेरिति दर्शयति.. सकृजातविनष्टे च भवेन्नार्थे प्र्मान्न्ता। . . श्रौत्रधीश्चाप्रमाणं स्यानेत्रादिभिर्स्न्ग्ग्ता॥2899॥ [G.766] नेत्रादिभिरसङ्गतेति । एक्विस्स्य्त्वेनास्म्ब्न्धात्। प्रयोगः-यत् प्रमाणान्तरसङ्गतिनिरपेक्षं तत् स्वत एव प्रमाणम्, यथा श्रोत्रज्ञानं सकृज्जातं विनष्टविषयं च विज्ञ्यान्म्। . प्रमाणान्तरसङ्गतिनिरपेक्षं च वेदार्थविषयं ज्ञानमिति स्वभावहेतुः ॥ 2899 ॥ श्रोत्यादिना दृष्टान्तस्य साधनविकलतामाशङ्कते श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत् प्रमाणता? सिद्धा वेदेऽपीत्यादिना प्रतिविधत्ते सिद्धा वेदेऽपि त्ज्ञ्य्विज्ञ्यानान्त्र्स्न्ग्ग्तेः?॥2900॥ साधनान्तरजन्या तु बुद्धिर्नास्ति द्व्योर्पि। हेत्वन्तरकृतज्ञानसंवादोऽतो na vaanychyte॥ 2901 // . 1. 0रिष्यते-pA0, gaa0| 2-2. पूर्वस्याज्ञान- jai0| 3. श्रौत्रा dhI0-pA0, gaa0| Page #246 -------------------------------------------------------------------------- ________________ 650 तत्त्वसंग्रहे तथा हि-एकस्मिन्नपि शब्दे बहुभिः श्रूयमाणे श्रोत्रज्ञानान्तरप्रवृत्तेरस्याः श्रोत्रधियः प्रमाणान्तरसङ्गत्यपेक्षया स्म्य्क्त्व्म्व्सीय्ते। त्ज्ञ्य्विज्ञ्यानान्त्र्स्न्ग्ग्रिति। वेद्ज्ञ्य्विज्ञ्यानान्त्र्स्म्ब्न्धात्। द्व्योर्प्ति। श्रोत्रबुद्धि-वेदार्थबुद्ध्योः । एतदुक्तं भवति-'प्रमाणान्तरसङ्गतिनिरपेक्षत्वात्' इत्यत्र साधनान्तरजन्यं प्रमाणान्तरं विवक्षितम्, न त्वेकसाधनसाध्यम्; तेन हेतोः सविशेषणत्वान्न साधनविकलता दृष्टान्तस्येति भावः । हेत्व्न्त्र्कृत्ज्ञ्यान्स्ण्वादिति। हेत्वन्तरेण कृतं च तत् ज्ञानं चेति तथोक्तम्, तस्य संवाद इति विग्रहः ॥ 2900-2901 ॥ अथैकसाधनसाध्यप्रमाणान्तरप्रवृत्तिमात्रेणापि परतः प्रामाण्यमिष्टम्, तदा सिद्धसाध्यता? इति मन्यमान आह यथा त्वेकेन्द्रियाधीन्विज्ञ्यानान्त्र्स्न्ग्ग्तिः। प्रत्यक्षे कारणं कॢप्ता तथा वेदेऽपि क्थ्य्ताम्॥2902॥ कारणं कॢप्त्|"shrotrjnyaanaantrennaasyaaH सम्बन्धाच्चेत् प्रमाणता" (तत्त्व0 2900) इति व्च्नात्॥ 2902 ॥ कथं वेदे कथनीयम्? इत्यत आह एकेनैव हि वाक्येन 'deshkaalnraadissu| . लभ्यमानेऽर्थसंवादे न मृग्यं कार्न्नान्त्र्म्॥2903॥ तस्माद् दृढं यदुत्पत्रं विज्ञानं न विस्ण्व्देत्। . देशान्तरादिविज्ञानैः प्रमाणं tdsNshym॥2904॥ [G.767] दृद्ध्मिति। sNshyvipryaasrhittvaat| देशान्तरादिविज्ञानैरिति । आदिशब्देन न्रान्त्रादिविज्ञ्यान्प्रिग्र्ह्ः॥2903-2904॥ . न चासिद्धतास्य हेतोरिति दर्शयन्नाह साध्या न चानुमानेन शब्दादीनां प्र्मान्न्ता। प्रत्यक्षस्यापि सा मा भूत् तत्साध्यैवाविशेषतः ॥ 2905 ॥ न तावत् प्रत्यक्षेण साध्या; वेदार्थस्यांतीन्द्रियत्वादिति भावः । नाप्यनुमानेन; अतिप्र्स्न्ग्गात्। shbdaadiinmiti| वैदिकानामिति शेषः । प्रकरणाद् वा विशेषगतिः ॥ 2905 ॥ स्यादेतत्-इष्यत एव प्रत्यक्षस्याप्यनुमानसाध्या प्रमाणता? इत्याह प्रमाणानां प्रमाणत्वं येन चान्येन साध्य्ते। तस्याप्यन्येन साध्यत्वादनवस्था प्र्स्ज्य्ते॥2906॥ अन्येनासाधिता चेत् स्यात् साधकस्य प्र्मान्न्ता। साध्यानामपि सा सिद्धा तद्वदेव भवेत् त्त्ः॥2907॥ प्रत्यक्षवत् तस्याप्यनुमानस्यापरेणानुमानेन प्रमाणतायां साध्यायामनवस्था स्यात् । अथानुमानाख्यस्य साधनस्य प्रामाण्यं नान्येन साध्यते, तदा साध्यस्यापि प्रत्यक्षादेः सा साध्या मा भूद्; अविशेषात् ॥ 2906-2907 ॥ नन्क्त्यिआदिना बौद्धो हेत्वसिद्धिमेव समर्थयते1. deshkaalaantraadissu-गा। Page #247 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 651 नन प्रमाणमित्येवं प्रत्यक्षादि न गृह्य्ते। न चेत्थमगृहीतेन व्य्व्हारोऽव्क्ल्प्य्ते?॥2908॥ यदि प्रमाणानां प्रमाणान्तरापेक्षा न स्यात्, तदा प्रमाणमित्येषु प्रत्यक्षादिषु निश्चयो न स्यात्, ततश्च सर्वव्यवहारोच्छेदप्रसङ्गः? ॥ 2908 ॥ प्रमाणं ग्रहणादित्यादिना प्रतिविधत्ते-- प्रमाणं ग्रहणात्' पूर्वं स्वरूपेण प्र्तिस्स्त्थित्म्। निरपेक्षं च तत्स्वार्थे प्रमिते मीयते प्रैः॥2909॥ एतदुक्तं भवति यद्यपि प्रमाणं स्वरूपनिश्चयं प्रति प्रमाणान्तरमपेक्षते; तथापि न व्यवहारोच्छेदः; अर्थपरिच्छेदं प्रति प्र्मान्नान्त्र्निर्पेक्स्स्त्वात्। अर्थश्चेत् परिच्छिन्नः, तदा तावतैव सर्वव्यवहारपरिसमाप्तिरिति किं स्वरूपं प्रति निश्चयानिश्चयनिरूपणया, अर्थनिश्चयार्थत्वादस्या इति स्ण्क्स्सेपार्थ्ः। अवयवार्थस्तूच्यते-ग्रहणात् [G.768] पूर्व्मिति। प्रमाणमेतदित्यतो निश्चयात् पूर्वमित्यर्थः । स्वरूपेणेति अर्थ्प्रिच्छेदात्म्ना। निर्पेक्स्स्मिति। स्वार्थपरिच्छेदं प्रति प्रमाणान्तरं नापेक्षत इत्य्र्थ्ः। तत्स्वार्थे प्रमिते निश्चिते तूत्तरकालमनुमानादिभिः प्रमाणैः प्र्मीय्ते। यथोक्तम्-"न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुप्ल्भ्ते। ज्ञाते त्वनुमानादवगच्छति" (mI0 da0 zA0 bhA0 1.1.5) इति ॥ 2909 ॥ स्यादेतत्-अविदितायां बुद्धौ स्वार्थपरिच्छेद एव न युक्तः, यथोक्तम्-"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" (तत्त्व0 2073) इत्याशङ्कयाह यथा चाविदितैरेव च्क्स्सुरादिभिरिन्द्रियैः। गृह्यन्ते विषयाः सर्वे प्रमाणैरपि ते त्था॥2910॥ तेनात्र ज्ञायमानत्वं प्रामाण्ये नोप्युज्य्ते। ' विषयानुभवोऽप्यस्मादज्ञातादेव ल्भ्य्ते॥2911॥ सुग्म्म्॥ 2910-2911 ॥ यद्येवम्, ,अप्रमाणमप्यनया नीत्या स्वत एव प्रसज्यते? इत्याशङ्कयाह.. 'अप्रमाणं पुनः स्वार्थे प्रमाणमिव हि स्थित्म्। मिथ्यात्वं तस्य गृह्येत न प्रमाणान्तराद् ऋते॥2912॥ अप्रमाणं हि प्रमाणवदाभातीति न तत्सत्तामात्रेण स्वार्थ परिच्छिनत्ति, तस्मान्मिथ्यात्वम् मिथ्यार्थपरिच्छेदित्वमस्य प्रमाणान्तरं विना ग्रहीतुं न शक्यत इति परतस्तद् व्यवस्थाप्यते ॥ 2912 ॥ / ननु च प्रमाणेऽपि तुल्यम्, तथा हि-तदपि स्वार्थे क्वचिदप्रमाणमिवाभाति? इत्यत आह नार्थस्यान्यथाभाव: पूर्वेन्नात्त्स्त्थात्व्व्त्। तदत्राप्यन्यथाभावे धीर्यद्वा दुस्स्त्त्कार्न्ने॥2913॥ 1-1. प्रामाण्यग्रहणात्- इत्यपि पात्थ्ः। 2-2. स्वकार्ये च-इत्यपि पात्थ्ः। 3. प्रमाणम0-0, paa0| Page #248 -------------------------------------------------------------------------- ________________ 652 तत्त्वसंग्रहे पूर्वेणेति अप्र्मान्नेन्। आत्त इति गृहीत्ः। तथात्ववदिति वैधःदृष्टान्तः । एतदुक्तं भवति-यथा प्रमाणेन तथात्वमात्तं न तथा मिथ्यात्वप्रमाणेनेति' न स्मान्म्। तथा हिउत्पत्त्यवस्थमेव प्रमाणं प्रमाणमिति मीयते, [G.769] न त्वप्रमाणमप्रमाणमिति; तस्य नित्यं प्रमाणवदवभासनादिति भाव्ः। तदित्यादिना प्र्तोऽप्रामान्न्य्मुप्स्ण्ह्र्ति। यद्वा दुष्टकारणे धीरिति सम्बन्धः ॥ 2513 ॥ तावता चैव मिथ्यात्वं गृह्यते नान्य्हेतुक्म्। उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीय्ते॥2914॥ तावता चैवेति। अन्यथा भावधिया, दुष्टकारणधिया च । स्यादेतत्-यद्येतयोर्धियोः सम्यक्त्वं गृहीतं भवेत्, तदाऽऽभ्यां मिथ्यात्वं गृह्येत, तयोश्च सम्यक्त्वग्रहणाय प्रमाणान्तरापेक्षायामनवस्था स्यात् ? इत्यत आह-उत्पत्त्यवस्थमित्यादि । इदमिति अर्थान्यथाज्ञानम्, दुष्टकारणज्ञानं c। तेन नानवस्थेति भावः ॥ 2914 ॥ यदुक्तं बौद्धदिना-"मिथ्यार्थं वैदिकं वचो वाक्यत्वाद्, अग्नि: zIta'ityAdi पुरुषवाक्यवत्" इत्यादि साधनम्, तस्यानेकान्तिकतेति दर्शयन्नाह अतो यत्रापि मिथ्यात्वं परेभ्यः प्र्तिपाद्य्ते। . तत्राप्येतद् द्वयं वाच्यं न तु साधर्म्यमात्रकम् ॥ 2915 ॥ . यत्रापति चोदनादौ । एतद् द्वंयमिति । अन्यथात्वज्ञानम्, दुष्टकारणज्ञानं c। साधर्म्य मात्र्क्मिति। असत्यार्थेन पुंवाक्येन वाक्यत्वादिना तुल्यत्वम् ॥ 2915 ॥ कस्मान्न वाच्यम् ? इत्यत्रोपपत्तिमाह तत्राप्रमाणसाधर्म्यमानं ytkinycidaashritaaH| सर्वं प्रमाणमिथ्यात्वं साधयन्त्यविपश्चितः ॥ 2916 ॥ तेषामात्मवधायैव तादृक्साध्न्क्ल्प्न्म्। यद्यप्रमाणसाधर्म्यमात्रेणाप्रमाणं स्यात्, तदा सर्वत्र प्रमाणानामप्रामाण्यप्रसङ्गः । शक्यते हि सर्वत्र वस्तुत्वादिना साधर्म्य वक्तुमिति स्ण्क्स्सेपार्थ्ः। कथमात्मवधाय भवति? इत्याह उत्पद्यते परस्यापि प्रतिबिम्बेन taadRshm॥2917॥ परस्यापति मीमाण्स्क्स्य्। प्रतिबिम्बेनेति । यथा बिम्बादनन्तरं प्रतिबिम्बमुत्पद्यते; तथा बौद्धोपन्यस्तसाधनानन्तरं प्रतिसाधनं मीमांसकस्योदेतीत्यर्थः । तथा हि शक्यमिदमभिधातुम्-"अमृषा वैदिकं वचः,वचनत्वादिभ्यः,अग्निरुष्णो भास्वर इत्यादिपुरुषवचनवत्' इति । तेन च प्तिस्सिद्ध्त्वाद्य्थाभूत्साध्न्म्। नौत्सर्गिकप्रमाणत्वाच्चोदनां बाधितुं क्स्स्म्म्॥ 2918 ॥ तैनैवंविधेन प्रतिप्रमाणेन प्रतिषिद्धत्वात्' व्याहतत्वात्, अयथाभूता चोदनेत्यस्यार्थस्य 1. मिथ्यात्वमप्रमा0-- gaa0| 3. अथान्य्थाओ-जै। 5. प्र्तिबिद्ध्त्वात्-jai0| 2-2. उत्पत्यवस्थमेवेदं-pA0, gA0 / 4. चोदना-pA0, gaa0| . Page #249 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 653 यत् साधनमुपन्यस्तं बौद्धादिना, तन्न चोदनां बाधितुं क्षमम्, कुतः? औत्स्र्गिक्प्र्मान्न्त्वात्। औत्सर्गिकं प्रमाणं प्रामाण्यं यस्य तत्तथोक्तं त्द्भात्स्त्त्त्व्म्॥ 2918 ॥ [G.770] अत्राभिधीयतैत्यादिना-"आत्मलाभे हि भावानाम्" (तत्त्व0 2847) इत्यारभ्य यथाक्रमं दूषणं वक्तुमारभते अत्राभिधीयते येषां ज्ञानानां स्थितिरिस्स्य्ते। तेषामेव तु नन्वेषा व्यवस्था सनिबन्धना ॥ 2919 ॥ . सनिबन्धनेति वस्त्वधिष्ठाना; असतो व्यापारायोगादिति भावः ॥ 2919 ॥ का पुनरसौ व्यवस्था? इत्याह आत्मलाभे घटादीनां कार्न्नापेक्स्सितेस्स्य्ते। लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु॥2920॥ अथ ज्ञानेऽपि कस्मान्न युज्यते? इत्याह यत्तु ज्ञानं त्वयापीष्टं . ज्ञ्मान्न्त्र्म्स्थिर्म्। - लब्धात्मनोऽसतः पश्चाद् व्यापारस्तस्य kiidRshH?॥ 2921 // असतः कीदृशो व्यापार इति। नैव कश्चित्, सर्वसामर्थ्यशून्यत्वादसत्त्वस्येति भावः । सत्त्वेऽपि वा निरीहत्वात् सर्वभावानामिति नैव व्यापारः सिध्येत्। न च ज्ञानस्य किञ्चित् कार्यमस्ति यत्र व्याप्रियेत । स्वार्थपरिच्छेदात्मकमस्तीति चेत् ? न; ज्ञानपर्यायत्वादस्यात्मानमेव करोतीति सुव्याहृतमेतत् । प्रमाणमेतदिति निश्चयजननं स्वकार्यमिति चेत् ? न; क्वचिदनिश्चयाद्, vipryydrshnaacc| अनेनात्रापि प्रतिज्ञार्थे प्रत्यक्षादिविरोधः प्रतिपादितः । तथा हि-उपलब्धिलक्षणप्राप्तस्यानुपलम्भेनान्योपलम्भात्मना प्रत्यक्षेणासतो व्यापाराभावो निश्चितः । नैरूप्याच्च वियदम्भोजवदनुमानतोऽपि सिद्धः । त्वयापीष्टमित्यनेनस्ववचनविरोधं चोद्भाव्य्ति॥2921॥ तमेव व्यापार इत्यादिना श्लोकद्वयेन दर्शयति .. "व्यापारः कारणानां हि दृष्टो ज्ञ्मातिरेक्त्ः। .. . प्रमाणेऽपि तथा मा भूदिति जन्म विव्क्स्स्य्ते॥2922॥ न हि तत्क्षणमप्यास्ते जायते वाऽप्र्मात्म्क्म्। . . येनार्थग्रहणे पश्चाद् व्याप्रियेतेन्द्रियादिव्त्"॥2923॥ ___ (tho0 vA0, pra0 sU0 54-55) तथा हि-"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्" (mI0 da0 1. 1.4) इत्यत्र सूत्रे जन्मग्रहणस्य साफल्यं प्रतिपादयितुं व्यापारैत्याधुक्तं कुमारिलेन । ज्ञायमानाया एव बुद्धेः प्रामाण्यं यथा स्यादिति प्रतिपादनार्थं जन्मग्रहणं कृत्मिति। किं कारणम्? इत्याह-न हीत्यादि । तदिति ज्ञानम् ॥ 2922-2923 ॥ [G.771] अथापीत्यादिना परस्योत्तरमाशङ्कते अथाप्यक्षणिकं ज्ञानं नित्यं चाभ्युप्ग्म्य्ते। __अभ्युपेतविरोधोऽयमेवं युक्त्याव्बाध्न्म्॥2924॥ 1. ज्ञाताना-pA0, gaa0| 2. 0 भावानां-pA0 gaa0| 3. जाय्मानाया-paa0| Page #250 -------------------------------------------------------------------------- ________________ 654 तत्त्वसंग्रहे तथा चान्यत्र कुमारिलेन नित्यत्वमेकत्वं च बुद्धीनां वर्णितम् । यथोक्तम् "बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य न । नित्यत्वमेकता चेष्टा भेदस्तु vissyaashryH"॥ (zo0 vA0, za0 ni0 4.4) इति। अत्रापि पक्षे प्रतिज्ञाया अभ्युपेतविरोधः, अनुमानविरोधोऽपि तथा क्षणिकत्वं बुद्धीनाम्भ्युप्ग्त्म्। यथोक्तं भाष्ये-"क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यते" (mI0 da0,zA0bhA0 1.15) इति। तथा-"न तत्क्षणमप्यास्ते" इत्यादिवचनात् स्ववचनविरोधोऽपि ॥ 2924 ॥ युक्तिबाधां दर्शयति . साधितक्षणभङ्गं हि सर्व वस्तु स्विस्त्र्म्। नित्यं च जन्यते नेति कारणापेक्षितास्य का॥ 2925 ॥ नित्यत्वाभ्युपगमे कारणापेक्षिता वचनयुक्तेति दर्शयति-नित्यं चेत्यंदिना । जन्यस्य हि कारणान्तरापेक्षिता तत आत्म्भाव्लिप्स्या। यत्तु नित्यत्वादनुत्पाद्यं तस्यकापेक्षा! ॥ 2925 ॥ अतश्च शक्यते वक्तुं स्वतः एव न व्र्त्ते। . पश्चात् प्रमा स्वकार्येषु नैरूप्याद् ग्ग्नाब्ज्व्त्॥2926 ॥ अतश्चेत्यादिना प्रयोगरचनयाऽनुमानबाधामेव दर्शयति ॥ 2926 ॥ अस्तु वेत्यादिनाऽभ्युपगम्याक्षणिकत्वं प्रत्यक्षादिबाधां दर्शयति___ अस्तु वाऽक्षणिकं ज्ञानं स्वतः एव प्र्व्र्त्ते। स्वप्रामाण्यविनिश्चित्यै चेत् कथं sNshyaadyH॥ 2927 // यदि स्वत एव प्रमाणनिश्चयं जनयति, तदा प्रमाणे संशयादयो न प्राप्नुवन्ति । आदिशब्देन विपर्यासः, तत्पूर्वको विरोधः, विपरीता प्रवृत्तिः, परस्परपराहतलक्षणप्रणयनम्, विसंवादश्च गृह्य्ते। ततश्च संशयादेः प्रमाणानन्तरं निश्चयविपरीताकारस्य संवेदनात् प्रत्यक्षत एव निश्चयाभावः सिद्धः; घटाभाव इव tdviviktprdeshoplmbhaat| ततश्च तत्सद्भावप्रतिज्ञायाः प्रत्यक्षविरोध: ॥ 2927 ॥ प्रामाण्येत्यादिना प्रत्यक्षे विरोधमेव समर्थयते प्रामाण्यनिश्चयो यस्मात् तत्र त्न्मात्र्भाविक्ः। तस्मिन् जाते च सन्देहविपर्यासावनास्पदौ ॥ 2928 ॥ [G.772] त्स्मिन्निति। प्रामाण्यनिश्चये ॥ 2928 ॥ कस्मादनास्पदौ ? इत्याह निश्चायारोपमनसोर्बाध्यबाधकभावतः । समारोपविवेके हि निश्चयो व्र्त्तेऽखिल्ः॥ 2929 ॥ एतदेव कुतः? इत्याः-स्मारोफेत्यादि। निश्चयो हि समारोपविपरीताकारत्वात् 1-1. पुरुषस्यातो-pA0, gA0 / 2. तथा हि-गा। 3. प्रवचनविरोधोऽपि-pA0, gaa0| 4. न युक्तेति-pA0, gA0/ 5. तत्किं-pA0, gaa0| Page #251 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा 655 तद्विषयमनिराकृत्य नात्मस्थितिमासादयति, उष्णस्पर्श इव शीतमिति कुतस्तेन विषयीकृते विषये समावेशो विपर्यासस्य ! ॥ 2929 ॥ ततश्चेत्यादिना स्ववचनविरोधमपि दर्शयतिततश्च चोदनाजन्यमतिप्रामाण्यसिद्धये । दोषवर्जितहेतूत्थभावाद्' युक्तिरपार्थिका ॥ 2930 ॥ हेतूत्थभावः=हेतूत्थत्वम् । आदिशब्देनानाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यादि गृह्यते । तथा हि "चोदनांजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥ तथानाप्ताप्रणीतोक्तिजन्यत्वाद् बाध्व्र्ज्ञात्.|' (zrI0 vA0, co0 sU0 184, 185 ) इति । चोदनाजनिताया बुद्धेः प्रामाण्यसिद्धये सांधनं ब्रुवता परतः साधनात् प्रामाण्यनिश्चय उक्तो भवति । 'स्वतः सर्वप्रमाणानां प्रामाण्यम्" इति च वदता तन्निषेधश्चेति परस्परवच 64 नव्याघातः ॥ 2930 ॥ सिद्ध इत्यादिना परस्योत्तरमाशङ्कते - सिद्धे " स्वतः प्रमाणत्वे साऽपवादनिवारिणी । यदीष्यते; तदप्येवं नाऽऽशङ्काया अस्म्भ्वात्॥ 2931 ॥ * तावदेव हि साऽऽशङ्का यावन्नोदेति निश्चयः । निश्चये तद्गते तस्मिन्नप्रामाण्ये कुतो न्वियम् ॥ 2932 ॥ येन तद्विनिवृत्त्यर्थं यत्नः सार्थकतां व्रजेत् । स्थाणौ निश्चिततादात्म्यो नान्यथात्वं हि मन्यते ॥ 2933 ॥ अथापि स्यात्-नास्माभिश्चोदनाश्2अनितायाः धियः प्रामाण्यसिद्धये साधनमभिधीयते, किं तर्हि ? यत् तंत्र परेणाप्रामाण्यमासक्तं तन्निषेधाय ? इत्येतदपि न युक्तम्; [G.773] कुत: ? आशङ्काया असम्भवात् । उक्तं हि - " निश्चयारोपमनसोर्बाध्यबाधकभावतः " (तत्त्व0 2929) इति, तत् कुतो निश्चये समुत्पन्ने सती प्रामाण्याशङ्का, येन तन्निवृत्तये भवतः साधनप्रयोगप्रयासः सफलो भवेत् ! अत्र दृष्टान्तमाह - स्थाणावित्यादि । निश्चितं तादात्म्यं स्थाणुत्वं येन प्रतिपत्रा स त्थोक्त्ः। अन्यथात्वमिति वृक्षत्वपुरुषत्वादि ॥ 2931 -2933 ॥ यद्येवम्, कथमप्रामाण्याशङ्का विना साधनप्रयोगं निर्वर्त्तयितुं शक्यते ? इत्याहयद्रूपनिश्चयो यस्माज्जायते यत्र वस्तुनि । तद्विपर्ययशङ्कायास्तत एव निवर्त्तनम् ॥ 2934 ॥ यस्मिन् रूपे निश्चयो यद्रूपनिश्चयः । तद्विपर्ययशङ्काया इति । तद्रूपविपरीते स्वभावे शङ्काया इत्य्र्थ्ः। तत एवेति तद्रूपनिश्चयात् ॥ 2924 " 2.0 हेत्वर्थ0 - jai0 पुस्तके पाठा0 / 2. pA0 पुस्तके नास्तिः शङ्कते - gA0 / Page #252 -------------------------------------------------------------------------- ________________ 656. तत्त्वसंग्रह अत्रैव दृष्टान्तमाह यथा धूमादिलिङ्गेभ्यः पाव्काद्य्स्तिताग्तौ। तन्नास्तित्वव्यवच्छेदस्तत एवोप्प्द्य्ते॥2935॥ तन्नास्तित्वव्यवच्छेद इति। पावकादिनास्तित्वव्यवच्छेदः ॥ 2935 ॥ अप्रमाण्यव्यवच्छेदः स्वत एवैव्मिस्स्य्ताम्। अतो न साधनं युक्त्म्प्रामान्न्य्निवृत्त्ये॥2936 ॥ अप्रमाणेत्यादिनोपसंहरति ॥ 2936 ॥ अत्रैवोपचयहेतुमाह अप्रमाणद्वयाशङ्का यदि वर्तेत तत्र तु। प्रामाण्यनिश्चयो न स्याद् भ्रान्त्या त्द्विस्स्यीकृतेः॥2937॥ अप्रमाणद्वयं sNshyvipryaasaatmkm|| 2937 // यः स्न्देह्विप्र्यास्प्र्त्य्यैर्विस्स्यीकृत्ः। स्थाणुवन्न हि तत्रास्ति तदा tdruupnishcyH॥2938|| य इत्यादिना विरुद्धव्याप्तोपलब्धिप्रसङ्गमादर्शयन् svavacanavirodhameva smrthyte| निश्चयविरुद्धाभ्यां संशयविपर्यासाभ्यां तद्विषयीकृतस्य वस्तुनो व्याप्तत्वान्न तत्र निश्चयावकाशः ॥ 2938 ॥ [G.774] बलिभुगित्यादिना अनुमानविरोधं दर्शयति; स्वपक्षसिद्धिं च बलिभुग्धूमहेतूत्थदोषादिप्रत्ययैर्यथा । स्थाणुतेजोऽप्रमाणादि परेभ्यो व्य्व्सीय्ते॥2939॥ प्रयोग:-ये सन्देहविपर्यासविषयीकृतात्मानस्ते परतोऽवसातव्यात्मतत्त्वाः, यथा स्थान्न्वाद्य्ः। सन्देहविपर्यासविषयीकृतात्मकं च केषाञ्चित् प्रामाण्यमिति स्व्भाव्हेतुः। बलिभुक् च धूमश्च हेतूत्थदोषादयश्चेति तथोक्ताः, तेषु प्रत्यया इति समासः । एभिश्च यथाक्रमं स्थाण्वादीनां सम्बन्धः । एतेन च हेतोर्व्याप्तिर्दर्शिता ॥ 2939 / / साम्प्रतं पक्षधर्मोपदर्शनासिद्धि परिहरन्नाह यत् सन्देहविपर्यासविषयत्वं गतं त्था। परतो निश्चयस्तस्य प्रमाणत्वस्य गम्यताम् ॥ 2940 ॥ यदिति य्स्मात्। गतमिति nishcitm। कस्य? प्रमाणस्येति shessH। तथा हिचोदनाजनिताया बुद्धेः प्रतिपादितं स्न्देह्विप्र्यास्विस्स्य्त्व्म्। तथेति । यथा स्थाण्वादेः परतो निश्चयः । तस्येत्यादिना प्रमाणफलोपदर्शनम् ॥ 2940 / / यदुक्तम्- "सिद्धे स्वत:प्रमाणत्वे साऽपवादनिवारणी" (तत्त्व0 2931) इति, तन्न युक्तम्; आशङ्काया असम्भवादिति प्र्तिपादित्म्। इदानीं भवतु नामाप्रामाण्याशङ्कानिवृत्तये साधनप्रयोगः, तथापि भवन्मतेन सोऽपि न युक्त इति दर्शयन्नाह अयं च भवतां पक्षः- यत्र वाक्ये नञः श्रुतिः । 1. अथैव्-जै। 2. 0धर्मोपदेशेना0-pA0, gaa0| Page #253 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 657 तत्रैवान्यव्यवच्छेदः स्वात्मैवान्यत्र गम्यते ॥ 2941 ॥ चोदनाजनिताबुद्धिः प्रमाणमिति; नेह c। प्रयोगोऽस्ति नबस्तेन नाप्रामान्न्य्निव्र्त्त्न्म्॥2942॥ भवतां विधिशब्दार्थवादिनामयं पक्ष:-यत्रैव वाक्ये नत्रः प्रयोगस्तत्रैवान्यव्यवच्छेदः प्रतीयते, अन्यत्र तु विधिरेवेति । न चात्र चोदनाजनितेत्यादौ साधनवाक्ये नञः प्रयोगोऽस्ति, तत् कथमनेनाप्रामाण्यव्यवच्छेदः? प्रतिपाद्यताम् ! ॥ 2941-2942 // यदुक्तम्-"चेत्कथं संशयादयः" (तत्त्व0 2927) इति, तत्रादिशब्दोपात्तमर्थं दर्शयति किञ्च सर्वप्रमाणानां प्रामाण्यं निश्चितं य्दि। स्वत एव तदा कस्मात् मतभेदः प्र्वादिनाम्॥2943॥ [G.775) यदि सर्वप्रमाणानां स्वत एव प्रामाण्यं भवेत्, तदा वादिनां प्रामाण्यविषये मतभेदो न स्यात् ॥ 2943 ॥ स एवं कथं सिद्धः? इत्याह येनैकैः स्वत एवेति प्रोच्चैर्नियम' उच्य्ते। किञ्चित् स्वतोऽन्यतः किञ्चित् परैश्चानियमो मतः ॥ 2944 ॥ एकैरिति मीमाण्स्कैः। परैरिति बौद्धैः। तैः किञ्चित् स्वतःप्रमाणमिष्टम्, यथास्वसंवेदनप्रत्यक्षं योगिज्ञानम्, अर्थक्रियाज्ञानम्, अनुमानम्, अभ्यासवच्च प्रत्यक्षम्, तद्धि स्वत एव निश्चीयते; अभ्यास्ब्लेनाफ्स्तित्भ्रान्तिकार्न्न्त्वात्। किञ्चिदन्यतः, यथाविवादास्पदीभूतं चोदनाजनितं ज्ञानम्, प्रत्यक्षं चानपगतभ्रान्तिनिमित्तम्; अभ्यासार्थ्क्रियाज्ञ्यान्योर्न्वाप्त्त्वात्। यद्येवम्; अनुमानादौ भवन्मतेन विवादो न प्राप्नोति, तस्य स्वत एव प्रमाणत्वात् । तथा हि-केचित् त्रिरूपलिङ्गहेतुकमनुमानमिच्छन्ति, केचिद् द्विरूपलिङ्गजम्, केचिदेकरूपलिङ्गसमुद्भवम्; लक्षणप्रणयनं चानर्थकम्; तथा लोकायतं प्रति तत्प्रामाण्यप्रतिपादनं न कर्त्तव्यम्, स्वत एव प्रामाण्यनिश्चयादिति समानम् ? नैष दोषः; यतोऽनुमानस्य तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गनिश्चयादुत्पत्तेरन्तरेणाप्यर्थक्रियासंवादं पारम्पर्येण तथाविधवस्तुप्रतिबद्धजन्मतया तदर्थाव्यभिचारित्वं निश्चितमिति स्व्त्:प्रामान्न्य्मुच्य्ते। तदुत्पत्तिहेतुलिङ्गस्वरूपापरिज्ञानाद्वादिनोऽत्रांनुत्पन्न एवानुमाने परस्परं विप्रवदन्ते, न तूत्पन्ने; तत्स्वरूपादिनिश्चयात् । अत एवाचार्याः तदुत्पत्तिहेतुलिङ्गस्वरूपव्युत्पादनमेव कुर्वन्ति ल्क्स्स्न्ने। कथं हि नाम विपरीतलिङ्गस्वरूपावधारणादनुमानोत्पत्तिर्भविष्यतीति ! यदपि लोकायतं प्रत्यनुमानस्य प्रामाण्यप्रतिपादनं कर्त्तव्यमिति चोद्यते, तदप्ययुक्तम्; न ह्यस्माभिरनुमानस्य प्रामाण्यं साध्यते, किं तर्हि ? व्य्व्हार्ः। तथा हि-मिथ्यार्थशोर श्रवणाद व्यामूढो लोकायत: सिद्धेऽप्यनुमानस्य प्रामाण्ये सायवन्न तद्व्यवहारं प्रवर्तयति. तस्य विषयोपदर्शनेन विषयी व्यवहार: साध्यते- यद्यत उत्पन्नं तत् तत्प्रापणशक्तियुक्तम्, यथा 1. तत्किं-pA0 gaa0| 2. प्रोच्य-pA0. प्राच्ये-गा॥ Page #254 -------------------------------------------------------------------------- ________________ 658 तत्त्वसंग्रहे प्रत्यक्षं स्वार्थ्स्य्। अनुमेयादुत्पन्नं चेदं तत्प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानम्-इत्येवं सङ्केतविषयकथनेन समये प्रवर्तनात् । तथा हि-प्रत्यक्षेऽर्थाव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः कृतः । अव्यभिचारश्चास्य कोऽन्यस्तदुत्पत्तेः ! यथोक्तम् "अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्र्मान्न्ता। [G.776] प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्व्य्म्"॥ ( ) इति । तस्माद् यथा साङ्घयस्तृणाग्रे करिसत्ताभावं व्यवस्यन्नपि शास्त्रश्रवणव्यामोहाद् भावव्यवहारमप्रवर्तयन् प्रवर्तते, तथायमपि लोकाय्त्ः। न च चोदनाजनिताया बुद्धेः प्रामाण्यं सिद्धम्, येनात्राप्यनुमानवत् प्रामाण्यव्यवहारः साध्यत इति स्यात्, तत्र प्रतिबन्धासिद्धेः प्रामाण्यस्यैव साध्यत्वादिति न समानम् ॥ 2944 ॥ स्यादेतत्-भवतु नाम मतभेदः, स कस्मात् स्वत:प्रामाण्ये सति न युज्यते? इत्याह विवादो भ्रान्तितो यस्मात् सा च nishcybaadhitaa| निश्चिन्वन्तस्ततस्तत्त्वं विवदेरन्न वादिनः ॥ 2945 ॥ अनेन विवादस्य निश्चयविरुद्धभ्रान्तिकार्यस्योपलम्भान्निश्चयाभावसिद्धिमादर्शयन् अनुमानविरुद्धत्वं स्वत:प्रामाण्यप्रतिज्ञाया दर्शयति ॥ 2945 ॥ अपरमपि निश्चयविरुद्धकार्योपलम्भमादर्शयति स्वतः सर्वप्रमाणानां प्रामाण्यस्य vinishcye। न विसंवादभाक् कश्चिद् bhvenishcyvRttitH||2946|| अप्रमाणे प्रमाणत्वबुद्धया वृत्तो हि व्न्य्ज्य्ते। स्वतःप्रामाण्यबोधात् तु विपरीतो न कश्चन ॥ 2947 ॥ विसंवादो हि निश्चयविरुद्धाया भ्रान्ते: कार्यत्वेन प्रतीतः, स च स्वतःप्रामाण्याभ्युपगमे सति न प्राप्नोति; निश्चयेन तत्कारणस्य भ्रान्तेर्प्नीत्त्वात्। विपरीत इति विसंवादभाक् ॥ 2946-2947 ॥ नन्क्त्यिआदिना परः प्रत्यवतिष्ठते नन्वप्रमाणतो वृत्तो विसंवादं smshnute। निश्चयः परतस्तस्य बाधकात् . प्रत्ययान्मतः ॥ 2948 ॥ प्रमाणतः प्रवृत्तस्तु न visNvaadmshnute| अस्यैव चेष्यतेऽस्माभिः स्वतःप्रामाण्यनिश्चयः ॥ 2949 ॥ विसंवादो ह्यप्रमाणात् प्रवृत्तस्य भवति, तस्य चाप्रमाणस्य परतो निश्चयोऽभ्युपगत एव्। यत् पुनः प्रमाणं न ततः प्रवत्तस्य विसंवादोऽस्ति । तस्यैव च स्वत:प्रामाण्यमिष्टमिति कथं स्वत:प्रामाण्यप्रतिज्ञाया अनुमानबाधा ! ॥ 2948-2949 // . [G.777] नाभिप्रायेत्यादिना प्रतिविधत्ते नाभिप्रायापरिज्ञानादिदं ह्यत्र विव्क्स्सित्म्। स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये ॥ 2950 ॥ 1. विदं वा कं-pA0 / . Page #255 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 659 नियते'. यस्य' नैवास्ति svtHpraamaannynishcyH| पारिशेष्यबलात्ने तस्मिन्नप्रामाण्यं प्र्तीय्ते॥2951॥ अर्थान्यथात्वहेतूत्थदोषज्ञानानपेक्षया । जन्मानन्तरमेवातस्तदप्रामाण्यनिश्चयात् ॥ 2952 ॥ अप्रमाणे प्रमाणत्वविपर्यासो na snggtH। अतोऽसंवादिनो नैव कश्चिद् वर्तेत त्द्ग्तेः॥2953॥ इदमत्र विवक्षितम्-यदि भवता सर्वप्रमाणानां स्वतःप्रामाण्यमभ्युपगम्यते, तदा प्रामाण्यनिश्चयोत्पादेन प्रमाणं व्याप्तमित्यभ्युपगतं स्यात्। ततश्च यत्रैव प्रमाणव्यापक: प्रामाण्यनिश्चयो नोदेति, तत्र सामर्थ्यात्प्रामाण्यमवतिष्ठते ; प्रमाणाप्रमाणयोः परस्परव्यवच्छेदरूपत्वात् । ततश्चाप्रामाण्यमपि स्वत एव सामर्थ्यादापतितम्; विसंवादकारणदोषपरिज्ञानानपेक्षणात्', प्रामाण्यनिश्चयानुत्पत्तेरेवाप्रामाण्यस्य nishcittvaat। ततश्च यदुक्तम्-"निश्चयः परतस्तस्य बाधकात् प्रत्ययान्मतः" (तत्त्व0 2948) इति, त्न्नोप्प्द्य्ते। एवं च सति जन्मोत्तरमेवर्ष प्रामाण्यनिश्चयोत्पादानुत्पादाभ्यां प्रमाणेतरयोनिश्चितत्वादप्रमाणात् परिनिश्चिता नैव कस्यचित् प्रेक्षावतः प्रवृत्तिरेव सम्भवतीति कुतो विसंवादसम्भव इति। तद्गतेरिति विसंवादित्वगतेः, nishcyaadityrthH| . एते च प्रतिज्ञादोषोद्भावनमुखेन हेतोरव्याप्तिप्रकाशनाद् हेतुदोषा एव द्रष्टव्याः, न तु प्रतिज्ञादोषाः; अन्यथा हि प्रतिज्ञाया असाधनाङ्गत्वात् तद्दोषोद्भावनं प्रतिवादिनो निग्रहस्थानं स्यात् ॥ 2950-2953 ॥ घटादिवदिति दृष्टान्तस्यासिद्धि प्रतिपादयन्नाह. जन्मातिरिक्तकालश्च क्रियाकालो न विद्य्ते। क्षणिकत्वाद् घटादीनामित्यसिद्धं निदर्शनम् ॥ 2954 ॥ ननु च जन्मोत्तरकालं घटादयो दृश्यन्त एव कुलालाद्यनपेक्षा मधूदकाद्यर्थक्रियाकारिणः, तत् कथं तेषां जन्मातिरिक्तः कालो न विद्यते? इत्याह तेषामुत्तरकालं हि कुलालाद्य्न्पेक्स्सिन्नाम्। . स्वोपादानाद्यपेक्षत्वात् स्वतो नास्ति प्रवर्तनम् ॥ 2955 ॥ [G.778] स्वोपादानम्-पूर्वः पूर्वः सजातीय क्षणः । आदिशब्देन त्द्धार्क्पुरुस्सादिप्रिग्र्ह्ः। एतदुक्तं भवति-उत्तरकालमन्य एव घटादिक्षणा: स्वोपादानद्यपेक्षा वर्तमाना दृश्यन्ते, न तु कस्यचिजन्मोत्तरकालमवस्थितिः सिद्धा; क्षणिकत्वात् सर्वभावानामिति ॥ 2955 ॥ "यथैव प्रथमं ज्ञानम्" (तत्त्व0 2853) इत्यादावाह.. न चानवस्थितिप्राप्तिरन्यतो maansNshrito। यस्मादर्थक्रियाज्ञाने स्वतः प्रामाण्यनिश्चयः ॥ 2956 ॥ - परः प्रत्यवतिष्ठते1. निय्तो-gaa0| 2. यथ-pA0; य्त्र्-गा। 3. परिशेषबलात्-pA0, gaa0| 4. अप्रामाण्य0-0, pA0 / 5. 0ज्ञ्यानाद्पेक्स्स्-paa0| 6. ज्ञ्मान्त्र्मेक्-jai0| 7. प्रामाण्येतर0-pA0, gaa0| 8. त्स्माद्0-गा। Page #256 -------------------------------------------------------------------------- ________________ 660 तत्त्वसंग्रहे ननु कोऽतिशयस्तस्य प्राक्तनादस्ति येन त्त्। परतः पूर्वविज्ञानमिव नाभ्युपगम्यते ? ॥ 2957 ॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते-वस्तुसंवादे प्रामान्न्य्म्भिधीय्ते। . तस्य चार्थक्रियाभ्यासज्ञानादन्यन्न ल्क्स्स्न्न्म्॥2958॥ अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुत्त्म्। निश्चीयते च tnmaatrbhaavyaamrshncetsaa|| 2959 // अतस्तस्य स्वतः सम्यक्प्रामाण्यस्य vinishcyaat। नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते ॥ 2960 ॥ ज्ञानप्रमाणभावे च तस्मिन् कार्याव्भासिनि। प्रत्यये प्रथमेऽप्यस्माद्धेतोः प्रामाण्यनिश्चयः । / 2961 ॥ अयमत्र सक्षेपार्थ:-प्रमाणं हि नामाविसंवादि ज्ञानमुच्यते, "प्रमाणमविसंवादि ज्ञानम्" (pra0 vA0 1.3) इति वचनात् । न चाविसंवादोऽर्थक्रियालक्षण एव, तदर्थत्वात् प्रमाणचिन्तायाः; यतोऽर्थक्रियार्थी प्रमाणमप्रमाणं वाऽन्वेषते प्रेक्षावान्न व्य्स्नित्या। सा चार्थक्रिया दाहपाकादिनिर्भासज्ञानोदयलक्षणा; तदुत्पादादेवार्थक्रियार्थिनः प्रवृत्तस्याकांक्षानिवृत्तेः । तच्चार्थक्रियाज्ञानमात्मसंवेदनप्रत्यक्षतया स्वयमेवाविर्भवति, स्पष्टानुभवत्वाच्चानन्तरं यथानुभवं परामर्शज्ञानोत्पत्त्या निश्चितमिति स्वत एव सिद्धम् । न च तत्साध्यं फलान्तरमाकांक्षितं पुरुषेण, येनापरमर्थक्रियानि सि प्रत्ययान्तरोदयमनुसरतोऽनवस्था स्यात् । तथा हि-लोके वृद्धिच्छेदादिकं फलमभिवाञ्छितम् [G.779] तच्चाह्लादपरितापादिरूपज्ञानाविर्भावादेवाभिनिवृत्तमित्येतावतैवाहितसन्तोषा निवर्तन्ते जना इति स्वत एव तस्य सिद्धिरुच्यते । यत् पुनः पूर्वकं तत् कारणभूतं ज्ञानं तस्य न तत्प्रापणशक्तिः प्रामान्न्य्मुच्य्ते। सा च शक्तिरनभ्यासादविदितकार्यैरवधारयितुं न शक्यत इत्युत्तरकार्यज्ञानप्रवृत्त्या निश्चीयत इति प्रथमस्य परत:प्रामाण्यमुच्यते ॥ 2958-2961 ॥ पुनरप्यनवस्थां प्रकारान्तरेण परिहरन्नाह आये ह्यवस्तुविषये व्स्तुस्ण्वाद्ल्क्स्स्न्न्म्। द्वितीयं न प्रवर्तेत यस्य हेतोर्स्म्भ्वात्॥ 2962 ॥ अशोकस्तबकादौ हि पाव्काध्य्व्सायिन्ः। न दाहपाकिनि सि विज्ञानं जातु जाय्ते॥ 2963 ॥ जातौ वा न विजातीयं ज्वलनात् तत् प्र्स्ज्य्ते। तत्कार्ययोग्यतामात्रलक्षणत्वाद् विभावसोः ॥ 2964 ॥ यदि हि-आद्यम्-प्रथमं ज्ञानमवस्तुनि प्रवृत्तिमभविष्यत्, तदा फलक्षानमुत्तरकालभावि नोदपत्स्यत; कारणाभावात्. व्स्तुप्र्तिब्द्ध्त्वाद्र्थ्क्रियाज्ञ्यान्स्य्। न ह्यनग्निग्राहिणो ज्ञानादशोकस्तबकादावग्न्यध्यवसायेन प्रवृत्तस्य दाहपाकादिनिर्भासिनः प्रत्ययाः प्र्सूय्न्ते। प्रसवे 2. सद्धिच्छेदा.- pA0 3. c-gaa0| 4. हि वस्तु-pA0, gA0 / Page #257 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 661 वाऽग्निरेवासौ, कुतः? दाह्पाकादिकार्योत्प्त्तिहेतुत्व्मात्र्ल्क्स्स्न्न्त्वात्। विभावसो:वढेरित्यर्थः ॥ 2962-2964 ॥ .. तस्मादित्यादिनोपसंहरति तस्मादर्थक्रियाभासं ज्ञानं यावन्न जाय्ते। तावदाद्येऽप्रमाशङ्का जायते भ्रान्तिहेतुतः ॥ 2965 ॥ ननु चार्थक्रियाज्ञानवदाद्यमपि ज्ञानं साक्षादग्न्यादिपदार्थजनितमेव, तत्किमिति तत्रैवाप्रमाण्याशङ्का, नोत्तरत्र? इत्याशङ्कयाह अनन्तरं फलादृष्टिः saadRshysyoplmbhnm| मतेरपटतेत्यादि . भ्रान्तिकारणमत्र c॥2966॥ __ कार्यावभासिविज्ञाने जाते त्वेतन्न विद्य्ते। साक्षाद् वस्तुनिबद्धायाः क्रियायाः प्र्तिवेद्नात्॥2967॥ आद्ये हि ज्ञाने भ्रान्तिकारणमस्ति, तथा हि तदनन्तरं दाहादिलक्षणस्य [G.780] फलस्यानुत्पादो भ्रान्तज्ञानसाधर्म्यं च बुद्धेर्पात्त्व्म्। आदिशब्देन अनादरः, अनभ्यास इत्यादि गृह्य्ते। फलज्ञाने तु न किञ्चिद् भ्रान्तिकारणं विद्यत इति तस्य स्वत एव निश्चयः ॥ 2966-2967 ॥ आद्येऽपि ज्ञाने यत्राभ्यासादिना प्रोत्सारितं भ्रान्तिनिमित्तम्, तस्य स्वत एव प्रामाण्यमिति दर्शयन्नाह वृत्तावभ्यासवत्यां तु वैलक्षण्यं प्र्तीय्ते। .: अतद्विषयतो ज्ञानादाद्येऽप्राप्तेऽपि त्त्फ्ले॥2968॥ . अभ्यासबलेन यथा योगिनां मणिरूप्यादिषु वा तद्विदां दूरीकृतभ्रान्तिनिमित्तमेव स्फुटप्रतिभासं प्रजायते विज्ञानम्, एवमन्यत्राप्यभ्यासबलात् स्फुटतरप्रतिभासतया निरस्तविभ्रमाशङ्कमुपजायमानमव्यवधानेन सजातीयसाधारणाध्यवसायिनं परामर्शप्रत्ययं जनयद् विजातीयतोऽतद्विषयाद् व्यावृत्तमवसीयत इति स्वत एव तस्य प्रामान्न्य्मुच्य्ते। यस्तु मन्यते-"अभ्यासवत्यामपि प्रवृत्तौ तांद्रूप्यलक्षणलिङ्गदर्शनादनुमानत एवार्थप्रापणशक्तिलक्षणप्रामाण्यनिश्चय इति सर्वत्र परतःप्रामाण्यावसायः, न क्वचिदेव स्वतः" इति, तन्न बुद्ध्यामहे; तथा हि-असङ्कीर्णताद्रूप्यलक्षणलिङ्गनिश्चय एव कुतो भवति? इति व्क्त्व्य्म्। अभ्यासादिति चेत् ? एवं तर्हि यद्यभ्यासबलाद् विजातीयाकारव्यवच्छेदेन सजीतायसाधारणमसङ्कीर्णं सारूप्यमवसीयते भ्रान्तिकारणाभावात्, कः प्रामाण्ये प्रद्वेषो येन तदनुभूतं भ्रान्तिकारणविरहेऽपि नाध्यवसीयत इति स्यात्! अपि च-किमिदं सारूप्यं नाम? यदि बोधरूपता, सा मिथ्याज्ञानेऽप्यस्तीत्यनैकान्तिकता हेतोः । अथ लोहिताकारनि सिता? साऽशोकस्तबकादिग्राहिविज्ञाने विद्यत इति व्यभिचार एव । अथाग्न्यादिपदार्थकार्यता? सा कथं निश्चितेति वक्तव्यम् ? तत्सिद्ध्यर्थम1. pA0, gA0 पुस्तकयोस्ति । .. 2. दाद्ये प्राप्ते-pA0 / 4. न praamrsh-paa0| 5. तदनुभूतं तौ-गा। 3. 0म्ध्य्व्धान्न्-paa0| Page #258 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे परलिङ्गान्तरमनुसरतोऽनवस्था स्यात् । अथापि स्यात् - अभ्यासबलादेव प्रत्यक्षतो लिङ्गानुसरणमन्तरेणापि स्वत एव सा सिद्धेति ? एवं तर्हि यद्यभ्यासस्येदृशं सामर्थ्यमभ्युपगम्यते, तदा 'शक्तिनिश्चयोऽप्यभ्यासबलादेवान्तरेणापि लिङ्गानुसरणं भवतीति किं नाभ्युपगम्यते ! किञ्चयदि तत्कार्यता सिद्धा ज्ञानस्य, तदा व्याप्त्यनुसरणमनर्थकम्; तत्कार्यतावसायादेव तदर्थप्रापणशक्तिसिद्धेः, अनुमानज्ञानवत् । यथानुमानज्ञानस्य वस्तुप्रतिबद्धलिङ्गदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुकार्यतावसायादेव स्वतः प्रामाण्यं न सारूप्यबलादन्यथा ह्यनवस्था स्यात्; तथेहापि स्वत प्रामाण्यं [G.781] स्यात् । तथा हि-यत्र पक्षधर्मत्वनिश्चयेऽपि साध्यार्थप्रतीतिर्न जायते, तत्र दृष्टान्तधर्मिणि व्याप्तिमनुसरेत् प्रतिपत्ता, यथा कृतकत्वानित्यत्वयोः । इह तु ज्ञानस्य तत्कार्यतावसायादेव' तदर्थाव्यभिचारितया तत्प्रापणशक्तिः सिद्धेति ताद्रूप्यं लिङ्गम् । यद्येवम्, कथमुक्तमाचार्येण लोकायतमधिकृत्य - " स खलु 'प्रत्यक्षं प्रमाणं नानुमानम्' इति ब्रुवाणः कासाञ्चिद् व्यक्तीनां प्रवृत्तौ संवादं विसंवादं चोपलभ्य तल्लक्षणं व्याप्त्या कथयेद् यथोपदेशं प्रवर्त्तमानस्याविप्रलम्भार्थम्, तद् यथादृष्टसाधर्म्यात् तथा प्रसाधितमनुमेयतां नातिपतति' ( ) इति ? नैष दोषः ; स्वपरसन्तानवर्त्तिनीरनुभूतविषया बुद्धीरंधिकृत्यैतदुक्तम्;'अन्यत्रानुभूतविषयाभ्यः' इति वचनात् । अन्यथा हि यदि सारूप्यात् सर्वत्र प्रामाण्यं निश्चीयते, तदान्यत्रानुभूतविषयाभ्य इति प्रतिषेधोऽनर्थकः स्यात् । तस्मादभ्यासबलात् प्रोत्सारितभ्रान्तिनिमित्तमुपजायते यत् तत्स्वत एव प्रमाणमिति स्थितम् ॥ 2968 ॥ यदुक्तम्-"यथैव प्रथमज्ञानं तत्संवादमपेक्षते " (तत्त्व0 2853) इत्यादि, तत्राह-- वैलक्षण्याप्रतीतौ तु विजातीयार्थसङ्कया । कार्यावभासिविज्ञानाद् ऋते मानाविनिश्चयः ॥ 2969 ॥ तस्मिन् सदपि मानत्वं विनिश्चेतुं न शक्यते । उत्तराद्यक्रियाज्ञानात् केवलं तत् प्रतीयते ॥ 2970 ॥ अतश्च प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मृग्यस्तथैव न ॥ 2971 / / यत्र ह्यनुभूतमपि प्रामाण्यं भ्रान्तिकारणसद्भावाद्विनिश्चेतुं न शक्यते, तत्र परतोऽर्थक्रियाज्ञानान्निश्चीयते, तावन्मात्रेणैव च पुरुषस्याभीष्टार्थसंसिद्धेराकांक्षा विनिवृत्तेति न पुनः संवादेनाप्यपरः संवादस्तथैव = आद्यज्ञानवदपेक्षणीयः ॥ 2969-2971 ॥ 662 "कस्यचित्तु यदीष्येत" (तत्त्व0 2854) इत्यादावाहभ्रान्तिहेतोरसद्भावात् स्वतस्तस्य प्रमाणता । प्रथमस्य तदाभावे प्रद्वेषो भ्रान्तिसम्भवात् ॥ 2972 / / ननु च यत् सन्दिग्धार्थाविनाभावित्वेनानिश्चितार्थप्रापणसामर्थ्यज्ञानम्,तदनुमानवन्न प्राप्नोति । तथा हि- अनुमानस्यार्थाविनाभावसंशये सति न प्रामाण्यमिष्टम् [G. 782] एवं प्रत्यक्षेऽपि न प्राप्नोति ? नैष दोष:, न ह्यनुमानवदर्थनान्तरीयकमात्मानमुपदर्शयत् प्रत्यक्षं 2. तत्कार्यस्याव0 - pA0, gA0 / 9 मुक्तिनिश्चयो - pA0 / 3. उत्तरार्थकिया - jai0 पुस्तके पाठा । Page #259 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 663 प्रमाणमिष्टम्, किं तर्हि ? प्रतिभासनार्थावसायं कुर्वत् । तथा हि-अर्थक्रियार्थिनोऽभिमतमर्थं प्रापयत् प्रमाणमुच्यते । न चार्थदेशं पुरुषमुपसर्पयदर्थं वा पुरुषदेशमानयत् तत्प्रापकं भवति, अपि तु पुरुषं प्रवर्तयत् । तं च पुरुषं न हस्तेन गृहीत्वा प्रवर्तयति, किं तर्हि ? प्रवृत्तिविषयमुपदर्शयत् । तच्चोपदर्शनं प्र्तिभास्मानार्थाव्सायानान्य्त्। यत्र च संशयस्तत्रावश्यं प्रतिभासमानाकारावसायोऽस्ति; तदनवसाये tdvimrshaayogaat| ततश्चैतावता प्रत्यक्षव्यापारपरिसमाप्तेः पश्चादाविनाभावसंशयो भवन प्रत्यक्षव्यापारमुपरुणद्धीति सत्यपि संशयोदये भवत्येव प्रामाण्यं prtyksssy। yattu प्रतिभासमानपदार्थविरुद्धाकारावसायाक्रान्तमुदेति, तन्न प्रमाणम्, यथा मरीचिकाग्राहिज्ञाने जलावसायाक्रान्तम् तत्र य्थोक्त्प्र्मान्न्व्यापाराभावात्। यच्च शङ्के पीतज्ञानम्, मणिप्रभायां मणिज्ञानम्, तदप्यप्रमाणमेव; तत्र यथार्थं प्र्तिभासाव्साय्योर्भावात्। प्रतिभासवशाद्धि प्रत्यक्षस्य ग्रहणाग्रहणे, न त्व्र्थाविस्ण्वाद्मात्रात्। न चात्र यथास्वभावदेशकालावस्थितवस्तुप्रतिभासोऽस्ति, न वादेशकालः स एव भवति, देशकालयोरपि वस्तुस्वभावभेदकत्वात्; अन्यथा हि भेदव्यवहारोच्छेदः स्यात्॥ अनुमानस्य तु विकल्पात्मकत्वेन सामान्यविषयत्वान्न प्रतिभासवशाद् वस्तुविषयत्वव्यवस्था, वस्तुनोऽप्रतिभासात्, किं तर्हि ? निश्चयवशात् । यथोक्तम् "nishcyaiH। यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ " ( pra0 vA0 3.75 ) इति। ततश्चानुमानस्य तदाभासशून्यस्यापि नान्तरीयकार्थदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुनि प्रतिबन्धात् प्रामाण्यमित्यवश्यं तत्राविनाभावनिश्चयोऽपेक्षणीयः; अन्यथा अनुमानस्योत्पत्त्यसम्भवादिति नानुमानतुल्यं प्रत्यक्षम् ॥ 2972 ॥ नन्क्त्यिआदिना परः परतःप्रामाण्ये सतीतरेतराश्रयत्वमुद्भावयति ननु तस्य प्रमाणत्वे vijnyaanaasyaavinishcite| कथं तत्र प्रवर्तेत प्रेक्स्सावानीप्सिताग्तेः?॥2973॥ तथा हि-प्रेक्षापूर्वकारिणः प्रामाण्यनिश्चये सतिं प्रवृत्त्या भवितव्यम्, प्रवृत्तौ च सत्यां प्रामाण्यनिश्चय इतीतरेतराश्रयात् कथं प्रेक्षावत ईप्सितार्थाविनिश्चये सति प्रवृत्तिः स्यात् ॥ 2973 ॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते-संशयेनैव वर्त्ततेऽसौ विचक्षणः । वैचक्षण्यक्षतिस्तस्य न चैव्म्नुस्स्ज्य्ते॥2974॥ द्विविधा हि प्रवृत्तिः-अर्थक्रियार्था, प्रामाण्यनिश्चयार्था च । तत्राद्या प्रवृत्तिः सत्यपि संशये यथा भवति तथा प्रतिपादितम् प्रतिभासमानार्थावसायमात्रेणैव प्रत्यक्षस्य प्र्व्र्त्क्त्वात्। तेन वैचक्षण्यक्षतिरेवं सति नानुषज्यते, अर्थसंशयेनापि कृषीवलादीनामिव प्रवृत्तिदर्शना1. कुर्वन्तु-pA0, gaa0| 2. nraadesh-paa0| Page #260 -------------------------------------------------------------------------- ________________ 664 तत्त्वसंग्रहे दित्यभिप्रायः । न च कृषीवलादीनामुपायनिश्चयेन प्रवृत्तैर्युक्ता प्रेक्षापूर्वकारितेति युक्तं वक्तुम्; उपेयापेक्स्स्त्वादुपाय्स्य्। उपेयानिश्चये तन्निश्चयायोगात् । / 2974 ॥ द्वितीयापि प्रवृत्तिः सत्यपि प्रामाण्यसंशये सुतरां युक्तैवेति दर्शयन्नाह संशयेन यतो vRttesttpraamaannyvinishcye| निश्चितोपायता तेन माने' सत्यपि sNshye॥2975 ॥ यतः यस्मात् प्रामाण्यनिश्चयं प्रति संशयेन प्रवृत्तेरेवोपायता ते पुरुषेण निश्चिता, ततश्चोपायविषये संशयाभावात् प्रवृत्तियुक्तैव ॥ 2975 ॥ कथं सा तेनोपायता निश्चिता? इत्याह सन्देहेन' प्रवृत्तौ मे फलप्राप्तिर्भवेद् य्दि। प्रामाण्यनिश्चयस्तत्र ज्ञान एवं भ्विस्स्य्ति॥2976 ॥ नान्यथेति न चाप्येवमनुयोगोऽत्र युक्तिमान्। . उपाये वर्तते कस्मादिति न ह्य्न्य्थाग्तिः॥2977॥ न हयुपायाद् विना कश्चिदुपेयं प्र्तिप्द्य्ते। . इति सन्देहवृत्तोऽपि प्रेक्षावत्तां जहाति n॥2978 ॥ सन्देहेन प्रवृत्तोऽपीति प्रामाण्यसन्देहेन प्रवृत्तोऽपीत्यर्थः । शेषं सुबोधत्वान्न विभक्तम् ॥ 2976-2978 ॥ ननु चेत्यादिना परोऽर्थक्रियाज्ञानात् प्रामाण्यनिश्चयस्यानैकान्तिकतां दर्शयन्ननवस्थामेव समर्थयते ननु चार्थक्रियाभासि ज्ञानं स्वप्नेऽपि विद्य्ते। न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य c॥2979 ॥ [G.784] तद्धेतोः प्रथमस्येति । अर्थक्रियाज्ञानहेतोः । न प्रमाणत्वमिति सम्बन्धः ॥ 2979 ॥ नैवमित्यादिना प्रतिविधत्ते नैवं भ्रान्ता हि साऽवस्था सर्वा बाह्यानिब्न्ध्ना। न बाह्यवस्तुसंवादस्तास्ववस्थासु विद्य्ते॥2980॥ यदि तावद् बाह्यार्थवादिनं बौद्धं प्रति चोद्यते तदाऽसिद्धमिति प्रथमेन श्लोकेन drshitm। तथा हि-तेन बाह्यार्थवादिनाऽर्थसंवादात् प्रामाण्यमिष्टं नार्थ्क्रियाज्ञ्यान्स्ण्वादात्। न च स्वप्नेऽर्थसंवादोऽस्ति; सर्वस्या एव स्वप्नावस्थाया भ्रान्तत्वेन सर्वेषामविसंवादात् । तत्र सर्वविज्ञानानामर्थमन्तरेणैवोत्पत्तेर्निर्विषयत्वम्, तेन जाग्दवस्थायां भाविन एव ज्ञानस्य प्रामाण्यलक्षणावतारान्नानेन व्यभिचारो युक्त इति भाव्ः। किञ्च-अप्रवृत्तमपूर्वकमस्थिरं व्याकुलं च स्वप्नेऽथक्रियाज्ञानम्, तद्विपरीतं जाग्रदवस्थायामिति तथाविधस्य प्रामाण्ये कुतः स्वप्नेनानैकान्तः ! अथ योगाचारं प्रति चोद्यते, तत्रापीदं प्र्कृतानुप्योगि। तथा हि-सांव्यवहा1. मान-pA0; सा c-gaa0| 2-2. सन्देहे नेह वृत्तौ-jai0| 3-3. ज्ञात एव-pA0, gA0 / 4-4. सन्देहवृत्तौ0-pA0, gaa0| 5. 0यनवस्था0-pA0, gaa0| 6. बाह्यार्थ.....-pA0 / 7. अप्रवृत्ति-jai0, paa0| Page #261 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा 665 रिकस्येदं प्रमाणस्य लक्षणम् " प्रमाणमविसंवादि ज्ञानम्" (pra0vA01.3)इति । तत्र चार्थक्रियानिर्भासिज्ञानसंवेदनमेवाविसंवादः 1 तदाविर्भावे लोकस्य तथा व्यवहारात्, तदर्थत्वाच्वार्थप्रवृत्तेः । तच्च सांव्यवहारिकं ज्ञानं जाग्रदवस्थाभाव्येव; तत्रैव लोके सर्वव्यवहाराणां पारमार्थिकत्वाभिनिवेशात्, न तु स्वप्नावस्थायाम् । ततश्च - जाग्रत्प्रत्ययत्वे सतीति विशेषणस्याश्रवणान्नेतरेण व्यभिचारः । स्यादेतत्--तुल्ये सर्वाकारतः प्रतिभासे कथमयं भेदो निश्चीयते - इयं * जाग्रदवस्था, इयं स्वप्नावस्थेति ? अत आह-- स्वसंविदितरूपाश्च चित्तचैत्तादिलक्षणाः । अवस्थाद्वयभेदोऽपि स्पष्टं तेन प्रतीयते ॥ 2981 ॥ सुबोधम् ॥ 2980 - 2981 // स्यान्मतमित्यादिना परस्य चोद्यमाशङ्कते - स्यान्मतम् -- परतस्तस्य प्रामाण्यस्य विनिश्चये । प्रसज्यते प्रमेयत्वमिति न त्वविरोध्यदः ॥ 2982 ॥ यदि परतः प्रामाण्यं निश्चीयते *, तदा प्रमाणान्तरेण मीयमानत्वात् तत्प्रमेयं प्राप्नोति । न प्रमाणमेव प्रमेयं युक्तं विरोधादिति चोद्यम् । न त्वविरोध्यद इति परिहारः । अद इति एतत् । अपेक्षाभेदात् कार्यकारणपितृपुत्रव्यपदेशवदविरोधि ॥ 2982 ॥ एतदेव दर्शयति तद्ग्राह्यवस्त्वपेक्षं हि प्रामाण्यं तस्य गीयते । परतोऽवगतेस्तस्य प्रमेयत्वव्यवस्थितिः ॥ 2983 ॥ कार्यकारणतादिवत् । अपेक्षाभेदतश्चैवं प्रमाणत्वप्रमेयत्वव्यवस्थां न विरुध्यते ॥ 2984 ॥ [G.785] तेन ज्ञानेन यद् ग्राह्यं वस्तु तदपेक्षया तत् प्रमाणमेव, न प्रमेयम्, व्यवस्थापकप्रमाणान्तरापेक्षया तु प्रमेयमेव न प्रमाणमिति न साङ्कर्यदोषः । यथा कार्यं कारणमिति व्यपेक्षाभेदान्न सङ्कीर्यते ॥ 2983-2984 ॥ एवमित्यादिनोपसंहरति एवमर्थक्रियाज्ञानात् प्रमाणत्वविनिश्चये । नानवस्था पराकांक्षाविनिवृत्तेरिति स्थितम् ॥ 2985 ॥ पराकाङ्क्षाविनिवृत्तेरिति । परा= अन्या चासावाकाङ्क्षा चेति विग्रहः । परस्मिन् वासंवादादन्यस्मिन् आकांक्षा पराकांक्षा, तस्या विनिवृत्तेरिति समासः । किञ्च - " प्रमाणमविसंवादि ज्ञानम्" इत्यनेनार्थक्रियाधिगमलक्षणफलप्रापकहेतोर्ज्ञानस्येदं लक्षणनुच्यते, ततश्च फलज्ञाने लक्षणानवतारात्, कथं तस्यापि प्रामाण्यमवसीयते इत्यस्य चोद्यस्यावकाशः कथं भवेत्! तथा हि--अङ्कुरस्य हेतुर्बीजमिति लक्षणे सति अङ्कुरस्यापि कथं बीजत्वमिति किं 1. सर्वस्य परंत:- gA0 / 2-2. नन्वविरो0- pA0, gA0 / ** पाठोऽयं pA0, gA0 पुस्तकयोर्नास्ति । 3. फलाज्ञाने gA0 / Page #262 -------------------------------------------------------------------------- ________________ 666 तत्त्वसंग्रहे विदुषां प्रश्नो जाय्ते। यथा च बीजस्य तद्भावोऽङ्करदर्शनादवगमम्यते, तथा प्रमाणस्यापि तद्भावः; अर्थक्रियालक्षणफलदर्शनात् । न च तत्र फलमन्येन प्रमाणेनावगम्यते,यतोऽनवस्था प्रसज्यते; ज्ञानात्मनः फलस्य स्वत एव संवेदनात् सिद्धेः । न च स्वरूपे ज्ञानस्य भ्रान्ति: सम्भवति; तदनिश्चये स्वसंवेदनस्यैवाभावप्रसङ्गादिति यत्किञ्चिदेतत् ॥ 2985 ॥ इदानीं कारणविशुद्धिद्वारेण प्रामाण्यनिश्चयेऽनवस्थादोषं समुत्पन्नेऽपीत्यादिना शोकेन पूर्वपक्षमुत्क्षिप्य अत्रापीत्यादिना परिहरति समुत्पन्नेऽपि विज्ञाने न ताव्द्व्धार्य्ते। यावत् कारणशुद्धत्वं न प्रमाणान्तराद् ग्त्म्?॥2986॥ अत्रापि सुधियः प्राहु नवस्थेति येन सा.. शुद्धिः संवादिनो ज्ञानादनपेक्षात् प्र्तीय्ते॥ 2987 ॥ सन्निकृष्टे हि विषये कार्य्स्ण्वाद्दृस्स्त्तित्ः|. कारणानां विशुद्धत्वमयलेनैव ग्म्य्ते॥2988॥ [G.786] द्विविधं हि ज्ञानम्-सन्निकृष्टविषयम्, विप्रकृष्टविषयं c। तत्र यत्तावत् सन्निकृष्टविषयम्, तस्य न कारणगुणावधारणात् प्रामाण्यनिश्चयः, किं तर्हि ? अर्थ्क्रियास्ण्वादिविज्ञ्यानात्। तथा हि-न तत्र गुणावधारणं सम्भवति यावदर्थक्रियासंवादात् सम्यक्त्वं नावसीयते, , ततश्चावस्थिते सम्यक्त्वे पश्चात्कालभाविकारणगुणावधारणमकिञ्चित्करमेव । यत् पुनर्विप्रकृष्टार्थविषयं ज्ञानम्, तस्य कारणगुणनिश्चयात् प्रामाण्यनिश्चय इति दर्शयन्नाह विप्रकृष्टे हि विषये तदुद्भूता मतिः प्र्मा। तजन्यत्वाद् यथैवेयं सन्निकृष्टार्थगोचरा ॥ 2989 ॥ यद्विप्रकृष्टविषयं सौवर्णशङ्खग्राहिज्ञानं तस्य तज्जन्यत्वात् विशुद्धकारणजन्यत्वात्, सन्निकृष्टविषयशुक्लङ्घग्राहिज्ञानवत् प्रामाण्यनिश्चयः । प्रयोगः-यद्विशुद्धकारणजनितं तत् प्रमाणम्, यथा सन्निकृष्टार्थविषयं शुक्लशङ्खग्राहिविज्ञानम्, विशुद्धकारणजनितं चेदं विप्रकृष्टार्थविषयं पीताकारशङ्खाद्यवभासि' विज्ञानमिति स्वभावहेतुः ॥ 2986-2989 ॥ ननु चासिद्धो हेतुः । तथा हि-कारणशुद्धिर्नार्थसंवादमन्तरेणावधारयितुं शक्यते; अतीन्द्रियत्वादिन्द्रियाणाम् । अर्थसंवादापेक्षायां च तदेव प्रामाण्यं निश्चितमिति कारणगुणावधारंणमनर्थकमेव स्यात्, तस्य praamaannynishcyottrkaalbhaavitvaat| अथापि स्यात्-एकदा सन्निकृष्टविषयाद् विज्ञानार्थक्रियासंवादतो गुणवत्तां निश्चित्यान्यदा विप्रकृष्टविषयस्यापि ज्ञानस्य संवादमन्तरेणैव कालान्तरेण गुणवत्ताया निश्चितत्वात् ततः प्रामाण्यनिश्चयो भविष्यतीति? तदेतदसम्यक्; न हि क्षणक्षयिणां भावानामेकरूपैव प्रवृत्तिः सम्भवति; अपरापरप्रत्ययोपयोगेन प्रतिक्षणं भिन्नशक्तित्वात् ? इत्येतत् सर्वमाशङ्कयाह सितसाध्यक्रियावाप्त्या यथा शळे पुर्ःस्थिते। कामलाक्रान्तनेत्रोत्थं विज्ञानं नेति ग्म्य्ते॥2990 ॥ 1. गोचरम्-pA0, gaa0| 2. शङ्खावभासि-pA0, gaa0| 3-3. नेत्रोत्थविज्ञानं-pA0, gaa0| Page #263 -------------------------------------------------------------------------- ________________ 667 स्वतःप्रामाण्यपरीक्षा इत्थं कारणसंशुद्धौ प्रतीतायां तदेव या। शातकुम्भमये शङ्के पीताकार्म्तिर्भ्वेत्॥2991॥ विशुद्धकारणोत्पादात् त्वस्याः praamaannynishcyH| निष्पादितक्रिये कम्बौ सिताकारमतेरिव ॥ 2992 ॥ अनेनैतदाह-न ह्यस्माभिः कालान्तरभाविनो विप्रकृष्टविषयस्य ज्ञानस्य कारणपरिशुद्ध्या प्रामाण्यं निश्चीयते, येनासिद्धता हेतोर्भवेत्, प्रतिक्षणमपरापरप्रत्ययोपयोगेन भिन्नशक्तिसम्भवादिति, किं तर्हि ? यदैव सन्निकृष्टविषयस्य ज्ञानस्य [G.787] शुक्लशङ्खग्राहिणः सितसाध्यार्थक्रियाप्राप्त्या कारणशुद्धिनिश्चयः, तदैव या विप्रकृष्टदेशवर्तिनि शातकुम्भमये शङ्ख पीताकारा धीरुपजायते, तस्याः कारणपरिशुद्धितः प्रामाण्यमवसीयते । न च तस्यामेवावस्थायां कारणान्यथात्वं सम्भवति-मा भूत् सन्निकृष्टार्थविषयज्ञानस्यार्थक्रियाविसंवाद इति ॥ 2990-2992 ॥ एतच्च भवद्भिर्मीमांसकैरिष्टमेवेति दर्शयन्नाह- . _ क्षुदाद्यनुपघातादिवचनादिदमुक्तवान् । भाष्यकारोऽप्यतो मोहादनवंस्थेह चोद्य्ते॥2993 ॥ अनेन प्रतिज्ञायाः स्ववचनविरोधोऽपि प्रतिपादितः । तथा हि- bhASyakAreNoktam"yadA क्षुदादिभिरुपहतं मनो भवतीन्द्रियं वा, सौम्यादिभिर्वा बाह्यो विषयः,ततो मिथ्याज्ञानम्, अनुपहतेषु सम्यग्ज्ञानम् । इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः, असति त्स्मिन्न्ज्ञ्यान्म्। तद्गतो हि दोषो मिथ्याज्ञानस्य हेतुः, दुष्टेषु हि ज्ञानं .मिथ्या भवति, दोषापगमे सम्प्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत् ? प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम, प्रमाणाभावाददुष्टमिति मन्येमहि" (mI0 da0, zA0 bhA0 1.1.5) इति विस्तरः । अनेन हि ग्रन्थेन भाष्यकृता कारणशुद्धिज्ञानात् प्रामाण्यनिश्चयः स्पष्टमाख्यातः; अन्यथा 'प्रयत्नेनान्विच्छन्तः3' इत्यनेन किं दर्शितं भ्वेत्। ततश्च स्वतःप्रामाण्यप्रतिज्ञाव्याघातः ॥ 2993 ॥ यदुक्तम्-"संवादगुणविज्ञाने केन वाभ्यधिके मते" (तत्त्व0 2860) इति । तत्र संवादं प्रति पूर्वमुक्तम्, गुणज्ञानं प्रत्याह दुष्टकारणजन्यत्वशङ्कया . नाधिग्म्य्ते। मानताऽऽद्यस्य तच्छुद्धिज्ञानमभ्यधिकं mtm॥2994॥ मानतेति प्रामान्न्य्म्। आद्यस्येति अर्थ्ज्ञ्यान्स्य्। तद्धि कारणशुद्धिज्ञानात् प्र्थ्म्भावित्वादाद्य्म्। तदिति तस्मादर्थे ॥ 2994 ॥ . एवमित्यादिना प्रवृत्तेरदृष्टतां दर्शयति____ एवं caarthkriyaajnyaanaaddhetushuddhivinishcitau| - अकृतार्थक्रिये वृत्तेरर्थेऽवाच्योपपद्यते ॥ 2995 ॥ . 1. प्रणीताया-pA0, gaa0| 2. वा-pA0, gA0 / 3. यत्नेना0-jai0, pA0 / 4. 0त्स्य्-jai0| 6. र्दुस्स्त्त्तां-गा। 7. 0रर्थवाच्यो0 pA0: रेस्साऽवाच्यो0-gaa0| 5. तस्मात्-pA0, gaa0| Page #264 -------------------------------------------------------------------------- ________________ 668 तत्त्वसंग्रहे __ अकृतार्थक्रिय इति। अकृता अर्थक्रिया येन स तथोक्तः । अवाच्येति अवचनीया, अनिन्द्येत्यर्थः । प्रामाण्यनिश्चय पूर्वत्वादस्या इति मन्यते ॥ 2995 ॥ [G.788] "तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्" (तत्त्व0 2861) इत्यादावाह यदि स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थित्म्। बाधकारणदुष्टत्वज्ञानाभ्यां त्द्पोद्य्ते॥ 2996 ॥ बाधकारणदुष्टत्वज्ञानाभावात् प्र्मान्न्ता। प्राप्तैवं च परस्मात् ते भवेत् praamaannynishcyH|| 2997 // तथा हि तदभावोऽयमभावाख्यं प्र्मान्त्र्म्। .. त्वत्पक्षेऽनुपलम्भाख्यमनुमानं तु म्न्म्ते॥2998॥ अत्र प्रथमेन श्लोकेन परपक्षानुवादः द्वितीयादिना दूस्स्न्न्म्। यदि हि बाधकादिप्रत्ययेन प्रामाण्यमपोद्यते, एवं सति बाधकादिप्रत्ययाभावात् प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् । ततश्च परत एव प्रामाण्यमुक्तं भवेत्, अभावस्यापि प्रमाणान्तरत्वेनेष्टत्वात् । अस्मत्पक्षे त्वनुपलब्धिसंज्ञकेऽनुमानेऽन्तर्भावान्न प्रमाणान्तरम् ॥ 2996-2998 ॥ किञ्च-उत्सर्गापवादयो:कल्पितयो:' शब्दार्थविषयत्वेनानवस्थितत्वाद् वस्तुचिन्तायामनधिकार एव; सर्ववस्तूनां स्वस्वभावव्यवस्थितत्वेन स्वभावान्तरानुगमाभावात्, केवलं तदुपन्यासो भवत उत्सर्गापवादविषयानभिज्ञतामेव प्रकटयति । तथा हि-त्वदुपवर्णितयैवोपपत्या विपरीतोऽप्युत्सर्गापवादः शक्यते कल्पयितुमिति दर्शयति अनयैवोपपत्त्या स्यादप्रामाण्यमपि स्व्त्ः। तत्रापि शक्यते वक्तुं यस्मान्यायोऽयमीदृशः ॥ 2999 ॥ तस्मात् स्वतोऽप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थित्म्। बाधकारणदुष्टत्वज्ञानाभावादपोद्यते ॥ 3000 ॥ यदप्युक्तं कुमारिलेन "तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्र्मान्न्ता। अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ ' (zlo0 vA0, co0 sU0 53) इति, अनयापि हि दिशा शक्यमपि स्वतो वक्तुमिति दर्शयन्नाह तथा बोधात्मकत्वेन बुद्धेः प्राप्ताऽप्र्मान्न्ता। यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥ 3001 ॥ [G.789) अप्रमाणतेत्यकारप्रश्लेषः । यथार्थज्ञानं च-अर्थसंवादज्ञानम्, हेतूत्थगुणज्ञानं चकारणसमुत्थगुणज्ञानमिति समाहारद्वन्द्वः । / 3001 ॥ "परायत्तेऽपि चैतस्मिन्" (तत्त्व0 2862) इत्यादावाह अप्रामाण्ये परायत्ते भ्व्त्येवान्व्स्थितिः। .. प्रमाणाधीनमेतद्धि स्व्त्स्त्च्चाप्र्तिस्स्त्थित्म्॥3002॥ एतर्नीति अप्रामान्न्य्म्। तच्चेति प्रमाणम् ॥ 3002 ॥ . 1. क्ल्पितेन्-गा। 2.pA0, gA0 पुस्तकयो स्ति। 3.तस्मिन- पाल Page #265 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 669 कथमप्रतिष्ठितम्? इत्याह तथा हि बाधकाभावात् प्रामाण्यं भ्व्तोच्य्ते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते ॥ 3003 ॥ तस्यापि बाधकाभावात् प्रामान्न्य्म्भिधीय्ते। तत्र तत्रैवमिच्छायां व्यवस्था नोप्ल्भ्य्ते॥3004॥ यदुक्तम्-"बाधकप्रत्ययस्तावत्" (तत्त्व0 2865) इत्यादि, तत्राह अनपेक्षप्रमाणत्वं बाधकप्रत्यये ytH। na सिद्धं तेन नैवायं पूर्वज्ञानमपोहते ॥ 3005 ॥ अभावाख्यस्य प्रमाणस्यापेक्षत्वादनपेक्षप्रमाणत्वमस्यासिद्धम् ॥ 3005 ॥ अथापीत्यादिना अनवस्थामेव समर्थयते अथापि बाधकाभावाद् विना प्रामान्न्य्मिस्स्य्ते। क्वचिदाद्ये तथाभावे प्रद्वेषः किन्निमित्तकः! ॥ 3006 ॥ यद्यनवस्थाभयात् क्वचिद्विनैव बाधकाभावं प्रामाण्यमिष्यते, तदा प्रथमेऽपि ज्ञाने बाधकाभावो नापेक्षणीय: स्यात्। ततश्च सर्वज्ञानानां प्रामान्न्य्प्र्स्न्ग्ग्ः॥ 3006 ॥ यदुक्तम्-"तत्रापि त्वपवादस्य स्यादपेक्षा" (तत्त्व0 2866) इत्यादि, तत्राह बाधकः प्रत्ययश्चायं पूर्व्ज्ञ्यान्म्पोह्ते। .. अनपेक्षप्रमाणत्वाद् यदि शङ्काऽत्र किं भ्वेत्॥3007॥ अनपेक्ष्यप्रमाणत्वं शङ्कयते चात्र बाध्क्म्। _ विरुद्धमेतदाशङ्का निश्चिते न हि जायते ॥ 3008 ॥ यदि बाधकः प्रत्ययोऽनपेक्ष्यप्रमाणभावः, तत्कथं तत्रापवादाशङ्का, येनोच्यते तत्रापि । त्वपवादस्य स्यादपेक्षा' इति, ततश्च परस्परव्याहतमेतदुक्तम्-अनपेक्षप्रमाणत्वम्, तत्र caashngkyte-बाध्क्मिति|त्था हि-'अनपेक्षम्' इत्यनेन निश्चयेन विषयीकृतमुच्यते,[G.790] यत्र च निश्चयस्तत्राशङ्काया असम्भवः; nishcyaaropmnsorbaadhybaadhkbhaavaat| आशङ्कायाश्चोभयांशावलम्बित्वेनारोपाकारप्रवृत्तत्वात् ॥ 3007-3008 ॥ "अथानुरूपयलेन" (तत्त्व0 2868) इत्यादावाहः स्वत:प्रमाण्यपक्षेऽपि स्वरसेनैव nishcyaat। कस्माद् बाधकसद्भावसिद्धौ यत्नो विधीय्ते॥3009॥ तथा हि स्वरसेनैव न यस्मिन् maannishcyH। निश्चीयतेऽयत्नेन सामर्थ्यात् 'तत्र बाध्क्ः॥3010॥ अतः परीक्षकज्ञानत्रयमत्र किमुच्य्ते। नैकस्याप्यवकाशोऽस्ति तस्मिन्निश्चयतः स्व्त्ः॥3011॥ यदि चोत्पद्यते शङ्कानुपलम्भेऽपि sNshyaat। 1. पेक्षित्वा0-pA0; 0पेक्षितत्वा0-- gaa0| 2. बाधकाभावं-pA0, gA0 / 3. 0'tra yatnena-pA0, 0'pyynen-gaa0| Page #266 -------------------------------------------------------------------------- ________________ 670 तत्त्वसंग्रहे बाधाभावाविनाभूतं य्स्मानानुप्ल्म्भ्न्म्॥3012॥ एवं सति त्रये कस्मात् परितोषस्त्वया कृत्ः। अदृष्टावपि शङ्कयेत बाधा पूर्ववदत्र हि॥3013॥ यावन्न कार्यसंवादस्तावन्न विनिवर्तते । बाधाशंका यतस्तस्मिन् नियमस्त्रितयेऽफलः ॥ 3014 ॥ ततश्चाजातबाधेनाप्याशङ्कयं बाधकं पुन्ः। छलेन वस्तुनस्तत्त्वं नहि जात्व्व्तिस्स्त्थ्ते॥3015 ॥ आजीवितात् समुत्पन्नं बाध्प्र्त्य्य्व्र्जित्म्। .. शङ्क्ते पीतनिभं ज्ञानं प्रमाणं न हि जाय्ते॥3016॥ यदि स्वतः एव प्रामाण्यनिश्चयः, तदा निश्चयेन प्रामाण्यस्य व्याप्तत्वाद्, यत्रानिश्चयस्तत्र सामर्थ्यादप्रामाण्यस्यावस्थानाद् बाधकसद्भावो यत्नमन्तरेणैव निश्चित इति तद्भावसिद्ध्यर्थो व्यर्थो: यत्नः । तत्र चैकस्यापि परीक्षकज्ञानस्यापेक्षावकाशो नैव सम्भवतीति किं पुनस्त्रयाणामिति, ata idmpysnggtmuktm|| एवं च परीक्षकज्ञानत्रितयं नातिवर्त्तत इति दर्शयति-अत इत्यादि । स्यादेतत् अनुपलम्भमात्रेण बाधकाभावो न शक्यतेनिश्चेतुम्, सतोऽपि कस्यचिद् दूरसूक्ष्मव्यवहितस्यानुपलब्धेर्बाधकाभावेनानुपलम्भस्याव्याप्तत्वात्, तेन बाधकाभावसिद्धये यत्नो विधीयत इति? यद्येवम्, परीक्षकज्ञानत्रयनियमं जहीहि, प्रथमज्ञान-वदन्यत्रापि बाधकस्याशयमानत्वात्, [G.791] यावद्विफलज्ञानं नोदेति तावद् बाधाशङ्का केन निवर्त्तताम्, येन त्रयनियमः स्यात्, न ह्याक्रोशमात्रेणैव विना प्रमाणं प्रेक्षावतामा-शङ्कानिवृत्तिर्युक्ता! तथा हि-वस्तुस्थित्या प्रमाणचिन्ता, नायं छलव्यवहारः प्रस्तुतो येन qatipayapratyayamAtraM निरूप्यते । यदि पुनर्ज्ञानत्रयोदयावधिमात्रेण प्रामाण्यमवतिष्ठते, हन्त तर्हि येषामाजीवितं कामलोपहतचक्षुषां पीतशङ्खाकारमेव ज्ञानमुपजायते तेषां तद्विज्ञानं प्रमाणं स्यात् ! ॥ 3009-3016 // स्यादेतद्-यद्यप्रमाणम्, तस्य किमिति ज्ञानत्रयपरीक्षाया ऊर्ध्वं बाधकं नोपजायते, अनुत्पत्तेर्नास्तीत्यवसीयते? इत्याशङ्कयाह विशुद्धिकारणाभावानोपजायेत बाध्क्म्। ___ अन्येन वा निमित्तेन नातः शङ्का निव्र्त्त्ते॥3017॥ विशुद्धेः कारणं द्रोणकुसुमरसनिषेकादि, तस्याभावान्नोपजायते बाध्क्म्। अन्येन वा निमित्तेनेति। यथा मरुमरीचिकानिचये सदुपजातसलिलविभ्रमस्य पुंसोऽनुपसर्पणात् सलिलस्वभावविविक्तमरुस्थलीनिर्भासि ज्ञानं नोपजायते ॥ 3017 ॥ "उत्प्रेक्षेत हि यो मोहाद्" (तत्त्व0 2871) इत्यादावाह- . सनिमित्तैव तेनेयमाशंका न तु मोह्त्ः। शुद्धिसंवाददृष्टौ तु नाशंका सुधियो भ्वेत्॥3018 ॥ स सर्वव्यवहारेषु संशयात्मा न जाय्ते। 1. इदं-pA0, gaa0| 2. यावद्धि phl0-गा। 3-3. यत्र-pA0, gaa0| Page #267 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 671 निःसंशयां हि धीस्तस्य shuddhisNvaaddrshne||3019 // अत्रापि यः पुनः शङ्का कश्चित् प्रकुरुते ज्द्द्ः। संशयात्मकताऽजेन' मन्ये तं प्रति निन्दिता॥3020॥ प्रतिपादितमेतद्यथा कारणशुद्धिसंवादज्ञानाभ्यां शङ्का निवर्त्तते । यत् पुनरुक्तम् "तथा च वासुदेवेन" (तत्त्व0 2872) इत्यादि, तत् केवलमात्मनो भक्तिवादावलम्बनं प्रकटितम्, न वस्तुस्थितिः । न हि वचनमात्रान्नियुक्तिकात् परस्य प्रेक्षावतो व्युत्थितचेतसस्तत्स्वभावनिर्णयो ज्ञ्याय्ते। तथा हि-वासुदेववचनमन्येनाभिसम्बन्धिना व्यवस्थित्वादविरोधीति दर्शयन्नाह-अत्रापीत्यादि । अत्र-शुद्धिसंवाददर्शने, यो भवद्विधः शङ्कां कुरुते-"संवादेनापि संवादः पुनर्मुग्यस्तथैव हि" (तत्त्व0 2853) इत्येवम्, तं प्रति, अजेन=विष्णुना, संशयितात्मता निन्दितेति सम्भाव्यते ॥ 3018-3020 / / [G.792] " यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ" (तत्त्व0 2873) इत्यादावाह देशकालनरावस्थाभेदापेक्षाप्रकल्पिते । प्रामाण्यनिश्चयेऽन्यस्माद् व्यक्तं praamaannynishcitiH||3021|| तथा हि देशकालादौ बाधाभावात् sunishcitau॥ प्रमाणान्तरतः प्राच्ये ज्ञाने praamaannynishcyH||3022|| अनेन स्ववचनविरोधं प्रतिपादयति । तथा हि-देशकालनरावस्थापेक्षया प्रामाण्यनिश्चये प्रकल्प्यमाने परत एवेति स्पष्टमुक्तं भवति; यतो देशकालादौ प्रमाणान्तरतो बाधाय अभावे निश्चिते सति प्राच्ये=प्रथमे ज्ञाने प्रामाण्यनिश्चयोऽभ्युपगम्यमानः कथं परतो नाभ्युपगतः स्यात् । अवश्यं हि प्रमाणान्तरतो बाधाया अभावो निश्चयः । तथा हि-स्वतः प्रामाण्येऽभ्युपगम्यमाने सर्वज्ञानानां प्रामाण्यप्रसङ्गो मा भूदित्यवश्यं त्वया वक्तव्यम्-यत्र बाधा नास्ति तस्यैव स्वत:प्रमाण्यं नान्यस्येति । स च बाधाया अभावोऽनुपलम्भमात्रान्न शक्यते निश्चेतुम्; व्यभिचारादिति सामर्थ्यानुपलब्धिलक्षणप्राप्तानुपलम्भतो निश्चयः; तस्यैव बाधाभावेन व्याप्तत्वात् । स चोपलब्धिलक्षणप्राप्तानुपम्भः संवादविज्ञानतो नान्यो युक्त इति प्रमाणान्तरत एव प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् । / 3021-3022 ॥ "ऋणादिव्यवहारे0'' (तत्त्व0 2881) इत्यादावाह ऋणादिव्यवहारस्तु यो वाक्य्त्र्य्योग्य्वान्। स तादृशस्थलात्मैव नोदाहार्यः प्रमास्थितौ ॥ 3023 ॥ अर्थिप्रत्यर्थिनौ तत्र स्मृत्वा स्मृत्वा प्रिस्फुत्त्म्। न हि सूक्ष्मेक्षिकां कर्तुं लभेते तत्र वस्तुनि ॥ 3024 ॥ वस्तुस्थित्या प्रमाणं तु व्यवस्थाप्यं छलान्ननु । प्रकृताप्रतिरूपोऽतो व्यवहार उदाहृत्ः॥3025॥ वस्तुस्वभावप्रतिबद्धायां प्रमास्थितौ प्रकृतायां इच्छामात्रविरचितसङ्केतप्रतिबद्धस्य 1. ये-paa0| 2. संशयात्मकता- pA0, gA0 / 3. पाने- pA0 gaa। 4. nishcy:-paa0| 5. trt-jai0| Page #268 -------------------------------------------------------------------------- ________________ 672 तत्त्वसंग्रहे चलात्मनो यदृणादिव्यवहारस्योदाहरणम्, तत् केवलं भवतः प्रकृताभिज्ञता प्रकटयति ॥ 3023- 3025 ॥ "त्रिसत्यताऽपि देवानाम्" (तत्त्व0 2883) इत्यादावाह त्रिसत्यताऽपि देवानां नैव nishcitikaarnnm| आद्यानिश्चित्य सद्भावे नैव स्यात् प्र्तोऽप्य्सौ॥3026॥ [G.793] आद्य्दिति। प्रथमाद्वचनानिश्चितेरसद्भावे सति परत: उत्तरकालभाविनो वचनद्वयात् असौ निश्चितिर्नैव स्याद्; विशेषाभावात् ॥ 3026 ॥ एतदेव दर्शयति तदीयमेव येनेदं व्च्न्द्व्य्मुत्त्र्म्। तदाद्ये प्रत्ययाभावे को vishessstdnyyoH||3027|| उत्तरमिति pshcaatkaalbhaavi| प्रत्ययाभाव इति nishcyaabhaave। तदन्ययोरिति । तस्मादन्ययोः, उत्तरकालभाविनोरित्यर्थः । यो ह्येकं वचनं द्वितीयं च मिथ्या वदेत् सं तृतीयमपि किं न वदेत्, कस्तदानीं तस्य प्रतिरोद्धा, येन तृतीयात् सम्प्रत्ययो जायते ! / / 3027 ॥ "तेन स्वत:प्रमाणत्वे" (तत्त्व 2884) इत्यादावाह अतः पूर्वोक्तया युक्त्या त्व्त्प्क्स्सेऽप्य्न्व्स्थित्ः। .. प्रमाणत्वाप्रमाणंत्वे यथायोगमतः' स्थिते॥3028॥ पूर्वोक्ता युक्ति: "तथा हि बाधकाभावात् प्रमाणं भ्व्तोच्य्ते। बाधाभावोऽप्यभावाख्यं प्र्मान्नान्त्र्मिस्स्य्ते"| (तत्त्व0 3003) इत्यादिनोक्ता ॥ 3028 ॥ "नित्यमाप्तप्रणीतं च" (तत्त्व0 2885) इत्यादावाह वाक्यं नित्यं पुराऽस्माभिर्विस्तरेण निराकृत्म्। क्षीणनिःशेषदोषश्च नाप्तोऽस्ति भवतां 'मते ॥ 3029 ॥ अक्षीणावृतिराशिस्तु कीदृगाप्तो भ्विस्स्य्ति। तस्य सम्भाव्यते दोषादन्यथापि vaco ytH॥3030॥ "पूर्वं श्रुतिपरीक्षायाम् नित्यं वाक्यं विस्तरेण निरस्तमित्यसिद्धत्वात् कुतस्तस्य स्वत:प्रामाण्यचिन्तावतारो भवेत् ! आप्तस्य स्वयमनभ्युपगमात् प्रणीतमपि वाक्य्म्सिद्ध्मेव्। तथा हि-यस्यान्तहेतवो रागादयो दोषाः नि:शेष प्रहीणाः, स एवाप्तो युक्तः; अन्यथा रागादिभिर्दोषैरनृतहेतुभिः परीतचेतसः कथमाप्तत्वं सेत्स्यति! न च भवद्भिः प्रहीणाशेषक्लेशजाल: कश्चिन्नरोऽभ्युपगम्यते, येनाप्तवचनं प्रमाणं भवेद् भवताम् ॥ 3029-3030 ॥ किञ्च-भवतु नामाप्तः, तथापि तस्य वचनमसिद्धमेवेति दर्शयति जातोऽप्याप्ते तदीयोऽसौ गुणौघ: केन shkyte। 1. 0म्तो-jai0| 2. पुरोऽस्माभि0-जै 3.3. भवतः स्मृतौ-pA0, गाल्। 4. पुरा-pA0, gA01 5. जाते'0-pA0, gA0 / Page #269 -------------------------------------------------------------------------- ________________ 673 स्वतःप्रामाण्यपरीक्षा ज्ञातुमाप्तप्रणीते स्याद् यतो वाक्येऽव्धार्न्न्म्॥ 3031 ॥ योऽप्यतीन्द्रियदृक् पश्येत् त्दीय्गुन्न्स्म्प्द्म्। तस्याप्याप्तप्रणीतेन वचसा किं प्रयोजनम् ! ॥ 3032 ॥ स हि वाक्यनिराशंसः स्वयमर्थं प्र्प्द्य्ते। अन्योऽप्याप्तापरिज्ञानात् ततोऽर्थं नाव्ग्च्छ्ति॥3033॥ [G.794] न ह्याप्तमनवधार्य 'तदीयमेतद्वचनम्' इत्येवमवधारयितुं शक्यम्, न चाप्तावधारणं सम्भवति । तथा हि-यस्तावत् क्षीणनिःशेषदोषोऽतीन्द्रियार्थदर्शी स यद्यप्याप्तमवधारयति, तथापि तद्वचनमकिञ्चित्करमेव; स्वयं सर्वार्थप्रत्यक्षदर्शित्वेन त्द्व्च्नाद्प्र्वृत्तेः। अतस्तस्य त्द्व्धार्न्न्म्न्र्थ्क्म्। यश्चान्योऽर्वाग्दर्शी स नैवाप्तावधारणपटुरिति नासौ स्वतस्तद्वचनादर्थमवगच्छति; अनिश्चितत्वात् ॥ 3031-3033 ॥ "ये विद्यागुरवः" (तत्त्व0 2886) इत्यादावाह स्वत:प्रामाण्यवादे च स्वतो nishcyjaatitH। विनाशसम्भवायोगात् किमर्थं विनिवार्न्न्म्॥3034॥ निश्चयजातितः निश्चयोत्पत्तेः । अन्यथा यदि स्वतो निश्चयो नोत्पद्यते; तदा स्वतःप्रामाण्यवादो हीयेत ॥ 3034 ॥ "अतो गुणनिषिद्धैर्वा" (तत्त्व0 2887) इत्यादावाह न नाम दूष्यते वाक्यं दोस्सैर्गुन्न्निराकृतैः। . .गुणानिश्चयतस्तत् तु विनिश्चेतुं न shkyte॥3035॥ यदि नाम दोषैर्न दृष्यते गुणवद्वाक्यम्, गुणैर्दोषाणां निराकृतत्वात्; तथापि परसन्तानवर्त्तिनां गुणानामतीन्द्रियत्वात् तदनिश्चये गुणवंद्वाक्यं निश्चेतुं न shkyte। न चाविनिश्चितं' स्वत:प्रमाणं भवितुमर्हति ॥ 3035 ॥ "यद्वा कर्तुरभावेन न स्युर्दोषाः" (तत्त्व0 2887) इति, अत्राह. वाक्यस्याकर्तृकत्वं च प्रागेव विनिवारित्म्। नातः कर्तुरभावे ते' न स्युर्दोषा niraashryaaH॥3036 / / प्रागेवेति श्रुतिपरीक्षायाम् ॥ 3036 ॥ "तंत्राप्तोक्तेयं दृष्टम्" (तत्त्व0 2888) इत्यादावाहगुणेभ्यश्च प्रमाणत्वं यथा युक्तं त्थोदित्म्। गुणानां चापरिज्ञाने दोषाभावो न ल्क्स्स्य्ते॥3037॥ स्वतो वाक्यं प्रमाणं तद् दोस्साभावोप्ल्क्स्सित्म्। न युक्तमपरिज्ञानाद् दोषाभावो hylkssnnm॥3038|| [G.795 / tathoditamiti / "तत्रापि सुधियः प्राहुः" (तत्त्व0 2987) इत्यादिना। यच्चोक्तम्-"स्वतो वाक्यं प्रमाणं च दोषाभावोपक्षितम्' (तत्त्व0 2889) इति, तदप्ययुक्तम्; गुणानामतीन्द्रियत्वात् तदपरिज्ञाने दोषाभावस्य गुणभावात्मकस्य लक्षयितुम1. चापि निश्चितं-pA0: caavinishcitN-गा। .2. n-गा। Page #270 -------------------------------------------------------------------------- ________________ 674 तत्त्वसंग्रहे shkytvaat। एतदेवाह-दोषाभावो hylkssnnmiti। लक्ष्यतेऽनेनेति लक्षणम्, न लक्षणमलक्षणम्, उपलक्षणं न भवतीत्यर्थः; अपरिज्ञातत्वादिति भावः ॥ 3037-3038 ॥ न चापरिज्ञातं लक्षणं भवतीति दर्शयति न हि दण्डापरिज्ञाने पुंसां दण्डीति ल्क्स्स्य्ते। तल्लक्षितं स्वतो मानमित्येतच्च प्राह्त्म्॥3039॥ किञ्च-भवतु नाम दोषाभावो लक्षणम्, तथापि दोष एव; स्व्व्च्न्व्याघात्प्र्स्न्ग्गात्। तता हि-यदि दोषाभावेन प्रामाण्यमुपलक्ष्यते, तदा स्पष्टमेव परतःप्रामाण्यमुक्तं स्यात्, ततश्च 'स्वतः प्रामाण्यम्' इत्येतद्वचनं पराहतं स्यात् ॥ 3039 ॥ . . एतदेव स्पष्टयति दोषाभावः प्रमाभावात् prmaannaanninishcitaatmkH| वाक्यस्य लक्षणं युक्तं परतोऽतः प्र्मास्थितिः॥3040॥ दोषाभावो यद्यभावाख्येन प्रामाण्येन निश्चितो भवेत्, तदाऽसौ लक्षणं भवेत्; अनिश्चि तस्य लक्षणत्वायोगात्, अन्यस्य चाभावनिश्चायकस्य प्र्मान्न्स्याभावात्। ततश्च परतोऽभावाख्यात् प्रामाण्यं स्फुटतरमेवोक्तं स्यात् । / 3039-3040 ॥ यदुक्तम्- "नृदोषविषयं ज्ञानं तेषु सत्सु न जायते" (तत्त्व0 2892) इति, तत्राह नृदोषविषयं ज्ञानं तेषु स्त्सूप्जाय्ते। न नाम दोषाभावे तु गुणाज्ञाने कथं म्तिः॥3041॥ यदि नाम गुणेषु सत्सु दोषविषयं ज्ञानं नोत्पद्यते, गुणानां परसन्तानवर्त्तिनामतीन्द्रियत्वात् तदपरिज्ञाने सति दोषाभावनिश्चयो न प्राप्नोति; गुणभावात्मकत्वाद् दोस्साभाव्स्य्। न हि घटविविक्तप्रदेशापरिज्ञाने घटाभावो ज्ञातुं शक्यते ॥ 3041 ॥ एतदेव दर्शयति द्वेषमोहादयो दोषाः कृपाप्र्ज्ञ्यादिबाधिताः। दयाद्यनिश्चये तेषामसत्त्वं हि कथं ग्त्म्॥3042॥ [G.796] तेषामिति दोषाणाम् ॥ 3042 ॥ अत्र कुमारिलेनोक्तम्__ "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुन्नाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ॥ ' (o0 vA0, co0 sU0 67) इत्येतत् तदेत्यादिनाशङ्कते तदा न व्याप्रियन्ते तु ज्ञायमानतया गुन्नाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ? ॥ 3043 ॥ (zro0 vA0, co0 sU0 67) उपकारिण इति दोषाभावनिश्चयं प्रत्युपकारिणः । / 3043 / / यद्येवमित्यादिना प्रतिविधत्ते 1-1. 0'व्ज्ञ्याय्मान्0-jai0| Page #271 -------------------------------------------------------------------------- ________________ 675 स्वतःप्रामाण्यपरीक्षा यद्येवम्, संशयो न स्याद् विपर्यस्ता म्तिस्त्था। दोषाः सम्यस्य नो वेति स्न्त्येवेत्याप्त्स्म्म्ते॥3044॥ तत्सन्देहविपर्यासौ भवतश्चात्र ksycit। यावद् गुणगणाधार इत्यसौ नाव्ग्म्य्ते॥3045॥ यदि सत्तामात्रेण गुणा दोषाभावनिश्चयाय व्याप्रियेरन्, तदाऽऽप्तसम्मते पुंसि न कस्यचिद् दोषाभावं प्रति संशयविपर्यासौ प्राप्नुतः; निश्चयेन तयोर्बाधित त्वात्। न चैवं भ्व्ति। तत् तस्माद् यावद् गुणवत्तानिश्चयो न जायते, तावद् दोषाभावविषयौ संशयविपर्यासौ भवत एवेति न सत्तामात्रेण व्याप्रियन्ते गुणाः ॥ 3044-3045 ॥ . दोषाभावेऽप्यथाज्ञाने स्व्त्:praamaannynishcyH| तथापि विमतिर्न स्यात् पूर्ववत् तत्र व्क्त्रि॥3046 ॥ अथापि स्यात्-मा भूद् गुणानां व्यापारो दोषाभावनिश्चयाय, तथाप्यनिश्चितादेव दोषाभावात् प्रामाण्यनिश्चयो भविष्यतीति? एतदष्ययुक्तम्; पूर्ववत् तत्राप्तसम्मते वक्तरि विमत्यभावप्रसङ्गात् । न हि तद्वाक्यस्य स्वतःप्रामाण्यनिश्चये सति तस्मिन् वक्तरि किमयं सत्यवादी, न वा, नैव वेति म्तिर्युक्ता। विमतिशब्देनात्र संशयविपर्यासौ विव्क्स्सितौ। विपरीताकारा मतिर्विमतिरिति कृत्वा संशयस्योभयांशावलम्बित्वेन विपरीताकारसम्भवात् ॥ 3046 / / यच्चापरमिदमुक्तं कुमारिलेन "तस्माद् गुणेभ्यो दोस्सान्नाम्भाव्स्त्द्भाव्त्ः। अप्रमाणद्वयासत्त्वं. तेनोत्सर्गोऽनपोदितः ॥ " * (zrI0 vA0, co0 sU0 65) इत्यादि, . तदपि दोषाभावनिश्चये सत्ययुक्तमेवेति दर्शयति . दोषाभावस्य चाज्ञ्यानाद्प्र्माद्व्य्नास्तिता। . कथं प्रतीयते येन भवेत् praamaannynishcyH||3047|| ... . अथाप्रमाद्वयासत्ताऽप्रतीतावपि ग्म्य्ते। प्रामाण्यं स्वत एवैवं विमतिः स्यान्न पूर्व्व्त्॥3048॥ [G.797] यदि.हि संशयविपर्यासाभ्यामपवादभूताभ्यां रहितं ज्ञानं सिध्येत्, तदा तत्प्रमाणं भवेत्; अन्यथाऽपवादसमाक्रान्ते विषये कथमुत्सर्गो निविशेत! तयोश्च संशयविपर्यासयोर्दोषहेतुकत्वाद् दोषाभावानिश्चये तयोरभावनिश्चयो न युज्य्ते। अप्र्माद्व्य्नास्तितेत्। संशयविपर्ययनास्तिता ॥ 3047-48 ॥ तामेव विमतिं दर्शयति. किमस्य वचनं मानं किं वाऽमान्म्थाप्य्द्ः। __ अमानमेव सर्वेषां svtHpraamaannynishcyaat||3049|| एवं दोषाभावादीनां सत्तामात्रेण प्रामाण्यनिश्चयं प्रत्यङ्गभावो न युक्त इति प्र्तिपादित्म्। इदानीं तेषु निश्चयापेक्षणे परतः प्रामाण्यम्, अनवस्था च प्रसज्यते-इत्येतद् द्वयं विस्तरेण प्रतिपादयन्नाह Page #272 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे दोषाभावाप्रमाभावगुण भावेषु त्रिष्वपि । अवश्याभ्युपगन्तव्या प्रतीतिर्निय मादतः ॥ 3050 ॥ दोषाभावे, अप्रमाणद्वयाभावे, गुणेषु चावश्यं प्रतीतिः - निश्चयाख्या अभ्युपगन्तव्या; अन्यथा प्रामाण्यनिश्चयायोगादिति प्रतिपादितत्वात् ॥ 3050 ॥ यदि नामाभ्युपगता, ततः किम् ? इत्याह साप्रमाणं प्रमाणं वेत्येषाप्येवं विकल्प्यते । 676 यथार्थनिश्चयायाङ्गमप्रमाणं कथं भवेत् ! ॥ 3051 ॥ प्रामाण्ये परतः प्राप्ते तत्प्रामाण्यविनिश्चयः । सैषा त्रिष्वपि तथोक्तेषु प्रतीतिः प्रामाण्याङ्गत्वेनेष्टा - किमप्रमाणम्, आहोस्वित् प्रमाणमिति कल्पनाद्वयम् । यद्यादयः कल्पः, तदा प्रामाण्यनिश्चयाङ्गं न प्राप्नोति; स्व्य्म्प्र्मान्न्त्वात्। न ह्यप्रमाणत्वेन गृहीतः साक्षी व्यवहारे निश्चयाङ्गं भवति ॥ 3051 ॥ अथ द्वितीयः पक्षः, तदा परतस्तस्य विवक्षितस्य ज्ञानस्य प्रामाण्यप्रसङ्गः, anvsthaadossshc| [G.798] तामेवानवस्थां प्रतिपिपादयिषुः सन् पृच्छति - . कथं वा गम्यते तस्याः प्रतीतेः सा प्रमात्मता ॥ 3052 ॥ बाधकप्रत्ययाभावादिति चेत् सोऽपि किं प्र्मा। न वेति दोषः संर्वोऽपि पुनरत्रानुवर्त्तते ॥ 3053 ॥ सोऽपीति बाधकप्रत्ययाभावः ॥ 3052-3053 ॥ कथमसौ दोषोऽत्राप्यनुवर्त्तते ? इत्याह प्रामाण्ये परतः प्राप्ता प्रस्तुतस्य प्रमाणता । यथार्थज्ञानहेतुत्वमप्रमाणस्य वा कुतः ॥ 3054 ॥ सुबोधम् ॥ 3054 ॥ अस्यापि गम्यते केन प्रामाण्यमिति चिन्त्यते । बाधकप्रत्ययासत्त्वादित्यनिष्ठा प्र्स्ज्य्ते॥ 3055 ॥ अस्यापीति बाधक प्रत्ययाभावस्य ॥ 3055 ॥ T किञ्च - " तस्माद् गुणेभ्यो दोषाणामभावः " इत्यादिना प्रदर्शितेन न्यायेन यदि सर्वत्र प्रामाण्यं निश्चीयते, तदा पूर्वमेव प्रमाणं परतोऽभ्युपगतं स्यात्, अनवस्था च । तद्दर्शयतितस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रमाणद्वयासत्त्वं तेनोत्सर्गेऽनपोदितः ॥ 3056 ॥ (zro0 vA0, co0 sU0 65 ) सर्वत्रैवं प्रमाणत्वं निश्चितं चेदिहाप्यसौ । पूर्वोदितो दोषगणः प्रसक्ता चानवस्थितिः ॥ 3057 ॥ पूर्वोदित इति । गुणादीनां परसन्तानवर्त्तिनामर्वाग्दर्शनस्यातीन्द्रियत्वात् तदनिश्चये दोषाभावस्याप्यनिश्चयादप्रमारद्वयासत्त्वमप्यनिश्चितमिति न गुणादिभ्यः प्रामाण्यं सिध्येत् । 9 वेयेषामेव पा... गा। Page #273 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 677 अथ ते सत्तामात्रेणोपकारकाः, तदा विमतिर्न स्यादित्येवमादिर्दोषगणः सर्वत्र प्रसज्यते ॥ 3056-3057 ॥ ___ अपि च-"तस्माद् गुणेभ्यो दोषाणामभावः" इत्यादिना यत् प्रामाण्यं निश्चयाङ्गत्वेनाक्तम्-अप्रमाणद्वयासत्त्वं दोषाभावश्चेत्येतद् द्वयम्, तत्किं प्रसज्यप्रतिषेधमात्रमिष्टम्? आहोस्वित् पर्युदासात्मकम्?- इति क्ल्प्नाद्व्य्म्। प्रथमपक्षे दोषमाह दोषाभावे प्रमासत्त्वमितीदं च निस्सेध्न्म्। केवलं यदि कल्प्येत तत्सिद्धि व स्म्भ्वेत्॥3058॥ अभावानुपलम्भेन' त्त्सिद्धिर्नाव्क्ल्प्य्ते। अनवस्थितिदोषाच्च न युक्तानुप्ल्म्भ्त्ः॥3059॥ यदि प्रसज्यप्रतिषेधमात्रमिष्टम्, तदा तस्य सिद्धि व स्म्भ्वेत्। तथा हि-तस्य [G.799] स्वतो वा सिद्धिर्भवेत्, परतो वा; स्वतोऽपि सिद्धिर्भवन्ती स्वयं प्रकाशात्मतया वा भवेत्, निश्चयजननाद् वा; परतोऽपि कदाचिदुपलम्भाद् वा भवेद्, अनुपलम्भाद्वा-इति पक्षाः । न तावत् स्वत:प्रकाशात्मतया सिद्धिर्युक्ता; तस्यावस्तुत्वात् प्रकाशात्मतायाश्च व्स्तुध्र्म्त्वात्। ज्ञानमेव हि प्रकाशात्मतया स्वसंवित्त्या सिध्यति, न तु वस्तुस्वभावनिषेधमात्रलक्षणोऽभावः । नापि निश्चयजननात् स्वतस्तस्य सिद्धिः; सर्वसामर्थ्यविरहलक्षणत्वादभावस्य जनकत्वानुपपत्तेः । जनकत्वे वा व्स्तुरूप्त्वाप्र्स्न्ग्गात्। तस्यानाधेयातिशयत्वेन सहकारिनिरपेक्षत्वात् तन्मात्रभाविनः कार्य्स्याविराम्प्र्स्न्ग्गाच्च्। ____ परतोऽप्युपलम्भात् तस्य सिद्धि वकल्पते, कुतः? अभावात्-अभावात्मकत्वात्, उपलम्भस्य भाव्विस्स्य्त्वात्। नाप्यनुपलम्भंतस्तस्य सिद्धिः; अनवस्थाप्रसङ्गात् । तथा हिअनुपलम्भोऽप्यभावात्मकत्वात् कथं सिद्ध इति तत्रापीयम्-स्वतः, परत इति चिन्ताऽव्त्र्त्येव्। न तावत् स्वतः; य्थोक्त्दोस्स्प्र्स्न्ग्गात्। नापि परतः; अनवस्थादोषात् ॥ 30583059 ॥ तामेवानवस्थां दर्शयति- . . दोषाप्रमाद्वयासत्ता ग्म्य्तेऽनुप्ल्म्भ्त्ः। उपलम्भस्य नास्तित्व्म्न्येनेत्य्न्व्स्थितिः॥3060॥ दोषाश्च अप्रमाद्वयं च, तयोरसत्तेति समासः ॥ 3060 ॥ द्वितीयेऽपि पर्युदासात्मके दोषमाह पर्युदासात्मकं तच्चेत् tdviviktaanydrshnaat| दोषाभावापरिज्ञानं गुणज्ञानात्मकं भ्वेत्॥3061॥ विवक्षितप्रमाज्ञानस्वरूपं च प्र्स्ज्य्ते। अप्रमाणद्वयासत्त्वज्ञानं तद्व्यतिरेकि c॥3062॥ दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत्, ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति, तच्च नेष्टम्; "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः" (तत्त्व 3043) इति 1. 0दुपलम्भेन-इत्यपि पात्थ्ः। 2. 0ल्क्स्स्न्नेऽभाव्0-0| 3. च-pA0, gaa0॥ Page #274 -------------------------------------------------------------------------- ________________ 678 तत्त्वसंग्रहे [G.800] व्च्नात्। अप्रमाणद्वयासत्त्वमपि पर्युदासपक्षे प्रमाणात्मकमेवावतिष्ठते, ततश्चाप्रमाणद्वयासत्ताज्ञानमपि विवक्षितप्रमाज्ञानस्वरूपं प्रसज्यते, ततश्च "अप्रमाणद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः1" (तत्त्व0 3056) इति न युज्यते, दु:शिष्टत्वात् । तथा हि-तस्यैव प्रमाणत्वेन निश्चितत्वात् तस्य प्रमाणत्वं निश्चीयत इति हेतुहेतुमद्भावेन वाक्यार्थो duHzRiSTaH स्यात्; अव्य्तिरेकात्। किञ्च-हेतुहेतुमतोर्भेदात् तद्व्यतिरेकि-प्रमाणपरिज्ञानव्यतिरेकि अप्रमाणद्वयासत्ताज्ञानं प्रसज्यते । न च पर्युदासात्मकस्य तद्व्यतिरेकिता युक्ता; गत्यन्तराभावात् ॥ 3061-62 ॥ अप्रमाद्वितयासत्त्वे ज्ञाते स्वातन्त्र्यतोऽथ वा। परिशिष्टः प्रमात्मेति भवतो निश्चयः कुत्ः॥3063॥ इत्यादिनाभ्युपगम्य प्रमाद्वयासत्तासिद्धिं परमतेनैव परत:प्रामाण्यं प्रतिपादयति अन्यथानुपपत्त्या चेन्नन्वर्थापत्तितो भ्वेत्। अनुमातोऽन्यतो वापि स्यादेवं nishcyo'nytH॥3064|| संशयविपर्यासाभ्यामन्यस्य ज्ञानस्य स्वतःप्रामाण्यं मुक्त्वा गत्यन्तरासम्भवात् ॥ 3061-3064 ॥ "तस्माद् गुणेभ्यः" (tatva0,3056) इत्यादिनोक्तस्य न्यायस्या कान्तिकत्वं प्रतिपादयन्नाह अस्मादेव च ते न्यायादप्रामाण्यमपि स्व्त्ः। प्रसक्तं शक्यते वक्तुं यस्मात् तत्राप्यदः स्फुत्त्म्॥3065॥ अद इति एत्त्। किं तच्छक्यते वक्तुम् ? इत्याह तस्माद् दोषेभ्यो गुन्नानाम्भाव्स्त्द्भाव्त्ः। प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः ॥ 3066 ॥ यस्मादुत्सर्गभावोऽयं विव्क्स्सामात्र्निर्मित्ः। शक्योऽभिधातुं विस्पष्टमप्रमाणेऽपि मान्व्त्॥3067॥ यतो बाधात्मकत्वेन बुद्धेः प्राप्ता प्र्मान्न्ता। यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥ 3068 ॥ गुणैश्चाज्ञायमानत्वान्नाप्रामाण्यमपोद्यते । अनपोदितसिद्धं च स्वतस्तदपि स्ण्स्थित्म्॥3069॥ मानवदिति स्प्त्म्य्न्ताद्व्तिः। तदपति अप्रामान्न्य्म्। शेषं सुबोध्म्॥3065-3069 ॥ "दोषाः सन्ति न सन्ति" (तत्त्व 3044) इत्यादावाह दोषा सन्ति न सन्तीति पौरुषेयेषु shngkyte। कर्तुर्वेदेऽपि सिद्धत्वाद् दोषाशङ्का न नास्ति न्ः॥3070॥ |G.801| श्रुतिपरीक्षायां वेदस्य कर्तुः प्रसाधित्वाद् कर्तुरभावादित्यसिद्धम्, तेन प्रेक्षावतामस्माकं वेदे दोषाशङ्का न नास्ति, अपि त्वस्त्येव ॥ 3070 ॥ 11. सत्त्वादत्सगों - jai0| 2. pA0. gA0 पुस्तकयो स्ति। 2. तस्मादेव-pA0, gA0 / Page #275 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 679 "अतो यदनपेक्षत्वात्" (तत्त्व0 2895) इत्याह अतो यदनपेक्षत्वाद् वेदे प्रामान्न्य्मुच्य्ते। तदसिद्धं यतः सोऽपि कर्तारं स्म्पेक्स्स्ते॥3071॥ सोऽपति वेदः ॥ 3071 ॥ "वेदार्थेऽन्यप्रमाणैर्या" (तत्त्व0 2895) इत्यादावाह यदि संवादिविज्ञानं न वा hetuvishuddhtaa| निश्चिता संशयोत्पत्तेस्तदा वेदे न मान्ता॥3072॥ यद्यर्थक्रियासंवादिज्ञानं कारणविशुद्धिज्ञानं च द्वयमप्येतत् प्रामाण्यनिश्चयकारणं वेदे नाङ्गीक्रियते, तदा निश्चयहेतुवैकल्याद् वेदे प्रामाण्यनिश्चयो न प्राप्नोति; कारणमन्तरेण कार्यस्यासम्भवात् ॥ 3072 ॥ "अन्यस्यापि प्रमाणत्वे" (तत्त्व0 2897) इत्यत्राह अन्यस्यापि प्रमाणत्वे एवम्भूतैव स्न्ग्ग्तिः। कारणं कल्प्यते.यस्माद् nishcystnibndhnH||3073|| एवम्भूतैवेति संवादगुणपरिज्ञानलक्षणा । अत्र चानवस्थादोषः पूर्वमेव prihtH। तस्माद् यत् प्रमाणं न तत् प्रमाणान्तरसङ्गतिमपेक्षत इत्येतदनैकान्तिकम्; निश्चयार्थं प्रमाणान्तरस्यापेक्षणात् ॥ 3073 ॥ . . एतदेव दर्शयति स्थिते हि तस्य मानत्वे निश्चयः क्रिय्तेऽन्या। . न त्वपूर्वं प्रमाणत्वमनया * तस्य ज्ञ्य्ते॥3074॥ ... एतनैतदपि प्रत्युक्तं भवति-"यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरोत्तरैः" (तत्त्व0 2898) इत्यादि। न ह्यन्यतो माननिश्चये तस्य पूर्वस्य ज्ञानस्यार्थप्रापणशक्तिलक्षणं मानत्वमपैति ॥ 3074 ॥ "सकृज्जातविनष्टे च भवेन्नार्थे प्रमाणता" (तत्त्व 2899) इत्याह__सकृजातविनष्टे च स्यादेवार्थे प्र्मान्न्ता। ... अनिश्चितेऽपि सास्त्येव nishcyo'pyuditkrmaat||3075 // सेंति मानता ॥ 3075 ॥ [G.802] उदितमेव क्रमं दर्शयन्नाह यदि कारणशुद्धत्वं विज्ञानं nishcysttH। यदि चार्थक्रिया प्राप्ता साक्षाद् दाहादिलक्षणा ॥ 3076 ॥ यद्वाऽभ्यासवती वृत्तिनिरपेक्षा फ्लोद्ये। सर्वोपायवियोगे तु न prmaannvinishcyH||3077|| अतः प्रमाणता तस्मिन् vidymaanaapynishcitaa| अविद्यमानकल्पेति naivaastiitypdishyte||3078 // 1-1. शुद्धत्वादिज्ञान- pA0 gA0 / 2.वाहादि0-pA0; गाहादि0-गा। Page #276 -------------------------------------------------------------------------- ________________ 680 तत्त्वसंग्रहे यदि चार्थक्रिया प्राप्तैति। तदा निश्चयस्तत इति प्रकृतेन सम्बन्धः । ननु चार्थक्रियाज्ञानस्यान्यविषयत्वात् पूर्वप्रत्ययप्रामाण्यस्य सिद्धिस्ततो न युक्ता । तथा हि-अवयविद्रव्यासम्भवाजलविषयं लोचनज्ञानं रूपमात्रग्राहि, स्नानाद्यर्थक्रियाज्ञानं तु स्पर्शमात्रगोचरमिति कथमन्यालम्बनं ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयेद्; अतिप्रसङ्गात् ? नैष दोषः; एकसन्तावर्त्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साध्यिस्स्य्ति। न हि तौ रूपस्पर्शी विनिर्भागेन वर्तेते, एक्साम्ग्र्य्धीन्त्वात्। तत्र पूर्वस्य ज्ञानस्यानर्थेऽप्यर्थरूपेण प्रवृत्तिदर्शनादुत्तरकालभाविनस्तद्विषयाविनाभूतस्पर्शग्राहिणो ज्ञानान्न निश्चयोत्पत्तिरपेक्ष्यते । नन्वेवमपि क्षणिकत्वात् सर्वभावानां पूर्वज्ञानपरिगृहीतरूपाविनाभाविस्पर्शे नैवोत्तरज्ञानप्रवृत्त्या विषयीकृत इति कथं ततो विनिश्चयः? नैष दोषः; उत्तरेषां रूपादिक्षणानां पूर्वज्ञानगृहीतै रूपादिक्षणैरविशिष्टार्थक्रियावाञ्छायामभिन्नयोगक्षेमत्वादैक्यमेव vyvhriyte। na ह्यग्दिर्शनानां क्स्स्न्नैर्व्य्व्हार्ः। अथवा-पूर्वज्ञानपरिच्छिन्नरूपाद्यर्थाविनाभावादुत्तरज्ञानविषयस्य तत्कारणतया सत्यपि भेदव्यवहारे ततो निश्चयो न विरुध्यते ॥ 30763078 ॥ यदुक्तम्- "श्रौत्रधीश्चाप्रमाणं स्यात्" (तत्त्व0 2899) इत्यादि, तत्राह श्रोत्रबुद्धेरपि व्यक्ता नेत्रादिमतिसङ्गतिः । एकसामग्रयधीनं हि रूपशब्दादि व्र्त्त्ते॥3079॥ परस्पराविनिर्भागात् स्न्त्त्यान्योन्य्कार्न्न्म्। तेषामस्त्येव सम्बन्धस्तदेवं सुप्रिस्फुत्त्म्॥3080॥ तद्धियामपि तदद्वारा धूमेन्ध्न्विकार्व्त्। श्रोत्रधीस्तत्प्रमाणं स्यात् त्द्न्य्म्तिस्न्ग्ग्तेः॥3081॥ [G.803] इतराभिश्चक्षुरादिधीभिरसङ्गतिर्नैव सिद्धा। तथा हि-वीणादिशब्दस्य तत्सम्बन्धिनश्च रूपादेरेकसामग्र्यधीनत्वात् परस्पराभिर्निर्भागलक्षणो' धूमेन्धनविकारयोरिव स्म्ब्न्धोऽस्त्येव्। प्रबन्धवृत्त्यपेक्षायां च पूर्वपूर्व: कलापोऽन्यस्योत्तरोत्तरस्य कारणं भवतीति साक्षाच्च कार्यकारणभावलक्षणोऽपि स्म्ब्न्धोऽस्त्येव्। ततश्च तद्ग्राहिणामपि ज्ञानानां तद्द्वारकपारम्पर्येण स्म्ब्न्धोऽस्ति। तत् तस्माच्छोत्रधीः प्रमाणं भवत्येव; tdnyaabhishckssuraadimtibhirythoktsmbndhsdbhaavaat| तथा हि-दूराद् वीणादिशब्दाश्रयणात् तदर्थिनो वेण्वादिशब्दसाधादुपजातसंशयस्य पुंसः प्रवृत्तौ वीणारूपदर्शनाद् यः प्रागुपजातः संशयः-किमयं वीणाध्वनिः, उत वेणुगीतादिशब्द इति, स व्याव्र्त्त्ते। यत्र च देशे मृदङ्गादिप्रतिशब्दश्रवणात् प्रवृत्तस्य तदर्थाधिगतिर्न भवति, तत्र विसंवादादप्रामाण्यं प्रत्येति ॥ 3079-3081 ॥ "साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि" (तत्त्व0 2901) इत्यादावाह साधनान्तरजन्या तु बुद्धिरेषा vinishcitaa। हेत्वन्तरकृतज्ञानसंवादस्तेन - vaanychyte॥ 3082 // 1. stnaadyrth-paa0| 2. zodhayed-pA0, gaa0| 3. sparzo-pA0, gaa0| 4. नेत्राभिर्स्न्ग्ग्तिः-गा। 5. स्पराभिविभाग0-pA0, gA0 / Page #277 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा एत वीणादिरूपग्राहिणी ॥ 3082 ॥ "यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः " (तत्त्व0 2902) इत्यादावाहनानेन्द्रियाधीनविज्ञानान्तरसङ्गतिः । 681 एवं प्रत्यक्ष कारणं कॢप्ता वेदे त्वेषा न दृश्यते ॥ 3083 ॥ एषा न दृश्यत इति । नानेन्द्रियाधीना विज्ञानान्तरगतिः 1 ॥ 3083 ॥ कथमसौ प्रत्यक्षे कारणं कॢप्ता ? इत्याह तथा हि स्लिल्ज्ञ्यान्माद्य्मुत्प्द्य्तेऽक्स्सिज्म्। पानस्त्रानादिनिर्भासं जिह्वाकायाश्रितं परम् ॥ 3084 ॥ अक्षिजमिति रूपविषयं चक्षुर्विज्ञानमित्यर्थः । परमिति उत्तरकालभावि ॥ 3084 ॥ " एकेनैव हि वाक्येन (तत्त्व0 2903) इत्यादावाह--एकेनापि तु वाक्येन देशकालनरादिषु । लभ्यते नार्थसंवादः सर्वस्मिन् संशयोदयात् ॥ 3085 ॥ अग्निहोत्राद् भवेत् स्वर्ग इतीत्थं श्रूयते समम् । निश्चयाङ्गवियुक्तं हि शब्ददर्दुरमात्रकम् ॥ 3086 ॥ [G.804] अनेनासिद्धतामर्थसंवादस्याह । तथाहि - 'अग्निहोत्रात् स्वर्गो भवति' इत्यतो वाक्यात् प्रेक्षावतो निश्चयकारणाभावात् संशयो जायत एवेति न देशकालादौ संवादसिद्धिः ॥ 3085 3086 ॥ नापि नरान्तरे सर्वत्र संवादो लभ्यत इति दर्शयन्नाह - स्वर्गादौ मतभेदश्च विप्राणामपि दृश्यते । लभ्यते नार्थसंवादः तस्मादिह नरादिषु ॥ 3087 ॥ तथा हि - मनुष्यातिशायिपुरुषविशेषनिकेतः सुमेरुगिरिशिखरादिदेशविशेषोऽधिंमानुषसुखाधिष्ठानो नानोपकरणसमृद्धः स्वर्ग इति निरुक्तकारादयो वर्णयन्ति । प्रीतिविशेषो मनुष्याणामेव स्वर्ग इति मीमांसकाः । यागेऽपि विप्रतिपत्तिर्दृश्यते - श्रूयते हि पुराकाले पिष्टमयः पशुर्येनायजन्त यज्वान इति, अन्यैस्तु दुरात्मभिर्निष्कृपैः प्राणिविशेष एव पशु वर्णितम् ॥ 3087 ॥ "तस्माद् दृढं यदुत्पन्नम् " ( तत्त्व0 2904) इत्याह चोदनाजनिते ज्ञाने दार्यं प्रागपहस्तितम् । दर्शयति 1. 0 न्तरसङ्गतिः- pA0, gA0 / गब्ददद्दुर0 - pA0 ! सन्दिग्धो हि तथाभावस्तद्ग्राह्यस्यान्यसाम्यतः ॥ 3088 ॥ प्रागिति श्रुतिपरीक्षायाम् । अन्यसाम्यतैति । 'अग्निहोत्रात् स्वर्गो न भवति' इत्यादिपौरुषेयवचनसमुद्भूतप्रतीत्या तुल्यत्वात् ॥ 3088 ॥ किञ्च - वाङ्मात्रमेतद् भवताम्, यथा - चोदनाजनिता बुद्धिर्देशादिषु न विसंवदतीति Page #278 -------------------------------------------------------------------------- ________________ 682 तत्त्वसंग्रहे असर्वदर्शिभिर्विप्रैः कुत एतद् vinishcitm। चोदनाजनिता बुद्धिः सर्वसंवादिनीति c॥3089॥ "साध्या न चानुमानेन" (तत्त्व0 2905) इत्यादावाह निश्चितोक्तानुमानेन प्रत्यक्षस्यापि मान्ता। शुद्धकारणजन्यत्वात् तत् प्रमाणं त्द्न्य्व्त्॥3090॥ अनिष्टापत्तिर्हि प्रसङ्ग उच्यते, न च प्रत्यक्षस्यानुमानतः प्रामाण्यसिद्धिर्नेष्टा, येन प्रसङ्गापादनं स्यात्। तथा चानुमानेन प्रत्यक्षस्य प्रामाण्यं साध्यते, तथा पूर्व्मुक्त्म्। तदेव स्मारयतिं शुद्धकारणजन्यत्बात् तत् प्र्मान्न्मिति। तदन्यवदिति स्न्निकृस्स्त्त्विस्स्य्ग्राहिप्र्त्य्क्स्स्व्त्॥ [G.805] "प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते" (तत्त्व0 2906) इत्यादावाह सर्वस्य च न साध्येयं प्रमाणान्तरतः प्र्मा। यस्मादर्थक्रियाज्ञाने भ्रान्तिर्नास्तीति साधित्म्॥3091॥ यथा चार्थक्रियाज्ञाने भ्रान्तिर्नास्ति, तथा पूर्वम्, 'उच्यते वस्तुसंवादे' (तत्त्व0 2958) इत्यादिना प्रसाधितम् । तेनार्थक्रियाज्ञानसंवादात् प्रामाण्ये नानवस्था भवति ॥ 3091 ॥ अनुमानेनापि साध्ये न भवत्येवेति दर्शयति- . आत्मकार्याख्यलिङ्गाच्च nishcitaavybhicaartH|| जायमानेऽनुमानेऽपि भ्रान्तिरस्ति न काच्न्॥3092॥ आत्मा च स्वभावः कार्यं चेति तथोक्तम्, तदाख्या यस्य लिङ्गस्येति विग्रहः । निश्चितोऽव्यभिचारो यस्य लिङ्गस्य तत् त्थोक्त्म्। एतदुक्तं भवति- तादात्म्यतदुत्पत्तिसम्बन्धाभ्यां प्रतिबद्धस्वभावकार्याख्यलिङ्गनिश्चयबलेनोपजायमानमनुमानं विभ्रमकारणाभावात् स्वत एव प्रमाणमिति नान्व्स्था॥ 3092 ॥ . "अन्येनासाधिता चेत्' (तत्त्व0 2907) इत्यादावाह क्वचितु विविध्भ्रान्तिनिमित्त्ब्ल्भाविनी। भ्रान्तिरुत्सार्यतेऽनेन यस्मात्तत्र न nishcyH॥3093॥ अभ्यासादेनिश्चियकरणस्याभावात् क्वचिदादये प्रत्यक्षे भ्रान्तिरुत्पदयते इति न तस्य सिध्येत् स्वत एव प्रमाणता ॥ 3093 ॥ "प्रमाणं ग्रहणात् पूर्वं स्वरूपेण प्रतिष्ठितम्" (तत्त्व 2909) इत्यादावाह अव्यक्तव्यक्तित्वेन व्यक्तोऽर्थो न प्र्सिध्य्ति। परप्रत्यक्षवत् तस्माज्ज्ञानं ज्ञ्यात्मितीस्स्य्ताम्॥3094॥ अव्यक्ता व्यक्तिर्यस्यार्थस्य स त्थोक्त्ः। अवश्यं हि ज्ञानं ज्ञातव्यम्; तदज्ञाने सर्वाज्ञानप्रसङ्गात् । तथा हि- अर्थाभिव्यक्तिरेव ज्ञानमुच्यते; नान्यत्, तस्याश्चभिव्यक्तेः परोक्षत्वेऽर्थस्यापि परोक्षत्वप्रसङ्गः; यथा परसन्तानवर्तिप्रत्ययविषयस्वार्थस्याव्यक्तव्यक्तित्वात् । प्रयोगःयद्यस्याव्यक्तव्यक्तिकं वस्तु, तत् तस्य प्रत्यक्षं न भवति, यथा परसन्तानवर्त्तिनैव प्रत्यक्षेण विस्स्यीकृत्म्न्य्स्य्। अव्यक्तव्यक्तिकं च विवादास्पदीभूतं विज्ञानं कस्यचिदिति व्यापक Page #279 -------------------------------------------------------------------------- ________________ 683 स्वतःप्रामाण्यपरीक्षा विरुद्धोपलब्धिः । न चानैकान्तिको हेतुः; तस्य वस्तुनो व्यक्त्युत्पादमन्तरेण प्रत्यक्षत्वे सर्वेषां प्र्त्य्क्स्स्त्व्प्र्स्न्ग्गात्। न चैवं भवति, तस्माद्विपर्ययः ॥ 3094 ॥ [G.806] "यथा चाविदितैरेव" (तत्त्व0 2910) इत्यत्राह स्वयं तु ज्द्द्रूप्त्वाच्च्क्स्सुरादिभिरिन्द्रियैः। गृह्यन्ते विषया नैवं तेषां ज्ञाने तु हेतुना॥3095॥ विषयवज्जडरूपत्वाच्चक्षुरादीनां न विषयग्रहणं मुख्यतोऽस्ति, केवलं विज्ञानं प्रति हेतुभावमात्रेण तेषां विषयग्रहणं कल्पितमित्यज्ञातैरैव तैर्विषयज्ञानोत्पादकतया विषया गृह्यन्ते इति स्यात्। न त्वेवं विज्ञानेन विषयस्य किञ्चित् क्रियते, येनाज्ञातमपि चक्षुरादिवद् विषयं गृह्णातीति स्यात्। अभिव्यक्तिः क्रियत इति चेत्? न; ज्ञ्यान्प्र्याय्त्वात्। अभिव्यक्तिः, उपलब्धिः, परिच्छित्तिः, संवेदनम्-इत्येवमादयः पर्याया उच्यन्ते, नार्थान्त्र्म्। न च स्वात्मनः करणं युक्तम्; स्वात्मनि कारित्र्विरोधात्। उत्पन्नानुत्पन्नावस्थयोः स्द्स्त्त्वाच्च्। तथा हि-उत्पन्नं वा ज्ञानमात्मानं कुर्याद्, अनुत्पन्नं वा? न तावदुत्पन्नम्; त्दात्म्नोऽप्येक्योग्क्स्सेम्त्योत्प्न्न्त्वात्। न च यो येन सहैकयोगक्षेमो न भवति स तत्स्वभावो युक्त; अतिप्र्स्न्ग्गात्। न चोत्पन्नस्य स्वभावस्य करणं युक्तम्; अतिशयस्याभावात्, करणाविरामप्रसङ्गाच्च । नाप्यनुत्पन्नमिति पक्षः, अस्त्त्वात्। न ह्यसतो व्यापारो युक्तः; तस्य स्र्व्सामोपाख्याविर्ह्ल्क्स्स्न्न्त्वात्। व्यापारे स्त्य्स्त्त्व्हानिप्र्स्न्ग्गात्। इदमेव हि सत्त्वलक्षणं य्द्र्थ्क्रियाकारित्व्म्। तस्मान्न साम्यं दृष्टान्तस्य दार्टान्तिकेन ॥ 3095 ॥ . 'ऽतेनात्र ज्ञायमानत्वम्" (तत्त्व0 2911) इत्यादावाह. तेनात्र ज्ञायमानत्वं प्रामाण्य * उप्युज्य्ते। विषयानुभवो यस्मादज्ञातान्नैव' ल्भ्य्ते॥3096॥ . ननु च यदि ज्ञानं स्वसंविदा स्वत एव सिद्धम्, तर्हि स्वत एव ज्ञानं प्रमाणम्? इत्याशङ्कयाह एतावत् तु भवेदत्र ग्रहणेऽपि svsNvidH। भ्रान्तिकारणसद्भावात् तथात्वे न vinishcyH॥3097|| तदा चार्थतया भावोऽप्य्स्मान्नैवाव्सीय्ते। सादृश्यादुपलम्भेन त्द्न्यारोप्स्म्भ्व्वात्॥3098॥ न ह्यनुभूतमित्येव सर्वात्मना निश्चयो जायते; कारणान्तरापेक्षत्वान्निश्चयोत्पत्तेरिति बहुधा प्रतिपादितम् । तेन गृहीतमपि ज्ञानस्य स्वसंविदोऽर्थप्रमाणसामर्थ्यं भ्रान्तिकारणस्याप्रमाणसारूप्यानभ्यासादेः [G.807] सद्भावान्निश्चयानुत्पत्तेरनिश्चितमित्युच्यते; निश्चयानुभवयोर्भेदात् । ततश्च समारोपव्यवच्छेदेन परतः प्रामाण्यमिष्टमित्यदोषः । तथोक्तम्-"स्वरूपस्य स्वतो गतिः, प्रामाण्यं व्यवहारेण" (pra0 vA0 1.6.-7) इति। तथात्व इति प्रामाण्ये ॥ 3097-3098 ॥ "अप्रमाणं पुनः स्वार्थे" (तत्त्व0 2912) इत्यादावाह1. ज्ञातो नैव- pA0, gaa0| Page #280 -------------------------------------------------------------------------- ________________ 684 तत्त्वसंग्रहे आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्व्त्ः। मिथ्याज्ञानं तथा किञ्चिदप्रमाणं स्वतः स्थित्म्॥3099 ॥ अभ्यासे भ्व्माभ्यासिक्म्। यथाऽभ्यासबलात् प्रामाण्यं क्वचित् स्वत एव निश्चीयते इत्युक्तम्, तथा मिथ्यात्वमपि कस्यचित् स्वत एवाव्सीय्ते। तथा च दृश्यन्त एव तैमिरिकादयः केचिदभ्यासबलात् केशोण्ड्रकादिविज्ञानमुत्पादसमनन्तरमेव मिथ्यात्वेन निश्चिन्वन्तः ॥ 3099 / / "तदत्राप्यन्यथाभावे धीर्यथा दुष्टकारणे" (तत्त्व0 2913) इत्यादावाह बाध्कार्न्न्दुस्स्त्त्त्व्ज्ञ्यानेऽप्युक्ताऽन्व्स्थितिः। . तावता तस्य मिथ्यात्वं ग्रहीतुं तन्न पार्य्ते॥ 3100 ॥ उक्तेति "तथा हि बाधकाभावात्' प्रमाणं भ्व्तोच्य्ते। बाधाभावोऽप्यभावाख्यं प्र्मान्नान्त्र्मिस्स्य्ते॥' (तत्त्व0 3003) इत्यादिना। तदिति तस्मात् । / 3100 ॥ 'उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीयते' (तत्त्व0 2914) इत्यत्राह उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीय्ते। न taavdviklptvaadnisstteshcaatmsNvidH||3101|| नापि ज्ञानान्तरेणैव त्त्कालेऽस्न्निधान्त्ः। तस्याप्यव्यक्तभावत्वादनिष्टापत्तितोऽपि वा॥3102॥ उत्प्त्त्य्व्स्थ्मित्यादि। उत्पत्त्यवस्थायां किमात्मनैव प्रमाणमिति निश्चीयते? आहोस्विद् विज्ञानान्तरेण सहकालभाविना? यद्वोत्तरकालभाविना?-इति पक्षाः । तत्र न तावदात्मनैव; सर्वज्ञानानामात्मनि निर्विकल्पत्वात् प्रमाणमित्येव ग्र्ह्न्न्म्नुप्न्न्म्। नापि परेण संवेदनं ज्ञानस्येष्टम्; नित्यं बुद्धेः प्रोक्स्स्त्वाभ्युप्ग्मात्। नापि ज्ञानान्तरेण समानकालभाविना; युग्प्द्विज्ञ्यान्द्व्यानुत्प्त्तेः। नापि भिन्नकालभाविना; तस्यापि ज्ञानान्तरस्यासिद्धौ तद्ग्राह्यस्यापि ज्ञानस्याव्यक्तिकत्वेनासिद्धेः तस्यापि ज्ञानान्तरेण सिद्धाविष्यमाणायामनवस्थाप्रसङ्गात् ॥ 3101-3102 ॥ [G.808] "अतो यत्रापि मिथ्यात्वम्" (तत्त्व0 2915) इत्यादावाह वेदे तु बाधकं मान्मुक्त्मेवानुमात्म्क्म्। तदुक्तात्माद्यपोहेन तस्मान्मानं न युज्य्ते॥3103 / / पौरुषेयत्वसिद्धेश्च शङ्ख्या दुस्स्त्त्निमित्त्ता। वढेरिव स्वतः शक्तिर्मिथ्याज्ञानेषु वा भ्वेत्॥ 3104 ॥ चोदनाप्रभवं ज्ञानमतो दुस्स्त्त्निमित्त्क्म्। शङ्कयते, 1. बाधकाकारणाभावात्- jai0| 2. 0 तग्राह्यस्यासिद्धो-pA0, gA0 / 3. 'पि-pA0, gaa0| Page #281 -------------------------------------------------------------------------- ________________ . स्वतःप्रामाण्यपरीक्षा 685 न हि साधर्म्यमात्रं बौद्धर्वेदे बाधकं प्रमाणमुच्यते, किं तर्हि ? तदुक्तस्यात्मसामान्यादेः पदार्थस्य प्र्मान्न्बाध्नात्। एतच्चात्मपरीक्षादौ प्र्तिपादित्म्। किञ्च-श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य साधितत्वात्, सत्यपि वा अपौरुषेयत्वे दाववढ्यादिवन्मिथ्यात्वकारणतासम्भवात् अप्रामाण्यमस्य सम्भाव्यत इत्येवमुच्यते, न साध्र्म्य्मात्र्म्। स्यादेतत्, यदि नाम सम्भाव्यते, तथापि सम्भावनामात्रात् कथमप्रामाण्यमस्य सिध्यति? इत्याह दृष्टदोषाच्च शङ्कयदोषं न भिद्य्ते॥3105॥ शङ्ख्या दोषा यस्मिन् वाक्ये तत् त्था। न भिद्यत इति। उभयस्यापि प्रामाण्यं' सद्व्यवहारनिषेधयोग्यतया तुल्यत्वात् ॥ 3103-3105 ॥ तस्मादित्यादिनोपसंहरति तस्मात् स्वतःप्रमाणत्वं वेदस्यापि न युज्य्ते। तेन nishcitnirdosskRtaakhyaattvmissytaam||3106|| कृतश्चासावाख्यातश्चैति त्थोक्त्ः। आख्यातः व्याख्यातः, निर्दोषैः पुरुषैः कृताख्यात् इति तृतीयासमासः, तद्भावस्तत्त्वम्, निश्चितं च तन्निर्दोषकृताख्यातत्वं चेति विग्रहः । तदेतदिष्यताम्, वेदस्य प्रामाण्यसिद्धय इति सम्बन्धः । ततश्चैवमिष्यमाणे परत:प्रामाण्यं स्याद्, अनिष्यमाणे त्वप्रामाण्यमेवेति भावः ॥ 3106 ॥ "निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्" इत्यत्र कुमारिलस्योत्तरमाह.: रागद्वेषादियुक्ता हि प्रवक्तारो यथा य्था। तथा तथा हि रक्षन्ति स्वाध्यायं सुतरां न्नु॥3107॥ कस्य किं दुर्बलं को वा कस्मात् पूर्वं प्र्पात्थ्क्ः। कः स्वरक्षामतां कुर्यात् को भिन्दयादपदे प्द्म्॥3108॥ इति यस्य हि संरब्धाः सन्ति र्न्ध्र्ग्वेस्सिन्न्ः। कथं न नाम निर्दोषं स पठेद् वेद्मादृत्ः॥3109॥ [G.809] कस्याध्येतुः किं स्मृतिमेधादि' दुर्बलम्, को वा कुतोऽधीतवान्, को वा स्वरस्योदात्तादेः क्षामतामन्यथात्वं कुर्वीत, अपदमेव वा कः पदत्वेन भित्त्वा पठेत्-इत्येवं यस्य वेदपाठकस्य रन्ध्र निरूपयन्तो वेदाध्यायिनो नराः संरब्धाः समारब्धवीर्याः सन्ति, स कथं वेदपाठो वेदमादरान पठेत् । ततश्चास्य वेदस्याप्रामाण्यशङ्काया अभावात् किमिति निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यभिप्रायः ॥ 3107-3109 ॥ शुद्धाश्चेदभ्युदासीनाः स्युर्वेदाध्यायिनो न्राः। आचक्षीरन् परैरेवं न ते वेदं vinaashitm॥3110|| ततः कालेन महता tuupekssitvinaashitH| अन्य एव भवेद् वेदः प्रतिकञ्चकतां gtH॥3111॥ 1-1. prmaannysdvyvhaarnissedhyogytyo:-gaa0| 2. स्मृतिमेवाति-paa0| Page #282 -------------------------------------------------------------------------- ________________ 686 तत्त्वसंग्रहे rAgadveSAdiyuktA~stu' rundhdbhirvednaashin:| सर्वदा रक्षितो वेदः स्वरूपं न प्र्हास्य्ति॥3112॥ तथा हि-यदि वेदाध्यायिनः शुद्धधियोऽपि परैर्विनाश्यमानं वेदमौदासीन्यमालम्बना नाचक्षीरन्, तदा सम्भाव्यते-अन्य एवायं वेदः प्रतिच्छायतां यात इति; यावता तैर्विशुद्धधीभिर्वेदविनाशिनो नरान् रागादिपरीतचेतसो रुन्धद्भिः निवारयद्भिः सदैवायं संरक्षितो वेद इति स कथमात्मस्वरूपं जह्यात् ! ॥ 3110-3112 // . स्यादेतत्-यद्यपि सर्वदा रक्षितस्तैर्वेदः; तथापि महाप्रलये समुच्छिन्नस्यास्य पश्चादन्यथात्वमपि सम्भाव्यते? इत्याशङ्कयाह इष्यते च जगत् सर्वं न kdaacidniidRshm| न महाप्रलयो नाम ज्ञायते पार्मार्थिक्ः॥3113॥ नैतदेवमित्यादिना प्रतिविधत्ते नैतदेवम्; भवेन्नाम ह्येवं पाठस्य तुल्य्ता। . तदर्थतत्त्वबोधस्तु न vinaa'tykssdrshnm||3114|| एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम्, न त्वर्थाविगमोपायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव ॥ 3114 ॥ [G.810] न चापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत इति दर्शयति सर्वे च यस्य पुरुषा देशकालौ. त्थाखिलौ। करामलकवद् व्यक्तं vrtnte'dhyksscetsi||3115|| sa पाठस्यापि तुल्यत्वं बोद्धं शक्तोऽन्यथा पुन्ः। देशकालनरावस्थाभेदेन विमतिः क्थ्म्॥3116॥ अत्रैवोपपत्तिमाह- अन्य्थेत्यादि। यदि पाठस्य तुल्यत्वं भवेत्, तदा क्वचिद् देशादौ पाठं प्रति पुंसां विमतिः संशयो न प्राप्नोति ॥ 3115-3116 ॥ "इष्यते च जगत् सर्वम्" (तत्त्व0 3113) इत्यादावाह जगत् सदेदृशं चेति न प्रमाणमिहापि व्ः। न युक्ताऽदृष्टिमात्रेण संवतस्यापि नास्तिता॥3117॥ sdedRshmityaadi| ईदृशमेव सर्वदा जगदित्यत्र न किञ्चित् साधकं प्र्मान्न्म्स्ति। यश्च बौद्धैः "संवर्तकल्पो नरकासम्भवात्5 प्रतिभाजनक्षयः" ( . ) इति संवर्तकल्पो वर्ण्यते, यच्च स्मृतिकारैरुच्यते "आसीदिदं त्मोभूत्म्प्र्ज्ञ्यात्म्ल्क्स्स्न्न्म्। अप्रवर्त्यमविज्ञेयं सुषुप्तमिव सर्वतः ॥ " ( मनु0 5 . 5 ) इति; तदेतदस्य द्विविधस्यापि संवतस्य न किञ्चिद् बाधकं प्रमाणमस्ति, येन सर्वदा 1. युक्तांस्तु- pA0, gaa0| 2. रुध्रद्भिर्वेदविनाशिन:- jai0| 3-3. 0मानान् वेदानी-pA0, gA0 / 4. त्वधविगमो0- pA0; त्वार्थाधिगमो0- gaa0| 5. नाशकाओ- gaa0| 6. pA0. gA0. पुस्तकयो स्ति। Page #283 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 687 जगदीदृशमेव सिध्येत् । न चादर्शनमात्रेण वस्तूनां नास्तिता सिध्यति; सत्यपि वस्तुनि क्वचिददर्शनात्, वस्त्वभावेन दर्शनमात्रस्य व्याप्त्यसिद्धेः ॥ 3117 ॥ किञ्च-वेदस्य स्वतःप्रामाण्यानित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः सम्मोहाभावात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्-उभयथापि न विनाशः सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद् दर्शयति स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्व्त्ः। वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः ॥ 3118 ॥ अतश्चाज्ञानसन्देहविपर्यासास्पदे . स्थिते। नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन ॥ 3119 ॥ तथा' चाज्ञानमूलस्य न विनाशोऽपि स्म्भ्वी। को वा विनाशो नित्यस्य भवेद् वज्रातिशायिनः ॥ 3120 ॥ [G.811] द्विजपोत:ब्राह्मणशिशुः ॥ 31183120 ॥ एवं तावत स्वतः प्रामाण्याद् विनाशोऽस्य न सम्भवतीति प्र्तिपादित्म्। इदानीं नित्यत्वादपि न सम्भवतीत्येतद् दर्शयितुं पृच्छति अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा न त्व्पाकृता। अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते ॥ 3121 ॥ विनाश इति सम्बन्धः । सेति अभिव्यक्तिः । अस्येति वेदस्य ॥ 3121 / / अतीन्द्रियेत्यादिनोपसंहरति. अतीन्द्रियार्थदृक् तस्माद् vidhuutaantstmshcyH| वेदार्थप्रविभागज्ञः कर्ता चाभ्युप्ग्म्य्ताम्॥3122॥ / . अन्तस्तमः क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः संहतिः, स विधूतो येन स तथोक्तः । प्रविभागज्ञ: व्याख्याता। कर्तेति । वेदस्येति शेषः । तदेव प्रतिज्ञातार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च 'तद्भावभावभावित्वात्' इत्येतस्यानैकान्तिकत्वं साधित्म्। सपक्षसिद्ध्यर्थं च प्रमाणं 'यः सन्देहविपर्यासविषयैः' (तत्त्व0 2938) इत्यादिना प्रदर्शितमिति क्षेपार्थः ॥ यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचित् बौद्धस्य क्षति:', नहि बौद्धै रेषां चतुर्णामेकंतमोऽपि पक्षोऽभीष्टः; अनियमपक्षस्येष्टत्वात् । तथा हिउभयमप्येतत्किञ्चित् स्वतः, किञ्चित् परत इति पूर्व्मुप्व्र्न्नित्म्। अत एव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः; पञ्चमस्याप्यनियमपक्षस्य स्म्भ्वात्। अपरे त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति-बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकमेव, न गुणकृतम्; गुणाभावेऽपि विपर्ययज्ञाने बोधात्म्क्त्व्स्म्भ्वात्। अतः स्वतः प्रामाण्यमित्युच्यते । गुणैस्तु दोषनिराकरणमेव क्रियत इत्यतस्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते, नात्मप्रतिलम्भायेति? तदेतदसम्यक्; यतो न बोधात्मकत्वमेव प्रामाण्यं युक्तम्; विपर्ययज्ञानेऽपि 1. य्था-gaa0| .. 2. चाज्ञातमूलस्य-pA0, gA0 / 3-3. नन्वपाकृता-pA0 gaa0| 4. कृति:-paa0| Page #284 -------------------------------------------------------------------------- ________________ 688 तत्त्वसंग्रहे सम्भवात् । बोधविशेषः प्रामाण्यमिति चेत् ? न तर्हि वक्तव्यम् - तच्च ज्ञानानां स्वाभाविकमेव, गुणकृतम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति । तथा हि-यदि बोधविशेषः प्रामाण्यमिष्टं स्यात्, तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तम्, नान्यस्य । न च विपर्ययज्ञानेऽपि [G.812] सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः, किं तर्हि ? बोधसामान्यस्य । न च परेण बोधसामान्यं गुणकृतमिष्यते, किं तर्हि ? बोधविशेषः । न च तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम् । न चाप्यस्माभिर्गुणकृतत्वेन परतः प्रामाण्यमिष्टम्; यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्थाप्यते, किं तर्हि ? अनुभूतोऽप्यसौ बोधविशेषः क्वचिद् भ्रान्तिनिमित्तसद्भावाद् यथानुभवं न निश्चयमुत्पादयतीति । अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते । किञ्च-अप्रामाण्येऽपि शक्यमेवं कल्पयितुम् - "बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकम्, न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामाण्यमुच्यते । दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषानपेक्षते, नात्मप्रतिलम्भाय " इति । तस्माद्यत्किञ्चिदेतत् । उव्वेयकस्त्वाह'-'"न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ? अर्थाविसंवादित्वम् । तथा हि--- सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य । विनापि बोधकत्वं यत्रार्थाविसंवादित्वमस्ति तत्र प्रामाण्यम्, यथा - अग्नौ धूमस्य । तस्मादन्वयव्यतिरेकाभ्यामविसंवादित्वमेव प्रामाण्यं सिद्धम् । तच्च ज्ञानमात्मीयादेव हेतोरुपजायते; न सामग्र्यन्तरादित्यतः 'स्वतः सर्वप्रमाणानां प्रामाण्यम्' इत्युच्यते; स्वशब्दस्यात्मीयवचनत्वात् । स्वतः आत्मीयाद्धेतोरित्यर्थः । " न हि स्वतोऽसती shktiH|' इत्यादिना पश्चादर्द्धेन सामग्र्यन्तराद् भावनिषेधे हेतुरुक्तः । न हि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तरातिरिक्तेन शक्यत इत्यर्थः । स्यादेतत्-विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः, तत् कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात् सामग्र्यन्तरजन्यमेव प्रामाण्यम्, न तु ज्ञानहेतुमात्रजन्यम् तच्च सामग्र्यन्तरं गुणसहितमेवेन्द्रियादि । यथोक्तम्'- " इन्द्रियादिगुणाश्चास्य कारणम्' ( ) इति । शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम् । वेदे च तद्भावादप्रामाण्यं प्रसक्तमिति ? नैष दोषः; सामग्र्यन्तरजन्यत्वासिद्धत्वात् । न हि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः सम्भवति । इन्द्रियादिरूपमेव ' ह्य्न्य्निर्पेक्स्स्म्र्थाविस्ण्वादिज्ञ्यानोत्पाद्क्म्। अञ्जनादीनां तु दोषापगमे व्यापारः, न गुणाधाने । अथापि स्यात्-इन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीति सर्वत्र प्रामाण्योत्पत्तिप्रसङ्गः अविकलकारणत्वात् ? नैतदस्ति; दोषसमवधाने तु सामग्र्यन्तराद् विलक्षणकार्योत्पत्ति- भविष्यति । स्यादेतत्- विपर्ययः कस्मान्न । G. 813 ) विज्ञायते - इन्द्रियादिस्वरूपमेवान्यनिरपेक्ष 2. बोधात्मकत्वं- gA0 1 3- 3. pA0, gA0 पुस्तकयोर्नास्ति 5. स्वरूपमेव- pA0, gA0 / 1. उवेयक - pA0, gA0 / 4. तदसद्भावा- gA0 / Page #285 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा 689 व्यभिचारिज्ञानोत्पादकम्, गुणसमवधाने तु सामग्रयन्तरमाविसंवादिज्ञानोत्पादकमिति? सत्यमेवमेतत्; अन्वयव्यतिरेकाभ्यां तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादक दृष्टमिति प्रत्यक्षेऽपि च सम्भवात् तदेवोत्पादं क्ल्प्य्ते। विपर्यज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्यमानं सामग्रंयन्तरं कल्पयतीत्यनवद्यम्" इति। ततेदत् सर्वं नानवद्यम्; तथा हि यत् तावदुक्तम्-'अर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यम्, तच्वात्मीयादेव हेतोस्तस्योपजायते' इति, अत्र सिद्धसाध्यता; यत इष्यत एवास्माभिः 'प्रमाणमविसंवादि ज्ञानम्' इति वचनादर्थाविसंवादित्वं ज्ञानस्य प्रामान्न्य्म्। किन्तु 'ज्ञानम्' इति विशेषेणोपादानाद् धूमादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसिद्धम्; ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात्। तथा हि-सत्यप्यविनाभाविनि धूमादौ न तावत् पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति । तस्मात् प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम् । यदाह "धीप्र्मान्न्ता। प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि ॥ " ( pra0 vA0 1 . 5 ) इति। यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्तिलक्षणम्, तत्त्वर्थप्रापणमेव; प्रतिबन्धादिसम्भवात् । शक्तिश्च पदार्थानामात्मभूतैवेति कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्, येन सा निषिध्येत! न हि तन्निष्पत्तावनिष्पन्नो धर्मस्तत्स्वभावो युक्तः; अतिप्र्स्न्ग्गात्। सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिकारणसद्भावादनधिगतकार्यैरवसातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात् कार्यानिश्चीयते । अतो निश्चयापेक्षया परतः प्रामाण्यमित्युच्यते, नोत्प्त्त्य्पेक्स्स्या। तेन कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यम्; विवादाभावात्। निश्चयस्तु शक्तीनां परतो भवद्भिरपीष्यत एव्। यथोक्तम्- "शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (zro0 vA0, co0 sU0 200) इति। यश्च-"न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व0 2812) इत्येष सामग्र्यन्तराद् भावनिषेधाय हेतुरुपवर्ण्यते, असावप्रमाणेऽपि समान इति तदपि स्वत एंव प्रसज्येत । न वा स हेतुः; व्य्भिचारात्। . ___ यच्चोक्तम्-'न हि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः प्रतीतः सम्भवति' इति, एतदप्यन्वर्थवचनमनुन्मीलितार्थ न ज्ञायते । कोऽयं विधिमुखेन व्यापोर नामेति? यदि tAvad'idaM चेदं करिष्यामि' इति कार्योत्पादाय बुद्धिपूर्वा प्रवृत्तिः, सा नेन्द्रियादिष्वपि स्म्भ्व्ति। न हि भावानां प्रेक्षापूर्वकारिताऽस्ति; सर्वभावानां क्षणिकत्वेन स्मीहाव्यापार्योर्स्म्भ्वात्। ततश्चेन्द्रियादेरपि विधिमुखेन व्यापारासम्भवात् कारणत्वं न स्यात् । अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमावेशं [G.814] सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद् गुणेष्वपि समानम् । न हि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्यापारः प्रतीतः स्म्भ्व्ति। __ अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत इति दोषनिवृत्त्या व्यवह1. त्च्चा0-0| 2. रवमातुं-pA0, gaa0॥ 3. कार्ये निश्चीयते- pA0, gaa0| 4. 0प्यन्वयवचन0- pA0, gA0 / Page #286 -------------------------------------------------------------------------- ________________ 690 तत्त्वसंग्रहे तत्वात् साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्युच्यते ? तदेतद्दोषेष्वपि स्मान्म्। तथा हि-दोषसन्निधानेऽपि गुणनिवृत्तौ सत्यामप्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात् । ततश्चाप्रामाण्यमपि स्वत: प्रसज्येत; अविशेषात् । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । तस्मात् तद्भावाभावानुविधानव्यतिरेकेण नान्यः कार्यकारणभावः सम्भवतीति दोषवद् गुणानामपि कारणत्वं समानम् । यच्चोक्तम्--'इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्' इति, तदप्ययुक्तम्; अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात्, बोध्रूप्ताव्त्। यथा बोधरूपता ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र ज्ञाने भवति, तथार्थाविसंवादित्वमपि स्यात् । स्यादेतत्-दोषैरप्रामाण्यस्योत्पादे सामान्यमविकलकारणमपि नोपजायते; प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयोगात् बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति ? यद्येवम्, न तर्हीन्द्रियरूपमेवान्यनिरपेक्षं कारणं सिध्यति, सत्यपि तस्मिन्नविकले प्रामान्न्याख्य्कार्यानुत्प्त्तेः। न ह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम् । नापि यद्यस्मिन् सत्यपि न भवति तत्तन्मात्रकारणं युक्तम्; अतिप्रसङ्गात् । किञ्चेदं तावच्च भवान् वक्तुमर्हति - यद्यविकलकारणं प्रामाण्यम्, किमिति दोषसन्निधानेऽपि नोत्पद्यत इति; स्वविरुद्धकारणस्य दोषस्य सन्निहितत्वादिति चेत् ? अप्रामाण्येऽपि तुल्यम्; तस्यापि तदानीं स्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्मा भूत् । किञ्च-यदि नाम विरुद्धकारणाद् दोषाद् बिभ्यतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात् स्वकारणं त्वप्रतिहतसामर्थ्यं सत् तदानीं किमिति तदुपेक्षेत ! एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्याद्, यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत् । दोषैरुपहतशक्तित्वादुपेक्षित' इति चेत् ? न; ऐन्द्रिये च प्रामाण्ये कारणस्याप्युपहतशक्तित्वप्रसङ्गात्, विशेषाभावाज्ज्ञानस्याप्यनुत्पत्तिप्रसङ्गाच्च । तथा हि-यथा दोषैरुपहतशक्तित्वादैन्द्रियं प्रामाण्यं न जनयेत्, विज्ञानमपि नैव जनयेद्; असामर्थ्यात् । अन्यथा विज्ञानहेतुमात्रजन्यं प्रामाण्यं न सिध्येत्, तदुत्पत्तावप्यनुत्पत्तेः । यो हि यदुत्पत्तावपि नियमेन नोत्पद्यते, नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः shaalyngkurH। नोत्पद्यते च विज्ञानात्पत्तावपि प्रामाण्यं नियमेनेति व्याप्कानुप्ल्म्भ्:| [G.815] नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं shknuyaat। ततश्चैवमपि शक्यते पठितुम्-- स्वतः सर्वोपलब्धीनां प्रामाण्यमिति गृह्य्ताम्। न हि स्वतः सती शक्तिर्हन्तुमन्येन पार्यते ॥ इति । स्यादेतत्-नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम्, किं तर्हि ? विशिष्टमेव यद् दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति ? यद्येवम्, सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्; गुणसहितस्यैव दोषरहितत्वसम्भवात् । ततश्च न वक्तव्यम्2-2. 0 शक्तित्वादिन्द्रियम् इत्येव पांठ: pA0, gA0 पुस्तकयोः । 1. 0न्द्रियस्वरूप0- gA0 / Page #287 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा - 691 'सामग्र्यन्तरजन्यत्वासिद्धेः' इति । दोषापगमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत्? तन्न; अपगमस्यावस्तुत्वान्न तत्र कस्यचिद् व्यापारो युक्तः । न ह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचिद् व्यापारः स्म्भ्व्ति। यच्चोक्तम्-'विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टम्' इति, एतदप्यसिद्धम्; न हि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं तर्हि ? प्रतिपत्तृगता अप्यमूढस्मृतसंस्कारा गुणाः । तथा हि-सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्य, अप्रतीतसम्बन्धस्य च प्रतिपत्तुर्नोपजायतेऽनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामान्न्योत्पाद्क्मित्येत्द्सिद्ध्म्। अतो विपर्ययो दुर्निवार एव व्य्व्स्थित्ः। यच्चोक्तम्-"विपर्ययज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यते" इति, तदप्यतिसाहसम्; इन्द्रियानपेक्षस्यापि विप्र्य्य्ज्ञ्यान्स्योत्प्त्तिप्र्स्न्ग्गात्। न हि यो यतः स्वभावानोत्पद्यते, तस्य तदपेक्षा युक्ता; अतिप्र्स्न्ग्गात्। न चेन्द्रियनिरपेक्षं तैमिरिकादिद्विच्न्द्रादिज्ञ्यान्मुत्प्द्य्ते। किञ्च-यद्यर्थाविसंवादित्वमवगतम, येन तत्र भवतामग्दिर्शिनां प्रामाण्यव्यवहारः स्यात् ! न ह्यविदिततत्कायैस्तच्छक्तिरवधारयितुं शक्यते; अतिप्र्स्न्ग्गात्। ततश्च यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद् वाग्जालमुपरचितम्, तस्यैव तन्न प्रसिद्धमिति केवलं तण्डुलार्थिना तुषकण्डनमेतत् कृतमित्यलमतिप्रसङ्गेन ॥ 3122 ॥ इति स्व्त्ःप्रामान्न्य्प्रीक्स्सा॥ 1. प्र्तिप्त्तिर्ग्ता-paa0| 2. प्रतिपत्तिओं -paa0| 3. त्न्दुलार्थिना-गा। Page #288 -------------------------------------------------------------------------- ________________ 26. अतीन्द्रियार्थदर्शिपरीक्षा "अनल्पकल्पासङ्खयेयसात्मीभूतमहादयः । / यः प्रतीत्यसमुत्पादं जगाद वदतां व्र्ः। तं सर्वशं प्रणम्यायं क्रियते त्त्त्व्स्न्ग्घ्:"॥ (तत्त्व0 5-6) इत्यनेन यत् सर्वज्ञोपदिष्टत्वं प्रतीत्यसमुत्पादस्य विशेषणमुक्तम्, तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह एवं सर्वप्रमाणानां प्रमाणत्वे स्व्तोऽस्थिते। अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते ॥ 3123 ॥ [G.816] एवमनन्तरोक्तेन न्यायेन यदा सर्वेषामेव प्रमाणानां न स्वत एव प्रामाण्यमिति स्थितम्, अतोऽयत्नेनैवातीन्द्रियार्थदर्शी पुरुषः सिद्ध इति न तत्सिद्धये पृथक् प्रयत्नान्तरमास्थीयते ॥ 3123 ॥ स्यादेतत्, कथं यत्नमन्तरेण सिध्यति? इत्याह वेदस्यापि प्रमाणत्वं यस्मात् पुरुषतः स्थित्म्। तस्य चातीन्द्रियजत्वे ततस्तस्मिन् प्रमाणता ॥ 3124 ॥ अन्यथाज्ञानसन्देहविपर्यासानुषङ्गिणि । पुंसि कर्तरि नैवास्य प्रामाण्यं स्यात् तदन्यवत् ॥ 3125 ॥ स्वर्गयागादिसम्बन्धो ज्ञात्वा तद् येन भास्सित्ः। विस्पष्टातीन्द्रियज्ञानः सोऽभ्युपेयः प्रैर्पि॥3126॥ तस्य चेति पुरुस्स्स्य्। तत इति पुरुषात् क्र्तुः। तस्मिन्निति वेदे। प्रमाणतेत्येतदपेक्षाऽधिकरणसप्तमी वेद' इति । प्रमाणतेति । अविपरीतातीन्द्रियार्थप्रतिपादकत्वम् । एतच्च परमतापेक्षयाऽभिहितम् । एतदुक्तं भवति-यदि भवद्भिरवश्यं वेदस्य प्रामाण्यमभ्युपेयते, तदास्य पुरुषादिव कर्तुः प्रामाण्यं युक्तम्, न स्वत इति। एतच्च पूर्वं प्रतिपादितम् । स च वेदस्य कर्ता यद्यतीन्द्रियदृग्भवति, तदास्य ततः कर्तुरपि प्रमाणता युक्ता, नान्यथा । अन्यथा हि विपरीतसंशयज्ञानादियुक्ते कर्तरि सत्युन्मत्तादिवक्यवद् vedo'prmaanntaamevaashnuviit| तस्माद् योऽसौ वेदकर्ता पूर्वं श्रुतिपरीक्षायां प्रसाधितः, परैरपि मीमांसकैरतीन्द्रियार्थदर्शी सामर्थ्यादङ्गीकर्तव्य इति, तत्प्रतिक्षेपो न कार्य्ः। ____तथा हि-सर्वेषामेव पुंसां रागादिदोषतिमिरोपहतबुद्धिलोचनतया नातीन्द्रियार्थदर्शित्वमस्तीत्यवगम्य तत्प्रतीतेष्वागभेष्वप्रतिष्ठितप्रामाण्यप्रत्याशो धर्माधर्मावगमार्थी नरस्तीरादर्शीव शकुनिर्वेदमेव किल प्रमाणयिष्यतीति मन्यमानैर्यद्वा गुणद्रविणदारिद्र्योपहताधिमोक्षतया जैमिनीयैरतीन्द्रियार्थदृक् प्रतिक्षिप्यते-सर्व एव हि पुरुषा रागादिभिरविद्या च तदुपशमोपायवैकल्याद् विप्लुताः, तस्मानास्त्यतीन्द्रियार्थदर्शी कश्चिदिति चोदनालक्षण एवार्थो धर्मः, 11. पा.. गा* पुस्त्क्योनास्ति। 2.pA0, gA0 पुस्तकयो स्ति। 3 हलाविमोक्ष-पा. हतविमोक्ष0- gA0 / Page #289 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 693 नेन्द्रियादिलक्षणः, चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्, नाम्यत् किन्य्च्नेन्द्रिय्मिति। प्रमाणयन्ति चात्र-यः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहः स विदुषामभावव्यवहारगोचरतामेवावतरति, [G.817] यथा ग्ग्न्न्लिन्म्। अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभावहेतुः; व्यवहारयोग्यतायाः साध्यत्वात् । अभावस्त्वभावप्रमाणत एव सिद्धः ॥ 3124-3126 ॥ ननु चैतावदेव सर्वं प्रमेयं वस्तु, यदुत पञ्चविषया रूपादयः, tA~zca जानन्तो नरा लोकेऽतिप्रतीता एवेति, ततश्च प्रतीतिबाधा प्रतिज्ञायाः? इत्येतदाशङ्कयाह धर्मज्ञत्वनिषेधश्चेत् केव्लोऽत्रोप्युज्य्ते। सर्वमन्यद् विजानानः पुरुषः केन वार्य्ते॥3127॥ अत्र हि वेदप्रामाण्यसिद्धौ धर्मात्मविश्वपरिज्ञातृत्वनिषेधमात्रं विवक्षितम्, न तु सर्वशब्दाभिधेयमात्रपरिज्ञातृत्वनिषेधः, तेन धर्माधर्मव्यतिरिक्ताशेषपदार्थपरिज्ञानापेक्षया यः वचित्' पुंसि सर्वज्ञव्यवहारो लोकस्य सम्भवत्येवेति न तस्य प्रतिषेधोऽस्माभिः क्रियते, अतो न प्रतीतिबाधा सम्भवतीति भावः ॥ 3127 ॥ . किञ्च-यदि भवद्भिरपि बौद्धैर्धर्माधर्मज्ञव्यतिरेकेणान्यस्मिन् पुंसि सर्वज्ञत्वं प्रसज्यते, तदा सिद्धसाध्यतेति दर्शयन्नाह सर्वशब्दश्च सर्वत्र प्रकृतापेक्ष इस्स्य्ते। ततः प्रकृतसर्वज्ञे सति किं नोऽव्हीय्ते॥3128॥ किञ्च तत्प्रकृतं सर्वमित्युच्यते? इति दर्शयति अर्थे चासम्भवात् कार्यं किञ्चिच्छब्देऽपि क्ल्प्य्ते। . तत्र यः 'सर्वशब्दज्ञः स सर्वज्ञोऽस्तु नाम्त्ः॥3129॥ यथा हि-व्याकरणे "अग्नेर्ड " (pA0 sU0 4.2.33) इत्यादिना लक्षणेन प्रत्ययागमादि कार्यं विधीयमानमर्थे न सम्भवतीति सामर्थ्यादर्थवाचिनि शब्देऽवगम्यत इति वैयाकरणैर्वर्ण्यते, तद्वद्यदि भवद्भिरपि सर्वस्य केनचित् परिज्ञातुमशक्यत्वादिति कृत्वा स्वसिद्धान्तपरिपठितस्य सर्वज्ञशब्दस्य यत् सर्वपदं तस्य स्वरूपप्रधानतामाश्रित्य सर्वशब्दं यो वेत्ति स सर्वज्ञ इत्येवं वर्ण्यते, तदास्तु भवतु, नामत: स्ण्ज्ञ्यामात्रात्। न हि यथेष्टं नाम कुर्वाणस्य कस्यचित् क्वचित् प्रतिरोद्धा; स्वतन्त्रेच्छामात्रप्रभवत्वान्नाम्न इति भावः ॥ 3129 ॥ अथापि प्रकृतं किञ्चित् तैलोदकघृतादिवत् । तेन सर्वेण सर्वज्ञस्तथाप्यस्तु न वार्य्ते॥3130॥ [G.818] अथापि धर्माधर्माभ्यां यदन्यत् तैलोदकघृतादि सर्वत्वेन विवक्षितम्, तेन सर्वेण विषयीकृतेन सता सर्वज्ञ इतीष्यते, तथापि सिद्धसाध्यता ॥ 3130 ॥ 1. कस्मिंश्चित्-pA0, gA0 / 2. सम्भवति-pA0, gaa0| 3. अग्निर्दृक्-गा। 4. ससिद्धान्त0-jai0, pA0/ 5. वृतादि यत्-gA0/ Page #290 -------------------------------------------------------------------------- ________________ 694 तत्त्वसंग्रहे किञ्च-सामान्याकारतः विश्वस्य जगतः संक्षेपपरिज्ञानाद्वा सर्वज्ञ इष्टः, आहोस्विद् विशेषाकारेण विस्तरपरिज्ञानात्? तत्राद्ये पक्षे सिद्धसाध्यतेति दर्शयति भावाभावस्वरूपं वा जगत् सर्वं य्दोच्य्ते। तत् संक्षेपेण सर्वज्ञः पुरुषः केन नेस्स्य्ते॥3131॥ सर्वमेव हि जगदितरेतराभावादिस्वभावत्वादभावस्वभावम्, विधिरूपतया व्यवस्थितत्वात् भावस्वभावमिति यदेतदस्माभिर्भावाभावस्वभावत्वं सर्वजगद्व्यापी सामान्यधर्मो वर्णितः, तेन रूपेण सर्वजगत्परिज्ञानाद् यदि सर्वज्ञः प्रसाध्यते, तथापीष्टमेव; न ह्येतावता धर्मज्ञत्वं prasidhyati ksycit| ttsddkssepenneti| tadeva भावाभावरूपत्वं जगतः संक्षेपः, संक्षिप्यतेऽनेनेति कृत्वा ॥ 3131 ॥ एवं ज्ञेयप्रमेयत्वसंक्षेपेणापि स्र्व्ताम्। आश्रित्य यदि सर्वज्ञः कस्तं वारयितुं kssmH॥3132॥ eva प्रमेयत्वादिभिः सामान्यधर्मैः परिज्ञानेऽपि सिद्धसाध्यता ॥ 3132 ॥ पदार्था यैश्च यावन्तः सर्वत्वेनावधारिताः । / तज्ज्ञत्वेनापि सर्वज्ञा सर्वे त्द्ग्र्न्थ्वेदिन्ः॥3133॥ अथापि स्याद्-यैः स्वस्मिन् स्वस्मिन् शास्त्रे यावन्तः पदार्थाः सर्वत्वेनावधार्य निर्दिष्टाः-यथा बौद्धैः पञ्च स्कन्धाः, वैशेषिकैः षंट पदार्थाः, नैयायिकैः प्रमाणप्रमेयादयः षोडश, साङ्ख्यैःप्रकृतिमहदादयः पञ्चविंशतिः-इत्येवमादि; तत्परिज्ञानात् सर्ववित् प्रसाध्यत इति? एवं सत्यतिप्रसङ्गः; तद्ग्रन्थार्थवेदिनोऽन्ये येऽध्येतारः ते सर्वज्ञाः प्राप्नुवन्ति ॥ 3133 ॥ तथा षड्भिः प्रमाणैर्यः स्स्त्त्प्र्मेय्विवेक्वान्। सोऽपि संक्षिप्तसर्वज्ञः कस्य नाम na smmtH॥3134॥ अथापि स्याद्-यो हि प्रत्यक्षानुमानशब्दोंपमानार्थापत्त्यभावाख्यैः षभिः प्रमाणैर्यथास्वमेषां विषयषट्कं विवेकेन परिजानाति स सर्वज्ञ इति? अत्रापि सिद्ध्साध्य्ता। तथा हि-प्रत्यक्षं रूपादिविषयपञ्चकनियतत्वान्न धर्माधर्मविषयम् । अनुमानमपि [G.819] प्रत्यक्षगृहीतलिङ्गसम्बन्धलिङ्गिविषयत्वान्न तद्विषयम्, धर्मादेरतीन्द्रियत्वेन केनचित् सम्बन्धस्य ग्रहीतुमशक्यत्वात् । शाब्दं यद्यपि सर्वं परोक्षाविषयम्, तथा पि न तेन ज्ञानेनातीन्द्रियार्थदर्शी भवितुमर्हति,तस्य ज्ञानस्य रेपरोक्षार्थविषयत्वेनाप्रत्यक्षत्वात् । न चाप्रत्यक्षज्ञानात् समङ्गी पुरुषः साक्षादर्शी युज्य्ते। उपमानमपि सादृश्यतदुपाधिविषयत्वान्न धर्माधर्मादिविषयम् । यथोक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन vishessitm। प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् ॥ " (तत्त्व0 1534) इति। अर्थापत्तिरपि दृष्टश्रुतार्थान्यथानुपपत्तिपरिकल्प्यार्थान्तरविषया, नासौ ध्र्मादिगोच्रा। न हि कश्चिद् दृष्टः श्रुतो वार्थोऽस्ति यो धर्मादिना विना नोपपन्नः । भवतु वा धर्मादिविषयत्वमर्थापत्तेः,तथापि तस्या अप्रत्यक्षस्वभावत्वान्न तत्समङ्गी धर्मादिसाक्षाद्दर्शी सिध्यति । अभावस्य तु प्रमेयाभावविषयत्वादेवायुक्तं ध्र्मादिविस्स्य्त्व्म्॥ 3134 ॥ 1. सर्वज्ञत्वेना.. - jai0| 2. vivekvt-jai0| 3. परोक्षावि0- gaa0| 4. तत्सङ्गी-pA0ष gaa0| Page #291 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 695 एवं तावत् संक्षिप्तसर्वज्ञप्रसाधने सिद्धसाध्यतेति प्रतिपादितम् । इदानीं विस्तरेणाशेषजगत्परिज्ञानात् सर्वज्ञत्वसीधने दोषमाह . विशेषेण तु srvaarthsaakssaatprtykssdrshinm| यः कल्पयति तस्यासौ मुधा मिथ्या च कल्पना । / 3135 ॥ मुर्धेत निष्फला, पुरुस्सार्थ्सिद्धाव्नुप्योगात्। मिथ्येति असम्भावनीयार्थविषयत्वाद्वितथा ॥ 3135 ॥ तदेवासम्भावनीयविषयत्वमस्या दर्शयति- . एकस्यैव शरीरस्य यावन्तः प्र्मान्न्व्ः। केशरोमाणि यावन्ति कस्तानि ज्ञ्यातुम्र्ह्ति!॥3136 ॥ एकशरीरान्तर्गताशेषपरमाणुप्रविभागपरिज्ञानमेव तावत् खलु पुंसामसम्भाव्यम्, किमुताशेषजगद्गतसूक्ष्मादिविशेषपरिज्ञानं भविष्यति ॥ 3136 ॥ मुधात्वं कल्पनाया दर्शयन्नाह- . समस्तावयवव्यक्तिविस्तरज्ञानसाधनम् । काकदन्तपरीक्षावत् kriymaannmnrthkm||3137|| अवयवाश्च पाण्यादयः, व्यक्तयश्च धवखदिरपलाशादय इत्यवयवव्यक्तयः, समस्ताश्च ता अवयवव्यक्तयश्चेति विग्रहः, तासामणुकेशपत्रादिलक्षणं विस्तरं जानातीति त्थोक्त्म्। "कृत्यल्युटो बहुलम्" (pA0 sU0 3.3.113) इति कर्तरि ल्युत्त्। तस्य साधनम् प्रतिपादनम् । [G.820] तदनर्थकम्; असम्भवित्वेन धर्माधर्माविषयत्वेन च पुरुषार्थं प्रत्यनुपयोगित्वादिति भावः ॥ 3137 ॥ एतदेव दृष्टान्तेनोपपादयन्नाह यथा च चक्षुषा सर्वान् भावान् वेत्तीति निस्स्फ्ल्म्। . . सर्वप्रत्यक्षदर्शित्वप्रतिज्ञाऽप्यफला . त्था॥3138॥ एतेन सिद्धसाध्यत्वं प्रतीतिबाधितत्वं च प्रतिज्ञाया यथायोगमुक्तं भवति ॥ 3138 ॥ यत्र तु विवादः, यत्साधने च पुरुषार्थोपयोगित्वं तद्दर्शयति.... स्वधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः । - तत्प्रणीतागमग्राह्यहेतुत्वे hi prsidhytH॥3139|| स्वकीयश्चासौ धर्माधर्ममात्रज्ञेश्चेति तथोक्तः, तस्य साधनप्रतिषेधाविति vigrhH। सत्सप्तमीयम् । तत्प्रणीतस्यागमस्य ग्राह्यत्वहेयत्वे हि प्रसिध्यत इति यथाक्रम सम्बन्धः । एतदुक्तं भवति-यदि साधनवादी स्वकीयशास्तारं धर्माधर्मज्ञं साधयति, तदा तस्य साधने कृते सति तत्प्रणीतागमस्य ग्राह्यता सिध्य्ति। दूषणवादीच यदि पराभ्युपगतं स्वधर्माधर्ममात्रज्ञं प्रतिषेधति तदा तस्य निषेधे कृते सति दूषितधर्माधर्मज्ञप्रणीतस्यागमस्य हेयत्वे प्र्सिध्य्ति॥ तत्र स्र्व्ज्ग्त्सूक्स्स्म्भेद्ज्ञ्य्त्व्प्र्साध्ने। अस्थाने क्लिश्यते लोकः संरम्भाद् ग्र्न्थ्वाद्योः॥3140॥ 1. प्रतिपादितम्-pA0, gaa0| 2. तु-pA0, gaa0| 3.सप्तमीयम्-pA0, gaa0| Page #292 -------------------------------------------------------------------------- ________________ 696 तत्त्वसंग्रहे ___ यत्पुनर्धर्माधर्मविषयां चिन्तामपहाय' स्वपरप्रसिद्धस्य सर्वज्ञस्य सकलजगद्गत: सूक्ष्मादि-भेदज्ञत्वाज्ञत्वसाधनाय सावय-बौद्धदिभिर्ग्रन्थरचनायां वादे वा संरम्भः क्रियते, स केवलमेषां संक्लेशफल एव्। सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधनैति निमित्त्स्प्त्मी। ग्रन्थवादयोरित्यत्र तु संरम्भापेक्षाऽऽधारसप्तमी ॥ 1340 / / स्यादेतद्-यदि न कश्चिद् धर्मादिपरिज्ञाताऽस्ति नरः, तदा लोके कथं पुण्यापुण्यावगतिर्भवति?-इत्याशङ्कायामाहरे सर्वप्रमातृसम्बद्धप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥ 3141 ॥ [G.821] केवलागमगम्यत्वमिति । आगममात्रगम्यत्वमित्यर्थः । यद्यप्यागमशब्द: सामान्यवचनः, तथाप्यर्थादपौरुषेयागमनिष्ठ एव द्रष्टव्यः ॥ 3142 ॥ एतावतैव मीमांसापक्षे सिद्धेऽपि यः पुन्ः। सर्वज्ञवारणे यत्नस्तत्कृतं मृतमारणम् ॥ 3142 ॥ .. धर्मज्ञत्वनिषेधमात्रेण "चोदनालक्षणोऽर्थो धर्मः" (mI0 da0 1.1.2) इत्यस्मिन् मीमांसापक्षे सिद्धेऽपि योऽस्माभिर्वक्ष्यमाणो भूयः सर्वज्ञपुरुषनिषेधाय यत्नः क्रियते, सोऽभिमतफलसिद्धेर्जातत्वात् प्राप्तफलस्य मृतमारणवन्निष्फलः । यश्च बौद्धादीनां धर्मज्ञेऽभावप्रमाणेन हते सति सर्वज्ञसाधनाय यत्नः, सोऽपि समीहितफलाभावात् तुषकण्डनं तण्डुलार्थिन: केवलमायासमात्रफल एव्। यथा तुषान्तर्गततण्डुलपरित्यागेन तण्डुलार्थिनः केवलं तुषकण्ड नम्, एवं बौद्धादे: स्वतःप्रधानभूतधर्मज्ञपरित्यागेनानुपयुज्यमानाशेषजगद्गतसूक्ष्मादिभेदज्ञसाधनमित्येतत् तुषकण्डनसाधर्म्यम् ॥ 3143 ॥ येऽपि विच्छिन्नमूलत्वाद् धर्मज्ञत्वे हते स्ति। सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकण्डनम् ॥ 3143 ॥ विच्छिन्न्मूल्त्व्दिति। विच्छिन्नं मूलं प्रधानधर्मात्मकवस्तुपरिज्ञानं येषां ते तथोक्ताः, तद्भावस्तत्त्वम् ॥ 3143 ॥ न केवलमेषां बौद्धादीनां सर्वज्ञं साधयतामभीष्टफलासिद्धिः, अपि त्वनिष्टापत्तिरपीति दर्शयति साक्षात् प्रत्यक्षदर्शित्वाद् ysyaashucirsaadyH| स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति ! ॥ 3144 ॥ स्यादेतत्-सुगतादीनां सकलपदार्थराशितत्त्वोपदेशादनुमितः सर्वज्ञभावः- इत्यनुमानबाधितत्वं प्रतिज्ञायाः, हेतोश्चासिद्धत्वम् ? इत्याशङ्कयाह न च वेदोप्वेदान्ग्ग्प्र्त्य्न्ग्गाद्य्र्थ्बोध्न्म्। बुद्धादेर्दृश्यते वाक्यं स सर्वज्ञः कथं मुधा ॥ 3145 ॥ वेदाः=ऋग्यजुःसामसंज्ञकाः, उपवेदाः आयुर्वेदधनुर्वेदादयः, अङ्गानि वेदानां SaT1. चित्राम्प्0-paa0| 2. aashngkaa0-paa0| / 3. तन्दुला0-gA0; एवमुपरि पि। 4. बौद्धादौ-pA0, gaa0| Page #293 -------------------------------------------------------------------------- ________________ सजा अतीन्द्रियार्थदर्शिपरीक्षा 697 शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमिति, प्रत्यङ्गानि तदवयवा धात्वादयः । आदिशब्देन तत्परिकरस्य भाष्यादेः परिग्रहः । एषामर्थः=अभिधेयः, तस्य बोधनम् प्रतिपादकं वचनं यतत्तथाभूतं वाक्यं बुद्धादेर्न दृश्यते, यद् वेदाधुपदिष्टमर्थं प्रतिपादयतीत्यर्थः । न हि कस्यचिदखिलपदार्थराशिप्रतिषादकशास्त्रप्रणयनं दृश्यते; सर्वशास्त्राणां भिन्नाभिधेयत्वदर्शनात् ॥ 3145 ॥ [G.822] अथापि स्यात्-कियन्मात्रपदार्थोपदेशदर्शनात् बुद्धादेरन्योऽपि स्वग्रन्थानुपदिष्टोऽर्थो विज्ञातत्वेनानुमास्यते; परिज्ञानशक्तिदर्शनात्, ततश्च तदवस्थ एव दोषः? इत्याह स्वग्रन्थेष्वनिबद्धोऽपि विज्ञातोऽर्थों य्दीस्स्य्ते। सर्वज्ञाः कवयः सर्वे स्युः स्व्काव्य्निब्न्ध्नात्॥3146॥ यदि ग्रन्थेषु अनिबद्धोऽपि अनुपदिष्टोऽपि योऽर्थः स तैर्विज्ञात इष्यते, अनुमानबलात्, तदा स्वोत्प्रेक्षितकथाप्रबन्धकारिणोऽपि कवयः परिज्ञानशक्तिदर्शनात् सर्वज्ञाः कल्प्याः स्युः, अविशेषादित्यनैकान्तिकता हेतोः॥3146॥ स्यादेतद्-बुद्धादीनामतीन्द्रियपदार्थोपदेशो दृश्यते, न तु कवीनाम, तेन तेषामेवाशेषातीन्द्रियार्थपरिज्ञानमनुमीयते, नान्येस्साम्। अन्यथा हि यस्याशेषातीन्द्रियार्थपदार्थपरिज्ञानसामर्थ्य नास्ति, तस्य कियन्मात्रातीन्द्रियार्थपरिज्ञानमपि न स्याद्, अविशेषात् । तेनातीन्द्रियार्थपरिज्ञातृत्वे सतीति सविशेषणत्वाद्धेतो कविभिर्व्यभिचारः? इत्याशङ्कयाह सर्वज्ञेषु च भूयस्सु viruddhaarthopdeshiss| . तुल्यहेतुषु सर्वेषु को नामैकोऽव्धार्य्ताम्॥3147॥ बहुतरेषु सुगत-कपिल-कणभक्षाक्षपादादिषु तद्भक्तैः सर्वज्ञत्वेनोपकल्पितेषु साध्येषु कतम एकोऽत्र सर्वज्ञत्वेनावधार्यताम् निश्चीयताम्; सर्वेषामतीन्द्रियार्थोपदेष्टुत्वस्य srvjnynishcyhetostulytvaat| न च सर्व एव सर्वज्ञा इत्यवधारयितुं युक्तम्; सर्वेषां प्र्स्प्र्विरुद्धार्थोप्देस्स्त्तुत्वात्। न हि परस्पराहतोपदेष्टार: सर्व एव तत्त्वदर्शिनो युक्ताः; वस्तूनामेकरूपत्वेन परस्परविरुद्धानेकस्वभावसंसर्गाभावात् ॥ 3147 ॥ सुगत एकोऽवधार्यत इति चेद्? Aha___... सुगतो यदि सर्वज्ञः कपिलो नेति का प्र्मा। - अथोभावपि सर्वज्ञौ मतभेदस्तयोः क्थ्म्?॥3148॥ द्वावपि तर्हि सर्वज्ञौ भवेतामिति चेद् ? आः-अथोभाव्पीत्यादि॥3148॥ अथापि स्यात्-यस्य वचनं सत्यार्थमुपलब्धमेकदा, तस्यैवाविपरीताशेषपदार्थतत्त्वपरिज्ञानमनुमीयते? इत्याह गणितायेकदेशे तु सर्वेषां स्त्य्वादिता। जिनबुद्धादिसत्त्वानां विशेषो नाव्धार्य्ते॥3149॥ [G.823] सर्वेषां हि जिनबुद्धादीनां देहिनां गणितायेकदेशेषु क्वचिदविसंवादि वचो दृश्यत 1. नानुमीयते-pA0, gA0 / 2. स्वज्ञातो0- pA0, gaa0| 3. परस्परहितोप0-pA0, gaa0| 4. ग्न्निका0-jai0| Page #294 -------------------------------------------------------------------------- ________________ 698 तत्त्वसंग्रहे एव्। न ह्यनल्पं प्रलपताम् न किञ्चित् सत्यार्थं भवेत्, यथोक्तम्-"न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि" ( ) इति। ततश्च तुल्यहेतुतः सर्वेषामेव विशेषानवधारणात् सर्वज्ञता प्राप्नोति, न चैतद्युक्तम्; 'परस्परविरुद्धार्थोपदेशात्' इति पूर्वमुक्तत्वात् । / 3149 ॥ ___ अथापि स्यात्-यस्य वचनं सर्वत्र प्रमाणैर्निवार्यमाणं व्याहर्तुं न पार्यते, स एव सर्वज्ञो भविष्यति? इत्याह येनैव हेतुनैकस्य सर्वज्ञत्वं प्र्साध्य्ते। स्वपक्षप्रीतिमात्रेण सोऽन्य्स्याप्युप्तिस्स्त्थ्ते॥3150 ॥ दूषणानि ससंरम्भाः स्र्व्ज्ञ्य्जिन्साध्ने। ... शाक्या यान्येव जल्पन्ति जैनास्तान्येव युन्य्ज्ते॥3151॥ तत्रानवस्थितैस्तेषां भिन्नैः साध्न्दूस्स्न्नैः। प्रतिबिम्बोदयग्रस्तैर्निर्णयः क्रियते कथम् ? ॥ 3152 ॥ यो हि हेतुः सुगतसर्वज्ञसाधनायोपादीयते' सुगतसुतैः, यथा-साक्षाद् विदितसकलार्थतत्त्वः सुगतः, अश्रुताननुमिताविपरीतार्थोपदेष्टुत्वात्, यथा प्रत्यक्षावगतसलिलादिस्तदुपदेष्टेति; अयमेव च दिगम्बराणां जिनसर्वज्ञसाधनाय हेतुरुपतिष्ठते, ततश्च तदवस्थ एव सन्देहः । तथा जिनसर्वज्ञसाधानाय दिगम्बरैःसाधने कृते यानि दूषणानि शाक्यैरुपादीयन्तेतदुपदिष्टानां स्याद्वादादीनामयोगान्नासौ सर्वज्ञ इति, तानि शाक्यैः सुगतसर्वज्ञसाधने कृते जैना अप्युपाददते-नासौ सर्वज्ञः; तदुपदिष्टानां क्षणभङ्गादीनामयोगादिति । ततश्च यथा बिम्बसन्निधानानन्तरं प्रतिबिम्बोदयः, एवमेषां साधनदूषणानन्तरं परस्परप्रत्यनीकभूतानि साधनदूषणान्युपतिष्ठन्त इति तत् कथमेभिः साधनदूषणैरनवस्थितैः प्रतिबिम्बोदयेनैव ग्रस्तैर्निर्णयः क्रियते कस्यचित् सर्वज्ञत्वेन ॥ 3150-3152 ॥ स्यादेतत्-यस्य न केनचित् परमार्थतो दूषणं शक्यते कर्तुम्, स एव सर्वज्ञत्वेन विज्ञास्यते? इत्याह एवं सर्वज्ञकल्पेषु निहतेषु prsprm। अल्पशेषीकृतान् सर्वान् वेदवादी ह्निस्स्य्ति॥3153॥ [G.824] आत्मानमुत्कर्षयन्नाह यथा नकुलदन्ताग्रस्पृष्टा या काचिदौषधिः । सर्वं सर्पविषं हन्ति क्रीडद्भिरपि योजिता ॥ 3154 ॥ वेदवादिमुखस्यैवं युक्त्लौकिक्वैदिकी। या काचिदपि shaakyaadisrpjnyaanvissaaphaa||3155 // का पुनरसौ या काचिद्युक्ति:? इत्याह यस्य ज्ञ्येय्प्र्मेय्त्व्व्स्तुस्त्त्वादिल्क्स्स्न्नाः। निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति ! ॥ 3156 ॥ एकेनैव प्रमाणेन सर्वज्ञो येन क्ल्प्य्ते। 1. प्र्ज्ल्प्तां-गा। 2. सुग्त्स्र्व्ज्ञ्य्ता0-गा। 3. pA0, gA0, पुस्तकयो स्ति। 4. जिनसर्वज्ञता0-gA0 / Page #295 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥ 3157 ॥ यस्य हि ज्ञेयत्वादयः स्मपक्षविपक्षसाधारणत्वेनाप्रतीता अपि सन्तो बाधका भवन्ति, सोऽत्यन्तासम्भवीति न प्रेक्स्साव्ताऽभ्युपेय्ः। तथा हि शक्यमिदं वक्तुम्-सुगतोऽसर्वज्ञः, ज्ञेयत्वप्रमेयत्ववस्तुत्वसत्त्ववक्तृत्वपुरुषत्वादिभ्यः, रथ्यापुरुषवदिति । न चाप्येतेऽनैकान्तिका भ्व्न्ति। तथा हि-सर्वपदार्थज्ञानात् सर्वज्ञ इष्यते, तच्च सकलवस्तुपरिज्ञानं कदाचिदिन्द्रियज्ञानेन वा भवेत्, मनोज्ञानेन वा? न तावदिन्द्रियज्ञानेन; तस्य prtiniytaarthvissytvaadyuktmshessaarthvissytvm| तथा हि-चक्षुरादिज्ञानानि प्रतिनियतविषयग्रहणस्वभावान्येव स्वकारणैरिन्द्रियैर्नियामकैर्जनितानि, ततश्चानतिक्रान्तस्वविषयमर्यादानि लोकेऽतिप्रतीतानीति न युक्तमेतैरशेषार्थग्रहणम्; अन्यथा ह्यनेकेन्द्रियवैयर्थ्यप्रसङ्गः स्यात्। ततश्चैकेनैव ज्ञानेन सर्वधर्मान् भिन्नेन्द्रियग्राह्यानपि रसरूपादीन् जानातीत्येवं येन बौद्धन कल्प्यते, "एकेन सर्वं जानाति सर्वमेकेन पश्यति" इति वचनानूनं स वादी बौद्धश्चक्षुषा करणभूतेन तद्द्वारभूतेन ज्ञानेन सर्वधर्मान् रसादनवगच्छतीति प्राप्त्म्। न चैतच्छक्यते वक्तुम्-मा भूदेकेन ज्ञानेन युगपदशेषार्थस्य ग्रहणम्, अनेकेन भविष्यतीति; यतो युग्प्द्नेक्-विज्ञ्यानास्म्भ्वात्। सम्भवेऽपि न सर्वपदार्थग्रहणमस्ति; परचित्तस्येन्द्रियज्ञानाविषयत्वात्, अगोचरप्राप्तस्य च दूरसूक्ष्मव्यवहितादेरर्थस्य तेन ग्रहीतुमशक्यत्वात् ॥ 3156-3157 ॥ स्यादेतत्-यदि नाम चक्षुरादिज्ञानानां विजातीयार्थग्रहणमिदानीं न दृश्यते तथापि [G.825] कालान्तरे कदाचिद् विजातीयार्थग्रहणमभूत् कस्यचिदिति सम्भाव्यते? इत्याह यज्जातीयैः प्रमाणैस्तु yjjaatiiyaarthdrshnm| . : दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ 3158 ॥ हेतुप्रतिबद्धो हि भावानां स्वभावप्रतिनियमः, नाकस्मिकः; अन्यथा सर्वस्य सर्वस्वभावत्वप्रसङ्गः, ततश्च तथाविधहेतुप्रतिबद्धात्मलाभस्य कथमन्यथात्वं कदाचिदपि सम्भाव्यम् । न हि धूमकेतुप्रतिबद्धात्मसंस्थितेरन्यतो धूमस्योद्भवः सम्भाव्यत इति भाव्ः। नापि मनोज्ञानेनेति प्क्स्स्ः। तथा हि-यद्यपि तत् सर्वार्थविषयम्, तथापि न तस्य स्वातन्त्र्येणार्थग्रहणव्यापारोऽस्ति; अन्ध्ब्धिराद्य्भाव्प्र्स्न्ग्गात्। पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वाद् दूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियज्ञानाविषयीकृतस्य तेन परिच्छेदो न प्राप्रोति ॥ 3158 ॥ - स्यादेतत्-प्रज्ञादीनामभ्यासात् प्रतिपुरुषं तारतम्यभेददर्शनादत्यन्तप्रकर्षोऽपि सम्भाव्यते? इत्यत्राह येऽपि सातिशया दृष्टाः प्र्ज्ञ्यामेधाब्लैन्राः। स्तोकस्तोकान्तरत्वेन न tvtiindriydrshnaat||3159|| प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि स्न्। स्वजातीरनतिक्रामन्नतिशेते परान् न्रान्॥3160॥ न हि कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम् । तथा हि-नरोऽतिप्राज्ञोऽपि 1. pA0, gA0, पुस्त्क्योनास्ति। 2. 0 ज्ञानं विस्स्यी0-paa0| Page #296 -------------------------------------------------------------------------- ________________ 700 तत्त्वसंग्रहे निपुणबुद्धिगम्यतया सूक्ष्मानर्थानुपलब्धुं समर्थोऽपि स्वजाती:=मनुष्यजातिभाविनी: प्रकृतीरदिव्यचक्षुष्ट्वादिलक्षणा अनतिवर्तमान एताभ्यां नरानतिशयानो दृश्यते, न तु दिव्यचक्षुष्वादिना युक्तः कश्चिद् दृश्यते इति यावत् । ततश्च-"स पश्यति दिव्येन चक्षुषा सुविशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान्सुगतिमपि गच्छतो दुर्गतिमपि गच्छतः" (dI0 ni0 1.2.5) इत्यादि यद् बौद्धैरुद्धोष्यते, लत्किल नोपपद्यत इति भावः ॥ 3159-3160 ॥ - भवतु नामाभ्यासादिभिरतिशयः सर्वासां बुद्धीनाम्, तथाप्येता अविलचितस्वविषयसीमान एव सत्योऽतिशेरत' इति विस्तरेण प्रतिपादयन्नाह श्रोत्रगम्येषु शब्देषु दूर्सूक्स्स्मोप्ल्ब्धिभिः। पुरुषातिशयो दृष्टो न रूपाद्युप्ल्म्भ्नात्॥3161॥ चक्षुषापि च duursthsuukssmruupprkaashnm| क्रियतेऽतिशयप्राप्त्या न तु शब्दादिदर्शनम् ॥ 3162 ॥ [G.826] दूरसूक्ष्मेषूपलब्धयः-ज्ञानानि, ताभिरिति "इत्थम्भूतलक्षणे" (pA0 sU0 2.3.21) तृतीया, क्वचिद् दूरसूक्ष्मोपलब्धित इति यावत्, ततो हेतौ पञ्चमी विधायाद्यादित्वात्तसिः (pA0 sU0 vA0 5.4.44) विधेय्ः। न तु शब्दादिदर्शनम्, चक्षुषा क्रियत इति सम्बन्धः ॥ 3161-3162 ॥ एतावतेन्द्रियधियां स्वविषयमर्यादानतिक्रमो दर्शितः, साम्प्रतं मनोविज्ञानस्याभ्यस्यमानविषयानतिक्रमेणैवातिशयो दृश्यते इति प्रतिपादयति एवं शास्त्रविचारेषु दृश्यतेऽतिशयो म्हान्। न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव ल्भ्य्ते॥3163॥ एतदेव स्पष्टयन्नाह ज्ञात्वा व्याकरणं दूरं बुद्धिः shbdaapshbdyoH। प्रकृष्यते न न्क्स्स्त्र्तिथिग्र्ह्न्न्निर्न्न्ये॥3164॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिकम् । न भवत्यादिशब्दानां साधुत्वं ज्ञ्यातुम्र्ह्ति॥3165॥ तथा vedetihaasaadijnyaanaatishyvaanpi| न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणक्षमः ॥ 3166 ॥ ज्योतिर्वेत्तीति ज्योतिर्वित्। वेदेतिहासादिषु ज्ञानानि तेषामतिशयः स विद्यते यस्येति विग्रहः । अपूर्वशब्देन धर्माधर्मावुच्यते ॥ 3164-3166 ॥ ___ किञ्च-स्वविषयमर्यादातिक्रमेणाप्यतिशयो भवन्नात्यन्तप्रकर्षनिष्ठां गच्छति, अपि तु कियन्मात्रविशेषावधिरेव दृश्यत इत्येतद् दर्शयन्नाह दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य ग्च्छ्ति। ; न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ 3167 ॥ 1. styaatisherte-jai0| 2. 0दर्शनम्-pA0, gaa0| 3. त्स्मान्मात्रेन्नैव्-गा। . ग्र्ह्न्नादिवित्-गा। 5. सर्गदेवता0-pA0, gA0 / Page #297 -------------------------------------------------------------------------- ________________ प सागर. . अतीन्द्रियार्थदर्शिपरीक्षा 701 तथाहि-यदि नाम केचिदुपचितश्लेष्मवपुषो हस्तमात्रव्योमोत्प्लवनासमर्थाः पश्चादभ्यासक्रमेण समासादितगात्रलाघवा दशहस्तान्तरगगनविलडिनो जाताः, तथापि न ते योजनमेकमपि खगपथमुत्पतितुं समर्थाः प्रयत्नशतेनापि भवन्ति ॥ 3167 ॥ तस्मादित्यादिनोपसंहरति तस्माद् atishyjnyaanairtiduurgtairpi| किञ्चिदेवाधिकं ज्ञातुं शक्यते न त्व्तीन्द्रिय्म्॥3168॥ ..[G.827] अतिशयेन प्रकर्षेण ज्ञानानि अतिशयज्ञानानि, 'तृतीया' (pA0 sU0 2.1.30) इति योगविभागात् समासः, तैरिति क्र्न्न्तृतीया॥3168॥ एतदेव स्पष्टीकुर्वन्नाह एकापवरकस्थस्य प्रत्यक्षं यत् प्र्व्र्त्त्ते। शक्तिस्तत्रैव तस्य स्यानैवाप्व्र्कान्त्रे॥3169॥ ये चार्था दूरविच्छिन्ना. deshprvtsaagraiH| - वर्षद्वीपान्तरैर्ये वा कस्तान् पश्येदिहैव स्न्॥3170॥ वर्षम् लोकविशेषः । यथा भारतलोक: 'भारतवर्षम्' इत्युच्यते ॥ 3169-3170 ॥ अन्यैरप्यत्रास्माकं स्वहस्तो दत्त इति दर्शयन्नाह नलर्तुपर्णयोश्चासावश्वाक्षहृदयज्ञयोः । संवाहे गच्छतोर्वाक्यमृतुपर्णेन भास्सित्म्॥3171॥ संवाह इति र्थे। तथा हि किल श्रूयते-नलो नाम राजा ब्भूव्|s किलाक्षहृदयानभिज्ञतया सकलमेव राज्यं द्यूतेन हार्य्मास्। तस्य च राज्ञी दमयन्ती नाम ब्भूव्। सोऽपहृतसकलराज्यस्तया देव्या केवलया सार्ध्म्र्न्न्य्मुप्ज्गाम्। तत्रागतस्यापि तत्र दैववशात् तया राज्ञा सह वियोगोऽभूत् । सोऽतीव समुपजातप्रियाविरहशोकाश्रुदुर्दिनवदनश्चिन्ताजलधिमवगाहमानोऽतिशयसञ्जातशरीरक्रशिमा परिभ्रमन् इतस्ततः कथमपि संक्षेपाद् ऋतुपर्णस्य राज्ञ्योऽनुजीविवृत्तिमास्थायाविदित्स्थितोऽभूत्। सा च तस्य राज्ञी कथं कथमपि पितृगृहमनुप्राप्ता ब्भूव्। तस्याश्च पिता तत्स्वामिनस्तत्रागमनाय सर्वदेशेषु दमयन्त्याः स्वयंवरमुद्धोषयामास । श्रुतमृतुपर्णेन राज्ञा-यथा किल दयन्ती स्वयंवरेति । स श्रुत्वा नलेन सारथिना तत्र ग्न्तुम्भिप्र्त्स्थे। ऋतुपर्ण-श्चाक्षहृदयज्ञः, नाश्वहृदयवेदी; नलस्त्वश्वहृदयज्ञः, नाक्षहृदयाभिज्ञः । परिज्ञातमृतुपर्णेन-यथाऽयमश्वहृदयज्ञ इति। स ज्ञात्वा तेनाभ्यधायि-'भोः! कथय मेऽश्वहृदयम्' इति। नलोऽप्यभिहितवान्-"कथयामि यदि नाम त्वमप्यक्षहृदयं कथयसि" इति। [G.828] तत इदमृतुपर्णेन कीर्त्तितम् . "सर्वः सर्वं न जानाति सर्वज्ञो नोप्प्द्य्ते। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्व्चित्"॥3172॥ ___ ततो नलेन राज्ञाऽक्षहृदयमृतुपर्णतो विदित्वा पुनरपि तद्राज्यं जित्वा प्रत्यानीतमिति वार्ता (ma0 bhA0, va0 pa0 72.8) // 3171-3172 // .1-1. तृतीयेऽपि- paa0| Page #298 -------------------------------------------------------------------------- ________________ 702 किञ्च-सर्वज्ञेन सताऽवश्यमतीतानागतं वस्तु ज्ञातव्यम्, अन्यथा हि प्रत्युत्पन्नमात्रपरिज्ञाने प्रदेशज्ञः स्यात् न सर्वज्ञः, न चानागतादिपरिज्ञानं सम्भवतीति दर्शयन्नाह - अनागतेन दृष्टं च प्रत्यक्षस्य मनागपि । सामर्थ्यं नानुमानादिजन्म लिङ्गादिभिर्विना ॥ 3173 ॥ प्रत्यक्षस्य वस्तुसामर्थ्यबलेनोत्पत्तेरनागतस्य चावस्तुत्वान्न तत्र प्रत्यक्षव्यापारः । नाप्यनुमानस्य; लिङ्गाभावात् । न ह्यनागतवस्तुसम्बद्धं क्वचिद् विदितं लिङ्गमस्ति; अनागतस्याभावात् । आदिशब्देन दृष्टान्त परिग्रहः । अनागतग्रहणमुपलक्षणम्, अतीतस्यापि ग्रहणं द्रष्टव्यम् । यतस्तत्राप्यवस्तुतया न प्रत्यक्षव्यापारोऽस्ति । तस्मात् सिद्धा प्रमेयत्वादेर्हेतुगणस्य व्याप्तिः । अत एव पूर्वोक्तस्य 'अभावप्रमाणविषयीकृतविग्रहत्वात्' इत्येतस्य हेतोर्व्याप्तिरुक्ता भवति ॥ 3173 ॥ तदेवं हेतूनां व्याप्तिं प्रसाध्योपसंहरन्नाह' तत्त्वसंग्रहे तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥ 3174 ॥ स्यादेतत्[-न नित्येनैव वचनेन सर्वं पश्यति । तथा हि- कनककाश्यपमुनिप्रभृतिप्रणीताद् वाक्याच्छाक्यमुनिः पश्यति, ततोऽप्यन्य इति ? अत्राह - एतदक्षममाणो यः पौरुषेयागमान्तरात् । अतीन्द्रियार्थविज्ञानं बुद्धादेरपि मन्यते ॥ 3175 ॥ . तस्य तेनैव तुल्यत्वात् तद्वाक्यस्याप्रमाणता । पुरुषस्य च वक्तव्या पूर्वोक्तैरेव हेतुभिः ॥ 3176 ॥ एतत्=अनन्तरोक्तम्-"वचनेन तु नित्येन यः पश्यति स पश्यति' इति, असहमानो य एवं मन्यते बौद्धादिः-"न नित्येन वचनेन सर्वं पश्यति, किन्तु पुरुषान्तरकृतेन, तद्यथा कनककाश्यपादिप्रणीतेनागमेन शाक्यमुनिः" इति, तस्यैवंवादिनस्तद्वाक्यस्याप्रमाणता [G.829] वक्तव्या । तस्य पुरुषान्तरस्य वाक्यं तद्वाक्यम् तेनैव दृष्टाभिमतपुरुषवाक्येन तुल्यत्वात् कार्न्नात्। पुरुषस्य चागमकर्तुरप्रमाणता वक्तव्येति पुरुषकृतेन सम्बन्धः । कथम् ? पूर्वोक्तैर्ज्ञेयप्रेमयत्वादिभिर्हेतुभिः ॥ 3175-3176 ॥ 1. प्रशाव्योपओ - pA0 / 3. 0युक्तपरम्परा0- pA0, gA0 / ननु चानादिर्बुद्धपम्परा, तत्प्रणीतोऽपि सिद्धान्तोऽनादिरेव, ततश्च वेदाभियुक्तपुरुषपरम्परावद्, वेदवच्चानयोरप्यनादित्वाददोषत्वमेव ? इत्यत्राहकर्तृकृत्रिमवाक्यानामुच्यते या त्वनादिता । अप्रमाणद्वयाधारा न सा प्रामाण्यसाधनी ॥ 3177 ॥ एतदेव दर्शयन्नाह-- न शौद्धोदनिवाक्यानां पारतन्त्र्यात् प्रमाणता । अपश्यतः स्वयं धर्मं तथा शौद्धोदनेरपि ॥ 3178 / / 2. pA0, gA0, पुस्तकयोर्नास्ति । Page #299 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 703 यथा शौद्धोदनेः, तद्वाक्यस्य चाप्रामाण्यम्; तथा अन्येषां कनककाश्यपादीनां तद्वचसां चेति ॥ 3178 ॥ ईदृशां पुद्गलानां च क्ल्प्य्मानाप्य्नादिता। अप्रामाण्यपदस्थत्वान्न त्स्माद्तिरिच्य्ते॥3179॥ ततश्चेदृशां पुद्गलानां तद्वाक्यानां चानादिता कल्पितापि सती न' तस्मादप्रामाण्यादतिरिच्यते-दूरीभवति; अप्रामाण्यपद एव स्थितत्वात् ॥ 3179 ॥ अतोऽनादित्वसामान्यं बुद्धान्म्भिधीय्ते। मीमांसकायमानैस्तैर्यद् वेदाध्यायिनामिव्॥3180॥ तदज्ञानविशेषत्वान्न तेयां याति तुल्य्ताम्। ___ प्रमाणत्वाप्रमाणत्वे स्यातामेवं ह्य्नादिनी॥3181॥ तत्र यदि नामानादित्वमात्रेण बुद्धादेर्वेदाध्यायिभिः सह साम्यमुपवर्णितम्, तथापि नानादित्वात् प्रामाण्यं सिध्यति; प्रामान्न्याप्रामान्न्य्योर्नादित्वाविरोधात्। केवलं वेदाध्यायिनां बुद्धादीनां च प्रमाणत्वाप्रमाणत्वे यथाक्रममनादिनी स्याताम् । न तु द्वयोरनादित्वात् प्रमाणत्वमेव वा, अप्रमाणत्वमेव वा सिध्यतीति समुदायार्थः ॥ 3180-3181 ॥ एतदेव दृष्टान्तेन स्पष्टीकुर्वनाह ये प्रमाणतदाभासगुणदोषा ह्य्नाद्य्ः। न तेऽनादित्वमात्रेण सर्वे गच्छन्ति तुल्य्ताम्॥3182॥ सुवर्ण व्यवहाराङ्गमनाद्यन्तं य्थास्थित्म्। .. मायासुवर्णमप्येवमिति किं तेन तत्समम् ! ॥ 3183 ॥ [G.830] प्रमाणतदाभासयोर्गुणदोषा इति विग्रहः ॥ 3182-3183 ॥ इदानीमभावप्रमाणविषयीकृतविग्रहस्यासिद्धतापरिहारेण सर्वज्ञस्याभावं प्रसाधयन् वेदस्य ततो विशेषमाह__.. सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्य्ता। तुल्ये जल्पन्ति ये तेभ्यो विशेषः क्थ्य्तेऽधुना॥3184॥ तुल्ये जल्पन्तीति । सम्यक् प्रतिपत्तिहेतुत्वेन द्वयोरपि साम्यात्-नित्यवेदद्वारेण चातीन्द्रियार्थप्रतीतिः, सर्वज्ञवचनद्वारेण चेति न कश्चिद् विशेष इति य एवं जल्पन्ति,तेभ्य एवंवादिभ्यो वेदस्य विशेषः कथ्यते ॥ 3184 ॥ तथा हि-सर्वदर्शी प्रत्यक्षानुमानशाब्दोपमानार्थापत्तीनां मध्ये नैकेनापि प्रमाणेन सिद्धः, . तत् कथमभावप्रमाणग्रासीकृतमूर्तेरसतस्तस्य प्रमाणभूतेनागोपालाङ्गनादिप्रतीतेन वेदेन साम्यं भविष्यतीति मन्यमानः सर्वज्ञ इत्यादिना प्रत्यक्षादिप्रमाणपञ्चकप्रसिद्धतामस्य निराकरोति . सर्वज्ञो दृश्यते ताव्न्नेदानीम्स्म्दादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमाप्येत्॥3185॥ (1) न तावत् प्रत्यक्षेणास्मदादिभिरर्वाग्दर्शनैः सर्वज्ञो दृश्यते, तथा हि-अर्वाग्दर्शिनः 1. pA0 पुस्तके नास्ति। 2. विग्रहत्वास्याः -गा। 33.भाव प्साध्य्न्-पा। Page #300 -------------------------------------------------------------------------- ________________ 704 तत्त्वसंग्रहे प्रत्यक्षं त्रिविधम्-इन्द्रियज्ञानम्, मानसम्, सर्वचित्तचैत्तानामात्मसंवेदनं चेति। तदेतत् त्रिविधमपि न सर्वज्ञमवगमयितुमलम्; अतद्विषयत्वात् । इन्द्रियज्ञानं हि रूपादिविषयपञ्चकनियतम्, अतो न तेन परसन्तानसमवायिनो बुद्धिधर्मा विषयीक्रियन्ते । नापि मानसेन; तस्य इन्द्रियज्ञानपरिगृहीतविषयानन्तरविषयग्राहित्वेनेन्द्रियज्ञानवत् प्र्तिनिय्त्रूपादिविस्स्य्त्वात्। नापि स्वसंवेदनेन; तस्य स्वसन्तानवर्त्तिवर्त्तमानचित्तचैत्तविषयत्वाद्, अतो न तेन परसन्तानवर्त्तिनः स्वसन्तानिकाश्चानागताश्चेतोधर्माः शक्यन्ते वेद्यितुम्। योगिज्ञानस्यैव च साध्यत्वान्न तेन ग्र्ह्न्नाग्र्ह्न्न्चिन्ताऽव्त्र्ति। (2) नाप्यनुमानेन, तद्धि त्रिविधलिङ्गसमाश्रयमिष्यते सौग्तैः। तत्र [G.831] विधिसाधनस्यात्राधिकारान्नानुपलब्धिस्तावदिहाधिक्रियते, नापि कार्यम्; प्रत्यक्षानुपलम्भसाधनत्वात् कार्यकारणभावस्य विप्रकर्षिणा सर्वज्ञेन सह कस्यचित् कार्य्कार्न्न्भावासिद्धेः। स्वभावोऽपि हेतुर्न सर्वदर्शिनः सत्तां साधयति; तदप्रत्यक्षत्वे स्वभावस्य तदव्यतिकिणो grhiitumshkytvaat| तस्माद् दृष्टः प्रसिद्धो लिङ्गभूत एकदेश:=पक्षधर्म;, स न सम्भवति, निरूप्यमाणो यः स्र्व्ज्ञ्य्म्नुमाप्येत्। ____किञ्च- सर्वज्ञसत्तासाधने सर्वो हेतुस्त्रयीं दोषजातिं नातिवर्त्तते- असिद्धिम्, विरुद्धत्वम्, अनैकान्तिकत्वं c। तथा हि-हेतुरुच्यमानो भावधर्मो वाऽभिधीयेत, अभावधर्मो वा, यद्वोभयधर्म:-इति प्क्स्स्त्र्य्म्। तत्र सर्वज्ञे धर्मिणि न भावधर्मः प्रतिवादिप्रसिद्धः सम्भवति; तस्यैव धर्मिणः साध्यत्वेनासिद्धत्वात्, सिद्धौ वा अविवाद्प्र्स्न्ग्गात्। यो हि भावधर्म तत्रेच्छति स कथं वादी तं भावं नेच्छेत्; निराश्रयस्य धर्ममात्रस्य ग्रहीतुमशक्यत्वात् । नाप्यभावधर्मो हेतुः सर्वज्ञसिद्धये युक्तः; तस्य भावविपरीतसाधकत्वेन विरुद्ध्त्वात्। नाप्युभयधर्म; त्स्यानैकान्तिक्त्वात्। कथं हि नाम भावाभावधर्मो भावधर्मसिद्धावभावाख्यविपक्षवृत्तिव्यवच्छेदलभ्यं भावादव्यभिचारित्वलक्षणं हेतुत्व्म्नुभ्वेत्। तस्मात् त्रिप्रकारोऽप्येकदेशो लिङ्गभूतो नास्त्यनुमापक इति नानुमानतः सर्वज्ञस्य सिद्धिः ॥ 3185 ॥ (3) शब्दादपि न सर्वज्ञावसायोऽस्तीति दर्शयति न चागमविधिः kshcinitysrvjnybodhkH| कत्रिमेण च सत्येन स कथं प्र्तिपाद्य्ते॥3186॥ शब्दादसन्निकृष्टेऽर्थे यज्जायते ज्ञानं तच्छाब्दम्, तच्च द्विविधम्-नित्यशब्दजनितम्, पौरुषेयध्वनिहेतुकं च । तत्र तथाविधस्य सर्वज्ञप्रतिपादकस्यागमस्य नित्यस्याभावान्न तावदाद्यं सम्भवति । यच्चोपनिषदादौ पठ्यते-"यः सत्यवाक् सत्यसङ्कल्पः सत्यकामः सोऽन्वेष्टव्यः, विजिज्ञासितव्यः'' ( ) इत्येवमादि, सोऽप्यर्थवादो द्रष्टव्यः । यच्च पौरुषेयं vacanamucyate"sa bhagavA~stathAgato'rhan सम्यक्सम्बुद्धः'' (dI0 ni0 1.2.1) इत्ति, तस्याप्रमाणत्वात् कथं तेनासत्येन स प्रत्याय्येत ॥ 3186 ॥ स्यादेतत्-न यत:कुतश्चिद् वचनात् सर्वज्ञोऽस्माभिः प्र्तीय्ते। किं तर्हि ? तेनैव 1. प्रत्यक्षोपलम्भ0-- gaa0| 2. साध्यत्वेन सिद्धओ- gaa0| 3. वादं- pA0, gA0 / 4, भावाद् व्यभि0-- pA0, भावाव्यभि0- gA0 / 5. बोध्न्ः-पात्था0| Page #301 -------------------------------------------------------------------------- ________________ 705 अतीन्द्रियार्थदर्शिपरीक्षा भगवतोक्तेन-"सर्वज्ञोऽहं सर्वदर्शी, नास्ति तथागतस्य किञ्चिदज्ञातम्' ( ) इत्यादि, अतस्तद्वचनादेव प्रतीयते? इत्याह अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्र्तीय्ते। प्रकल्प्येत कथं सिद्धिरन्योऽन्याश्रययोस्तयोः ॥ 3187 ॥ [G.832] एवं सतीतरेतराश्रयादोषः प्राप्नोति । / 3187 ॥ कथम्? इत्याह सर्वज्ञोक्ततया वाक्यं सत्यं तेन त्द्स्तिता। कथं तदुभयं सिध्येत् सिद्धान्मूलान्तराद् ऋते ॥ 3188 ॥ तथा हि-न तावत् तद्वचनस्य प्रामाण्यं निश्चीयते यावत् 'सर्वज्ञोक्तमेतत्' इत्येवं नावगम्येत, तस्य च सर्वज्ञस्यावगतिस्तत एव वचनादिति vyktmitretraashrytvm| सिद्धान्मूला न्तरादृत इति। निश्चितात् कारणान्तराद् विनेत्यर्थः ॥ 3188 ॥ __ अथापि स्यात्-श्रावकाच्छारिपुत्रादेर्वचनात् सर्वज्ञोऽवसीयते, yatastenoktam"sarvajJo'yaM शाक्यकुलनन्दनः" इति? अत्राह असर्वज्ञप्रणीतात् तु व्च्नान्मूल्व्र्जितात्। सर्वज्ञमवगच्छन्तः स्ववाक्यात् किं न जानते ॥ 3189 ॥ न ह्यनासादितप्रमाणभावस्यान्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति, येन बौद्धाः स्ववचनादेव सर्वज्ञं न प्रतिपद्यन्ते, अन्यवचनात् प्रतियन्तीति न किञ्चित् कारणमुत्पश्यामोऽन्यत्र जाड्यात् ॥ 3189 ॥ अथ मतम्-अपरिमितास्तथागता अभूवन्, भविष्यन्ति च; ततश्चैकस्य तदन्यवचनात् सर्वज्ञताऽवसीयते, अंन्यस्याप्यन्यवचनात्? इत्यत्राह सर्वज्ञा बहवः klpyaashcaiksrvjnysiddhye| य एवैकोऽप्यसर्वज्ञः स सर्वज्ञं न बुद्ध्य्ते॥3190॥ एकसर्वज्ञसिद्धये सर्वज्ञपरम्परामनुसरत: सकलपुरुषायुषसंक्षयेऽपि नार्वाग्दर्शनस्य सर्वज्ञनिश्चोत्पत्तिसम्भव इति. सर्वज्ञाः कल्प्या प्रसज्येरन् ॥ 3190 ॥ अपि च-आस्तां तावदिदं यदिदानीन्तनाः सर्वज्ञमसन्निहितं बोद्धुमसमर्था' इति, अपि तु तत्कालसन्निहिता अपि तं ज्ञातुं न शक्नुवन्त्येवासर्वविद इत्येतद् दर्शयन्नाह सर्वज्ञोऽयमिति ह्येवं तत्कालैरपि बोद्धृभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्ज्ञातुं न shkyte॥3191॥ सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्र्ति। तद्वाक्यानां प्रमाणत्वं मूलाज्ञ्यानेऽन्य्वाक्य्व्त्॥3192॥ [G.833] तस्य सर्वज्ञस्य ज्ञानं तज्ज्ञानम्, तदेव ज्ञेयम्=परिच्छेद्यं यस्य विज्ञानस्य तत् त्था। तच्च तद्विज्ञानं चेति तथोक्तम्, तेन शून्या:-रहिताः । अथ वा-तज्ज्ञानस्य यद्विषयं 1. छाव्क्च्छारि0-गा। 2. जायते-jai0, paa0| 3. म्स्र्था-paa0| 3-3. स्र्व्ज्ञ्य्ज्ञ्यान्ण्-paa0| Page #302 -------------------------------------------------------------------------- ________________ 706 तत्त्वसंग्रहे तस्य ज्ञानं तेन शून्याः असर्वज्ञा इत्यर्थः । न हि शरीरमात्रदर्शनात् सर्वज्ञ इत्येवमवसातुम् पार्यते; विशिष्टज्ञानसम्बन्धग्रहणानन्तरीयकत्वादस्यावसायस्य । तच्च विशिष्टंज्ञानं सकलपदार्थविषयं साध्क्म्। सकलपदार्थविषयता तस्य तद्ग्राह्यविषयग्रहणमन्तरेणवासातुं न shkyte। न हि दण्डिप्रत्ययो दण्डग्रहणमन्तरेण भ्व्ति। प्रयोगः-यस्य यद्ग्रहणोपाधिरवग्रहः, तस्य तदुपाधिग्रहणाभावे ग्रहणं न भवति, तद्यथा दण्डग्रहणोपाधिदण्डिग्रहणं न दण्डिरूपाग्रहे भ्व्ति। नास्ति च सर्वज्ञज्ञानग्रहणस्य ज्ञेयग्रहणोपाधिज्ञेयरूपोपाधिग्रहणमर्वाग्दर्शिनामिति व्यापकानुपलब्धिः; उपाधिग्रहणेनोपाधिमद्ग्रहणस्य व्याप्तत्वात् । तस्य चेहाभावः । ततश्च तदानीं सन्निहितेनाप्यसर्वविदा येनैव सर्वज्ञो नावधार्यते, तं प्रति सर्वज्ञवाक्यानामपि सतामनिश्चितत्वादप्रामाण्यमेव; मूलस्य प्रामाण्यनिश्चयकारणस्य srvjnyjnyaannishcysyaabhaavaat| अन्यवाक्यवदिति । रथ्यापुरुषवाक्यस्येव ॥ 3191-3192 / / __अथ मतम्-अशेषशिष्यजनधर्मस्यानेकविधचित्तचरितादिपरिज्ञानाद् देशनादिप्रातिहार्येण विनेयजनमनांस्यावर्जयन्नसावात्मनः सर्वज्ञतामयत्नेन तेभ्यः प्रतिपादयति ? इत्यत्राह सर्वशिष्यैरपि ज्ञातानर्थान् स्ण्वाद्य्न्न्पि। न सर्वज्ञो भ्वेद्न्य्लोक्ज्ञ्यातार्थ्व्र्ज्ञात्॥3193॥ न च स्र्व्न्र्ज्ञ्यान्ज्ञ्येय्स्ण्वाद्स्म्भ्व्ः। कालत्रयत्रिलोकस्थैनरैर्न च स्माग्म्ः॥3194॥ यदि नाम तत्कालसन्निहितकियन्मात्रजनपरिज्ञातानर्थान् परिज्ञातवान्, तथापि न सर्वज्ञो भवति; त्त्कालास्न्निहितान्य्लोक्प्रिज्ञ्यात्स्यार्थ्स्याप्रिज्ञ्यानात्। न ह्येकदेशपरिज्ञानेन सकलज्ञो भवति; अतिप्रसङ्गात् । नापि तत्कालासन्निहिताशेषजनपरिज्ञातार्थसंवादः सम्भवति दूरस्थानामनर्थिनां च संवादाभावात् । स्यादेतत्-यदा सर्व एव, जनास्तथागतं युगपदुपेत्य यद्यत् प्रश्नयन्ति तदा स bhagavA~stattadaiva व्याकरोतीत्यतोऽस्त्येव [C.434] सर्वनरज्ञातज्ञेयसंवाद इत्य्त्राः-काल्त्र्य्त्रिलोक्स्थैरिति। न ह्यतीतानागतवर्तमानकालवर्त्तिनां नृणां समागमः क्वचिदपि सम्भवी, नापि स्वर्गपातालमात्मकलोकत्रयस्थानाम् । यद्वा-लोकत्रयं कामरूपारूप्यधातुत्रयात्मकं बोद्धव्यम् ॥ 3193-3194 ॥ स्यादेतत्-यदि समस्तलोकपरिज्ञातार्थपरिज्ञानसामर्थ्यं तस्य न स्यात्, तदा कियन्मात्रपरिज्ञातार्थसंवादोऽपि कथं स्यात्, भवति च; तेन मन्यामहे-अस्त्येवास्य सकलपदार्थपरिज्ञानसामर्थ्यमिति? अत्राह किञ्चिज्ज्ञोऽपि हि शक्नोति स्तोकान् भ्रमयितुं न्रान्। सर्वज्ञं येन गृह्णीयुस्ते भ्क्तिभ्रान्त्चेत्स्ः॥ 3195 ॥ भुक्तचिन्तितमुष्टिस्थद्रव्यसंवादनक्षमाः । केचित् कुहकविज्ञानैर्धर्मादिज्ञानवर्जिताः ॥ 3196 ॥ 11. पा. gA0 पुस्त्क्योनास्ति। 2. द्न्न्द्द्ग्र्ह्न्न्ण्-paa0| 3. दण्डरूपोपाध्यग्रहे- gA0 / 4. त्द्न्य्वाक्य्:-jai0| 5 . नरज्ञातः- pA0 gaa0| 6-6. यन्नाम-pA0, gA0 / 7.0स्तदैव-पाल, गाल्। 8. रूपारूप0- पाल, gA0/ Page #303 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा केचिदज्ञकम् । प्रतिभान्ति ते ॥ 3197 ॥ तथा मायेन्द्रजालादिकुशलाः भ्रामयन्ति जनं येन सर्वज्ञाः न हि किञ्चिन्मात्रातीन्द्रियपदार्थपरिज्ञानमात्रेण धर्माधर्मादिपरिज्ञानं तस्य सिध्यति ; कुहकज्ञानिभिर्मायेन्द्रजालादिकुशलै श्चानेकान्तात् । तथा हि- मन्त्रौषधादिप्रयोगेण यथाभुक्तम्=अन्नव्यञ्जनादि, यथाचिन्तितं च मनसा वस्तु, मुष्टिस्थं च द्रव्यं संवादयन्त्येव; न चैतावता धर्मादिविदो भवन्ति । तथा केचिदिन्द्रजालकुशला विचित्रोद्यानविमानाप्सरोगणदेवपुत्रादिकमाकाशे दर्शयन्तीत्यनेकान्तः ॥ 3195 -3197 ॥ ननु चेतिहासपुराणेषु ब्रह्मादिः सर्वज्ञः कीर्त्तितः, तथा हि- " ब्रह्मणो ज्ञानमप्रतिघं वैराग्यं च" इति तत्र पठ्यते, तत् कथमागमात् सर्वज्ञो न सिद्ध: ? इत्यत्राह - इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित् । ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम् ॥ 3198 ॥ गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवत् । यद्वा - प्रकृतधर्मादिज्ञानात् प्रतिघतोच्यते ॥ 3199 ॥ धर्मार्थकाममोक्षेषु प्रकृतेषु चतुर्ष्वपि । ज्ञानमप्रतिघं तस्य न तत् सर्वार्थगोचरम् ॥ 3200 ॥ [G.835] यथा मन्त्रेष्वर्थवादनिर्देशो भवति, तथेतिहासादिष्वपि ब्रह्मादेः सर्वज्ञत्वमर्थवादाद् बोद्ध्व्य्म्। अन्यार्थो हि शब्दोऽन्यमर्थं वदतीति कृत्वाऽर्थवाद उच्यते । अथ वा- - प्रकृतेषु धर्मार्थकाममोक्षेषु ज्ञानस्याप्रतिघत्वादस्य ब्रह्मादेज्ञानार्थप्रतिघता निर्दिष्टा, न तु सर्वार्थेष्वप्रतिघातात् ॥ 3198-3200 ॥ ननु च यदि तस्य धर्मादेरन्यत्र वस्तुविज्ञानं प्रतिहन्येत, तत् कथमप्रतिघमित्युच्येत ? इत्यत आह- * न ह्यप्रतिघतामात्रात् सर्वगोचरतोच्यते । * 8.07401 3. 0 प्रति..... तोच्यते- pA0 / 5. फलदज्ञानं - pA0, gA0 / स्वार्थेष्वप्यप्रतीघाताद्भवत्यप्रतिघं हि तत् ॥ 3201 ॥ यद्येवम्, यदि स्वार्थप्रतिघातादप्रतिघमुच्यते, तदा सर्वेषामेव पुंसां ज्ञानं स्वार्थाप्रतिघातीति तत् को विशेषो ब्रह्मादेर्येन तस्यैवाप्रतिघं ज्ञानमुच्यते, नान्येषाम् ? इत्यत्राह - एतच्च फलवज्ज्ञानं यावद् धर्मादिगोचरम् । न तु वृक्षादिभिर्ज्ञातैः सर्वैः किञ्चित् प्रयोजनम् ॥ 3202 ॥ यावदौपयिकज्ञानं न चैतत् प्रतिहन्यते । तेनाप्रतिघविज्ञानव्यपदेशो ऽस्य लभ्यते ॥ 3203 ॥ एतदाचष्टे - पुरुषार्थोपयोगिषु धर्मादिषु तस्यैव ब्रह्मणो ज्ञानमप्रतिघं प्रवर्त्तते, नान्येषामित्येतद्विशेषख्यापनाय ब्रह्मादेरेव स्वार्थाप्रतिघत्वादप्रतिघाति ज्ञानमुक्तम्, नान्येषाम् । औपयिक 707 2. 0 वेदवत् -- पाठा0 / 4. इत्यत्र - pA0, gA0 / 6. धर्मा..... गोचरम् - pA0 / Page #304 -------------------------------------------------------------------------- ________________ 708 तत्त्वसंग्रहे ज्ञानमिति । औपयिके-पुरुषार्थोपयोगिनि धर्मादौ ज्ञ्यान्मौप्यिक्ज्ञ्यान्म्। यावदिति चानवशेषम् । औपयिकज्ञानविशेषणं चैतत् ॥ 3202-3203 ॥ यद्वेति पक्षान्तरमाह यद्वाऽऽत्मन्येव तज्ज्ञानं ध्यानाभ्यास्प्र्व्र्तित्म्। तस्यैवाप्रतिघातेन ज्ञ्यानाप्र्तिघ्तोच्य्ते॥ 3204 ॥ आत्मर्नीति पुरुस्से। तस्यैवेति आत्मविषयस्य ज्ञानस्य ॥ 3204 ॥ ननु चेश्वरस्य ज्ञानादयो दशाव्यया गुणाः पठ्यन्ते, तत् कथमसावव्ययज्ञानयोगात् सर्वज्ञो न भवति? इत्याह ज्ञानं वैराग्यमैश्वर्यमिति योऽपि dshaavyyH। . __ शङ्करः श्रूयते सोऽपि ज्ञ्यान्वानात्म्वित्त्या॥3205॥ [G.836] ज्ञानम् तत्त्वावबोधः, वैराग्यम्=विषयवैमुख्यम्, ऐश्वर्यमष्टविधम् अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वम्, वशित्वम्, यत्रकामावसायितां च-इत्येते दश ज्ञानादयोऽव्यया अनुयायिनो यस्यासौ दशाव्ययः । तत्राणिमा यदणुशरीरो भूत्वा सुखं लोकं सञ्चरति सर्वभूतैरदृश्यः । लघिमा यो लघुत्वाद् वायुवद् विचरति । महिमा यत् पूजितः सर्वलोकेषु वन्दितोऽर्चितश्च महद्भयोऽपि महत्तमो भ्व्ति। प्राप्तिः यद्यन्मनसा चिन्तयति तत्तत् प्राप्नोति। प्राकाम्यम् यत् प्रचुरकामो भवति, विषयान् भोक्तुं शक्नोतीत्यर्थः । ईशित्वम् यत् त्रैलोक्यस्य प्रभुर्भवंति । वशित्वम् यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भ्व्ति। यत्रकामावसायिता=यत् ब्राह्मप्राजापत्यदैवगान्धर्वयाक्ष्यराक्षस्यपैत्रपैशाचेषु मनुष्येषु तैर्यग्योन्येषु च स्थानान्तरेषु यत्र यत्र कामयते तत्र त्त्राव्स्ति। आत्मवित्तति आत्म्वेदित्या। स ज्ञानवान्, न तु निरवशेषपदार्थपरिज्ञानवत्तयेत्यर्थः ॥ 3205 ॥ कस्मात् पुनरेकदेशपरिज्ञानेऽपि स एव शङ्करो ज्ञानवानुच्यते, नान्यः? इत्याह एतदेव हि तज्ज्ञानं यद् vishuddhaatmdrshnm| अशुद्धे तन्निमित्ते च यत् त्द्ज्ञ्यान्मुच्य्ते॥3206॥ विशुद्धश्चासावात्मा चेति तथोक्तः, तस्य दर्शनमिति समासः । तन्निमित्त इति । तस्य शुद्धात्मदर्शनस्य निमित्तं तन्निमित्तम्, किं तत् ? आत्मैव्। तस्मिन् शुद्ध तन्निमित्ते आत्मनि सति यदात्मदर्शनमविशुद्धं प्रवर्त्तते तदज्ञानमुच्यते; कुत्सितत्वात् । / 3206 ॥ ननु यदि ध्यानाभ्यासाद् ब्रह्मादेविशुद्धज्ञानसम्भवोऽभ्युपगम्यते, तदा कः प्रद्वेषो बुद्धादिषु, येन तेषामपि ज्ञानमप्रतिघं विशुद्धं च नेष्यते?- इत्याशङ्कय पक्षान्तरोपदर्शनेन ब्रह्मादीनां विशेषं दर्शयन्नाह अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः । सर्वज्ञानमयाद् वेदात् सर्वज्ञा मानुषस्य किम्॥3207॥ क्व च बुद्धादयो माः क्व च देवोत्त्म्त्र्य्म्। नावशेषम्- पा.. nirvishessm-गा। गम्योन्मेष-- जे..| 2. tsyendrshc-paa0गा। 4. shuddhshvaa0-0| / Page #305 -------------------------------------------------------------------------- ________________ 709 अतीन्द्रियार्थदर्शिपरीक्षा येन तत्स्पर्धया तेऽपि सर्वज्ञा इति मोहदृक् ॥ 3208 ॥ सात्मीभूतवेदत्वाद् वेददेहा उच्य्न्ते। सर्वपदार्थज्ञानकारणत्वात् सर्वज्ञानमयो वेद्ः। [G.837) एतदुक्तं भवति-न हिं ब्रह्मादीनां स्वातन्त्र्येण धर्मादिषु ज्ञानमप्रतिघं प्रवर्त्तते, किं तर्हि ? वेदद्वारेण । न चैवं बुद्धादीनां भवद्भिरिष्यते; तेषां स्वायत्तज्ञानत्वात् । किञ्च-ब्रह्मादीनां ध्यानाभ्यासाद् विशुद्धज्ञानसम्भवो युज्यत एव; तेषां देवत्वेन सर्वजनोत्कृष्टत्वात्, वेदे प्त्थित्त्वाच्च्। मनुष्यस्य तु न कदाचिदीदृशं सामर्थ्य सम्भाव्यम्; तस्य तद्विपरीतत्वात् । तस्मान् मनुष्या अपि सर्वज्ञा इति मोहदृक् मोहदर्शनमेतद् भवताम् . ॥ 3207-3208 // स्यादेतद्-यदि ब्रह्मादयो वेदे पठ्यन्ते, तदा कथमनित्याभिधेयसम्बन्धात् वेदस्याप्यनित्यत्वं न प्रसज्येत; अथ वेदानां नित्यत्वमिष्यते, तदा ब्रह्मादीनां नित्यवेदाभिधेयत्वं विरुध्यते; तेषामनित्यत्वात्; अथ तदविरुद्धम्, तदा बुद्धादीनामपि तदभिधेयत्वाविरोधः? इत्येतदाशङ्कयाह नित्येऽपि चागमे वेदे ब्र्ह्मादित्र्य्कीर्त्न्म्। तन्नित्यत्वाच्च वेदानां नित्यत्वं न विह्न्य्ते॥3209॥ ते हीत्यादिना एतदेव स्पष्टीकरोति ते हि नित्यैर्गुणैर्नित्यं कर्मभिश्च स्म्न्विताः। नित्यवेदाभिधायित्वसम्भवान्न विरोधिनः ॥ 3210 ॥ अनित्यस्य तु बुद्धादेन नित्याग्म्ग्म्य्ता। नित्यत्वे चागमस्येष्टे यथा स्र्व्ज्ञ्य्क्ल्प्ना॥3211॥ __na नित्याग्म्ग्म्य्तेति। शब्दार्थसम्बन्धस्यानित्यत्वप्रसङ्गात्, नित्यस्य चागमस्य परैरभ्युपगमात्, अभ्युपगमे वा सर्वज्ञकल्पनाया वैयर्थ्यप्रसङ्गात् । / 3209-3211 / / एतदेव दर्शयति . .सर्वज्ञज्ञापनात् तस्य वरं ध्र्माव्बोध्न्म्। . वेदबोधितसर्वज्ञज्ञानाद् धर्मात् तिरोहितात्॥3212॥ अतिरोहितधर्मादिज्ञानमेव vishessyte। ..' एवमागमगम्यत्वं न सर्वज्ञस्य ल्भ्य्ते॥3113॥ नित्यस्यागमस्य सर्वज्ञापनात् सकाशाद् वरं ध्र्माव्बोध्न्मेवेस्स्त्त्म्। कथं तद् वरम्? इत्याः-वेद्बोधितेत्यादि। [G.838] वेदाश्रयेण हि धर्मज्ञानं भवदतिरोहितं भवति; आरे लोकस्थितेर-विशेषेण सर्वेषामेव स्म्भ्वात्। तिरोहितस्तु वेदबोधितसर्वज्ञज्ञातो धर्मः; तस्य निर्वाणं गतस्याप्रकटत्वात् । अनिर्वाणावस्थायामप्यनिच्छया तदुपदेशाभावात् । उपदेशेऽपि सर्वत्र सर्वदा सर्वेषां श्रवणाभावात् । / 3212-3213 / / (4) नाप्युपमानप्रमाणसमधिगम्यः सर्वज्ञ इति दर्शयति सर्वज्ञसदृशः कश्चिद् यदि दृश्यते स्म्प्र्ति। 1. स्वयं तु ज्ञ्यान्त्वात्-paa0| 2. अन्य्था-paa0| 3-3. निर्वाणे गतस्या0- jai0; निर्वाणं त्स्या0-paa0| . Page #306 -------------------------------------------------------------------------- ________________ 710 तत्त्वसंग्रहे तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥ 3214 ॥ उपमानं हि सादृश्यतदुपाधिविषयत्वात् सदृशपदार्थग्रहणानन्तरीयकमसनिकृष्टार्थगोचरम्, यथा-गवयग्रहणद्वारेण गोः स्मरणम्, न च सर्वज्ञसदृशः कश्चित् प्रतीतः सम्भवतीत्यतः सदृशपदार्थग्रहणाभावान्न प्रवर्त्तते । प्रयोगः-यस्य सदृशग्रहणं नास्ति, न स उपमानगम्यः, यथा व्न्ध्यासुत्ः। नास्ति च सदृशग्रहणं सर्वज्ञस्यति व्यापकानुपलब्धिः ॥ 3214 ॥ किञ्च-उपमानान्न केवलं सर्वज्ञाधिगमोऽसम्भवी, अपि तु सर्वेषामेव पुंसामुपमानादसर्वज्ञत्वमेव युक्तं प्रत्येतुमित्यादर्शयति नरान् दृष्ट्वा त्वसर्वज्ञान् स्र्वानेवाधुनात्नान्। सादृश्यस्योपमानेन shessaasrvjnynishcyH||3215 // (5) न चाप्यर्थापत्त्या सर्वज्ञः सिध्यतीत्येतत् प्रतिपिपादयिषुः परमतं तावदाशङ्कते उपदेशो हि बुद्धादेर्ध्र्माध्र्मादिगोच्र्ः। अन्यथा नोपपद्येत सर्वज्ञो यदि नो भ्वेत्॥3216॥ प्रत्यक्षादौ निषिद्धेऽपि स्र्व्ज्ञ्य्प्र्तिपाद्के। अर्थापत्त्यैव सर्वज्ञमित्थं यः प्र्तिप्द्य्ते॥3217॥ योऽयं बुद्धादेर्धर्माद्युपदेशः, सोऽन्यथा नोपपद्यते, यदि धर्मादयंस्तेन साक्षान्न विदिता भवेयुः । तस्माद् यद्यपि प्रत्यक्षादि सर्वज्ञप्रतिपादकं निषिद्धम्, तथाप्यर्थापत्त्या सर्वदर्शी पुमान् सिद्ध:-इत्येवं यः प्रतिपद्यते, सोऽयुक्तं प्रतिपद्यते; वक्ष्यमाणान्यायादिति भावः ॥ 32163217 ॥ यद्वा-अनुमानमेवेदम्, नार्थापत्तिः; त्रैरूप्यसम्भवादिति दर्शयति यद्वा-सामान्यतो दृष्टं प्रवृत्तमिह साध्न्म्। सर्वज्ञस्योच्यतेऽन्यत्र jnyaanpuurvtvdrshnaat||3218|| यः कश्चिदुपदेशो हि स सर्वो ज्ञ्यान्पूर्व्क्ः। यथाऽभयादिशक्तीनामुपदेशस्तथाविधः ॥ 3219 ॥ धर्माधर्मोपदेशोऽयमुपदेशश्च त्त्कृत्ः। तदीयज्ञानपूर्वत्वं त्स्माद्स्यानुमीय्ते॥ 3220 ॥ [G.839) सामान्यतो दृष्टमित्यनेन विशेषतो दृष्टस्यासम्भवमाह । ययोरेव हि लिङ्गलिङ्गिनो: प्रत्यक्षेण सम्बन्धो दृष्टः, स एव लिङ्गी तेनैव लिङ्गेन कालान्तरे संशयव्यवच्छेदाय यदानुमीयते, तदा विशेषतो दृस्स्त्त्म्नुमान्मुच्य्ते। न च सर्वज्ञेन सह धर्माधुपदेशस्य क्वचित् सम्बन्धो गृहीत इत्यतः सामान्यतो दृस्स्त्त्मेवैत्त्। तथा हि-सामान्येनोपदेशस्यान्यत्र स्वसन्ताने ज्ञानपूर्वकत्वं दृष्टम, अतो यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्याऽऽदित्यस्य देशान्तरप्राप्त्या गतिरनुमीयते, एवं बुद्धादेरपि भगवतो धर्माधुपदेशात् त्ज्ज्ञ्यान्म्नुमास्य्ते। प्रयोगः-यः कश्चिदुपदेशः स वक्तज्ञानपूर्वकः, यथा हरीतक्यादिशक्त्युपदेशः । उपदेशश्चायं बुद्धादीनां धर्माद्युपदेश इति स्वभावहेतुः । / 3218-3220 ॥ अत्रोत्तरमाह Page #307 -------------------------------------------------------------------------- ________________ 711 अतीन्द्रियार्थदर्शिपरीक्षा अन्यथाप्युपपन्नत्वान्नार्थापत्तिरियं क्स्स्मा। अत एवानुमाप्येषा न साध्वी व्य्व्तिस्स्त्थ्ते॥3221॥ उपदेशो हि बुद्धादेर्न्य्थाप्युप्प्द्य्ते। अन्यथापि हि व्यामोहादिनोपदेशस्य स्म्भ्वादुभ्योर्प्य्नुमानार्थाप्त्त्योर्नैकान्तिक्त्व्म्। कथमन्यथापि सम्भवति? इत्याह स्वप्नादिदृष्टव्यामोहात् vedaadvaavitthshrutaat||3222|| यथोक्तं शाबरे भाष्ये- 'उपदेशो हि व्यामोहादपि भवति, असति व्यामोहे वेदादपि भवति" (mI0da0, zA0bhA0 1.1.2) इति। तत्र व्यामोहाद् भवन् दृष्टो यथा स्वप्नोपलब्धस्यार्थस्य, वेदाद् दृष्टो यथा म्न्वादीनाम्॥3221-3222॥ ये तु सुगतादयो वेदानभिज्ञाः, तेषां व्यामोहात् परवञ्चनार्थं वोपदेशः सम्भाव्यत इत्येतत् प्रतिपादयति ये हि तावदवेदज्ञास्तेषां वेदाद्स्म्भ्व्ः। उपदेशकृतो यस्तैव्याऽमोहादेव केव्लात्॥3223॥ शिष्यव्यामोहनार्थं वा व्यामोहाद् vaa'tdaashryaat| लोके दुष्टोपदेष्टुणामुपदेशः प्र्व्र्त्त्ते॥3224॥ [G.840] अतदाश्रयादिति अवेदाश्रयात् ॥ 3223-3224 ॥ कथमिदमवगतम्-न वेदाश्रयोऽसावुपदेश इति? आह यद्यसौ वेदमूलः स्याद् वेदवादिभ्य एव तु। .: उपदेशं प्रयच्छेयुर्यथा म्न्वाद्य्स्त्था॥3225॥ यतस्तु मूर्खशूद्रेभ्यः कृतं tairupdeshnm। ज्ञायते तेन दुष्टं तत् सांवृतं कूत्त्क्र्म्व्त्॥3226॥ यदि हि बुद्धादीनां धर्माद्युपदेशो वेदमूलः स्यात्, तदा ब्राह्मणेभ्य एव विद्वद्भयो मन्वादिवदुपदिशेयुः, न च तैर्ब्राह्मणेभ्य एवोपदिष्टम्, किन्तु जरठशूद्रेभ्य एव, अतोऽवमम्यते-सांवृतम् अलीकम्, तत्-उपदेशनम्, यथा कूटदीनारादिकमिति ॥ 3225-3226 ॥ __ ये तु मन्वादयः, तेषां वेदज्ञत्वाद् वेदमूल एव धर्माधुपदेशः, न तु स्वातन्त्र्येणेति दर्शयति- . . . ये तु मन्वादयः सिद्धाः प्राधान्येन त्र्यीविदाम्। त्रयीविदाश्रितग्रन्थास्ते वेद्प्र्भ्वोक्त्य्ः॥3227॥ ऋग्यजुःसामाख्यास्त्रयो वेदा:-त्रयी भण्यते, तां विदन्तीति त्रयीविदो ब्राह्मणा उच्य्न्ते। त्रयीविद्भिराश्रितो धर्मशास्त्रादिग्रन्थो येषां ते त्थोक्ताः। तद्ग्रन्थाश्रयणे कारणमाह-ते वेदप्रभवोक्तय इति । वेदप्रभवा उक्तयो तेषां ते तदोक्ताः ॥ 3227 ॥ एतदपि कथमवसितम्? कुनयाह1. 0व्यामोहा....- pA0; स्वप्रादिदृष्टं0- gaa0| . 2. वादितथ0-pA0; वेदाच्चावित्थ्ण्0-gaa0| 3. वठरशूद्रेभ्य-pA0, gaa0॥ 4. 0दीनारादिकर्मेति-pA0, gA0/ 5. tdgrnthaashrynnaa-paa0| Page #308 -------------------------------------------------------------------------- ________________ 712 तत्त्वसंग्रहे नादृष्टवा वेदवाक्यानि शिष्येभ्यश्चाप्रदर्श्य वा। ग्रन्थप्रणयनं तेषामर्पणं चोप्प्द्य्ते॥ 3228 ॥ अर्पणमिति बोधनम् । एवं पञ्चभिरपि प्रमाणैर्न सर्वज्ञः सिद्ध्यतीति परिशेष्यादभावेनैव गम्यत इति सिद्धोऽभावप्रमाणविषयीकृतविग्रहत्वादित्ययं हेतुः । [G.841] नाप्यनैकान्तिक इति पूर्वं प्रतिपादितम्; निमित्तान्तराभावाच्वाभावव्यवहारस्येति भावः । / 3228 ॥ येऽपि मन्यन्ते- "नास्माभिः शृङ्गग्राहिकया सर्वज्ञः प्रसाध्यते, किं तर्हि ? सामान्येन सम्भवमात्रं प्रसाध्यते-अस्ति कोपि सर्वज्ञः, क्वचिद् वा सर्वज्ञत्वमस्ति, प्रज्ञादीनां प्रकर्षदर्शनाद्" इति, तान् प्रतीदमाह नरः कोऽप्यस्ति स्र्व्ज्ञ्य्स्त्त्स्र्व्ज्ञ्य्त्व्मित्य्पि। साधनं यत् प्रयुज्येत प्रतिज्ञान्यूनमेव त्त्॥3229॥ हेतोस्तावत् पूर्वमनैकान्तिकत्वं प्रतिपादितमित्यतः पक्षदोषमेव तावत् प्र्तिपाद्य्ति। अन्यस्मिन् साधयितुमिष्टे यदन्यत् प्रतिज्ञायते तत् प्रतिज्ञान्यूनं पक्षदोषः । इह च स्वस्य शास्तुः सर्वज्ञत्वं साधयितुमिष्टम्, न सामान्येन । तथा हि-न व्यसनितया सर्वज्ञोऽन्विष्यते प्रेक्षावता, किं तर्हि ? तद्वचनाद् धर्माधर्मी ज्ञात्वा प्रवर्त्तिष्ये निवर्तयिष्ये वा' इतिं प्रवृत्तिनिवृत्तिकामतया, [G.841] न च सामान्येन सिद्धेनापि तेन प्रवृत्तिं प्रति पुरुषस्य कश्चिदुपयोगोऽस्ति; विशेषपरिज्ञानमन्तरेण तद्वचनानिश्चयात् । तस्मात् स एव विशेषः प्रवृत्तिकामेन साधनीय इति सामान्यप्रतिज्ञानं प्रतिज्ञान्यूनमेव ॥ 3229 ॥ सिसाधयिषितो योऽर्थः सोऽनया नाभिधीय्ते। यत् तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्र्योज्ञ्म्॥3230॥ सिसाधयिषितो योऽर्थ इति। साधयितुमिष्टो योऽर्थः । स इति विशेषः svshaastaa। अनर्यात प्र्तिज्ञ्य्या। यत्तूच्यत इति। विशेषासंस्पर्शेन कोऽप्यस्ति नरः सर्वज्ञः क्वचिद्वास्ति सर्वज्ञत्वमिति, तेन सिद्धेनापि न किञ्चित् प्रयोजनम् । / 3230 ॥ कथम्? इत्याह यदीयागमसत्यत्वसिद्ध्यै स्र्व्ज्ञ्य्तोच्य्ते। न सा सर्वज्ञसामान्यसिद्धिमात्रेण ल्भ्य्ते॥3231॥ सेति यदीयागमसत्यत्वसिद्धिः ॥ 2131 ॥ कस्मान्न लभ्यते? इत्यत्राह यावद् बुद्धो न सर्वज्ञस्तावत् तद्वचनं मृस्सा। यत्र वचन सर्वज्ञे सिद्धे तत्सत्यता कुत्ः॥3232॥ तथा हि-यावद् बुद्धस्य सर्वज्ञत्वं न सिध्यति, तावत् तद्वचनस्यापि न stytvnishcyo'sti| [G.842] न च सामान्येन सर्वज्ञसिद्धौ बुद्धवचनस्य सत्यत्वं सिध्येत्; प्रतिबन्धाभावात् ॥ 3232 ॥ __एतदेव दर्शयति1. स्ति-paa0| 2. त्दीयाग्म्0-गा। Page #309 -------------------------------------------------------------------------- ________________ 713 अतीन्द्रियार्थदर्शिपरीक्षा अन्यस्मिन् न हि सर्वज्ञे वचसोऽन्यस्य स्त्य्ता। सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भ्वेत्॥3233॥ कदा नाम तयोः प्रतिबन्धो न भवति? इत्याह- सामानाधिकरण्यम्= ekpurussaashrittvm| तयोरिति स्र्व्ज्ञ्य्त्व्स्त्य्व्च्न्यो:2| अङ्गाङ्गिता हेतुफ्ल्ता। एतदुक्तं भवतिएकाश्रयत्वे सति सत्यस्य वचसः सर्वज्ञत्वं कारणं भवेत्, नान्यथा; अतिप्रसङ्गात् ॥ 3233 ॥ यदप्यपरैः सर्वज्ञसिद्धये साधनमुपरचितम्, तदप्येतेनैव प्रतिव्यूढमिति दर्शयितुमाह यत्सर्वं नाम लोकेऽस्मिन् प्रत्यक्षं taddhi ksycit। प्रमेयज्ञेयवस्तुत्वैर्दधिरूपरसादिवत् ॥ 3234 ॥ ज्ञानमात्रेऽपि निर्दिष्टे प्क्स्स्न्यून्त्व्माप्तेत्। सर्वज्ञ इति योऽभीष्टो नेत्थं स प्र्तिपादित्ः॥3235॥ यदि बुद्धातिरिक्तोऽन्यः kazcit srvjnytaanggtH| बुद्धवाक्यप्रमाणत्वे तज्ज्ञानं वोप्युज्य्ते!॥3236॥ यत् प्रमेयत्ववस्तुत्वादियोगि तत् कस्यचित् प्रत्यक्षम्, यथा द्धिरूप्र्सादिक्म्। सर्वं च पदार्थजातं प्रमेयादिस्वभावमिति स्व्भाव्हेतुः। अत्रापि पूर्ववत् प्रतिज्ञान्यूनत्वम्, हेतोश्चानैकान्तिकत्वं व्क्त्व्य्म्। तस्मान्न विशेषेण, नापि सामान्येन सर्वज्ञस्य सिद्धिः स्म्भ्व्ति। अतो नास्ति सर्वज्ञ इति सिद्धम्: तदभावात् तद्वचनस्न्याभाव इति न तद्वचनात् प्रवृत्तिः सम्भवति कस्यचित् । / 3234-3236 ॥ __ अथ वा- सम्भवतु ना सर्वज्ञः पुरुषः, तथापि सर्वज्ञप्रणीतं वचनं न सम्भवत्येव, यतः प्रवृत्तिर्भविष्यति भवतामित्येतत् प्रतिपादयन्नाह-. - दशभूमिगतश्चासौ स्र्व्रागाण्दिस्ण्क्स्स्ये। शुद्धस्फटिकतुल्येन सर्वं ज्ञानेन बुध्य्ते॥3237॥ ध्यानापन्नश्च सर्वार्थविषयां धारणां द्ध्त्। * तथा व्याप्तश्च सर्वार्थैः शक्तो naivopdeshne॥3238|| [G.843] तथा हि दशभूमिप्रतिष्ठतोऽशेषरागादिमलकलङ्कापगमाच्छुद्धस्फटिकतुल्येन ज्ञानेन सकलं ज्ञेयमवबुध्यत इत्येवं भवद्भिर्वर्ण्यते, ततश्चास्यां तावदवस्थायां धारणां चित्तस्यैकाग्रतां दधदर्थबोध एव व्यापृतत्वानासौ शक्नोति धर्ममुपदेष्टुम्, न हीयतो व्यापारान् कश्चित् कर्तुं समर्थः ॥ 3237-3238 ॥ व्युत्थाय देशयति चेद् ? इत्याह यदा चोपदिशेदेकं किञ्चित् सामान्य्व्क्तृव्त्। एकदेशज्ञगीतं तन्न स्यात् स्र्व्ज्ञ्य्भास्सित्म्॥3239॥ न ह्यवितर्का वचनप्रवृत्तिरस्तीति सविकल्पचेतोऽवस्थितेनैवानेन धर्मो देशनीयः, 1. gA0 सम्पादको न वाञ्छतीदं नेति प्द्म्। 2. सर्वज्ञत्ववचनयो:- jai0, pA0 / 3. 0प्य्म्रैः-paa0| 4. सर्वज्ञत्वस्य-pA0, gaa0| 5. 0वच्छेद्यत-pA0, gaa0| Page #310 -------------------------------------------------------------------------- ________________ 714 तत्त्वसंग्रहे ततश्चास्यामवस्थायां बालपण्डितयोरविशेषादसर्वज्ञ एवासाविति तद्भाषितमसर्वज्ञभाषितमेव स्यात् ॥ 3239 ॥ स्यादेतत्-नैवासावुपदिशति किञ्चित्, सर्वदा निर्विकल्पसमाधिस्थितित्वात्, किन्तु तदाधिपत्येन विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति । यथोक्तम्- "यस्यां रात्रौ तथागतोऽभिसम्बुद्धो यस्यां च परिनिवृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्, तत्कस्य हेतोः? सततसमाहितो हि तथागतः. अपि तु ये अक्षररुतदेशना वैनेयिकास्ते तथागतस्य मुखादुष्णीषादूर्णायाः शब्दं निश्चरन्तं शृण्वन्ति' ( ) इत्यादि, तत्राह तस्मिन् ज्ञानसमापन्ने चिन्तार्त्न्व्दास्थिते। निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ 3240 ॥ ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मान्वाः। हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते॥3241॥ इत्यादि कीर्त्यमानं तु श्रद्दधानेषु shobhte। वयमश्रद्दधानास्तु, ये युक्तीः प्रार्थयामहे ॥ 3242 ॥ चिन्तारत्नम् चिन्तामणिः । अयमत्र समुदायार्थ:-ये श्रद्धालवस्तान् प्रतीदमप्रमाणकमुपवर्ण्यमानं शोभेत, ये तु पुनरस्मद्विधाः प्रमाणोपपन्नार्थग्राहितया युक्तिमेव प्रार्थयन्ते ते कथमेतदुच्यमानमप्रमाणकं ग्रहीष्यन्ति ॥ 3240-3242 ॥ किञ्च-भवतु नामैवं कल्पना, तथापि कुड्यादिनिर्गतासु देशनासु सर्वज्ञाधिपत्यप्रभवत्वं सन्दिग्धमेवेति न तत्र प्रमाणत्वेन प्रेक्षावतां विश्वासो युक्त इति दर्शयति कुड्यादिनिःसृतानां च न स्यादाप्तोप्दिस्स्त्त्ता। विश्वासश्च न तासु स्यात् केनेमाः कीर्तिता इति॥3243॥ किं नु बुद्धप्रणीताः स्युः किं नु ब्राह्म्न्न्व्न्य्च्कैः। क्रीडद्भिरुपदिष्टाः स्युर्दूरस्थप्रतिशब्दकैः ॥ 3244 ॥ किं वा * क्षुद्रपिशाचाद्यैरदृष्टैरेव कीर्तिताः। [G.844] सर्वं सुबोधम् ॥ 3243-3245 ॥ एतावत् कुमारिलेनोक्तं पूर्वपक्षीकृतम् ॥ साम्प्रतं सामट-यज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह तस्मान्न तासु विश्वासः कर्त्तव्यः प्राज्ञमानिभिः ॥ 3245 ॥ एवं सर्वज्ञता पुंसां स्वातन्त्र्येण निरास्प्दा। इदं च चिन्त्यते भूयः सर्वदर्शी कथं mtH॥3246 ॥ yugapat, परिपाट्या वा, सर्वं चैक्स्व्भाव्त्ः। - जानन् यथाप्रधानं वा, शक्त्या वेष्येत स्र्व्वित्॥3247॥ युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। 1. नि:सरन्तं-pA0, gaa0| 2. ध्यानसमापन्ने-pA0, gaa0| 3. नि:स्व्तानां-paa0| Page #311 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 715 ज्ञानं नैकधिया दृष्टम्; [G.845] किं युगपदशेषपदार्थपरिज्ञानात् सर्ववित, आहोस्वित् परिपाट्या क्रमेण, यद्वा सर्वस्य जगत एकेन=नित्यादिना रूपेण ज्ञानात्, यथा प्रधानावगमाद्वा-यदेव हि पुरुषार्थोपयोगि कर्मफलादि तस्यैव ज्ञानात्, यद्वा सर्वपदार्थपरिज्ञानसामर्थ्ययोगात् सर्वविदुच्चये यथा अग्निः सर्वं क्रमयौगपद्याभ्यामभुञ्जानोऽपि srvbhugiti। tatra prathame पक्षे कल्पनाद्वयम्-एकया वा धिया युगपदशेषं जानीयाद्, अनेकया वा? न तावदेकया; परस्परविरुद्धानां शुच्यशुच्यादीनामर्थानां युगपदेकज्ञानेन grhnnaadrshnaat|| स्यादेतद्-विरुद्धानेकपदार्थविषया बढ्यो बुद्धयस्तस्य सकृद् वर्तन्ते? इत्याह भिन्ना वा गतयः क्वचित् ॥ 3248 ॥ भूतं भवद् भविष्यच्च वस्त्वनन्तं क्रमेण क्ः। प्रत्येकं शक्नुयाद् बोद्धं वत्सराणां shtairpi!॥3249|| स्वभावेननाविभक्तेन यः srvmvbudhyte। स्वलक्षणानि भावां सर्वेषां न स बुध्य्ते॥3250॥ बोद्धा सामान्यरूपस्य सर्वज्ञेनापि तेन किम् । न दृष्टा इति विभक्तिविपरिणामेन सम्बन्धः । न हि युगपद् भिन्नगतयो दृष्टा एकविज्ञानसन्ततयः सत्त्वा *इति सिद्धान्तितत्वात् । तस्मान्नैकधियापि युगपद्ग्रहणं न युक्त्म्। परिपाट्येति पक्षोऽपि न युक्तः; भूतं भवद् भविष्यच्च वस्तु अनन्तत्वात् वर्षशतैरपि jnyaatumshkytvaat| वर्षशतग्रहणमत्रोपलक्षणम्, शतसहस्रकल्पैरपि तदशक्यमेवेति यावत् अन्यथा तस्य स्वातन्त्र्यं. हीयेत्। एकस्वभावेनापि सर्वं वस्तु परिज्ञातुं न शक्यते; स्व्ल्क्स्स्न्न्स्याप्य्ग्र्ह्न्न्प्र्स्न्ग्गात्। यस्य गृहीतत्वेन तेषां गृह्यमाणपरस्परभिन्नवस्तुस्वभावानामेकस्वभावो न विद्यते । स्वलक्षणाधीना चार्थक्रियासिद्धिः, तथा हि अनर्थक्रियाकारिसामान्याकारेण तद्बोधेन बोद्धः सर्वज्ञस्य अवबोधने न किञ्चिदपि प्रयोजनमस्ति; स्वलक्षणस्यापरिज्ञानत्वात् ॥ 3248 ॥ . तेन सामान्याकारेण स्वलक्षणानि अवगम्यन्ते इति चेत्? आह... अन्याकारेण bodhena naiva vstvvgmyte||3251|| . तदेकाकारविज्ञानं सम्यङ् मिथ्यापि वा भ्वेत्। सम्यक्त्वे दृष्टबाधैवं प्रसक्तं स्र्व्म्द्व्य्म्॥ 3252 ॥ ततश्च shissysrvjnydhrmaadhrmtduktyH| न स्युर्वो भिन्नरूपत्वे स्व्भावान्व्धार्न्नात्॥3253॥ मषात्वे त्वेकबोधस्य भ्रान्तः प्राप्नोति स्र्व्वित्। न श्रद्धेयं वचस्तस्य त्दोन्म्त्तादिवाक्य्व्त्॥ 3254 ॥ रूपज्ञानेनापि र्स्ग्र्ह्न्न्प्र्स्न्ग्गात्। किञ्च-एकस्वभावग्राहि तद् ज्ञानं सत्यार्थकम्? इत आरभ्य 3262 तमकारिकाव्याख्यानं यावत् त्रिष्वप्यादर्शपुस्तकेषु विगलिता पञ्जिका अस्माभिर्भोटभाषानवादत: संस्कत्यात्र स्थापितेति ध्येय्म्-s0| Page #312 -------------------------------------------------------------------------- ________________ 716 तत्त्वसंग्रहे अथ वा विपरीतार्थकं भ्वेत्। तत्र यदि सत्यार्थकं स्यात्; प्रतिज्ञाया प्रत्यक्षबाधा प्राप्ता। कथमिति चेत् ? 'सर्वज्ञो न भवति' इत्युक्तम्, तथा हि-यदि सर्वेषां वस्तूनामेकविषयिस्वभावाकारज्ञानं सम्यक्तया स्वीक्रियते, तदा बलात् सर्वाणि वस्तूनि एकत्वेनाङ्गीक्रियमाणानि स्युः । अन्यथा कथमेकाकारज्ञानं सत्यार्थकं भनेन । यदि तेन गृह्यमाणवस्तूनि एकस्वभावत्वेन सत्यानि न स्युः, कथमेकाकारज्ञानं सत्यार्थकं भवेत् ! एषापि दृष्टबाधा भवति; विषयकालस्वभावभिन्नत्वेन वस्तूनां स्वभावभिन्नत्वस्य ज्ञातव्यत्वात्, अन्यथा सर्वमपि जगदद्वयं भ्वेत्। द्वयम्-द्रष्टव्यम्, द्रष्टा च, शासनम्, शास्ता चेत्यादि तद् यस्य भवति तदेवं क्थ्य्ते। एवं सति शिष्यादीनां विभागो न भवेत्; amishritsvbhaavaanvdhaarnnaat| किञ्च-यदि विपरीतार्थक इति पक्षः, तदा एकस्मिन्नेव विकल्पे स्वीक्रियमाणे सलो भ्रान्तः स्यात्, विप्रीत्ज्ञ्यान्युक्त्त्वात्। को दोष इति चेत्? आः-उन्म्त्तादीत्यादि। यदि भ्रान्तः स्यात्, तदा यथापदार्थवत् प्रतीत्युपार्जनप्रेक्षावताऽनादरणीयः स्यात्; उन्मत्तादिवाक्यवत् ॥ 3250-3254 ॥ सहेतु सकलं कर्म ज्ञानेनालौकिकेन य्ः। समाधिजेन जानाति स सर्वज्ञो यदीष्यते ॥ 3255 ॥ . "यथा प्रधानं वा" (तत्त्व0 3247) इत्यत्र यदि स्माधिजेनेत्याधुक्त्म्। अलौकिकेनेति समाहितेन, अनास्रवेण वा ॥ 3255 ॥ . ' प्रत्यक्षमनुमानं वा शाब्दं वा त्द्त्त्कृत्म्। प्रमाणमस्य सद्भावे नास्तीति नास्ति तादृशः ॥ 3256 ॥ युगपत् परिपाट्या वा कथं कार्याद् विनाऽनुमा। सामर्थ्यमपि नैवास्ति समर्थे सर्वमेव वा ॥ 3257 ॥ इत्थम्भूतस्यास्य साधकस्य प्रत्यक्षादिपञ्चप्रमाणानि न सन्तीति पूर्वं विस्तरेण प्रति पादित्म्। अत एवेदृशं पुरुषार्थत्वेन प्रधानं ज्ञ्यान्व्न्नास्ति। वस्तुनः सकलविशेषाग्रहणे प्रधानार्थस्य प्र्तीतिर्प्य्स्म्भ्वा। प्रधानस्याप्रधानस्य च परस्परपरिहारद्वारेण स्थितत्वात् अवश्यमेव तेनाप्रधानस्य विविच्य प्रधानस्य स्वभावो ज्ञातव्यः; अन्यथा कथं प्रधानं स्वस्वभावमसङ्करत्वेनं जानीयात् ! एवं सति 'इदं पुरुषार्थे उपयोगि, इदं च न' इत्येवं विविच्य प्रधानस्यावश्यमेवावधारणात्, कथमप्रधानस्य नावधारणं स्यात्। शक्ते: पक्षोऽपि न भवतीति पूर्वं दर्शितत्वात् युगपत् परिपाट्या वेत्याधुक्तम्; वस्तूनां शक्त्यैव फलस्यानुमानं स्यात्, येनेदमनुमेयं हि सर्वज्ञस्याशेषाखिलविषयिज्ञानत्वेन स्यात् । तदपि युगपत् परिपाट्या वा न सम्भवतीति दृस्स्त्त्म्। अत एव युगपत् परिपाट्या वा यत् शक्तफलम्, तन्नास्ति । तेन यदि न स्यात्, किमनुमातुं शक्यत इति शेषः । असम्भव एवेत्यर्थः । युगपत्परिपाट्या वेत्युपलक्षणम्, एका प्रकृतिः, प्रधानं च यथावत् इत्यपि द्र्स्स्त्त्व्य्म्। अत एवाशेषवस्तुपरिज्ञानस्य शक्ति: काचिदपि न सम्भवति; तादृशफलाकारस्यासम्भवात् । किञ्च-यदि फलस्याकरणेऽपि सामर्थ्य स्यात्, सर्व सर्वफलेषु समर्थं स्यात्-इत्येतद् दर्शयन्नाह- समर्थे सर्वमेव वेत्यादि । 3256-57 ॥ 1. सफलं-jai0 पुस्तके पाठा0 / Page #313 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 717 सर्वे सर्वावबोधे च क्षेत्रज्ञाः प्र्भ्विस्स्न्न्व्ः। उपायविकलत्वात् तु बुध्यन्ते निखिलं न ते ॥ 3258 ॥ लब्धासाधारणोपायोऽशेषपुंसां विल्क्स्स्न्न्ः। तत्रैकः सर्ववित् कश्चिदित्येवं निष्प्रमाणकम् ॥ 3259 ॥ एवं सर्वक्षेत्रज्ञो हि आत्मा सर्वभावबोधने समर्थ इतीष्यते, तर्हि सर्वभावबोधनस्योपायाभावत्वात् 'कोऽपि पुरुषः सर्वज्ञो नास्ति' इतीच्छमात्रमेव, नास्ति किञ्चित् प्र्मान्न्म्। तेन वस्तुतः 'सर्ववस्तुवित् पुरुषो भवति'-इतीदं निष्प्रमाणकत्वात् यत् पञ्चप्रमाणविकलावस्तुस्वभावप्रमाणविषयकृतस्वरूपम्, तद् बन्ध्यापुत्रवत्, व्योमाब्जवद् भवतीत्ययं सिद्ध्ः। पुनरपि किं निराकारज्ञानेन सर्वं ज्ञायते? अथ वा साकारेण?-इत्यपि वक्तव्यम्! प्रथमपक्षे हानोपादेयभावौ विविच्य न परिच्छेदमाप्नुतः; तज्ज्ञानस्य सर्वज्ञेये प्रत्येकसमानकर्मणि विभागासम्भवात् । तद्विभक्तमपि कथं भिन्नविषयव्यवस्थं स्यात्; तत्कारणस्य प्र्तीतिभिन्न्त्वात्। नापि साकारपक्षः; स्वविज्ञानेनास्यैव विज्ञप्तत्वाद् विज्ञानस्वरूपभूताद् भिन्नार्थ्स्याविज्ञ्य्प्त्त्वात्। ज्ञानमात्रेण ज्ञाता तु न सर्वज्ञो भवति; आकारग्रहणेनार्थानां दर्शनादिव्यवहारे क्रियमाणे भ्रान्त्यापत्तेः । यतो हि अन्यस्य दर्शनाश्रयेण आत्मा दृष्ट इति तत्प्रतीतिः कथं भ्रान्ता न स्यात्! उक्तद्विविधातिरिक्तं च किञ्चिदपि ज्ञानार्थग्रहणं नास्ति-इत्येवमिन्द्रियातीतार्थदर्शनं किञ्चिदपि नास्तीति सिद्धम् ॥ 3258-3259 ॥ इत्थमित्यादिना सर्वज्ञसिद्धिपूर्वपक्ष उपसंह्रियते इत्थं यदा न सर्वज्ञः kshcidpyuppdyte| न धर्माधिगमे हेतुः पौरुषेयं तदा vcH॥3260॥ "धर्मज्ञत्वनिषेधः" (तत्त्व0 3127) इत्यादिना दूषणमारभ्य यावद् "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते । / ' वचनेन तु नित्येन यः पश्यति स pshyti॥" (तत्त्व0 3174) इति धर्मज्ञानं प्रतिषिध्य य: स्वपक्षः स्थापितः, 'स न युक्त:-इति दर्शनायवेदानामित्याद्याह- . . . इति मीमांसकाः प्राहुः स्वतन्त्र shrutilaalsaaH। विस्तरेण च वेदानां साधिता पौरुस्सेय्ता॥3261॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्य्ते। न तु नित्येन वचसा कश्चित् pshytysmbhvaat॥3262|| पूर्वं श्रुतिपरीक्षायां वेदानां पौरुषेयता साधिता, तेन नित्यस्य वचसोऽसम्भवादतीन्द्रियाणां विशिष्ट प्रतीतिराश्रयत्वेन न सिद्धा? इत्याः-त्स्मादित्यादि। [G.846) तेन साक्षादेवातीन्द्रियार्थानां द्रष्टा विद्यते, न तु नित्यवचनद्वारेण; तस्य नित्यस्य वचसोऽसम्भवात् । द्रष्टैवेत्यवधारणं भिन्नक्रमं साक्षादित्यस्यानन्तरं द्रष्टव्यम् ॥ 3261-3262 / / 1. उपायविफलत्वात्-pA0, gA0 / Page #314 -------------------------------------------------------------------------- ________________ 718 तत्त्वसंग्रहे भवतु नाम नित्यस्य वचसः सम्भवः, तथापि तस्यातीन्द्रियार्थप्रतिपत्तिं प्रति कारणभावो युक्त इत्येतत् प्रतिपादयन्नाह नित्यस्य वचसः शक्तिर्न स्वतो वापि naanytH। स्वार्थज्ञाने समुत्पाद्ये क्र्माक्र्म्विरोध्त्ः॥3263॥ तत्र स्वार्थः स्व्कीय्म्भिधेय्म्। यद्वा-स्व: आत्मा, शब्दस्य स्वभावः, अथ:अभिधेयः, स्वश्चार्थश्च स्वार्थो, तयोर्ज्ञानम्, तस्मिन् समुत्पाद्ये । तत्समुत्पादनाय नित्यस्य वचसः शक्तिः स्वतो वा भवेनिसर्गसिद्धा? कायोत्पादनं प्रति नित्यस्य विरोधात् । न हि क्रमयोगपद्याभ्यामन्यः प्रकारः सम्भवति, येनार्थक्रिया भवेत्; अन्योऽन्यव्यवच्छेदस्थितलक्षणत्वादनयोः । तेन क्रमयोगपद्याभ्यामेवार्थक्रिया व्याप्ता। न च नित्यस्य वचसः क्रमेण स्वार्थज्ञनोत्पादकत्वं युक्तम्, प्रथमकार्योत्पादावस्थायामुत्तरकालभाविज्ञानकार्योत्पादकस्वभावाप्रच्युतेस्तन्मात्रभावीनि कार्याणि युगपदेव स्युः। नापि क्रमेण युक्तम्; उत्तरकालमपि प्रथमकार्योत्पादावस्थावत् कार्य्क्र्न्न्स्म्र्थाविक्ल्स्व्भावानुवृत्तेर्ज्ञ्क्त्व्विरोधात्। प्रयोगः-यो यद्व्यापकधर्मरहितः स तद्व्याप्तधर्मविकलः,यथा वृक्षत्वधर्मशून्य घटादिस्तव्याप्तशिंशपात्वधर्मविंकलः । अर्थक्रियासामर्थ्यधर्मव्यापकक्रमाक्रमधर्मरहितं च नित्यं वेदाख्यं वचनमित्यर्थतो व्यापकानुपलब्धिः । अतो न स्वतो नित्यवचसः शक्तिसम्भवः । नाप्यन्यतः; सहकारिकारणात् । तेन शक्तेस्तत्स्वभावाव्यतिरिक्तायास्तत्स्वभाववत् कर्तुमशक्यत्वात् । अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरिति बहुधा crcitmett। तस्मादतीन्द्रियार्थपरिज्ञानस्य नित्यवचनाश्रयत्वमनुमानबाधितत्वादयुक्तम् ॥ 3263 ॥ यच्चोक्तम्-'अभावप्रमाणविषयीकृतविग्रहत्वान्नास्ति धर्मज्ञः' इति, तत्र धर्मज्ञाभावप्रतिज्ञाया [G.847] अर्थापत्तिप्रमाणबाधितत्वम्, हेतोश्चासिद्धत्वं पराभ्युपगमेनैव प्रतिपादयनाह स्वर्गवागादयस्तस्मात् स्वतो ज्ञात्वा prkaashitaaH। वेदकारस्तवाप्यस्ति तादृशोऽतीन्द्रियार्थदृक् ॥ 3264 ॥ प्रधानपुरुषार्थज्ञः सर्वधर्मज्ञ एव वा। तस्यानुपगमे न स्याद् वेदप्रामाण्यमन्यथा ॥ 3265 ॥ ते नार्थापत्तिलब्धेन धर्मज्ञोपगमेन तु। बाध्यते तन्निषेधोऽयं विस्तरेण कृतस्त्वया ॥ 3266 ॥ स्वत इति स्वातन्त्र्येण । वेदानपेक्षेण ज्ञ्यानेनेत्य्र्थ्ः। तादृश इति यादृशो भवद्भि प्र्तिक्स्सिप्य्ते। अर्धापत्तिलब्धेनेति वेदप्रमाण्याभ्युपगमसामर्थ्यलब्धेन । अत एवाभावप्रमाणविषयीकृतविग्रहत्वमप्यसिद्धम्; अर्थापत्त्या विषयीकृतत्वात् । / 3264-3266 ॥ यच्च सर्वशब्दस्य प्रकृतार्थोपेक्षित्वं बहुधा विकल्प्य दूषणमुक्तम्, तन्नावतरत्येव; अस्य प्क्स्स्स्यान्भ्युप्ग्मात्। न ह्यस्माभिर्धर्मादिव्यतिरिक्तविवक्षिताशेषार्थाभिज्ञतया सर्वज्ञोऽभ्यु 1. प्र्कृतार्थापेक्स्सित्व्ण्-गा। Page #315 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 719 पगम्यते,येन तत्र दूषणमासज्येत, किं तर्हि ? यस्य सकलक्लेशज्ञेयावरणमलव्यपगतेन चेतसा सकलमेव धर्मादिकं ज्ञेयमवभासते, स सर्वज्ञोऽभीष्टः । तत्र च भवता न किञ्चिद् बाधकं प्र्मान्न्म्भ्य्धायि|. यच्चोक्तम्-"एकस्यैव शरीरस्य यावन्तः परमाणवः" (तत्त्व0 3116) इत्यादि, तत् केवलं प्रतिज्ञामात्रमप्रमाणकमुक्तम् । न च प्रतिज्ञामात्रादुपपत्तिशून्यादर्थसिद्धिः सम्भवति; सर्वस्य सर्वार्थसिद्धिप्रसङ्गादित्येतत् सर्वमागूर्याह किञ्चाकारणमेवेदम् उक्तमाज्ञाप्रभावितम् । केशरोमाणि यावन्ति' कस्तानि ज्ञातुमर्हति ॥ 3267 ॥ यस्मान्निर्मलनिष्कम्पज्ञानदीपेन kshcn। द्योतिताखिलवस्तुः स्यादित्यत्रोक्तं न बाधकम् ॥ 3268 ॥ अकार्न्न्मिति। न विद्यते कारणम् उपपत्तिः, त्रिरूपलिङ्गाख्यानं यस्य तत् त्थोक्त्म्। क्लेशज्ञेयावरणमलविविक्तत्वान्निर्मलं मारतीर्थिकपरिहाणसमीरणाकम्प्यत्वादकम्प्यं यदेव ज्ञानं तदेव दीपः; प्रकाशसाम्यात् । धोतितम् विषयीकृतमखिलं धर्मादिकं [G.848] वस्तु येन स तथोक्तः । सापेक्षत्वेऽपि गमकत्वात् स्मास्ः। अत्रोक्तं न बाधकमिति । प्रमाणमिति शेषः । न केवलं नोक्तम्, नाप्यत्र किञ्चिद् बाधकमस्तीति भावः । तथा हि-न तावत् प्रत्यक्षं बाधकम्; त्स्यात्द्विस्स्य्त्वात्। यदेव हि वस्तु प्रत्यक्षेण यथा विषयीक्रियते तत्र प्रत्यक्षसिद्धे विपरीतो धर्मोऽभ्युपगम्यमानः प्रत्यक्षेण बाध्यते, यथा शब्दे धर्मिणि अश्रावणत्वं श्रावणत्वेन: न तु यत्र प्रत्यक्षस्याप्रवृत्तिः । न च परसन्तानवर्तीनि चेतांसि सर्वाणि प्रत्यक्षतोऽसर्वज्ञेन विषयीक्रियन्ते केनचित् । येन तत्र सर्वज्ञत्वं प्रतिज्ञायमानं प्रत्यक्षेण बाध्येत; srvessaamevaagdirshitvaat| विषयीकरणे वा स एव सर्वज्ञ ityprtikssepH। स्यादेतत्-नं वयं प्रत्यक्ष प्रवर्त्तमानमभावं साधयतीति ब्रूमः, किं तर्हि ? निव्र्त्मान्म्। तथा हि-यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिः, तस्याभावोऽवसीयते, यथा शशविषाणस्य । यत्र प्रवृत्तिस्तस्य भावः, यथा-रूपादे:3 / न च सर्वज्ञविषयं कदाचित् प्रत्यक्षं प्रवृत्तमित्यतस्तनिवृत्तेस्तदभावोऽवसीयत इति? तदेतदसम्बद्धम्; न हि प्रत्यक्षनिवृत्तेर्यो भवति निश्चयः स प्रत्यक्षाद् भवति; अभाव्भाव्योरेक्त्र्विरोधात्। न च प्रत्यक्षनिवृत्तिर्वस्त्वभावेन' व्याप्ता, येनासौ वस्त्वभावस्ततो nishciiyte। सत्यपि वस्तुनि व्यवहितादौ प्रत्यक्षस्य nivRttidrshnaat| स्यादेतत्-न प्रत्यक्षनिवृत्तेः सकाशादभावनिश्चय इति ब्रूमः, कि तर्हि ? निवृत्तं प्रत्यक्षमभावं साधयतीति? तदेतच्छब्दान्यत्वं केवलं भवतोच्यते, न त्वर्थभेदः । न च शब्दान्यत्वमात्रादर्थान्यत्वं युक्तम्; अतिप्रसङ्गात् । तथा हि-निवृत्तिर्वस्तुसत्तानिषेध उच्य्ते। निवृत्तशब्देनापि परमार्थतः स एवाभिधीयते । केवलमेको भेदान्तरप्रतिक्षेपेण तमाह, अपरस्त्वप्रतिक्षेपेणेति विशेषः । परमार्थतस्तु द्वाभ्यामसत्त्वमेव वस्तुनः प्रतिपाद्यते । न चाऽसतो हेतुभावः 1. 0मज्ञप्रभाषितम्-- gaa0| 2. वा यानि-jai0 पुस्तके पात्था0| 3. स्यादे-- pA0; अस्यादे:- gA0 / 4. प्र्वृत्त्निवृत्तेर्यो-paa0| 5. वस्तुभावेन- jai0, paa0| 6. सकाशात्स्यादभावल-pA0, gA0 / 7. वासतो-pA0. gA0/ Page #316 -------------------------------------------------------------------------- ________________ 720 तत्त्वसंग्रहे सम्भवी, सर्वसामर्थ्यविरहलक्षणत्वात् त्स्य्। तस्माद् यस्य यदुत्पादकं प्रकाशकं वा, तत् तस्योत्पादनं प्रकाशने च सन्निहितसत्ताकमेव भवति, न तु निवृत्तस्वभावम्, यथा बीजमङ्करस्य, दीपो वा रूपस्य । न हि तौ निवृत्तावङ्करघटरूपाद्युत्पादनप्रकाशने समर्थौ भ्व्त्ः। __अपि च-निवृत्तं प्रत्यक्षमभावं साधयतीति कोऽत्रार्थोऽभिमतः? यदि तावद् वर्तमानादध्वनो निवृत्तमित्यर्थः, तदा सामर्थ्यादतीतानागतावस्थमित्येवमुक्तं स्यात् । न चातीतानागतं' वस्तु विद्यत इति पूर्वं प्रतिपादितम् । तत् कथमसतो व्यापारः सिध्येत् ! अथ वर्तमानमपि सद् यद् यत्र विषये नोत्पद्यते तत् ततो निवृत्तमित्युच्यते? एवमपि नातो वस्त्वभावसिद्धिः; व्य्भिचारात्। [G.849] न हि चक्षुर्विज्ञानं गन्धरसादिविषये नोत्पद्यत इत्येतावता ततस्तदभावः सिध्येत् । तस्मान्न प्रत्यक्षतः कस्यचिदभावसिद्धिः । यद्येवम्, कथमनुपलम्भाख्यात् प्रत्यक्षात् घटाद्यभावसिद्धिः प्रदेशान्तरे भवद्भिर्वर्ण्यते? नैतदस्ति; न हि तत्राभावविषयीकरणात् प्रत्यक्षमभावं साधयतीत्युच्यते, किं तर्हि ? एकज्ञानसंसर्गयोग्ययोरर्थयोरन्यतरस्यैव या सिद्धिः साऽपरस्याभावसिद्धिरिति कृत्वा; यतस्तयोः सतोर्नेकरूपनियता प्रतिपत्तिः सम्भवति, योग्यताया avishessaat। न चैवं सर्वज्ञत्वस्य केनचित् सार्धमेकज्ञानसंसर्गिता निश्चिता, यस्य केवलस्योपलम्भात् तदभावं व्यवस्यामः; तस्य स्र्व्दैवात्य्न्त्प्रोक्स्स्त्वात्। एवं तावन्न प्रत्यक्षं सर्वविदो बाधकं स्म्भ्व्ति। . ___ नाप्यनुमानं सर्वज्ञाभावं साधयति; तस्य विधिविषयत्वाभ्युपगमात् । यतोऽभावमेव प्रमाणमभावविषयमुपवर्ण्यते भवद्भिः', नान्य्त्। अत एवार्थापत्त्यादीनां त्रयाणामपि बाधकत्वम् । अथापि स्यात्-नास्माभिः प्रसज्यरूपेण सर्वज्ञभाव: प्रसाध्यते, किं तर्हि ? सर्वनरान् पक्षीकृत्य पर्युदासवृत्त्या तेष्वसर्वज्ञत्वं साध्यते, तेनानुमानादीनां व्यापारो भवत्येवेति? भवत्वेवम्; तथाप्यनुमानं तावन्न सम्भवति; सर्वनरेष्वसर्वज्ञत्त्वाव्यभिचारिलिङ्गाप्रसिद्धः । यदपि च प्रमेयत्ववक्तृत्वादिकमुक्तम्, तदपि व्यभिचारीति पश्चात् प्र्तिपाद्यिस्स्य्ते॥ नाप्यर्थापत्तिरसर्वज्ञत्वं साधयति । प्रत्यक्षानुमानव्यतिरेकेणान्येषां प्रमाणत्वासिद्धेः । सत्यपि वा प्रमाणान्तरत्वे नार्थापत्तिस्तावदसर्वज्ञसाधने पर्याप्ता; यतो दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्य्दृस्स्त्त्प्रिक्ल्प्नार्थाप्त्तिः। न चासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टादिर्नोपपद्यते, यतस्तदर्थापत्त्या क्ल्प्येत्। नाप्युपमानं क्षमम्, तथा हि-ya'mANameva वस्तु पुरोवर्तिपदार्थसादृश्योपाधि सादृश्यमात्रं वा पुरोवर्त्तिना स्मर्यमाणवस्तुगतमुपमानेन प्र्तीय्ते। यथानुभूतगोदर्शनस्य पुंसोऽरण्यगतस्य गवयदर्शनात् पूर्वानुभूते गवि त्त्साध्र्म्य्ज्ञ्यान्म्। यथोक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन vishessitm। प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ " (तत्त्व0 1534) इति। 1-1. 0नागतवस्तु-pA0, gA0 / 2. ताव्त्-paa0,गा। 3. न बाध्क्ण्-गा। 4. pA0. gA0 पुस्तकयो स्ति। 5. न साधकत्वम्-gA0 / 6. रसर्वज्ञं-pA0, gaa0| Page #317 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 721 तस्मात् स्मर्यमाण एव धर्मी उपमानस्य विषयः, अनुभूतमेव च वस्तु स्मरणेन विषयीक्रियते, नान्यत् । न च सर्वनरसन्तानवर्तीनि चेतांसि केनचित् सर्वविदानुभूतानि, यतः स्मरणेन विषयीक्रियेरन् । न चानुभूयमानस्य वस्तुनः सर्वनरैरसर्वज्ञत्वसाधारणधर्मनिश्चयोऽस्ति, यद्वशादसर्वज्ञत्वं स्र्व्न्रेस्सूप्मीयेत्। यदपि सत्त्वादिकं क्वचिदसर्वज्ञे दृष्टम्, तदपि नासर्वज्ञत्वसाधारणं सिद्ध्म्। सर्वज्ञस्यापि [G.850] सत्त्वाद्यविरोधात् । न हि गवये सत्त्वादिधर्मदर्शनाद् घटादीनामपि gvysaadRshymupmiiyte| भवतु नाम सर्वनराणां सत्त्वादिना साधर्म्यम्, असर्वज्ञत्वं तु न सिध्यति । एतेनैव तत् प्रत्युक्तम्, यदुक्तम्-"नरान् दृष्ट्वा" (तत्त्व0 3215) इत्यादि। नापि शब्दाख्यं प्रमाणं सर्वविदो बाधकमस्ति । यत्तावत् पौरुषेयं तदप्रमाणमेव स्वयं मीमांसकैरतीन्द्रियार्थविषयेऽभ्युपगम्यते । यच्चापौरुषेयं तदप्यप्रमाणमिति निवेदितम् । न चापि किञ्चिद् वैदिकं वचनं स्र्व्न्रोस्र्व्ज्ञ्य्त्व्प्र्त्याय्क्मुप्ल्भ्य्ते। न च तत्रानुपदेशादर्थान्तराभाव: सिध्यति; सर्ववस्तूनां shaastropdeshe'ndhikRttvaat| अन्यथा हि भवन्मातृविवाहादीनामप्यभावप्रसङ्गः स्यात्; तत्रापाठात् । न चैकदेशे क्वचित् पाठादर्शनात् सर्वत्रापाठनिश्चयो युक्तः, अनेकशाखाशतान्तर्हितश्रवणादन्यत्रापि पाठस्य स्म्भाव्य्मान्त्वात्। निमित्तनाम्नि' च' शाखान्तरे स्फुटतरमेव सर्वज्ञः पठ्यत इति पश्चात् प्र्तिपाद्यिस्स्याम्ः। ____नाप्यभावप्रमाणविषयीकृतंत्वात् सर्वविदोऽसत्त्वसिद्धिः । तथा हि-यदि प्रमाणनिवृत्तिमात्र प्रसज्यलक्षणमभावप्रमाणं वर्ण्यते, तदा नासौ कस्यचित् प्रतिपत्तिः, नापि प्रतिपत्तिहेतुरिति न तेन विषयीकरणं युक्तम्; अवस्तुत्वात् । अतो नासौ प्रमाणम् । अथ पर्युदासावृत्त्या प्रमाणाख्याद् भावादन्यो भावे एवाभिप्रेतः? एवमपि प्रमाणाद् व्यावृत्त्यात्मतया न प्रामाण्यं सिध्येत् । न हि ब्राह्मणादन्यो ब्राह्मण एव युक्तः । स्यादेतत्-न सर्वप्रमाणव्यावृत्तोऽसौ वर्ण्यते, किं तर्हि ? विवक्षितप्रमाणपञ्चकव्यतिरेकेणान्यः प्रत्ययविशेष एव । यद्येवम्, किमाकारोऽसाविति वाच्यम्, यस्मात् प्रमाणपञ्चकागोचरस्तस्मादसौ सर्वज्ञो नास्तीत्येवमाकार इति चेत् ? यद्येवम्, आकारो न तर्हि प्रमाणम्; व्य्भिचारात्। न हि प्रमाणपञ्चकस्यास्वभावाकारणभूतस्य निवृत्तावप्रतिबद्धं सर्वज्ञादिवस्तु निवर्त्तते, येनायं प्रत्यय: सत्यत्वमश्नुवीत । तस्मान्न किञ्चिद् बाधकं प्रमाणं सर्वज्ञस्यातीतिरे भावः ॥ 3267-3268 ॥ स्यादेतत्-अनुपलम्भो यो युष्माभिरुपवर्णितोऽनुमानत्वेन, स एव सर्वज्ञस्य बाधको भविष्यति, किमत्रास्माकमन्येन प्रमाणेनेति? सत्यमेतदनुपलम्भः प्रमाणम्; किन्त्विदमिह सम्प्रधार्यम्-किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेत:? आहोस्वित् सर्वपुरुषोपलम्भनिवृत्तिर्वा? अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्रातस्येत्येतस्य विशेषणस्यानाश्रयणात्? आहोस्वित् सविशेषण [G.851] इति । तत्र न तावन्निर्विशेषणस्स्वानुपलम्भः प्रमाणं सर्वज्ञाभावसिद्धये युक्त इति दर्शयन्नाह1-1. pA0, gA0 पुस्त्क्योनास्ति। 2. 0कस्यास्वस्वभाव0-pA0, gA0 / 2 सर्वस्यास्तीति- jai0, pA0 / 4. 0ssnnshcaanu0-paa0| Page #318 -------------------------------------------------------------------------- ________________ 722 तत्त्वसंग्रहे न चाप्यदृष्टिमात्रेण tdsttaavinishcyH| हेतुव्यापकतायोगादुपलम्भस्य व्स्तुस्सु॥3269॥ maatrgrhnnmuplbdhilkssnnpraaptsyetyetdvishessniraasaarthm| तदसत्ताविनिश्चय इति। सर्वज्ञासत्ताविनिश्चयः । कस्मात् ? वस्तुषु-वस्तुविषये उपलम्भस्य हेतुत्व्व्याप्क्त्वायोगात्। न ह्यग्दिर्शनस्योपलम्भो वस्तूनां व्यापकः, वृक्षत्वमिव शिंशपात्वस्य; सत्यपि वस्तुनि देशादिविप्रकर्षणानुपलम्भसम्भवात् । नापि कारणमग्निरिव धूमस्य, वस्तूनामेवोपलम्भं प्रति कार्न्न्त्वाभावात्। न चाकारणाव्यापकभूतस्यान्यस्य निवृत्तावन्यस्य निवृत्तिर्युक्ता; अतिप्र्स्न्ग्गात्। या च कार्यानुपलब्धिरुक्ता', न सा कारणमात्रस्याभावं गमयति, किं तर्हि ? अप्र्तिब्द्ध्साम्र्थ्य्स्यैव्। न चार्वाग्दर्शनोपलम्भं प्रति व्स्तूनाम्प्र्तिब्द्ध्साम्र्थ्य्म्स्ति। येन स निवर्तमानो वस्तूनामभावं साधयेत् ॥ 3269 ॥ कारणव्यापकयोर्निवृत्तावपि कथमन्यस्य निवृत्तिरिति चेद् ? अत्राह कारणव्यापकाभावे निवृत्तिश्चेह युज्य्ते। हेतुमव्याप्तयोस्तस्माद् उत्प्त्तेरेक्भाव्त्ः॥3270॥ कृशानुपादपाभावे धूमाम्रादिनिवृत्तिव्त्। अन्यथाऽहेतुतैव स्यानानात्वं च प्र्स्ज्य्ते॥3271॥ हेतुर्विद्यते यस्य तद्धेतुमत्, कार्यमित्यर्थ: / हेतुमच्च व्याप्तं चेति विग्रहः । तयोर्हेतुमद्व्याप्तयोर्निवृत्तियुज्यत इति पूर्वेण सम्बन्धः । अत्र कारणम्- तस्मादुत्पत्तेरेकभावत इति। हेतुनिवृत्तौ हि सत्यां हेतुमानिवर्त्तते, ततो हेतोरुत्पत्तेरात्मभावप्रतिलम्भाद्धेतुमतः; यथा कृशानुनिवृत्तौ धूमस्य निवृत्तिः । तथा व्यापकनिवृत्तौ व्याप्यं निवर्त्तते, तेन व्यापकेन सह तस्यैकभावत: एकस्वभावत्वात्; यथा वृक्षनिवृत्तौ आम्रखदिरादिनिवृत्तिः वृक्षविशेषस्यैव आम्रादित्वेन प्रतीतेः; अन्यथा हि यदि कारणनिवृत्तावपि न निवर्तेत तत्कारणमेव न स्यात्। न हि यद् यस्मिन्नसत्यपि भवति तत् तस्य कारणं युक्तम्; अतिप्रसङ्गात् । नापि यन्निवृत्तौ यन्न निवर्त्तते स तस्य स्वभावो युक्तः, गौरिव गवयस्य । तस्माद् व्यापक एव स्वभावो व्याप्यं कारणमेव च [G.852] कार्यं निवर्तमानं निवर्तयेत्, नान्यद्; अतिप्रसङ्गात् । यथोक्तम् "तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव तु। निवर्तयेत् कारणं वा कार्यमव्यभिचारतः ॥ अन्यथैकनिवृत्त्याऽन्यविनिवृत्तिः कथं भ्वेत्। नाश्ववानिति' मान न भाव्यं गोमतापि किम्"| (pra0 vA0 3.22-23) इति ॥ 3270-3271 ॥ अथापि स्वोपलम्भस्य सर्वार्थान् प्रति हेतुत्वं व्यापकत्वं चाङ्गीक्रियते, तदा स्ववचनविरोधः प्रतिज्ञायामापद्यते? इति दर्शयन्नाह 1. 0नुप्ल्ब्धिस्त्ता-gaa0| 2. दर्शिनोपलम्भ-pA0: दर्शिन: उपलम्भ-gA0 / 3. यस्मिन् स्त्य्पि-paa0| 4. नास्त्वानिति-paa0| Page #319 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 723 . स्वोपलम्भस्य चार्थेषु निखिलेषु vinishcye। कुतश्चिद् भवतो ज्ञानाद्धेतुत्वव्यापकत्वयोः ॥ 3272 ॥ भवानेव तदा सिद्धः स्र्वार्थ्ज्ञ्योऽप्र्य्त्न्त्ः। तंतश्च स्वात्मनि द्वेषः कस्ते सर्वविदि स्वतः ॥ 3273 ॥ हेतुत्वव्यापकत्वयोरिति । निश्चयापेक्षया स्स्स्स्त्थी। उपलम्भस्य चार्थेष्विति षष्ठीसप्तम्यौ हेतुत्वव्यापकत्वयोरित्येतदपेक्ष्य यथाक्रम सम्बन्धे विषयभावे च योज्ये। एतदुक्तं भवतियदि भवता कुतश्चित् प्रमाणात् स्वोपलम्भस्य सर्वार्थेषु हेतुत्वे व्यापकत्वं निश्चितम्, तदाऽऽत्मनि स्फुटतरमेव त्वया सर्वज्ञत्वं प्रतिज्ञातं भ्व्ति। न ह्यसर्वविदो ज्ञानमशेषज्ञेयव्यापकं भ्व्ति। सर्वज्ञाभावसिद्धये च साधनोपादानात् तदेव निषिध्यत इति स्ववचनव्याघातः ॥ 3272-3273 ॥ एवं तावनिर्विशेषणः स्वानुपलम्भो न सर्वविदोऽसत्त्वप्रसिद्धये निर्देशनमर्हति, नाप्युपलब्धिलक्षणप्राप्तस्य सतोऽनुपलम्भादिति विशेषणात् सविशेषणः । तथा हि-स निर्दिश्यमानः स्वशब्देन वा निर्दिश्यते, यथा नास्ति क्वचित् प्रदेशविशेषे घट उपलब्धिलक्षणप्रासस्यानुपलम्भादिति निर्देशः, तथा सर्वज्ञाभावसिद्धयेऽपि स्यात् । अथार्थान्तरस्य तत्कारणव्यापकात्मन उपलब्धिलक्षणप्राप्तस्याभावोपदर्शनांदस्वशब्देन, यथा-नास्त्यत्र धूमो वह्नयभावात्, नास्त्यत्र शिंशपा वृक्षाभावादिति ? न ह्यप्रतिबद्धस्याहेत्वव्यापकभूतस्यान्यस्य विनिवृत्तावपरस्य नियमेन निवृत्तिर्युक्तेति पूर्वमुक्तम्-अतिप्रसङ्गापत्तेरिति । न चाप्यनिश्चितस्वहेतुव्यापकव्यतिरेकस्यार्थस्य कारणव्यापकयोर्व्यतिरेका व्यतिरेक: सिध्यतीति, अतस्तत्राप्युपलब्धिलक्षणप्राप्तस्येति vishessnnmaashrynniiym| एवं सर्वज्ञेऽपि स्यात् । यद्वा-अर्थान्तरस्य साक्षात् पारम्पर्येण वा विरुद्धस्यैवं विधानात् तनिषेधः, नाविरुद्धस्य; तस्य ttshbhaavsmbhvaat| [G.853] यथा- नास्त्यत्र शीतस्पर्शो वह्नरिति साक्षाद्विरुद्धस्य वह्नर्विधानाच्छीतस्पर्शनिषेधः, तद्वत् सर्वज्ञनिषेधेऽपि स्यात् । पारम्मर्येण तु विरुद्धस्य कदाचिद् तद्व्यापकविरुद्धस्यैव वा विधानात् सर्वविदो निषेधः, यथा-तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् तुषारस्पर्शनिषेधः । तत्कारणविरुद्धविधानाद्वा, यथा-रोहंमर्षादिकारणशीतविरुद्धदहनविशेषविधानाच्छीतकार्यरोमहर्षादिनिषेधः । तद्विरुद्धकार्यस्य वा विधानात्, यथा क्वचित् प्रदेशविशेषे शीतादिविरुद्धवढ्यादिकार्यस्य.धूमादेर्विधानात् शीतस्पर्शनिषेधः । तत्कारणविरुद्धकार्योपलम्भाद्वा, यथारोमहर्षादिकारणशीतविरुद्धवह्निकार्यधूमोपदर्शनाद् रोमहर्षादिनिषेधः-नरे रोमहर्षादिविशेषयुक्तपुरुषवानय प्रदेशो धूमादिति। तद्विरुद्धव्याप्तस्य वा विधानात् तन्निषेधः, यथाध्रुवभावित्वविरुद्धाध्रुवभावित्वव्याप्तस्य सापेक्षत्वस्य' विधानाद् ध्रुवभावित्वनिषेध इति । त. एते सर्व एवानुपलब्धिप्रयोगाः सर्वज्ञाभावसिद्धये न सम्भवन्ति; तस्य सर्वविदः सर्वदैवानुपलब्धिलक्षणप्राप्तत्वात् । एषां चोपलब्धिलक्षणप्राप्तानुपलम्भप्रभेदत्वादित्येतदर्शयन्नाह - अत एव न दृश्योऽयं सर्वज्ञस्ते प्र्सिध्य्ति। तद् दृश्यत्वे हि सार्वज्यं तथैव स्याद्य्त्न्त्ः॥3274॥ 1. य्थार्था0-gaa0| 4. पुरुस्स्वान्नाय्ण्-गा। 2. caapnishcit0-paa0| 5. सापेक्स्स्स्य्:-paa0| 3. pA0, gA0 पुस्त्क्याण्नास्ति। 6. 0लम्भभेदत्वादित्येतद drshyti-paa0,गा। Page #320 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे अत एव स्ववचनविरोधप्रसङ्गान्न भवता सर्वज्ञः स्वयमुपलब्धिलक्षणप्राप्तोऽङ्गीकर्त्तव्यः, अन्यथा हि स्वस्मिन् सर्वज्ञत्वमभ्युपेतं स्यात् ॥ 3274 ॥ कथम् ? इत्याह 724 सर्वार्थविषयं ज्ञानं यस्य दृश्यः स ते कथम् । सर्वार्थविषयं ज्ञानं तवापि यदि नो भवेत् ॥ 3275 ॥ यदि हि सर्वार्थगोचरम्, तच्चापि ज्ञानं भवेदेवं ते सर्वज्ञ उपलब्धिलक्षणप्राप्तो भवेन्नान्यथा, न ह्यसर्वविदां सर्वविदुपलम्भगोचरो भवति ॥ 3275 ॥ स्यादेतत् -- मा भूदुपलब्धिलक्षणप्राप्तोऽस्माकं सर्वज्ञः, तथापि किमित्येते ऽनुपलब्धिप्रयोगास्तदभवसिद्धये न सम्भवन्ति ? इत्याह तेनादृष्टिविशेषोऽयं कारणव्यापकात्मनाम् । प्रकृत्या दृश्यरूपत्वात् सर्वज्ञस्य न सिध्यति ॥ / 3276 / / यस्मादुपलब्धिलक्षणप्राप्तस्तव न भवति सर्वज्ञः, तेन कारणेन सर्वज्ञकारणव्यापक स्वभावानामदृष्टिविशेष [G.854] उपलब्धिलक्षणप्राप्तानुपलम्भो न सिध्यति । स्वभावकारणव्यापकानुपलब्धिप्रयोगा आद्यास्त्रयो न सिध्यन्तीति यावत् ॥ 3276 ॥ यद्येवम्, अन्ये तर्हि शेषाः सिध्यन्तु तथापि सिद्ध एव सर्वज्ञाभाव इति चेद् ? आह इयं च त्रिविधा दृष्टिर्विश्वरूपा प्रवर्त्तते । तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः । / 3277 / / इयमेवानन्तरोक्ता स्वभावव्यापककारणानामदृष्टिस्त्रेधा प्रपञ्च्यमाना नवधा भिद्यते । कथम् ? इत्याह- तत्तद्विरुद्धाद्यगतीत्यादि । तच्छब्देन प्रक्रान्तं स्वभावव्यापककारणाख्यं त्रयमभिसम्बध्यते । तेन स्वभावादिना विरुद्धं तद्विरुद्धम्, तच्च त्रिविधमेव भवति, स्वभावव्यापककारणविरुद्धभेदात्, तद्विरुद्धमादिर्यस्य तद् विरुद्धादि । आदिशब्देन विरुद्धकार्यकारणविरुद्धकार्य- विरुद्धव्याप्तास्त्रयो गृह्यन्ते । पुनर्द्वितीयेन तच्छब्देन तदेव स्वभावादित्रयं सम्बध्यते । तच्च तद्विरुद्धादि चेत् तत्तद्विरुद्धादीति । यथाक्रमं तयोरगतिगती तद्विरुद्धाद्यगतिगती । तदगति--- स्तद्विरुद्धादिगतिश्चेत्यर्थः । तयोर्भेदस्तेन प्रयोग इति समासः । तत्र तदगत्या साक्षात् त्रिविधा स्व्भाव्कार्न्न्व्याप्कानुप्ल्ब्धिर्निर्दिस्स्त्ता। मूलप्रभेदरूपाया अस्याः सर्वविदं प्रति । साधिते शक्तिवैकल्ये व्यस्ता अन्या अयत्नतः ॥ 3278 ॥ अस्या एव त्रिविधाया अदृष्टेः शेषानुपलब्धयः पारम्पर्येण सूचिका इत्यत इयं त्रिविधानुपलब्धिरासां मूलभेदरूपा भवति । तथा हि- तद्विरुद्धगत्या स्वभावविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धि:, कारणविरुद्धोपलब्धिश्च निर्दिष्टा । आदिशब्देन विरुद्धकार्योपलब्धिः, कारणविरुद्धकार्योपलब्धिः विरुद्धव्याप्तोपलब्धिश्च संगृहीताः । एताभिश्च पारम्पर्येण यथायोगं 9. तत्रापि pA0. गार : तवापि -- गा । 3 नवरूपा गा। 2. 0 विशेषोत्थं- pA0, gA0 / 4. चेति pA0, gA0 / 5. 0 दिवानिश्चे0 - pA0 / Page #321 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा स्वभावव्यापककारणानुपलब्धयः सूच्यन्त इत्यतस्त्रिविधाया मूलप्रभेदरूपायाः सर्वज्ञाभावसिद्धिं प्रत्यसामर्थ्यप्रतिपादनात् तच्छाखाभूतानां यत्नमन्तरेणैव प्रतिपादितं भवतीति नास्यां पृथगसामर्थ्यप्रतिपादनाय यत्नः कार्यः, न हि मूले छिन्ने shaakhaanaamvsthitirbhvet| परमार्थतस्तु स्वभावानुपलब्धिरेन सर्वासां मूलभूता, अर्थान्तरभेदाश्रयणात् तु त्रिविधा मूलत्वेनोक्ता । / 3277-3278 ॥ स्यादेतत्-यदि सर्वज्ञोऽनुपलब्धिलक्षणप्राप्तः, तदा मा भूत्तदनुपलम्भविशेषसिद्धिः, [G.855] तत्कारणव्यापकयोस्तूपलब्धिलक्षणप्राप्तत्वात् किमिति तददृष्टिविशेषो न सिध्यति, तद्विरुद्धादीनां चोपलभ्यस्वभावत्वादुपलम्भः किमिति न सिध्येद् ? इत्याहकार्यकारणताव्याप्यव्यापकत्वविरोधिताः 1 दृश्यत्वे सति सिध्यन्ति यश्चात्मा सविशेषणः ॥ 3279 ॥ सर्वज्ञो न च दृश्यस्ते तेन नैता अदृष्टयः । तन्निराकरणे शक्ता निषेधाङ्गं न चापरम् ॥ 3280 ॥ कार्यकारणभावो व्याप्यव्यापकत्वं च' विरोधता चेति द्वन्द्वः । प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभाव:, सर्वज्ञादेरदृश्यत्वान्न तेन सह कार्यकारणभावः सिध्यति । नापि व्याप्यव्यापकभावः; तस्याप्युलब्धिलक्षणप्राप्तस्यानुपलम्भपूर्वकत्वात् । तथा हि-यन्निवृत्तौ यन्नियमेन `निवर्त्तते स तेन व्याप्तो व्यपदिश्यते, निवृत्तेश्च नानुपलब्धिलक्षणप्राप्तानुपलम्भमन्तरेण सिद्धिर्भवति । विरोधितापि दृश्ययोरेव वस्तुनोः सिध्यति, नादृश्ययोः । तथा हि- सहानवस्थानलक्षणस्तावद्विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावाद् दृश्यते । भावाभावौ च नानुपलभ्यस्वभावयोर्वस्तुनोर्निश्चेतुं शक्यौ । परस्परंपरिहारस्थितलक्षणोऽपि विरोधों यद्यद्व्यवच्छेद्यानान्तरीयको ? यस्य परिच्छेदस्तयोर्व्यवस्थाप्यते, यथा क्रमाक्रमयोः । परिच्छेदश्च नादृश्ये सम्भवति । 725 यद्येवम्, भावाभावांदीनां कथं विरोधसिद्धिः, न हि तत्रोभयोर्दृश्यत्वमस्ति ? नैष दोष: ; नहि भावाभावौ पृथक्परिच्छिद्य पश्चात्तयोर्व्यवच्छेदयव्यवच्छेदकभावाद् विरोधो व्यवस्थाप्यतें, किं तर्हि ? पृथक्परच्छिन्नयोरेव । तथा हि- एकस्मिन् धर्मिण्येककालं तयोविरोधो व्यवस्थाप्यते नतु धर्म्यन्तरे । न हि गोरभावे अश्वस्य भावविरोधः कश्चित् । नाप्येकत्र धर्मिणि भिन्नकालयोस्तयोर्विरोधः, नहि प्रागभूतस्य वा पश्चाद् भावाभावौ न सम्भवतः । एकस्मिंस्तु वस्तुनि तयोर्युगपदपरिच्छेदाद्विरोधः, न तु तत्रैव; परिच्छिद्य व्यवच्छेदात् । अपरिच्छिन्नस्य कथं व्यवच्छेद इति चेत् ? अत एव । यत एव न परिच्छिद्यते तत्र धर्मिणि तत एव तस्य व्यवच्छेदः सम्भवेत् । अन्यथा तत्र परिच्छिन्नधर्मस्य कथं व्यवच्छेदः शक्यते कर्तुम्! अयमेव हि तदभावव्यवच्छेदो य एव तत्परिच्छेदः, स एवान्याभावस्य तत्र परिच्छेदो य एवान्यव्यतिरिक्तस्य तस्य परिच्छेदः । तस्माद् यस्य धर्मिणोऽभावो व्यवच्छिद्यते, [G.856] भावश्च परिच्छद्यते, सोऽवश्यं दृश्योऽभ्युपगन्तव्यः । न ह्यदृश्यस्य परिच्छेदः, 1. pA0, gA0 पुस्तकयोर्नास्ति । 2. यद्यवच्छेद्या0 - pA0; यद्यवदच्छेद्यानानन्त0- gA0 / 3. 0 विरोक :- jai0 / 4. 0 भूतस्य pA0 / Page #322 -------------------------------------------------------------------------- ________________ 726 तत्त्वसंग्रहे नापरिच्छिन्नस्य तद्विपरीतधर्मव्यवच्छेदः स्म्भ्व्ति। न त्वेवं सर्वज्ञे सम्भवति, न हि सर्वे नरा धर्मिणो दृश्याः कस्यचित्, येन तेष्वसर्वज्ञत्वयवच्छेदः सिध्येत्; तस्यैव स्र्व्ज्ञ्य्त्व्प्र्स्न्ग्गात्। तस्मादनुपलभ्यधर्मिणि सर्वज्ञत्वासर्वज्ञत्वव्योर्विरोधो न सिध्य्ति। स्वसन्ताने तु सिध्यति; तत्रापि नानागतावस्थायां tsyaastdaaniimdRshytvaat| तस्मात् स्थिथतमेतत्-दृश्यस्यैव कार्यकारणादिभावः सिध्य्तीति। यश्चात्मा सविशेषण इति । स सिध्यतीति सम्बन्धः । तत्र आत्मा स्वभावः, सह विशेषणेन वर्त्तत इति सविशेषणः । तत्र विशेषणं त्रिविधविप्रकर्षरहितत्वम् । एता अदृष्टय इति । कारणाद्यनुपलब्धयः सर्वज्ञस्य केनचित् सह कार्य्कार्न्न्भाव्विरोध्व्याप्य्व्याप्काभावासिद्ध्ः। सत्स्वन्येषूपलम्भकारणेषु क्वचित् प्रत्यक्षत्वासिद्धेश्च । निषेधाङ्गं न चापरमस्त्यनुपलब्धिविशेषं त्यक्त्वा ॥ 3279-3280 ॥ . .. पुनरपि स्वानुपलम्भस्य निर्विशेषणस्य प्रयोगेऽतिप्रसङ्गापादनेनानैकान्तिकतामुद्भाव यन्नाह यदि त्वदृष्टिमात्रेण sarvavit prtissdhyte| तदा मातृविवाहादिनिषेधोऽपि भवेत् तव ॥ 3281 ॥ मातृविवाहादीत्यादिशब्देन स्वपित्रोः सुरतोपभोगादिपरिग्रहः, ततश्च जारजातत्वमापन्नं भवत इति भाव्ः। यथोक्तम्-"पद्यत्र भवतो मन्दचक्षुषोऽनुपलब्धिरर्थानपाकुर्यात् हन्त हतोऽसि, पितृव्यपदेशनिबन्धनस्याप्यप्रवृत्तिप्रसङ्गात्" ( ) इति ॥ 3281 ॥ अत्र परस्य परिहारमाशङ्कते सुताख्यकार्यदृष्ट्या चेद्धेतोस्त्स्यास्तिताग्तिः। तदभावेऽपि तत्कार्यं ननु कस्याञ्चिदीक्षते ॥ 3282 ॥ तस्य मातृविवाहादिकस्य हेतोः सुताख्यादिकार्यदर्शनादनुमानप्रमाणतः सिद्धत्वात् तदनुपलब्धिर्न सिद्धेति न तदभावप्रसङ्गः । तदभाव इत्यादिनाऽस्य kaaryhetorvybhicaarmaadrshyti| तदभावैति तस्य विवाह्स्याभावे। तथा विवाहितभा च सह सुरतोपभोगाभावेऽपि कस्याश्चिद् दुष्टयोषितः परपुरुषसङ्गत्या सुताख्यं कार्यमुपलभ्यते, तद्वद् भवतो' मातुरपि स्यादित्यसिद्धमनुमानम्, ततश्च भवतो जारजातत्वप्रसङ्गो [G.857] दुर्निवारः । आचार्यधर्मकीर्तिनाऽपि विशिष्टपितृव्यपदेशनिबन्धनाभावप्रसङ्गापादनस्य विवक्षितत्वाज्जारजातत्वप्रसङ्गापादनमेव कृत्म्॥ 3282 ॥ अन्योपलम्भत इत्यादिना परस्योत्तरमाशङ्कते अन्योपलम्भतस्तस्य नासत्ता गम्यते य्दि। ननु चान्योपलम्भस्ते सिद्धस्तद्विषयः कथम् ॥ 3283 / / अन्येषां पुरुषाणामुपलम्भोऽन्योपलम्भः । तस्येति मातृविवाहादेः। नासत्ता गम्यते, किं तर्हि ? स्त्तैव्। अत्रान्योपलम्भसिद्धिमुद्भावयन्नाहर- ननु चेत्यादि । 3283 ॥ कथमिति पृष्टः सन् पर आह * माल: दावा- पा.. गा../ Page #323 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 727 उपदेशाम्न सर्वज्ञेऽप्ययं कि वेद्यते त्था। इदं च स्वोक्तमपरं किमत्र न स्मीक्स्स्य्ते॥3284॥ सर्वदा चैव पुरुषाः प्रायेन्नानृत्वादिन्ः। यथाऽद्यत्वे नं विस्त्र्म्भ्स्त्थातीतार्थ्कीर्त्ने॥3285॥ सिद्ध इति प्रकृतेन सम्बन्धः । अतिप्रसङ्गापादनमुपदेशस्यानैकान्तिकतामादर्शयनाह-न स्र्व्ज्ञ्येऽपीति। अयमिति updeshH। सर्वज्ञे किं न विद्यते, अपि तु विद्यत एव्। तत्र यदि मातृविवाहाद्युपदेशः प्रमाणीक्रियते, सर्वज्ञोऽस्तीत्ययमस्मदीयोऽप्युपदेशः किं न प्रमाणीक्रियेत; विशेषाभावात् ! किञ्च-स्ववाचैवोपदेशस्याप्रामाण्यमुक्तं भवतेति दर्शयतीदं चेत्यादि ॥ 3284-3285 ॥ एवं तावन्न स्वोपलम्भनिवृत्तिः सर्वज्ञाभावसिद्धये प्रमाणं युक्ता, निर्विशेषणाया अनैकान्तिकत्वात् सविशेषणायाश्चासिद्धत्वान्न सर्वज्ञासत्त्वसाधने प्रामाण्यं युक्तमित्येतत् प्रतिपादयन्नाह मा वा भूदुपदेशोऽस्य प्रामाण्यं वा तथापि व्ः॥ कृतोऽयं निश्चयः सर्वैः स्र्व्विन्नोप्ल्भ्य्ते॥3286॥ इत्येवं निश्चयस्तस्मात् सर्वसत्त्वात् prdrshne। तदृष्टौ सर्वविद्भूतो भवानिति ca vrnnitm॥ 3287 // upadeza iti / सर्वविदोऽस्तित्वप्रतिपादक इति शेषः । अस्य-प्रामाण्यं vetyupdeshsy। (G.858] सर्वसत्त्वात्मदर्शन इति। srvsttvsvbhaavdrshne| अस्त्येवास्माकं सर्वसत्त्वात्मदर्शनमिति चेद् ? आः-त्दृस्स्त्तावित्यादि। तदृष्टौ सर्वसत्त्वात्मदृष्टौ ॥ 3286-3287 ॥ अन्यथा संशयो yukto'nupalambhe'pi sttvvt| srvsttvaatmdrshnaabhaave| sattvavaditi dezAdivipakRSTasya vastunaH sattAyAmiva sttvvt| एतदुक्तं भवति-यथा देशादिविप्रकृष्टस्य वस्तुनः सत्यप्यनुपलम्भे तत्सत्तायां संशयो भवति, सत्यपि वस्तुन्यनुपलम्भात्; एवमन्यपुरुषवर्त्तिनि सर्वज्ञविषयोपलम्भेऽपि संशयो युक्त्ः। अथ वा अयमर्थः-यथा सर्वज्ञसत्तायामनुपलम्भेऽपि संशयः, तथा सर्वज्ञत्वविषयोपलम्भेऽपि संशयः; द्वयोरपि स्व्भाव्विप्र्क्र्स्स्न्नानुप्ल्म्भ्स्म्भ्वात्। ननु वस्तुसत्त्वे संशयो युक्त; यतः सत्यपि वस्तुनि तदनुपंलम्भस्य दर्शनात् कदाचित् स्यादिति सम्भाव्यमानत्वात्, न तु सर्वज्ञदर्शनं कस्यचिदग्दिर्शनस्य सम्भाव्यते, न चासम्भाव्यमाने वस्तुनि प्रेक्षावतः संशयो युक्तः? इत्यत आह केचित् सर्वविदः सन्तो विदन्तीति हि shngkyte॥3288॥ स्वयमेवात्मनाऽऽत्मानमात्मज्योतिः स pshyti। इत्यप्याशयतेऽतश्च srvaadRssttirnishcitaa||3289|| स्वयमेवेति । प्र्सिद्धान्ताभ्युप्ग्मादुक्त्म्। स्वयमेवेत्यस्यैव निर्देश आत्म्नेत्। आत्मेति पुरुषः । ज्योतिरिति। चिद्रूपत्वेन प्रकाशात्मकत्वादात्मनः ॥ 3288-3289 ॥ 1.0प्रसङ्गापादनमुप0- pA0;प्रसङ्गापादानादुप0- gA0 / 2-2. एवं हि निश्चयो हि स्यात्-pA0, gA0 / Page #324 -------------------------------------------------------------------------- ________________ 728 तत्त्वसंग्रहे तथा हीत्यादिना इदमेव समर्थयते तथा हि सर्वशब्देन सर्वे प्राणभृतो म्ताः। स च सर्वाबहिर्भूत इत्यदृष्टिरनिश्चिता ॥ 3290 ॥ स चेति सर्वज्ञः ॥ 3290 ॥ स्यादेतद्-अर्वाग्दर्शिन एव सर्वशब्देन विवक्षिता न तु सर्वज्ञः, तेन शङ्का न भविष्यति? इत्याह तदेकपरिहारेण प्रतिबन्धोऽत्र को भ्वेत्। __ न ह्यन्यैरपरिज्ञानात् स्वरागादि निवर्त्तते ॥ 3291 ॥ यदि हि तस्य सर्वज्ञस्य परिहारेणान्येषामग्दिर्शिनामनुपलम्भो हेतुत्वेनोपादीयते [G.859] तदाऽनैकान्तिकता; तस्य स्वानुपलम्भवत् सर्वज्ञाभावेन सहाविनाभावलक्षणस्य प्र्तिब्न्ध्स्याभावात्। न हीत्यादिना तमेव प्रतिबन्धाभावं समर्थयते ॥ 3291 / / एवमनुपलम्भाख्यस्य प्रमाणस्यानैकान्तिकत्वम्, असिद्धत्वं च प्रतिपादितम्, इदानीमभावप्रमाणविषयीकृतविग्रहत्वादित्यस्यापि हेतोः सन्दिग्धासिद्धतेति प्रतिपादयन्नाह केचिदर्वाग्द्रशो वापि 'प्र्प्त्स्य्न्तेऽनुमान्त्ः॥ काश्चिदेव हि केषाञ्चिन्निपुणा मतयः क्व्चित्॥ 3292 ॥ तथा हि वेदभूम्यादेः क्स्स्न्निक्त्वादिसाध्न्म्। / पुरः प्रोक्तं सुविस्पष्टमपि नो ,लक्षितं ज्द्दैः॥3293॥ तदेवं शङ्कया नास्या ज्ञानाभावोऽपि nishcitH। यतोऽसत्त्वं प्रपत्स्यन्ते निर्विशङ्का हि जात्य्ः॥3294॥ केचिन्निपुणमतय अर्वाग्दर्शिनोऽपि सन्तः कदाचिदनुमानत: सर्वज्ञं प्रतिपद्यन्त इति सम्भाव्यमानत्वात् सन्दिग्धासिद्धत्वम् 'अभावप्रमाणविषयीकृतत्वात्' इत्यस्य हेतोः । तथा हि-वेदध्वनिधरणिगिरितनुवज्रादीनां क्षणिकत्वानात्मत्वादि स्फुटतरमपि भवद्भिर्मीमांसकपशुभिरनुपलक्षितमपि सत्, अस्माभिर्दृढतरसाधनोपदर्शनेन प्र्साधित्म्। तथा सर्वज्ञे यदि नाम साधनमिदानीं नोपलभ्यते, तथापि सम्भाव्यमानत्वात् सन्दिग्धमित्यतः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहत्वमसिद्धम्; स्न्दिह्य्मान्त्वात्। यत इति मानाभावात् ॥ 3292-3294 ॥ किञ्च-मा भून्नामाग्दिर्शिनां सर्वेषामेव सर्वज्ञसिद्धावनुमानम् । तथाप्यनैकान्तिकता हेतोरिति दर्शयन्नाह अभावेऽप्यनुमानस्य naato'sttaavinishcyH| असमारब्धधूमादिकार्यवयादिसत्त्ववत् ॥ 3295 ॥ प्रतिपादितं हि पूर्वं यथा न प्रमाणं वस्तुनो हेतुर्नापि व्यापकम्, तत् कथमस्य निवृत्तावपि वस्तु निवर्तते । तथा हि-अयोगोलकवढ्यादेरनारब्धधूमादिकार्यस्यापवरककुहरान्तर्गतस्य 1-1. प्रपश्यन्ते-pA0, gaa0| 2. 0द्नुमिते:-paa0| Page #325 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 729 लिङ्गाभावान्नानुमानमुत्पद्यते । अथ च तस्य सत्त्वमनिवृत्तमिति नासत्तानिश्चयः, तद्वत् सर्वज्ञाभावसाधने अनुमानाभावे sNshyH। अत इति अनुमानाभावात् । असमारब्धं धूमादिकार्यं येन वयादिना स तथोक्तः, असमारब्धधूमादिकार्यश्चासौ वयादिश्चेति विग्रहः, तस्य सत्तायामपि सत्त्ववत् ॥ 3295 ॥ कदाचिदुपलब्धेऽर्थे सन्देहो ननु युज्य्ते। यथा स्थाणौ तथा होष ubhyaaNshaavlmbkH||3296|| यतः स्थाणुनरौ दृष्टौ कदाचिदिति त्द्ग्तिः। संशयो युज्यते तत्र दृष्टस्त्वेवं न स्र्व्वित्॥3297॥ [G.860] कदाचिदुपलब्धेऽर्थे इत्यादिना परः अयोगोलकवढ्यादिदृष्टान्तसंशयकारणमुपलम्भं दर्शयन्, सर्वज्ञे च तदभावादयुक्तः संशय इति प्रतिपादयन् हेतोरनैकान्तिकतामेव smrthyte। yo ह्यर्थः कदाचिदुपलब्धपूर्वः, तत्रैव संशयो युज्यते, यथा-स्थाणौ, नान्यत्र; तस्योभयांशावलम्बित्वात् । अन्यथा हि यत् किञ्चिददृष्टं तत् सर्वमालम्बेत संशयः, ततश्चोभयांशावलम्बित्वनियमो न स्यात्। तेनायोगोलकवयादौ युक्तः संशयः; न तु सर्वज्ञे, तस्य क्दाचिद्प्य्नुप्ल्म्भात्॥ 3296-3297 ॥ . नन्क्त्यिआदिना प्रतिविधत्ते ननु मातृविवाहादेरसत्त्वं मुक्तसंशयम् । एतेनैव प्रकारेण तव धीमन् प्रसज्यते ॥ 3298 ॥ यदि कदाचिदुपलब्धेऽर्थे संशयोऽन्यत्राभावनिश्चयः, तदाऽमुना न्यायेन भवतो मातृविवहादेरसत्त्वमसंशयितं प्राप्नोति । न हि भवता कदान्निन्मातृविवाह उपलब्धपूर्वः, येनात्रापि नाभावनिश्चयो भवेद् भवतः । अत्र च शेषं चोद्यमुत्तरपूर्ववद् वाच्य्म्। धीमन्नित्युपहासवचनम् ॥ 3298 ॥ . यदयेवम, निर्निबन्धन एव तर्हि संशयः प्राप्तः? इत्याह. अस्माभिः संशयस्त्वत्र प्रमाभावेऽपि vrnnyte। भावेऽभावे च वस्तूनां प्र्मान्न्विनिवृत्तित्ः॥3299॥ प्रमाणाभावमात्रस्य हि वस्तुभावाभावयोरपि प्रदर्शनादव्यविस्थित्वम्, अतः सदसत्तानिश्चयानुत्पत्तेरेव संशयो वर्ण्यते । यथोक्तम्-"उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः" (nyA0 da0 sU0 1.1.23) इति ॥ 3299 ॥ स्यादेतत्-नैव वस्तुसदसत्तयोरुभयत्रापि प्रमाणनिवृत्तिर्दृश्यत इत्याह नेत्रादीनां हि वैकल्ये वस्तुसत्त्वेऽपि न प्र्मा। . तेषामविकलत्वेऽपि वस्त्वभावाद् घ्त्तादिव्त्॥3300॥ ततश्चानुपलम्भस्य केवलस्य द्विधेक्स्स्न्नात्। ततप्रमाभावतोऽप्यस्तु सर्वज्ञे संशयो vrm॥3301॥ 1. tthobhyaaNshaa0-paa0| 2. vivAhAdessattva0-pA0/ Page #326 -------------------------------------------------------------------------- ________________ 730 तत्त्वसंग्रहे [G.861] तथा हि-सत्यपि घटादिके वस्तुनि नेत्रविकलस्य न प्रमाणं प्रवर्त्तते । तेषां च नेत्रादीनामवैकल्येऽपि विषयाख्यस्य वस्तुनोऽसन्निहितत्वेनासत्त्वेऽपि न प्रवर्त्तत इति प्रकृतेन सह सम्बन्धः । यथा घटादौ yogydeshaasnnihite| केवलस्येति dRshytaavishessnnrhitsy| द्विधेक्षणदिति भावेऽभावे c। तदिति त्स्मात्। वरमिति । kushlmuulprtisndhaankaarnnaat| तथा हि-मिथ्यादृष्ट्या समुच्छिन्नकुशलमूलानां कुशलमूलप्रतिसन्धानं' कांक्षाऽस्ति, "दृष्टिभ्यां वर्ण्यते सन्धिः कांक्षाऽस्ति दृष्टिभ्याम्" इति वचनात् । अत एव तत्र तत्रा चार्याः संशयं विदधते-'भावे किं प्रमाणमिति चेदत एव संशयोऽस्तु' ( ) इति ॥ 3300-3301 ॥ स्यादेतत्-यदि सर्वज्ञोऽस्ति, किमिति कदाचित् केनचिन्नोपलभ्यते; यदि नामाग्दिर्शिनां नित्यानुपलभ्योऽसाविति स्यात्, तथापि तत्कार्यं वा किं न केनचित् गृह्येत, न हि चक्षुरादीनामप्रत्यक्षत्वे तत्कार्यस्यापि ज्ञानस्याप्रत्यक्षत्वेन भवितव्यम्? इत्यत आह स हि सन्नपि नेक्ष्येत ज्द्दैर्न्य्विक्ल्प्व्त्। . साक्षादयोगुडाङ्गारवह्निवन्न' च कार्य्कृत्॥3302॥ तत्कार्यं वा ydaa''dRshymnyklpjraagvt| कार्ये दृश्येऽपि वा तेन नान्वयोऽस्य प्र्तीय्ते॥3303॥ सर्वार्थज्ञो यतोऽदृश्यः सदैव jdddhiidRshaam। . नातोऽनुमानतस्तस्य सत्ता सिद्धिं प्र्यास्य्ति॥3304॥ अहेत्वव्यापकं चोक्तं प्रमाणं वस्तुनोऽस्य c। 'नेक्ष्येत साक्षात्' इति सम्बन्धनीयम् । न हि यावत् किञ्चित् सकृत् सर्वमुपलभ्यम्, येनोपलम्भाभावात् सर्वज्ञाभावः स्यात्, सतोऽप्यन्यपुरुषगतस्य विकल्पस्य प्रैर्नुप्ल्म्भात्। नाप्यवश्यं कारणानि सदैव समारब्धकार्याणि भवन्ति, येन सर्वज्ञस्य कार्यानुपलम्भादसत्त्वं स्यात्; anaarbdhdhuumkaarysyaapyyogolkvyaaderdrshnaat| भवतु नाम सदैव कारणानां कार्यवत्त्वम्, तथापि न तत्कार्याभावनिश्चयः, न हि [G.862] सर्वकार्यमुत्पन्नमपि दृश्यत्वेन व्याप्तम्, येन कार्यानुपलब्ध्या तदभावः सिध्येत्; उत्पन्नस्यापि कार्यस्यादर्शनात् । अन्यकल्प ज्राग्व्दिति। यथाऽन्यस्य पुरुषस्य कल्पादयोनिशोमनस्काराज्जातोऽपि रागो नोपलभ्यते, न चास्याभाव्ः। सत्यपि वा कार्यदर्शने तत्कारणस्यातीन्द्रियत्वादगृहीततदन्वयव्यतिरेकस्य पुंसस्तदनुनुमानानुत्पत्तिसम्भवात्, तथा सत्यपि सर्वज्ञेनानुमानात् सिद्धिर्भवेदिति स्म्भाव्य्ते। jdddhiidRshaamiti| धीरेव दृक् धीदृग, जडा धीदृग् येषां ते तथोक्ताः । अपि च पूर्वमुक्तम्यथा न प्रमाणं वस्तुनो हेतुः, नापि व्यापकम्, तत् कथमस्यानुमानस्याहेत्वव्यापकभूतस्य निवृत्तावपि वस्तु निवर्तेतेति भावः । अहेतुश्च तदव्यापकं चेति तथोक्तम्-न चाप्येतच्छक्यं वक्तुम्; अकारणाव्यापकभूतस्याप्यनुमानाख्यस्य प्रमाणस्य निवृत्तौ वस्तु निवर्तमानं दृष्टमेव' / न हि दृष्टेऽनुपपन्नं नामेत्याशङ्कयाह __निवृत्तावस्य भावोऽपि दृष्टस्तेनापि संशयः ॥ 3305 ॥ 1. 0 प्र्तिस्न्धाने-गा। .2. गुद्दान्ग्गाराव्हिव्न्-paa0| . 3. स्र्वेनानु0-paa0| 4. 0हेतुव्याप्क्0-paa0| 5. दृष्टमेवमिति-- gA0/ Page #327 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 731 अस्यानुमानस्य निवृत्तावपि सत्यामस्य वस्तुनो भावोऽपि दृष्टः, यथा- ayogolakavaqyAderiti पूर्व्मुक्त्म्॥3302-3305 ॥ एवं विस्तरेण सर्वज्ञाभावसिद्धये बाधकप्रमाणासम्भवं प्रतिपाद्योपसंहरति __ तस्मात् सर्वज्ञसद्भावबाधकं नास्ति किन्य्च्न्। स्यादेतत्-यथास्माकं न किञ्चित् तद्बाधकं प्रमाणमस्ति, तथा भवतां तत्साधकमपि? इत्यत्राह प्रमाणं साधकं त्वस्य विस्तरेणाभिधास्यते ॥ 3306 ॥ यदुक्तम्-"समस्तावयवव्यक्तिविस्तरज्ञानसाधनम्" (तत्त्व0 3137) इत्यादि, अत्राह निःशेषार्थपरिज्ञानसाधने विफलेऽपि c। सधियः सौगता यत्नं कुर्वन्त्यन्येन चेत्सा॥3307॥ अन्येन चेतसेति अन्येनाभिप्रायेण ॥ 3307 ॥ . कः पुनरसौ? इत्याह- .. स्वर्गापवर्गसम्प्राप्तिहेतुज्ञोऽस्तीति ग्म्य्ते। साक्षान्न केवलं किन्तु सर्वज्ञोऽपि प्र्तीय्ते॥3308॥ [G.863] मुख्यं हि तावत् स्वर्गमोक्षसम्प्रापकहेतुज्ञत्वसाधनं भगवतोऽस्माभिः क्रिय्ते। यत्पुनरशेषार्थपरिज्ञातृत्वसाधनमस्य, तत्प्रासङ्गिकम्; अन्यत्रापि भगवतो ज्ञानप्रवृत्तेर्बाधकप्रमाणाभावात् साक्षादशेषार्थपरिज्ञानात् सर्वज्ञो भवन् न केनचिद् बाध्यत इति, अतो न प्रेक्षावतां तत्प्रतिक्षेपो युक्त्ः। किन्तु ये सर्वज्ञत्वाधिगमार्थिनस्तेषां तदर्थप्रवृत्तियुक्तैवेति दर्शितं भवति । / 3308 ॥ ततश्चैवं बाधकंप्रमाणाभावे सति वक्ष्यमाणे च परिस्फुटे सर्वज्ञसाधने योऽयं भवतां निश्चयैकविषयस्य सर्वज्ञस्य प्रतिक्षेपः- "सर्वे एव पुरुषा रागादिभिरविद्यया चोपद्रुता:5" इति, स केवलं मोहादेवेति दर्शयति ___ ततश्च बाधकाभावे साधने सति च स्फुत्ते। ___.कस्माद् विप्रतिपद्यन्ते सर्वज्ञे ज्द्द्बुद्ध्य्ः॥3309॥ स्यादेतत्-तथाभूतपुरुषसंसाधकं प्रमाणं तथाविधं नास्तीत्येवं मन्यमानैरस्माभिः प्रतिक्षिप्यते, न तु मोहादित्याह मा भूद् वा साधनं तत्र बाधके tvvinishcite। संशयः स्यादयं त्वेषां निश्चयः किन्निबन्धनः ॥ 3310 ॥ एतच्चाभ्युपगम्योच्यते,साधनं तु वक्ष्यमाणमस्त्येव । अयं निश्चय इति 'नास्ति सर्वज्ञः' इति । एषां मीमांसकानाम् । / 3310 ॥ यच्चोच्यते भवद्भिः-'चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितमित्येवञ्जा1. भवतां न-- gaa0| 2. 0भिधीयते-jai0 पुस्तके पात्था0| 3-3.अनेन चेतसेति, अनेनाभिल-pA0 / 4. र्युक्ता चेति-pA0,gA0! 5-5.0रविषया nopplutaa-paa0,gaa0| 6. evN-paa0,gaa0| Page #328 -------------------------------------------------------------------------- ________________ 732 तत्त्वसंग्रहे तीयकमर्थ शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्' (mI0 da0, zA0 bhA0 1.1.2) इति, एतदपि केवलं प्रतिज्ञामात्रमप्रमाणकमेवोद्धोष्यते भक्तिवादेनेति दर्शयति भूतादिबोधने शक्ता चोदनैवापरं न तु। इत्ययं नियमो युक्तो ह्यन्यासत्त्वे vinishcite॥3311|| अपरमिति. स्र्व्ज्ञ्य्प्र्त्य्क्स्सादि। अन्यासत्त्व इति अन्यस्य सर्वज्ञस्यासत्त्वे विनिश्चिते सत्येवं वक्तुम्, नान्यथा; अवधारणस्य नैष्फल्यात् ॥ 3311 ॥ "तत्र सर्वं जगत्सूक्ष्म0" (तत्त्व0 3140) इत्यादावाह प्रधानपुरुषार्थज्ञसर्वार्थज्ञप्रसिद्धये .. ... तच्च मानं पुरः प्रोक्तं पश्चादन्यच्च व्क्स्स्य्ते॥3312॥ अतः स्र्व्ज्ग्त्सूक्स्स्म्भेद्ज्ञ्यार्थ्प्र्साध्ने। . नास्थाने क्लिश्यते लोकः संरम्भाद् ग्र्न्थ्वाद्योः॥3313॥ [G.864] न ह्यस्माभिः सर्वज्ञविषयां चिन्तां मुक्त्वा सर्वज्ञसाधने प्रयत्नः क्रियते, किं तर्हि ? प्रधानभूतधर्मज्ञसाधन एव्। तथा च पूर्वम्-'तेनार्थापत्तिलभ्येन धर्मज्ञोपगमेन तु' (तत्त्व0 3266) इत्यादिना धर्मज्ञसाधनेऽर्थापत्त्यावश्यं भवन्मतेनैव प्रमाणमुक्तम्, पश्चाच्चानुमानाख्यं प्रमाणमभिधास्यते, तेन नास्थाने लोक: क्लिश्यते, किं तर्हि ? स्थान एव ॥ 3312-3313 ॥ "सर्वप्रमातृसम्बद्ध0" (तत्त्व0 3141) इत्यादावाह सर्वप्रमातृसम्बद्धप्रत्यक्षाद्यनिवारणात् । केवलागमगम्यत्वं नाऽऽप्यते पुण्यपापयोः ॥ 3314 ॥ धर्मादिविषयस्य सर्वप्रमातृसम्बद्धस्य प्रत्यक्षादेरदर्शनमात्रेण निवारयितुमशक्यत्वान्न धर्माधर्मयोरागममात्रगम्यत्वं लभ्यते ॥ 3314 ॥ . यच्चोक्तम्- "एतावता च मीमांसापक्षे सिद्धेऽपि" (तत्त्व03342)इत्यादि, तत्राह एतावता च मीमांसापक्षेऽसिद्धेऽपि यः पुनः । सर्वज्ञवारणे यत्नः सोऽतिमौआत् परैः कृत्ः॥3315॥ असिद्धेऽपीति धर्मज्ञस्य सिद्ध्त्वात्। परैरिति मीमाण्स्कैः॥ 3315 ॥ "ये तु विच्छिन्नमूलत्वात्" (तत्त्व0 3143) इत्यादावाह ये त्वविच्छन्नमूलत्वाद् धर्मज्ञत्वेऽहते स्ति। सर्वज्ञान् पुरुषानाहुर्धीमत्ता तैः prkaashitaa॥3316|| अहत इत्यकारप्रशंषो द्रष्टव्यः । तैरिति बौद्धैः ॥ 3316 ॥ "साक्षात्प्रत्यक्षदर्शित्वात्" (तत्त्व0 3144) इत्यादावाह रसनेन्द्रियसम्बन्धान्मधाशुचिरसादयः । वेओरन् यदि तस्यैव तदानीं निन्द्यता भ्वेत्॥3317॥ भूतार्थभावनोद्भूतमानसेनैव चेत्सा। अप्राप्ता एव वेद्यन्ते निन्दिता अपि संवृतौ ॥ 3318 ॥ 1.सर्वप्रमाण-jai0 पुस्तके पात्था0| 2. प्रत्यक्षादेर्दर्शन-pA0 / 3. 0 सौख्यात्-paa0| Page #329 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 733 यदि नाम साक्षान्मधरसादिसंवेदनमभूत् तस्य, तथापि न ध्र्म्ज्ञ्य्त्व्हानिर्भ्वेत्। निन्द्यत्वमापद्यत इति चेत् ? यो रसनादीन्द्रियसंसर्गेण तान् रसनादीन् संवेदयते स लोकसंवृत्त्या निन्द्यो भवेत्, न तु bhagavA~stathA संवेदयते, किं तर्हि ? मनसा, तच्चाप्राप्तविषयमिति न लोके तत्कृतं निन्द्यत्वं प्र्तीत्म्। न हि निन्द्यत्वं परमार्थतः कस्यचिदस्ति; [G.865) अनवस्थितत्वात् त्स्य्|त्था हि-श्रोत्रियस्य यन्निन्द्यं न तज्जोद्विङ्गस्य,किन्तु संवृत्या लोके मद्यादयो गर्हितास्तान् संवेदयतस्तथापि भगवतो न निन्दयत्वम्; मद्यस्य मनसैव वेद्नात्। स्यादेतत्-यथा रसनेन्द्रियसम्बन्धादन्येषां मद्यादिसंवित्तो दुःखाद्यनुभवः, तथा मनसा संवेदयतः प्राप्नोतीति? तदस्ति; रसनादीन्द्रियसम्बन्धेनाभूयमाना रसादय इन्द्रियस्यानुग्रहोपघातं कुर्वन्तो दुःखादिहेतवो भ्व्न्ति। ते चाकुशलादिकर्मानुरूपेण विपर्यस्तचेतसां केषाञ्चिदेव तथा दुःखादिहेतुत्वेन प्रख्यायन्ते, न सर्वेषाम् । यथा हि प्रेतानां पूयादिरूपेण स्लिलादि। न चैवं भगवतः स्र्व्म्स्ति। तथा हि-मनसैव संवेदनान्नेन्द्रियोपघातादिसम्भवः, अनाश्रवपञ्चव्यवहारात्मकत्वाद् भगवतो नापि साश्रवकर्माधिपत्यसम्भवः, अविपरीतानित्यादिरूपेण संवेदनान्नापि विपर्यस्तत्वम् । अत एव भगवतो मानसस्यापि दौर्मनस्यादिलक्षणस्य दुःखादेरसम्भवः; तस्य मोह्ज्त्वात्। एतच्च सर्वं बाह्यार्थसम्भवे सति चोद्य्म्व्त्र्ति। विज्ञानवादनयेतु दूरीकृतावकाशमेतत् । तथा हिपरमार्थतो रूपस्कन्धासम्भवान्न सन्त्येवाशुच्यादयस्तेषाम्, मा भूत् तत्परिकल्प्या वासना; बोध्मात्र्स्मुत्थित्त्वात्। अतो न सात्मीकृतपरमार्थदर्शनानां दूरीभूताशेषाशुच्यादिप्रतिभासानां दर्शने प्रतिभासन्ते, यथा तिमिरादिदोषापगमेऽनुपहतचक्षुषां दर्शने, न केशादयः । यथोक्तम् "नन्वज्ञानेन भासन्ते tsyaashucirsaadyH| . असंवेदास्ततः सिद्धा द्वितीयशशिबिम्बवत् ॥ " ( ) इति। - यस्य तु विप्रस्य व्यापितया सकलाशुचिदेशसम्बद्धा वेदध्वनयो वदनोदरातिवर्तिनः सदैव, स कथमिह लोके न निन्द्यो भवेत् ! ॥ 3317-3318 // "न च वेदोपवेदाङ्ग0" (तत्त्व0 3145) इत्यादावाह यत एव न वेदादिप्रोक्तार्थ्प्र्तिपाद्क्म्। तायिनो दृश्यते वाक्यं तत एव स स्र्व्वित्॥3319॥ सम्भाव्यते स्म्स्तास्त्तीर्थ्याऽसाधार्न्न्स्थितिः। प्रमादाधीतमात्मादि वेदोऽलीकं ब्रवीति हि॥ 3320 ॥ - यद्यथैवावस्थितं वस्तु सदादिरूपेण, तस्य तथैव ज्ञानात् स्र्व्विद्भ्व्ति। न च यथा वेदे निर्दिष्टा आत्मादयोऽर्थाः, ते तथैव सन्ति; प्रमाणेन बाध्यमानत्वात्, तत्कथं तथैव तानुपदिशइंस्तत्त्वदर्शी भ्वेत्। नचैतच्छक्यं वक्तुम्-मिथ्यात्वेनापि ते नैव ज्ञाता इति; [G.866] यतो ज्ञाता एव्। तथा हि-वेदादिविहिताः सर्व एव प्राणिवधादयोऽकुशलाः कर्मपथ्या दुर्गतिहेतुत्वेन निर्दिष्टाः, तथा--'नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः' ( ) इत्यादिनाऽऽत्मादयोऽप्यसत्त्वेनोक्ताः, इत्यसिद्धं वेदादिविहितपदार्थापरिज्ञानं भगवतः ॥ 3319-3320 ॥ 1. त्ज्ञ्ग्गित्स्य्-गा। 2. चेद्ण्-गा। 3. न ते-गा। 4. त्त्त्व्ज्ञ्यानेन्-jai0| 5-5. प्रमादाधितमात्मादि0-0: 0वेदेऽलीकं-pA0, gaa0| 6. यथा-pA0, gaa0| Page #330 -------------------------------------------------------------------------- ________________ 734 तत्त्वसंग्रहे या याद्। "स्वग्रन्थेष्वनिबद्धोऽपि" (तत्त्व0 3146) इत्यादावाह अद्वितीयं शिवद्वारं कुदृष्टीनां bhyngkrm। vineyebhyo हितायोक्तं नैरात्म्यं तेन तु स्फुत्त्म्॥3321॥ अन्यतीथ्रनधिगतत्वादद्वितीयम्; तेषां सर्वेषामेव वित्थात्म्दृस्स्त्त्य्भिनिविस्स्त्त्त्वात्। एतच्च सर्वं nairaatmyvishessnnm| shivdvaarmiti| nirvaannprveshopaaybhuuttvaat| शिवमिति निर्वान्न्मुच्य्ते। कुदृस्स्त्तीनामिति। कुत्सिता आत्मादिदृष्टयो येषां ते त्थोक्ताः। वितथदृष्ट्यभिनिविष्टबालजनोत्त्रासकरमित्यर्थ:2 / यथोक्तम् "नास्त्यहं न भविष्यामि न मेऽस्ति न भ्विस्स्य्ति। . इति बालस्य सन्त्रासः पण्डितस्य भ्य्क्स्स्य्ः॥" ( ) इति। एतेन विपरीताभिनिवेशावस्थितैस्तदधिमोक्तुमपि न शक्यते, किमुताधिगन्तुमिति दर्शितं भवति ॥ 3321 ॥ . न चापि पृथग्जनभूमिस्थतेन केनचित् कदाचिदपि परिज्ञातपूर्वं तदिति दर्शयति संसार्यनुचितं ज्ञातं स्र्वान्र्थ्निव्र्त्क्म्। तदभ्यासादियुक्तानां गुणरत्नाकरं प्र्म्॥3322 ॥ ईदृक् च परमं तत्त्वं जानन्ति कवयो य्दि। प्रधानपुरुषार्थज्ञान् सर्वज्ञान् को,न म्न्य्ते॥3323॥ संसारिभिः पृथग्जनैरनुचितमनभ्यस्तमित्यर्थः । कथं हिताय तत्प्रभवति येन तदर्थं देशितम् ? इत्याः-ज्ञ्यात्मित्यादि। ज्ञातं साक्षात् कृतं सत्क्लेशजन्मादिलक्षणस्याशेषानर्थराशेनिवर्तकं भवति । उत्तरकालमपि तदभ्यस्यमानं 'द्रव्यादिवैशेषिकगुणाभिनिवर्त्तकमित्येव परमं पुरुषार्थोपयोगितत्त्वं यदि कवयोऽधिगच्छन्ति; तेऽपि सन्तु स्र्व्ज्ञ्याः। न ह्यस्माभिरेकपुरुषावधिकमेव सर्वज्ञत्वमभ्युपेयते, किं तर्हि ? य एवं यथोदिततत्त्ववेदी स एव सर्वविदिष्यते, नान्यः । न चैवं कवीनामस्ति, तेनातिप्रसङ्गो न भवति ॥ 3322-3323 ॥ [G.867] एतेन यदुक्तम्-"स सर्वज्ञेषु च भूयस्सु" (तत्त्व0 3147) इत्यादि तदपि प्रत्युक्तमिति दर्शयन्नाह इदं च vrdhmaanaadeneraatmyjnyaanmiidRshm| न समस्त्यात्मदृष्टौ हि निविष्टाः स्र्व्तीर्थ्काः॥3324॥ स्याद्वादाक्षणिकत्वादि प्रत्यक्षादिप्रबाधितम् । बवायुक्तमुक्तं यैः स्युः सर्वज्ञाः कथं नु ते॥3325॥ वाहीकादिप्रसिद्धेऽस्मिन् प्रत्यक्षेऽर्थे स्खलन्ति ये। कथं सम्भाव्यते तेषामत्यक्षाधिगमः स्फुत्त्ः॥3326॥ असर्वज्ञत्वमेवं तु विस्पष्टमवगम्यते । 1. विन्येभ्यो-paa0| 2. 0ज्ञ्त्रास्क्र्0-jai0| 3. 0दधिगमो वक्तुमपि-gA0 / 4. ज्ञ्यान्ण्-jai0| 5. रथ्यादि0-pA0, gaa0| 6. विनष्टा:-pA0, gaa0| 7. 0kssnniksyaadi-paa0| 8. 0prbodhitm-paa0| 9.aspsstt0-paa0,prspsstt0-gaa| Page #331 -------------------------------------------------------------------------- ________________ 735 अतीन्द्रियार्थदर्शिपरीक्षा मिथ्याज्ञानानुषङ्गित्वाद् vipriitprkaashnaat||3327|| स्थाणौ नर इति भ्रान्तः प्रतिपत्ता' यथा प्र्ः। सर्वाभिश्च परीक्षाभिर्विज्ञेया हेतुसिद्धता ॥ 3328 ॥ सम्यक् सर्वपदार्थानां तत्त्वज्ञानाच्च स्र्व्वित्। हेतावतो न संवेद्या स्न्दिग्ध्व्य्तिरेकिता॥3329॥ यथोक्तं तत्त्वज्ञानं यदि वर्धमानकपिलादीनां सम्भवेत्, तदा तेषामपि सर्वज्ञत्वं भवतु, यावता सर्व एवामी सर्वदोषप्रसवहेतुवितथात्मग्रहग्राहगृहीताः प्रत्यक्षादिप्रमाणबाधिताक्षणिकादिपदार्थानामुपदेष्टारः, तत्कथमाकुमारमतिप्रतीतिपथमुपगतेष्वपि पदार्थेषु प्रस्खलतामेषामतीन्द्रियार्थदर्शनं सम्भावनापथमवतरिष्यति, येनोच्यते-"कपिलो नेति प्रमा" (तत्त्व0 3148) इति! तथा हि-इयमत्राप्रमा' स्फुटतरमभिधातुं शक्यते-ये मिथ्याज्ञानानुषङ्गिणस्ते सर्वविदो न भवन्ति, यथा स्थाणौ नर इति। समुपजातविभ्रमः पुमान्, मिथ्याज्ञानानुषङ्गिणश्च वर्धमानादय इति विरुद्धव्याप्तोपलब्धिः; सर्वज्ञविरुद्धेनासर्वज्ञत्वेन मिथ्याज्ञानानुषङ्गित्वस्य व्याप्तत्वात् । न चासिद्धो हेतुः यतो विपरीतार्थप्रकाशनात् सिद्धमेषां मिथ्याज्ञ्यानानुस्स्न्ग्गित्व्म्। तदपि विपरीतार्थप्रकाशनमेषां सर्वाभिः परीक्षाभिः प्र्तिपादित्म्। न चापि सन्दिग्धविपक्षव्यावृत्तितयाऽनैकान्तिकंता हेतोः; यत: सम्यगशेषपदार्थपरिज्ञातृत्वेन स्र्व्ज्ञ्य्त्व्मिस्स्य्ते। न च यत्र सम्यग् ज्ञानं तत्र तद्विरुद्धस्य मिथ्याज्ञानस्य सम्भवः ॥ 33243329 ॥ स्यादेतत्-यदि नाम विपरीतार्थप्रकाशनमेषाम्, तथापि मिथ्याज्ञानानुषङ्गित्वमतोऽवसातुं (G.868] न शक्यते; यतोऽन्यथापि व्यवहाराः शक्यन्ते कर्तुम्, विचित्राभिसन्धित्वात् पुरुषाणाम्, तेन हेतोः सन्दिग्धासिद्धता? इत्येतदाशङ्कयाह आभिप्रायिकमेतेषां स्याद्वादादिवचो य्दि। तात्त्विकं सर्ववस्तूनां किमेभी रूप्मिस्स्य्ते॥3330॥ . यदि ह्यन्याभिप्रायेण तैरेतत्स्याद्वादादिप्रमाणविरुद्धमप्युक्तमित्यभिधीयते? अभिधीयताम्, न ह्यस्माभिः स्वातन्त्र्येण वर्धमानादीनामसर्वज्ञत्वं साधयितुमिष्टम्, किन्तु भवता परस्परविरुद्धमतावस्थितेन कपिलादिषु 'यदि सुगतः सर्वज्ञः, तदा कपिलो नेति का प्रमा' इत्युक्तम्, अंबास्माभिः प्रमाणं भवन्मत्या तेषां मतभेदमङ्गीकृत्याभिधीयते, तेन नासिद्धता हेतोः । तथा हि-यद्येषामाभिप्रायिकं वचो वर्ण्यते, तदा किमेषां पारमार्थिकं वस्तुरूपमिष्टमिति वक्तव्यम् ॥ 3330 ॥ एवं0 पृष्टं: सन् पर आह अनात्मक्षणिकत्वादि? यद्येवं सर्वदर्शिनः । साक्षात् समस्तवस्तूनां तत्त्वरूपस्य drshnaat॥3331॥ 1. प्र्तिप्त्त्या-paa0,gaa0| 4. स्म्बोध्या-paa0,gaa0| 7-7. pA0,gA0 पुस्तकयो स्ति। 10. परं-pA0 . 2. 0सिद्धिता-paa0,गा। 5. 0मत्र प्रमा-pA0,gA0 / 8. विचित्रातिस्न्धित्वात्-paa0| 3. य्था-paa0,gaa0| 6. स्र्व्ज्ञ्य्त्व्0-gaa0| 9: 0विरुद्धमित्युक्त0-pA0 / Page #332 -------------------------------------------------------------------------- ________________ 736 तत्त्वसंग्रहे सन्तु तेऽपि समस्तानामैकमत्येन संस्थितेः । परस्परविरुद्धार्थं नीतार्थं न हि ते जगुः ॥ 3332 ॥ यदि सात्मादीनि ब्रूयात्, तदा मतभेद एवोक्तः स्यादिति नासिद्धता भ्वेत्। य्द्येव्मित्यादिनोत्त्र्माः। न ह्यस्माभिः शृङ्गग्राहिकयाऽयमसौ सर्वज्ञ इत्येवं साधयितुमिष्टः, किन्तु सामान्येन्। यदि कपिलादीनामेवंविधतत्त्वपरिज्ञानमभ्युपगम्यते, न तर्हि भवता वक्तव्यम्-'मतभेदः कथं तयोः' इति; सर्वेषामैकमत्येन स्थित्त्वात्। यस्तु परस्परविरुद्धार्थोपदेशस्तेषां स नेयार्थतया व्यवतिष्ठते । न बैकमत्येन स्थिताः परस्परविरुद्धं नीतार्थम् तात्त्विकं रूपं गदन्तीति युक्तम् । तस्मान्मतभेदमिच्छता नाभिप्रायिकं वचो वाच्यम्, एषां मतभेदाभ्युपगमे च न वक्तव्यम्-'को नामैको निरूप्यताम्' (tattva0.3147) iti;yata: सुगत एव यथोक्तज्ञानयोगितया सर्वज्ञत्वेनावधार्यते, नान्य इति निरूपितमेतत् ॥ 33313332 ॥ किञ्च-कपिलादीनां यथोक्तज्ञानाभ्युपगमे सुगतत्वमेवापद्यत इत्येतद् दर्शयन्नाह प्रतिपादितरूपस्य सर्ववस्तुगतस्य । c। साक्षात् तत्त्वस्य विज्ञानात्. सुगताः सर्वदर्शिनः ॥ 3333 ॥ [G.869] प्रतिपादितम्=प्रसाधितं प्रमाणतो रूपम् स्वभावो यस्यानात्मादिलक्षणस्य तत्त्वस्य तथोक्तम् ॥ 3333 / / तेषां चैवंविधे ज्ञाने सुगतत्वं न भिद्य्ते। प्रशस्तज्ञानयोगित्वादेतावत् तस्य ल्क्स्स्न्न्म्॥3334॥ तेषामिति व्र्ध्मानादीनाम्। एतावदिति prshstjnyaanyogitvm| तस्येति सुग्त्त्व्स्य्। यतो नैरात्म्यज्ञानात् प्रशस्तं समस्तज्ञेयाद्यावरणग्रहणं गत इति सुगत उच्यते ! ॥ 3333 3334 // __ किञ्च-सामान्येनापि सर्वज्ञसम्भवे साध्यमाने भगवत्येवातिष्ठते, सामर्थ्यादिति दर्शयति तत्सम्भव्यपि सर्वज्ञः सामान्येन प्र्साधित्ः। तल्लक्षणाविनाभावात् सुगतो व्यवतिष्ठते ॥ 3335 ॥ तदिति तस्मात् । लक्षणविनाभावदिति । सर्वज्ञलक्षणाविनाभावात् । / 3335 ॥ ननु विशेषनिर्देशमन्तरेण कथमसौ लभ्यते? इत्याह अनिर्दिष्टविशेषोऽपि सर्वज्ञः कोऽपि स्म्भ्वेत्। यो यथावत् जगत् सर्वं वेत्त्यनात्मादिरूपतः ॥ 3336 ॥ यो हि सर्वं जगदनात्मादिरूपेण यथावदवगच्छति स सर्वज्ञः-इत्येवं सामान्येन कृतेऽपि सर्वज्ञलक्षणे यत्र तदुपलभ्यते स सामर्थ्याद् विशेषोऽवगम्यत एवेति vishessopaadaanmnrthkm| एतच्च सर्वज्ञलक्षणं भगवत्येवोपलभ्यते, नान्यत्र विचित्रैरुपायैरविकलचतुःसत्यलक्षणसाभ्युपायहेयोपादेयतत्त्वप्रकाशनादिति भावः । न ह्यविदितं वस्तु तथाभावैस्तथावत् 1. माभिप्रायिक्-गा। Page #333 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 737 तदविपरीतमविकलमुपदेष्टुं शक्यते । यथोक्तम्-"परोक्षोपेयतद्धेतोस्तादाख्यानं हि दुष्करम् " ( ) इति ॥ 3336 ॥ * स्यादेतद्-यदि नामानात्मादिरूपतो जगद्विदितमस्य, तथा पि कथमसौ सर्वज्ञः सिध्यति ? इत्याह.. प्रत्यक्षीकृतनैरात्म्ये न दोषो लभते स्थितिम्। तद्विरुद्धतया दीप्रे प्रदीपे तिमिरं य्था॥3337॥ क्लेशज्ञेयावरणप्रहाणतो हि सर्वज्ञत्वम्, तत्र क्लेशा एव रागादयो [G.870] भूतदर्शनप्रतिबन्धाभावात् क्लेशावरणमुच्यते, दृष्टस्यापि हेयोपादेयतत्त्वस्य यत् सर्वाकारापरिज्ञानं प्रतिपादनासामर्थ्यं च तज्ज्ञेयावरणम् । तत्र क्लेशावरणस्य नैरात्म्यप्रत्यक्षीकरणात् प्रहाणिः । ज्ञेयावरणस्य तु तस्यैव नैरात्म्यदर्शनस्य साद्र्निर्न्त्र्दीर्घ्कालाभ्यासात्। तथा हि-अमी रागादयः क्लेशा वितथात्मदर्शनमूलका अन्वयव्यतिरेकाभ्यां निश्चिताः, न बाह्यार्थबलभाविनः; यतः सत्यपि बाह्यार्थे नायोनिशोमनस्कारमन्तरेणोत्पद्यन्ते । विनापि चार्थेनायोनिशोविकल्पसम्मुखीभावे सत्युत्पद्यन्ते । न च यत्' सदसत्तानुविधायि न भवति तत्तत्कारणं युक्तम्; अतिप्र्स्न्ग्गात्। नाप्येते परपरिकल्पितात्मसमवायिनः, तस्यात्मनो निर्स्त्त्वात्। सत्यपि वा तस्मिन्नित्यं रागादीनामुत्प्त्त्य्न्पाय्प्र्स्न्ग्गात्। उत्पत्तिस्थितिकारणस्याविकलस्यात्मनः सर्वदा सन्निहितत्वात् । परैरनाधेयातिशयस्य तदपेक्षानुपपत्तेश्चेति बहुधा crcitmett॥ - सदसतोश्चाश्रयणनिषेधादयुक्तमेषां क्वचित् समवायित्वमित्यतो न नित्य्हेतुप्र्तिब्द्धात्म्स्थित्य्ः। नापि बाह्यार्थबलभाविनः, kintvbhuutaatmdrshnblsmudbhaavinH| तथा हिअहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनमभिष्वङ्गः समुद्भवति । द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति; आत्मीयानुपरोधिनि तदुपरोधप्रतिघातिनि च तस्यासम्भवात् । एवं मानादयोऽपि वाच्याः । तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्-इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुत्त्त्र्मागोपालान्ग्ग्न्म्व्सित्मेव्। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनम्, त्द्विप्रीताकार्ल्म्ब्न्त्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रज्जौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्ध्म्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिः सह विरोधो भवति; दहनविशेषेदेग् शीतकृतरोमहर्षादिविशेषस्य । तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धो रागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति । अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भ्व्ति। प्रयोगः-यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा 1. ब्न्ध्भावात्-paa0| 2. ज्ञेयावरणम्- pA0; gaa0| 3. नायौनिसोयमच्छकार-pA0. gA0 / 4. समुत्पद्यन्ते-pA0, gaa0| / 5. स्त्-paa0| 6. नामाद्योऽपि-गा। 7. दनादिकालीनं- gaa0| 8.चात्मीयस्नेहम्- gaa0| 9-9. रज्जुसपः- पा* गा । 10. दहनविशेषेव-pA0, dhnvishessennev-गा। Page #334 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे दीपप्रदीपप्रभाप्रसरसंसर्गिणि धरणितले तिमिरम् । अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः । स्यादेतत्-- - यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः तथा [G.871] नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनास्यासम्भवादसिद्धो हेतुः । सम्भवतु वा' नैरात्म्यदर्शनम्, तथाप्यनयोविरोधे सत्यपि नात्यन्तं बाध्यबाधकभावः सिध्यति ; यथा रागद्वेषयोः, सुखदुःखयोर्वा; यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालासमुदाचारमात्रमिति । अतोऽनैकान्तिकता * हेतोः । दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि सतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपि हेतोर्नैकान्तिकतेति ? नैतदस्ति; यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न सम्भवेत्, तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः स्र्वेस्सामेव्। स एव च भावनया कामिनीविकल्पवत् प्रकर्षगमनसम्भवादन्ते स्फुटप्रतिभासतया, प्रमाणप्रतीताग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः । 738 अपि च-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथेहापि किं न सम्भाव्यते । न चाप्येवं शक्यं वक्तुम् सैव तादृशी भावना न कस्यचित् सम्भवति, या तथाभूतप्रत्यक्षज्ञानफला भवेदिति; यतोऽसम्भवे कारणं वचनीयम् । तथा हि- भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात् ? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनिर्ज्ञातस्वरूपस्य दोषस्य हातुमशक्यत्वात् ? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां pazya~statprahANAya न यत्नमारभते, नित्यस्य प्रहाणासम्भवात् ? असत्यपि वा नित्यत्वे' निर्हेतुकत्वमेषामवगम्य' निवर्त्तते, स्वतन्त्रास्यासम्भवदुच्छेदत्वात् ? सत्यपि वा कारणवत्त्वे तत्कारणस्वरूपांनिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य' व्याधिरिव प्रहातुमशक्यत्वात् ? भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धुमशक्तेः ? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वत् ? अस्वभावत्वे वा दोषाणां क्षयोपायासम्भवान् निवर्त्तते, नह्यपायविकलस्योपेयसम्प्राप्तिरस्ति ? सत्त्वेऽपि चोपायस्य तदपरिज्ञानदसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात् ? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति ? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षय:, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं [G.872] सम्भावयन्नाभियोगमारभत इति ? तत्र न तावदनर्थित्वं सिद्धम् । तथा हि-ये तावज्जात्यादिदुःखोत्पीडितमानसाः 1. वा न वा pA0, gA0 / 3. 0 प्रहाणक्लेशस्य- pA0, gA0 / 5. अपिज्ञात0 - pA0 / 2-2. pA0, gA0 पुस्तकयोस्तु 'दृश्यतेऽपि '- इत्येव पात्थ्ः। 4 - 4. नित्यत्वनिर्हेतु0 - pA0, gA0 / 6. दोषादयं - pA0, gA0 / Page #335 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 739 संसारादुत्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद् भयमेव नैरात्म्यभावनार्थित्वनिमित्तम् । ये तु गोत्रविशेषात् प्रकृत्यैव परहितकरणैकाभिरामा: संस्कारादिदुःखतात्रितयपरिपीडितं' जगदवेक्ष्य कृपापरतन्त्रतया तदुःखदुःखिनः स्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते, तेषां करुणैव भावनाप्रवृत्तिनिमित्तम्; परोक्षोपेयतद्धेतोस्तदाख्यानस्य दुष्करत्वात् । परहितकरणेन प्रेक्षावतः किं प्रयोजनमिति चेत् ? न; तदेव प्रयोजनमिष्टलक्षणत्वात्तस्य । न चाप्रेक्षावत्त्वप्रसङ्गः; परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकारणस्य । अपि च--' --भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत् किमियता प्रवृत्तावनर्थित्वं तस्य स्यात् ! तस्मादिदमेव वक्तव्यम् - परहितकरणाय नैव कश्चित् प्रवर्त्तते प्रयोजनाभावादिति । तत्र चोक्तम् । अपि च-यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्तनैर्घृण्या अकारणमेव परव्यसनाभिरामाः परदुःखसुखिनः, तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदु:खदुःखिनः प्रयोजनान्तरमन्तरेणापि भवन्तीति किं न सम्भाव्यम् । नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वङ्गपरिघातात्मात्मीयोन्नत्याद्याकरेण रागद्वेषमोहमानमदेर्ष्यामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च । नापि च ते नित्याः, कादाचित्कतया संवेद्यमानत्वात् । अत एव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात् । अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात् । तन्मात्रभाविनां सर्वदा युगपच्चोत्पत्तिप्रसङ्गात्' / अतः सामर्थ्यादनित्यहेतव एवैते । अनित्योऽपि हेतुरेषां विदितस्वरूप एव; आत्मात्मीयविपर्यासहेतुकत्वाद् रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात् । नापि प्राणिधर्मत्वमेषाम्; तस्यैव धर्मिणोऽसिद्धेः । न हि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः । केवलमिदम्प्रत्ययतामात्रमिदम्, विकल्पसमारोपितत्वाद् धर्मधर्मिव्यवहारस्य । अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाप्यसिद्धिरनैकान्तिकश्च । तथाहि - विषयविषयिभावमिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभाव: / [G.873] अर्थग्रहस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य svabhAvastenaivAtmanoM'zo'rthastena गृह्यते इति वक्तव्यम्, अन्यथा कथमसौ गृहीतः स्यात् ! यद्यसताऽऽकारेण गृह्येत, ततश्च विषयविषयिभावो न स्यात् । तथा हि-यथा ज्ञानं विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयाण्येव ज्ञानानि स्युः । ततश्च सर्वपदार्थासिद्धिप्रसङ्गः । तस्माद् भूतविषयाकारग्राहिताऽस्य स्वभावो निज इति स्थितम् । भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत् । तेन नैरात्म्यग्रहणस्वभावमेव चित्तम्, नात्मग्रहणस्वभावम् । 1. 0दुःखत्रय0- pA0, gA0 / 2. युगपन्नोत्पत्ति0 - pA0, gA0 / 3-3. 0मेवेति तन्ना0 - पा, gA0 / Page #336 -------------------------------------------------------------------------- ________________ 740 तत्त्वसंग्रहे यत् पुनरन्यथास्वभावोऽस्य ख्याति:1, तदा तां स सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्वां srpprtyysy। ata eva क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः; आग्न्तुक्प्र्त्य्य्कृत्त्वेनादृद्ध्त्वात्। नैरात्म्यज्ञानं तु स्वभावत्वात् प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्य्व्स्थाप्य्ते। न चात्मदर्शनं तस्य; त्द्विप्रीत्त्वात्। यस्यापि न बाह्योऽर्थोस्तीति पक्षः, तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानम्, नात्मदर्शनात्मकम्; तस्यात्मनोऽसत्त्वात् । तथा हि-यदि नाम तेन विषयस्याभावात् तदग्रहणात्मकं ज्ञानं नेष्टम्, स्वसंवेदनात्मकं तु तदवश्यमङ्गीकर्त्तव्यम्; अन्यथा ज्ञानस्यापि व्यवस्था न स्यात् । स चात्मा विद्यमानेनैवानात्माद्वयादिरूपेण संवेद्यः, नान्यथा पूर्व्व्द्दोस्स्प्र्स्न्ग्गात्। तस्मात् प्रान्निध्र्म्त्व्मेस्साम्सिद्ध्म्। नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वे परिकल्पिते प्रहाणासम्भवः; अनेकान्तात् । तथा हि-रज्वां सर्पज्ञानमुत्पद्यते, अथ च त्त्स्म्य्ग्ज्ञ्यानोत्पादान्निव्र्त्त्ते। ___. नापि क्षयोपायासम्भवः; स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन स्म्भ्वात्। तथा हि-ये सम्भवत्स्वहेतुविरुद्धस्वभावाभ्यासाः, ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्स्स्योपाय्ः। नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत् तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव्। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात् प्रतिपक्ष इति prdrshitmett। नापि लङ्घनादिवद् व्यवस्थितोत्कर्षता; पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्, स्थिराश्रयत्वात्, पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेः । न त्वेवं लङ्घनादिरिति पश्चात् प्र्तिपाद्यिस्स्य्ते। नापि जन्मान्तरासम्भवः; पूर्वजन्मप्रसरस्य प्र्साधित्त्वात्। नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्; [G.874] तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य स्दाऽन्पायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कदाचित्कसन्निहितत्वात् काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुत्पत्तिर्युक्ता, न त्वेवं मलानाम् । अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्; तथा हि-काष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद् दोषाणामपीत्यनैकान्तः । किञ्चआगन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तत्रैरात्म्यं बाधितुं कुतः शक्तिः ! न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते । न च प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षावतां हातुम्, उपादातुं वा प्रयत्नो युक्तः । न च विपक्षस्यात्मन: पुरुषस्य दोषेष गुणदर्शनम्, प्रतिपक्षे वा दोषदर्शनं सम्भवति; अविपर्यस्तत्वात् । न हि निर्दोष वस्त्वविपर्यस्तधियो दुष्टत्वेनोपाददते. नापि दुष्टं गुणवत्त्वेन । न च नैरात्म्यदर्शनस्य कदाचिद् दुष्टता; सर्वोपदवरहितत्वेन गुणवत्त्वात् । तथा हि-नि:शेषरागादिमलस्यापगमान भूतार्थदर्शननिबन्धोपद्रवः ' मला. म्हानाय्-गा। 22. विपक्षसात्मत:- pA0 न चाविपर्यस्ता0- gA0 Page #337 -------------------------------------------------------------------------- ________________ - अतीन्द्रियार्थदर्शिपरीक्षा 741 नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति । नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रव:1; जन्महेतोः kleshsyaabhaavaat| नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः; prshmsukhrssyaikaanttyaa'nudvegkrtvaat| तन्नास्य हानाय यत्नो युक्तः । अपि तु यदि भवेदपरिहाणायैव भवेत्; बुद्धेः प्रकृत्या गुन्न्प्क्स्स्पातात्। नापि दोषापादानाय प्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् । तस्मात् सम्भविनी नैरात्म्य्भाव्ना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनी भावयतः कामातुर्स्य्। तथा हि-तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाच: कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्तन्ते । तस्मान्नासिद्धो हेतुः । नाप्यनैकान्तिकः; यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्त्वम्; आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः । रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेर्न तयोविरुद्धरूपग्रहणनिमित्तो विप्क्स्स्प्र्तिप्क्स्स्भाव्ः। ___ नापि विपर्यासात्; अविपर्यासकृतोईयोरपि विप्र्य्स्त्त्वात्। नाप्यनयोर्विरोधः सिद्धः; द्वयोरप्यात्मग्रहैकयोनित्वात्, कार्य्कार्न्न्भावाच्च्। तथा हि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वेषो जायते, नान्य्था। न चांभिन्नकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निधूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः; अतिप्रसङ्गात् । युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् स्जातीय्चित्त्द्व्याक्स्सेपासाम्र्थ्यात्|[G.875] नापि सुखदुःखयोः परस्परं विरोधः, तथा हि द्विविधे सुखदुःखे-मानसे, विषयजे c। तत्र ये तावन्मानसे, तयोर्तेषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्यमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः स्म्भ्व्ति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान विरोधः । तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयो: कारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण । किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, न तु मार्गदोषयोः; मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोस्सान्नाम्। अपि खलु सुखदुःखेऽचिरस्थितिके, न तु पुनरेवं nairaatmydrshnm| तस्य सात्मत्वेन सदाऽनपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः । युगपदनुत्पत्तेस्तु कार्न्न्मुक्त्म्। ____यत् पुनरुक्तम्-अनुमानबलावधारितनैरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्; यस्माद् भावनामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्तं तन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम् । यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणैव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन । यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्स्स्य्ः। ___na चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचार: स्यात्। तथा हि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव 1. व्याधिजाधुप0- pA0, gaa0| .. 2. सेव्यमानाद्-pA0, gA0 / 3. न तयां:-pA0, gaa0| 4. अपि c-गा। 5. 0न्मूलनेन प्रतिपक्षो-pA0, gaa0| Page #338 -------------------------------------------------------------------------- ________________ 742 तत्त्वसंग्रहे सौग्ताः। अत एवाखण्डितमहिमत्वमेषामसिद्धम् । विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते; तत्सम्मुखीभावे सत्यपकर्षात् । तथा हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलादिवृद्धावग्निज्वाला' / नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन् ! अतो नानैकान्तिकता हेतोः । सपक्षे भावाच्च न विरुद्धता ॥ 3337 ॥ एवं क्लेशावरणप्रहाणं प्रसाध्य ज्ञेयावरणप्रहाणं प्रतिपादयत्राहसाक्षात्कृतिविशेषाच्च दोषो नास्ति सवासनः । सर्वज्ञत्वमतः सिद्धं सर्वावरणमुक्तितः ॥ 3338 ॥ [G.876] साक्षात्कृति:'=साक्षात्करणम् । कस्य ? नैरात्म्यस्येति प्रकृतत्वाद् गम्यते । तस्याविशेषः=बहुशो बहुधापायं कालेन बहुना सर्वाकारेण तत्र तद्विपक्षे च गुणदोषाणामत्यन्तप्रकाशीभावः । अत एव श्रावकादेर्नैरात्म्यदर्शनेऽपि न सर्वज्ञत्वम् । तथाविधान्तराभ्यासवि-. शेषाभावेन ज्ञेयावरणस्याप्रहाणात् । प्रयोगः:- या सादरनैरन्तर्यदीर्घकालविशेषणा भावना सा करतलायमानग्राह्यावभासमानज्ञानफला, तद्यथा कामातुरस्य कामिनीभावना । यथोक्तविशेषणत्रययुक्ता च सर्वाकारसर्वगतनैरात्म्यभावना* कारुणिकस्येति स्वभावहेतुः । न चासिद्धो हेतुः; कारुणिकस्यार्थित्वेन तथा प्रवृत्तिसम्भवस्य प्रतिपादितत्वात् । नाप्यनैकान्तिकत्वम्; यतः सर्वधर्मगतनैरात्म्यालम्बनस्य मनोविज्ञानस्य धर्मिणो यथोक्तविशेषणत्रययुक्तभावनासंस्पृष्टत्वेन हेतुना स्फुटप्रतिभासित्वं साध्यम् । एतेन च साध्यधर्म्येण यथोक्तसाधनधर्मस्य व्याप्तिः सिद्धा । कारणान्तरानपेक्षित्वात् स्फुटप्रतिभासित्वस्य । ततश्च सामर्थ्यात् सर्वज्ञत्वेनापि व्याप्तिः सिद्धा । यस्मात् सर्ववस्तुगतनैरात्म्याद्यालम्बनस्य मनसो धर्मिणो' यत् स्फुटप्रतिभासित्वं तदेवास्य सर्वज्ञत्वम्, नान्यत् । तथा हि-भाव्यमानवस्तुस्फुटप्रतिभासित्वेन भावनायाः सामान्येन व्याप्तौ सिद्धायां सामर्थ्यात् सर्वज्ञत्वेनापि सिद्धैव; यथोक्तधर्मिण्यन्यस्य स्फुत्त्प्र्तिभासित्व्स्यास्म्भ्वात्। एतेन ये सत्तासाधने दोषाः प्रोक्तास्ते प्रत्युक्ताः; सर्वज्ञसत्ताया असाध्यत्वात्, प्रसिद्धे मनसि धर्मिणः स्फुटप्रतिभासित्वस्य साध्य्त्वात्। एवमनेन प्रकारेण प्रसिद्धात् साक्षात्कृतिविशेषात् कायवाग्बुद्धिवैगुण्यलक्षणाया दोषवासनायाः प्रहाणात् सिद्धमावरणद्वयप्रहाणम् । अतः सर्वावरणविमुक्त्या सिद्धं सर्वज्ञत्वम् ॥ 3338 ॥ स्यादेतद्-यदि नाम सामान्येन सिद्धम्, सुगते तु न सिद्धम् ? इत्याहएतच्च सुगतस्येष्टमादौ नैरात्म्यकीर्त्तनात् । सर्वतीर्थकृतां तस्मात् स्थितो मूर्ध्नि तथागतः ॥ 3339 ॥ एतद्=यथोक्तं सर्वज्ञत्वं सुगतस्यैवेष्टम् = सिद्धम्, न कपिलादेः । कस्मात् ? आदौ नैरात्म्यकीर्त्तनात् । एतदुक्तं भवति - येनेदं सर्वपदार्थानां स्कन्धपञ्चकत्वादिदेशनया सर्वाकारमादौ प्रथमतो नैरात्म्यं कीर्त्तितम् स एवादौ सर्वधर्माणां विचित्रप्रभेदनैरात्म्यकीर्तनात् 1. सलिलावृद्धा - पार. गा। 4. सर्वमत - पा. गा। 2. पा. gA0 पुस्तकयोर्नास्ति । 3. बहुधोपायै:- gA0 ! 5. pA0. gA0 पुस्तकयोर्नास्ति । Page #339 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 743 कार्यलिङ्गात् सिद्धः पुरुषविशेषोऽस्माभिः सुगत इत्युच्य्ते। तस्यानया देशनया साभ्युपायहेयोपादेयतत्त्वस्थिराशेषज्ञानं साण्ध्य्ते। तेन' ज्ञानयोगादेवासौ [G.877] सर्वज्ञः प्रमाणभूतश्चेति तदुक्तप्रतिपत्तिकामैः साधयितुं युक्तः, न तु कीत्त्स्न्ग्ख्यादिज्ञ्यानात्। किन्तु कीटसङ्ख्यादावपि तस्य ज्ञानसम्भव: साध्य्ते। तत्त्वस्थिराशेषज्ञानं त्वाह्त्य्। तथा हि-प्रमाणसंवादिनैरात्म्यदेशनया तत्त्वज्ञानं यस्य सिद्धम्, तस्यैव नैरात्म्यस्य पूर्वापराव्याहतदेशनया स्थिरज्ञानम्; नवाङ्गेऽपि शास्त्रप्रवचने प्रियानुविषयायामपि देशनायां दुःखादिलक्षणसत्यदेशनाया एकवाक्यत्वात् । विचित्रैश्चोपायैश्चतुःसत्यप्रकाशनादशेषज्ञानमस्यानुमीयते; शेषस्य सर्वाकारज्ञानप्रतिपादनासामर्थ्यलक्षणस्य प्र्हान्नात्। न ह्यविदितसर्वाकारगुणदोषस्तत्प्रतिपादनाकुशलश्च तथा प्रतिपादयति । नापि वेदाद् विज्ञाय प्रतिपादयतीति युक्तम्; तस्य पौरुषेयत्वप्रतिपादनादिति भावः । अतोऽशेषतीर्थकरमूनि भगवान् ज्ञानातिशययोगात् स्थित इति सिद्धम् ॥ 3339 ॥ अत एव यथोक्तज्ञानातिशययोगिना भगवता सहान्येषां न तुल्यत्वमस्तीति दर्शयनाह तेन prmaannsNvaaditttvdrshnyoginaa| न तुल्यहेतुताऽन्येषां विरुद्धार्थोपदेशिनाम् ॥ 3340 ॥ प्रमाणगोचरा येषां प्रमाबाधाकुलं vcH। तेषामत्यक्षविज्ञानशक्तियोगो हि दूर्त्ः॥3341॥ न ह्येषां ज्ञानतिशययोगिताप्रसाधक: कश्चिद्धेतुरस्ति । तथा हि-हेतुर्भवत् वचनाख्यमेव लिङ्गं भवेत, तच्चैषां प्रमाणविरुद्धार्थप्रतिपादकमिति कथं ततो ज्ञानातिशययोगिताऽमीषां प्रतीयेत! |.3340-3341 ॥ सुंगतस्यापि वचनं प्रमाणविरुद्धमिति चेद् ? आह सम्बद्धानुगुणोपायं पुरुस्सार्थाभिधाय्क्म्। सम्बद्धम् वाक्यांनामेकार्थोपसंहारेण परस्परं सङ्गत्या , न तु दशदाडिमादिवाक्यवत् प्रास्न्ग्ग्त्म्। अनुगुणः शक्यानुष्ठानतया नैरात्म्यभावनादिलक्षण उपायो यस्मिन्नुपदिष्टस्तत् तथोक्तम्, न तु विषप्रशमनाय tksskcuuddaartnaalngkaaropdeshvdshkyopaaym| पुरुषार्थ:=अभ्युदयनिःश्रेयसलक्षणः, तस्याभिधायकम्, न तु काक्द्न्त्प्रीक्स्साव्द्पुरुस्सार्थ्फ्ल्म्। ननु चैतत्सर्वं कपिलादिवाक्येष्वप्यस्ति? इत्याह . द्रष्टेऽप्यर्थे प्र्मान्नाभ्यामीस्स्द्प्य्प्र्बाधित्म्॥3342॥ [G.878] दृष्टे प्र्त्य्क्स्सानुमान्विस्स्याविस्स्य्त्वेनाभिप्रेते"| प्रमाणाभ्याम्=प्रत्यक्षानुमानाभ्याम्, अप्रबाधितम्; यथानिर्दिष्टस्यार्थस्य त्थाभावात्। तथा हि-नीलादिसुखदुःखादिनिमित्तोद्ग्रहणरागादिबुद्धिलक्षणस्य स्कन्धपञ्चकस्य प्रत्यक्षत्वेनाभिमतस्य नान्यथात्वं सम्भवति, अप्रत्यक्षत्वेन चाभिम्तानाम्प्र्त्य्क्स्स्तेव्। यथा परैः प्रत्यक्षाभिमतानां रूपशब्दादिसन्निवेशानां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां c। तथा-वस्तुबलप्रवृत्तानुमानविषयत्वेनाभिप्रेतानां तथा भाव एव । तथा चतुर्णामार्यसत्यानामतद्विषयत्वेनेष्टानां चातद्विषयत्वमेव, यथा परैर्वस्तुबलानुमान1. न-jai0, gaa0| 2. प्रियानविष0-0, pA0 / 3. तुल्य्योग्ता-गा। 4. सङ्गतम्-pA0, gaa0| 5. 0मानविषयत्वे0-pA0, gA0/ Page #340 -------------------------------------------------------------------------- ________________ 744 तत्त्वसंग्रहे विस्स्य्त्वेनाभिम्तानामात्मादीनाम्। अपिशब्दाददृष्टेऽपि न विक्रियेति drshitm। तथा हिअत्र रागादिरूपं तत्प्रभवं वा धर्ममुद्दिश्य तत्प्रहाणाय तन्निदानात्मदर्शनविरोधेन नैरात्म्यदर्शनमेव प्रतिपक्षो देशितः, न तु कपिलादिशास्त्रवत् तन्निदानाविरुद्धः स्नानाग्निहोत्रादिरुपदिष्टः ॥ 3342 ॥ अत एव "विशुद्धसुवर्णवत् परीक्ष्य ग्राह्यमेतद्विचक्षणैः" इति भगवतोक्तम्- इत्येतत् सूचयन्नाह तापाच्छेदानिकषाद्वा क्ल्धौत्मिवाम्ल्म्। परीक्ष्यमाणं यन्नैव विक्रियां प्र्तिप्द्य्ते॥3343॥ यथा कलधौतम्-सुवर्णम्, अमलम् सर्वदोषरहितं परीक्ष्यमाणं तापादिभिर्न विक्रियां प्रतिपद्यते, तथा भगवद्वचोरत्नं प्रत्यक्षे तापसदृशेन वस्तुबलप्रवृत्तानुमानेन, निकषप्रख्येणागमापेक्षानुमानेनापि छेदददृष्टान्तसूचितेन न विक्रिय्ते। अतः प्रेक्षापूर्वकारिण एवम्भूतादेवागमात् प्रवृत्तियुक्ता, नान्यत इत्यभिप्रायः ॥ 3343 ॥ रत्नसाधर्म्यमस्य दर्शयन्नाह समस्तकुमतध्वान्तविध्वंसानुगुणोदयम् । तथागतवचोरत्नमलब्धं भुक्ल्म्स्सैः॥3344॥ ततः सुगतमेवाहुः srvjnymtishaalinH| प्रधानपुरुषार्थज्ञं तं चैवाहुभिस्स्ग्व्र्म्॥3345॥ सुगतस्तेन सर्वज्ञः कपिलो नेति तु प्र्मा। अनन्तरोदिता व्यक्ताऽप्येषा मूढैन ल्क्स्सिता॥3346 ॥ कुमतमेव ध्वान्तम् अन्धकारम्, तस्य विध्वंस: विनाशः, तस्मिन्ननुगुण उदयो [G.879] यस्य त्त्त्थोक्त्म्। बहुकल्मषैरिति अपुण्यवद्भिः । अनन्तरोदिर्तेति यथोक्तवचनाख्यकार्यलिङ्गजा ॥ 3344-3346 ॥ "गणितायेकदेशेषु" (तत्त्व0 3149) इत्यादावाह-. यथोदितान्तंरादेव vishesso'pyvdhaaryte| ऋषभादिकुतीर्थेभ्यः स्मरभङ्गविधायिनः ॥ 3347 ॥ यथोक्तनातिशययोगाद्भगवतो मारजितो ऋषभ-वर्धमानदिभ्यो विशेषे सिद्धे सति न युक्तं सत्यवचसा भवता वक्तुम्-न विशेषोऽवधार्यत इति समुदायार्थः ॥ 3347 ॥ स्यादेतत्-गणितायेकदेशार्थेऽविसंवादादुभयेषामस्माभिरविशेष उच्यते? इत्याह को हि निःशेषशास्त्रार्थतत्त्वज्ञं मन्यते ज्द्द्ः। समानभोजनज्ञानान्मातृकामात्रवेदनात् ॥ 3348 ॥ "येनैव हेतुना" (तत्त्व 3150) इत्यादावाह तद्येन . हेतुनैकस्य सर्वज्ञत्वं प्र्साध्य्ते। तद्धेतुवस्तुनोऽसत्त्वान्न सोऽन्य्स्योप्तिस्स्त्थ्ते॥ 3349 ॥ 1. इति इति-गा। Page #341 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 745 तदिति तस्मात् । तद्धेतुवस्तुन इति। यदि नाम शब्दमात्रमस्ति-स्याद्वादादीनामविपरीतार्थानां सर्वार्थव्यापिनामुपदेष्टुत्वादिति, तथापि तस्य वस्तुप्रतिबद्धस्य हेतुवस्तुनः हेत्वर्थस्याभावान्नासौ हेतुरन्यस्य कपिलादेरुपतिष्ठते; वस्त्वेव हि वस्तुप्रतिबद्धत्वाद् वस्तु गमयति, न shbdmaatrm॥ 3349 // "दूषणानि" (तत्त्व0 3151) इत्यादावाह तदूषणान्यसंरम्भाः सर्वज्ञजिनसाधने । शाक्या यानि वदन्त्येवं तान्यशक्ता दिगम्बराः ॥ 3350 ॥ असंरम्भा इति स्ण्र्म्भ्र्हिताः। कृपयैव परानुग्रहाय तेषां प्रवृत्तेर्न भवतामिव रोषमानादिभिः । एव्मिति। तदुपदिष्टस्य स्याद्वादादेर्दुष्टत्वप्रतिपादनात् ॥ 3350 ॥ "तत्रानवस्थितैः" (तत्त्व0 3152) इत्यादावाह यत् सिद्धप्रतिबन्धेन प्र्मान्नेनोप्पादित्म्। तत्त्वं सौगतसिद्धान्ते सिद्धं नान्यमते त्था॥3351॥ तेन व्यवस्थितैस्तेषां भिन्नैः साध्न्दूस्स्न्नैः। प्रतिबिम्बोदयाग्रस्तैर्निर्णयः क्रिय्ताम्ल्म्॥3352॥ [G.880] यदिति यस्मात् । सिद्धप्रतिबन्धेनेति । वस्तुबलप्रवृत्तेर्न सिद्धतादात्म्यतदुत्पत्तिक्षणप्रतिबन्धेनेत्यर्थः । तेनेति तस्मात् ॥ 3351-3352 ॥ "यस्य ज्ञेय0" (तत्त्व0 3156) इत्यादावाह. सर्वाकारज्ञतायास्तु . न कश्चिदपि विद्य्ते। .: साक्षादितरथा वापि विरोधो sheytaadibhiH॥3353|| . अर्थान्तरविधानेनार्थान्तरस्य निषेधं प्रतिपादयितुमिच्छता साक्षात् पारम्पर्येण वा विरुद्धस्यैव विधानात् प्रतिपादनीयः, न विरुद्धस्य; अन्यथा हि यस्य कस्यचिद् विधानेन सर्वस्य निषेधः स्यात्। न च सर्वज्ञत्वस्य ज्ञेयत्वादिभिः सह कश्चित् साक्षात् पारम्पर्येण वा विरोधोऽस्ति। तथा हि-द्विविध एवं भावानां विरोधो निरूप्यमाणोऽवतिष्ठते-परस्परपरिहारस्थितलक्षणो वा, यथा भावाभावयोः क्रमाक्रमयोर्वा; सहानवस्थानलक्षणो वा, यथाग्निशीतस्पर्शयोंः ॥ 3353 ॥ . तत्राद्यस्तावज्ज्ञेयत्वादिभिः सह सर्वज्ञत्वस्य न सम्भवतीति दर्शयति अज्ञेयत्वादिविश्लेषात् ज्ञेयत्वादि व्य्व्स्थित्म्। न सर्वज्ञत्वविश्लेषात् तत्पुनः स्थित्ल्क्स्स्न्न्म्॥3354॥ . यव्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितिलक्षणो विरोध इति पूर्व्मुक्त्म्। न च ज्ञेयत्वादि सर्वज्ञत्वव्यच्छेदेन स्थितम्, किं तर्हि ? अज्ञेयत्वादिव्यवच्छेदेन ॥ 3353-3354 ॥ नापि द्वितीयो विरोधः सम्भवतीति दर्शयन्नाहसर्वज्ञत्वं न चाप्येतत् क्वचित् स्म्पूर्न्न्कार्न्न्म्। 2. 0न:- gaa0| 1. शासने-pA0, gA0/ Page #342 -------------------------------------------------------------------------- ________________ 746 तत्त्वसंग्रहे सत्त्वादिसम्भवे पश्चात् प्राक्प्रवृत्तं निव्र्त्त्ते॥3355॥ यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः, न चैतत् सर्वज्ञत्वमविकलकारणं प्राक् प्रवृत्तं दृष्टम्, येन पश्चात् सत्त्वादिसम्भवे सति निवर्त्तत इति स्यात् ॥ 3355 ॥ कस्मान्न प्रवृत्तम् ? इत्याह नैःस्वाभाव्येऽस्ववित्तौ च न हि तज्जातु जाय्ते। प्राक्प्रवृत्तेः प्रसिद्धेयमेवं सर्वज्ञता भ्वेत्॥3356॥ [G.881] यदि सर्वज्ञत्वं सर्वज्ञेयत्वसद्भावे सति निवर्तत इति भवताऽभ्युपगम्यते, तथा च सति सत्त्वादिसन्निधानात् पूर्वमस्यामसत्त्वज्ञेयत्वं च स्वसंविदापीत्यभ्युपगतं भवेत्, ततश्चासत्त्वेन नै:स्वभाव्ये सत्यज्ञेयत्वाच्चास्ववित्तौ सत्यां नैतत् सर्वज्ञत्वं जायते भवतीति, तत्कथं प्राक्प्रवृत्तं पश्चान्निवर्त्तत इति स्यात् । न हि नि:स्वभावस्योत्पत्तिः स्म्भ्व्ति। नाप्यनुपलब्धस्य सत्ताव्यवस्थानिबन्धनमस्ति, ज्ञाननिबन्धनत्वाद्वस्तुसत्ताव्यवस्थायाः । तस्मात् स्ववचनव्याघात इत्य्भिप्राय्ः। किञ्च-यदि प्राक्प्रवृत्तिरस्याभ्युपगम्यते, तदा प्रवृत्तेः प्रयत्नमन्तरेणैव सर्वज्ञता सिद्धा, अतो न तत्प्रतिक्षेपो युक्तः; अन्यथा स्ववचनव्याहतिः स्यादिति drshynnaah-प्राक्प्र्वृत्तेरित्यादि। प्राक्प्रवृत्तेः, सर्वज्ञत्वस्याभ्युपगमे सतीति शेषः ॥ 3356 ॥ . अथापि स्यात्-मा भूद् विरुद्धं ज्ञेयत्वादि, तथापि सर्वज्ञासत्त्वं गमयति? इत्याह नाविरुद्धविधाने च युक्त्म्न्य्निव्र्त्त्न्म्। अन्यथा रूपसद्भावाद् रसाभावोऽपि ग्म्य्ते॥3357॥ यस्तु मन्यते-यद्यपि ज्ञेयत्वादयो न विरुद्ध्यन्ते सर्वज्ञत्वेन, वक्तृत्वं तु विरुध्यत एव; पारम्पर्येणैतत्कारणेन विकल्पेन सर्वज्ञत्वस्य shaanvsthaanaat| तथा हि-'नावितळ नाविचार्य वाचं भाषते' इति न्यायाद्वचनस्य विकल्पो हेतुः, विकल्पानां च सर्वेषामभिलापसंसृष्टतया न वस्तुस्वरूपग्रहणमस्ति; तस्य निर्विक्ल्प्ज्ञ्यान्गोच्र्त्वात्। अतो विकल्पावस्थायां वस्तुस्वरूपपरिज्ञानाभावान्न सर्वज्ञत्वमस्तीति सिद्धास्य वक्तृत्वस्य विपक्षात् सर्वज्ञत्वलक्षणात् कारणानुपलब्ध्या व्यतिरेकनिश्चितिरिति नानैकान्तिकता हेतोः । अयं च वक्तृत्वाख्यो हेतुः 'यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः' (तत्त्व0 3156) इत्यत्रादिशब्देनाभिप्त एवेति। तदेतत् तदत्रादिपदाक्षिप्त इत्यादिनाऽऽशङ्कय, अत्रापि ये प्रवक्तृत्वमित्यादिन परिहरति तदत्रादिपदाक्षिप्ते वक्तृत्वे योऽभिम्न्य्ते। निश्चयं व्यतिरेकस्य प्र्स्प्र्विरोध्त्ः॥3358॥ विकल्पे सति वक्तृत्वं srvjnyshcaaviklptH| न ह्याविष्टाभिलापेन वस्तु ज्ञानेन गम्यते ॥ 3359 ॥ अत्रापि ये प्रवक्तृत्वं वित्र्कानुविधान्त्ः। सर्वज्ञस्याभिमन्यन्ते न तैर्वचनसम्भवे ॥ 3360 ॥ 1. नै:स्व्भाव्यो'0-गा। Page #343 -------------------------------------------------------------------------- ________________ 747 अतीन्द्रियार्थदर्शिपरीक्षा सर्वज्ञं इष्यते नापि विक्ल्प्ज्ञ्यान्वृत्तित्ः। तस्मिन् क्षणे विकल्पे तु वक्तृत्वं न प्र्सिध्य्ति॥3361॥ [G.882] केचिद् भगवतो वक्तृत्वं विकल्पसम्मुखीभावादेवेति प्रतिपन्नाः,अन्ये तु पूर्वावेगवशादेवाविकल्पयतोऽपि वचनप्रवृत्तिर्भगवत इति वर्णयन्ति । तत्र प्रथमे दर्शने यदि विकल्पावस्थायामसर्वज्ञत्वं साध्यते, तदा सिद्धसाध्यता; इष्यत एव तैस्तस्यामवस्थायां bhgvto'srvdrshitvm| अथाविकल्पावस्थायामसर्वज्ञत्वं साधयितुमिष्टम् ? तदा हेतोर्सिद्ध्ता। न हि तस्यामवस्थायां वचनप्रवृत्तिरस्ति; समुत्थापकस्य विकल्पस्य तदानीमभावात् ॥ 33583361 ॥ ननु यदि विकल्पावस्थायामसर्वज्ञत्वमिष्यते, तदा तद्वचनस्यासर्वज्ञभाषितत्वादप्रामाण्यमेव प्राप्नोति? इत्याशङ्कयाह असर्वज्ञप्रणीतत्वं न चैवं तस्य युज्य्ते। सर्वज्ञतासमाक्षेपादतः . संवादनं भ्वेत्॥3362॥ यद्यपि तस्यामवस्थायामसर्वज्ञः, तथाप्यसर्वज्ञप्रणीतत्वमस्य न भवति, कुतः? सर्वज्ञतया समाक्षिप्तत्वात् त्स्य्। अत एवं सर्वज्ञज्ञानबलोत्पन्नविकल्पसमुत्थापितत्वात् तस्य पारम्पर्येण वस्तुनि प्रतिबन्धादनुमानविकल्पवत् प्रामाण्यमपि भ्व्ति। अत्रैव दृष्टान्तमाह अनुभूय यथा कश्चिदौष्ण्यं पश्चात् प्र्भास्स्ते। तस्माद् व्स्त्व्विस्ण्वाद्स्त्द्र्थानुभ्वोद्भ्वात्॥3363॥ तस्मादिति उष्णानुभवलभाविनो व्च्नात्। त्द्र्थानुभ्वोद्भ्वादिति। तस्योष्णार्थस्यानुभवात् पारम्पर्येण विकल्पस्योद्भवादियः । / 3363 ॥ . स्यादेतत्-. : तेन सर्वज्ञताकाले हेतोर्स्याप्र्सिद्ध्ता। . व्याहारवृत्तिकाले तु भवेद् सिद्ध्प्र्साध्न्म्॥3364॥ यदि सर्वज्ञस्य विकल्पप्रत्ययोऽस्ति, तदा भ्रान्तः प्राप्नोति; विकल्पस्य प्रकृत्या स्वप्रतिभासेनार्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वादिति? नैतदस्ति; यद्यारोपितस्य तात्त्विकस्य च रूपस्य विभागं न जानीयात्, तदा भ्रान्तो भवेत्, यावता विकल्पविषयमारोपिताकारं निश्चिन्वन् बाह्यं च वस्तु निर्विकल्पकज्ञानगोचरं पृथगेव तात्त्विकं तात्त्विकात्मना पश्यन् । कथं विपर्यस्तों नाम! यद्यविपर्यस्तः, कथमारोपयति विकल्पावस्थायामिति चेत् ? न; shbdprvRttyu-पाय्ज्ञ्य्त्वात्। यतो नान्यमारोपकविकल्पव्यतिरेकेण [G.883] शब्दस्य समुत्थापकं पश्यति, नापि शब्दार्थमारोपितादन्यमुपलभते, अतः शब्दप्रवृत्त्युपायज्ञो जगदनुकम्पया यथावदधिगतं तत्त्वमप्रतिपाद्य परस्मै भाषितु समर्थः sa~statpratipAdayiSayA शब्दप्रवृत्त्युपायमारोपकं विकल्पमारोप्यं च shbdaabhidheymaarcyti| एतच्च पश्चादाशङ्का चोद्यं प्रिह्रिस्स्य्ति। अस्माभिस्त्वत्र प्र्स्तावाग्त्त्वादित्य्भिहित्म्। अत एव वक्तृत्वाद्रागित्वानु1. puurvaavessvshaal-paa0| . . 2. भावयितु0-pA0, gA0 / 3. 0 भासेनार्थेऽना0-गा। . 4. नासितुं-pA0, gaa0| Page #344 -------------------------------------------------------------------------- ________________ 748 तत्त्वसंग्रहे मानमप्ययुक्तम्; अन्यथापि व्च्न्प्र्वृत्तिस्म्भ्वात्। न हि रागादीनामेव कार्यं वचनस्पन्दादयः; व्क्तुकाम्तासामान्य्हेतुत्वात्। सा च वक्तुकामता वीतरागस्य करुणयापि सम्भवतीति व्य्भिचार्ः। सैव करुणा राग इति चेत् ? नर; न नामकरणे किन्य्चिद्निस्स्त्त्माप्द्य्ते। किन्तु नित्यसुखात्मीयदर्शनाक्षिप्तं साश्रववस्तुविषयं चेतसोऽभिष्वङ्गं राग्माहुः। तत्पूर्वकश्चात्मात्मीयोपरोधिनि प्रतिहति: द्वेषः । आत्मात्मीयग्रहश्च मोहः, न चैव कृपा; तस्या असत्यप्यात्मग्रहे दुःखविशेषदर्शनमात्रेणाभ्यासबलेनैवोत्पादात् । तथा हि वीतरागाणां धर्माद्यालम्बना मैत्र्यादयः शास्त्रे वर्णिताः ॥ 3363-3364 ॥ स्यादेतद्-यदि सर्वविषयज्ञानासम्मुखीभावमात्रं साध्यते, तथापि सिद्धसाध्यता भवेद्, यावता समस्तवस्तुतत्त्वविस्तरज्ञानाशक्तता श्साधयितुमिष्टा, अतो न सिद्धसाध्यता; नापि हेतोरसिद्धता, व्याहारसामर्थ्यमात्रस्य हेतुत्वेन विवक्षित्वात्? इत्यत आह समस्तवस्तुविज्ञानशक्त्यपाकरणेऽपि ते। सन्दिग्धव्यतिरेकित्वं तदवस्थं प्र्स्ज्य्ते॥3365॥ व्याहारवृत्तिसामर्थ्य हेतुत्वेनापि स्म्म्ते। .. सन्दिग्धव्यतिरेकित्वदोष एवानुव्र्त्त्ते॥3366॥ उभयत्रापि पक्षे साध्यविपर्यये हेतोर्बाध्क्प्र्मान्नाभावात्। सन्दिग्धव्यतिरेकित्वेनानैकान्तिकता हेतोः ॥ 3365-3366 ॥ अथ येषामविकल्पतोऽपि भगवतो वचनप्रवृत्तिरिति पक्षः, तत्राह "चक्रभ्रमणयोगेन निर्विकल्पेऽपि तायिनि। सम्भारावेगसामर्थ्याद् देशना स्म्प्र्व्र्त्त्ते"॥3367॥ इति ये सुधियः प्राहुस्तान् प्रत्यपि न सिध्य्ति। [G.884] यथा हि चक्रस्योपरतेऽपि दण्डप्रेरणव्यापारे पूर्ववेगवशाद् भ्रमणम्, एवं भगवति प्रत्यस्तमितकल्पनाजालेऽपि स्थिते प्रवर्त्तत एव पूर्वपुण्यज्ञानसम्भारावेगवशाद् देशनेति सुधियः सौगताः केचन विज्ञानवादिनः प्रतिपन्नाः, तान् प्रति स्फुटतरमसिद्धतादोषो हेतोरवसीयत एव्। ___ स्यादेतद्-अस्मिन् दर्शने सर्वेषामेव स्वप्रतिभासानुभवमात्रत्वात् परमार्थतो न कस्यचिद् वक्तृत्वमस्ति, किन्त्वध्यवसायवशादवदत्यपि परस्मिस्तथा प्रतिभासिविज्ञानोत्पत्तावधिपतिप्रत्ययभावेन स्थिते वक्तृत्वाभिभानो लोके, तदेवाध्यवसायिकं लोकप्रतीतं वक्तृत्वं हेतुत्वेनाभिप्रेतम् । न हि सिद्धान्तप्रसिद्धो हेतुर्धर्मी वा क्रियते, किं तर्हि ? लोकप्रतीत एवेत्यतो नासिद्धता हेतोः? इत्याशङ्कयाह वक्तृत्वं यत्तु लोकेन म्त्माध्य्व्सायिक्म्॥3368॥ तत्र तादृशि हेतोः स्यात् स्न्दिग्ध्व्य्तिरेकिता। . अत्रापि पूर्ववत् सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकता हेतोः। 1-1. भाव्-paa0| 3. 0म्विक्ल्प्य्तो0-गा। 2-2. नामकरुणे-pA0: न नामकरुणया-gA0 / 4.संरम्भावेधल-jai0/ Page #345 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 749 ननिक्त्यादिना परो यदसिद्धत्वमत्र विज्ञानवादनये प्रोक्तं तद्विघटयति- . ननु चासिद्धता केन मतेऽत्रानुपपत्तिके ? ॥ 3369 ॥ एवं मन्यते-य एव तूभयनिश्चितवाची, स ए साधनं दूषणं वा, नान्यतरप्रसिद्धः सन्दिग्धवाची; पुनः साधनापेक्षणादिति न्यायात्। अप्रमाणोपपन्नेऽस्मिन् विज्ञानवादमते कथमसिद्धतोद्भाव्यते, न हि स्वेच्छामात्रेण सिद्धत्वासिद्धत्वपरिकल्पनायां दूषणं भवति, किं तर्हि ? प्रमाणबलोपपादितायां सिद्धावसिद्धौ वा, न च प्रमाणबलाद् विज्ञाननयः सिद्धः; विस्तरेण निरस्तत्वात् ॥ 3369 ॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं mtm। तदानीमाश्रयासिद्धः सन्दिग्धासिद्धताऽस्ति वा॥3370॥ [G.885) अत्र विकल्पद्वयमू-कदाचिद् वक्तृत्वं स्वातन्त्र्येण साधनं वाभिप्रेतं भवेत्, प्रसङ्गसाधनं वा । तत्राद्ये पक्षे विशेषेणाश्रयो न सिद्ध इत्याश्रयासिद्धता हेतोः । अथ सामान्येनाश्रयो विवक्षितः? तथापि यावत् प्रतिवादिनं प्रति प्रमाणेन वक्तृत्वं साध्यते तावत् सन्दिग्धासिद्धता; य एव तूभयनिश्चितवाची स एव साधनमिति न्यायात् । / 3370 ॥ अस्य चार्थस्य सन्देहात् सन्दिग्धासिद्धता स्थिरा। प्रसङ्गसाधनं तस्मात् त्वया vktvymiidRshm॥3371|| अस्येति वक्तृत्वस्य । तस्मान्मा भूदयं दोष इति प्रसङ्गसाधनमङ्गीकर्त्तव्यं त्व्या॥ तत्र चागममात्रेण सिद्धो धर्मः prkaashyte। .. न तु तद्भावसिद्ध्यर्थं ज्ञापकं विद्यते प्र्म्॥3372॥ तत्रापि प्रसङ्गसाधने य एवविचाररमणीयतयाऽऽगममात्रात् परस्य प्रसिद्धो धर्मः स एव साधनत्वेन प्रकाशनीयः परस्परविरोधोद्भावनाय, न त्वसौ प्रमाणेन साधनीयः; निस्स्प्र्योज्ञ्त्वात्। न च वक्तृत्वं परस्यागममात्रेण प्रसिद्धम्-इत्युभयथाऽप्रसिद्धता हेतोः ॥ 3372 / / एवमित्यादिनोपसंहरन् परोक्तेष्वर्थविपर्ययमादर्शयति. . . एवं यस्य प्र्मेय्त्व्व्स्तुस्त्तादिल्क्स्स्न्नाः। निहन्तुं हेतवोऽशक्ताः को न तं क्ल्प्यिस्स्य्ति॥3373॥ . वेदवादिमुखस्थैवं युक्तिलौकिक्वैदिकी। न काचिदपि shaakyogrsrpjnyaanvissaaphaa||3374|| दृग्विषैरिह दृष्टोऽपि स्वल्पशक्तिर्द्विजो ज्द्द्ः। उच्छवासमपि नो कर्तुं शक्नोति किमु बाधितुम्॥3375॥ वेदवादिमुखस्था तु युक्तिः साध्व्यपि दुर्भ्गा। कण्ठिका चरणस्थेव jghnyaashrysNsthiteH||3376|| को न तं क्ल्प्यिस्स्य्तीति। सम्भवित्वेनेति शेषः । यतो बाधकानुपलम्भादेव तस्य सम्भावना सिध्यतीति भावः । आस्तां तावदेतत्-यदसाध्वी युक्तिर्वेदवादिमुखस्था नैव शोभत इति, नैवात्र चित्रम्; किन्तु साध्व्यप्याश्रयदोषेण भवतोच्यमाना न भ्राजते ॥ 3373-3376 / / 1. नान्य्त्राप्र्सिद्ध्ः-गा। 2. सिद्ध्ताथ्-paa0,गा। 3. वासितुम्-jai0| Page #346 -------------------------------------------------------------------------- ________________ 750 तत्त्वसंग्रहे कथम्? इत्याह पावकाव्यभिचारित्वं धूमस्यापि न shkyte। वक्तुं तेन यतो धूमस्तन्मतेऽन्यत्र व्र्त्त्ते॥3377॥ एकवस्तुस्वरूपत्वादुदन्वत्यपि व्र्त्त्ते। [G.886] धूमस्य दहनप्रतिबद्धजन्मतया' तदव्यभिचारित्वमागोपालमतिप्रतीतमेव, तस्यापि त्वया सर्वस्य जगतो वस्तुत्वादिना पारमार्थिकमैक्यं वर्णयता दहनाव्यभिचारत्वं न शक्यं प्रतिपादयितुम्; वस्तुरूपत्वेनोदकेऽस्य भवन्मतेन धूमस्य परमार्थतो वृत्तेः। स्यादेतत्-तत्राप्युदन्वनि धूमबद्वस्तुरूपत्वेनानलस्यापि सद्भावात् अव्यभिचारितैव? इत्याह तत्राप्यनलसद्भावे व्यतिरेकः kimaashryH॥3378 // तत्राप्युदन्वति तादात्म्येन यद्यनलस्वभावोऽङ्गीक्रियते, तदाऽनले साध्ये जलादिर्न विपक्ष: स्यात्, ततश्च विपक्षाभावाद् धूमादेर्लिङ्गस्य किमाश्रयो विपक्षाद् व्यतिरेको भवेत् ? ॥ 3378 ॥ तद्रूपकार्यविज्ञप्तिः किं वा तत्रापि नो भ्वेत्। विलक्षणात्मभावे वा.वस्तुभेदोऽस्तु तात्त्विकः । / 3379 ॥ यदि जलधौ परमार्थतो दहनोऽवस्थित इति मतम्, किमिति तद्रूपोपलब्धिर्दाहपाकादिलक्षणकार्यनिर्भासा च विज्ञप्तिर्न जायते ! वैलक्ष्यण्यमपीष्टमिति चेद् ? आः-विल्क्स्स्न्नात्मेत्यादि। एतच्च विस्तरेण स्याद्वदपरीक्षायां विचारितमित्यास्तां तावदेतत् ॥ 3379 ॥ [G.887].यदुक्तम्-"एकेनैव प्रमाणेन" (तत्त्व0 3157) इत्यादि, तत्राह समस्तवस्तुसम्बद्धतत्त्वाभ्यासबलोद्गतम् । सार्वज्ञं मानसं ज्ञानं मानमेकं प्र्क्ल्प्य्ते॥3380॥ न तु नेत्रादिविज्ञानं ततः किमिद्मुच्य्ते। नूनं स चक्षुषा सर्वान् रसादीन् प्र्तिप्द्य्ते॥ 3381 ॥ सिद्धं च मानसं ज्ञानं रूपाद्य्नुभ्वात्म्क्म्। अविवादः परस्यापि वस्तुन्येतावति स्फुत्त्ः॥ 3382 ॥ वर्ण्यते हि स्मृतिस्तेन ruupshbdaadigocraa| स्पप्ने च मानसं ज्ञानं स्र्वार्थानुभ्वात्म्क्म्॥ 3383 ॥ ततश्चानियतार्थेन मानसेन प्र्क्ल्पिते। सर्वज्ञे चक्षुषा कस्माद् रसादीन् प्र्तिप्द्य्ते॥3384॥ चाक्षुषेणैव तत्कॢप्तावयं दोषो भ्वेद्पि। मानसेन तु चित्तेन वेत्त्येव सर्व र्सादिक्म्॥3385॥ यत्राप्यतिशयो दृष्टः स्व्स्वार्थान्तिल्न्ग्घ्नात्। 2. 0जन्म तथा--pA0, gaa0| 2. वस्तुस्वरूप0-pA0, gaa0| 3-3. पाठोऽयं pA0, gA0 पुस्तकयो स्ति। 4-4. स्र्वात्र्सान्-गा। 5. समासेन-pA0, gaa0| 6. च-pA0, gaa0| Page #347 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 751 दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे shrotrvRttitH॥3386|| इत्यादिकमंतोऽनिष्टं परैरुक्तं na no ytH। svArthAvilaGghanenaiva mAnase'tizayo mtH||3387|| यजातीयैः प्रमाणैश्च yjjaatiiyaarthdrshnm| दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽपि नः ॥ 3388 ॥ [G.887] यदि चक्षुरादीन्द्रियधियां सर्वार्थपरिज्ञानमभ्युगतं भवेत्,तदा भवेद् यथोक्तदोषप्रसङ्गः, यावता समस्तवस्तुगतानित्यत्वादिलक्षणाशेषतत्त्वाभ्यासकर्षपर्यन्तं येन मनोविज्ञानेन सत्त्वार्थगोचरेण स्फुटप्रतिभासाविसंवादित्वाभ्यां प्रत्यक्षतामुपगतेन युगपदशेषवस्तुग्रहणात् सर्वविदिष्टः, न तु च्क्स्सुरादिधिया। न च मनोज्ञानं सर्वार्थगोचरतया न प्रसिद्धमिति युक्तं वक्तुम्; यतो भवताऽपि रूपशब्दादिविषयं स्मार्तं ज्ञानमुपवर्णितम्, तच्च मनोज्ञानमेव । स्वप्ने च रूपादिप्रतिभासमतिप्रतीतमेवेति नास्यापह्नवः शक्यक्रियः । तेन स्वार्थाविलङ्घनेनैवातिशयस्येष्टत्वान्नास्माकं किञ्चिदनिष्टमापादितं भवता । / 3380-3388 ॥ यस्यापि ज्ञानवादिनोऽक्षधिया सर्वविदिष्टः, तस्यापि दोष:3; दौष्ठल्यवासनाया: प्रहाणे सति सर्वार्थवृत्तित्वेन सर्वधियां विभुत्वलाभस्येष्टत्वात् । दौष्ठल्यवासनैव हि धियां नियमकारणम्, तत्प्रहाणे सति कुतो नियतार्थविषयत्वमासां सम्भवेत् ?-इति मन्यमान आह विशुद्धं वा भवेज्ज्ञानं सर्वं । स्र्वार्थ्गोच्र्म्। हेतोः सम्भाव्यते कश्चित् फलेऽप्यतिशयः क्व्चित्॥3389॥ न हि सूक्ष्मफला दृष्टा आमलक्यो म्राविति। .. सर्वास्तत्त्वेन तद्रूपा अन्यत्रापि भवन्ति ताः॥3390॥ 'श्रृण्वन्ति चक्षुषा सर्पाः' इत्येषापि shrutisttH। सम्भाव्यार्था विचित्रा हि सत्त्वानां krmshktyH॥3391|| कारणभेदेन हि भावानां स्वभावभेदप्रतिनियमान्न शक्यते क्वचिदेकदा दृष्टस्य वस्तुनः सर्वत्र सर्वदा तथा भावो निश्चेतुम्, न हि सूक्ष्मफला आमलक्यो मरुषु समुपलब्धा इत्येतावता सर्वत्र देशे सत्यपि कारणभेदसम्भवे तथात्वेनावधारयितुं दर्शनमात्रेण प्रेक्षावन्तो युक्ताः । तेन चक्षुषापि योगाभ्यासविशेषबलशलाकोन्मीलितेन कश्चिदपि सर्वार्थान् पश्यतीत्यविरुद्धम् ॥ 3389-3391 ॥ (G.888] "यज्जातीयैः'' (तत्त्व0 3158) इत्यादावाह- . यस्याध्वत्रितयस्थं हि सर्वं व्स्त्व्व्भास्ते। तथा नियतसामर्थ्य वक्तुमित्थं स शोभते ॥ 3392 ॥ .. तथा नियतसामथ्र्यमिति । तेनेष्टरूपेण नियतसामर्थ्यं सर्वं वस्त्ववभासत इति सम्बन्धः ॥ 3392 ॥ कीदृशं तद्वक्तुं शोभते? इत्याह1. 0दृष्टं-jai0 पुस्तके पात्था0| 2-2. 0 पर्यन्तजेन-pA0, gA0 / 3.-3. दोषादौष्कुल्य0- pA0, दोषदौष्कुल्य0- gA0 / Page #348 -------------------------------------------------------------------------- ________________ 752 तत्त्वसंग्रहे यजातीयैः प्रमाणैस्तु yjaatiiyaarthdrshnm| भवेदिदानी लोकस्य तथा कालान्त्रेऽप्य्भूत्॥3393॥ इदानीमपि लोकस्य शक्तिर्ज्ञातुं न shkyte। भवता जन्तुमात्रेण srvshktyvinishcyaat||3394|| निःशेषसत्त्वशक्तीनां ज्ञाने सर्वज्ञता बत ! स्यादेतत्-न वयं प्रत्यक्षतो ज्ञात्वैवं ब्रूमः-'तथा कालान्तरेऽप्यभूत्' (तत्त्व 3158) इति, किं तर्हि ? अनुमानात्; यत्प्रमाणं यज्जातीयार्थग्राहि दृष्टम्, तत्कालान्तरेऽपि तथैवाभूत्, प्रमाणत्वादिति ? तत्राह न चानुमानतः siddhirnythaabhaavshngkyaa||3395|| आमलक्यादिवद्धेतुविशेषेण कार्यस्य विशेषदर्शनात् । अन्यथापि विजातीयार्थग्रहणद्वारेण सम्भाव्यमानत्वादनैकान्तिकता हेतोः॥ 3395 ॥ "येऽपि सातिशया दृष्टाः" (तत्त्व0 3159) इत्यादावाह अतीन्द्रियार्थविज्ञानयोगेनाप्युपलभ्यते । प्रज्ञादिगुणयोगित्वं पुंसां विद्यादिशक्तितः ॥ 3396 ॥ अस्ति हीक्षणिकाद्याख्या विद्यायां सुविभाविता। . परचित्तपरिज्ञानं करोतीहैव जन्मनि ॥ 3397 ॥ श्रुतानुमितदृष्टं च यन्न वस्त्वत्र ज्ञ्म्नि। भूतं भवद् भविष्यच्च तद् विदन्ति वदन्ति c॥3398 ॥ ससंवादमभिव्यक्तमाविष्टाः पुरुषा इः। विचित्रमन्त्रनागेन्द्ररक्षोयक्षादिशक्तित: ॥ 3399 ॥ मा वा भूद् दृष्टमित्यादि तथाप्यत्र न बाध्क्म्। किञ्चित् प्रमाणमस्तीति तदभावो न सिध्य्ति॥3400 ॥ [G.889] न त्वतीन्द्रियार्थदर्शनादित्यसिद्धमेतत्, तथा हि-ईक्षणिकादिविद्याबले. डाकिन्यादीनां परचित्तज्ञानं भूतभवद्भविष्यद्वस्तुपरिज्ञानं चोपलभ्यत एव |aadishbden गान्धाः रीप्रभृतीनां ग्र्ह्न्न्म्। विचित्रभूतग्रहाद्यावेशबलाच्चातीन्द्रियार्थपरिज्ञानदर्शनादन्यत्राप्यप्रतिक्षेपः मा भूद्वा व्यभिचारविषयदर्शनम्, तथाप्यदर्शनमात्रेण सर्वविदों नाभावो निश्चेतुं युक्तः तदभावः अतीन्द्रियार्थदृगभावो न सिध्यति ॥ 3396-3400 / / "प्राज्ञोऽपि हि" (तत्त्व0 3160) इत्यादाह उक्तेन च प्रकारेण वेदकारे प्र्साधिते। अवश्याभ्युपगन्तव्यस्त्वयाऽतीन्द्रियदृग् न्र्ः॥3401॥ अतः प्राज्ञो नरः सूक्ष्मानर्थान् द्रष्टं क्षमो भ्वेत्। सजातीरप्यतिक्रामन् परानभिभवेन् न्रान्॥3402॥ 5 1. विशेषणकार्यस्य- पाल, gA0 / 2. महाच्चावेश0-pA0/ 3. प्यतिमात्रेण.--- pA0, प्यप्रतिलाभमात्रेण-gA0 / Page #349 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा उक्तेति । श्रुतिपरीक्षायाम् ॥ 3401-3402 ॥ अत्रैवोपपत्तिमाह शक्ति: प्रविशिष्यत इति सम्भाव्यम् ॥ 3403 ॥ नाह यथा स्वविषये शक्तिः श्रोत्रादेः प्रविशिष्यते । गतियोगविशेषाद्यैर्मनसोऽपि तथा भवेत् ॥ 3403 ॥ यथा गतिविशेषेण च श्रोत्रादेः स्वार्थशकीतर्विशिष्यते, तथा मनसोऽपि हेतुविशेषेण तत्र गतिविशेषकृतं श्रोत्रादेर्विशेषं दर्शयति तथा हि वीक्ष्यते रूपं गृधैर्दूरतरस्थितम् । तिरस्कृतं निधानादि तथा सिद्धाञ्जनादिकैः ॥ 3404 ॥ योगविशेषकृतमप्याह - तिरस्कृतमित्यादि । सिद्धाज्ञ्जनादिकैरिति । वीक्ष्यत इति सम्बन्धः । हेतौ करणे वा तृतीयेयम् ॥ 3404 ॥ एवं गतिविशेषस्य ज्ञानशक्तिविशेषं प्रति हेतुभावं प्रसाध्य दान्तिकेऽर्थे योजय एवं गतिविशेषेण देवादेर्दर्शनं भवेत् । सूक्ष्मव्यवहितादीनां स्वोप्प्त्त्यानुरूप्य्त्ः'॥ 3405 ॥ स्वोपपत्त्यानुरूप्यत इति। अधस्तादेषां ज्ञानदर्शनं प्रवर्त्तते नोर्ध्वमित्येवं [G.890)] यथास्वमुपपत्त्या आनुरूप्येण ज्ञानं भवच्चातुर्महाराजकायिकादीनां देवानां केन वार्यते ! ॥ 3405 ॥ योगकृतमपि विशेषं योजयति 753 योगाभ्यासविशेषाच्च योगिनां मानसं तथा । * ज्ञानं प्रकृष्टरूपं स्यादित्यत्रास्ति न बाधकम् ॥ 3406 ॥ यदि तु पुनर्यथोक्तगतियोगादिकारणासम्भवमुपदर्थ्यातिशयनिषेधः क्रियते, तदा सिद्धसाध्यतेति दर्शयन्नाह गतियोगादिवैकल्ये ज्ञाने त्वतिशयो यदि । क्षिप्यतेऽयुक्तमेतद्धि हेत्वभावात् फलं न हि ॥ 3407 ॥ यथा शास्त्रान्तरज्ञानं तन्मात्रेण न लभ्यते । उत्तरोत्तरतद्धेतुवैकल्ये ऽतिशयस्तथा । / 3408 ॥ देवानाम्। यच्चोक्तम्--'' श्रोत्रगम्येषु " ( तत्त्व0 3161 ) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; अदर्शनमात्रेण तथाविधस्यातिशयस्य प्रतिषेद्धुमशक्यत्वादित्यभिप्रायः ॥ 3407 3408 ॥ यच्चोक्तम्-" एवं शास्त्रविचारेषु" (तत्त्व0 3163 ) इत्यादि तत्राहन चैकदेशविज्ञानात् सर्वज्ञानास्तितोच्यते । 2. मोपपत्त्य -- jai0 पुस्तके पात्था। 1. अतिपरीक्षायाम्- pA0 / 3. भवच्चानुमहा0 pA0. भवज्जातुमहा- gA0 / Page #350 -------------------------------------------------------------------------- ________________ 754 तत्त्वसंग्रहे येन वेदादिविज्ञानात् स्वर्गाद्यध्यक्षता भ्वेत्॥3409॥ किन्तु प्रज्ञाकृपादीनामभ्यासाद् vRddhidrshnaat। अन्योऽप्यतिशयस्तस्माद् वर्धमानात् प्र्तीय्ते॥3410॥ मनोगुणतयाप्येषां काष्ठापर्यन्तसम्भवः । नैधृण्यवन् mhaabhyaasaannisstthaa'shessaarthbodhnaat||3411|| धर्मावबोधरूपा' हि प्रज्ञा लक्षणतः स्थिता। एकस्याप्यपरिज्ञाने साऽसमाप्तव व्र्त्त्ते॥3412॥ न ह्यस्माभिरेकदेशपरिज्ञानमात्रादशेषपदार्थपरिज्ञानमभ्युपगम्यते, येनाभ्यधायि भवता-'न' शास्त्रन्तरज्ञानं तावन्मात्रेण लभ्यते' इति; किन्त्वभ्यासवशात् प्रज्ञाप्रकर्षोपलम्भादन्योऽप्यतीन्द्रियार्थपरिज्ञानकृतो विशेषस्तस्मादभ्यासाद् वर्धमानात् प्रकर्षविशेषं प्राप्ताद् भवतीति स्म्भाव्य्ते। एतच्च पूर्वं प्रसाधितं पुनरपि भूयः प्र्मान्न्य्ति। प्रयोग:-ये ये मनोगुणास्तेऽभ्यासातिशये सति सम्भवत्प्रकर्षपर्यन्तवृत्तयः, यथा [G.891| shrotriyjodinggnaidhunnym| मनोगुणश्च प्रज्ञेति स्वभावहेतुः । न चानैकान्तिकता हेतोः, प्रज्ञायाः पदार्थस्वभावबोधलक्षणायाः प्रकर्षपर्यन्तगमनं नाशेषार्थपरिज्ञानमन्तरेण स्म्भ्व्ति। नाप्यप्रसिद्धविशेषणतया हेतोरसिद्धता, पूर्वमभ्यासविशेषसम्भवस्य विस्तरेण प्र्साधित्त्वात्। काष्ठाशब्दः प्रकर्षपर्यायः ॥ 34093412 ॥ ये वा समानजातीयपूर्वबीजप्रवृत्तयः । तेऽत्यन्तवृद्धिधर्माणः संस्कारोत्कर्षभेदतः ॥ 3413 ॥ व्रीह्यादिवत् सम्भविनो दयामत्यादयोऽपि c॥ यथाभिहितधर्माणः प्रवृद्धौ सर्वदर्शिता ॥ 3414 ॥ अथ वा-ये तुल्यजातीयपूर्वबीजप्रसूतयः, ते संस्कारविशेषे सत्यत्यन्तवृद्धिधर्माण: सम्भविनः, यथा व्रीह्याद्य्ः। यथोक्तधर्माणश्च दयाप्रज्ञादय इति स्व्भाव्हेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकता न भवति । मतिः प्रज्ञा । यथाऽभिहितधर्माण इति । समानजातीयपूर्वबीजप्रवृत्तय इत्यर्थः ॥ 3413-3414 ॥ ये चापचयधर्माणः प्रतिपक्षस्य स्न्निधौ। अत्यन्तापचयस्तेषां क्ल्धौत्म्लादिव्त्॥3415॥ सम्भाव्यते तथा चामी kleshjnyeyaanRtaadyH| यथोपदिष्टधर्माणस्तत्प्रहाणेऽमला धिय्ः॥ 3416 ॥ यथोक्तधर्मणामेषां सम्भाव्यो यदि वा म्ल्ः। अत्यन्तोन्मूलने दक्षः प्रतिपक्षस्तथैव हि॥3417 / / . अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टाः, ते प्रतिपक्षात्यन्तवृद्धौ सत्यां सम्भवदत्यन्तापचयधर्माणः,यथा कनकमलादि । नैरात्म्यादिलक्षणप्रतिपक्षसंमुखीभावे चापच1. अर्थाव्बोध्ल्-गा। 2. न तु -गा। 3. तीन्द्रियपरि0-pA0, gA0 / 4. 0लक्षणसंमुखी0-pA0, gaa0| Page #351 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 755 यधर्माणो रागादय इति स्वभावहेतुरिति । न चासिद्धता हेतोः; नैरात्म्यज्ञानेन सह क्लेशादेविरोधस्य प्र्साधित्त्वात्। नाप्यनैकान्तिकता; प्रतिपक्षात्यन्तवृद्धौ सत्यां विपक्षस्यावस्थानसम्भनवात् । अन्यथा योऽत्यन्तमुन्मूलयितुमसमर्थः स कथमल्पमप्यपचयं कुर्यात् ! न हि स्फुटतरस्फुरत्स्फुलिङ्गमालोज्ज्वलज्वलनकलापान्तर्गतमपि वज्रमपचयमनुभवति कदाचित् । न चापि विपक्षस्यात्यन्तवृद्ध्यसम्भवादनैकान्तिकता; पूर्वं विस्तरेणात्यन्तवृद्धिसम्भवस्य प्रसाधितत्वात् । अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणः, ते [G.892] सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षाः, तद्यथा क्न्क्म्लादि। यथोक्तधर्माणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । अत्रापि पूर्ववदसिद्धानैकान्तिकते प्रिहार्ये। आदिशब्देन कर्मावरणादिपरिग्रहः ॥ 3415 3417 ॥ अथ वा-ये तत्त्वदर्शननिबन्धकारिणस्ते सम्भवदत्यन्तापचयाः, यथा बाह्यं शार्वरं तमः । तत्त्वदर्शननिबन्धकारिणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । न चास्यानैकान्तिकतेति दर्शयन्नाह तत्त्वदृष्टिनिबन्धत्वादत्यन्तापचयः क्व्चित्। बाह्यस्येवास्य तमस आन्तरस्यापि ग्म्य्ते॥3418॥ तस्य चापचये जाते ज्ञानमव्याहतं mht। स्वातन्त्र्येण प्रवर्तेत सर्वत्र ज्ञ्येय्म्न्न्द्द्ले॥3419॥ तस्य-आन्तरस्य तमसः ॥ 3418-3419 ॥ ये वा स्थिराश्रये वृत्ताः कथञ्चिदपि चाहिताः। तद्भावायापुनर्यनव्यपेक्षा बाध्केऽस्ति॥3420॥ संस्कारोत्कर्षभेदेन काष्ठापर्यन्तवृत्तयः । ते सम्भवन्ति विस्पष्टं shaatkumbhvishuddhivt||3421|| यथाऽभिहितधर्माण इमे म्तिद्याद्य्ः। तेषां पर्यन्तवृत्तौ च सर्ववित्त्वं प्र्भास्व्र्म्॥ 3422 ॥ अथ वा-ये स्थिराश्रयवर्तिनः सकृच्च यथाकथञ्चिदाहितविशेषाः सन्तोऽसति विरोधिप्रत्यये तद्भावायापुनर्यत्नापेक्षिणः, ते संस्कारोत्कर्षभेदेन सम्भवत्प्रकर्षपर्यन्तवृत्तयः, तद्यथा कनकविशुद्ध्यादयः । यथोक्तधर्माणश्च प्रज्ञाकृपादय इति स्वभावहेतुः ॥ 3422 ॥ लङ्घनोदकतापाभ्यां न चेह व्य्भिचारिता। न हि तल्लङ्घनादेव लङ्घनं बलयत्नयोः ॥ 3423 ॥ लङ्घनोदकतापाभ्यां न चेह व्य्भिचारितेत्। सविशेषणत्वादित्यभिप्रायः । न हि लङ्घनोदकतापौ सकृदाहितौ पुनराधानाय यत्नादिनिरपेक्षौ व्र्तेते। नापि sthiraashryau। यदि वाऽत्रापि समानजातीयबीजवृत्तित्वे सतीति विशेषणापेंक्षणादव्यभिचारो लङ्घनेनेति मन्यमान आह- न हि तल्लङ्घनादेवेति । तल्लङ्घनं न हि लङ्घनादेव जायते । कस्मिन् सति नाम जायते? 1.बलवत्तयो:-jai0 पुस्तके पाठा0 / Page #352 -------------------------------------------------------------------------- ________________ 756 तत्त्वसंग्रहे इत्याह- लङ्घनं बलयलयोरिति । बले यत्ने च सति लङ्घनं भवति,न तु लङ्घने सति । तयोश्च बलयत्नयोः स्थितशक्तितया लङ्घनस्यापि [G.893] स्थितात्मतेति भाव्ः। . स्यादेततद्-यदि बलयत्नाभ्यामेव लङ्घनं भवति न लङ्घनात्, एवं सत्यभ्यासे यादृशं लङ्घनं पुरुषस्य भवति तादृगभ्यासात् प्रागपि प्राप्नोतीति ? नैष दोषः; प्राक्तनस्य श्रेष्मादिना देहस्य विगुणत्वात् पश्चाद्वन्न ल्न्ग्घ्न्मुप्जाय्ते। पश्चात्तु शनैः प्रयत्नेन देहवैगुण्येऽपनीते सति यथाबलमेवावतिष्ठते lngghnm। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा यदि लङ्घनादेव लङ्घनं स्यात्, तदा लङ्घनस्य व्यवस्थितोत्कर्षता न स्यात् । / 3423 ॥ ___अथ वा-लङ्घनस्यापि हेतुविशेषापेक्षिणः स्थितोत्कर्षताया असिद्धेर्न तेन व्यभिचार इति दर्शयति यदि वा लङ्घनस्यापि कास्स्त्थाप्र्य्न्त्वृत्तिता। समाधिबलगत्यादिविशेषात् स्यात् स्वहेतुतः ॥ 3424 ॥ . ऋद्धिर्मनोजवासंज्ञा' तथा च श्रूयते प्रा॥ यया' चिन्तितमात्रेण याति दूरमपि प्र्भुः॥3425 ॥ * न चाप्यदृष्टिमात्रेण तदभावः प्र्सिध्य्ति। न चात्र बाधकं किञ्चिद् वक्तुमत्र परः क्षमः ॥ 3426 ॥ तथा हि-समाधिबलविशेषप्रयोगाल्लङ्घनस्यास्माभिरिष्यत एवात्यन्तप्रकर्षवर्तित्वम्, यथा भगवतः 'मनोजवा' नाम सिद्धिः पठ्यते,यस्यां स्थितस्य मनस इव जवो भवति । अत एव सा 'मनोजवा' इति प्र्ख्याता। न चास्या बाधकं प्रमाणमस्ति । नाप्यदर्शनमात्रेण प्रतिक्षेपो युक्त:: अतिप्रसङ्गात् ॥ 3424-3426 ॥ अपि च-दृश्यत एवाश्रये विशेषोपाधिकादभ्यासविशेषाद् गतेरत्यन्तविशेषः, ततोऽपि भगवतस्तादृशी गतिः सम्भविनीति दर्शयन्नाह राजहंसशिशुः शक्तो निर्गन्तुं न गृहाद्पि। याति चाभ्यासभेदेन पार्म्म्भ्ःप्तेर्पि॥ 3427 ॥ आश्रयोपाधिकाभ्यासभेदादस्य ग्तिर्य्था। तादृशी तादृशादेव किं न स्म्भाव्य्तेऽधिका॥3428॥ बोधिसत्त्वदशायां हि न शक्तस्तादृशीं ग्तिम्। प्राप्तुं प्राप्ते समाधौ तु विशिष्टे shknuyaanmuniH। 3429 // यथा च राजहंसशाव: प्राक् स्वकुलायादपि निर्गन्तुमशक्त: पश्चादल्पीयस्यप्यभ्यासे {(6,894| सति समुपजातपक्षो जलधेरपि पारमुत्पतति, तद्वदन्योऽप्याश्रयविशेषोपाधिकादभ्यामाद विशिष्टामपि गतिमासादयतीति सम्भाव्यम् । पक्षविशेषलाभादेवासौ दूरतरदेशगामी भवतीति नाभ्यासबलेनेति चेत् ? न हि सञ्जातपक्षोऽपि सहसैवोड्डीय गच्छन् दृश्यते शकुनिशावः, किं तर्हि ? शाखान्तराच्छाखान्तरगमनक्रमेणाभ्यस्य कियन्मात्रं गमनं पश्चादपास्तशङ्को दूरतरमपि देशं व्ति। प्मा-पाल्गा। 3. यथा-पालगा0 Page #353 -------------------------------------------------------------------------- ________________ . अतीन्द्रियार्थदर्शिपरीक्षा 757 किञ्च-आश्रयविशेषलाभे सति यथा हंसादेः प्रागशक्तस्यापि सतः पश्चाद् गतिविशेष्यते, तथा भगवतोऽपि बोधिसत्त्वावस्थायामशक्तस्यापि सतः पश्चात् समाधिविशेषलाभादासादिताश्रयविशेषस्य तथाविधा गतिः सम्भाव्यत इत्येव्म्प्र्मेत्त्। अभ्यास्ग्र्ह्न्न्म्त्न्त्र्म्। प्रयोग:-यः सम्भवदाश्रयविशेषोपाधिरभ्यास: स सम्भवदत्यन्तदूरगमनफलः, यथा राजहंसशिशोरभ्यासः । सम्भवदाश्रयविशेषोपाधिर्मनुष्याणामभ्यास इति स्वभावहेतुः ॥ 34273429 ॥ तेन' यदुक्तम्-"दशहस्तान्तरम्' (तत्त्व0 3167) इत्यादि, तदपास्तमिति दर्शयति दशहस्तान्तरव्योम्नस्तद् यदुत्प्लुत्य ग्च्छ्ति। शक्तिः स्यादीदृशी हेतोस्तस्य दूर्ग्ताव्पि॥3430॥ स्थिराश्रयत्वे सतीति विशेषमोपादानादुदकतापेन नानैकान्तिक इति दर्शयति उष्णतां नीयमानस्य क्षयो भवति चाम्भ्स्ः। अस्थैर्यादाश्रयस्यातः कस्य कस्मिन् प्रकृष्टता ॥ 3431 ॥ स्यादेतत्, प्रक्षादेस्तु स्थिराश्रयत्वमेव कथं सिद्धम् ? इत्याह मानसानां गुणानां तु cittsnttiraashryH| साऽऽधारयोगतो' वृत्तेर्न क्थ्न्य्चिनिव्र्त्त्ते॥3432॥ सेति चित्तसन्तति: / आधारयोगतो वृत्तेति' / बोधिसत्त्वाश्रयलक्षणाधारसम्बन्धेन प्रवृत्तेरित्यर्थः; विशिष्टस्याधारस्य विव्क्स्सित्त्वात्। तथा हि-परलोकस्य प्रसाधितत्वाद् बोधिसत्त्वानां च सात्मीभूतमहाकृपाणामासंसारमशेनसत्त्वोद्धरणायावस्थानात् तदाश्रयवर्तिनी चित्तसन्ततिरतितरां sthiraashryaa। या तु श्रावकादीनां सन्तानवर्तिनी सा न स्थिराश्रया; तेषां शीघ्रतरं परिनिर्वाणान्मन्दत्वात् कृपायास्तेषामवस्थाने यत्नाभावादिति भावः ॥ 3432 ॥ [G.895] द्वितीयमपि विशेषणं कथं सिद्धम् ? इति चेदाह यावद् यावद्गुणोघोऽस्यामाभिमुख्येन व्र्त्ते। __ प्रभास्वरतरा. तावत् सुतरामेव व्र्त्त्ते॥3433॥ एतदेव कथं सिद्धम्? इत्याह . प्रभास्वरमिदं चित्तं tttvdrshnsaatmkm| प्रकृत्यैव स्थितं यस्मान् मलास्त्वागन्तवो म्ताः॥3434॥ एतच्च पूर्वमेव व्याख्यातमस्माभिः । एते च प्रकृत्या तत्त्वदर्शनात्मकतया चित्तस्य स्वभावभूताः प्रज्ञादयो विशेषा इति प्रतिपादितमिति स्वभावत्वेन प्रज्ञादीनां सकृदाहितानां स्वरसत एव प्रवृत्तिर्भवतीति सिद्धम् ॥ 3434 ॥ द्वितीयमपि विशेषणं तत्त्वदर्शनात्मकमेव विज्ञानस्य कथं सिद्धमिति चेद्? आह परबोधात्मनियतं चेतो यदि हि स्म्भ्वेत्। 1. pA0, gA0 पुस्तकयो स्ति। .. 2. साधारणागतो- jai0| 3. वृत्तान-pA0, gA0 / 4-4. सा चित्त्-jai0| 5. वृत्तादिति-paa0,गा। 6. प्रकृतिः -pA0, gaa0| Page #354 -------------------------------------------------------------------------- ________________ 758 तत्त्वसंग्रहे तदाऽसिद्धोपलम्भत्वादर्थवित्तिर्न स्म्भ्वेत्॥ 3435 ॥ तस्मात् स्वसंवेदनात्मत्वं चेतसोऽस्ति प्रकाशनात् । अनारोपितरूपा च स्वसंवित्तिरियं स्थिता ॥ 3436 ॥ मुख्यं हि तावच्चित्तस्य स्वसंवेदनमेव रूपमिति अवश्यं सर्ववादिभिरभ्युपेयम्; अन्यथा यदि परेण ज्ञानान्तरेण बुध्यत इति स्यात्, तदाऽप्रसिद्धोपलम्भत्वेनार्थवित्तिर्न सिध्येत् । तस्मान्मुख्यं चेतस आत्मप्रकाशनमेव रूपम् । स चात्मा तस्यानित्यादिरूप इति सामर्थ्यात् तत्त्वदर्शनात्मकमेव चित्तं सिद्धमिति भावः ॥ 3435-3436 ॥ स्यादेतत्--भवतु तत्त्वदर्शनात्मकं चेतः, तथापि प्रहीणानामपि बलानां पुनरुत्पत्तिसम्भवात् सर्वेषामेव यथोक्तानां हेतूनामनैकान्तिकता दुर्निवार: ? इत्याशङ्कयाहमार्गे सात्म्यमतो याते चेतसोऽभिभवो' न हि । रागद्वेषादिभिर्दोषैस्ते हि प्रागेव दुर्बलाः ॥ 3437 ॥ [G.896] मार्गे सात्मीभावात् प्रागपि यदा रागादयो मला आगन्तुकतया दुर्बलत्वान्मार्गमभिभवितुमसमर्थाः, तथा सात्मीभावगते मार्गे कथं तमभिभविष्यन्ति ॥ 3437 ॥ सात्मीभावाच्च मार्गस्य सर्वापक्षालनाशिनः । इत्याह न यत्नेन विना हानिर्यत्त्रो न गुणदर्शनात् ॥ 3438 ॥ अतो निर्मलनिष्कम्पगुणसन्दोहभूषणः । दोषवाताविकम्यात्मा सर्वज्ञोगम्यते जिनः ॥ 3439 ॥ किञ्च-सात्मीभावमुपगतस्य चेतोगुणस्य श्रोत्रियस्य जोदिङ्गनैर्धृण्यवन्न यत्नः सम्भ वति । तस्मात् ? गुणदर्शनात् । एतच्च पूर्वमावेदितमेव । अपक्षालः-दोषः ॥ 3438-3439 ॥ अथ वा-यदेव वस्तुत्वादि त्वया सर्वज्ञप्रतिषेधायोक्तम्, तदेव तत्साधने पर्याप्तमिति दर्शयितुं व्याप्तिं तावद् वस्तुत्वादेर्हेतोः साधयन्नाह - किञ्च ये येऽति भाव्यन्ते ते ते भ्रान्तिपरिस्फुटम् । भावनापरिनिष्पत्तौ * कामादिविषया इव ॥ 3440 ॥ तत्रायं मौलः प्रयोगो वक्ष्यमाणः - ये वस्तुत्वज्ञेयत्वादिधर्मयोगिनस्ते सम्भवद्भावनाप्रकर्षपर्यन्तवर्त्येकज्ञानस्फुटप्रकाशनाः, तद्यथा - कामिनीपुत्रचोरादयः कामाद्युपप्लुतैर्भाव्यमानाः । सर्वधर्माश्च वस्तुत्वादिधर्मयोगिन इति स्वभावहेतुः । न चायमनैकान्तिकः । तथा हियद्यद् भूतमभूतं वा भाव्यते तत् सर्वं भावनापरिनिष्पत्तौ स्फुटप्रतिभासज्ञानफलं सिद्धम्, यथा कामुकदादेरङ्गनादयो विषयाः । सर्वे च धर्मा भाव्यन्ते दीर्घकालं सात्मीभूतकृपैस्तात्त्विकेन रूपेणेति स्वभावहेतुः । अनेन ' स्फुटप्रतिभासज्ञानफलत्वेन भावना व्याप्तेति दर्शितम् ॥ अर्थान्तरानपेक्षितत्वात् स्फुटप्रतिभासस्य तात्त्विकत्वमेव शून्यादिरूपस्य कथं सिद्धम् ? सर्वधर्माच भाव्यन्ते दीर्घकालमनेकधा । 9. वेतस्याभि0 pA0: तैस्तस्यापि - गा । 2- 2. मार्गसात्मी0 - gA0 1. 3-3. ये विभाव्यन्ते- gA0 / आन्ति परि- गाः। 5. भावनानिष्पत्तौ-- पार, gA0 / 6. स्फुटप्रतिभासेन ज्ञानफलेन - pA0, gA0 / Page #355 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा शून्यानात्मादिरूपेण तात्त्विकेन महान्मतिः ॥ 3441 ॥ शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् । भूतार्थभावनोद्भूतेः प्रमाणं तेन तन्मतम् ॥ 3442 ॥ एतच्च शून्यादिज्ञानं प्रत्यक्षप्रमाणं साधयन्नाह-- ॥ 3443 ॥ प्रत्यक्षं व्यक्तभासित्वात् प्रमाणं व्स्तुस्म्म्तेः'| चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत् सम्भवत्येकविज्ञाने सकृत् स्पष्टावभासनम् । सर्वेषामपि धर्माणामतश्चैवं प्रतीयताम् ॥ 3444 ॥ तथा विभाव्यमानत्वाद् अन्ग्ग्नात्म्ज्चोर्व्त्। इच्छामात्रमुखीभावा भावनापि न दुर्लभा ॥ 3445 ॥ [G.897] स्फुटप्रतिभासित्वेनाविकल्पतया प्रमाणप्रसिद्धार्थविषयत्वेनाविसंवादितया चक्षुरादिज्ञानवत् प्रत्यक्षप्रमाणमेतत् । ततश्च भावनामात्रभाविनि स्फुटप्रतिभासित्वे सिद्धे सिद्धमेव सर्वधर्माणामेकज्ञाने युगपत्स्फुटप्रतिभासनमिति सिद्धा व्याप्तिः । एवं प्रतीयतामिति सम्भवत्येकविज्ञाने सर्वधर्माणां सकृत्स्पष्टावभासनंमिति । प्रयोगः - ये ये विभाव्यन्ते ते सम्भवत्सकृदेकविज्ञानस्फुटप्रतिभासना:, यथाऽङ्गनादयः । सर्वधर्माश्च भाव्यन्ते इति स्वभावहेतुः । न चायमसिद्धो मन्तव्य' इत्यादर्शयन्नाह - इच्छेत्यादि । पूर्वं च विस्तरेण भावनासम्भवस्य प्रतिपादितत्वादिति नासिद्धो हेतुः ॥ 3443-3445 ॥ एवं स्फुटप्रतिभासित्वस्य भावनामात्रानुबन्धित्वप्रतिपादनेन व्याप्तिं प्रसाध्य साम्प्रतं मौलं प्रमाणार्थं दर्शयन्नाह भावनोत्कर्षनिष्ठैकबुद्धिस्पष्टप्रकाशनाः 1 * वस्तुसत्त्वादिहेतुभ्यः सर्वधर्माः प्रियादिवत् ॥ 3446 ॥ एवं च यस्य व्स्तुत्व्स्त्त्वोत्पादादिल्क्स्स्न्नाः। निश्चये हेतवः शक्ताः को न तं साधयिष्यति ॥ 3447 ॥ एकज्ञानक्षणव्याप्तनि:शेषज्ञेयमण्डलः 1 * नरामरशिरोरत्नभूतः " सिद्धोऽत्र सर्ववित् ॥ 3448 ॥ भावनोत्कर्षस्य निष्ठा यस्यामेकबुद्धौ सा तथोक्ता । गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिः । भावनोत्कर्षनिष्ठायामेकबुद्धौ स्पष्टं प्रतिभासनं येषा ते तथोक्ताः । यस्य च ज्ञाने ते तथा भासन्ते स सकृदेकज्ञानव्याप्ताशेषज्ञेयमण्डलः सकलनरामरचूडामणिभूतः सिद्धः सर्वज्ञ इति ॥ 3446 - 3448 // 6 ज्ञाता धर्मादयो वै ते केनचिद् वचनाद् ऋते । सत्यात्मनोपदिष्टत्वात् कनकादिविशुद्धिवत् ॥ 3449 ॥ 759 1. 0 सङ्गते :- pA0, gA0 ! 3- 3. pA0, gA0 पुस्तकयोर्नास्ति । 5. सुरासुर0 pA0, gA0 / 2. तथातिभाव्य0- jai0 / 4. हेतुर्मन्तव्य:- pA0, gA0 / 6. सकलसुरासुर0- pA0, gA0 / Page #356 -------------------------------------------------------------------------- ________________ 760 तत्त्वसंग्रहे अथ वा-ये सत्यात्मनोपदिष्टास्ते केनचिद् विदिताः यथा knkvishuddhyaadyH| सत्यात्मना चोपदिष्टा धर्मादय इति स्वभावहेतुः ॥ 3449 ॥ स्यादेतत्-वेदतोऽपि ज्ञात्वोपदेशसम्भवात् सिद्धसाध्यतेति चेद् ? आह वेदानां पौरुषेयत्वे सिद्धे सिद्धं न साध्न्म्। अज्ञातस्योपदेशोऽस्ति तथ्यो यादृच्छिको नरः ॥ 3450 ॥ [G.898] पूर्व श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य प्रसाधितत्वान्न सिद्ध्साध्य्ता। अथापि स्याद्-अज्ञात्वा यदृच्छयाऽप्युपदेशसम्भवादनैकान्तिकतेत्याह-अज्ञातस्येत्यादि । न ह्यज्ञात्वा यदृच्छया प्रमाणाविरुद्धं नियमेन बहु शक्यं भाषितुम् ॥ 3450 ॥ मुद्रामण्डलमन्त्रादेर्यत् साम्र्थ्य्म्तीन्द्रिय्म्। .... पिशाचडाकिनीमोक्षविषापनयनादिषु ॥ 3451 ॥ श्रुतानुमानभिन्नेन साक्षाज्ञानेन निर्म्ल्म्। मुनिताआदिविज्ञानं न चेत् तद्गदितं क्थ्म्॥3452॥ किञ्च-यदेतन्मन्त्रादीनां विषापनयनादिसामर्थ्यमत्यन्तपरोक्षम्, तद्यदि बुद्धादिभिः साक्षान्न विदितं तत् कथं तैर्भाषितमिति वक्तव्यम् ॥ 3451-3452 / / अनुमानतो ज्ञात्वा भाषितमिति चेद् ? आह न चानुमानतो ज्ञानं तस्य. पूर्व्म्दृस्स्त्तित्ः। . तेन लिङ्गस्य smbndhdrshnaanuppttitH||3453|| न ह्यविदितलक्षणसम्बन्धं वस्त्वनुमानविषयः, न च तेनात्यन्तपरोक्षेण वस्तुना सह कस्यचिल्लिङ्गस्य सम्बन्धः शक्यते निश्चेतुम् ॥ 3453 ॥ श्रुत्वा न चान्यतः प्रोक्तं तुल्य्प्र्य्नुयोग्त्ः। न यदृच्छाविसंवादिरूपमीदृक् च भावितम् ॥ 3454 ॥ देशनैवम्परैवेयं नान्य्हेतूप्क्ल्प्ना। हेत्वन्तरकृतायां हि वृत्तौ तन्नाम शङ्कयते ॥ 3455 ॥ पिपासाकुलचित्तस्य वाहिनीमुप्स्र्प्त्ः। तथा विद्रुमसम्प्राप्तेर्युक्ता यादृच्छिकी स्थितिः॥3456॥ परतः श्रुत्वा प्रोक्तमिति चेत् ? न; तस्यापि तुल्य्प्र्य्नुयोगात्। तथा हि-तथाप्ययं विचारोऽवतरति-तेनापि परेण कथं ज्ञातम् ? न ह्यज्ञात्वा तथोपदेशः सम्भवेत्-तेनाप्यन्यतो ज्ञातमिति चेत्? एवं तीनवस्था स्यात्, ततश्चान्धपरम्परायां सत्यां सर्वेषामनभिज्ञत्वान सम्यगुपदेशः स्यात् । यथोक्तम्-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (mI0 da0 zA0 bhA0 1.1.2) इति । स्यादेतत्-अविसंवादित्वं [G.899) घुणाक्षरवद् यादृच्छिकमपि सम्भाव्यते? इत्याशङ्कयाह- न यदृच्छेत्यादि । यदृच्छया अविसंवादस्तदेव रूपं yasyeti vigrhH। अन्यार्थसमीहया प्रवृत्तस्यार्थान्तरसंवादो यादृच्छिक: सम्भाव्यते । यथा नदीदेशोपसर्पणाभिप्रायेण प्रवृत्तस्य वृक्षमूलोपसर्पणम् । न चात्रान्यार्थाभि1. न हि-गा। Page #357 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 761 प्रायेण प्रवृत्तिः सम्भवति, तथा हि-"धर्म वो, भिक्षवो, देशयिष्यामि" (ma0 va0 1.6.12) इत्येवं प्रतिज्ञाय प्रवृत्तेर्धर्माधुपदेशपरैवेयं देशना, नान्यार्थ्प्रा-इत्य्व्सीय्ते। वाहिनी-न्दी। विद्रुमः=वृक्षः, प्रवालं वा ॥ 3454-3456 ॥ मोहादप्युपदेशसम्भवादनैकान्तिकतेति चेद्? आह विक्षिप्तचेतसामेतन्मूढानां न च भास्सित्म्। नियतानुक्रमं हीदं प्रकृष्टं फ्ल्साध्क्म्॥3457॥ न हि नियतानुपूर्वीकं पूर्वापराव्याहतं पुरुषार्थसाधकं वाक्यं विक्षिप्तचेतोभिरनल्पं भाषितुं shkym। तस्मात् सिद्ध केनचित् साक्षाद् धर्मादयो विज्ञाता इति ॥ 3457 ॥ स्यादेतत्-यदि नाम सामान्येन सिद्धम्, तथापि सुगते धर्मज्ञत्वं साधयितुमिष्टम्, तत्ते कथं सिध्यति? इत्याशङ्कय भगवति धर्मज्ञत्वं साधयन्नाह योऽश्रुतानुमितं सत्यं तत्परोऽर्थं prkaashte। प्रत्यक्षज्ञाततद्रूपः स तादृक्प्रतिपादकः ॥ 3458 ॥ प्रत्यक्षदृष्टनीरादिर्यथाऽन्यः प्र्तिपाद्क्ः। अश्रुतानुमितं सत्यं त्त्प्र्स्वार्थ्मुक्त्वान्॥3459॥ अतीन्द्रियं पराज्ञातसामर्थ्य prinishcyaat। मुद्रामण्डलकल्पादि लक्षणं मुनिसत्तमः ॥ 3460 ॥ प्रयोगः-यस्तत्परोऽश्रुतानुमितसत्यार्थोपदेशी सर साक्षाद्विदिततदर्थतत्त्वः2,यथा प्रत्यक्षज्ञातसलिलादिस्तदुपदेष्टा । तथा च भगवानिति स्वभावहेतुः । सत्यत्वादेः प्रसाधितत्वानासिद्धता हेतोः । नाप्यनैकान्तिकतेति प्र्तिपादित्मेत्त्। सर्वेषां च हेतूनां सपक्षे सत्त्वान्न विरुद्धतेति मन्तव्यम् । पराज्ञातसाममिति । परैरज्ञातं सामर्थ्य यस्य मुद्रादेस्त्त्त्थोक्त्म्॥3458 -3460 ॥ .. . . यदुक्तम्-'तस्मादतिशयज्ञानैः' (तत्त्व0 3168) इत्यादि, तत्राह तस्मादतिशयज्ञानरुपायबलवर्तिभिः । सर्व एवाधिको ज्ञातुं शक्यते योऽप्यतीन्द्रियः ॥ 3461 ॥ एकापवरकस्थस्य प्रत्यक्षं यत् प्र्व्र्त्त्ते। शक्तिस्तत्रैव तस्य स्यानैवाप्र्व्र्कान्त्रे॥3462॥ इत्येतत् सर्वसत्त्वस्थसामर्थ्यानुभवे स्ति। निश्चेतं भवतो युक्तमन्यथा किन्निब्न्ध्न्म्॥3463॥ [G.900] एतत्प्रतिज्ञामात्रप्रमाणकमेवोक्तं भवता, न पुर्वाग्दर्शिनामनुपलम्भमात्रेण सर्वसामतीन्द्रियार्थज्ञानशक्तिर्निश्चेतुं पार्यते ॥ 3462-3463 ॥ स्यादेतत्-नानुपलम्भमात्रेणास्माभिरशक्तिनिश्चयः क्रियते, किं तर्हि ? पुरुषत्वा1. 0 प्रतिपादित:- jai0 पुस्तके पाठा01 2. pA0 पुस्तके नास्ति। 3. साक्स्साद्विविदित्0-गा। 4. भगवता-pA0/ Page #358 -------------------------------------------------------------------------- ________________ 762 तत्त्वसंग्रहे दिभ्यो हेतुभ्यः । तथा हि-सर्व एव पुरुषा दूरव्यवस्थितादिपदार्थपरिज्ञानासमर्थाः1 पुरुषत्ववस्तुत्वज्ञेयत्वादिभ्यः,यथाऽहमिति? अत्राह आत्मोदाहरणेनान्यसामर्थ्याभावनिश्चये । पुरुषत्वादिहेतुभ्यः कार्ये चातिप्रसज्यते ॥ 3464 ॥ निश्चये इत्येतस्य कार्ये इत्येतेन सामानधिकरण्यम् । अत्रानैकान्तिकता; हेतूनाम्तिप्र्स्न्ग्गात्। तथा हि इदमपि शक्यं वक्तुम्-'सर्व एव पुरुषा जडबुद्धयः, पुरुषत्वादिभ्यः यथा भवान्' इति । न चैवं भ्व्ति। न ह्येकत्र पुरुषेऽदृष्टस्य धर्मस्य सर्वत्राभावः शक्योऽवसातुम्; पुरुषाणां vishessdrshnaat| यच्च ऋतुपर्णेनोकम्-"सर्वः सर्वं न जानाति' (ma0 bhA0 va0 pa0 72.8) इत्यादि, तदपि प्रतिज्ञामात्रमेवाप्रमाणकं तेनोक्तमित्यादर्शयन्नाह- .. एवं हि भवतो जाड्ये निश्चिते स्र्व्सूर्य्ः। त्वदुदाहरणेनैव भवेयुर्जडबुद्धयः ॥ 3465 ॥ . "नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे व्चित्''| (ma0 bhA0, va0 pa0 72.8) इतीदमपि वाद्द्मात्र्म्हेतुक्मुदाहृत्म्॥3466 ॥ अथ वा-आत्मसमान् पुरुषानभिसन्धाय ऋतुपर्णेन भाषितम्, तेनाविरोधादज्ञापकमेतदित्यादर्शयन्नाह स्वसमानथ वा सत्त्वानविशुद्धधियो ज्द्दान्। अधिकृत्य तथा वाक्यमृतुपर्णेन कीर्तित्म्॥3467॥ प्रमाणं विस्तरेणोक्तं सर्वज्ञस्य च स्म्भ्वे। बाधकं च प्रतिक्षिप्तं तस्य पूर्व proditm॥3468॥ anukte'pyatha vA tasmistasya smbhvsaadhne| बाधकापोहमात्रेण गम्यते तस्य सम्भवः ॥ 3469 ॥ तथा हि बाधकेऽदृष्टे साधके caaprkaashite। संशयो जायते येन याति स्म्भाव्नाम्सौ॥3470॥ तस्मिन् सम्भाव्यमाने च नियमस्तेन सिध्य्ति। वेदेनैव स्वतन्त्रेण धर्मो लक्ष्यत इत्य्य्म्॥3471॥ स्वेन आत्मना, समा:-तुल्याः स्वसमाः ॥ 3467-3471 / / "अनागते न दृष्टम्" (तत्त्व0 3173) इत्यादावाह- " अनागते च विज्ञेये प्रत्यक्षस्य तथा भ्वेत्। सामर्थ्य योगिनामुक्तं तत् त्रैकाल्य्प्रीक्स्स्न्ने॥ 3472 ॥ तत्रैकाल्यपरीक्षण इति । तत्र ह्येवमुक्तम्-सर्व एव हि भावाः साक्षात् पारम्पर्येण वा कार्यकारणतां गताः, अत्र वर्तमानमेव वस्त्वतीतस्य साक्षात् पारम्पर्येण वा कार्यभूतम्, अनागतस्य तु कार्न्न्भूत्म्। प्रत्यक्षेण यथावत् सर्वाकारमनुभवन्तस्तत्पृष्ठलब्धैः शुद्धलौकिकैः 1. 0 परार्थ-pA0, gaa0| 2. anaagmsy-jai0| Page #359 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 763 परमार्थतो निर्विषयैर्वस्तुप्रतिबन्धादविसंवादिभिर्विकल्पैर्हेतुफलभूतामतीतामनागतां च भावसन्ततिमालम्ब्यातीतानागतं वस्तु व्यवस्थापयन्ति योगिन इति । यदाह "पारम्पर्येण साक्षाद् वा कार्यकारणतां ग्त्म्। यद् रूपं वर्तमानस्य तद् विजानन्ति योगिनः । / अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतो विस्स्यैर्पि। तद्धेतुफलयोभूतां भाविनीं चैव स्न्त्तिम्। * समाश्रित्य prvrttnte'tiitaanaagtdeshnaaH||" (तत्त्व0 1852-1854) इति ॥ 3472 ॥ एतच्च सौत्रान्तिकानां नेष्टम्, सर्वत्र भगवतः साक्षाद्दर्शित्वाभ्युपगमादित्यतः सौत्रान्ति कदृष्टाभीष्टमतमादर्शयन्नाह यदि वा योगसामर्थ्याद् भूताजातनिभं स्फुत्त्म्। लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥ 3473 ॥ यथा हि सत्यस्वप्रदर्शिनो ज्ञानमविषयमपि परमार्थतो लिङ्गागमानपेक्षं [G.902] चाश्रयविशेषवशादुत्पद्यमानमविसंवादि भवति, तथा योगिनां योगबलेन यथैव तदभूद् भविष्यति चातीतमनागतं वस्तु तथैव स्फुटप्रतिभासं लिङ्गागमानपेक्षं जायते । तत्त्व प्रत्यक्षं प्रमाणमिष्यते ॥ 3473 ॥ . . स्यादेतत्-स्वलक्षणविषयं प्रत्यक्षमिष्यते, न चातीतमनागतं स्वलक्षणतोऽस्ति, तत् कथं स्वलक्षणविषयं युज्यते? इत्याह- . स्वात्मावभाससंवित्तेस्तत् svlkssnngocrm। spaSTAvabhAsasaMvedAt tacca prtykssmissyte||3474|| तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्य्ते। __ नित्यस्य वचसोऽसत्त्वात् तेन कश्चिन्न pshyti॥3475 ॥ ___ यद्यप्यतीतादि वस्तु स्वलक्षणतो नास्ति, तथाप्यात्मसंवेदनात् स्वलक्षणविषयत्वेन शास्त्रे निर्दिष्टमित्यविरोधः । तच्च स्फुटप्रतिभासतया कल्पनापोढं तथाविधवस्त्वविसंवादाच्चाभ्रान्तमित्यतः प्रत्यक्षलक्षणोपेतत्वात् प्रत्यक्षमिति सिद्धम् ॥ 3474-3475 / / - "एतदक्षममाणो यः" (तत्त्व0 3175) इत्यादावाह - अतीन्द्रियार्थविज्ञानं पूर्वोक्ताद्नुमान्त्ः। मुनेः सुमतयः प्राहुर्नान्यतस्त्वागमात् कृतात्॥3476 ॥ * पूर्वोक्तादनुमानात् सिद्धमागमनिरपेक्ष भावनाबलनिष्पन्नमर्थसाक्षात्कारि यदतीन्द्रियार्थविज्ञानं तन्मुनेर्भगवतः सुधियः सौगता: प्राहुः,नान्यस्मात् कृतकादागमादित्यतः तदनभ्युपगमाददूषणमेव ॥ 3476 ॥ यच्चोक्तम्-"कर्तृकृत्रिमवाक्यानाम्" (तत्त्व0 3177) इत्यादि, तत्राह1. वातीता-pA0, gA0 / Page #360 -------------------------------------------------------------------------- ________________ 764 तत्त्वसंग्रहे कर्तृकृत्रिमवाक्यानामुच्यते न त्व्नादिता। प्रामाण्यसिद्धये यस्मात् साऽप्रमाणेऽपि व्र्त्त्ते॥3477॥ तथा हि नास्तिकादीनां तथा त्द्व्च्साम्पि। वेदानां च प्रवक्तृणां नानादित्वेऽपि मानता ॥ 3478 ॥ न ह्यनादितास्माभिः साधनत्वेनोच्यते । तस्याविपक्षेऽपि वृत्तेरनैकान्तिकत्वात् । अतोऽध्यारोप्य दूषणं भवताभिहितम् ॥ 3477-3478 ॥ किञ्च-भवतामेव वेदप्रामाण्यसिद्धये वेदप्रवक्तृणां वेदानां चानादित्वं साधनं ब्रुवतां सर्वमेतद् दूषणं स्फुटतरमवतरतीति दर्शयन्नाह- . वक्त्रकृत्रिमवाक्यानामुच्यते या त्व्नादिता। ... प्रामाण्यसिद्धयै साऽस्माभिः स्पर्धयैव निस्सिध्य्ते॥3479 ॥ [G.903] वक्तारश्चाकृत्रिमवाक्यानि चेति द्वन्द्वः । तत्र वक्तार:=वेदानां व्याख्यातारः ॥ 3479 ॥ कथं निषिध्यन्ते? इत्याह. वक्तारः कर्तृभिस्तुल्यास्तदपेक्षा च मान्ता। . . . वेदानां त्त्कृताख्यानाद्र्थ्प्र्त्य्य्ज्ञ्म्त्ः॥3480॥ तदपेक्षेति व्क्त्र्पेक्स्सा। कथम्? इत्याः-त्त्कृताख्यानादिति। तैवक्तृभिः कृताद् व्याख्यानादर्थप्रतीत्युत्पत्तेः कारणात् तदपेक्षा मानता वेदानाम् ॥ 3480 ॥ ततश्च को दोषः? इत्याह अतो न वेदवाक्यानां पारतन्त्र्यात् प्र्मान्न्ता। अपश्यतां स्वयं धर्मं वक्तृणामपि नैव सा॥3481॥ तदीदृशां प्रवक्तृणां क्ल्प्य्मानाप्य्नादिता। अप्रामाण्यपदस्थत्वान्नास्तिकादेर्न भिद्य्ते॥3482॥ तदज्ञानविशेषत्वात् सर्वं यात्यत्र तुल्य्ताम्। नैवेति। प्रमाणतेति स्म्ब्न्ध्ः॥ यदा चैवं वेदवाक्यानां पारतन्त्र्यात् प्रमाणता नास्ति तत्प्रवक्तृणां च सर्वेषामन्धपरम्परावद् धर्ममपश्यतामप्रामाण्यम्, अतो यत् परेणोक्तम्-"प्रमाणत्वाप्रमाणत्वे स्यातामेवमनादिनी" (तत्त्व0 3181) इति, तदयुक्तमित्यादर्शयन्नाह न मानत्वाप्रमाणत्वे स्यातामेव्म्नादिनी॥3483 / सिद्धे हि वक्त्रकृत्रिमवाक्यानां प्रामाण्ये प्रमाणत्वस्यानादित्वं स्यात्, यावता तदेव न सिद्धमित्ययुक्तं द्वयोरनादित्वमिति भावः ॥ 3481-3483 ॥ किञ्च-यदेतदस्माभिर्वेदतदध्यायिनां बुद्धतद्वाक्यैः सह तुल्यत्वमापादितम्, तत् स्पर्धयैव, न पुनर्भगवतां तद्वाक्यानां चैतैस्तुल्यत्वमस्ति, अपितु विशेषो महानिति दर्शयन्नाह यद्वाऽस्त्येव विशेषोऽयं मुनौ तद्वचनेषु c। स दृष्टवान् स्वयं dharmamuktavA~zca कृपामयः ॥ 3484 ॥ 1. तथा विपक्षेऽपि-pA0 / 2नन्वनादिता-pA0, गा। Page #361 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 765 तथा हि प्रसाधितमेतत् यथा भगवान् साक्षाद् धर्मं dRssttvaannirdissttvaaNshceti| अतः, 'अपश्यतां स्वयं धर्मम्' इत्येतदसिद्धमिति भावः ॥ 3484 ॥ 4 [G.904] स्यादेतत् ---- धर्ममुक्तवान् सः' इत्येतदेव कथं सिद्धम् ? इत्याहयतोऽभ्युदयनिष्पत्तिर्यतो निःश्रेयसस्य च । स धर्म उच्यते तादृक्सर्वैरेव विचक्षणैः ॥ 3485 ॥ निःश्रेयसस्य चेति । यतो निष्पत्तिरिति सम्बन्धः । तत्र अभ्युदयः = सुखम्, मोक्षः = niHshreysm। स धर्म उच्यते तादृगिति । 'यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्म:' (vai0 da0 1.1.2) इति वचनात् ॥ 3485 ॥ भवतु नामाभ्युदयनिःश्रेयससिद्धिहेतुर्धर्मः अस्य तु सुगतवचनस्य कथं तद्धेतुत्वं सिद्धम्, येनास्य धर्मज्ञत्वं भवेत् ? इत्याह तदुक्तमन्त्रयोगादिनियमाद् विधिवत् कृतात् । प्रज्ञारोग्यविभुत्वादिदृष्टधर्मेऽपि ' जायते ॥ 3486 ॥ तेन भगवतोक्तस्यासौ मन्त्रायोगादिश्चेति विग्रहः । योग := समाधिः । आदिशब्देन मुद्रामण्डलादिपरिग्रहः । दृष्टधर्मेऽपीति । अस्मिन्नेव जन्मनि । न केवलं परलोक इत्यपिशब्देन दर्शयति ॥ 3468 ॥ एवमभ्युदयहेतुत्वमुपदर्श्य निःश्रेयसहेतुत्वं दर्शयन्नाह - समस्तधर्मनैरात्म्यदर्शनात् तत्प्रकाशितात् । सत्कार्यदर्शनोद्भूतक्लेशौघस्य निवर्त्तनम् ॥ 3487 ॥ [G.905] जन्मप्रबन्धात्यन्तोपशमो हि सर्वेषामेव मोक्ष इतीष्टम्, तस्य च प्राप्तिहेतुर्भगद्वचनमेव; जन्महेतुक्लेशप्रतिपक्षभूतस्य नैरात्म्यदर्शनस्यात्रैवोपदेशात्, नान्यत्र । सर्वेषामेव चान्यतीर्थ्यानां वितथात्मदर्शनाभिनिविष्टत्वात् । अतो भगवद्वचनमेवाभ्युदयनिःश्रेयसप्राप्त्युपायभूतत्वाद् धर्मलक्षणं युक्तम्,नान्यत् । तेनैतदेव श्रेयोऽर्थिभिराश्रेयम्, नान्यदिति समुदायार्थः । अवयवार्थस्तूच्यते-- सत्कार्यदर्शनोद्भूतत्वं क्लेशौघस्य कथं सिद्धम् ? इति चेदाह - आत्मात्मीयदृगाकारसत्त्वदृष्टिः प्रवर्त्तते । अहं ममेति माने च क्लेशोऽशेषः प्रवर्त्तते ॥ 3488 ॥ एतच्चास्माभिः पूर्वमेव व्याख्यातम् । यदि नाम क्लेशौघः सत्कायदर्शनोद्भूतः, तथापि कथमसौ नैरात्म्यदर्शनान्निवर्त्तते ? इत्याह सत्त्वदृक्प्रत्यनीकं च तन्नैरात्म्यनिदर्शनम् । अभ्यासात् सात्म्यमायाते तस्मिन् सा विनिवर्तते ॥ 3489 ॥ सत्त्वदृक्=सत्त्वदर्शनम् । सत्कायदृष्टिरिति यावत् । तस्याः प्रत्यनीकम् = प्रतिपक्षः । एतदपि पूर्वं दर्शितमेव निदर्शनम् । तस्मिन्निति नैरात्म्यनिदर्शने । सेति सत्त्वदृक् । / 3489 / / तन्मूलक्लेशराशिश्च हेत्वभावात् प्रतीयते' / 1. दृष्टधर्मोऽपि - pA0, gA0 / 4. सत्कार्य - pA0. गा । एवमुपर्यपि । 2. 0 योगादिनियम- pA0 / 5. pA0, gA0 पुस्तकयोर्नास्ति । 3. दृष्टधर्मोऽपीति pA0, gA0 / 6. प्रहीयते- gA0 / Page #362 -------------------------------------------------------------------------- ________________ 766 तत्त्वसंग्रहे तस्मिन्नसति तद्धेतुर्न पुनर्जायते भवः ॥ 3490 ॥ . तन्मूलइति सत्त्वदृग्मूलः । हेत्वभावदिति सत्त्वदर्शनाख्यस्य हेतोर्भावात्। तस्मिन्निति kleshraashau। तद्धेतुरिति क्लेशराशिहेतुः । न जायत इति। न हि कारणाभावेकार्यस्योत्पादो युक्तः; निर्हेतुकत्वप्रसङ्गात् ॥ 3490 ॥ तदत्यन्तविनिर्मुक्तेरपवर्गश्च कीर्त्य्ते। अद्वितीयशिवद्वारमतो nairaatmydrshnm||3491|| तदत्यन्तविनिर्मुक्तिरिति । तेषां क्लेशानां तस्य वा पुनर्भवस्यात्यन्तं पुनरुत्पत्तितो विमुक्तिस्तदत्यन्तविनिर्मुक्तिः । यथाहुः-'तदत्यन्तविमोक्षोऽपवर्गः' (न्या0d01.1.22)इति॥ __ननु चान्यमतेष्वपि तत्त्वदर्शनं निःश्रेयसहेतुः, अभ्युदयहेतवश्च दश कुशलाः कर्मपथाः प्रोक्ताः, तत् कथं नैरात्म्यदर्शनमेवाद्वितीयं मोक्षद्वारमित्युच्यते? इत्याह सर्वेषामपि तीर्थ्यानाम्ह्न्ग्कार्निव्र्त्त्नात्। .. मुक्तिरिष्टाऽऽत्मसत्त्वे च नाहङ्कारो निव्र्त्त्ते॥3492॥ शक्तकारणसद्भावाद् विस्स्य्स्याप्य्दूस्स्न्नात्। / तदूषणे त्वभावेन विपर्यासः प्र्स्ज्य्ते॥3493॥ तथा हि-अहङ्कारोद्भवत्वात् स्कन्धानां तन्निवृत्तौ मुक्तिरिति सर्वेषामेव मुमुक्षूणामत्राविवादः । सा चाहङ्कारनिवृत्तिरन्यतीर्थ्यानां न सम्भवतीति; वितथात्मदर्शनाभिनिविष्टत्वात् तेषाम्, अहङ्कारस्य caatmdrshnmuultvaat| तत्कथमयमात्मसत्त्वे आत्मसत्त्वाभिनिवेशे स्थिते सत्यविकलकारणे, स्वविषये चात्मन्यविदूषिते निवर्तेत । यथोक्तम् 'साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो नाहङ्कारश्चलति हृदयादात्मदृष्टौ तु स्त्याम्। अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति maargH''| ) iti| तथा हि-मनोधर्मा न कण्टकादिवदुत्कील्यापनेतव्याः, किं तर्हि ? यथाभूतविषयाभिनिवेशेन ते प्रवृत्ताः; त्द्धेतुदूस्स्न्नात्। विदूषयत्येवात्मानं योगीति चेद्? आः-त्द्रूस्स्न्नेत्यादि। तथा हि स विदूष्यमाणो नास्तीत्येवमभावाकारेण दूष्यः, अन्यथा तद्रूषणवैयर्थ्यं स्यात् । तथा हि-यदि सत्त्वेनात्मानमभिनिवेश्य दु:खहेतुत्वं तं दूषयेत्, तदाऽनर्थकमेव दूषणं स्यात्। त्यागार्थं हि त्दूस्स्न्न्म्। न च स्वतो नित्यस्य स्वभावभूतस्य त्यागः सम्भवतीत्यतोऽनर्थकमेव तदापद्यते । न चाभावाकारेण [G.906] दूष्यस्तैरात्मा; आत्मनि सत्यासत्यत्वाभिनिवेशेन तेषां विपर्यासप्रङ्गात् । / 3492-3493 ॥ किञ्च-भवतु नाम दुःखहेतुत्वादिनाऽन्येनाकारेण तस्य दूषणम्, तथाप्यात्मदर्शनमात्रप्रभवस्याहङ्कारस्य निवृत्तिर्न युक्तेति दर्शयन्नाह न युक्तं नाहमित्येवं यद्यहं नाम विद्य्ते। ... 1. कारणभावे-gA0 / 2. स्म्भ्व्ति-paa0gaa0| Page #363 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 767 नियमात् तत्त्वविद् याति निर्वाणमिति वा मृषा ॥ 3494 ॥ नाह्मित्येव्मिति। नाहमित्येवं दर्शनं न युक्त्मित्य्र्थ्ः। यद्यहं नाम विद्यत इति । यद्यात्माऽस्तीत्यर्थः । तस्मात् तत्त्वविद् भवदीयो निर्वाणं यातीत्येतन्मृषा; यतोऽहङ्कारविगमान्मुक्तिरिष्टा, न चात्मनि विषयभूते स्थितेऽङ्कारनिवृत्तिर्युक्तेति कुतो मुक्ति: ! ॥ 3494 ॥ तस्मादित्यादिनोपसंहरति तस्मादन्येषु तीर्थेषु dshaakushlhaanitH| लेशतोऽभ्युदयप्राप्तिर्यद्यप्यस्ति ल्घीय्सी॥3495॥ अपवर्गस्य तु प्राप्तिर्न मनागपि विद्य्ते। सत्त्वदृष्टिनिविष्टत्वात् kleshmuulaanpoddhRteH||3496|| दशाकुशलहानित इति । प्राणातिपातादत्तादानकओण्ममिथ्याचारमृषावादपैशुन्यपारुष्यासम्भिन्नप्रलापाभिव्यापादमिथ्यादृष्टयो dshaakushlaaH। यद्वा-परेषामपरित्राणमदानमपरिचरणमसत्यमप्रियवचनमहितमस्वाध्याय: अश्रद्धा अदया स्पृहा चेति दशाकुशलानि प्त्थ्य्न्ते। तद्विपर्य-यात् कुशलानि dsh। तेषामकुशलानां हानिः ततो विरतिः,दशकुशलानुष्ठानमिति याव्त्। लघीयसीति । विपर्यासपूर्वकत्वात् तस्याः क्षिप्रतरं भ्रंशात् । क्लेशमूलं सत्त्वदृष्टिरेव ॥ 3495-3496 ॥ अभ्युदयहेतुत्वेनापि भगवट्ठचनस्य विशेष दर्शयति- . दश "कर्मपथाः प्रोक्ताः शुभा ये तायिना पुनः । सम्यग्दृष्ट्युपगूढास्ते .balavanto bhvntylm||3497|| balavanta iti स्थिरोदारफलत्वात् ॥ 3497 ॥ इतरेऽपि कस्माद् बलवन्तो न भवन्ति? इत्याह . सत्त्वदृष्ट्युपगूढास्तु - विप्र्यासानुस्स्न्ग्ग्त्ः। * अविशुद्धास्ततः शुद्धं फलं तेभ्यो न जाय्ते॥3498॥ . . तदेवं धर्मतत्त्वस्य देशके मुनिस्त्त्मे। अपश्यतः स्वयं धर्ममिति कः स्व्स्थ्धीर्व्देत्!॥3499॥ [G.907) परिशुद्धादेव हि कारणात् परिशुद्धं फलं जायते naavishuddhaat। मुनिसत्तम इति। मुनीनाम्=बाह्यशैक्ष्याशैक्ष्याणां मध्ये सत्तमः शोभनतम:6 मुनिसत्तमः । / 3498-3499 ॥ यच्चोक्तम्-"सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता । तुल्ये जल्पन्ति" (तत्त्व0 3184) इत्यादि, तत्राह- .. तायिनः सर्वविज्ञत्वं या च वेदस्य नित्य्ता। .. तुल्ये जल्पन्ति नो विज्ञा नित्यताया अस्म्भ्वात्॥3500॥ .. तस्या हि बाधकं प्रोक्तं क्र्माक्र्म्विरोध्त्ः। विज्ञानादि न तत्कार्यं कथञ्चिदपि युज्य्ते॥3501॥ * 1. युक्ति :-गा। 2. विशिष्टत्वात्-pA0, gaa0| 3. न अद्या-जै। 4-4. वचनविशेष-pA0. gA0 / 5. krmythaa-paa0| 6. zobhana:-pA0, gA0 / Page #364 -------------------------------------------------------------------------- ________________ 768 तत्त्वसंग्रहे ____तायिन इति भगवतो बुद्धस्य । यदि हि वेदस्यानित्यता सम्भवेत्, तदैवं syAdvaktum'yA च वेदस्य नित्यता' (तत्त्व0 3184) इति, यावता सैव न सिध्येत्; पूर्वं baadhkprmaannopdrshnaat| प्रतिपादितं तदेव च बाधकं स्मरयति- क्रमाक्रमविरोधत इति। एतच्च पूर्व व्याख्यातमेव ॥ 3500-3501 ॥ - यच्चोक्तम्- 'सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः' (तत्त्व0 3185) इति, तत्राह दृश्यते न च सर्वज्ञ इदानीमिति किं त्वया ! / अथ सर्वैरिति प्रोक्तं विस्तरेणेह दूस्स्न्न्म्॥3502॥ भावत्कोऽनुपलम्भो हि केवलो व्य्भिचार्वान्|. सर्वान्यदृग निवृत्तिस्तु सन्दिग्धेति न साध्न्म्॥3503॥ इदं चापरमुक्तं कुमारिलेन-"निराकरणवच्छक्या न चासीदिति कल्पना" (zlo0 vA0, co0 sU0 117) इति, तत्राह___ "निराकरणवच्छक्या न चासीदिति क्ल्प्ना''| ' (zro0 वाव, co0 sU0 117) इत्ययुक्तमतीतेऽपि . त्न्निराकृत्य्योग्त्ः॥ 3504 ॥ यथा किल निराकरणमतीते काले सर्वज्ञस्य शक्यते कर्तुम्, तथा 'आसीत् सर्वज्ञः' इति न कल्पना शक्यते कर्तुमिति? तदेतदयुक्तम्; अतीतेऽपि काले तस्य निराक्र्न्नायोगात्। अपिशब्दाद् भवद्भविष्यतोरपि कालयोन शक्यमिति दर्शयति, न ह्यदर्शनमात्रादभावगतिरिति पूर्वमुक्तम् ॥ 3504 ॥ स्यान्मतं यो व्यतीतोऽध्वा स शून्यस्तव दर्शिना । कालत्वात् तद्यथा कालो वर्तमानः प्रतीयते ? ॥ 3505 ॥ सन्दिग्धव्यतिरेकित्वाद् युक्तमेतन्न साध्न्म्। वर्तमानश्च कालोऽयं तेन शून्यो न निश्चितः ॥ 3506 ॥ [G.908] स्यान्मतमित्यादिना परोपन्यस्तं साधनमाशङ्कते । प्रयोगः-योऽयमतीतः कालः स सर्वज्ञशून्यः; कालत्वात्, साम्प्रतकालवत् । तत्र साध्यविपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धव्यतिरेकित्वमित्यतोऽनैकान्तिकता हेतोः। दृष्टान्तोऽपि सन्दिग्धधर्मत्वादिसिद्धः ॥ 3505-3506 ॥ भवतु वा दृष्टान्तस्य सिद्धिः, तथापि न दृष्टमात्रेणेष्टसिद्धिर्युक्तेति दर्शयन्नाह हेतुसामग्रयभावाच्च भूतो नाम न स्म्प्र्ति। रामादिवदतीते तु काले केन न स्म्भ्वेत्॥ 3507 ॥ क: पुनरत्र प्रतिबन्धो य इदानीं नास्ति सोऽतीतेऽपि काले नाभूदिति । न हि रामभरतादय 1. वेदस्य नित्यता--pA0, gA0 / 2. स्मारयति-pA0, gA0 3. य्त्-गा। 4. सर्वदर्शिना-pA0, gaa0| . 5. तत्रापि-pA0, gaa0| Page #365 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 769 इदानीं न सन्तीत्यतीतेऽपि ते काले नाभूवन्निति शक्यमनुमातुम् । अतो रामादिभिरनैकान्त्यादनैकान्तिकता हेतोः ॥ 3507 ॥ यच्चोक्तम्-"दृष्टो न चैकदेशोऽपि लिङ्गं वा" (तत्त्व0 3185) इत्यत्राह प्रज्ञादीनां च धर्मित्वं कृत्वा लिन्ग्ग्मुदीरित्म्। 'न नाम दृश्यते लिङ्गं न च सत्ता प्रसाध्यते ॥ 3508 ॥ "ये चासमानजातीय" इत्यादिना प्रज्ञादीनां धर्मित्वं विधाय लिङ्गमुदीरितम्, अतो लिङ्गं नास्तीत्येतदसिद्धम् । नापि सत्ता साध्यते, किं तर्हि ? प्रज्ञादीनामत्यन्त त्कर्षाख्यो धर्मः तदेव च सर्वज्ञत्वम्, अतः सत्तासाधनेऽपि ये दोषास्तेऽप्यत्र नावतरन्त्येव ॥ 3508 / / "न चागमविधिः कश्चित्" (तत्त्व0 3186) इत्यादावाह आगमेन च सर्वज्ञो नास्माभिः प्र्तिपाद्य्ते। लिङ्गे सति हि पूर्वोक्ते को नामागमतो व्देत्॥ 3509 ॥ न हि वस्तुबलप्रवृत्तानुमानसम्भवे सति कश्चिदिच्छामात्रानुविधायिनो वचनाद् व्स्तुसिद्धिम्न्विच्छेत्। अतो न वयमागमात् सर्वज्ञं साधयामः, किं तर्हि ? अनुमानात्। तच्च पूर्वोक्तमेव । / 3509 / / [G.909] न चाप्येतत्सिद्धम्-"न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधने " (तत्त्व0 3186) इति दर्शयन्नाह किन्तु वेदप्रमाणत्वं यदि युस्स्माभिरिस्स्य्ते। तत् किं भगवतों मूढैः सर्वज्ञत्वं न ग्म्य्ते॥3510॥ .निमित्तनाम्नि सर्वज्ञो भगवान् मुनिस्त्त्म्ः। शाखान्तरे हि विस्पष्टं पठ्यते ब्राह्म्न्नैर्बुधैः॥ 3511 ॥ तथा हि-निमित्तं नाम. शाखान्तरमस्ति, तत्र स्फुटतरमयमेव भगवान् शाक्यमुनिः सर्वज्ञः पठ्यते, तत्किमिति मूढैर्वेदं प्रमाणयद्भिरपि भवद्भिरसौ प्रतिक्षप्यते ॥ 3510-3511 ॥ कथमसौ तत्र पठ्यते? इत्यादर्शयन्नाह- . योऽसौ स्स्द्द्द्न्त्मात्मान्म्व्दात्द्विपात्म्क्म्। स्वाने प्रदर्श्य सञ्जातो बोधिसत्त्वो गुणोदधिः ॥ 3512 ॥ विघुष्टशब्दः सर्वज्ञः कृपात्मा स भ्विस्स्य्ति। प्राप्तामृतपदः शुद्धः सर्वलोकपितेति c॥3513॥ विधुष्टशब्द इति सकलजगत्प्रख्यातकीर्तिः । प्राप्तामृतपद इति प्राप्तसवासनाशेषक्लेशोपशमलक्षणनिर्वाणपद इत्यर्थः । शुद्ध इति अनाश्रवधातुमयः । एतावता भगवतोऽज्ञानप्रहाणलक्षणा स्वार्थसम्पत् प्रिदीपिता। परार्थसम्पदं दीपयन्नाह- सर्वलोकपितेति । पिता shaastaa। सर्वस्य जगतो ज्ञानत्रयसुगतिप्रतिष्ठापनात् ॥ 3512-3513 ॥ अथेत्यादिना परस्योत्तरमाशङ्कते1.. pA0, gA0 पुस्तकयो स्ति। 2-2. तन्नाम-- gaa0| 3. प्रसिध्यते- paa0| 4. तु-pA0. gA0 / 5. लैर्3e-pA0, gA0/ 6-6. 0अस्ति इति-pA0, इति इति- gA0 / 7 पितापि- pA0, gA0 / Page #366 -------------------------------------------------------------------------- ________________ 770 तत्त्वसंग्रहे अथ शाखान्तरं नेदं वेदान्त्र्ग्त्मिस्स्य्ते?| तदत्र न निमित्तं वो द्वेषं मुक्त्वाऽव्धार्य्ते॥3514॥ स्वरादयश्च ते धर्माः प्रसिद्धाः shrutibhaavinH॥ कर्तुमत्रापि शक्यास्ते न्रेच्छामात्र्स्म्भ्वात्॥ 3515 ॥ इदमिति निमित्ताख्यं shaakhaantrm। तदत्रेत्यादिना प्रतिवधत्ते ॥ 3514-3515 ॥ नन्क्त्यिआदिना परस्योत्तरमाशङ्कते ननु नैवं परो' नित्यः शक्यो ल्ब्धुमिहाग्म्ः। ___ नित्यश्चेदर्थवादत्वं तत्परे स्याद्नित्य्ता॥3516॥ [G.910] एवम्पर इति सर्वज्ञप्रतिपादनपरः । कथं न शक्यों लब्धुम् ? इत्याः-nityshcetyaadi। यद्यसौ सर्वज्ञप्रतिपादनपर आगमो नित्यः स्यात्, तदा नियमेनार्थवादत्वम् अन्यार्थत्वमस्य द्रष्टव्यम् । अथार्थवादत्वं तस्य नेष्यते, तदा नियमादनित्यत्वमस्यापद्येत ॥ 3516 ॥ कस्मात् पुनर्नित्यत्वे सत्यर्थवादत्वमापद्यते? इत्याह- . . आगमस्य हि नित्यत्वे सिद्धे तत्कल्पना वृथा। यतस्तं प्रतिपत्स्यन्ते धर्मादेव ततो न्राः॥3517॥ तत्कल्पनेति स्र्व्ज्ञ्य्क्ल्प्ना। किमिति वृथा? इत्याह- य्तित्यादि। ततैति नित्यादाग्मात्॥ 3517 ॥ न खल्क्त्यिआदिना प्रतिविधत्ते न खल्वस्मिन् प्रसिद्धेऽपि वेदे नित्यत्वमस्ति य्त्। प्रयत्नानन्तरज्ञानक्रमिज्ञानादि त्त्फ्ल्म्॥3518॥ यद्यप्ययमृगादिवेदः स्वरूपोऽतिप्रसिद्धः, तथाप्यस्य नित्य्त्व्म्सिद्ध्म्। कथम्? इत्याह- यदिति यस्मादर्थे । यत्प्रयत्नान्तरज्ञान क्रमज्ञानफलं वा तदनित्यम्, यथा घटादि तथा च वेद इति स्वभावहेतुः । अस्य च श्रुतिपरीक्षायामसिद्धतादि विस्तरेण निरस्तमिति नात्राभिधीयते ॥ 3518 ॥ किन्त्वेतस्य प्रसिद्धस्य प्रामाण्योपगमे स्ति। शाखान्तरेऽपि वेदत्वात् प्रामाण्यं ते प्र्स्ज्य्ते॥3519॥ एतस्येति वेदस्य ॥ 3518-3519 ॥ शाखान्तरस्य वेदत्वमसिद्धमिति चेद् ? आह ज्ञापनीयमवेदत्वं यद्वा युक्त्या ध्रुवं त्व्या। अन्यथाश्रुत्यनुक्तत्वं सन्दिग्धं तस्य ते भ्वेत्॥3520॥ अन्यथेति । यद्यवेदत्वमस्य न ज्ञाप्यते, तदा यत् त्वया श्रुतौ वेदे, अनुक्तत्वं तस्य सर्वज्ञस्योक्तम्, तत् सन्दिग्धासिद्धं भवेत् । / 3520 ॥ यच्चोक्तम्- "तत्परे स्यादानत्यता' (तत्त्व0 3516) इत्यत्राह नित्यत्वं चास्तु वेदस्य तत्परत्वं च तत्र तु। 1-1. नैत्त्प्रो-गा। - 3-3. सित्कल्पना- paa0| 2. च-pA0, gA0/ Page #367 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा तत्परे स्यादनित्यत्वं कस्मान्नाश्यर्थसङ्गतेः ॥ 3521 ॥ [G.911] कस्मादिति पृष्टः सन् पर आहकारणादनित्यत्वं प्राप्नोति ॥ 3521 ॥ ॥ 3522 // - नाश्यर्थसङ्गतेरिति । नाशिनार्थेन सङ्गतेः सम्बन्धात् यद्येवमित्यादिनानैकान्तिकत्वमुद्भावयति-- यद्येवम्, आज्यनीवारचामीकरजटादयः । अनित्याः कथमुच्यन्ते तेन नित्यात्मना सता ॥ 3522 ॥ आज्य्म्=घृत्म्। नीवारः = व्रीहिविशेषः । चामीकरजट: - अग्निः । तेनेति वेदेन जातिरित्यादिना परस्योत्तरमाङ्कते - जातिस्तत्रापि नित्या चेन्ननु साऽपि निराकृता । तन्मात्रवचने वाचो न चाज्यादौ मतिर्भवेत् ॥ 3523 ॥ तस्यापि वचने वाचो नित्यता किं न हीयते ! 771 तत्राज्यादौ जातिरस्ति सा शब्दवाच्या, तेनातिप्रसङ्गो न भविष्यतीति ? तदेतदसम्यक्; सामान्यपरीक्षायां जातेर्विस्तरेण निराकृतत्वात् । भवतु वा जातिः, तथाप्याज्यादिशब्दाज्जातिमात्राभिधायिनो व्यक्तौ प्रत्ययो न प्राप्नोति, ततश्च व्यक्तिसाध्यार्थक्रियार्थिनो jAtyabhidhAnamana`rthakameva स्यात् । नान्तरीयकतया व्यक्तिः प्रतीयत इति चेत् ? न; प्रतीतिविप्रकर्षाभावात् । न हि शब्दादनन्तरं जातौ प्रथमतरमुपजायते मतिः, पश्चान्नान्तरीयकतया व्यक्तिप्रतीति:, किं तर्हि ? अव्यवधानेनेनैवार्थक्रियाकारिपदार्थाध्यवसायो लोके शब्दादिति । यदि च जातिमेव शब्दोऽभिदधीत न व्यक्तिम्; तदा बलीवर्ददोहचोदनार्वदसम्बन्धाभिधायित्वमवगम्य प्रेक्षावान्नैव व्यक्तौ शब्दात् प्रवर्त्तेत । अथ मा भूदेष दोषप्रसङ्ग इति तस्याभिव्यक्तिरूपस्याभिधानमङ्गीक्रियते, तदा नित्यताहानिर्वेदस्य कथं न प्रसज्यते । किञ्च - भवतु नाम मुख्यतो जात्यभिधानं शब्दानां नान्तरीयकं तद्व्यक्त्यभिधानम्, तथापि सर्वस्य परस्याप्यागमस्य नित्यता न विरोधिनीति दर्शयति सर्वज्ञेऽप्याकृतिर्वास्तु तेन तत्परनित्यता ॥ 3524 ॥ सर्वज्ञेऽपीत्यादि । एकस्मिन्नपि हि सर्वज्ञेऽवस्थाभेदपरिकल्पितनानात्वेन जातिशब्दवाच्यत्वमुपपद्यते, किं पुनरपरिमितानादिसर्वज्ञपरम्परासु ॥ 3523-3524 ॥ [G.912] किञ्च - यदि नाम निमित्ताख्यं शाखान्तरं वेदत्वेन नाङ्गीक्रियते भवद्भिः, तथापि श्रुत्यनुक्तत्वं सन्दिग्धं भवत्यनेनैवेति दर्शयन्नाह यदा च वेदवाक्यानां स्वातन्त्र्येणार्थनिश्चयः । वेदात् स्वतः परस्माच्च मोहादिविवशात्मनः ॥ 3525 ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतेः । जिनः सर्वज्ञ इत्येतं नार्थ इत्यत्र का प्रमा ॥ 3526 ॥ 3. सर्वज्ञस्याकृति 0 - jai0 पुस्तके पाठा0 / 1. तस्यापि व्यक्ति0 - gA0 / 2. ज्ञपरस्या0- gA0 / 2. तदा-- pA0, gA0 / 5. स्वात्मन: pA0, gA0 / Page #368 -------------------------------------------------------------------------- ________________ 772 तत्त्वसंग्रहे __ वेदवाक्यानां हि नित्यतया स्वातन्त्र्ये सति न ततो वेदार्थनिश्चयो जायते, न ह्ययं वेदः-'अयं ममार्थो नान्यः' इत्येवं विरौति। नापि प्रतिपत्तुः स्वत: आत्मनः परस्माद व्याख्यातुरर्थनिश्चयो भवति; सर्वेषामेव भवन्मत्या मोहादिभिर्विप्लुत्त्वात्। तेनाग्निहोत्रादिवाक्याद् भगवान् सर्वज्ञ इत्ययमप्यर्थ:सम्भाव्यत एव्। का प्रमेति नैव काचित् ॥ 3525-3526 / यच्चेदमपरमुक्तम्-"न च सर्वनरज्ञानज्ञेयसंवादसम्भवः' (तत्त्व0 3194) इति तत्राह स्वर्गापवर्गमात्रस्य vispssttmupdeshtH| प्रधानार्थपरिज्ञानात् सर्वज्ञ इति ग्म्य्ते॥3527॥ समुद्रसिकतासङ्ख्याविज्ञानं वोप्युज्य्ते। " तस्यास्माकमतोऽन्यार्थज्ञानसंवेदनेन किम्!॥ 3528 ॥ यच्चोक्तम्-"गोणत्वेनैव वक्तव्यः सोऽपि' (तत्त्व0 3199) इति, तत्राह गौणत्वेनैव वक्तव्यः सोऽपि म्न्त्रार्थ्वाद्वित्। ' इत्ययं नियमः सिध्येत् सर्वज्ञे तु निराकृतेः॥ 3529 ॥ पूर्वोक्तबाधकायोगे साधिते तु स्विस्त्र्म्। सन्दिग्धो गौणनियमो मुख्यार्थस्यापि स्म्भ्वात्॥ 3530 ॥ यदि हि प्रमाणेन सर्वज्ञो निरस्तः स्याद्, तदान्यथानुपत्त्या गौणार्थत्वमस्य नियत स्यात्, नान्यथा; मुख्यार्थत्वस्यापि स्म्भाव्य्मान्त्वात्। न च नित्यस्य वचसोऽर्थवादत्वं युक्तम् अन्याभिप्रायदेशना ह्यर्थवादः, न चाभिप्रायरहिते वचसि विवक्षामन्तरेण सा युक्ता ॥ 3529. 3530 ॥ "यद्वा प्रकृतधर्मादिज्ञानाद्" (तत्त्व0 3199) इत्यादावाह___धर्मादिगोचरज्ञानमात्राप्रतिघता' य्दि। सफला वर्ण्यते व्यक्तं तंदा बुद्धैर्जितं jgt॥ 3531 ॥ |G.913 / कथं जितम् ? इत्याह यस्मादभ्युदये मोक्षे सहैतै साधिते' पुर्ः। ज्ञानमप्रतिघं तेस्सामावइन्निक्म्तिस्फुत्त्म्॥3532॥ पूर्वं हि भगवतो निः श्रेयसज्ञानमप्रतिघं साधितमित्यतो भगवत एवाऽऽवइणिकमसाधारणं धर्मादिज्ञानमिति स्ववाचैव सर्वज्ञोऽनभ्युपेतः स्यात् । / 3532 / / यच्चोक्तम्- "यद्वाऽऽत्मन्येव विज्ञानम्" (तत्त्व0 3204) इति, तत्रापि भगवत्येव तथाविज्ञानसम्भवान्न किञ्चिदनिष्टमापादितमित्यादर्शयन्नाह यच्चात्मन्येव विज्ञानं ध्यानाभ्यास्प्र्व्र्तित्म्। तस्याप्यप्रतिघातित्वं तेषा पूर्वं प्र्साधित्म्॥3533॥ तस्यापति आत्म्ज्ञ्यान्स्य्। तेषामिति बुद्धानां भ्ग्व्ताम्। पूर्वमिति "यावद् यावद्गुण.घोऽस्याम्" (तत्त्व0 3433) इत्यादिना ॥ 3533 ॥ 1.साधित-pA0. गा। 2.सर्वज्ञो नाभ्युपेत.-pA0, सर्वज्ञो अब्युपेत:- gA0 / Page #369 -------------------------------------------------------------------------- ________________ 773 अतीन्द्रियार्थदर्शिपरीक्षा ननु च तत्रात्मज्ञानं स्ववेदनात्मकं वर्णितम्, न त्वन्तर्व्यापारपुरुषज्ञानम्, तत् कथं सिद्धसाध्यता भवति? इत्याह एतदेव हि तज्ज्ञानं यद् vishuddhaatmdrshnm| . आगन्तुकमलोपेतचित्तमात्रत्ववेदनात् ॥ 3534 ॥ चित्तमात्रवेदनमेव कथं सिद्धमिति चेद्? आह अवेद्यवेदकाकारा बुद्धिः पूर्वं प्र्साधिता। द्वयोपप्लवशून्या च सा सम्बुद्धैः prkaashitaa॥3535|| संसारानुचितज्ञानास्तेन सिद्धा म्हाधिय्ः। यदाधिपत्यभाविन्यो भासन्तेऽद्यापि deshnaaH॥3536॥ पूर्वमिति भिर्र्थ्प्रीक्स्सायाम्। संसारानुचितमननुकूलं ज्ञानं येषां ते तथोक्ताः ॥ 35353536 ॥ काः पुनस्तास्तदाधिपत्यभाविन्यो देशनाः श्रूयन्ते? इत्याह-प्रकृत्या भास्वरैत्यादि श्लोकद्वयम् प्रकृत्या भास्वरे चित्ते द्वायाकार्क्ल्न्ग्किते। द्वयाकारविमूढात्मा कः कुर्यादन्यथामतिः ॥ 3537 ॥ द्वयनैरात्म्यबोधे च स्त्र्यादिस्न्ग्क्ल्प्भाविन्ः। रागद्वेषादयो दोषाः sNkssiiynte'prytntH||3538|| [G.914] द्वयाकाराविमूढात्मेति prhiinngraahygraahkaabhiniveshH| द्वयनैरात्म्यबोध इति पुद्ग्ल्ध्र्मेरात्म्य्बोधे। यद्वा-द्वयम्=ग्राह्यं ग्राहकं च, तस्य नैरात्म्यम्=नैःस्वाभाव्यमिति विग्रहः ॥ 3537-3538 ॥ इदं तत् परमं तत्त्वं तत्त्ववादी जगाद य्त्। . सर्वसम्पत्पदं चैव keshvaadergocrH||3539|| / केशवादेरगोचरैति । केशवः हरिः । आदिशब्दे नेश्वरादिपरिग्रहः ॥ 3537-3539 ॥ अत केशवादेरपि विशुद्धमात्मदर्शनं कस्मान्नेष्यते? इत्याह. ज्ञायते हि sthiraatmaa'nyaiHshuddhsphttiksnnibhH| स च तेषां विपर्यासो नित्यात्म्प्र्तिस्सेध्नात्॥3540॥ आत्मग्राहि च विज्ञानमात्मनो यदि जाय्ते। ततः सर्वात्मविज्ञानं युगपत् स्म्प्र्स्ज्य्ते॥3541॥ अथ तस्मान्न जायेत नित्यं वाभ्युप्ग्म्य्ते। तदा तद्विषयं न स्यात् पुरुस्सान्त्र्चित्त्व्त्॥3542॥ अन्यैरिति केशवदिभिः । आत्मपरीक्षायामात्मनो निरस्तत्वात् तद्विषयं ज्ञानं viprysttvaadvishuddhm| किञ्च-यदेतन्नित्यात्मविषयं तेषां ज्ञानमुपवर्ण्यते, तत् किं तत आत्मनो 1. स्व्वेदात्म्क्ण्-paa0| .. 2. 0दन्यथामतिम्-pA0, gaa0| / 3. 0सम्पत्प्रदं-pA0, gaa0| 4. नै:स्वभाव्यमिति-pA0, gaa0| Page #370 -------------------------------------------------------------------------- ________________ 774 तत्त्वसंग्रहे जायते, आहोस्विन्न-इति पक्षद्वयम् । तत्र प्रथमे पक्षे युगपदशेषं तद्विषयं न प्राप्नोति ॥ 35403542 ॥ यच्चोक्तम्-"एतदेव हि तज्ज्ञानं यद्विशद्धात्मदर्शनम्'' (तत्त्व0 3206) इति, तत्राह ग्राह्यलक्षणवैधुर्याद् विस्तरेण च साधितात्। नैतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम् ॥ 3543 ॥ अथापि ज्ञ्यान्रूप्त्व्मात्म्नोऽभ्युप्ग्म्य्ते। दृश्यदर्शननानात्वाभावानैवमपि ग्रहः ॥ 3544 ॥ स्वयम्प्रकाशरूपत्वं तज्ज्ञानस्येष्यते । य्दि। .. स्वसंवित्तिस्तदा प्राप्ता प्रत्यक्षा च म्तिर्भ्वेत्॥3545 ॥ [G.915] यदि तावदात्मा जडरूपोऽभ्युपगम्यते, तदा तद्विषयं ज्ञानमविशुद्धमेव; प्रकृत्या सर्वज्ञानानां ग्राह्यग्राहकवैधुर्यस्य बहिरर्थपरीक्षायां प्रसाधितत्वात् । अथ चिद्रूप आत्मेति पक्षः; तदापि दृश्यदर्शनयोरभेदाद् ग्राह्यग्राहकभावानुपपत्तेस्तद्विषयं ज्ञानमिति न स्यात्, भेदे हि विषयविषयिणोर्विषयविषयिभावः स्यात् । अथ प्रदीपवत् प्रकाशतयाऽऽत्मविषयत्वमस्याभ्युपगम्यते, तदा स्वसंवित्तेरनभिमतायाः प्रसङ्गः स्यात्, ज्ञानस्य चाप्रत्यक्षत्वमिष्टं व्याह्न्येत्। तद् दर्शयति-प्रत्यक्षा च मतिर्भवेदिति ॥ 3543-3545 ॥ . यदुक्तम्-"अथापि वेददेहत्वाद्' (तत्त्व0 3207) इत्यादि ? तत्राह ब्रह्मादीनां च वेदेन सम्बन्धो नास्ति kshcn। भेदान्नित्यतयाऽपेक्षावियोगाच्च त्द्न्य्व्त्॥3546॥ ततश्च वेददेहत्वं ब्र्ह्मादीनाम्स्न्ग्ग्त्म्॥ सर्वज्ञानमयत्वं च vedsyaarthaavinishcyaat|| 3547 // स्वातन्त्र्येण च सम्बुद्धः सर्वज्ञ उप्पादित्ः। न पुनर्वेददेहत्वाद् ब्रह्मादिरिव क्ल्प्य्ते॥3548॥ सम्बन्धे सति ब्रह्मादीनां वेददेहत्वं भवेत्, न च वेदेन सार्धं ब्रह्मादेः स्म्ब्न्धोऽस्ति। तथा हि-तादात्म्यतदुत्पत्तिलक्षणो द्विविध एव सम्बन्धो भावानामिति प्रतिपादितम्, तत्र भेदाभ्युपगमान्न तादात्म्यसम्बन्धः । नापि तदुत्पत्तिः; द्वयोरपि नित्यत्वेनानुपकार्यतया परस्परमपेक्षाया अभावात्। सर्वज्ञानमयत्वं च वेद्स्येति। असङ्गतमिति प्रकृतेन सम्बन्धः । कस्मात्? arthaanishcyaat| विनिश्चिते ह्यर्थे वेदस्य सर्वज्ञानमयत्वं कल्पयितुं युक्तम्, स च भवन्मत्या न सम्भवतीत्यावेदितमेतत् । न च भवद्भिरिवास्माभिर्वेदद्वारेण सर्वज्ञोऽभ्युपगम्यते, किं तर्हि ? स्वयम्भुज्ञानत्वात् स्वयमेव भगवान् सर्वज्ञ इति प्रतिपादितमेतत् । / 3546-3548 ॥ यच्चोक्तम्-'क्व च बुद्धादयो माः " (तत्त्व0 3208) इति, तत्र मर्त्यत्वं भगवतोऽसिद्धम्-इति दर्शयन्नाह- . ____ पञ्चगत्यात्मसंसारबहिर्भावान्न म्र्त्य्ता। 11. यदि शुद्धात्म.- pA0. gA0 / 2.नानात्वभावाल-pA0, gaa0| Page #371 -------------------------------------------------------------------------- ________________ -775 अतीन्द्रियार्थदर्शिपरीक्षा बुद्धानामिष्यतेऽस्माभिर्निर्माणं 'तु तथा मतम् ॥ 3549 ॥ [G.916) नरकप्रेततिर्यग्देवमनुष्यभेदेन पञ्चगत्यात्मकः संसारः, तद्बहिर्भूताश्च बुद्धा भगवन्त इत्यसिद्धं म्र्त्य्त्व्मेस्साम्। कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयते? इत्याह-निर्माणं तु तथा मतमिति ॥ 3549 ॥ एतदेवागमेन संस्पन्दयन्नाह अकनिष्ठे पुरे रम्ये shuddhaavaasvivrjite| बुध्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुध्य्ते॥3550॥ अकनिष्ठा नाम देवा'; तेषामेकदेशे शुद्धावासकायिका नाम देवा:2,अत्र हि आर्या एव शुद्धा आवसन्ति । तेषामुपरि माहेश्वरभवनं नाम स्थानम्, तत्र चरमभविका एव दशभूमिप्रतिष्ठिता बोधिसत्त्वा उत्पद्यन्ते । इह तु तदाधिपत्येन तथा निर्माणमुपलभ्यत इत्यागमः ॥ 3550 ॥ नास्माकमिदं सिद्धमिति चेद् ? आह स्वातन्त्र्येण तु मर्त्यत्वं त्वया निश्चीयते क्थ्म्। परकीयागमद्वारान - त्स्यैव्म्व्स्थितेः॥3551॥ न च तत्स्पर्धयाऽस्माभिस्ते सर्वज्ञा इतीस्स्य्ते। आकाशकुसुमैः को हि स्पर्द्धा सत्येषु क्ल्प्येत्॥3552॥ यदि हि स्वातन्त्र्येण मर्त्यत्वं भवतोपादीयते, तदा स्न्दिग्धासिद्ध्ता। न हि भगवतो मर्त्यत्वप्रसाधकं किञ्चिद् भवतः प्रमाणमस्ति, येन स्वातन्त्र्येण मर्त्यत्वं सिद्धं भ्वेत्। तस्मात् परकीयागमद्वारेण त्वया मर्त्यत्त्वं वक्तव्यम्, स च परस्यागम एवम् यथोक्तरूपं स्थित इत्यसिद्धमेषां म्र्त्य्त्व्म्॥ 3551-3552 ॥ कथमाकाशकुसुमप्रख्यत्वमेषां सिद्धम् ? इत्याह- . . सर्वशक्तिवियोगेन नीरूपत्वं हि साधित्म्। . नित्यानां तेन नो सन्ति प्रेस्स्त्तास्त्र्य्म्ब्काद्य्ः॥3553॥ परेण हि शङ्करादयो नित्यत्वेनेष्टाः । नित्यानां च क्रमाक्रमाभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यरहितत्वं प्रसाधितम् । सर्वसामर्थ्यविरहलक्षणं चासत्त्वमिति परेष्टास्त्र्यम्बकादयो नित्या न सन्त्येव-इत्याकाशकुसुमप्रख्यत्वमेषां सिद्धमेव । त्र्यम्बक: शङ्करः ॥ 3553 ॥ किञ्च-सन्तु नाम त्रयम्बकादयः तथाप्यतिनिकृष्टतया तेषाम्, न भगवतां तैः सह स्पर्धा क्रियतेऽस्माभिरित्यादर्शयन्नाह किञ्च-तेषां विपर्यस्तं jnyaanmaatmaadidrshnaat| बुद्धानां त्वविपर्यस्तं विस्त्रेन्नोप्पादित्म्॥ 3554 ॥ तत्स्पर्धा क्रियते तैस्तु न दूरान्त्र्भाव्त्ः। को हि तैमिरिकैः स्पर्धा कुर्यात् स्वस्थेक्षणे न्रे॥3555 ॥ [G.917] सुबोधम् ॥ 3554-3555 ॥ 1-1. तत्तथा0- pA0, gaa0| 2-2. pA0, gA0, पुस्तकयो स्ति। 3. deshaa:-गा। Page #372 -------------------------------------------------------------------------- ________________ 776 तत्त्वसंग्रहे __ यच्चोक्तम्-"नित्येऽपि चागमे वेदे" (tattva0.3209) इति, तत्राह गुणकर्मेश्वरादीनां वेदानां चाफ्स्तिता। नित्यताऽतश्च नास्माभिनित्य आगम इस्स्य्ते॥ 3556 ॥ सर्ववस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्न कस्यचिन्नित्यमस्तीति सर्वमेतदसङ्गतमुक्तम् ॥ 3556 ॥ यच्चोक्तम्-"सर्वज्ञसदृशः" (तत्त्व0 3214) इत्यादि, तत्राह उपमानेन सर्वज्ञसत्तासिद्धिर्न चेस्स्य्ते। तस्याप्रमाणताप्रोक्तेः सत्तासिद्धिस्ततो न c॥3557॥ प्रसिद्धायां हि सत्तायां सादृश्यं गम्यते त्त्ः|... साधनं प्रकृतं चेद सत्तायाः सर्ववेदिनः ॥ 3558 ॥ तत्रोपमानतः सिद्धिः प्रतिषेधोऽफलः कृत्ः। . . न ह्यपमानस्य प्रामाण्यमस्ति, येन ततः सर्वज्ञसिद्धिमभिवाञ्छेद् बौद्ध्ः। सत्यपि, वा प्रमाण्ये तस्य सत्तासिद्धावनुपयोग एव्। तथा हि-प्रसिद्ध धर्मिणि गवादौ गवयादि-साधर्म्यमात्रं तेन साध्यते । न च सर्वज्ञो धर्मी प्रसिद्धः; तस्यैव भवन्मतेन साध्यत्वात् । तेन भवन्मत्या सर्वज्ञसत्तायां साध्यत्वेन प्रस्तुतायामुपमानस्य प्रसङ्गाभावात् तत्प्रतिषेधोऽनर्थकः; प्राप्त्य्भावात्। प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः ॥ "नरान् दृष्ट्वा त्वसर्वज्ञान्" (तत्त्व0 3215), इत्यादावाह नरा दृष्टास्त्वसर्वज्ञाः सर्वे चेद भवता ततः ॥ 3559 ॥ तवैव सर्ववित्ता स्याद् दूर्व्य्व्हितेक्स्स्न्नात्। अन्यसन्तानसम्बद्धज्ञानशक्तेश्च दृस्स्त्तित्ः॥3560॥ यदि हि सर्व एव नरा दृष्टा भवता, तदा सर्वज्ञप्रतिषेधे स्व्व्च्न्व्याघात्ः। तथा हि-दूरव्यवहिताशेषनरदर्शनाभ्युपगमादन्यसन्तानसम्बन्धिज्ञानशक्तिनिश्चयाभ्युपगमाच्वात्मनि सर्वज्ञत्वं [G.918) स्फुटतरमेवाभ्युपेतं स्यात्; deshkaalsvbhaavviprkRssttaarthdrshnaabhyupgmaat| न ह्यसर्वज्ञस्यैवं परिज्ञानं स्म्भ्वेत्। तत्प्रतिषेधाय च साधनोपादानात् तदेव प्रतिषिध्यत इति स्ववचनव्याघातः, यथा-माता मे वन्ध्येति ॥ 3559-3560 ॥ असिद्धता च हेतोरिति दर्शयन्नाह पुर:स्थितेऽपि पुंसि स्यात् कथं तत्र vinishcyH। नायं सर्वज्ञ इत्येवम्भावेऽतीन्द्रियविद् भ्वान्॥ 3561 ॥ आत्मासर्वज्ञतादृष्टौ shessaasrvjnynishcye| अतिप्रसङ्गोऽजाद्यादेः सर्वेषामपि nishcyaat॥ 3562 // बाधादृष्टेर्न चेत् सर्वधर्मनिश्चय इस्स्य्ते। . बाधाशङ्का ननूक्तेऽपि बाधादृष्टेर्न भिद्य्ते॥3563॥ तथा हि पुरोऽवस्थिते पुंसि शरीरमात्रदर्शनान्नायं सर्वज्ञ इत्येवमसर्वविदा निश्चेतुम 2. सर्वज्ञमपि-pA0; सर्वज्ञस्यापि-- gA0 / 1. त्त्:-gaa0| Page #373 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 333 शक्यम्, किमुत देशकालव्यवस्थिते पुण्सि। एवम्भाव इति। नायं सर्वज्ञ इत्येवं nishcysy। अथ मा भूदसिद्धता हेतोरित्यात्मासर्वज्ञतया शेषासर्वज्ञनिश्चयोऽभ्युपगम्यते, तदातिप्रसङ्गादनकान्तिकतेत्यादर्शयन्नाह-आत्मासर्वज्ञता दृस्स्त्तावित्यादि। आत्मन्यसर्वज्ञताया दृष्टिरिति विग्रहः । स्यादेतत्-सर्वधर्मसाधनं क्रियमाणं दृष्टेन प्रज्ञादिभेदेन बाध्यत इत्यतस्तस्य साधनं क्रियते, तत् त्वसर्वज्ञत्वं साध्यमानं 'केनचिद् बाध्यत इत्यतोऽतिप्रसङ्गो न भविष्यतीति? तदेतदसम्यक्; यथैव दृष्टबाधं साध्यं हेतुर्न साधयति, तथा शङ्कयमानबाधमपीत्यतो बाधाशङ्का बाधादृष्टेर्न भिद्यते; तेनासर्वज्ञत्वसाधनमपि मा भूद्; आशङ्कयमानबाधत्वात् । / 3561-3563 / / यच्चोक्तम्- "उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते" (तत्त्व0 3222) इत्याह स्वर्गापवर्गमार्गोक्तिरनवद्या प्र्साधिता। बुद्धानां तां जडात् कोऽन्यो व्यामोहाद्भिम्न्य्ते॥3564॥ anythoppnntvmupdeshsyaasiddhm| न हि स्वार्गपवर्गमार्गस्य निरवद्य उपदेशो व्यामोहात् सम्भवति । निरवद्यत्वं च भगवद्वचनस्य सर्वाभिः परीक्षाभि: प्र्साधित्म्। जडदिति कुमारिलात्। स एव यदि परं मन्यत इत्यर्थः ॥ 3564 ॥ "शिष्यव्यामोहनार्थं वा" (तत्त्व0 3224) इत्यत्राह दृष्टेऽप्यभ्युदयं चित्तदोषशान्तिं परां त्था। ततश्चाप्नुवतां तेन परं व्यामोहनं कृत्म्॥3565॥ [G.919] दृष्ट इति अस्मिन्नेव जन्मनि । अभ्युदयम्=नित्यारोग्यैश्वर्यादिलक्षणम् । अवाप्नुवतामिति स्म्ब्न्ध्ः। दोषशान्ति चेति। raagaadidossopshmm| ततः=मन्त्रध्यानसमयाभ्युपदेशात् तत्कृताद् यथाविहितानुष्ठानादाप्नुवतां शिष्याणां परं व्यामोहनं kRtmitytishyoktiriym| यदीदृशं व्यामोहं भवान् मन्येत, तदा भवानेव व्यामूढः स्यादव्यामोहमेवं व्यामोहमिति गृह्णन् ॥ 3565 ॥ "यद्यसौ वेदमूलः स्यात्" (तत्त्व0 3225) इत्यत्राह.. वेदमूलं च नैवेदं - buddhaanaamupdeshnm| निष्कलङ्कं हि तत् प्रोक्तं सकलङ्कं श्रुतौ पुन्ः॥3566॥ न हि निष्कलङ्कमुपदेशनं सकलङ्कमूलं युक्तम् ॥ 3566 ॥ "यतस्तु मूर्खशूद्रेभ्यः" (तत्त्व0 3226) इत्यत्राह स्वार्थसंसिद्धये तेषामुपदेशो न taadRshH। आरम्भः सकलस्त्वेष परार्थं krtumiidRshH॥ 3567 // तस्माजगद्धिताधानदीक्षिताः क्रुन्नात्म्काः। अनिबन्धनबन्धुत्वादाहुः सर्वेषु तत् प्द्म्॥3568॥ पदमिति । सर्वगुणसम्पत्प्रतिष्ठार्थेनाभ्युदयनिःश्रेयसमार्ग:पदमुच्यते ॥ 3567-3568 ॥ यैस्तु मन्वादिभिर्वेदवादिभ्य एवोपदेशनं कृतम्, तेषामेव व्यामोहार्थं तत् सम्भाव्यत इति दर्शयति1. न क्रियते- gaa0| 2. न केन्चिद्-gaa0| 3-3. 0मार्गोक्ति निरवद्या प्रसाधिताम्-pA0, gA0 / Page #374 -------------------------------------------------------------------------- ________________ 778 तत्त्वसंग्रहे ये हि lobhbhydvessmaatsryaadivshiikRtaaH| प्रादेशिकी भवेत् तेषां देशना निःकृपात्मनाम् ॥ 3569 ॥ या पुनर्भगवतामाकुमारं देशना, सा तेषां माहात्म्यमेवोद्भावयतीति दर्शयति करुणापरतन्त्रास्तु स्पष्टतत्त्वनिदर्शिनः । सर्वापवादनिःशङ्काश्चक्रुः सर्वत्र deshnaam॥ 3570 // यथायथा च मौआदिदोषदुष्टो भ्वेज्ञ्ः। तथातथैव नाथानां दया तेषु प्र्व्र्त्त्ते॥3571॥ नैवावाहविवाहादिसम्बन्धो वाञ्छितो हि तैः। ... उपकारस्तु कर्त्तव्यः साधुगीतमिदं त्त्ः॥3572 ॥ [G.920] ऊढाया योषितो भर्तृगृहागमनम् आवाहः ॥ 3570-3572 ॥ . किं तद् गीतम्? इत्याह "विद्याचरणसम्पन्ने ब्राह्मणे गवि ह्स्तिनि। .. - शुनि चैव श्वपाके च पण्डिताः smdrshinH"॥3573|| . __(bha0 gI0 4.39) अपि च-भवतैव 'मूर्खशूद्रेभ्यः' इत्यतिप्रकटमुच्चैरसद्भूतजातिमदोद्धतेन चेतसा ब्रुवता स्फुटतरमात्मन एव प्रकटितमिह विद्वज्जनसदसि महामौर्यम् । तथा हि-कदाचिद् ब्राह्मणत्वाख्यं सामान्यं नाम वस्त्वन्तरमस्तीत्येवमुपकल्पयन्तस्तत्रभवन्तो विप्रा गर्वार्बुदमुद्वहन्ति? यद्वा जातकर्मादिभिः संस्कृतत्वमात्मनः समीक्ष्य? ब्राह्मणपितृकृतां चात्मनो ब्राह्मणीगर्भप्रसूतिमालम्ब्य? तत्र प्रथमे पक्षे केवलमाकाशकुशेशयमण्डनमेतद् भवतामिति दर्शयति शतशः प्रतिषिद्धायां जातौ जातिमदश्च किम्। तदन्यातिशयासिद्धौ विशिष्टा सा च किं म्ता.॥3574॥ वशित्वादिगुणाधाराः prkssiinnaashessklmssaaH| सर्वेऽप्यत्राविशेषेण सद्योगे च विजात्य्ः॥3575॥ भवेयुर्यदि सिध्यन्ति vishissttaasttsmaashryaaH| वैशिष्टयमन्यथा नैव लुब्ध्क्द्विज्जातिव्त्॥3576 ॥ अपि च भवतु नाम सा जातिः, तथापि तत्कृतमाश्रयस्य यदि वैशिष्ट्यमुपलभ्येत तदा स्याद्भवतां गर्वः, यावता किञ्चिदतिशयं पश्याम ityaadrshyti-त्द्न्येत्यादि। तेभ्यो ब्राह्मणेभ्यो-'न्यस्तदन्यः-शूद्रादिः, तस्मादतिशयः, तस्यासिद्धिरिति vigrhH। तथा हिशूद्रादिभ्यो न प्रज्ञामेधादिभिर्विण्मूत्रमांसशोणितादिभिश्च विप्राणामतिशयमुपलभामहे, तत् कथमतिशयासिद्धौ सत्यां सा तदाधारजातिर्विशिष्यते, येन भवता जातिवादावलेपोद्धतेनैवमभिधीयते-'वेदवादिभ्य एव तं प्रयच्छेयुर्यथा मन्वादयः' इति । यदि तु ब्राह्मणजातिसमाश्रयेण भवन्तः प्रकृत्यैव वशित्वेशित्वप्राकाम्यकरुणादिगुणाधाराः प्रहीणाशेषदुरिता भवेयुः, तदा Page #375 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 779 भवेद् भवतां वैशिष्टयम्, अन्यथा लुब्धककैवर्तचर्मकारादिब्राह्मणस्येव सत्यपि ब्राह्मणजातियोगे कथमिव वैशिष्ट्यं सिध्येत् ॥ 3574-3576 / / [G.921] द्वितीयेऽपि पक्षे दोषमाह जातकर्मादयो ये च प्रसिद्धास्ते त्द्न्य्व्त्। आचाराः सावृतास्ते हि कृत्रिमेष्वपि भाविन्ः॥3577॥ तदन्यदिति । कृत्रिमाभिम्त्ब्राह्म्न्नेस्स्विव्। साण्वृताइति। नामकरणादिवत् सांव्यवहारिकाः । तृतीयेऽपि पक्षे न युक्तो मदः, न हि ब्राह्मणब्राह्मणीशरीराणां शूद्रादिशरीरतः शुक्रशोणिताद्यशुचिमयत्वेन कश्चिद्विशेषोऽस्तीत्युक्तमेतत् ॥ 3577 ॥ अपि च-सन्दिग्धमेव भवतो ब्राह्मणपितृकत्वमित्यतोऽपि न युक्तो मद इत्यादर्शयन्नाह अतीतश्च महान् कालो योषितां चातिचाप्ल्म्। तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न shkyte॥3578॥ अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति व्ः। .. त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्त्वान्॥3579॥ कालान्तरेण कदाचिदब्राह्मणगोत्रकोऽपि सन् भवान् ब्राह्मणः संवृत्त:2-इत्यपि सम्भाव्यते । सत्यपि ब्राह्मणपूर्वत्वे भवतो मातृचारित्रदोषेण जारजातत्वमपि सम्भाव्यत एव्। तथा हि-प्रायेण योषितो मन्मथातुराश्चपलचेतसः स्वकुलव्रतसीमानमतिपत्यापि वर्तमाना: समुपलभ्यन्ते । न चातीन्द्रियार्थदर्शी भवद्भिः कश्चिन्नरोऽभ्युपेयते यतो निश्चय: स्यात् । नापि वेदो निवेदयति bhvto'nvyshuddhim|| 3578-3579 // . किञ्च-म केवलं भवतामात्मन्यपरिनिश्चितब्राह्मण्यानां जातिमदावलेपो न युज्यते, अपि च-मन्वादीनामप्यविदितद्विजातीनां द्विजातिभ्य एवोपदेशो मोहादिति दर्शयति .. अतो म्न्वाद्योऽप्येस्साम्विज्ञ्यात्द्विजात्य्ः। ... नोपदेशं pryccheyurdvijebhystdnishcyaat||3580|| अविज्ञाता: =अनिश्चिता द्विजातयो येषां ते तथोक्ताः । तदनिश्चयदिति तेषां द्विजातीनामनिश्चयात् । / 3580 ॥ . अपि च-मन्वादिभिरस्मभ्यमेवोपदेशनं कृतमिति नैतद् भवतां महत्त्वकारणम्, अपि तु परं जडत्वमेव सूचयतीति दर्शयन्नाह नियुक्तिकत्वं वेदार्थे jnyaapnaashkttaa''tmni| वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति॥3581॥ कुतश्चिनिश्चितं शङ्के नूनं म्न्वादिभिस्त्त्ः। विप्रेभ्य एव वेदादेः कृतं tairupdeshnm॥3582|| [G.922] वेदाधीतिजडाइति । वेदाधीत्या कृता जडा वेदाधीतिजडाः । वेदाध्ययनेन दूरीकृतवस्तुबोधशक्तय इति याव्त्। कुतश्चिदिति हेतोः ॥ 3581-3582 ॥ 1. संवृता0- jai0| 2. सांवृत-pA0, gaa0| 3. अविदिता-- jai0| 4. pA0, gA0 पुस्तकयो स्ति। Page #376 -------------------------------------------------------------------------- ________________ 780 तत्त्वसंग्रहे ___ अत एव वेदादीनामयुक्तिकत्वमवेत्य मन्वादिभिराज्ञांसिद्धत्वमात्मवचनेषूक्तमिति दर्शयति पुराणं मानवो धर्मः साङ्गो vedshcikitsitm। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥3583॥ मन्ये तेनैव दत्तेयं ज्द्देभ्य्स्तैर्विभीस्सिका। 'आज्ञासिद्धत्वमन्यत्र वाङ्मात्रात् किं नु वा भ्वेत्॥ 3584 ॥ पुराणं नाम shaastrm। मानवो धर्म इति मनुना विर्चित्ः। साङ्गो देद इति सह व्याकरणादिभिः षड्भिरङ्गैर्वर्त्तत इति सान्ग्ग्ः। चिकित्सितमिति cikitsaashaastrm| तेनैवेति कार्न्नेन्। नियुक्तिकत्वमेषां पुराणादीनां भवतां च जाड्यमवधार्येति याव्त्। अत्रैवोपपत्तिमाह -आज्ञासिद्धत्वमन्यत्रेत्यादि ॥ 3583-3584 ॥ बुद्धास्तु भगवन्तश्चतुर्वैशारद्यसमन्वागततया नैवासिद्धत्वमात्मवचनेषु समादिशन्ति, अपि तु पर्षदि सिंहनादं सम्यगेव नदन्तीति दर्शयति' यैः पुनः स्वोक्तिषु स्पष्टं युक्तार्थत्वं vinishcitm। . तत् प्रत्यायनसामर्थ्यमात्मनश्च महात्मभिः ॥ 3585 ॥ कुतीर्थ्यमत्तमातङ्गमदग्लानिविधायिनम् । एवमस्याखिलत्रासाः सिंहनादं नदन्ति ते॥3586॥ यैरित्यादि । कुतीर्थ्या एव मत्तमातङ्गाः, तेषां मदग्लानिं विधातुं शीलं यस्य सिंहनादस्य स त्थोक्त्ः। एवमिति वक्ष्यमाणम् ॥ 3585-3586 ॥ कः पुनरसौ सिंहनादः? इत्याह "तापाच्छेदाच्च निकषात् सुवर्णमिव प्न्न्द्दितैः। परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात्" ॥ 3587 ॥ अपि च-भगवद्भिरेव परमार्थब्राह्मणेभ्य: कृतमुपदेशनम्, न मन्वादिभिरित्येतदाह ये च वाहितपापत्वाद् ब्राह्मणा: पार्मार्थिकाः। अभ्यस्तामलनैरात्म्यास्ते मुनेरेव shaasne॥3588॥ इहैव श्रमणस्तेन चतुर्धा प्रिकीर्त्य्ते। शून्याः परप्रवादा हि shrmnnairbraahmnnaistthaa||3589|| [G.923] "वाहितपापधर्मत्वाद ब्राह्मणाः" इति निरुक्तिः । ते चेहैव नैरात्म्याभ्यासोपदेशान्मुनेर्भगवतः शासने युक्ताः, नान्यत्र; पाप्क्स्स्योपाय्विक्ल्त्वात्। अतएव bhagavatoktam"ihaiva श्रमणः, इहैव ब्राह्मणः, शून्याः परप्रवादाः श्रमणइआह्मणइः" ( ) इति । तत्र चत्वारः श्रमणाः फलस्था स्रोतआपन्नादयः । ब्राह्मणा अपि तत्प्रतिपन्नकाश्चत्वार एव ॥ 3588-3589 ॥ "नरः कोऽप्यस्ति" (तत्त्व0 3229) इत्यादावाह नरः कोऽप्यस्ति सर्वज्ञ इत्याद्यपि न साध्न्म्। प्रतिज्ञान्यूनतादोषदुष्टमित्युपपादितम् ॥ 3590 ॥ 1. 0सिद्ध्त्व्मुक्त्0-0| 2-2. पाठोऽयं pA0, gA0 पुस्त्क्योनास्ति। 3. श्रोत आपन्नादय:- gA0 / Page #377 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 781 केन ग्रन्थेनोपपादितम्? इत्याह निःशेषार्थपरिज्ञानसाधने विफलेऽपि हि। सुधियः सौगता यत्नं कुर्वन्तीत्यादिना पुरा॥3591॥ किञ्च-नास्माभिः सर्वज्ञोक्तत्वमवगम्य तदनुष्ठानाय सर्वज्ञः प्रसाध्यते, किं तर्हि ? ये सार्वज्ञपदप्राप्तीच्छवस्तदर्थं दोषपक्षो गुणोत्कर्षाय प्रसाध्यते; यतो वस्तुबलप्रवृत्तानुमानत एव सौगताः पुरुषार्थेषु घटन्ते, न प्रवादमात्रेण । प्रमेयत्वादीनां च यथा साधनत्वं भवति तथा प्र्तिपादित्मेव्। ___ यच्चोक्तम्- "दशभूमिगतः" (तत्त्व0 3237) इति, तदपि सिद्धान्तानभिज्ञेन भ्व्तोक्त्म्। न हि दशभूमिगतो भगवानिष्यते, किं तर्हि ? बोधिसत्त्वावस्थाऽसौ यावद्दशभूमी:, तत ऊर्ध्वं बुद्धभूमिरिष्यते ॥ 3591 ॥ यच्चोक्तम्-"एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्" (तत्त्व0 3239) इति, तदपि प्रतिविहितमेवेति दर्शयन्नाह एकदेशज्ञगीतं तु न स्यात् स्र्व्ज्ञ्य्भास्सित्म्। इत्यत्रापि पुरा प्रोक्तं स्र्व्ज्ञ्यानान्व्यादिति॥3592॥ एतदेव पुनरपि प्रतिपादयन्नाह यथैवेष्टादिकानर्थान् अनुभूयाल्पदर्शनः । चेतस्यारोप्य तान् पश्चात् prvktynubhvaashryaan||3593|| न च तद्वचनं तस्य तद्वस्तुज्ञानजन्म n। * एवं सर्वज्ञवाक्यं स्याद्धेतुभेदाम् तु भिद्य्ते॥3594॥ [G.924] अल्पदर्शन इति अग्दिर्शनः, असर्वज्ञ इति याव्त्। तद्वस्तुज्ञानजन्मेति । तस्योष्णादेर्वस्तुनो ज्ञानमनुभवः, तद्वस्तुज्ञानं ततो जन्मोत्पत्तिर्यस्य वचनस्य-तत् त्थोक्त्म्। न नेति प्रतिषेधद्वयेन तद्वस्तुज्ञानजन्मैवं भवतीति drshyti। एव्मिति। तदपि तद्वस्तु ज्ञानजन्मतया प्र्मान्न्म्। यद्येवम्, को विशेषोऽल्पदर्शनवचनाद् buddhvcnsy। इत्याह-हेतुभेदात्तु भिद्यत इति ॥ 3593-3594 ॥ . एतदेव स्पष्टयति समस्तवस्तुविज्ञानमस्य कारणतां ग्त्म्। किञ्चिन्मात्रार्थविज्ञानं निमित्तं tasya tu sthitm||3595|| asyeti buddhvcnsy| tasya tviti ekdeshjnyvcnsy|| 3595 // विकल्पेत्यादिना परश्चोदयति विकल्पासम्भवे तस्य विवक्षा ननु kiidRshii। प्रहीणावरणत्वाद्धि' विकल्पो नास्य व्र्त्त्ते?॥3596॥ न ह्यसम्भवद्विकल्पस्य विवक्षा सम्भवति; तस्या विकल्पविशेषत्वात् । अतोऽसौ विकल्पत्वेन व्याप्ता सती तद्भावे कथमवस्थां लभेत ! न हि वृक्षाभावे शिंशपायाः 1.बोधिसत्त्वावस्थां- pA0, gaa0| 2. प्रहीणाचरणत्वात्- gaa0| 3. त्द्भावे-gaa0| 4. कल्पस्य- gA0 / Page #378 -------------------------------------------------------------------------- ________________ 782 तत्त्वसंग्रहे सम्भवोऽस्ति । नच सर्वज्ञस्य विकल्पसम्भवः; तस्य प्रहीणाशेषक्लेशविशेषाद्यावरणत्वात् विकल्पस्य च प्रकृत्या भ्रान्त्त्वात्। तत्समुदाचारे भ्रान्तः प्राप्नोति सर्वविदिति ॥ 3596 ॥ नैवमित्यादिना प्रतिविधत्ते नैवम्; क्लिष्टो हि सङ्कल्पस्तस्य नास्त्यावृतिक्स्स्यात्। जगद्धितानुकूलस्तु कुशलः केन वार्य्ते!॥ 3597 ॥ द्विविधो हि विकल्पः-संक्लेशाद्यनुकूलतया क्लिष्टः, अलोभादिसम्प्रयोगसमुत्थानतया कुशलः । तत्र यः क्लिष्टः, स प्रहीणक्लेशाद्यावरणानां नास्त्येव; कारणाभावात् । यस्तु कुशलः, स प्रहीणावरणस्याप्यविरोधीति तेन भगवतां कृपाभ्यासप्रवर्त्तितो जगद्धितोदयानुकूलतया कुशलो विकल्पः सम्मुखीभवन् केन वार्यते ! ॥ 3597 ॥ स्यादेतत्-सर्वस्यैव विकल्पस्य प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वात् [G.925] प्रहीणज्ञेयावरणस्य तत्समुदाचारो विरुद्ध एव?-इत्याशङ्क्याह न च तस्य विकल्पस्य सोऽर्थ्व्त्ताम्व्स्य्ति। तं हि वेत्ति निरालम्बं मायाकारसमो ह्य्सौ॥3598॥ मायाकारो यथा kshcinishcitaashvaadigocrm| . चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जाय्ते॥3599 ॥ यदि हि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्, तदा भ्रान्तो भवेद्; यावता मायाकारवदसौ तज्ज्ञानविषयतयैवागच्छतीति कथं भ्रान्तो भवेत् ! / / 3598-3599 // यदुक्तम्-"इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते." (तत्त्व0 3224) इति, तत्राह-- इत्यादि कीर्त्यमानं तु श्रद्दधानेषु shobhte। प्रकृतार्थानुरूपेण प्रोक्तं नैतद् द्विजातिना॥3600॥ कथम्, किं तत्प्रकृतम्, यदनुरूपमेतन्न भवति? इत्याह तथाऽव्याप्तश्च सर्वार्थैः * शक्तो naivopdeshne। इत्येतत् प्रकृतं ह्यत्र तत्र चाहुम्हाधिय्ः॥3601॥ तस्योपदेशने शक्तिर्न स्याच्चेत् किं तदा भवेत् ? ततो भवद्भिर्वक्तव्यम्-आगमो न भ्वेदिति॥3602॥ तत्राप्याहुर्भवत्वेवं किं दृष्टोऽसौ त्वया व्द्न्। प्रसङ्गसाधनेनदमनिष्टं चोद्यते य्दि॥3603॥ न चेद् वक्तृत्वमिष्येत नागमोपगमो भ्वेत्। तत्प्रणेतागमेष्टौ तु तस्य व्क्तृत्व्मिस्स्य्ताम्॥3604॥ एतच्च प्रसङ्गसाधनं मयोक्तं न स्वातन्त्र्येणेत्येवं स्ववाचैव परोऽभिधास्यतीति मन्यमानः प्रसङ्गसाधनत्वमेव तावदस्य प्रकृतस्य समर्थयितुमाह-तत्र चाहुरित्यादि । यदेतद् भवतोक्तम्सर्वार्थव्यावृत्तस्योपदेशने शक्तिर्न प्राप्नोतीति, अत्र तावद् भवान् प्रष्टव्यः-'मा भूदुपदेशने तस्य शक्तिः, कोऽत्र दोष आपद्यते?' इति । एवं पृष्टस्य परस्योत्तरं स्वयमेवाविष्करोति-- 1 तत्राप्यभि0-pA0, gaa0| Page #379 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 783 तत इत्यादि। अत्राप्यभिधीयते -'भवत्येवमागमाभावः, कोऽत्र विरोधः, न हि भवताऽसौ ब्रुवाणः समुपलब्धः, येन दृष्ट इति विरोधः स्याद्'-इत्येवं [G.926] पृष्टेन त्वया सामर्थ्यादिदमभिधानीयम्-न मया स्वयमागमस्य तत्प्रणीतत्वमुपलभ्य तस्य वक्तृत्वं प्रसाध्यते, किं तर्हि ? भवद्भिरेवागमस्य तत्प्रणीतत्वमिष्टम्, तच्च भवतां नोपपद्यते, यदि तस्य वक्तृत्वं नेष्येत । तस्मादवश्यमागमस्य तत्प्रणीतत्वमिच्छद्भिर्वक्तृत्वमपि तस्येष्टव्यम्-इत्येवमनिष्टापादनं प्रसङ्गेन क्रियत इति । / 3601-3604 ॥ एवं प्रसङ्गसाधनत्वं समर्थ्य साम्प्रतं प्रकृतार्थानुरूप्यानभिधानं योजयित्माह यद्येवमीदृशो न्यायः प्रसिद्धो न्याय्वादिनाम्। प्रसङ्गसाधने धर्मः श्रद्धामात्रात् prairmtH॥3605॥ युक्तिप्रसिद्धतायां च स्वतन्त्रं साधनं भ्वेत्। ईदृशश्च परेणेष्टस्तत्प्रणीतः । स आग्म्ः॥3606॥ सम्भारावेधतस्तस्य puNsshcintaamnneriv| निःसरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ 3607 ॥ आधिपत्यप्रपत्त्याऽतः प्रणेता सोऽभिधीय्ते। विकल्पानुगतं तस्य न वक्तृत्वं प्र्स्ज्य्ते॥3608॥ वयमश्रद्दधानास्तु ये युक्तीः प्रार्थ्याम्हे। इतीदं गदितं तस्मात् प्र्स्न्ग्गार्थ्म्जान्ता॥3609॥ य एव हि धर्मः परेणागममात्रादभ्युपेतः, स एव प्रसङ्गसाधने-'भिधीयत इति न्यायः । तत्र यदि परेण वक्तृत्वानुगमेन तत्प्रणीतत्वमागमस्येष्टं स्यात्, तदा भवेद्वक्तृत्वाभावादागमस्यातत्प्रणीतत्वप्रसङ्गः; यावताऽऽधिपत्य मात्रेणासौ तस्यागमस्य प्रणेताऽभ्युपगतः, न वक्तृत्वोपगमात् । अतो यत्तत्प्रणीतागमोपगमेव वक्तृत्वापादनम्, तत्प्रसङ्गार्थानभिज्ञेन भवताभ्यधायि ॥ 3605-3609 / / . यच्चेदमुक्तम्-"कुड्यादिनिःसृतानाम्" (तत्त्व0 3243) इत्यादि, तत्राह कुड्यादिनिःसृतानां च क्स्मान्नाप्तोप्दिस्स्त्त्ता। तदाधिपत्यभावेन यदा तासां प्र्व्र्त्त्न्म्॥3610॥ यदि हि तदाधिपत्येन तासां देशनानां न स्यात् प्रवृत्तिः,तदाऽऽप्तोपदिष्टता न भ्वेत्। [G.927] यदा तु तदाधिपत्येन ताः प्रवर्तन्त इत्युपगतम्, तदा किमिति तदुपदिष्टत्वमासां न भवेत् ॥ 3610 ॥ यच्चोक्तम्-"विश्वासश्च स तासु स्यात्' (तत्त्व0 3243) इति, तत्राह सम्भिन्नालापहिंसादिकुत्सितार्थविवर्जिताः । क्रीडाशीलपिशाचादिप्रणीताः स्युः कथं च ताः॥3611॥ सम्भिन्नालापहिंसादिकुत्सितार्थोपदेशनम् । क्रीडाशीलपिशाचादिकार्यं तासु न विद्य्ते॥3612॥ प्रमाणद्वयसंवादि मतं त्द्विस्स्येऽखिले। Page #380 -------------------------------------------------------------------------- ________________ 784 तत्त्वसंग्रहे यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्ष्यते ॥ 3613 ॥ यच्चात्यन्तपरोक्षेऽपि पूर्वापरविबाधितम् । करुणादिगुणोत्पत्तौ सर्वपुंसां प्रयोजकम् ॥ 3614 ॥ सर्वाकारधरोपेतं सद्वृत्तप्रतिपादकम् । इहामुत्र च भव्यानां विविधाभ्युदयावहम् ॥ 3615 ॥ सर्वांनुशयसन्दोहप्रतिपक्षाभिधायकम् 1 निर्वाणनगरद्वारकपाटपुरभेदि च ॥ 3616 ॥ तच्चेत् क्रीडनशीलानां रक्षसां वा वचो भ्वेत्। त एव सन्तु सम्बुद्धाः सर्वतल्लक्षणस्थितेः ॥ 3617 ॥ न हि नामान्तरकॢप्तौ वस्तुरूपं निवर्त्तते । विशिष्टेऽशिष्टसंज्ञां तु कुर्वन् निन्द्यः सतां भवेत् ॥ 3618 ॥ यदि हि नृत्यगीतहिंसागम्यगमनादेः तत्कर्तव्यतया तत्रोपदेशः स्यात्, तदा क्रीडाद्यभिरतपिशाचादिकार्योपलम्भात् तासां तत्प्रणीतत्वं सम्भावनापथमवतरेत्; यावता प्रमाणाविरुद्धमपरस्परपराहतमार्यजनोचितम् - करुणादिगुणेषु नियोजयितृ स्वर्गापवर्गफलवाहकमेतद् भगवतो वचनमित्युपपादितमेतत् । तदीदृशं कथं क्रीडनशीलस्य पिशाचादेः सम्भाव्यते ! यदि तथाभूतवचनप्रणेतृणामपि भवता पिशाचं इति नाम क्रियते, कामं क्रियताम्, न हि नामकरणे वस्तुस्वभावहानिः । किन्तु भवानेव विशिष्टे भगवत्यशिष्टव्यवहारं कुर्वन् सतां निन्द्यतामापद्येतेति समासार्थः । अवयवार्थस्तूच्यते ' -- सम्भिन्नालाप:- गीताद्युपदेशः । हिंसा:- प्राणिवधः । कुत्सितार्थः=काममिथ्यचारादिः । [G.928] प्रमाणद्वयम्=प्रत्यक्षानुमाने, ताभ्यां संवादः = तदविरुद्धार्थता, सोऽस्यास्तीति त्त्त्थोक्त्म्। मतमिति निश्चितम् । तद्विषयेऽखिल इति प्रमाणद्वयविषये । प्रमाणद्वयसंवादीति सम्बन्धः । सद्वृत्तम्=आदिमध्यान्तेकल्याणं bhmcrym। सर्वानुशयसन्दोहः dRgbhaavnaaheykleshaughH| तल्लक्षणस्थितेरिति सम्बुद्धलक्षणस्थितेः ॥ 3611-3618 ॥ यथोक्तम् 'अभिज्ञातमभिज्ञेयं भावनीयं च भावितम् । प्रहातव्यं प्रहीणं च तेन बुद्धो निरुच्यते ॥ " ( ) इति ॥ वेदस्यैव क्रीडाशीलपिशाचादिप्रणीतत्वं युक्तं सम्भावयितुम्, येन गोसवादिष्वगम्यगमनादयोऽसमाचाराः सम्प्रकाशिता इत्येतदर्शयन्नाह - "" काममिथ्यासमाचारप्राणिहिंसादिलक्षणाः । असभ्यस्तु क्रिया येन वचसा सम्प्रकाशिताः ॥ 3619 ॥ तद् भुजङ्गपिशाचादिप्रणीतमिति शङ्कयते । तच्चेष्टाभिरतानां हि तादृक् सम्भाव्यते वचः ॥ 3620 ॥ *1. नृणामपि - pA0; gA0 / 2. 0तूच्येते- gA0 / 3. 0 क्लेशौघात् jai0 / 4. निरुध्यते- pA0 / Page #381 -------------------------------------------------------------------------- ________________ 785 अतीन्द्रियार्थदर्शिपरीक्षा भुजङ्गः-धूर्तः ॥ 3619-3620 ॥ यच्चोक्तम्-"युगपच्छुच्यशुच्यादि" (तत्त्व0 3248) इत्यादि, तत्राह युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। ज्ञानमेकधिया दृष्टं न विरुद्धा विदा हि ते॥3621॥ यद्यपि भावाः केचित् परस्परं विरोधिनः, तथापि ते विदा-ज्ञानेन सहाविरुद्धा एव; युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात् । / 3621 ॥ एतदेव स्पष्टयन्नाह अन्योऽन्यपरिहारेण स्थितलक्षणतोऽथ वा। एकस्मिन्न सहस्थानं विरोधस्तेषु स्म्भ्वेत्॥3622॥ एकज्ञानावभासित्वं न तु तेषां विरोधिता। शुच्यशुच्यहिशिख्यादेश्चक्षुषा स्कृदीक्स्स्न्नात्॥3623॥ द्विविध एव हि भावानां विरोध:- परस्परपरिहारस्थितलक्षणता, सहानवस्थानता c। तत्र ये परस्परपरिहारेण स्थितलक्षणाः, तेषामैक्यं विरुद्ध्म्। ये तु [G.929] सहानवस्था- . यिनः, तेषामेकदेशावस्थानं विरुद्ध्म्। न चैकविज्ञानभासनादेषामैक्यम्,एकदेशत्वं वा प्रसज्येत । तेन नैकविज्ञानभासित्वेनैषां विरोध्ः। दृष्टं च विरुद्धानामपि सतामेकज्ञानभासनम्, यथा शुच्यशुचिनोश्चक्षुर्ज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सानवस्थायिनोर्युगपद् ग्र्ह्न्न्म्। आदिशब्देन छायातपादीनां ग्र्ह्न्न्म्। यदि तर्हि विरुद्धानामप्येकज्ञानावभासनमविरुद्धम् ॥ 3622-3623 ॥ एवं सति सुखदुःखयो रागद्वेषयोरेकज्ञानभासनं प्राप्नोति? इत्याशङ्कयाह- सुखदुःखादिभेदे तु यत् संकृन्नास्ति वेद्न्म्। हेत्वभावादसान्निध्यात् तज्ज्ञेयं न विरुध्य्ते॥3624॥ तज्ज्ञेयमिति । यत्सुखादीनां सकृदवेदनम्, तत् कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां विरुद्धत्वादित्येवं ज्ञेयम्, वोद्धव्यमित्यर्थः । एतदुक्तं भवति-कारणवैकल्यादसान्निध्यं तत्र कारणम्, न परस्परविरोध इति ॥ 3624 ॥ येषां च वास्तवो विरोधः न तु शुच्यशुच्यादिवत् कल्पनाकृतः, तेषामप्येकज्ञाने भासनमस्तीति दर्शयति नीलपीतावदातादिरूपभेदाविरोधिनः । देशप्रकृतिभेदेन वीक्ष्यन्ते yugapad ytH॥3625|| देशप्रकृतिभेदेन विरोधिन इति सम्बन्धः । तत्र deshbhedH-tdtddeshtvm| प्रकृतिभेद:-नीलपीतादिस्वभावत्वम्, यद्वा नीलाधुपादानकारणत्वम् ॥ 3625 ॥ यच्चोक्तम्-"भूतं भवद्भविष्यच्च" (तत्त्व03249) इत्यादि, तत्राह एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डल: / . प्रसाधितो हि सर्वज्ञः क्रमो नाश्रीयते ततः ॥ 3626 / / 1. तत्-pA0; न तु-गा। 2. 0भेदेऽपि-jai0. pA0 / Page #382 -------------------------------------------------------------------------- ________________ 786 तत्त्वसंग्रहे अत्र केचित् स्वयूथ्या एव विज्ञानवादिमतमुपोद्वंलयन्तश्चोदयन्ति-"यदि युगपदेकज्ञानक्षणेन अविशेषं ज्ञेयमण्डलं व्याप्यते', तदा भावानामियत्ताऽपरिच्छेदादानन्त्यमभ्युपेतं बाध्येत । तथा हि-एकज्ञानारूढाद् भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुः । आह च 'एकज्ञानसमारूढान्नान्यो भावोऽस्ति kshcn। इयन्त इति विज्ञानादन्तवन्तः . . . . . . . . . . . . . / ' ( )इति, ततश्च क्रमपक्षे यो दोषः स युगपज्ज्ञानपक्षेऽपि" इति; तदेतदसारम्; यदि तावन्निरकारविज्ञानवादिमतमाश्रित्य चोद्यते, तदा स्र्व्म्स्न्ग्ग्त्म्। तथा हि-यावत् किञ्चिद्वस्तुजातं. [G.930] सत्तामनुभवति, तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छदात् तेन तव्याप्तमिति व्यपदिश्यते, न तु पटेनेव घटानां देशपर्यन्ततया व्याप्तेः । न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिः, येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्यः । न हि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनघोऽनेकत्वं जहति, नापि परस्परमन्वाविशन्ति; अपि तु यथेव सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते, नान्येन रूपेन्न्। तद्वत् सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्य्ते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित, इत्यपर्यन्ततया तस्य ग्रहणम्, न तु पर्यन्तवर्त्तितयेति कुतोऽन्तवत्त्वप्रसङ्गः! स्यादेतत्, सकलग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति? नैतदस्ति; को पत्र प्रतिबन्धः-यत्र साकल्यग्रहणं तत्रावश्यं pryntgrhnnmiti। तथा हि-यावन्तस्ते सन्ति भावाः, तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानाविदितस्वरूपः सत्तामनुभवति; अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च, नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः । इयमेव च तेषामेकज्ञानेन व्याप्तिः; अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्त्तव्यं मा भूदन्तवत्त्वप्रसङ्ग इति य्त्किन्य्चिदेत्त्। ' यच्चोक्तम्-एकज्ञानारूढाद् भावादन्यो नास्तीत्येवं परिच्छेदात् कथमन्तवन्तो न भवेयुरिति? तदप्यसम्यक्; न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोहणमस्ति, अपि तु सत्तामात्रेण तेन निवेद्यन्ते । नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तत्वमभ्युपेतम्, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्येत; किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः, सत्त्वलोकस्तु स्न्ग्ख्यानाप्र्य्न्त्त्यापि। न च देशावष्टम्भाय पर्यन्तत्वे सति ग्राह्यविरोध: कश्चिद्, येनाग्राह्यता भवेत् । यदि पर्यन्ततया न संगृह्णाति, कथं सर्वज्ञः स्यादिति चेद् ? अत एव्। यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति; अन्यथाऽनन्तं वस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत् । तथा हि-यदस्ति तदस्तित्वेन, यन्नास्ति तन्नास्तित्वेन गृह्णन् स्र्व्विदुच्य्ते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति । तस्मात् पर्यन्तमविद्यमानमविद्यमानंतया गृह्णन्, सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम ! 1. विशेष-jai0, paa0| 5. इत्य्प्र्य्न्त्या-paa0| 2. व्याघाते-paa0| 6. 0'स्ति-gaa0| 3. भावनानि यत्ना0-je0, paa0| 4. 0ज्ञ्यान्ण्-paa0| 7 पर्यन्तं गमनकृतमविद्यमानतया- jai0, paa0॥ Page #383 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा 787. स्यादेतत्-निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नम्; सर्वत्राविशिष्टत्वात् तस्य, तेन प्रतिकर्मविभागानुपपत्तेः; अतो निराकारपक्षोऽनुपन्यसनीय एव, सर्वदा तस्य दुष्टत्वादिति? तदेतदसम्यक्; [G.931] न हि सर्वज्ञज्ञानस्य प्रतिकर्म विभाग इष्यते, तस्य सर्ववस्तुविषयत्वात्; यतो न तन्नीलस्यैव संवेदनम्, पीतस्यैव वा, अपि तु स्र्व्स्यैवेतीस्स्त्त्म्। यस्य ह्यग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयम्, तं प्रति निराकारज्ञानपक्षे सर्वत्राविशेषात् प्रतिकर्मविभागानुपपत्तिर्दोष उच्य्ते। तथा हि-'नीलस्येदं संवेदनं न पीतस्य' इति नियमाभावात् सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादनं क्रियते, सर्वज्ञस्य तु तदिष्टमेवेति कस्य किमनिष्टमापद्यताम् ! तेन सर्वज्ञावस्थायां निराकारं योग्ब्लेनोत्प्द्य्मान्म्विरुद्ध्मेव्। विभागेन हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत् ? न; यदि हि युगपदनन्ते वस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोध: स्यात्, अविरोधे चान्यैः प्रतिभासमानस्य तस्य हेयोपादेयवस्तुनः तत्त्वप्रच्युतिः स्यात्, प्रच्युततत्त्वस्यापि विभागेनावभासनमेव वा न स्यात्, विरुद्धावभासनस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययः पृष्ठभावी नोत्पद्यते, तदैतत्सर्वं स्याद् वक्तुम्; यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्त्वविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विरुद्धमेवावभासते । पश्चाच्च सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति कथं विभागेन तदपरिज्ञानं नाम! तदेवं निराकारज्ञानपक्षेतावदचोद्यमेतदिति प्र्तिपादित्म्। अथ साकारज्ञानवादपक्षे चोद्यते? तत्राप्यविरोध एव्। तथा हि-यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्त्वं सत्तामनुभवति, तथैव तत् सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पयमानमविरुद्धमेव; एकस्य ज्ञ्यान्स्यानेक्व्स्त्वाकारोप्ग्र्हेन्नोत्प्त्त्य्विरोधात्। एकस्यानेकाकारविरोध एवेति चेत्? न; आकाराणामसत्यत्वात् । यदि ह्येकस्य पारमार्थिका आकारा भवेयुः, तदा स्यादेकस्य विचित्रत्वविरोध:' यावता अस्य भूता एवाकारा इतीस्स्त्त्म्। यद्येवम्, भ्रान्तज्ञानसंङ्गित्वात् भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत्, न; यथाभूतपरिज्ञानाददोष एषः । यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्, तदा भ्रान्तः स्यात्; यदा त्वसत्यभूतानाकारानसत्यत्वेनैव जानाति तदा कथं भ्रान्तो भवेत् ! अथाव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथं न भ्रान्त इति चेत् ? न; स्म्य्गुपाय्प्रिज्ञ्यानात्। यदि ह्यचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थः गृह्णीयात्, तदा भ्रान्तो भ्वेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्याकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति, तत् कथमुचितेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत् ! अतो ज्ञेयवदेकस्यापि [G.932] ज्ञानस्यानन्तवस्तुगताकारोपग्रहेणोत्पत्तेरनन्तं वस्तु तेन व्याप्त्मित्युच्य्ते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति,तेनैव तत्पृष्ठभाविपरामर्शचेतसा प्रिच्छिद्य्न्ते। न च सार्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः, किं तर्हि ? यावत् किञ्चिदस्तित्वमनुभवति तत् सर्वमेव स्मारोह्ति। सर्वस्यैव सर्वज्ञानोपादानं 1. प्र्च्युत्त्त्व्स्यापि-paa0| 2. 0भास्मेव्-paa0| 3. निरुक्तावभास0-gA0 / 4. निरुक्त्मेवाव्0-गा। . 5-5. स्याद्विचित्र्-paa0,gaa0| 6-6. अस्व्भूता-gaa0| 7. 0ज्ञानसमङ्गित्वाद्-jai0, 0ज्ञ्यान्स्न्ग्गित्वा-paa0| 8-8. भ्रान्त्-paa0,अभ्रान्त्-गा। 9. मुख्येनार्थे- jai0| 10. प्र्त्याल्म्ब्न्भावो0-0॥ Page #384 -------------------------------------------------------------------------- ________________ 788 तत्त्वसंग्रहे प्रत्यालम्बनभावेनाप्रतिबद्धशक्तित्वात् । मनोविज्ञानस्य च सर्वार्थविषयत्वात् । अतः सार्वज्ञचेतसः परिमितवस्त्वाकारोपग्रहणेऽननुपपत्तेः,पृष्ठलब्धेन च शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तवर्त्तित्वेनापरिच्छेदात् कथम् 'इयन्तः' इति परिच्छेदो भवेत्, येनान्तवत्त्वं स्यात्। यदि नाम 'प्रतिभासनादन्यन्नास्तीत्येवं परामर्शो जातः, तथापि नान्तवत्त्वप्रसङ्गः । तथा हियदि प्रतिभासमानमन्तवदेव निर्विकल्पसर्वज्ञचेतसि प्रतिभासेत, तदा तत्पृष्ठलब्धेन परामर्शचेतसा अनन्तत्वं भावानां प्रिच्छिद्य्ते। तद्व्यवच्छेदाच्चानन्तत्वहानिर्भवेत्; यावता परिभासमानं वस्तु सर्वज्ञचेतस्यनन्तमेव प्रतिभासते; सर्वज्ञस्याप्रतिहतशक्तित्वात् । तस्मादन्यदप्रतिभासमानमन्तवदेव । तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति य्त्किन्य्चिदेत्त्॥ ये तु पुनः "सर्वमेव योगिविज्ञानमनालम्बनं सत्यस्वप्रदर्शनवद् वस्तुसंवादितया प्रमाणम्" इति प्रतिपन्नाः, तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेवेत्यलं बहुना । / 3626 ॥ यैः स्वेच्छासर्वज्ञो वर्ण्यते, तन्मतेनाप्यसौ न विरुध्यत इत्यादर्शयन्नाह यद यदिच्छति बोद्धं वा तत्तद वेत्ति नियोग्त्ः। शक्तिरेवंविधा तस्य प्रहीणाचरणो ह्यसौ ॥ 3627 ॥ युगपत् परिपाट्या वा स्वेच्छया प्र्तिप्द्य्ते। लब्धज्ञानं च सत्त्वो हि सक्षणइयादिभिः प्र्भुः॥3628॥ यद्वेत्यादिना क्रमज्ञानपक्षेऽप्यविरोधमाह- . यद्वा ssoddshbhishcittaishctuHstysvbhaavkm| क्रमेण वेत्ति विज्ञेयं सर्वं srvviditytH॥3629|| tatra तादृशि विज्ञाने क्रमेण भवति प्र्भोः। लवमात्रोऽपि नापेक्ष्यः kimddaabdshtaavdhiH||3630|| |G.933) षोडशभिश्चित्तैरितिक्षान्तिज्ञानैः । अष्टौ क्षान्तयः-दुःखे धर्मज्ञानक्षान्त्यादय:6,अष्टौ च ज्ञानानि-दु:खे धर्मज्ञानानीति; 'षोडशभिन्नोऽयं सत्याभिसमयः' इति वचनात् । ल्व्मात्रोऽप्ति। 'कलापर्यन्तः क्षणः,विंशक्षणशतमेक: तत्क्षणः, षष्टिस्तत्क्षणा एको लवः' इति स्म्य्ः। अन्ग्ग्रेत्याम्न्त्र्न्ने। अब्द इति संवत्सरपर्यायः ॥ 3629-3630 / / "स्वभावेनाविभक्तेन" (तत्त्व0 3250) इत्यादावाह स्वभावेनाविभक्तेन यः स्र्व्म्बुध्य्ते। स्वरूपाण्येव भावानां सर्वेषां सोऽव्बुध्य्ते॥3631॥ नन् योगिनामनाश्रवं ज्ञानं शास्त्र सामान्यविषयमेवोपवर्ण्यते, न तु स्वलक्षणविषयम्, तत् कथं सामान्यविषयेण योगिचेतसा भावानां स्वरूपाण्येव च बुध्यन्ते? इत्यत आह सात्मकाक्षणिकादिभ्यो यद्वयावृत्तं स्व्ल्क्स्स्न्न्म्। शमोत्प्रेक्षानिमित्तत्वात् सामान्यं त्दिहोच्य्ते॥3632॥ 1. अप्रिमित्-गा। 2. प्रिहास्मान्ण्-जें। . कालपर्यन्त:-पा 2. प्र्तिभास्माना0-गा। .. 3.0नन्तहानि0-pA0 / 5. स्र्व्स्याप्र्तिक्-paa0|6-6. दु:खधर्म-pA0, gA0; एव्मुप्र्य्पि। 8. स्वात्मकाक्षणि-pA0 / Page #385 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा तद्ग्राहकं च विज्ञानं भावनाबलभावि यत् । योगीशान्प्रमभिव्यक्तं तत्स्वलक्षणगोचरम् ॥ 3633 ॥ तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते, अतस्तंद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचरमेवेत्यविरुद्धमेतत्'- यत् सामान्यगोचरं तत् कथं स्वलक्षणग्राहि तद्भवतीति । यच्चोक्तम्-'" तदेकाकारविज्ञानम्" (तत्त्व0 3225 ) इत्यादि, तत्सर्वमेतेनैव प्रत्युक्तम्; स्वलक्षणविषयत्वाद् योगिज्ञानस्येति ॥ 3632-3633 ॥ अथ यत्तत् सांवृतं तत्त्वान्यत्वादिभिराकारैरनिर्देश्यं सामान्यमस्माभिरुपवर्णितम्, यच्च परैस्तैर्थिकैः पारमार्थिकमेव प्रकल्पितम्, तद्ग्राहित्वेन योगिज्ञानस्य स्वलक्षणविषयत्वं साध्यते, तदसिद्धमित्यादर्शयन्नाह तत्त्वान्यत्वाद्यनिर्देश्यं यत्परैश्च प्रकल्पितम् । सामान्यं तस्य नैतेन ग्रहणं योगिचेतसा ॥ 3634 ॥ आदिशब्देन नित्यत्वादिभिरनिर्देश्यमिति ग्रहीतव्यम् ॥ 3634 ॥ कस्मात् तेन तस्य ग्रहणं नास्ति ? ' इत्याह अविकल्पमविभ्रान्तं तद्योगीश्वरमानसम् । - 789 विकल्पविभ्रमाक्रान्तं तद्ग्रहे च प्रसज्यते ॥ 3635 ॥ [G.934] योगिज्ञानमविकल्पाभ्रान्ततया प्रत्यक्षं प्रमाणमिष्यते । यदि च तद् यथोक्तसामान्यविषयं स्यात्, तदा सांवृतार्थविषयत्वाद् विकल्पाक्रान्तं प्राप्नोति । परपरिकल्पितालीकसामान्यविषयत्वाद् विभ्रमाक्रान्तं च प्रसज्यते । यद्वा --- -प्रत्येकमुभयविषयत्वे दोषद्वयमापतति ॥ 3635 ॥ 1. विरुद्धमेव pA0, gA0 / एवमध्यारोपितालीकार्थविषयत्वाद् विकल्पविभ्रमाक्रान्तं तत् प्रसज्यत इति प्रतिपादितम् । इतश्च विकल्पविभ्रमाक्रान्तं तद्ग्राहि प्रसज्यत इति भङ्गयन्तरेण प्रतिपादयन्नाहविकल्पात्मा च सामान्यमवाच्यं यत् प्रकीर्त्तितम् । नित्यानुगतिरूपं तन्नीरूपं प्रतिपादितम् ॥ 3636 ॥ YadetadanantaroktamavAcyam-तत्त्वान्यत्वाद्यनिर्देश्यं सामान्यमुक्तम्, तद्विकल्पस्यात्मेति यद् यस्मात् प्रकीर्तितम्=प्रतिपादितमन्यापोहे । तस्मात् तद्ग्रहे विकल्पविभ्रमाक्रान्तं प्रसज्यत इति प्रकृतेन सम्बन्धः । तथा हि-विकल्पात्मतया सामान्यस्य तद्ग्राहियोगिज्ञानं विकल्पात्मकमेव स्यात्; तादात्म्येनैव तस्य ग्रहणात् । विभ्रमाक्रान्तं च प्रसज्येत । यच्च परपरिकल्पितं सामान्यं नित्यानुगतिरूपम्, तदपि सामान्यपरीक्षायां नीरूपस्वभावमेव प्रतिपादितमिति तद्ग्रहे स्फुटतरमेव विकल्पविभ्रमाक्रान्तत्वमासज्यते ॥ 3636 ॥ यच्चोक्तम् -- " सहेतु सकलं कर्म" (तत्त्व0 3255) इत्यादि, तत्राह - सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः । समाधिजेन जानाति स सर्वज्ञोऽपदिश्यते ॥ 3637 ॥ 2. तद्यत्- pA0, gA0 / 3. न स्वलक्षण0- gA0 / Page #386 -------------------------------------------------------------------------- ________________ 790 तत्त्वसंग्रहे पुरस्तादनुमानेन तस्य सत्ता प्र्साधिता। प्रमाणमस्य सद्भावे तदस्तीत्यस्ति तादृशः ॥ 3638 ॥ * "युगपत् परिपाट्या च" (तत्त्व0 3257) इत्यादावाह युगपत्परिपाट्या वा ज्ञानं कार्यात् prkaashitaat। सामर्थ्यमपि तस्यास्ति देशनां कुरुते य्दा॥3639॥ [G.935] सुबोधम् ॥ 3639 ॥ "लब्धासाधारणोपायः" (तत्त्व0 3259) इत्यादावाह स्वभ्यस्तधर्मनैरात्म्या यस्येयं deshnaa'mlaa। साधिता सर्वशास्त्रेण स्र्व्मानैर्बाधिता॥ 3640 ॥ ... संसार्यनुचितज्ञाना keshvaadergocrH| शिरोभिरर्च्यते भक्त्या या चातीव म्नीस्सिभिः॥3641॥ समस्तदुरितारातिवर्गभङ्गविधायिनी । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणम् ॥ 3642 ॥ लब्धासाधारणोपायोऽशेषपुंसां विल्क्स्स्न्नात्। स एकः सर्वविन्नाथ इत्येतत् स्प्र्मान्न्क्म्॥3643॥ विस्तर:- सर्वशास्त्रेणेति । सकलेनामुना त्त्त्व्स्न्ग्घ्न्न्। संसार्यनुचितज्ञानेति संसारिणामनुचितम्= असहजं संसार्यनुचितं तत् तादृशं ज्ञानं यस्यां देशनायां सा तथोक्ता . केशवादेरगोचर इति । स्वलिङ्गेनैव deshnaasmaanaadhikrnnmett| समस्तदुरितारातिवर्गभङ्गविधायिति । दुरितान्येवारातयस्तेषां वर्ग:-समूहः, तस्य भङ्ग विधातुं शीलमस्या इति विग्रहः । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणमिति । कारणशब्द: प्रत्येकमभिसम्बध्यते । चित्राभ्युदयनिष्पत्तिकारणं चेत्यर्थः ॥ 3640-3643 ॥ . "इत्थं यदा न" (तत्त्व0 3260) इत्यादावाह इत्थं यदा च सर्वज्ञः kshcidevoppdyte| धर्मादयधिगमे हेतुः पौरुषेयं तदा वचः । / 3644 ॥ कश्चिदेवेति । सुगत एव, न क्पिलादिः। यथोक्तं प्रागित्यभिप्राय: / यश्च निराकारसाकारज्ञानविकल्पेन दोष उक्तः, तदपि पूर्वमेवास्माभिः प्रतिविहितम् ॥ 3644 ॥ ननु चोक्तम् "अनिर्भासं सनिर्भासमन्यनिर्भासमेव c। विजानाति न विज्ञानं बाह्यमर्थं कथञ्चन ॥ " (तत्त्व0 1998) इति, तत् कथमुभयपक्षाश्रयणेऽपि दोषाप्रसङ्ग उच्यते?-इत्येतदाशङ्कय आह निराकारादिचिन्ता तु सर्वज्ञे नोप्युज्य्ते। यथा हि भवतां ज्ञानं क्वचिदर्थे तथा प्र्म्॥3645॥ श्रीशान्तरक्षितविरचितस्तत्त्वसंग्रहः समाप्त: 2. शक्त्या -pA0, gaa0| / 4. pA0, gA0 पुस्त्क्योनास्ति। - : - बिलक्षण -गा। Page #387 -------------------------------------------------------------------------- ________________ 791 अतीन्द्रियार्थदर्शिपरीक्षा [G.936] येयमस्माभिर्विज्ञानवादस्थितैर्निराकारचिन्ता प्रागकारि, सा साम्प्रतं बाह्यार्थाभिनिविष्टान् भवतो मीमांसका प्रति बहिरर्थमभ्युपेत्य सर्वज्ञे प्रतिपाद्यमाने भवतां बहिरर्थवादिनां कथमपि नोपयुज्यत एव कर्तुम् । कथम् ? इत्याह-यथा हीत्यादि|avshyN हि भवद्भिर्बहिरर्थस्य साकारेण वा निराकारेण वा ज्ञानेन ग्रहणमुपवर्णनीयम्, अन्यथा बहिरर्थोच्छेदः स्यात्। ततश्च यथा येन प्रकारेण भवतां क्वचिदर्थे ज्ञानं प्रवर्त्तते, तथा तेनैवाकारेण परम् उत्कृष्टम, सार्वज्ञमिति सम्बध्यते, प्रवर्तिष्यते इत्यचोद्यमेतदिति ॥ 3645 ॥ इति कुशलमदभ्रं यन्मयाप्रापि शुभ्रम्, निरुपमजिनलक्ष्मीसद्मतामेत्य नित्य्म्। सकलजनमनांसि प्रीणयन् दीप्तकान्तिः, सुगतकमलशीलस्तेन सर्वोऽस्तु लोक्ः॥ इत्यतीन्द्रियदर्शिपुरुषपरीक्षा कमलशीलविरचिता पञ्जिका smaaptaa॥ Page #388 -------------------------------------------------------------------------- Page #389 -------------------------------------------------------------------------- ________________ अंशो ह्येतस्य जात्याख्यो अकनिष्ठे पुरे रम्ये अकल्पनाक्षगम्येऽपि अकार्यातिशयं यत्तु अकृतत्वाविनाशाभ्यां अकृताभ्यागमोऽपि स्यात् गौणे चैवमेवे अगौरपोहो यश्चायं अक्षव्यापारसद्भावाद् अक्षीणावृत्तिराशिस्तु अक्ष्यर्थाद्यफलं तु स्यात् अगकारपरावृत्त अगोतो विनिवृत्तिश्च अगोनिवृत्तिरन्यत्वं अगोनिवृत्तिः सामान्यं अगोभिन्नं च यद् वस्तु अगोशब्दाभिधेयत्वं अग्निधूमादिबुद्धीनां अग्निधूमान्तरत्वे अग्निहोत्रादिवचना0 तत्त्वसंग्रहकारिकासूची शान्तरक्षितपादैर्या ग्रन्थेऽस्मिंस्तत्त्वसंग्रहे । निबद्धा: कारिकास्तासां सूचीयं क्रमशालिनी ॥ अग्रिहोत्राद् भवेत् स्वर्गः अचेतनत्वकार्यत्व0 अचेतनात्मिका बुद्धिः अजल्पाकारमेवादौ अज्ञातार्थप्रकाशत्वाद् अज्ञात्वा कमसौ शब्दम् अज्ञेयत्वादिविश्लेषात् संहतमा अण्वन्तराभिमुख्येन अण्वाकाशदिगादीनां अतः कारक एवायं अतः परीक्षकज्ञान0 2333 अतः पूर्वोक्तया युक्त्या 3550 अतः प्रतिपदं भिन्ना: 587 अतः प्रमाणता तस्मिन् 12 अतः प्रागपि तद्भावाद् अतः प्राज्ञो नरः सूक्ष्मान् अतः सत्यत्वमिथ्यात्व0 2104, 2430 538 721 3030 * 306 2480 अत एव तुरङ्गाद 1084 अत एव द्वयं ग्राह्यं 1074 अत एव न दृश्योऽयं 914 अत एव स्ववेद्यत्वं 1060 अत एवायमिष्टस्य 940 अत एवाविशेषत्वाद् अतत्कारणभेदेन 989 अतदात्मकमेवेदं 1310 अतद्धेतोरहेतोश्च 1445 अतद्भावनिषेधश्च 133, 317 1498 अतद्रूपपरावृत्त0 3086 अतद्रूपपरावृत्तं अतः सर्वजगत्सूक्ष्म0 अतः सर्वत्र विषये अत उत्प्रेक्षितो भेदो 53 अतद्वस्त्वात्मकत्वं तु 303 729 1485 2238 3354 अतश्च शक्यते वक्तुं 78 अतश्चाज्ञानसन्देह 0 अतश्च कल्पितत्वेन अतश्च गम्यतां व्यक्तम् अतश्च प्रथम ज्ञानं अतश्च व्यञ्जकास्तासां 1990, 1991 अतश्चापौरुषेयत्व0 813 अतस्तद्द्वारकोऽप्यत्र 126 3011 अतिरोहितधर्मादि0 अतस्तस्य स्वतः सम्यक् 3028 2702 3078 863 3402 2354 3313 1252 1346 1548 235 3274 2061 74 2529 1040 1283 1629 342 142, 637 67, 1051 1751 1807 2345 2971 1639 2926 3119 2406 2550 2960 .3213 Page #390 -------------------------------------------------------------------------- ________________ 794 अतीतभवनामार्थ0 अतीतश्च पदार्थोऽयम् अतीतश्च महान् कालो अतीताजातयोर्ज्ञानम् अतीतानागतं कर्म अतीतानागतानां च अतीतानागतावस्थम् अतीतानागतौ कालौ अतीतानुपजातेषु अतीन्द्रियं पराज्ञात0 अतीन्द्रियपदार्थज्ञो अतीन्द्रिया यतस्तेऽर्थाः अतीन्द्रियार्थदृक् तस्माद् अतीन्द्रियार्थविज्ञान 0 अतीन्द्रियार्थविज्ञानं अतीन्द्रियार्थसम्बन्धां अतो गगनराजीव0 अतो गुणनिषिद्धैर्वा अतो गौरिति शब्देन अतोऽतीन्द्रिययैवे अतो दूरमपि ध्यात्वा अतो न द्वयसिद्धोऽयम् अतो न वेदवाक्यानां अतोऽनादित्वसामान्यं अतो निर्मलनिष्कम्प0 अतोऽनैकान्तिको हेतुः अतोऽभिव्यक्त्ययोगेन अतो मन्वादयोऽप्येषाम् अतो यत्र परैर्बाह्ये अतो यत्रापि मिथ्यात्वं अतो यदनपेक्षत्वाद् अतोऽर्थप्रत्ययायोगात् अतो विनाशसद्भावाद् अतो विरुद्धता हेतोः अतोऽविशेषनिर्दिष्टे अतो व्यवस्थितं रूपं अत्यक्तपूर्वरूपं हि तत्त्वसंग्रहे 1215 अत्यन्तभिन्नता तस्माद् 1821 अत्यन्तभिन्नावात्मानौ 3578 अत्यन्तभेदिनोऽप्येते 1787 अत्र ब्रूमो यदा तावद् 753 अत्रापि यः पुनः शङ्कां 1839 अत्रापि ये प्रवक्तृत्वं अत्रापि व्यभिचारित्वं 1818 2343 अत्रापि सुधियः प्राहुः 789 अत्राभिधीयते येषां 3460 अत्राभिधीयते सर्व0 3579 अत्रोच्यते द्वितीये हि 2382 अथ क्रियानिषेधोऽयं 3122 अथ क्षणिकमेवेदं 3396 अथ तद्वचनेनैव 3476 अथ तस्मान्न जायेत 2771 अथ देशवितानेन 2431 अथ नाङ्गीक्रियेतेदं 2887 अथ नापेक्षते नित्यः 991 अथ नार्थे क्रियाशक्ति: 2172 अथ निर्विषया एता: 2859 अथ पश्चादपि ज्ञानं 2484 अथ भावस्वरूपस्य 3481 अथ यद्ग्राहके रूपे 3180 अथ वर्णास्तिरोभूत0 3439 अथ वाऽऽध्यात्मिकाः सर्वे 203 अथ वा भाविकत्वेऽपि 2558 अथ वाऽभूतमाकारं 3580 अथ वा यत्समीपस्थैः 1522 अथ वाऽव्यतिरिक्तोऽयं 2915_ अथ वाऽस्थान एवायम् 2895, 3071 अथ शक्ति: स्वहेतुभ्यः 1507 अथ शब्दादिना तस्य 377 अथ शाखान्तरं नेदं 1470 अथ सत्यार्थविज्ञान0 2739 अथ सम्मूर्छितं रूपं 384 अथ सा नैव सञ्जाता 2544 अथ स्वभावतो वृत्तिः 1715 703 2611 2215 3020 3360 2057 2987 2919 501 509 366 1885 3187 3543 1976 417 409 1841 902 2498 374 2063 2726 218 899 2044 2566 993 350, 1700 2826 1643 3514 2358 325 1565 164 Page #391 -------------------------------------------------------------------------- ________________ 795 1111 1621 442 524 1957 639 777 1910 3321 2221 2548 1261 2417 2966 अथागन्त्रादिरूपं तत् अथाऽनाकारधीवेद्यं अथानाश्रित एवायं अथानिर्वचनीयत्वं अथानुरूपयत्नेन अथान्य एव संयोग0 अथान्यथा विशेष्येऽपि अथान्यापोहवद् वस्तु अथान्योऽपि स्वभावेन अथापि कर्णशष्कुल्या अथापि कार्यरूपेण अथापि ज्ञानरूपत्वम् अथापि तेन सम्बन्धात अथापि निश्चयोऽभूतः अथापि पाचकत्वादि0 अथापि प्रकृतं किश्चित् अथापि बांधकाभावत् अथापि वेददेहत्वात् .. अथापि सन्ति नित्यस्य अथापि सहकारीणि अथापि सार्थकत्वेन अथापीन्द्रियसंस्कारः अथाप्यक्षणिकास्ते स्युः अथाप्यक्षणिकं ज्ञानं . अथाप्यतीन्द्रियो वायुः अथाप्यनन्तर: पक्षः अथाप्यवाच्य एवायं .. अथाप्याकाशमाधारः अथाप्रमाद्वयासत्ता अथाविभक्त एवायं अथाविभागमेवेदं अथासत्यपि सारूप्ये अथास्त्यतिशयः कश्चित् अथास्मदिष्टः पक्ष: स्यात् अथेदं लक्षणं हेतोः अथोच्यते परार्थत्वं अथोच्यते प्रधानस्य कारिकासूची 700 अथोत्पलत्वसम्बन्धि 533 अथोपगमरूपेण 992 अदृष्टतत्त्वो लोकस्तु 678 अदृष्टशक्तेर्हेतुत्वे 2868 अदृष्टश्रुतवृत्तान्ताः 864 अद्रव्यत्वान्न सङ्ख्यास्ति 949 अद्रव्यादिधियो हेतुः 971 अद्वयज्ञानपक्षे तु . 2236 अद्वितीयं शिवद्वारं 2535 अधिष्ठानानृजुस्थत्वात् . 140 अधिष्ठाने त्वनित्येऽपि .. 3544 अध्यारोपितमेवातो 401 अध्येतारश्च वेदानां 25 अनन्तरं फलादृष्टिः 757 अनन्तरोदितं न्यायं 3130 अनन्तोपायजन्याश्च 3006 अनन्यत्ववियोगेऽपि 3207 अनन्यत्वेऽपि कारित्रं । 396 अनन्यत्वेऽपि सत्त्वस्य 2362 अनन्यापोहशब्दादौ 2413 अनपेक्षत्वमेवैकं 2185 अनपेक्षप्रमाणत्वं 1832 अनपेक्षोऽपि यद्येष 2924 अनपेक्ष्यप्रमाणत्वं 2533. अनयैवोपपत्त्या स्याद् 131 अनर्थान्तरपक्षेऽपि - 999 अनवस्थाभयादेव 2158 अनाक्षिप्तान्यभेदेन 3048 अनागते च विज्ञेये 1278 अनागतेन दृष्टं च 144 अनात्मक्षणिकत्वादि 936 अनापोहव्युदासेन 19 अनित्यं तच्च सर्वेषां 2312 अनित्या विकल्प्यैवं 1385 अनित्यत्वं च नाशित्वं 1466 अनित्यत्वेन वाच्याश्च 97 अनित्यस्य तु बुद्धादेः 2444 1580 1634 1798 458 978, 1162 2813, 2743 3005 356 3008 2999 2556 2882 1805 3472 3173 3331 998 2313 2334 FEEEER BREEEEEEEEEEEEEEEEEEEEEEEEEEEEE 2314 346 3211 Page #392 -------------------------------------------------------------------------- ________________ 796 अनित्यालम्बनत्वेऽपि अनित्येष्वेव वर्णेषु अनिर्दिष्टविशेषोऽपि अनिर्भासं सनि सम् अनिष्पन्नात्मतत्त्वस्तु अनक्तेऽप्यथ वा तस्मिन् अनुगच्छन्ति पश्चाच्च अनुगाम्यन्यथाभावात् अनुभूय यथा कश्चिद् अनुमानं प्रमाणं चेद् अनुमानबलेनापि अनुमानविरोधश्च अनुमानविरोधस्य अनुमानविरोधादिः अनुमानविहीनोऽपि अनुमाप्रतिभासेन अनुमावत् प्रमाणत्वात् अनुरूपो हि संसर्गी अनेकत्वेऽपि चानन्त्यं अनेकदेशवृत्तौ वा अनेकवस्तुसद्भावे अनेकव्यक्तिनिष्ठत्वात् अनेकसमवायश्च अनेनैवात्मना वृत्तौ अन्तरालप्रवृत्तस्य अन्तर्मात्रासमारूढम् अन्त्यवर्णे हि विज्ञाने अन्त्यस्य तु स्वतः सिद्धौ अन्धानन्धसमीपस्थः अन्धेनान्धः समाकृष्टः अन्य एव भवेद् वेदः अन्यच्च जातयो भिन्ना अन्यच्चेत् कथमन्यस्य अन्यत्रगतचित्तस्य अन्यत्र दृष्टभावस्य अन्यत्वं वाप्यनन्यत्वं अन्यत्वे धर्म्यसिद्धे! तत्त्वसंग्रहे 279 अन्यत्वे वर्तमानानां 1794 2733 अन्यथाकरणेच्छायाम् 2673 3336 अन्यथा कृतकः कश्चिद् 2676 1998 अन्यथा क्रमरूपत्वं 2421 109 अन्यथा गुणजात्यादि0 847 2469 अन्यथा च तमेवार्थं 2489 1853 अन्यथाज्ञानसन्देह0 3125 1743 अन्यथा तु परिच्छेद0 2009 3363 अन्यथात्वे स्थितौं नाशे ... 1827 1484 अन्यथा नित्यतापत्तिः 1795 714 अन्यथा नित्यरूपा सा 2758 86 अन्यथा निर्विशिष्टत्वात् .... 1762 1458 अन्यथानुपपत्तिस्तद् ... 2664 1472 अन्यथानुपत्त्या च 2262, 2650 2088 अन्यथानुपपत्त्या चेत् . . 3064 2055 अन्यथानुपपत्त्यापि . 1412 1584 अन्यथानुपपत्त्या हि 1383 774 अन्यथानुपपत्त्यैव 1377, 1414 995 अन्यथानुपपन्नत्वं 1364, 1367-68 2224, 2593 अन्यथानुपपन्नत्वे 1363 672 अन्यथाप्युपपन्नत्वात् 3221 2468 अन्यथा प्रत्यभिज्ञानं 2765 . 778 अन्यथा बाह्य एवार्थ: 2058 610 अन्यथा योजनाभावाद् 1230 453 अन्यथा यौगपद्येन 167 734 अन्यथा रूपगन्धादेः 1240 2720 अन्यथा संशयो युक्तो 3288 2027 अन्यथा सर्वबुद्धीनाम् 2465 2269 अन्यथा हि न नित्या स्याद् 2379 अन्यथा हि न सा बुद्धिः 1713 2672 अन्यता ह्यनुवृत्तान्ना0 2502 2688 अन्यथा ह्यात्मनो भेदो 1774 35 अन्यथैवोपपन्नत्वाद् 2651 668, 730 अन्यदेवासमर्थं तु 1676 661 अन्यदेशादिभाविन्यों 250 339 अन्यधर्मनिमित्तश्चेत् 744 2332 अन्यधर्मसमावेशे 577 2825 Page #393 -------------------------------------------------------------------------- ________________ 797 3283 63, 773, 1140, 2072 334 1304 कारिकासूची अन्यरागादिसंवित्तौ 2047 अन्योपलम्भतस्तस्य अन्यरूपनिषेधोऽयं 1148 अन्वयव्यतिरेकाभ्यां अन्यलक्षणसंसिद्धौ 1610 अन्यवस्तुनि विज्ञानं 1667 अन्वयानुविधानं च अन्यवस्तुनि विज्ञाने 1664 अन्वयासत्त्वता भेदाद् अन्यवृत्त्युपलम्भेन 1956 अन्वयासम्भवे सैव अन्यस्त्वतिशयो नास्ति 1826 अन्वयी प्रत्ययो यस्मात् अन्यस्माज्जनकात् तेषां 1765 अन्वयो न च शब्दस्य अन्यस्मिन् ज्ञानसम्बन्धे 2235 अपवर्गस्य तु प्राप्ति: अन्यस्मिन्न हि सर्वज्ञे 3233 अपवादावधि: काल. अन्यस्यापि प्रमाणत्वे .2897, 3073 अपास्ता च स्थितिः पूर्वं अन्यहेतुप्रतिक्षेपाद् 1897 अपि च स्तनपानादौ अन्याकारमपि ज्ञानं 2039 अपि चानादिता सिध्येद् अन्यानन्तरभावेऽपि .. 530 अपि चानेकवृत्तित्वं अन्यान्यत्वेन ये भावाः 1068 अपि चापौरुषेयस्य अन्यान्यरूपसम्भूतौ 141 अपि चास्य कथावत्तु अन्यापोहश्च किं वाच्यः . 996 अपि चैकत्वनित्यत्व0 अन्यापोहात्मकस्यापि 2479 अपूरितान्तरालत्वात् अन्यापोहापरिज्ञानाद् 1002 अपथग्वेदनात् पूर्वं अन्यार्थं प्रेरितो वायुः 2194 अपेक्षाभेदतश्चैवं अन्यार्थविनिवृत्तिं च . 1191: अपेतभागभेदश्च अन्यार्था शक्तिविगुणे 1904 अपोद्धारव्यवहृतिः अन्यार्थासक्तचित्तोऽपि 1321 अपोहमात्रवाच्यत्वं अन्ये तु चोदयन्त्यंत्र : 2218 अपोहश्चाप्यनिष्पन्नः अन्ये त्वीशसधर्माणं . 153 अपोह्यकल्पनायां च अन्येन च विना हेतुः 525 अपेह्यानपि चाश्वादीन् अन्येनासाधिता चेत्स्यात् 2907 अप्रतीतान्यशब्दानां अन्येऽपि सर्वभावाः स्युः ___406 अप्रमाणं पुन: स्वार्थे अन्ये पुनरिहाज्ञान0 2084 अप्रमाणेन चैतेन . अन्ये पुनरिहात्मानम् । 171 अप्रमाणेऽपि येनैतत् अन्ये प्रमान्तरास्तित्वं 1583. अप्रमाणे प्रमाणत्व0 अन्यैः प्रत्यक्षसिद्धत्वं 212 अप्रमाद्वितयासत्त्वे अन्यस्ताल्वादिसंयोगैः 2195 अप्रसिद्धोपलम्भस्य अन्योऽन्यपरिहारेण 3622 अप्राप्तकर्णदेशत्वाद् अन्योऽन्यानुपकारेऽपि .436 अप्राप्तिमात्रसाम्येऽपि अन्योऽन्याभिसराश्चैवं . 583 अप्रामाण्यद्वयाशङ्का अन्योऽन्याश्रयदोषश्च । 1387 अप्रामाण्यनिवृत्त्यर्था 505 738 1493 3496 2877 2727 1939 2795 -797 2397 2337 1000 2212 2068 2984 1992 - 650 966 934 979, 1178 932 2242 2912 1483 2834 2947, 2953 3063 2073 2186 2518 2937 2095, 2423 Page #394 -------------------------------------------------------------------------- ________________ 798 2519 2959 2053 1674 1609 1737 1834 347 1620 2655 2657 1503 2306 2250 2248 अप्रामाण्यव्यवच्छेदः अप्रामाण्ये परायत्ते अप्सूर्यदर्शिनां नित्यं अबहिस्तत्त्वरूपाणि अबाधैकाश्रयत्वे हि अबुद्धिपूर्वकस्तेषां अबोधरूपभेदं तु अभावकारणत्वे तु अभावगम्यरूपे च अभावपक्षे निक्षिप्त0 अभावशब्दवाच्यत्वात् अभावस्य च कार्यत्वे अभावस्य च योऽभाव: अभावंस्य च वस्तुत्वे अभावा अपि विज्ञेयाः अभावानुपलम्भेन अभावान्तर्गतं नो चेत् अभावेऽप्यनुमानस्य अभावो निरुपाख्यत्वं अभावोऽपि न युक्तोऽयं अभावोऽभाव इत्येव अभावो वाप्रमाणेन अभासमानो वेद्यश्च अभिधा नान्यथा सिध्येद् अभिप्रेते निवेशार्थं अभियुक्ता हि ये यत्र अभिलाषानुरूपेण अभिव्यक्तेरयोगे च अभिव्यक्त्यन्यथात्वं चेत् अभिसम्बुद्धतत्त्वास्तु अभेदमनुमन्यन्ते अभेदाध्यवसायेन अभेदो ह्येकरूपत्वं अभ्यनुज्ञादिवाक्येन अभ्यस्तलक्षणानां च अभ्यासात् प्रतिभाहेतुः अयं च भवतां पक्षो तत्त्वसंग्रहे 2936 अयं ममार्थसम्बन्धः । 3002 अयःशलाकाकल्पा हि 2220 अयस्कान्तप्रभाप्राप्त्या 1889 अर्थक्रियावभासं च 467 अर्थक्रियावसाये चेत् 2323 अर्थक्रियासमर्थं च 263 अर्थक्रियासमर्थ हि 427 अर्थक्रियासमर्थत्वं 950 अर्थक्रियासमर्थाः स्युः 1545 अर्थक्रियासु शक्तिश्च 1657 अर्थगत्यनपेक्षेण 364 अर्थद्योतनशक्तेश्च 956. अर्थद्योतनहेतोश्च . 1677 अर्थप्रतीतितो नोऽचे0 / 1173 अर्थप्रतीतिसामर्थ्यः 3059 अर्थवद्ग्रहणाभावाद् * 1559 अर्थवान् कतरः शब्दः 3295 अर्थवान् पूर्वदृष्टश्चेद् 1125, 1932 अर्थशून्याभिजल्पोत्थं 987 अर्थसंवादकत्वे च . 786 .अर्थस्यानुभवो नाम 1658, 1690 अर्थस्यानुभवो रूपं 2060 अर्थान्तरनिवृत्त्या हि 1599 अर्थान्तरपरावृत्त0 1143 अर्थान्तरपरावृत्त्यां 2114 अर्थान्तरव्यवच्छिन्न0 292 अर्थान्तरव्यवच्छेदं 2692 अर्थान्यथात्वहेतूत्थ0 3121 अर्थापत्त्यन्तरेणैव 541 अर्थापत्त्यैव सर्वज्ञम् 1815 अर्थाभिधानसामर्थ्यम् 450 अर्थिप्रत्यर्थिनौ तत्र 1030 अर्थे चासम्भवात् कार्यं । 1432 अर्थोपभोगकाले च 1474 अलक्षितविशेषां च . 899 अलातेऽपि सकृद् भ्रान्ति: 2941 अल्पीयस्यास्यमल्पीयो 2241 1203 460 2021 2017 1067 1072 1171 1265 1015 2952 1600 3218 2305 3024 3129 294 2075 1253 2587 Page #395 -------------------------------------------------------------------------- ________________ 799 अवधारणसामर्थ्याद् अवधीकृतवस्तुभ्यों अवधीनामनिष्पत्तेः अवर्तमानतायां तु अवस्तुविषयेऽप्यस्ति अवस्थादेशकालानां अवस्थाभेदभावेऽपि अवस्थाभेदभेदेन अवस्थायां च मध्यायां अविकल्पमपि ज्ञानं अविकल्पमविभ्रान्तं अविकार्युपकारित्वं0 अविचारप्रसिद्धोऽर्थो अविज्ञाततदर्थाश्च अविज्ञातार्थतत्त्वस्तु अविद्यमानसास्नादिः अविनष्टाच्च तज्जाता0 . अविनाभावसम्बन्धः अविवक्षितभेदं च अविशेषेण साध्ये तु अवेदकाः परस्यापि अवेद्यबाह्यतत्त्वापि अवेद्यवेदकाकारा . अव्यक्तंव्यक्तिकत्वेन अव्यक्तो व्यक्तिभाक् तेभ्यः अशक्यसमयं चेदं अशक्यसमयो ह्यात्मा . अशक्योत्पादनस्तावद् अशेषशक्तिप्रचितात् अशोकस्तबकादौ हि . असंक्रान्तिमनाद्यन्तं असतः प्रागसामर्थ्यात् असतो नरशृङ्गादेः असत्त्वे सर्वभावानां असत्यपि च बाह्येऽर्थे असत्यप्यर्थभेदे च असत्योपाधि यत सत्यं कारिकासूची 1200 असद्रूपं तथा चेदं 1716 असन्निचययोग्योऽतः ___29 असमानं तु तद्रूपं 1835 असम्बद्धस्तु विद्विष्टः 1085 असम्बद्धात्तदुद्भूताद् 1459, 1475 असम्बन्धान साक्षाद्धि 1786 असम्भवो विधेरुक्तः 264 असर्वज्ञत्वमेवं तु 1816 असर्वज्ञप्रणीतत्वं 1305 असर्वज्ञप्रणीतात्तु 3635 असर्वदर्शिभिर्विरैः 309 असाधारणमेवेदं - 2737 असारं तदिदं कार्य . 2807. असिद्ध पक्षधर्मत्वे . 602 अस्ति चात्रापि विस्पष्टं 1257 अस्ति हीक्षणिकायाख्या 489 अस्ति ह्यालोचनाज्ञानं 1366 अस्तु तर्हि ससारूप्यं 1056 . अस्तु नामैवमेकत्र 1962 अस्तु वाऽक्षणिकं शानं 1330 अस्तु वातिशयस्तस्मिन् 1065 अस्तु वातीन्द्रियो वायुः 3535 अस्तु वाऽपरिणामोऽस्य 3094 अस्तु वा वस्तुं सादृश्यं 26 अस्त्यर्थः सर्वशब्दानाम् 875 अस्त्वेवं किन्तु साकल्ये 1263 अस्थिरस्तु न सम्बन्ध0 1825 अस्थिरे वा स्थिरे वैवं 7 अस्माकं तु न शब्देन 2963 अस्मादेव च ते न्यायाद् 4 अस्माभिरुक्त आकार: 515 अस्माभिः संशयस्त्वत्र 1054 अस्मिन् सति भवत्येव 371 अस्य चार्थस्य सन्देहात् 922 अस्यापि गम केन 389 अस्यापीश्वरवत् सर्वं 888 अस्यावित्तौ हि नीलादे0 1055 1996 1982 2090 1706 1430 1096 3327 3362 3189 3089 2041 720 2317 1403 3397 1285 2035 641 2917 2549 2534 1661 1550 887 411 2128 705 1117 3065 1182 3299 1691 3371 3055 155 Page #396 -------------------------------------------------------------------------- ________________ 800 तत्त्वसंग्रहे 193 3261 अस्याश्च न धियः काचिद् अस्वस्थलोचनैर्दृष्टं । अहं वेद्यीत्यहम्बुद्धिः अहङ्काराश्रयत्वेन अहीनसत्त्वदृष्टीनां अहेतुकत्वसिद्ध्यर्थं अहेतुकत्वात् किञ्चायम् अहेत्वव्यापकं चोक्तं आकारवति विज्ञाने आकाराव्यतिरिक्तत्वात् आकाशमपि नित्यं सद् आकाशश्रोत्रपक्षे च . आख्यातेषु च नान्यस्य आगमस्य हि नित्यत्वे आगमस्योपमायाश्च आगमाद्धि स सम्बन्धं आगमार्थविरोधे तु आगमेन च सर्वज्ञो आजीवितात् समुत्पन्न आत्मकार्याख्यलिङ्गाच्च आत्मग्राहि च विज्ञानम् आत्मलाभे घटादीनां आत्मलाभे हि भावानां आत्मात्मीयदृगाकार0 आत्मा सर्वज्ञतादृष्टौ आत्मोदाहरणेनान्य0 आदित्यादिक्रियाद्रव्य0 आद्या एतेऽनुवृत्तत्वात् आद्यार्थविषयं तावत् आद्ये ह्यवस्तुविषये आधाराधेयनियमः आधिपत्यप्रपत्त्या च आधेयातिशयार्थत्वं आनर्थक्यमतः प्राप्त आनुपूर्वी च वर्णानां आप्तानङ्गीकृतेरेव आभिप्रायिकमेतेषां 2392 आभोगशुभचित्तादि 1902 2074 आभ्यासिकं यथा ज्ञानं 3099 229 आशुवृत्तेः सकृद्धान्तिः 1334 204 आश्रयानुविधानेन 2589 540 आश्रयोपाधिकाभ्यासाद् 3428 123 आश्रयो बदरादीनां 370 आह केन निमित्तेन 2214 3305 आहुः स्वभावसिद्धं हि . 2324 2725 आहोपुरुषिकंयाऽप्यत्र ... 2410 2037 इच्छादयश्च सर्वेऽपि 178 2329 इच्छारचितरूपादौ0 788 2160 इच्छारचितरूपेषु 748 973 इच्छारचितसंकेत ... 368, 644 3517 इति नैव प्रवर्तेत । 481 2422 इति मीमांसका प्राहुः । 19568 इति यस्य हि संरब्धाः 3109 348 इति ये सुधियः प्राहुः 3368 3509 इति व्यञ्जकसद्भावात् 2689 3016 इति सञ्चक्षते येऽपि 3092 इतिहासपुराणेषु 3198 3541 'इत्थमात्माप्रसिद्धौ च 221 2920 इत्थं कारणसंशुद्धौ 2991 2847. इत्थं च वस्तुरूपत्वे 1689 3488 इत्थं च शब्दवाच्यत्वाद् 1079 3561 इत्थं चापौरुषेयत्वे 2802 3464 इत्थं मानेऽस्थिते वेदे 2377 622 इत्थं यदा च सर्वज्ञः 3644 1720 इत्थं यदा न सर्वज्ञः 3260 1703 इत्यत्यक्षेषु सर्वोऽपि 2962 इत्यस्मिन् व्यभिचारोक्तिः 776 840, 845 इत्याक्षपादकाणादा: 547 3608 इत्यादिकमतोऽनिष्टं 3387 308 इत्यादि कीर्त्यमानं तु . 3242, 360 2355 इत्यादि गदितं सर्वं 1328 2298 इत्यादिना प्रभेदेन 1042 1509 इत्येतत् सर्वसत्त्वस्थं0 . 3463 3330 इत्येतदपि तेनात्र 2711 129 2443 Page #397 -------------------------------------------------------------------------- ________________ 801 1487 298 435 3370 2958 868 2974 105 2168 2755 2179 3101 689 2848 2748 465 इत्येतदपि नो युक्तम् इत्येतद्धि भवेत् सर्वं इत्येतेन त्वदुक्तेन इत्येवमिष्यतेऽर्थश्चेत् इत्येवं निश्चयस्तस्माद् इदं च किल नाध्यक्ष इदं च वर्धमानादेः इदं तत्परमं तत्त्वं इदं दृष्ट्वा च लोकेन इदानीन्तनमस्तित्वं इदानीमपि लोकस्य इन्द्रियार्थबलोद्भूतं इन्द्रियै प्यगोऽपोहः इयं च त्रिविधा दृष्टिः इष्टकार्यसमर्थं हि इष्टसिद्धिस्तदाधारः इष्यते च जगत् सर्वं इष्यते हि जगत् सर्वं इहत्याभ्यासपूर्वत्वे इहत्याभ्यासरहिताः इह बाह्यानुरूपेण । इहबुद्ध्याविशेषाच्च. इहेति समवायोत्थ0 इहैव श्रमणस्तेन .. इहोच्यते तयोरेक0 ईदृक् च परमं तत्त्वं ईदृशं वा प्रकाशत्वं . ईदृशः पुद्गलानां च ईदृशेन क्रमेणैते ईदृश्यकृतकत्वे च ईश्वरादिषु भक्तानां ईषत्सम्मीलितेऽङ्गल्या उक्तन्यायेन वास्यादेः उक्तस्य वक्ष्यमाणस्य उक्तेन च प्रकारेण उच्छेददृष्टिनाशाय उच्यते क्षणिकत्वेन कारिकासूची 1779 उच्यते न द्वयादन्यत् 2779 उच्यते प्रतिबिम्बस्य 2793 उच्यते प्रथमावस्था 2816 उच्यते यदि वक्तृत्वं 3287 उच्यते वस्तुसंवादे 1489 उच्यते विषयोऽमीषां 3324 उच्यते संशयेनैव 3539 उत्कटं शक्तिरूपं च 1061 उत्तरं श्रोत्रसंस्काराद् 452 उत्तरावयवै रुद्ध 3394 उत्पत्तिशक्तिवत् सोऽपि 1920 उत्पत्त्यवस्थमेवेदं ___938 उत्पन्नस्यैव चेष्टोऽयं 3277 उत्पादमात्र एवातो 2817 उत्पादात्यन्तविघ्नोऽन्यो - 192 उत्पादानन्तरध्वंस0 3113 उत्पादानन्तरास्थायि * 2274 उत्पादो वस्तुभावस्तु 1961 उत्पाद: प्रसवश्चैषां 1948 उत्पाद्यार्थकथाधर्मम् 2492 उत्प्रेक्षेत हि यो मोहाद् . 824 उदयव्ययधर्माणः 841 उदयानन्तरध्वंसि 3589 उदयानन्तरास्थायि 101 उद्भूतवृत्तिसत्त्वं 3323 उद्भूतशक्तिरूपेण 2013. उपजाते गृहीते च 3179 उपदेशान्न सर्वज्ञे 2703 उपदेशो हि बुद्धादेः 2797 उपमानप्रमाणस्य 282 उपमानेन सर्वज्ञ0 2217, 2591 उपमायाः प्रमाणत्वे 1353 उपयुक्तोपमानश्चेत् 351 उपलब्ध्या यया योऽर्थो 3401 उपलभ्यस्वभावानां 1851 उपात्तादिमहाभूत0 663. उपादानतदादेय0 388 .32 1126 2775 2871 . 324 1911 390 876 3284 3216, 3222 1632 3557 1631 1567 1693 2418 Page #398 -------------------------------------------------------------------------- ________________ 802 उपादानमभीष्टं चेत् . उपादानासमाने च उपाधिगतसामान्य0 उपायरहितत्वेन उपेतार्थपरित्याग0 उभयानुभयात्मा हि उभे वाप्येकविषये उष्णतां नीयमानस्य उष्णादिप्रतिभासा च ऊर्ध्ववृत्तिं तदेकत्वाद् ऋणादिव्यवहारस्तु ऋणादिव्यवहारेऽपि ऋद्धिर्मनोजवा संज्ञा एकं नित्यस्वभावं च एककर्तुरसिद्धौ च एककार्योपयोगित्वात् एकगोशब्दजन्याः स्युः एकज्ञानक्षणव्याप्त 0 एकज्ञानात्मकत्वे तु एकज्ञानावभासित्वं एकत्रैव च शब्दादौ एकत्वनित्यतादिश्च एकत्वेनावकॢप्तत्वात् एकदेशज्ञगीतं तु एकधर्मान्वयासत्त्व एकप्रत्यवमर्शस्य एकप्रत्यवमह कमित्युच्यते तद्धि एकमेव ततो ज एकरूपतयोक्तानां एकरूपतिरोभावे एकरूपे च चैतन्ये एकवस्तुस्वरूपत्वाद् एकवस्त्वनुपातित्वे कविज्ञानका वा एकव्यापिध्रुवव्योम 0 एकव्यापिनभःपक्षे तत्त्वसंग्रहे 1893 एकव्योमात्मकं श्रोत्र 1617 एकसन्तानभावेन 767 एकसन्तानसम्बद्ध0 2777 एकसम्बन्धिनाशेऽपि 2018 एकसामग्रयधीनत्वं 1701 एकस्तु वास्तवो नैव 2123 एकस्मात् तर्हि गोपिण्डात् 3431 एकस्माद् वस्तुनोऽनेकत्वे 878 एकस्मिन्निर्विशिष्टेऽस्मिन् 2222 एकस्य कस्य संवित्ता 3023 एकस्यापि ततो युक्ता 2881 एकस्यार्थस्वभावस्य 3425 एकस्यैव शरीरस्य 1882 एकाकारं भवेदेकम् 93 एकाकारा यतस्तस्य 201 एकात्मानुगतत्वात्तु 2124 एकाद्यसर्वमिति चेत् 3448, 3626 एकाधिकरणांवेतौ 331 एकाधिकरणौ सिद्धौ 3623 एकानन्तरविज्ञानात् 37 एकानुगामिकार्यत्वे 1199 एकान्तेनान्यताभावाद् 1877 एकापवरकस्थस्य 3592 एकार्थसमवायादेः 1049 एकार्थसमवायेन 1004, 1036, 1758 एकावयव्यनुगता 1050 एकावस्थापरित्यागे 1727 एकेनापि तु वाक्येन 1740 एकेनेव प्रमाणेन 1413 एकेनैव हि वाक्येन 139 एको ज्ञानाश्रयस्तस्माद् 288 एकोऽपि जनकस्तस्य 3378 एतच्च फलवज्ज्ञानं 38 एतच्च सुगतस्येष्टम् 2360 एतदक्षममाणो यः 627 एतदार्य सकलं 2538 एतदेव प्रसक्तव्यं 2539 1914 240 858 2042 2625 941 1749 1812 1686 1731 2750 3136 1986 2634 1767 982 .499 544 198 197 1297 3169, 3462 642 648 604 1813 3085 3157 2903 1870 1738 3202 3339 3175 1234 2164 Page #399 -------------------------------------------------------------------------- ________________ 803 एतावत्तु भवेद्वाच्यं । कारिकासूची एतदेव यथायोग0 82 एवं वा व्यवहार्यं स्यात् एतदेव हि तज्ज्ञानं 3206, 3534 एवं शास्त्रविचारेषु एतस्मिन्नुपमानत्वं 1526 एवं सति तयोर्भेदाद् एतावता च मीमांसा0 3316 एवं सति त्रये कस्मात् एतावता च लेशेन 1555 एवं सन्तमसे काले एतावतैव मीमांसा0 3142 एवं समूहशब्दार्थे एतावत् क्रियते शब्दैः 1066 एवं सर्वज्ञकल्पेषु एतावत्तु भवेदत्र 590, 3097 एवं सर्वज्ञता पुंसा . 616 एवं सर्वप्रमाणानां एतावत्तु वदन्त्यत्र 2832 एवं स्थितेऽनुमानत्वं एतेनैव निषेद्धव्या 2516 एवं स्वतः प्रमाणत्वम् एतैनैव प्रकारेण 500, 880, 1116, 1736 'एवं हि भवतो जाड्ये एतेनैव विवक्षापि 906. एवमत्यन्तभेदेऽपि एतेषामस्त्वनित्यत्वं * 2311 एवमर्थक्रियाज्ञानात् एतेषु दोषाः पूर्वोक्ताः 893 एवमित्यादिशब्दानां एवं गतिविशेषेण 3405 एवमेकान्ततो भिन्न0 एवं च पौरुषेयत्वे . 2810 एवमेवेन्द्रियैस्तुल्यं - एवं च प्रतिपत्तव्यं , 1573 एष वा ह्यस्तनो ज्ञाता एवं च यस्य वस्तुत्व0 3447 एषा स्यात् पुरुषाख्यानाद् एवं च सत्त्वनित्यत्व0 187 एक्यं स्यान द्विरूपत्वात् एवं च साधनैः सर्वैः 211 ऐतिह्यप्रतिभादीनां एवं च हेतुमानेष .. 368 औदासीन्यमतश्चैव0 एवं चापौरुषेयोऽपि 2405 कञ्चकान्तर्गते पुंसि एवं चार्थक्रियांज्ञानाद् . 2995 कतमस्य च वाक्यस्य एवं ज्ञानत्रयस्यैव 2883 कतमेन च शब्देन एवं ज्ञेयप्रमेयत्व0 3132 कथं तेषु विशेषेषु एताप शान - एवं तद्विषयं ज्ञानं - ...... 2508 कथञ्चन सदात्मत्व0 एवं तु युज्यते तत्र 1546 कथञ्चन सदात्मानः एवं ध्वनिगुणान् सर्वान् 2297 कथञ्चिदसदात्मत्व0 एवं नानेन्द्रियाधीन0 3083 कथञ्चिदसदात्मानो एवं न्यायमुखग्रन्थो 1236 कथञ्चिदुपलभ्यत्वम् एवं परीक्षकज्ञान0 2870 कदाचित् स्यादपीत्येवं एवं प्रतीतिरूपा च 1238 कदाचिदुपलब्धेऽर्थे एवं प्राड्नतया वृत्त्या 2223 कम्बुपीतादिविज्ञान0 एवं यदि गुणाधीना 2855 करामलकवद् यस्य एवं यश्च गजत्वादि0 839 करुणापरतन्त्रास्तु एवं यस्य प्रमेयत्व0 3373 . कर्णव्योमनि सम्प्राप्तः 1231 3163 1107 3013 2878 983 3153 3246 3123 1524 2851 3465 725 2985 1183 811 2271 239 2356 1734 1699 1146 557, 566 2760 1194 815 1404. 1375 1402 1374 1393 2874 3296 2077 2805 3570 2178, 2530 Page #400 -------------------------------------------------------------------------- ________________ 804 491 2623 543 1398 2732 726 13 2319 395 1422 1670 1611 1978 2967 2798 2299 1582 कर्तर्यसत्यपि ह्येषा कर्ता तावददृष्टश्च कर्तुं नाम प्रजानाति कर्तृ कृत्रिमवाक्यानाम् कर्तृत्वप्रतिषेधाच्च कर्तृत्वादिव्यवस्था तु कर्मतत्फलयोरेवम् कर्मातीतं च निःसत्त्वं कर्मान्वयदरिद्रं च कर्माहारादिहेतूनां कललादिषु विज्ञानम् कल्पनारचितस्यैव कल्पपादपवत् सर्व0 कल्पितं चेत्तदेकत्वं कषायकुंकुमादिभ्यो कस्माच्च नियतान्येव कस्मादाप्तं न काष्ठादि कस्य किं दुर्बलं को वा कस्यचित् तु यदीष्येत कस्य चैकस्य सादृश्याद् काचिनियतमर्यादा कादाचित्कं कथं नाम कादाचित्के हि संस्कारे काममिथ्यासमाचार कायादेव ततो ज्ञानं कारणव्यापकाभावे कारणानुपलब्धेश्च कारणान्तरसापेक्षं कारित्रं सर्वदा नास्ति कारित्राख्या फलाक्षेप0 कारित्रान्तरसापेक्षा कारित्राव्यतिरेकाद्वा कारित्रे वर्तते यो हि कार्यकारणता नास्ति कार्यकारणताभाव0 कार्यकारणताव्याप्य0 कार्यकारणभावश्च तत्त्वसंग्रहे 2352 कार्यकारणभावोऽपि 2087 कार्यकारणभूताभ्यां 30 कार्यकारणभूताश्च 3177, 3477 कार्यताव्यवहारस्तु 91 कार्यताव्यवहाराङ्गं 504 कार्यमात्रोपयोगित्व0 479 कार्यस्यैवमयोगाच्च 1788 कार्या चैन्द्रियकत्वादौ 751 कार्याणि हि विलम्बन्ते 1416 कार्यात् कारणसंसिद्धिः 1864, 1919 कार्यादीनामभावो हि 1775 कार्यार्थापत्तिगम्यं चेद् 2048 कार्यावभासिविज्ञान 1447 कार्यावभासिविज्ञाने , 567 कालत्वपुरुषत्वादौ 9 कालश्चैको विभुर्नित्यः 2520 कालान्तरेण तदृष्टौ 3108 कालोऽप्येको विभुर्नित्यः 2854 किं नु बुद्धप्रणीताः स्युः 2240 किं वा क्षुद्रपिशाचाद्यैः 1872 किं वा निवर्तयेद् योगी 2511 किं वैकृतकताऽर्थानां 2509 किं वै भावाद्विभिद्यन्ते 3619 किंञ्च केनाभ्युपायेन 1863 किञ्च तेषां विपर्यस्तं. 3270 किञ्चये येऽतिभाव्यन्ते 825 किञ्च वेदप्रमाणत्वे 1616 किञ्च शब्दवदाकाशे . 1801 किञ्च शब्दस्य नित्यत्वं 1809 किञ्च सर्वप्रमाणानां 1802 किञ्चाकारणमेवेदम् 1800 किश्चातीतादयो भावाः 1791 किञ्चाप्रामाण्यमप्येवं 1860 किञ्चामुना प्रकारेण 1695 किञ्चाविवादमेवेदं 3279 किञ्चाव्याहतशक्तीनां 2620 किञ्चिज्ज्ञोऽपि हि shknoti। 2693 3244 3245 334 2404 1814 2648 3554 3440 2399 2608 2116 2943 3267 1830 2842 2789 2838 2757 3195 Page #401 -------------------------------------------------------------------------- ________________ 1101 1936 2316, 2743 .-1325 1311 542 2506 . 492 456 किञ्चिद्ध्याशङ्कयमानोऽसौ . कितु गौर्गवयो हस्ती किन्तु नित्यैकसर्वज्ञ0 किन्तु प्रज्ञाकृपादीनाम् किन्तु बाह्यार्थसद्भाव0 किन्तु रूपादिभावेऽपि किन्तु विध्यवसाय्यस्माद् किन्तु वेदप्रमाणत्वं किन्त्वनेकोऽपि यद्येक0 किन्त्वस्य विनिवर्तन्ते किन्त्वारेकविपर्यास0 किन्त्वेतस्य प्रसिद्धस्य किमस्य वचनं मा किमुतावस्त्वसंसृष्टम् कीदृग्गवय इत्येवं कुड्यादिनिःसृतानां च कुड्यादिप्रतिबन्धोऽपि कुण्डदनोश्च संयोगः कुण्डलीति मतिश्चेयं कुतश्चिनिश्चितं शङ्के कुतीर्थ्यमत्तमातङ्ग कूपादिषु कुतोऽधस्तात् कृतकत्वविनाशित्व0. कृतकाकृतकत्वेन । कृतनाशो भवेदेवं .. कृतौ वा तत्स्वरूपस्य . कृत्रिमत्वे च सम्बन्धः कृत्स्नैकदेशशब्दाभ्याम् कृशानुपादपाभावे केचित्तु सौगतम्मन्याः केचित् स्थितक्रमा एव kecidagdRizo वापि केचिदेव निरात्मानो केचिदेव हि संस्काराः केन ह्यगोत्वमासक्तं केवलस्योपलम्भे या केवलस्योपलम्भे वा कारिकासूची 1169 केवलानीलशब्दादेः 910 केवलापि मनोबुद्धिः 72 केवलैन्द्रियकत्वे च 3410 केशादिप्रतिभासे च 1358 केशोण्ड्रकादिविज्ञान0 1400 केषाञ्चिदेव चित्तानां 1163 को वा ज्ञानस्य सम्बन्धः 3510 को वा व्यवस्थितः कर्ता 1033 को हि ज्येष्ठप्रमाणेन । . 225 को हि तस्याः समुत्पन्न: 1166 को हि निश्शेषशास्त्रार्थ. 3519 को हि मूलहरं पक्षं 3049 क्रमभावविरोधो हि 930 क्रमभावीश्वरज्ञानं 1525 क्रमाक्रमविरोधेन 3243, 3610. क्रमिणां त्वेकहेतुत्वं 2180 क्रमेण जायमानाश्च 852 क्रमेण तु प्रयोगेऽस्य 660, 669 क्रमेण युगपच्चापि 3582 क्रमेणापि न शक्तः स्यात् 3586 क्रमेणैवोपजायन्ते 2219 क्रियते तत्र नैवेदं 2432 क्रियाकारकभावेन 352 क्रियाकालादियोगोऽपि . 537 क्रियागुणव्यपदेशा0 ___399 क्रियात्वजातिसम्बन्ध0 2132 क्रीडार्था तस्य वृत्तिश्चेत् 619, क्रीडासाध्या च या प्रीतिः 3271 क्व कस्य समवायश्च । 336 क्व च बुद्धादयो माः 2452 क्वचित् कदाचित् कस्मिंश्चित् 3292 क्वचित्तु विविधभ्रान्ति0 . 1186 क्वचित् समाश्रितत्वं च 276 क्वचित् विप्रतिसम्बद्धः 1193 क्षणं त्वेकमवस्थानं 1176 क्षणक्षयिषु भावेषु ___790 क्षणभङ्गिषु भावेषु 2552 3348 2814 474 "77 76 199 2630 2599 394, 431 163 1246 423 2000 1141 161 162 634 3208 116 3093 191 1406 687 691 . . . 1176 क्षण 493 Page #402 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे 944 1527 2459 1063 3556 2858 1108 2889 2353 3037 3069 2076 1579 806 क्षणभेदविकल्पेन क्षणस्थायी घटादिश्चेत् क्षणावस्थितरूपं हि क्षणिकत्वात्तु तत्कार्ये क्षणिकत्वात् पदार्थानां क्षणिकत्वादिरूपेण क्षणिका इति भावाश्च क्षणिकाक्षणिकत्वादि क्षणिकानित्यतालीढं क्षणिका हि यथा बुद्धिः क्षणिकेष्वपि भावेषु क्षपाभोजनसम्बन्धी क्षित्यादिभेदतो भिन्नं क्षित्यादिरूपगन्धादेः क्षित्यादीनामवैशिष्ट्ये क्षीणाश्रवस्य विज्ञानम् क्षीरादिषु च दध्यादि क्षीरे दध्यादि यन्नास्ति क्षुदाद्यनुपघातादि0 क्षेत्रबीजजलादीनि क्षोणीतेजोजलादिभ्यो गकारव्यतिरिक्तं च गकारोऽत्यन्तनिष्कृष्ट0 गजादिप्रत्ययेभ्यश्च गजादिष्वपि गोत्वादि गणितायेकदेशे तु गतिमद्वेगवत्त्वाभ्यां गतियोगादिवैकल्ये गमनप्रतिबन्धोऽपि गर्भादावादिविज्ञानं गवयस्योपलम्भे च गवयस्योपलम्भेऽपि गवयेन तु सादृश्य0 गवयोपमिता या गौः गवादिविषयत्वे हि गवादिशब्दप्रज्ञान गवादिष्वनुवृत्तं च 539 गवा सदृशरूपोऽयं 490 गवि योऽश्वाद्यभावश्च 387 गव्यसिद्धे त्वगौ स्ति 510 गां दृष्ट्वायमरण्यान्यां 684 गादेरप्येकतापत्तौ 1172 गावोऽगावश्च संसिद्धा 1973 गुणकर्मेश्वरादीनां 386 गुणज्ञानं गुणायत्त0 476 गुणतज्जातिसम्बद्धं 528 गुणतजातिसम्बद्धा 428 गुणद्रव्यक्रियाजाति0 1622 गुणवत्त्वादतो वक्तुः 548 गुणाः सन्ति न सन्तीति 559 गुणेभ्यश्च प्रमाणत्वं 507 गुणैश्चाज्ञायमानत्वाद् 1915 गृहीत इति कोऽप्येवं 34 गृहीतप्रतिसन्धानात् 1650 गृह्णन्ति तद्वदेतानि 2993 गेहाभावस्तु य: शुद्धो 654 गेहाभावात्तु चैत्रस्य 1883 गोचरान्तरसञ्चारः 2478 गोतश्चार्थान्तरं गोत्वं 2142 गोत्वं नित्यमपास्तं च 643 गोत्वशब्दविशिष्टार्थक 835 गोत्वादय इवैतेऽपि 3149 गोशब्दज्ञानगम्यत्वाद् 2213 गोशब्दवाच्यतामात्राद् . 3407 गोशब्दविषयत्वेन 799 गोशब्देऽवस्थिते योग्ये 1880 गौणं साङ्केतिकं चैवम् 1558 गौणत्वेनैव वक्तव्यः 1572 गौरवर्णादिनिर्भासो 1552 गौरित्युत्पाद्यमानत्वात् 1598 गौरित्येकमतित्वं हि 716 गौश्चेन्नास्ति विवादोऽयं 715 गौः शुक्लश्चलतीत्यादौ 718 ग्राह्यं तद्ग्राहकाच्चेव 2152 1605 1640 2025 719, 795 2471 894 1130 2125 ___70 2122 2667 1479 3199, 3529 214 2121 2728 986 1302 2064 Page #403 -------------------------------------------------------------------------- ________________ सन 44 1333 ग्राह्यधर्मस्तदंशेन ग्राह्यलक्षणवैधुर्यात् ग्राह्यलक्षणसंयुक्तं ग्राह्यसाधारणाकारं ग्राह्यान्तरव्यवच्छिन्न0 घट इत्यादिका बुद्धिः घटत्वादि च सामान्य घटवृक्षादिशब्दाश्च घटस्य प्रागभावोऽयं घटादावपि नैवास्ति घटदावपि सामान्य घटादिग्रहणार्थं हि . घटादिजातिभेदाश्च घटादिभ्योऽपि शब्देभ्यः घटादिरचना यद्वत् घटादिषु समानं च घटादीनां च यत् कार्य घटादेरेकतोत्पत्तौ घटादेर्व्यतिरेकेऽपि घटान्तरव्यवच्छिन्न चक्रभ्रमणयोगेन. चक्षुरादिविभिन्नं च .. चक्षुराद्यतिरिक्तं तु चक्षुर्ज्ञानादिविज्ञेयं चक्षुषा दृश्यते चासा0 चक्षुषापि च दूरस्थ0 चक्षुषो धर्मिरूपस्य चक्षुःस्पर्शनविज्ञानं चक्षू रूपग्रहे कार्ये . चतुष्टं च प्रमाणानां चन्द्रत्व साधने हेतौ चन्द्रत्वेनापदिष्टत्वं चन्द्रत्वेनापदिष्टत्वात् चाक्षुषेणैव तत्कॢप्तौ चादीनामपि नञ्योगो चिन्तोत्प्रेक्षादिकाले च चैतन्यमन्ये मन्यन्ते कारिकासूची 807 1384 चैतन्यव्यतिरिक्तं हि 290 3543 चैतन्याद्यन्वितत्वेऽपि 329 चैतन्ये चात्मशब्दस्य . 305 1355 चैत्र गामानयेत्यादि0 1161 1267 चैत्रज्ञानं तदुद्भूत0 - 2067 768 चैत्रोऽकुण्डल इत्येवं 662 779 चोदनाजनिता बुद्धिः 2347, 2740, 2942 1197 चोदनाजनिते ज्ञाने 3088 . 766, 784 चोदनाप्रभवं ज्ञानम् 3105 . . 2474 छेदने खदिरप्राप्ते 1344 2635 जगत् सदेदृशं चेति 3117 .2494 जनकाद्धि परावृत्त: 1761 804 जनने हि स्वतन्त्राणां 2849 .1177 जन्मातिरिक्तकालं हि 692 2289 जन्मातिरिक्तकालश्च 2954 220 जन्मातिरिक्तकालेन 520 . . . 1035 जन्मैव यौगपद्येन 2130 जन्यतां व्यज्यतां वापि 2712 2638 जलादिव्यतिरिक्तो हि 1612 1266. जलादिषु न चैकोऽयं 2576 3367 जलादिषु यथैकोऽपि 2209 625 जलाधन्तर्गतं चेदं 2578 630 जलानलादि नैवेदं .60 1170 जल्पो बुद्धिस्थ एवायं 899 1578 जातकर्मादयो ये च 3577 3162 जातिमात्रग्रहे तु स्यात् 1294 1399 जातिर्भावश्च सामान्यम् 1131 58 जातिसम्बन्धयोः पूर्वं . 882 1372 जातिसम्बन्धरूपाणां 2691 1585 जातिस्तत्रापि नित्या चेत् .3523 1395 जातेरपि न सङ्ख्यास्ति 1137 1394 जातोऽप्याप्ते तदीयोऽसौ 3031 1371 .जातौ वा न विजातीयं 2964 3385 जातौ व्यक्तौ कृतायां चेद् 2715 977 जातौ सर्वात्मना सिद्धैः 429 1216 जात्यादियोजनां येऽपि 1229. 285 जात्यादियोजनायोग्याम् 1218 Page #404 -------------------------------------------------------------------------- ________________ 808 जात्यादियोजना शब्दः जात्यादीनामदृष्टत्वात् . जात्यादेर्निःस्वभावत्वम् जात्यादेर्निःस्वभावत्वात् जात्याद्यन्यदपि प्रोक्तं जात्या यथा घटादीनां जायमानश्च गन्धादिः जिज्ञासितविशेषे हि जीवितश्च गृहाभावः जीवतश्चेद् गृहाभावो जैमिनीया इव प्राहुः ज्ञातरि प्रत्यभिज्ञानं ज्ञाताऽज्ञाता च भिन्ना चेत् ज्ञातादव्यतिरिक्तं चेत् ज्ञाता धर्मादयो वै ते ज्ञाते चाविद्यमानत्वाद् ज्ञातैकत्वो यथा चेको ज्ञात्वा व्याकरणं दूरं. ज्ञानं ज्ञेयक्रमात् सिद्धं ज्ञानं वैराग्यमैश्वर्यम् ज्ञानं स्वांशं न गृह्णाति ज्ञानं हि पुरुषाधारं ज्ञानं हि व्यक्तिरित्याहुः ज्ञान कार्यावसेयश्च ज्ञानज्ञेयस्वभावौ तौ ज्ञानप्रमाणभावे च ज्ञानमात्रेऽपि निर्दिष्टे ज्ञानमात्रेऽपि नैवास्य ज्ञानयत्नादिसम्बन्धः ज्ञानरूपविविक्तश्च ज्ञानस्यात्मगतः कश्चित् ज्ञानाकरनिषेधस्तु ज्ञानादव्यतिरिक्तत्वाद् ज्ञानाधारात्मनोऽसत्त्वे ज्ञानानि च मदीयानि ज्ञानान्तरेणानुभवे ज्ञानालोकव्यपास्तान्तः तत्त्वसंग्रहे 1232 ज्ञानोत्पत्तावयोग्यत्वे 1219 ज्ञानोत्पत्तौ तु सामर्थ्ये 546 ज्ञानोत्पादनयोग्यश्च 470 ज्ञापकत्वाद्धि सम्बन्धः 2437 ज्ञापके लिङ्गरूपत्वे च 2291 ज्ञापनीयमवेदत्वं 486 ज्ञायते हि स्थिरात्मान्यैः 1436 ज्योतिर्विच्च प्रकृष्टोऽपि 1604 ज्वालादेः क्षणिकत्वेऽपि 1641 ज्वालादेरपि नाशित्वं 311 तं हि शक्तमशक्तं वा 280 तच्च प्रत्यक्षतुल्यत्वात् 2647 तच्चेत् क्रीडनशीलानां 808 तज्ज्ञानजन्मनियता 3449 तज्ज्ञानं ज्ञानजातौ चेद् 454 तज्ज्ञानज्ञेयरूपोऽयं 2227 तज्ज्ञेयात्मा न शब्दश्चेद् 3164 तटी तटं तटश्चेति 149 ततः कालेन महता 3205 ततः कोऽतिशयो दृष्टः 2036 ततः परं पुनर्वस्तु 2268 ततः परमंतो ज्ञान0 2709 ततः प्रतिनरं वर्णाः 2510 ततः प्रत्यक्षबाधेयं 2503 ततः प्रभृति ये जाताः 2961 ततः सर्वप्रमाणेषु 3235 ततः सुगतमेवाहुः 150 ततश्च चोदनाजन्यम् 173 ततश्च बाधकाभावे 1680 ततश्च वासनाभेदाद् 1981 ततश्च वेददेहत्वं 1980 ततश्च व्यक्तिमाश्रित्य 2036 ततश्च शिष्यसर्वज्ञ0 1867 ततश्चाजातबाधेन 177 ततश्चात्यन्तभेदेऽपि 2022 ततश्चाध्वविभागोऽयं 2809 ततश्चानियतार्थेन 2562 2563 2565 2265 1411 3520 3540 3165 2118 2752 2564 21.06 .3617 2646 2023 2501 2505 1122 3111 2845 1287 2361 2680 445 437 284 3345 2930 3309 1086 3547 2517 3253 3015 1753 1799 3384 Page #405 -------------------------------------------------------------------------- ________________ 809 805 550 268 1587 247 1530 2318 420 353 1606 961 ततश्चानुपलम्भस्य ततश्चापौरुषेयत्वं . ततश्चापौरुषेयेषु ततस्तन्मयसम्भूतं ततो गुणपरिच्छेदि ततो न व्यञ्जकं किञ्चिद् ततो नावस्थितं किञ्चित् । ततो निरन्वयो ध्वंसः ततो निरपवादत्वात् . ततोऽपि यदपक्रम्य तत्कस्माद्भात्यसावेवं तत्कार्यं वा यदाऽदृश्यम् तत्कार्यव्यवहारादि0 तत्कार्यहेतुविश्लेषात् तत्किमत्रानया शक्त्या तत्कृतः प्रत्ययः सम्यग् तत्तज्जनयतीत्याहुः तत्तुल्ययोग्यरूपस्य तत्त्वज्ञानं न चोत्पाद्यं तत्त्वतस्तु तदेवोक्तं तत्त्वदृष्टिनिबन्धत्वाद् तत्त्वान्यत्वप्रकाराभ्याम् तत्त्वान्यत्वाद्यनिर्देश्यं .. तत्त्वान्यत्वोभयात्मानः । तत्पञ्चभिरगम्योऽपि तत्परिच्छेदरूपत्वं तत्पारतन्त्र्यदोषोऽयं तत्पुत्रत्वादिहेतूनां तत्पूर्वापरयोः कोट्योः तत्प्रतिक्षेपमात्रात्मा तत्र चागममात्रेण तत्र जातिविशेषं कं तत्र तादृशि विज्ञाने तत्र तादृशि हेतोः स्यात् तत्र ताल्वादिसंयोग0 तत्र तेनैव नान्यत्र तत्र दूरसमीपस्थ0 कारिकासूची 3301 तत्र देशान्तरे वस्तु 2366 तत्र नित्याणुरूपाणाम् 2794 तत्र नो चेदवस्थानां 15 तत्र प्रत्यक्षतो ज्ञाताद् 2856 तत्र बोधात्मकत्वेन 2450 तत्र यद्यपि गां स्मत्वा 319 तत्र यद्यप्यसिद्धा स्याद् 321 तत्र यन्नाम केषाञ्चित् 2869 तत्र ये कृतका भावाः 2754 तत्र शक्तातिरेकेण 2579 तत्र शब्दान्तरापोहे 3303 तत्र सम्बन्धनास्तित्वे 2419 तत्र सर्वजगत्सूक्ष्म0 1041 तत्र सर्वैः प्रतीयेत 1633 तत्र सामान्यवचनाः 2346 तत्र स्वलक्षणं तावद 519 तत्राकर्तृकवाक्यस्य 1665 तत्राऽऽद्ये विषये ज्ञाते ___335 तत्रानवस्थितैस्तेषां * 1482 तत्रान्योऽपोह इत्येषा 3418 तत्रापि त्वपवादस्य 1806 . तत्रापि रूपशब्दादि0 3634 तत्रापि वेद्यते रूपम् 1303 तत्रापि शक्तिनित्यत्वं - 2412 तत्रापि संज्ञासम्बन्ध 2008 तत्राप्तोक्तेयं दृष्टं 1099 तत्राप्यन्यव्यपेक्षायां 1415 तत्राप्यविकृतं द्रव्यं 2429 तत्राप्याहुर्भवत्वेवं 1660 तत्राप्रमाणसाधर्म्य0 3372 तत्रायं प्रथमः शब्दैः 1824 तत्रासतोऽपि भावत्वं 3630 तत्रासाधारणासिद्धिः 3369 तत्रास्त्यर्थोऽभिधेयोऽयं 2294 तत्रास्य गवये दृष्टे 607 तत्रेयं द्विविधा जातिः 2174 तत्रैकलक्षणो हेतुः 2264 3140 2156 1037 871 1499 233 3152 1008 2866 287 145 2769 1563 2888 403 312. * 3603 2916 1010 958 2320 892 1547 708 1370 Page #406 -------------------------------------------------------------------------- ________________ 810 तत्त्वसंग्रहे 2998 3022 1003 1930 108 358 .3478 2708 . . 216 . 1145 2796 तत्रैव भवतोऽप्येवं तत्रैव हि विवादोऽयं तत्रोत्पादे न नाशोऽस्ति तत्संकेतमनस्कारात् तत्सन्देहविपर्यासौ तत्समुत्थापकग्राहि0 तत्सम्बद्धस्वभावस्य तत्सम्भव्यपि सर्वज्ञः तत्सामर्थ्यवियोगे तु तत्सामर्थ्यसमुद्भूत0 तत्सामान्यविशेषात्म0 तत्सिद्धये च हेतुश्चेत् तत्स्पर्धा क्रियते तैस्तु तत्स्वभाविकवादोऽयं तथा च वासुदेवेन तथा चाज्ञानमूलस्य तथा चाभावविज्ञानं तथा चावाच्यमेवेदं तथातिभाव्यमानत्वात् तथा दृष्टविरुद्धत्वं तथानाप्तप्रणीतोक्ति0 तथाऽनेकार्थकारित्वात् तथा परिगृहीतार्थ0 तथापि व्यभिचारित्वं तथापि स्मृतिरूपत्वं तथाप्याकृतित: सिद्धा तथा बोधात्मकत्वेन तथा मायेन्द्रजालादि0 तथाविधविवक्षायाम् तथाविधे क्रमे कार्ये तथा वेगेन धावन्तो तथा वेदेतिहासादि0 तथाव्याप्तश्च सर्वार्थः तथा षड्भिः प्रमाणैर्यः तथासौ नास्ति तत्त्वेन तथा हि कारणाश्लेषः तथा हि चन्द्रदिग्मोह0 2551 तथा हि ज्ञातवान् पूर्वं 2738 तथा हि ज्ञापको हेतुः 1127 तथा हि तदभावोऽयम् 728 तथा हि देशकालादौ 3045 तथा हि द्विविधोऽपोह: 2701 तथा हि न विकल्पानाम् 412, 609, 759 तथा हि न स्वभावस्य 3335 तथा हि नाशको हेतुः 104 तथा हि नास्तिकादीनां 59 तथा हि नित्यसत्त्वोऽयं 1980 तथा हि निश्चयात्माऽयं 124 तथा हि पचतीत्युक्ते 3555 तथा हि पारसीकादि0 118 तथा हि प्रतिसन्धानं .. 2872 तथा हि बाधकाभावात् 3120 तथा हि बाधकेऽदृष्टे 765 तथा हि भिन्नं नैवान्यैः 1293 तथा हि विस्तरेणैषा 3445 तथा हि वीक्ष्यते रूपं 2131 तथा हि वेदनादिभ्यः 2348 तथा हि वेदभूम्यादेः 1038 तथा हि व्यवहारोऽयं 1564 तथा हि.संस्कृताः श्रोत्र0 1091 तथा हि सन्तो ये नाम । 1551 तथा हि सर्वशब्देन । 2259 तथा हि सलिलज्ञानम् । 3001 तथा हि सौगतादीनां 3197 तथा हि सौधसोपान0 597 तथा हि स्वरसेनैव 2784 तथा हि हस्तकम्पादेः 2150 तथा ह्यश्रुततत्संज्ञो 3166 तथा ह्यसति सम्बन्धे 3601 तथा टेकेन शब्देन 3134 तथैव नित्यचैतन्य0 . 1189 तथैव नित्यचैतन्याः 693 तथैव यत्समीपस्थैः 2879 तथैवाधारभेदेन . 1254 . 3003 3470 - 571 2470 3404 345 3293 2662 2572 392 3290 3084 2391 3010 2616. 1566 1625 शा . 1104 224 245 2205 929 Page #407 -------------------------------------------------------------------------- ________________ 811 1644 555 2724 1502 1912 849 1528 2394 1379 2007 1819 तथैवोक्तावनेकान्तो । तदकारणमत्यर्थं . तदक्रियाक्रिया_शौ तदज्ञानविशेषत्वात् तदत्यन्तविनिर्मुक्तेः तदत्र कतमं नाशं तदत्र क्षणभङ्गस्य तदत्र चिन्त्यते नित्यं तदत्र न विरोधोऽस्ति तदत्र न विवादो नः तदत्र नित्यसत्त्वस्य .. तदत्र परलोकोऽयं । तदत्र प्रथमे तावत् तदत्र वृत्तिर्नास्तीति तदत्र सुधियः प्राहुः तदत्र हेतुधर्मस्य तदत्रादिपदाक्षिप्ते तदत्रासिद्धता हेतोः तदनन्तरमुद्दिष्टम् तदनन्तरस्यम्भूत0 . तदनालम्बना एव तदन्यस्य तदाभावे तदपेक्षा तथावृत्तिः तदप्यकारणं यस्मात् तदययुक्तं हेतुत्वे तदप्यर्थक्रियायोग्यम् तदभिव्यक्तरूपत्वाद तदयुक्तं यदि ज्ञानं तदयुक्तमहङ्कारे तदस्य बोधरूपत्वात् तदाकारोपरक्तेन तदा चार्थतया भावो तदा तन्नामसंसर्गी तदात्मनो निवृत्तौ हि तदाध्यक्षादिभेदेन तदा न व्याप्रियन्ते तु तदानुपूर्वी वर्णानां कारिकासूची 680 तदापि गेहायुक्त 1926 तदारब्धस्त्ववयवी 1817 तदारूढास्ततो वर्णाः 3181, 3483 तदाश्रयनराभावे 3491 तदाश्रयेण सम्भूते: 373 तदाश्रितत्वस्थानादि 1446 तदास्य गवये ज्ञानं 241 तदा हि मोहमानादि0 1307 तदिदं लक्षणं हेतोः 2827 तदिदं विषमं यस्मात् 1659 तदिदानीमभूत्वैव 1871 तदिष्टविपरीतार्थ 1.88 तदीदृशं प्रवक्तृणां 618 तदीयमेव येनेदं - 16 तदुक्तमन्त्रयोगादि0 1421 तदुच्चारणमात्रेण 3358 तदेकपरिहारेण 56 तदेकाकारविज्ञानं 746 तदेतदिह विज्ञानं 1868 तदेवं धर्मतत्त्वस्य 1952 तदेवं शङ्कया नास्य 1891 तदेवं सर्वपक्षेषु 117 तदेव चेत् कथं नाम 591 तदेव चेन्न वस्तुत्वं. 736 तद् गम्यगमकत्वं चेत् 1752 तद् गवाश्वादयः शब्दाः 2790 तद्ग्राहकं च विज्ञानं 1292 तद्ग्राह्यवस्त्वपेक्षं हि 213 तदूषणान्यसंरम्भाः 2001 तद्देशस्थेन तेनैव 190 तद्र्व्य समवेता चेत् 3098 तद्देहस्य विनाशे ऽपि 1244 तद्धियामपि तद्द्वारा 210 तद्धेतुत्वात् प्रमाणं चेत् 1239 तद्धेतुफलयोर्भूतां 3043 तद्धयेकवृत्तिभाजैव 2695 तद्धवनेर्भिनदेशत्वं 2659 3482 3027 3486 1597 3291 3252 826 3499 3294 1995 1811 1741 1090 2666 3633 2983 3350 1443 640 1935 3081 1679. 1853 606 2602 Page #408 -------------------------------------------------------------------------- ________________ 812 1204 तद्भावभावितां मुक्त्वा तद्भावभाविता चात्र तद्भावभावितामात्राद् तद्भावभाविता साक्षाद् तद्भावव्यवहारे तु तद्भावश्चाप्यतद्भावः तद्भावसाधनेऽप्यस्ते तद्भुजङ्गपिशाचादि0 तद्भ्रान्त्या व्यवहारो तद्यथा कुण्डदधोश्च तद्यथा चाक्षुषत्वस्य तद्यथा पौरुषेयस्य तद्येन हेतुनैकस्य तद्रूपकार्यविज्ञप्तिः तद्रूपप्रतिबिम्बस्य तद्रूपव्यतिरिक्तश्च तद्रूपव्यतिरेकेण तद्रूपस्पर्शने चापि तद्रूपस्यानुवृत्तौ तु तद्रूपस्यैव चार्थस्य तद्वर्णनरविज्ञान तद्विकारविकारित्वं तद्विच्छिन्न इति ज्ञान0 तद्विजातीयविश्लेषि तद्विशेषणभावेऽपि तवृत्तिलक्षणस्यैव तद्व्यक्त्याकृतिजातीनां तन्तुष्वेव पटोऽमीषु तन्तोर्यः समवायो हि तन्न कायस्य हेतुत्वं तन्न तजातयो भिन्नाः तन्न ताल्वादिसंयोग0 तन्न ध्वनिगुणान् सर्वान् तन्न सामर्थ्यनियमों तन्नाध्यवसिताकार0 तत्रामसंस्तवाभ्यास0 तन्नासतोऽपि संवित्तेः तत्त्वसंग्रहे 1696 तन्नाहम्प्रत्ययो भ्रान्तिः 281 2207 तन्नित्यशब्दवाच्यत्वं 273 522 तन्नैवं शनकादीनां 2668 1314, 1320 तन्त्रोपमानत: सिद्धिः 3559 1697 तन्मात्राद्योतकाश्चेमे 1728 तन्मूलक्लेशराशिश्च 3490 2426 तन्वादीनामुपादानं 49 3620 तमस्युल्मकदृष्टौ च . 1420 2614 तयोरासत्तिमाश्रित्य .. ..783 843 तयोर्भावेऽपि नीलादिः 1931 1381 तरुपंक्त्यादिसन्दृष्टा0 .1556 2384 तथैव सर्ववित्ता स्याद् । 3560 3349 तस्माच्छब्दार्थसम्बन्धो 2251, 2669 3379 तस्माच्छ्रोत्रियदृष्टेयं . 2536 1011 तस्माच्छ्रोत्रियदृष्ट्यापि . 2175 564 तस्माज्जगद्धिताधीन0 3568 146 तस्मात् कर्मफलादीनां 508 1280 तस्मात् किमस्ति नास्तीति 1454 415 तस्मात् खपुष्पातुल्यत्वम् 1712 421 तस्मात् तत्रादिविज्ञानं 1896 2574 तस्मात् तद्वयमेष्टव्यं 1093 1315 तस्मात् प्रत्यक्षतः पूर्वं 2719 2525 तस्मात् प्राक् कार्यनिष्पत्तेः 763 तस्मात् प्राग्यत्र तेनेदं 1571 1075 तस्मात् संकेतदृष्टोऽर्थो 873 861 तस्मात् समस्तसिद्धान्त0 1233 883 तस्मात् सर्वज्ञसद्भाव0 822 तस्मात् सर्वेष्वयद्रूपं 917 838 तस्मात् सहेतवोऽन्येऽपि 127 1901 तस्मात् स्वतः प्रमाणत्वं 2861, 3106 2683 तस्मात् स्वतोऽप्रमाणत्वं 2684 तस्मात् स्वलक्षणे ज्ञानं 1284 2687 तस्मात् स्वसंवेदनात्मत्वं 3436 2557 तस्मादकृत्रिमः शब्दो . 2134 1324 तस्मादतिशयज्ञानैः 3168, 3461 1942 तस्मादतीन्द्रियार्थानां 3174, 3262, 3475 1987 तस्मादननुमानत्वं 1497 487 3306 3000 Page #409 -------------------------------------------------------------------------- ________________ 813 कारिकासूची तस्मादनष्टात्तद्धेतोः 512 तस्य चापचये जाते तस्मादन्येषु तीर्थेषु 3495 तस्य तेनैव तुल्यत्वात् तस्मादभिन्नतायां च 2071 तस्य धर्मिणि सद्भाव: तस्मादयमहङ्कारो 237 तस्य नार्थानपेक्षत्वं तस्मादर्थक्रियाज्ञानम् 2835 तस्य पक्षाबहिर्भावे तस्मादर्थक्रियाभासं . 2965 तस्य योग्यमयोग्यं वा तस्मादालोकवद् वेदे 2350 तस्य व्यक्तौ समर्थात्मा तस्मादिच्छादयः सर्वे 217 तस्यां च प्रतिपाद्यायां तस्मादुच्चारणं तस्य 2154 तस्यां चाश्वादिबुद्धीनां तस्मादुत्पत्त्यभिव्यक्त्योः . 2196, 2559 तस्याः कार्यतया ते हि तस्मादेकस्य या दृष्टिः 1682 तस्या ज्ञानक्षण: को नु तस्मादेते यदभ्यास0 1960 तस्यातोऽध्यवसायेन तस्माद् गुणेभ्यो दोषाणाम् 3056 तस्यात्मावयवानां च तस्माद् दिग्द्रव्यभागो यः .2202 तस्यानवयवत्वाच्च तस्म्गद् दृढं यदुत्फ्नं 2904 तस्यापि बाधकाभावात् तस्माद् दोषेभ्यो गुणानाम् 3066 तस्यापि वचने वाचो तस्माद् द्विजातिना प्रोक्तं .... 2615 तस्याप्यनुभवे सिद्धे तस्माद् बुद्धिरियं भ्रान्ता 2062 तस्याप्यस्तित्वमित्येवं तस्माद् भिन्नत्वमर्थानां 1718 तस्याभावे भवेत् किं हि तस्माद् भूतविशेषेभ्यो 1858. तस्यामेव त्ववस्थायां तस्माद् भ्रान्तिरियं तेषु : 262 तस्या वस्तुनिबद्धायाः तस्माद् यत् स्मर्यते तत्स्यात् 1534 तस्याश्चाध्यवसायेन तस्माद् या सर्वकालेषु 2117 तस्यासौ समवायश्च तस्माद् येष्वेव शब्देषु 1001 तस्या हि बाधकं.प्रोक्तं तस्माद् वाक्यान्तरेणायं 1594 तस्यैवं प्रतिभासेऽपि तस्मान पदधर्मोऽपि 2301 तस्यैव चात्र लिङ्गत्वं तस्मान पदधर्मोऽस्तिं . 2696 तस्यैव प्रतिपत्तिश्चेद् तस्मात्र विधिदोषोऽस्ति 1198 तस्यैव प्रतिपत्ति: स्यात् तस्मिन् ज्ञानसमापन्ने 3240 तस्यैवान्यस्य वैकस्य तस्मिन् संकेतसापेक्षा 2656 तस्योपदेशने शक्तिः तस्मिन् सति हि कार्याणां । . 400 तादवस्थ्यं च नित्यत्वं तस्मिन् सत्यपि नैवास्य 2407 तादवस्थ्यप्रतिक्षेप0 तस्मिन् सदपि मानत्वं 2970 तादवस्थ्ये तु रूपस्य तस्मिन् सम्भाव्यते वेदे 2671 तादात्म्येन स्थितिवृत्तिः तस्मिन् सम्भाव्यमाने च 3471 तादात्म्ये हि यथा कायो तस्य च क्रमवृत्तित्वात् 2181 तादृक् प्रत्यवमर्शश्च तस्य च प्रतिबिम्बस्य 1018 तादृगेव यदीक्ष्येत । 3419 3176 1382 1026 732 794 1058 1409 919 2619 232 1078 2177 2162 3004 3524 2024 576 823 1533 2438 1217 846 3501 1965 1428 2580 2581 2717 3602 2742 2751 569 1907 1908 1059, 1062 62 Page #410 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रह 2723 3364 1496 2622 2884 2183 2109 3256 . 2911, 3096 2230 2049 3276 1014 . 3266 221.1 2327 2244 814 तादृग्ज्ञेयत्वमस्त्येषां तादृशः प्रतिभासश्च तादृशः प्रोच्यमानस्तु तानाश्रित्यैषु विज्ञानं तानुपाश्रित्य यज्ज्ञाने. तान् प्रत्ययमसिद्धश्च तापाच्छेदाच्च निकषात् तापाच्छेदानिकषाद्वा ताभिर्जिज्ञासितानर्थान् ताभ्यां यदेव सम्बद्धं तामभावोत्थितामन्या0 तामेव वासनां चेतः0 तायिनः सर्वविज्ञत्वं ताल्वादिजातयस्तस्माद ताल्वादिजातयस्तावत् तावता चैव मिथ्यात्वं तावत्कालं स्थिरं चैनं तावदेव हि साशङ्का ताश्च व्यावृत्तयोऽर्थानां तासां हि बाह्यरूपत्वं तिक्तपीतादिरूपेण तिमिरोपहताक्षो हि तुर्ये तु तद्विविक्तोऽसौ तुल्यं रूपं यदा ग्राह्यम् तुल्य: पर्यनुयोगोऽयं तुल्यजाताश्रयत्वे हि तुल्यपर्यनुयोगाश्च तुल्यप्रत्यवमर्शस्य तुल्ययोगात्मनस्तस्माद् तुल्यापरक्षणोत्पादाद् ते च प्रत्येकमेकात्म0 तेजः प्रत्यक्षशेषत्वाद् तेजस्त्वादि च सामान्य ते तु जात्यादयो नेह तेन च प्रतिषिद्धत्वात् तेन प्रमाणसंवादि0 तेन व्यवस्थितैस्तेषां 1174 तेन श्रोत्रमनोभ्यां स्यात् । 1021 तेन सर्वज्ञताकाले 65 तेन सर्वत्र दृष्टत्वाद् 833 तेन सामयिक: प्रोक्तः 1005 तेन स्वत:प्रमाणत्वे 1917 तेनाकाशैकदेशो वा 3587 तेनागमानुमानाभ्यां 3343 तेनाग्निहोत्रं जुहुयात् 3241 तेनात्र ज्ञायमानत्वं .. 1109 तेनात्रैवं परोपाधि0 1602 तेनादर्शनमप्याहुः 1850 तेनादृष्टिविशेषोऽयं 3500 तेनायमपि शब्दस्य । 2682 तेनापत्तिलब्धेन . 2292 तेनाविच्छिन्नरूपेण 2914 तेनासदृशसन्तानो 2138 तेनासम्बन्धनष्टत्वात् 2932 तेनेयं व्यवहारात् स्यात् 1045 तेनैकत्वेन वर्णस्य 1046 तेनैकलक्षणो हेतुः 2487 तेनैकस्मिन्नधिष्ठाने 1210 तेनैवासौ स्वभावेन - 1157 तेनैवैतत्प्रतिक्षेपे 1979 तेनोपनेतृसंरम्भ0 277 तेनोपलम्भकार्यादि 2864 तेभ्यः समानकालस्तु 1836 तेभ्यः स्वरूपं भिन्नं हि 1635 तेभ्योऽस्माकमियानेव । 1685 ते वाच्या: पुद्गलो नैव 1971 तेषां च जातयो भिन्नाः 2624 तेषां च ये विजातीयाः 2239. तेषां चैवंविधे ज्ञाने 2454 तेषां तद्गोचरत्वेऽपि 1228 तेषां संवृतिसत्त्वेन 2918 तेषामपि तदुद्भूतौ 3340 तेषामपि विवक्षायाः . 3352 तेषामल्पापराधं तु 2287 2145 1378 2540 1757 2408 246 361 582 1717 1235 338 2293 1160 3334 1574 . 677 89 1519 330 Page #411 -------------------------------------------------------------------------- ________________ तेषामात्मवधायैव तेषामुत्तरकालं हि ते हि नित्यैर्गुणैर्नित्यं ते हि यावन्त आकाराः तैः करित्रमिदं धर्माद् तैस्तु करणविभक्त्या तौ पुनस्तास्विति ज्ञानं त्रयपर्यनुयोगस्य त्रिरूपलिङ्गपूर्वत्वं त्रिरूपलिङ्गपूर्वत्वात् त्रिरूपलिङ्गवचसः . त्रिरूपलिङ्गवदनं त्रिरूपहेतुनिर्देश त्रिसत्यताऽपि देवानां त्रैगुण्यस्याविभेदेऽपि त्रैरूप्यानुपपत्तेश्च त्र्याकारं वस्तुनो रूपम् त्वदीयो वापि तत्रास्ति त्वयापि यदि विज्ञानम् दण्डाङ्गदादिजातीनाम् दर्पणाभिमुखं बिम्ब दशं कर्मपथाः प्रोक्ताः दशभूमिगतश्चासौ : दशहस्तान्तरं व्योम्नो दशहस्तान्तरव्योम्नः दाहादीनां तु यो हेतुः दाह्यार्थसन्निधावेव दिक् च सर्वगतैकैव दिदृक्षाद्यानुकूल्येनं दिवाभोजनवाक्यादेः दिशः श्रोत्रमिति ह्येतत् दीपस्तु ज्ञापको नैव दीर्घा प्रासादमालेति दुर्भणत्वानुदात्तत्व0 दुष्टकारणजन्यत्व0 दूरदेशव्यवस्थानाद् दूरमध्यसमीपस्थैः कारिकासूची 815 2917 दूरासन्नादिभेदेन 2522 2955 दूषणानि ससंरम्भाः 3151 3210 दृग्विषैरिह दष्टोऽपि 3375 1748 दृश्यते च प्रमाणानां 2821 1793 दृश्यते न च सर्वज्ञः 3502 1224 दृश्यत्वाभिमतं कर्म 704 831 दृश्यत्वाभिमतं नैवं 526 1684 दृश्यत्वेनाभ्युपेतस्य 57 1467 दृश्यस्यादृष्टितश्चास्य 2705 1456 दृष्टमात्रसुखासक्तैः 1873 1478 दृष्टान्तनिरपेक्षत्वाद् 2108, 2440 1362 दृष्टेऽप्यभ्युदयं चित्त0 3565 1439 . दृष्टौ वा क्वचिदेतस्याः 615 .3026 दृष्ट्वैकदानुमानेन 1451 28 देशकालनरावस्था0 2875, 3021 1538 देशकालप्रयोक्तृणां 2140 39 देशकालस्वभावानाम् 313 1376 देशकालादिभिन्नानां 2246 2045 देशकालादिभिन्नाश्च 2120 756 देशकालादिभिन्ना हि 2462 2588 देशनैवम्परैवेयं 3455 3497 देशभेदेन भिन्नत्वम् . 2225 3237 देशान्तरोपलब्धेस्तु 3167 देशोत्सादकुलोत्साद0 . 2276, 2670 3430 देहबुद्धीन्द्रियादीनां 1857 1607 दोषाप्रमाद्वयासत्ता 3060 256 दोषाभावः प्रमाभावात् 3040 2200 दोषाभावस्य चाज्ञानाद् . 3047 . - 299 दोषाभावाप्रमाभाव0 3050 1019 दोषाभावेऽपि सत्यत्वं 23572198 दोषाभावेऽप्यथाज्ञाने' 3046 1410 दोषाभावे प्रमासत्त्वम् 3058 647 दोषाभावो गुणेभ्यश्चेद् 2890 2787 दोषाः सन्ति न सन्तीति2086, 2894, 3070 2994 दोषैश्चाज्ञायमानत्वात् 2893 2876 द्रव्यत्वादि तु सामान्य 709 2521 द्रव्यत्वादिनिमित्तानां . 842, 848 - . 706 . . Page #412 -------------------------------------------------------------------------- ________________ 816 द्रव्यपर्याययोरेवं द्रव्याणां प्रतिषेधेन द्रव्यादियोगयोः प्राक्तु द्रव्यादिषु निषिद्धेषु द्रव्ये महति नीलादिः द्रव्येषु नियमा द्रुतमध्यादिभेदाद्धि द्वयं परस्परेणैव प्रतीत्यविज्ञानं द्वयनैरात्म्यबोधे च द्वयसिद्धस्तु वर्णात्मा द्वितीयवाक्यनिर्भासा द्वितीयादस्य कः पक्षाद् द्विविधाः क्षणिका भावा: द्विषन्तोऽपि च वेदस्य द्वीन्द्रियग्राह्यमग्राह्यं द्वेषमोहादयो दोषाः द्वेषादसम्मतत्वाद्वा द्वे हि रूपे कथं नाम द्वैविध्यमनुमानस्य द्वयादिशब्दा इहेष्टाश्च धर्मं प्रति न सिद्धाऽतः धर्मज्ञत्वनिषेधश्चेत् धर्ममात्रमिदं तेषां धर्मादिगोचरज्ञान 0 धर्माधर्माणवस्सर्वे धर्माधर्मोपकार्यं हि धर्माधर्मोपदेशोऽयम् धर्मार्थकाममोक्षेषु धर्मावबोधरूपा हि धर्मिभेदविकल्पेन धर्मिसत्त्वाप्रसिद्धेस्तु धर्मी धर्मविशिष्ट हि धारणाध्ययनव्याख्या0 धियो ऽसतादिरूपत्वे धूमसामान्य भागोऽपि धूमात्मा धवलो दृष्टः तत्त्वसंग्रहे 315 ध्यानापन्नश्च सर्वार्थ0 633 ध्वंसनाम्नः पदार्थस्य 881 न खलु प्रत्यभिज्ञानं 707 न खल्वस्मिन् प्रसिद्धेऽपि 635 न गम्यगमकत्वं स्याद् 574 न च कर्तृत्वभोक्तृत्वे 2488 न च क्रमस्य कार्यत्वं 2065 न च क्रमाद्विना वर्णाः 1846 न चक्षुराश्रितेनैव 3538 न च जातं पुरस्तेन 2144 न च तत्स्पर्धयास्माभिः 1630 न च तद्वचनं तस्य 1663 न च तस्य तदुत्पत्तिः 441 न च तस्य विकल्पस्य 2112 न च देशविभागेन 48 न च नाशात्मकाविष्टौ 1501, 3042 न च निर्विषयं ज्ञानं 2111 न च पर्यनुयोगोऽत्र 1983 न च वेदोपवेदाङ्ग0 1441 न च व्यक्तिक्रमो वाक्यं 984 न च व्यञ्जकभेदेन 2808 न च व्यञ्जकसद्भावो 3127 न च शक्यनिषेधो ऽसौ 2284 न च सर्वनरज्ञान0 3531 न च सर्वैः क्रमः पुम्भिः 50 न च स्याद्व्यवहारोऽयं 2546 न चागमविधिः कश्चिद् 3220 न चातीन्द्रियदृक् तेषाम् 3200 न चादर्शनमात्रेण 3412 न चादृष्टार्थसम्बन्धः 2736 न चानंशे समुद्भूते 148 न चानर्थकता तस्य 1490 न चानवस्थितिप्राप्तिः 2113 न चानित्या ब्रवीत्येषा 2050 न चानुमानतो ज्ञानं . 2458 न चानुयायि तेष्विष्टम् 68 न चान्यतो विशिष्टास्ते 3238 381 446 3518 963 227 2285 2281 1171 511 3552 . 3594 402, 2507 3598 636. 2747 1448 2170 3145 2766 2477 2493 1937 3194 2575 . 1653 3186 2371 935 2233 359 2340 2956 2304 3453 787 430 Page #413 -------------------------------------------------------------------------- ________________ कारिकासूची 817 27 424 1495 1967 2249 2283 209 614 न चान्यरूपमन्यादृक् ... 948 न तद्विषयसंवित्ति0 न चान्यरूपसंक्रान्ता । 271 न तस्मिन् साधितेनार्थ: न चान्वयविनिर्मुक्ता 933 न तावत् तत्र देशेऽसौ न चापरं परैरिष्टम् - 106 न तावत् परमाणूनाम् न वापि वासनाभेदाद् 959 न तावदर्थवन्तं स न चापि शक्तिरूपेण - 1866, 1922 न तावदानुपूर्व्यस्य न चाप्यदृष्टिमात्रेण 3269, 3426 न तावदिह तादात्म्यं न चाप्यपोह्यता तस्माद् 980 न तु कात्स्न्यैकदेशाभ्यां न चाप्यश्वादिशब्देभ्यो 947 न तु ज्ञानफलाः शब्दा: न चाप्याधारभेदेन 2157 न तु नष्टक्रिये तत्र न चाप्रमाणं तज्ज्ञानम् 1541 न तु नेत्रादिविज्ञानं न चाप्रसिद्धता हेतोः 1259 न तु स्वलक्षणात्मानं न चाप्रसिद्धसारूप्या0 931 न तेषु विद्यते किञ्चित् न चायं प्रलयं कुर्यात् 159 न त्वन्यापोहवद् वस्तु न चार्थावगतेरन्यद् 1865. न त्वेवं निश्चितः शब्दः न चालुप्तस्मृतिः कश्चित् 2277 'न दिदृक्षादयो भिन्नाः न चावस्तुन एते स्युः 1654 न दृष्टेऽनुपपन्नं च न चावस्थान्तरोत्पादे 266 न द्रव्यापोहविषयाः । न चासां पूर्वसम्बन्धो .. 1589 न नराकृतमित्येव न चासाधारणं वस्तु ___945, 952, 970 न नाम दूष्यते वाक्यं न चास्याकृतितः सिद्धा 2636. न नाम रूपं वस्तूनां न चेत् तदभ्युपेयेत 2722 न नाम रूपमभ्यस्तम् न चेद् भेदविनिर्मुक्ते . . 1114 न नाशेन विना शोको न चेद् वक्तृत्वमिष्येत 3604 न निमित्तानुरूपा चेत् न चैकदेशविज्ञानात् 3409 ननु कोऽतिशयस्तस्य न चैवं तेन नैवेदं 449 ननु च प्रतिबिम्बेऽपि न चैवमिह मन्तव्यम् . 1790 ननु च प्रत्यभिज्ञानं न चोत्पाद्य कथारूप0 . ... 2768 ननु चानंशके द्रव्ये न चोदयव्ययाक्रान्ताः 320 ननु चापोहपक्षेऽपि न चोपलभ्यरूपस्य 322 ननु चापोह्यभेदेन न ज्ञानात्मा परात्मेति 2031 ननु चार्थक्रियाभासि नञश्चापि नज्ञा युक्तः 1153 ननु चार्थक्रियाशक्ताः ना योगे नञो ह्यर्थो 1154 ननु चार्थस्य संवित्तिः न तत्प्रत्यक्षतः सिद्धम् 147 ननु चाव्यभिचारित्वम् न तत्स्वभावनिष्पत्त्यै 2841 ननु चाव्याप्यवृत्तित्वात् न तदात्मा परात्मेति 1013, 1193 ननु चाशुचिभावोऽयं न तदाभिमुखीभृत0 1247 ननु चैकस्वभावत्वात् 912 755 3381 1017 723 1098 2597 2891724 1789 2402 3035 31, 1554 1941. 1.778 2957 2079 444 600 1207 927 2979 425 2016 1418 599 Page #414 -------------------------------------------------------------------------- ________________ 818 749 1455 चोलो 1593 3215 ननु चैतेन विधिना ननु जात्युत्तरमिदं ननु तद्देशसम्बन्धो ननु तस्य प्रमाणत्वे ननु तेन विना किञ्चिद् ननु द्वैरूप्यमित्येष ननु नादैरभिव्यक्तिः ननु नामादिकं मा भूत् ननु नीलादिविज्ञान0 ननु नैवम्परो नित्यः ननु नैव विनाशोऽयं ननु पर्यनुयोगोऽयं ननु प्रमाणमित्येवं ननु बाह्यो न तत्रास्ति ननु बीजाङ्करादीनां ननु मातृविवाहादेः ननु यस्य द्वयं श्रोत्रं ननु येनात्मा वस्तु ननु ये लोकतः सिद्धा ननु रक्तादिरूपेण ननु व्यक्तौ च जातौ च ननु शब्दोपमानादि0 ननु सत्येकरूपत्वे ननु हस्त्यादिशून्यायां ननूपधानसम्पर्के न नेति ह्यच्यमानेऽपि नन्वनेकात्मकं वस्तु नन्वनेनानुभावेन नन्वन्यत्र न संज्ञायाः नन्वन्यापोहकृच्छब्दो नन्वन्यापोहवाच्यत्वाद् नन्वप्रमाणतो वृत्तो नन्वयं पौरुषो धर्मः नन्वसम्बन्धगम्यत्वे नन्वानुपूर्व्यनित्यत्वाद् नन्वारेकादिनिमुक्ता . नन्टिगतीतनास्तित्वं तत्त्वसंग्रहे 1136 नन्वेकस्मिन्नधिष्ठाने 66 नन्वेवं तद्वतोऽर्थस्य 895 251 न पराभिमताद् योगाद् 2973 न परार्थानुमानत्वं 1464 2093 न पाचकादिबुद्धीनाम् 326 न प्रमाणमिति प्राहुः 2155 नभसो निरुपाख्यत्वात् 1264 नभस्तलारविन्दादौ 1759 न भावो नापि चाभावो 1188 3516 न भेदो येन तद्वाक्यं .'' 367 न युक्तं नाहमित्येवं 3494 2773 न युक्ता कल्पनाऽऽद्यस्य . . 96 2908 नरः कोऽप्यस्ति सर्वज्ञः 3229, 3590 2770 नरसिंहादयो ये हि . . 1732 506 नरसिंहोऽपि नैवेको रूर7 3298 न रात्र्यादिपदार्थश्च । .. 1592 2146 नरान् दृष्ट्वा त्वसर्वज्ञान् 1754 नराविज्ञातरूपार्थे 2806 595 नरेच्छाधीनसंकेत0 2393 563 नरेच्छामात्रसम्भूत0 2663 1134 नरेच्छायां त्वपेक्षायां 2396 1486 नरोपदेशापेक्षत्वात् 2800 1725 नर्तकीदृष्ट्यवस्थादौ 1249 249 नर्तकीभ्रूलताभङ्गे 556 नर्तकीभ्रूलताभङ्गो 200 974 नलर्तुपर्णयोश्चासौ. 3171 1708 न वन्ध्यासुतशून्यत्वे 208 461 न वर्णभित्रशब्दाभ0 . 2731 1569 न वर्णव्यतिरिक्तं च 1326 909 न वस्तुनि यदेतद्धि 341 1226 न वाच्यं वाचकं वापि 1089 2948 न वा तथेति प्रथमो 405 2453 न वा तथेति यद्याद्यः 130 1627. न विवक्षितविज्ञान 1861 2278 न विवादास्पदीभूत0 / 2386 न विशेषो न सामान्यं . 1286 .457 न व्यवस्थाश्रयत्वेन 1345 181 821 Page #415 -------------------------------------------------------------------------- ________________ 819 1766 3201 2913 483 1949 2978 985 988 2389 2612 1083 21 कारिकासूची न व्यावृत्तस्ततो धर्मः . 79 न ह्यप्युत्पादकं तस्य न शौद्धोदनिवाक्यानां 3178 न ह्यप्रतिघतामात्रात् न स तस्य च शब्दस्य 879 न ह्यर्थस्यान्यथाभावः न सत्ताविनिवृत्तिश्चेत् 1318 न ह्यलब्धात्मकं वस्तु न सन्देहविपर्यासौ 24 न ह्यालम्बनसान्निध्यात् न समारोपविच्छेद0 1300 न ह्युपायाद्विना कश्चिद् न सम्बन्ध्यतिरिक्तश्च 1577 नागौरिति च योऽपोहो न साधनाभिधानेऽस्ति 1434 नागउअउरिति शब्दार्थः न सिद्धमस्य चासिद्धौ 2026 नातीन्द्रिये हि युज्यते न स्मरामि मया कोऽपि 2070 नातो दृष्टार्थसम्बन्धः न हि क्रमेण युज्येते 2713 नातोऽसतोऽपि भावत्वम् न हि चित्राङ्गदे कश्चित् 1570 नातः साध्यं समस्तीति न हि तत्कार्यमात्मीयं 516 नादृष्ट्वा वेदवाक्यानि न हि तत्क्षणमप्यास्ते 2923 नादेन संस्कृताच्छ्रोत्राद् . न हि तत्पररूपेण 103. नादेनाहितबीजायाम् न हि तत्र परस्यास्ति 2019 नाऽनागतो न वातीतो न हि तद्रूपमन्यस्य 2002 नानात्मत्वं तु शक्तीनां न हि तावत्स्थितोऽप्येष .2365 नानात्वलक्षणे हि स्यात् न हि तेन-सहोत्पन्नाः 806 नानार्थद्योतनायैव न हि तेषामवस्थानं 2831 नानुमानं न हीदं हि न हि तेष्वस्ति सामान्यं . . 1092 नानुमानं प्रमाणं चेद् न हि दण्डापरिज्ञाने. 3039 नान्यकल्पितजातिभ्यो न हि दीपादिसद्भावाद् 851 नान्यत्र प्रत्ययाभावात् न हि द्रुतादिभेदेऽपि . 2141 नान्यथा तद्ग्रहोऽयं स्यात् न हि नामान्तरकॢप्तौ 3618 नान्यथेति न चाप्येवम् न हि प्रत्यक्षता तस्य 1537 नान्यथोदयवानेष न हि प्रविष्टमात्राणाम् 1289 नापि गाढं समालिङ्गय न हि बालेय इत्येवं ___380 नापि ज्ञानान्तरेणैव न हि मातृविवाहादौ 2446 नापि तत्रेतरस्तस्माद् न हि शीर्यत इत्युक्तः 2436, 2804 नापि नित्यमन:काल0 न हि संकेतभावेऽपि 1506 नापोह्यत्वमभावानाम् न हि सत्तावशाद् बुद्धिं 769 नाभावोऽपोह्यते ह्येवं न हि सप्रतिघत्वादिः 1804 नाभिधानविकल्पानां न हि सामस्त्यरूपेण 2159 नाभिप्रायपरिज्ञानाद् न हि सूक्ष्मफला दृष्टाः 3390 नाभिमुख्येन कुरुते न हि स्वभावः कार्यं वा 1477 नाभिमुख्येन तद्दष्टेः न ह्यन्यग्रहणं वस्तु 1064 नामजात्यादयः सर्वे . 3228 2147, 2486 2710 482 1726 827 2654 1596 1480 809 1511 2601 2977 688 517 3102 968 1881 955 1080 733 2950 1020 2080 1222 Page #416 -------------------------------------------------------------------------- ________________ 820 तत्त्वसंग्रहे 810 1879 278 2735 631 3209 1847 1388 3511 603 2573 438 नामादियोजना चेयं नामापि वाचकं नैव नामाभ्यासबलादेव नामूर्तत्वाद् यथा शब्दः नायं स्वभावः कार्यं वा नावयव्यात्मता तेषां नावलम्बेत तां कुर्वन् नावश्यं श्रोत्रमाकाशम् नाविकल्पं विकल्पे चेत् नाविरुद्धविधाने च नाशनाम्ना पदार्थेन नाशोत्पादसमत्वेऽपि । नाशोत्पादासमालीढं नाश्रयान्तरवृत्ताद्धि नाश्रितः स कपाले चेत् नासतस्तद्विशिष्टं चेत् नासावेवं विकल्पो हि नासिद्धेदृश्यते येन नासौ न पचतीत्युक्ते नास्वभावात् खनाशौ व निकायेन विशिष्टाभिः निजस्तस्य स्वभावोऽयं नित्यं कार्यानुमेया च नित्यज्ञानविवर्तोऽयं नित्यतायां तु सर्वेषाम् नित्यत्वं चास्तु वेदस्य नित्यत्वं वस्तुरूपं यत् नित्यत्वादनपेक्षत्वाद् नित्यत्वेनास्य सर्वेऽपि नित्यत्वेऽपि सहस्थानं नित्यत्वे सकला: स्थूलाः नित्यत्वेऽस्ते च वाक्यस्य नित्यनित्यार्थसम्बद्ध नित्यमाप्तप्रणीतं वा नित्यशब्दमयत्वे च नित्यम्य वचसः शक्तिः नित्यम्य हेतता पर्व 1221 नित्यस्याजनकत्वं च . 1260 नित्यहेतुसमुद्भूतं 1944 नित्यालम्बनपक्षे तु 2428 नित्या सती न वाग्युक्ता 1417 नित्ये तु नभसि प्राप्ताः 1888 नित्येऽपि चागमे वेदे 2387 नित्येश्वरादिबुद्धीनां 2182 नित्यैकबुद्धिपूर्वत्व0 1306 निदर्शनेऽपि तत्सिद्धौ 3357 निमित्तनाम्नि सर्वज्ञो 362 निमित्तनिरपेक्षा वा 485 नियतश्रुतियोग्यौ चेत् 128 नियताचिन्त्यशक्तीनि 780 नियतानवधौ सर्वः 837 नियतार्थक्रियाशक्ति 1282 नियते यस्य नैवास्ति 1243 नियतौ देशकालौ च 553 नियमादात्महेतूत्थात् 1156 नियमार्थक्रियाशक्तिः 2749 निरंशैकस्वभावत्वात् 174 निरन्तरमिदं वस्तु 410 निराकरणवच्छक्या 2171 'निराकारादिचिन्ता तु 328 निराकारा धियः सर्वाः 2698 निराकारे हि विज्ञाने 3521 निरालम्बन एवायं 2101, 2434 निरालम्बनता चैव । 2545 निरालम्बनमेवेदम् 853 निरुपाख्याच्च सामान्य 372 नितिशक्तेरप्यस्य 551 निर्दोषेण हि कायं 2801 निर्धारितस्वरूपाणां 2741 निर्निबन्धा हि सामग्री 2885 निर्बीजा न च सा युक्ता : 138 निर्भासिज्ञानपक्षे तु . 3263 निर्भासिज्ञानपक्षे हि 1796 नियुक्तिकत्वं वेदार्थे 2644 1838 2951 115 518 1837 629 657 3504 3645 2577 2490 275 283 426 1281 1460 2400 897 355 904 2004 1359 3581 Page #417 -------------------------------------------------------------------------- ________________ कारिकासूची 821 916 3466 1048 1613 3114 304 1331 480 3597 1747 3363 2585 2980 2388 828 निर्विशेषं गृहीतश्चेद् निर्हासातिशयौ दृष्टौ निवृत्तावपि मानानाम् निवृत्तिरूपताऽप्यस्मिन् निश्चयात्मक एवायं निश्चयारोपमनसोः निश्चितोक्तानुमानेन निःशेषशक्तिशून्यं तु निःशेषसत्त्वशक्तीनां निःशेषाणि च कार्याणि निःशेषार्थपरिज्ञान निषेधमात्ररूपाश्च निषेधस्यापरस्तस्य निष्कृष्टगोत्ववाचित्वं निष्पन्नत्वमपोहस्य निष्पन्नानंशरूपस्य निष्पादितक्रिये चार्थे निष्प्रदेशोऽपि चात्मा निःसन्देहविपर्यास0 निःस्वभावतया तस्य नीरूपस्य च नाशस्य नीरूपस्य हि विज्ञान नीरूपस्य स्वभावस्य नीलजातिर्गुणो वाऽपि. नीलपीतादिभावानां नीलपीतावदातादि0. नीलश्रुत्या च तत्प्रोक्तं नीलादिः परमाणूनां नीलादिज्ञानजनकात् . नीलादिप्रतिभासस्य नीलाद्येव च वस्तुत्वम् नीलोत्पलादिशब्देभ्यः नीलोत्पलादिसम्बन्धाद् नृदोषविषयं ज्ञानं नृसिंहभागानुस्यूत0 नेत्रादीनां हि वैकल्ये नेश्वरो जन्मिनां हेतुः 1275 नेष्टोऽसाधारणस्तावद् 1903 नैकत्र परिनिष्ठास्ति 2427 नैकात्मतां प्रपद्यन्ते 383 नैकान्तेन विभिन्ना चेत् 741 नैतदेवं भवेत्राम 2930 नैतो हेतू द्वयोः सिद्धौ 3090 नैरन्तर्यप्रवृत्ते हि .. 422 नैरात्म्यवादपक्षे तु 3395 नैवं क्लिष्टो हि सङ्कल्प: 414 नैवं चित्रत्वमेकत्वम् ... 3307, 3591 नैवं तस्य हि शक्तस्य 918 नैवं तेषामनिष्पत्त्या 1155 नैवं प्राङ्नतया वृत्त्या 3472 नैवं भ्रान्ता हि सावस्था 1149 * नैवं संशयसञ्जातेः 2840 नैव तन्तुपटादीनां 451 नैव धात्र्यन्तरक्रोड0 2189, 2442 नैवमप्रतिबद्धे हि 1167 नैव वा ग्रहणे तेषां 679. नैव सन्ततिशब्देन 194 नैवावाहविवाहादि0 1678 नैष दोषो गुणज्ञानं 2043 नैःस्वभाव्येऽस्ववित्तौ च 1106 नोत्पत्तिपारतन्त्र्येण 143 नोपलब्धौ स योग्यश्चेत् . 3625 न्यायज्ञैर्न तयोः कश्चित् 1113 न्यायानुसरणे सर्व0 584 पचतीत्यनिषिद्धं तु . 1760 पचनादिक्रियायाश्च 2051 पञ्चगत्यात्मसंसार0 1739 पटस्तन्तुषु योऽस्तीति 1097 पटीयसापघातेन 257 पततोऽस्येति कार्यं हि 3041 पतत्कीटकृतत्वस्य 1735 पतत्कीटकृतेयं मे 3300 पदं वर्णातिरिक्तं तु 87 पदार्थपदसम्बन्ध0 608 1638 2148 1876 3572 2891 3356 791 2497 1508 1356 1147 761 3549 836 1945 1396 1393 1372 2282 2335 Page #418 -------------------------------------------------------------------------- ________________ 822 पदार्थव्यतिरिक्ते तु पदार्थशब्दः कं हेतुं पदार्था यैश्च यावन्तः परतो वेदतत्त्वज्ञाः परदुःखानुमाने च परधर्मेऽपि चाङ्गत्वं परपक्षे ननु ज्ञानं परबोधात्मनियतं परमाणोरयोगाच्च परव्यपाश्रयेणापि परस्परविभिन्ना इ परस्परविरुद्धात्म0 परस्परविरुद्धौ च परस्परस्वभावत्वे परस्परात्मतायां तु परस्पराविनिर्भागात् परस्परास्वभावत्वे परापराभिधानादि परायत्तेऽपि चैतस्मिन् परार्थमनुमानं परिच्छेदफलत्वेन परिच्छेदः स कस्येति परेणोक्तान् ब्रवीमीति परेणोक्तास्तु नोच्यन्ते परैरेवं न चेष्टं चेत् परोक्षविषयत्वेऽपि परोक्षविषया यावत् परोपगतभेदादि 0 पर्यायादविरोधश्चेद् पर्यायेण च यः कश्चिद् पर्यायेण यथा चैको पर्युदासात्मकं तच्चेत् पर्युदासात्मकाभ्यां चेत् पश्चिमाग्रिमदेशाभ्यां पाचकादिमतिर्न स्यात्. पाचकादिषु च ज्ञानं पादपार्थविवक्षावान् तत्त्वसंग्रहे 360 पारम्पर्यार्पितं सन्तम् 743 पारम्पर्येण साक्षाद्वा 3133 पारार्थ्यं चक्षुरादीनां 2380 पार्थिवद्रव्यसत्त्वादि0 1338 पार्थिवाविषयत्वे हि 2302, 2697 पार्श्वद्वितयसंस्थाश्च 1900 पावकाव्यभिचारित्वं 3435 पिकाञ्जनाद्यपोहेन 1997 पितृशब्दश्रुतेर्यापि 1705 पिपासाकुलचित्तस्य 651 पीडाहेतुमदृष्टं च 1985 पीतशङ्खादिबुद्धीनां 1473 पीनो दिवा न भुंक्ते 1721 पुंवाक्यादपि विज्ञानं 1984 पुंसां देहप्रदेशेषु 3080 पुंसामध्यवसायश्च 1722 पुद्गलादिपरीक्षासु 674 पुनः पुनर्विकल्पेऽपि 2862 पुनर्जलादिसापेक्षात् 1462 पुमानेवंविधश्चायं 1349 पुरस्तादनुमानेन 2010 पुरः स्थितेऽपि पुंसि स्यात् पुराणं मानवो धर्मः 2290, 2678 2679 पुरुषाधीनता चास्य 2791 पूर्वं संविदिताकार0 1704 पूर्वकेभ्यः स्वहेतुभ्यो 1707 पूर्वक्षणविनाशे च 1205 पूर्वदेशावियुक्तस्य 2228 पूर्वप्रमितमात्रे हि 2605 पूर्ववर्णविदुद्भूत0 2226 पूर्वापरादिबुद्धिभ्यो 3061 पूर्वा वेदस्य या कोटि: 2433 पूर्वोक्तबाधकायोगे 695 पूर्वोक्तेन प्रबन्धेन 752 पृथक्त्वमुभयात्मत्वं 747 पृथिव्याद्यात्मकास्तावद् 1521 पौरुषेयत्वसिद्धेश्च 2583 503. 1852 307 2133 463 260 3377 1102 1405 3456 160 1323 1591,1519 2439 2188, 2541 2594 408 1288 568 228 3638 3561 3583 2280 448 534 484 2606 453 2700 624 2102 3530 939 2824 549 3104 Page #419 -------------------------------------------------------------------------- ________________ 823 1213 617 3443 713 कारिकासूची 2451 प्रत्यक्षं कल्पनापोढ0 585 प्रत्यक्षं न तदिष्टं चेद् 2015 प्रत्यक्षं व्यक्तभासित्वात् 189 प्रत्यक्षतः प्रसिद्धास्तु 1687 प्रत्यक्षत्वे स्थिते चास्याम् 1435 प्रत्यक्षदृष्टनीरादिः 8120 प्रत्यक्षदृष्टसम्बन्धं . 1 प्रत्यक्षदृष्टः सम्बन्धो 94 प्रत्यक्षद्रव्यवर्तिन्यो 2020 प्रत्यक्षपक्षनिक्षिप्त0 1505 प्रत्यक्षप्रत्यभिज्ञा तु 3537 . प्रत्यक्षमनुमानं च 2466 प्रत्यक्षमनुमानं वा . 168 प्रत्यक्षस्तु स एवेति 2401 प्रत्यक्षादेरनुत्पत्तिः 3508 प्रत्यक्षादौ निषिद्धेऽपि 1429 प्रत्यक्षाधवतारश्च 1437 प्रत्यक्षानन्तरोद्भूत0 / 1540 प्रत्यक्षानुपलम्भाभ्यां 3333 प्रत्यक्षीकृतनैरात्म्ये 1119 प्रत्यक्षेण च बाधायाम् 1196 प्रत्यक्षेणानुमानेन 2586 प्रत्यक्षेणावबुद्धे च . 1027 प्रत्यक्षेऽपि यथादेशे . .297 प्रत्ययान्तरसद्भावे 2592 प्रत्युच्चारणनिर्वृत्तिः 901 प्रत्युच्चारणमेनं च 136 प्रत्येकं यश्च सम्बन्धः 994 प्रत्येकं वापि सम्बन्धो 1077 प्रत्येकाभिहिता दोषाः 1006 प्रथमेनैव शब्देन 137 प्रथमेभ्यश्च तन्तुभ्यः 1823 प्रदीपादिप्रभावाच्च 1950 प्रधानकारणत्वस्य 2322 प्रधानपरिणामेन 495 प्रधानपुरुषार्थज्ञः 1242 प्रधानहेत्वभावेऽपि पौरुषेया इमे शब्दाः पौर्वापर्यविवेकेन । प्रकाशकत्वं बाह्येऽर्थे प्रकाशकानपेक्षं चं प्रकाशतमसो राशे0 प्रकृतार्थाश्रया सापि प्रकृतीशादिजन्यत्वं प्रकृतीशोभयात्मादि0 प्रकृतीश्वरयोरेवं प्रकृत्या जडरूपत्वाद् प्रकृत्या दीपको दीपो प्रकृत्या भास्वरे चित्ते प्रकृत्यैव पदार्थानाम् प्रकृत्यैवांशुहेतुत्वं प्रज्ञाकृपादियुक्तानां प्रज्ञादीनां च धर्मित्वं प्रतिज्ञादिवचोऽप्यन्यैः प्रतिज्ञानभिधाने च प्रतिज्ञार्थंकदेशत्वाद् प्रतिपादितरूपस्य . प्रतिबिम्बं तु शब्देन प्रतिबिम्बं हि शब्दार्थः प्रतिबिम्बकविज्ञानं प्रतिबिम्बात्मकोऽपोहः प्रतिबिम्बोदयद्वारा प्रतिबिम्बोदयस्त्वत्र प्रतिभाऽपि च.शब्दार्थो प्रतिभावं च यद्येकः प्रतिभावमपोहोऽयम् प्रतिभासश्च शब्दार्थः प्रतिभासान्तराद् भेदात् प्रतिव्यक्ति तु भेदेऽस्य प्रतिसङ्ख्यानिरोधादि प्रतिसङ्ख्यानिवृत्तौ च प्रतिसङ्ख्याऽप्रतिसङ्ख्या0 प्रतिसन्धानकारी च प्रत्यक्षं कल्पनापोढम् 1614 3459 1442 1550 1636 2107 2447 1212 3256 2604 1648 3217 1672 1301 114 और 3337 459 2774 1535 1536 1662 .2273 . 2628 2629 2254 2167 115 578 820 2098 152 .3265, 3312 45 Page #420 -------------------------------------------------------------------------- ________________ 824 प्रधानेनोपनीतं च प्रध्वंसस्य तु नैरात्म्यात् प्रध्वंसो भवतीत्येव प्रबन्धवृत्त्या गन्धादेः प्रभञ्जनविशेषश्च प्रभास्वरमिदं चित्तं प्रभूतं वर्तिदेशे प्रमाणं ग्रहणात् पूर्वं प्रमाणं तस्य वक्तव्यं प्रमाणं विस्तरेणोक्तं प्रमाणं हि प्रमाणेन . प्रमाणगोचरा येषां प्रमाणतः प्रवृत्तस्तु प्रमाणद्वयसंवादि प्रमाणपञ्चकं यत्र प्रमाणषट्कविज्ञातो प्रमाणानां निवृत्त्यापि प्रमाणानां प्रमाणत्वं प्रमाणानां स्वरूपं चेद् प्रमाणान्तरमासक्तं प्रमाणान्तरमेवेयम् प्रमाणान्तरमेषापि प्रमाणाभावनिर्णीत0 प्रमाणेऽवस्थिते वेदे प्रमाभावाच्च वस्तूनाम् प्रमेयज्ञेयशब्दादेः प्रमेयत्वादिहेतुभ्यः प्रमेयवस्त्वभावेन प्रयत्नानन्तरं ज्ञानं प्रयत्नानन्तरज्ञान 0 प्रलये लुप्तविज्ञान 0 प्रसङ्गसाधनत्वेन प्रसज्यप्रतिषेधश्च प्रसादोद्वेगवरण 0 प्रसिद्धायां हि सत्तायां प्रसुतिकाद्यवस्था प्राक् च जात्या घटादीनां तत्त्वसंग्रहे 286 प्राक्प्रमेयस्य सादृश्य0 478 प्राक्स चेत् पक्षधर्मत्वात् 379 प्रागगौरिति विज्ञानं 529 प्रागवस्थमपि ज्ञानं 1423 प्रागशक्तः समर्थश्च 3434 प्रागात्ताभिर्वियोगस्तु 2753 प्रागासीद् यद्यसावेवं 2909 प्रागुक्ते भावमात्रे च 1595 प्राज्ञोऽपि हि नरः सूक्ष्मान् 3468 प्राणादिभिर्वियुक्तश्च 2863 प्राणादीनां च सम्बन्धो 3341 प्राधान्यं किमिदं नाम 2949 प्राप्तावस्थाविशेषा हि 3613 प्राप्तावस्थाविशेषे हि 1637 प्राप्तिग्रहणपक्षे तु 1586 * प्रामाण्यनिश्चयो यस्मात् 2421 प्रामाण्ये परतः प्राप्ता 2906 प्रामाण्ये परत: प्राप्ते 2822 प्रायः सम्प्रत्ययो दृष्टो 1557 प्रासादश्चेष्यते योगो 1692 फलाक्षेपश्च कारित्रम् 1694 बलासादिप्रभावेण 1601 बलिभुग्धूमहेतूत्थ0 2349 बहिरर्थे श्रुतेर्वृत्तिः * 1649 बहिर्देशविशिष्टेऽर्थे 1165, 1175 बहुदेशस्थितिस्तेन 2056 बहुभिः श्रवणैरेष 1542 बहुव्यक्तयाश्रिता या च 2330, 2331 बह्वल्पविषयत्वेन 2746 बाधकः प्रत्ययश्चायम् 84 बाधकप्रत्ययस्तावत् 1994 बाधकप्रत्ययाभावात् 1009 बाधकानभिधानाच्च 40 बाधकान्तरमुत्पन्नं 3558 बाधकारणदुष्टत्व0 1933 बाधिर्यादिव्यवस्थानम् 2681 बाधिर्याद्यव्यवस्थानम् 1539 1492 913 1913 2364 175 20 1438 3160 184 207 762 579 665. 2524 2928 3054 3052 1510 649 1792 1959 2930 907 1603 601 2136 1139 1044 3007 2865 3053 1918 2867 2997, 3100 2190 2543 Page #421 -------------------------------------------------------------------------- ________________ 825 2473 1032 3503 382 685 कारिकासूची बाध्यतां काममेतत्तु 1886 भावतः क्षणिकत्वात्तु बाध्यते च श्रुतिः स्पष्टं 2803 भावतस्तु न पर्यायाः बाध्यबाधकभावस्तु 443 भावत्कोऽनुपलम्भो हि बाह्यरूपाधिमोक्षेण 903 भावध्वंसात्मनश्चैवं बाह्यार्थप्रापणं यद्वा 2052 भावनाख्यस्तु संस्कारः बाह्यार्थाध्यवसायेन 1016 भावनोत्कर्षनिष्ठैक0 बीजोदकपृथिव्यादि 653 भावपक्षप्रसिद्ध्यर्थम् बुद्धिचित्तादिशब्दानां 202 भावसामान्यबुद्धीनां बुद्धितीव्रत्वमन्दत्वे 2231 भावस्य हि तदात्मत्वं बुद्धिमत्पूर्वकत्वं च 80 भावाच्चाव्यतिरिक्तत्वात् बुद्धिमत्त्वात् प्रधानस्य - 301 भावादननुमानेऽपि बुद्धिमद्धेतुमात्रे हि 75 भावान्तरात्मकोऽभावो बुद्धिरध्यवसायो हि 302 भावाभावस्वरूपं वा बुद्धिस्थोऽपि न चेत्तस्याम् .. 1576 भावाभावात्मको नाश: बुद्धीनामपि चैतन्य0 242 भवाभावाविमौ सिद्धौ बुद्धीन्द्रियादिसङ्घात0 182 भावे सति हि दृश्यन्ते बुद्धेस्तु परतः सिद्धिः 168 भावो भावान्तरातुल्यः बुद्धेर्यथा च जन्मैव 527 भासमानः किमात्मायं बुद्धौ ये वा विवर्त्तन्ते 1070 भासमानोऽपि चेदेष बुद्ध्यन्तराद् व्यवच्छेदो .923 भिन्नदेहप्रवृत्तं च बुद्ध्यपेक्षा च संङ्ख्यायाः .645 भिन्नदेहाश्रितत्वेऽपि बुद्ध्याकारश्च बुद्धिस्थो . 884 भिन्नसामान्यवचनाः बुद्ध्याकारोऽपि शब्दार्थः __ 90 भिन्नाक्षग्रहणादिभ्यो बोद्धा सामान्यरूपस्य 3251 भिन्नाभानां मतीनां चेद् बोधरूपतयोत्पत्तेः 2003 भिन्नेष्वन्वयिनोऽसत्त्वे बोधानुगतिमात्रेण 1848 भुक्तचिन्तितमुष्टिस्थ0 बोधिसत्त्वदंशायां हि . . . 3429 भूतं भवद्भविष्यच्च ब्रह्मादयो न वेदानां 2344 भूतादिबोधने शक्ता ब्रह्मादीनां च वेदेन 3546 . भूतार्थदयोतने शक्तिः भवद्भिरपि वक्तव्यं 536 भूतार्थभावनोद्भूतं भवद्भिः शब्दभेदोऽपि 960 भूतार्थभावनोद्भूत0 भवन्मते हि नाकारो 252 भूत्वा यद्विगतं रूपं भवानेव तदा सिद्धः 3273 भूयोऽवयवसामान्य0 भवेयुर्यदि सिध्यन्ति 3576 भेदः प्रत्युपधानं च । भाक्तं तदभिधानं चेद् 598 भेदजात्यादिरूपेण भागानां परमाणुत्वम् 1993 भेदज्ञाने सतीच्छा हि भारते तु भवेदेवं 2342 भेदबुद्धिस्तु यत्रांशे 3446 2099, 2425 1322 1390 2513 1457 .915 1331 363 532 523 1079 1966 740 1869 1938 924 1513 2523 750 3196 3249 3311 1504 1342 3318 1843 1561 261 898 * 772 2119, 2456 Page #422 -------------------------------------------------------------------------- ________________ 826 3599 3437 119 3286 3400 1468 2445. 659, 667 ..2613 196 . 814 भेदाभेदविकल्पस्य भेदाभेदविनिर्मुक्तं भेदाभेदादयः सर्वे भेदेऽपि जनकः कश्चित्. भेदे सम्बन्धदोषस्तु . भेदोऽप्यत्रास्ति चेदस्तु भेदो वैशिष्ट्ययुक्तं हि भोजने सति पीनत्व0 भ्रान्तं च प्रत्यभिज्ञानं भ्रान्तस्यान्यविवक्षायां भ्रान्ताभ्रान्तप्रयुक्तानां भ्रान्तिस्तदभिमानश्च भ्रान्तिहेतोरसद्भवात् मण्डूकवसयाक्ताक्षाः मतिः सामयिकी वेदे मदीयेनात्मना युक्तं मधुरं तिक्तरूपेण मनोगुणतयाप्येषां . मनोऽपि प्राप्यकारीति मनोयोगात्मनां पूर्व मन्त्रौषधादिशक्त्या च मन्दप्रकाशिते मन्दाः मन्ये तेनैव दत्तोऽयं ममाप्रमाणमित्येवं मयेति प्रतिसन्धानम् मरणक्षणविज्ञानं महद्दीर्घादिभेदेन . महाभूतादिकं व्यक्तं मानं कथमभावश्चेत् मानसं तदपीत्येके मानसानां गुणानां तु मानसेनैव तद्वेश्यम् मानसेन्द्रियविज्ञान मानस्यो भ्रान्तयः सर्वाः माने स्थितेऽपि वेदेऽतः मा भूत् प्रमाणतः सिद्धिः मा भूद्वा साधनं तत्र तत्त्वसंग्रहे 340,407 मायाकारो यथा कश्चित् 2515 मार्गे सात्म्यमतो याते 119 मा वा प्रमाणसत्ता भूत् 1770 मा वा भूदुपदेशोऽस्य 2637 मा वा भूद् दृष्टमित्यादि 1761 मिथ्याज्ञानं समानं च 1271 मिथ्यानुरागसञ्जात0 1623 मिथ्याबुद्धिश्च सर्वैव 447 मिथ्यावभासिनो ह्येते । 1515 मिथ्याविकल्पतश्चास्मात् 1516 मिश्रीभूतात् परात्मानो 1248 मुख्यतोऽर्थं न गृह्णाति 2972 मुद्रामण्डलमन्त्रादेः 2151 मूस्वेइदप्रलापादि0 2339 मूर्तस्य प्रतिबिम्बस्य 186 मूलप्रभेदरूपायाः 2149. मृत्पिण्डदण्डचक्रादि 3411 मृद्विकारादयो भेदाः 2526 मृषात्वे त्वेकबोधस्य 690 मेयबोधादिके शक्तिः 2547. मोक्षमासादयन् दृष्टो 2232 - मोक्षो नैव हि बद्धस्य 3584 मोहमानादिभिर्दोषैः । 2110, 2442 मौलिके च प्रमाणत्वे 195 यं करोति नवं सोऽपि 1898 यं चात्मानमभिप्रेत्य 646 यः कश्चिदुपदेशो हि 52 यः क्षणः कुशलादीनां 1656 यः क्षणो जायते तत्र 1312 यः प्रतीत्यसमुत्पादं 3432 यः फलस्य प्रसूतौ च 1332 यः सन्देहविपर्यास0 1329 य आनन्तर्यनियमः । 1316 यच्चात्मन्येव विज्ञानं . 2385 यच्चात्यन्तपरोक्षेऽपि 1988 यच्चेदमीक्ष्यते रूपं 3310 यज्जातीयैः प्रमाणैश्च 2033 3451 2837 1427 3278 2850 43 3254 2812 498 497 2370 2852 2257 1773 3219 477 1831 द 478 2938 521 3533 3614 1810 3388 Page #423 -------------------------------------------------------------------------- ________________ 827 कारिकासूची यज्जातीयैः प्रमाणैस्तु __ 3158, 3393 यथा नकुलदन्ताग्र0 यत एव च वेदादि0 3319 यथा न भ्रमणादीनां यतः प्रत्यय इत्येव 2237 यथा नीलधियः स्वात्मा यतः सर्वात्मना ताभ्यां 1118 यथा नीलादिरूपाणि यतस्तु मूर्खशूद्रेभ्यः 3226 यथा पात्रादिसंस्थस्य यतः स्थाणुनरौ दृष्टौ 3297 यथा प्रकाशको दीपो यतः स्वलक्षणं जातिः * 870 यथा बाह्यजलादीनां यतो दुरवधारास्य 2716 यथाभिहितधर्माण: यतो बाधात्मकत्वेन 3068 यथा महत्यां खातायां यतोऽभ्युदयनिष्पत्तिः 3485 यथा महानसे चेह यत्तत्र जडचेतोभिः 1168 यथा यथा च मौआदि0 यत्तादात्म्यतदुत्पत्त्या 1471 यथार्थज्ञानहेतुत्वं यत्तु ज्ञानं त्वयापीष्टं 2921 यथार्थबोधहेतुत्वात् यत्तु बाह्येन्द्रियत्वादि 2527 यथा लोके त्रिपुत्रः सन् यत्नेनानुमितोऽप्यर्थः 1461, 1476 . यथावस्थितविज्ञेय0 यत्पूर्वापरयोः कोट्योः 2100 यथा वा दर्पण: स्वच्छो यत्र त्वेषामभीष्टेयं 1523 यथा वृद्ध्यादयः शब्दाः यत्र धूमोऽस्ति तत्राग्नेः 1494 यथा शस्त्रादिभिश्छेदाद् यत्रापि स्यात् परिच्छेदः 2898 यथा शास्त्रान्तरज्ञानं यत्राप्यतिशयो दृष्टः 3386 यथा संकेतमेवात: यत्संवेदनमेव स्याद् . . 2029 यथा संयोगभावे तु यत्सन्देहविपर्यास0 2940 यथा सप्रतिघं रूपं यत्सर्वं नाम लोकेऽस्मिन् . 3234 यथा स्वविषये शक्तिः यत्सिद्धप्रतिबन्धेनं .. 3351 यथा हि नियता शक्तिः । यत् स्वारम्भकावयव0 ___47 यथा हि भवतां ज्ञानं यथाकथञ्चिदिष्टा चेद् 2315 यथा हि विषमद्यादेः यथाकथञ्चिद् वृत्तिचेद 169 यथाऽहे: कुण्डलावस्था यथा कल्माषवर्णस्य 1744 यथेन्द्रियस्य साक्षाच्च यथा घटादेर्दीपादिः 2169 यथैव कण्टकादीनां यथा च चक्षुषा सर्वान् 3138 यथैव प्रथमं ज्ञानं . यथा चाविदितैरेव 2910 . यथैव भ्रमणादीनां यथा तत्र भवन्नेव 2191 यथैवाद्ये ततश्चैवम् यथा त्वयं विशेषेऽपि 1769 यथैवावस्थितो ह्यर्क: यथा त्वाभासमात्रेण 1290- यथैवाविद्यमानस्य यथा त्वेकेन्द्रियाधीन0 2902 यथैवास्य परैरुक्तः यथा धात्र्यभयादीनां 722 यथैवेष्टादिकानर्थान् यथा धूमादिलिङ्गेभ्यः 2935 यथैवोत्पदयमानोऽयं . 3154 2685 2030 675 620 817 2054 3422 2229 1053 3571 2409 2376 1365 2833 244 2767 2139 3408 746, 1043 857 1039 3403 502 2040 2836 223 1465 112 2853. . 2295 2857 2584 1029 2286, 2677 3593 2204 Page #424 -------------------------------------------------------------------------- ________________ 828 1241 3236 1669 318 926 यथोक्तदोषदुष्टानि यथोक्तधर्माणामेषां यथोदितान्तरादेव यदर्थमपरः शब्दः यदा च योगिनोऽन्येषाम् यदा च वेदवाक्यानां यदा च व्यञ्जकः शब्दे यदा च संस्कृतिर्नैवम् यदा चाशब्दवाच्यत्वाद् यदा चोपदिशेदेकं यदा तु शबलं वस्तु यदा विलक्षणो हेतुः यदा सूर्यादिशब्दाश्च यदा हि गादिकं वर्णं यदि कर्तृत्वभोक्तत्वे यदि कारणशुद्धत्वं यदि गन्त्रादिरूपं हि यदि गौरिति शब्दश्च यदि चाप्यस्य भावस्य . यदि चोत्पद्यते शङ्का0 यदि ज्ञानातिरेकेण यदि तद्व्यतिरिक्तस्तु यदि तस्यापि सामान्यं यदि तु प्रतिबन्धोऽस्मिन् यदि तु व्योमकालाद्याः यदि तु स्यादगन्ताऽयम् यदि त्वदृष्टिमात्रेण यदि त्वसद्भवेत् कार्य यदि त्वालोच्य सम्मील्य यदिदं वस्तुनो रूपम् यदि दध्यादयः सन्ति यदि नानुगतो भावः यदि नाम गृहीतं नो यदि नामाध्रुवा व्यक्तिः यदि नोपाधयः केचिद् यदि न्यायानुरागाद्वः यदि प्रत्यक्षगम्यश्च तत्त्वसंग्रहे 92 यदि प्रत्यक्षशब्देन 3417 यदि बुद्धातिरिक्तोऽन्यः 3347 यदि वस्तु प्रमाभावो 1105 यदि वा तेऽपि पर्यायाः 1336 यदि वा भिद्यमानत्वाद् 3525 यदि वाभिमतं द्रव्यं 2609 यदि वा योगसामर्थ्याद् 2553 यदि वा लङ्घनस्यापि 954 यदि वा सर्वमेवेदं ... 3239 यदि संवादिविज्ञानं 1745 यदि स्वतः प्रमाणत्वं 2326 यदि ह्येकान्ततो भिन्नं 469 यदित्थं भवतस्तासु 2598 यदीयागमसत्यत्व0 27 यदृच्छाशब्दवाच्यायाः 3076 यद्बलात् परमाण्वादौ 698 यद्भावं प्रति यन्नैव 911 यद् यदिच्छति बोद्धं वा 1256 यद्यन्येन प्रयुक्तत्वाद् 3012 यद्यपि ज्ञातसामर्थ्या 1964 यद्यपि व्यापि चैकं च 1874 यद्यप्यन्येषु शब्देषु 2260 यद्यप्यपोहनिर्मुक्ते ___71 यद्यप्यव्यतिरिक्तोऽयम् . 391 यध्यसौ वेदमूलः स्यात् 702 यद्यस्ति सर्गकालेऽपि 3281 यद्याकारमनादृत्य 8 यद्यात्मा विषयस्तस्याः 1291 यद्येकः समवायः स्यात् 33 यद्येवं कथमस्तित्वम् 17 यद्येवं ये विनश्यन्ति 1856 यद्येवं वैदिकेऽप्येषा 1553 यद्येवं संशयो न त्यात् 760 यद्येवं समयान्यत्वे 866 यद्येव सर्वदा ज्ञानं . . 1887 यद्येवमखिला भावाः 215 यद्येवमभिधीयेत 605 3473 3424 905 3072 2996 1295 1924 3231 1225 . ..712 354 3627 156 2258 2184 957 951 1025 3225 102 1327 230 834 1927 859 2441 3044 1340 2359 165 1138 Page #425 -------------------------------------------------------------------------- ________________ 829 3156 1201 869 3392 658 1087 3203 यद्येवमाज्यनीवार0 यद्येवमियमेष्वेव . यद्येवमिष्टवाञ्छायां यद्येवमीदृशो न्यायः यद्रूपनिश्चयो यस्माद् यद्वात्मन्येव तज्ज्ञानं . यद्वानुवृत्तिव्यावृत्ति0 यद्वाऽभ्यासवती वृत्तिः यद्वा विशेषणं भेदो यद्वा वेदानुसारेण यद्वा षोडशभिश्चित्तैः यद्वा सर्वात्मना वृत्ता0 यद्वा सामान्यतो दृष्टं यद्वास्त्येव विशिष्टोऽयं .. यहा स्वमतसिद्धैव . . यन्नादौ क्रियते वेदः यत्राम तार्किको ब्रूयात् यन्नाम संस्तवाभ्यास यन्नामोत्तरकालं हि .. यन्मनोज्ञामनोज्ञादि0 'यश्च नैवंविधो भावः . यश्चात्र कल्प्यते धर्मी यश्चापि क्षण उत्पन्नः यश्चास्या विषयो नासौ यस्तैरपेक्ष्यते भावः यस्मात्तद्विषयानेव . यस्मात् सम्बन्धसद्भावाद् । यस्मादतीन्द्रियार्थानां यस्मादभ्युदये मोक्षे यस्मादर्थस्य सत्तायाः यस्मादुत्सर्गभावोऽयं यस्मादेकोऽपि तन्मध्ये यस्माद् गत्याधिभावेऽपि यस्माद् गत्याद्यसत्त्वेऽपि यस्मानिर्मलनिष्कम्प0 यस्मिन्नधूमतो भिन्नं . . यस्मिन् प्रागुपलब्धश्च कारिकासूची 3522 यस्य ज्ञेयप्रमेयत्व0 771 यस्य तर्हि न बाह्योऽर्थो 293 यस्य यस्य हि शब्दस्य 3605 यस्याध्वत्रितयस्थं हि 2934 या चेयं सान्तरे बुद्धिः 3204 यादृशोऽर्थान्तरापोहो 1655 यावदौपयिकज्ञानं 3077 यावद् बुद्धो न सर्वज्ञः 1267 यावद् यावद्गुणौघोऽस्याम् 2197 यावन्न कार्यसंवादः 3629 yAvA~zca कश्चन न्यायो 612 यावानेवापवादोऽतो 3218 युक्तिकोटिश्रवेऽप्यस्ति 3484 युक्तिप्रसद्धितायां च 1223 युक्तिबाधापि सन्तश्चेत् 2103 युगपच्छुच्यशुच्यादि0 2096 युगपत्परिपाट्या वा 1943 2828 ये च वाहितपापत्वात् . 2461 ये चापचयधर्माणः । 121 ये चार्था दूरविच्छिन्नाः 1491 ये चेह सुधियः केचिद् 877 ये तु ब्रह्मद्विषः पापाः . 1255 ये तु मन्वादयः सिद्धाः 655 ये तु व्योमादयो भावाः 2395 ये तु श्रोत्रादयो भावाः 2642 ये तेषामनवस्थाने 2372 ये त्वविच्छिन्नमूलत्वात् 3532 येन तद्विनिवृत्त्यर्थं 1.20 येन त्रिभुवनान्तःस्थाः 3067 येन त्वष्टं न विज्ञान0 2378 येन त्विष्टं न विज्ञानम् 701 येन रूपेण विज्ञानं 699 येन शब्दमयं सर्वं 3268 ये निरंशं नभः प्राहुः 1052 येनैकः स्वत एवेति 1407 येनैव हेतुनैकस्य 3232 3433 3014 2201, 2560 2873 1319 3606 1833 3248, 3621 3247, 3257, 3628, 3639 3588 3415 3130 1916 2115 3227 385 1615 862 3316 2933 2415 1360 2005 1899 . 132 2537 2944 3150 Page #426 -------------------------------------------------------------------------- ________________ 830 येऽन्येऽन्यथैव शब्दार्थं येऽपि विच्छिन्नमूलत्वात् येस्पिं सातिशया दृष्टाः पुनः कल्पिता एते ये प्रमाणतदाभास0 ये वा क्रमेण जायन्ते ये वा समानजातीय0 ये वा स्थिराश्रये वृत्ते ये विद्यागुरवस्त येषां त्वप्राप्तजातोऽयं येषु सत्सु भवद्दृष्टं ये हि तावदवेदज्ञाः ये हि लोभभयद्वेष0 यैः पुनः स्वोक्तिषु स्पष्टं यो गवा सदृशोऽसौ हिं * योगाभ्यासविशेषाच्च योग्यकारणसद्भावाद् योग्यरूपस्य हेतुत्वे यो जनः क्षणमध्यास्ते यो नाम न यदात्मा हि योऽप्यतीन्द्रियदृक् पश्येत् योऽप्ययं हेतुरत्रोक्तः यो यत्र व्यापृतः कार्ये यो यद्विवक्षासम्भूत यो वार्थो बुद्धिविषयो योऽश्रुतानुमितं सत्यं योऽसौ षड्दन्तमात्मानम् यो हि भावः क्षणस्थायी यौगपद्यप्रसङ्गो' संयोगविभागौ च रक्तं नीलसरोजं हि रक्तं वासोऽखिलं सर्वं रक्ते च भाग एकस्मिन् रजः सत्त्वादिरूपादि रसनेन्द्रियसम्बनधाद् रसः शीतो गुरुश्चेति रागद्वेषमदोन्माद0 तत्त्वसंग्रहे 885 रागद्वेषादयः क्लेशाः 3143 रागद्वेषादयश्चामी 3159 रागद्वेषादियुक्तस्तु 812 रागद्वेषादियुक्ता हि 3182 रागादिनिगडैर्बद्धः 88 राजहंसशिशुः शक्तो 3413 राजीवकेसरादीनां 3420 रात्रिर्वा प्रलयो नाम 2886 रावं न मण्डलं यस्माद् 2173 रुदितस्तनपानादि0 90 रूपकुम्भादिशब्दा हि 3223 रूपत्वाद्याश्रयाः सर्वे 3569 रूपमर्थगतेरन्यद् 3585 रूपशब्दादिबुद्धीनां 1575 रूपादयो घटश्चेति 3406 रूपादित्वमतीतादेः 2496 रूपादिप्रत्ययाः सर्वे 398 रूपादिवित्तितो भिन्नं 696 रूपादिन्दीवरादिभ्यः 1081 रूपाभावादभावानां 3032 रूपाभावेऽपि चैकत्वं 1389 लङ्घनोदकताषाभ्यां 531. लतातालादिबुद्धीनाम् 2699 लब्धापचयपर्यन्तं 890 लब्धासाधारणोपाय0 3458 लब्धासाधारणोपायो 3512 लाघवात् क्रमभावेऽपि 375 लिङ्गं चन्द्रोदयो दृष्टः 514 लिङ्गसङ्ख्यादियोगस्तु 652 लिङ्गसङ्ख्यादिसम्बन्धो 2003 लिङ्गाच्च प्रतिबिम्बाख्याद् 596 लोचनादौ यथा रूप0 593 लौकिकं लिङ्गमिष्टं चेत् 100 वक्तव्यं चैष कः शब्दो 3317 वक्तारः कर्तृभिस्तुल्याः 781 वक्तुरन्यो न सम्बन्धो 2880 वक्तृश्रोतृधियोर्भेदाद् 1954 1947 3112 3107 496 3427 111 2275 * 2596 1940 832 464 1921 1309 314 1845 180 332 558 1202 1031 3423 1250 1970 3643 3259 2532 1419 1121 972 1425 1034 1481 2309 3480 2632 2255 Page #427 -------------------------------------------------------------------------- ________________ 831 वकत्रश्रोत्रोर्न हि ज्ञानं वक्त्रकृत्रिमवाक्यानां वचसां प्रतिबन्धो वा वचोभ्यो निखिलेभ्योऽपि वनशब्दः पुनर्व्यक्तीः वयमश्रद्दधानास्तु वर्णत्वाच्चापि साध्योऽयं वर्णादन्योऽथ नादात्मा वर्णानां क्रमशून्यानां वर्णानामपि न त्वेवम् वर्णाः सर्वगतत्वाद्वो वर्णेषु च तेष्वेव वर्णेषु व्यज्यमानस्य वर्णेषु व्यज्यमानेषु वर्णोत्था चार्थधीरेषा वर्ण्यते हि स्मृतिस्तेन वर्तमाने तु विषये वर्धमानकभङ्गेन वर्धमानकभावस्य वलीपलितकार्कश्य0 वशित्वादगुणाधाराः . वस्तुतस्तु न सम्बन्धः वस्तुतस्तु निरालम्बो वस्तुत्वग्रहणादेष .. वस्तुनोऽनेकरूपस्य वस्तुनो हि निवृत्तस्य वस्तुभूतौ हि यौ पक्षौ. वस्तुरूपा च सा बुद्धिः वस्तुस्थित्या प्रमाणं तु वस्तुस्थित्या हि तज्ज्ञानम् वस्तुस्वलक्षणे नैताः वस्त्वनन्तरभावाश्च वस्त्वनन्तरभावित्वं वस्त्वभावात् प्रमाणस्य वस्त्वित्यध्यवसायत्वात् वस्त्वित्यध्यवसायाच्च वस्त्वित्यध्यवसायाच्चेत् कारिकासूची 1208 वस्त्वेव कल्प्यते तत्र 3479 वाक्यं नित्यं पुरास्माभिः 1512 वाक्यस्याकर्तृकत्वं च 1514 वाक्यार्थेऽन्यनिवृत्तिश्च 1135 वाचकानां यथा नैवं 3609 वास्तवी चानुमा सर्वा 2143 वाहदोहादिरूपेण 2310 वाहीकादिप्रसिद्धेऽस्मिन् . 2761 विकल्पकमतो ज्ञान0. 2288 विकल्पात्मा च सामान्यम् 2279 विकल्पासम्भवे तस्य 2455 विकल्पे सति वक्तृत्वं 2694 - विक्रियायाश्च सद्भावे 2300 विक्षिप्तचेतसामेतत् 2730. विघुष्टशब्दः सर्वज्ञः 3383 विच्छिन्नमन्यथा चैव . 234 विजातिभ्यश्च सर्वेभ्यः 1776 विजातीयपरावृत्तं 1781 विज्ञप्तिमात्रतासिद्धिः 623 विज्ञाप्तार्थप्रकाशत्वात् 3575 विज्ञातार्थाधिगन्तृत्वात् 2469 विज्ञातोऽपीतरैरर्थः 1308 विज्ञानं जडरूपेभ्यो .179 विज्ञानं जनयद् रूपे 1746 विज्ञानत्वं प्रकाशत्वं 1711 विज्ञानस्यैव निर्भासं 2097 विज्ञायेत विजातीयैः .921 विद्यमानस्य चार्थस्य 3025 विद्याचरणसम्पन्ने 1469 विधानप्रतिषेधौ हि . 1317. विधिनैवमभावश्च 369 विधिरूपश्च शब्दार्थो 376 विध्यात्मनाऽस्य वाच्यत्वे 1681 विध्यादावर्थराशौ च 1088 विनष्टात्तु भवेत् कार्यं . 1022 विनाशो यद्यहेतुः स्याद् 1158 विनिश्चितत्रिरूपं हि 1179 3029 3036 1159 962 2481 727 3326 1245 3636 3596 3359 295 3457 3513 666 710 1007 2083 1549 1452 .455 1999 2028 2081 1890 1755 2266 3573 1729 365 965, 1094 .997 976, 1152 513 433 Page #428 -------------------------------------------------------------------------- ________________ 832 विपक्षोऽपि भवत्यत्र विपर्यस्ताविपर्यस्त विपाकहेतुः फलदो विप्रकृष्टे हि विषये विप्लवे प्रत्यभिज्ञायाः विभागेऽपि यथायोगं विभिन्नकर्तृशक्त्यादेः विभिन्नदेहवृत्तित्वम् विभिन्नस्य हि सम्बन्धः विभिन्नोऽप्याश्रितोऽयं स्यात् विमतेरास्पदं वस्तु विमुखस्योपदेष्टृत्वं विरुद्धधर्मसङ्गश्च विरुद्धधर्मसङ्गे तु विरुद्धधर्मसङ्गो हि विरुद्धधर्मसंश्लेषो विरुद्धौ सदसद्भावौ विलक्षणकपालादेः विलक्षणावभासेन विवक्षानुगतत्वे वा विवक्षानुमितिश्लिष्टम् विवक्षायां च गम्यायां विवक्षावर्तिनार्थेन विवक्षितप्रमाज्ञान0 विवक्षितार्कचन्द्रादि0 विवादपदमारूढाः विवादविषया ये च विवादास्पदमारूढं विवादो भ्रान्तितो यस्मात् विविधार्थक्रियायोग्याः विवेकालक्षणात् तेषां विशिष्टविषयो बोधः विशिष्टसंस्कृतिः शब्दात् * विशिष्टिसंस्कृतेर्जन्म विशिष्टसमयोद्भूत0 विशुद्धं वा भवेज्ज्ञानं विशुद्धकारणोत्पादात् तत्त्वसंग्रहे 1646 विशुद्धज्ञानसन्ताना 333 विशुद्धिकारणभावात् 1849 विशेषणविशेष्यत्वं 2989 विशेषणविशेष्यत्व0 2475 विशेषणानवच्छिन्नं 673 विशेषा एव केचित्तु 560 विशेषात्मातिरेकेण 1905 विशेषाद्धि विशिष्टं तत् 2555 विशेषान्तरवैकल्याद् 990 विशेषणं तु सर्वार्थ0 55 विशेषोऽस्पृष्टसामान्यो 85 विश्लिष्यमाणसन्धौ च 1742 विषयस्यापि संस्कारे 269 विषयाधिगतिश्चात्र 35, 2829 विषयेन्द्रियसंस्कार 0 344 विषयोपनिपाते तु 2267 विषापगमभूत्यादि 440 विसंवादनसामर्थ्यं 2590 वृक्षादीनाहतान् ध्वानः 1123 वृक्षे शाखाः शिलाश्चागः 908 वृत्तावभ्यासवत्यां च 1520 वृद्धानां दृश्यमाना च . 2621 वृद्धेभ्यो न च तद्बोध: 3062 वृष्टिमेघासतोर्द्दष्ट्वा 462 वेगाख्यो भावनासंज्ञः 473 वेदकारसदृक् कश्चिद् 466 वेदकारादृते किञ्चिद् 2078 वेदमूलं च नैवेदं 2945 वेदवाक्यार्थमिथ्यात्वं 323 वेदवादिमुखस्था तु 589 वेदवादिमुखस्थैवं 1269 वेदस्याध्ययनं सर्वं 2569 वेदस्यापि प्रमाणत्वं 2568 वेदाध्ययनवाच्यत्वे 628 वेदानां पौरुषेयत्वे. 3389 वेदार्थेऽन्यप्रमाणैर्या 2992 वेदे तु बाधकं मानं * 151 3017 785 782, 967, 1100 1273 711 1279 1274 1768 3135 1268 1347 2203, 2561 1343 2718 1953 2788 2844 1069 830 2968 2778 2772 964 683 2091 2092 3566 2105 3376 3155, 3374 2341 3124 2783 3450 2896 3103 Page #429 -------------------------------------------------------------------------- ________________ वेदो नरो निराशंसं वेश्मन्यपश्यतश्चैव. वैतथ्यात् स तथा नो चेत् वैलक्षण्यमसिद्धं च वैलक्षण्याप्रतीतौ तु वैलक्षण्येन हेतूनां वैषम्यसमवायेन वैषम्यसमभावोऽयं व्यक्तं प्रकाशरूपत्वात् व्यक्तिरूपस्य नाशेऽपि व्यक्तिरूपावसायेन व्यक्तिसम्बद्धरूपाणां व्यक्तिहेत्वन्तरापेक्षे व्यक्तीनामपि नो सौम्याद् व्यक्तीनामेकतापत्तौ व्यक्तीनामेव वा सौक्ष्म्याद् व्यक्तेश्च प्रतिषिद्धत्वाद् व्यक्त्यात्मानोऽनुयन्त्येते व्यङ्ग्यव्यञ्जकसामर्थ्य * व्यञ्जकध्वन्यधीनं च .. * व्यञ्जकध्वन्यधीनत्वात् .. व्यञ्जकानां हि वायूनां व्यञ्जकाभावतंश्चासां - व्यञ्जनक्रमरूपत्वात् व्यतिरिक्ते तु कार्येषु व्यतिरेके तु तस्येति । व्यतिरेकेऽपि सम्बन्धः व्यतिरेके हि संस्कारे व्यतीताहंकृतिमाऽह्यो व्यपेक्षयाऽप्यतश्चैवं व्यपेतभागभेदा हि . व्यभिचारी ततो हेतुः व्यवस्थायां तु जातायां व्यवहारोपनीते च । व्यस्ताः पूर्वं च संयोग व्याधिदारिद्र्यशोकादि0 व्यापकत्वं च तम्येदम् कारिकासूची 833 2373 व्यापारः कारणानां हि 2922 1642 व्यापृतं ह्यर्थवित्तौ च 2012 1977 व्याप्तेर्नित्यतया चैषां 2762 737 व्यावर्तमानरूपश्च .. 2448 2969 व्यावृत्तावन्य एवामी 2575 1517 व्यावृत्तिश्चक्षुरादीनां 1763 1276 व्यावृत्त्यनुगमात्मानम् 222 1277 व्याहारवृत्तिसामर्थ्य 3366 1341 व्रीह्यादिवत् सम्भविनो 3414 1449 * शक्तं रूपं न चैकस्य 1750 1142 शक्तकारणसद्भावाद् 3493 2690 शक्तयः सर्वभावानां 1588, 2839 2823 शक्तश्चेत् सर्वदैवायं 2368 2686 शक्तावनन्तरे ज्ञाने 2082 2460 शक्ताशक्तस्वभावस्य 1500 2296 शक्तिनित्यत्वपक्षे च 2652 2799 शक्तिराधीयते श्रोत्रे -2512 872 शक्तिरेव च सम्बन्धो 2639 844,850 शक्तिरेव हि सम्बन्धो 2261, 2643 2600 शक्तीनां नियमादेषां 11 2210 शक्त्यशक्त्योर्नराणां तु 2270 2193 शक्त्यदर्शनवस्त्वाभ0 .. 1666 1637 शङ्कयेतायं तथा वेदो . 2674 2420 शतशः प्रतिषिद्धायां 3574 1608 शबलापत्यतो भेदे 1057 2514 शब्दं तावदनुच्चार्य 2243 2640 शब्दज्ञानात् परोक्षार्थ 1488 2554 शब्दबोधस्वभावं वा 2500 238 शब्दवृद्धाभिधेयानि 2649 413 शब्दस्तु ज्ञापयत्यर्थं 1408 1968 शब्दस्याज्ञेयतैवं स्यात् 2499 745 शब्दानित्यत्वपक्षोऽतः 2129 1348 शब्दार्थः किमपोहो वा 1195 1184 शब्दार्थघटनायोग्या 2528 शब्दार्थप्रतिभासित्वात् 1932 157 शब्दार्थानादितां मुक्त्वा 2776 1211 शब्दावधानमेतम्य 2531 .1214 Page #430 -------------------------------------------------------------------------- ________________ 2161 1590 2903 2495 573 2476 2463 570 2645 206 2707 1206 2660 2756 488. * 681 तत्त्वसंग्रह 953 श्रोत्रस्य चैवमेकत्वं 2457 श्रोत्रादिशक्तिपक्षे वा 2245 श्रोत्रियाणां तु निष्कम्प्या 2206 श्रोत्रोपलब्धौ योग्यश्चेद् 254 षडेते धर्मिणः प्रोक्ता 2485 षड्ज-ऋषभ-गान्धार0 176 षड्जादिभेदनिर्यासः 117 षष्ठीवचनभेदादि 1783 संकेतग्रहणात् पूर्व 1335 संकेतमात्रभाविन्यो 937 संकेतानवबोधेऽपि 2137 संकेतासम्भवो यत्र 1652 संकेते च व्यपेक्षायां 3224 संक्रान्तावपि नैतेषां । 565 संक्षेपोऽयं विनष्टाच्चेत 2034 संख्यादेव्यतोऽन्यत्वं 3110 संख्यापि सामयिक्येव 1251 संख्यायोगादयः सर्वे 1951 संज्ञापकप्रमाणस्य 291 संयुक्तं दूरदेशस्थं 172 संयुक्ते आहरेत्युक्ते 3442 संयोगमात्रसापेक्षा .3391 संयोगस्य विनाशश्च 2729 संयोगादिवदेवं हि 170 संवादगुणविज्ञाने । 1562 संवेदनमिदं सर्व 3452 संशयेन यतो वृत्तेः 3398 संसर्गिणोऽपि चाधाराः . 2424 संसारानुचितज्ञानाः 3454 संसारानुचिता धर्माः 2256, 2633 संसार्यनुचितं ज्ञानं 1463 संसार्यनुचितज्ञाना 3161 संसृष्टैकत्वनानात्व0 2308 संस्कारद्वयपक्षे तु 2900 संस्कारद्वयपक्षेऽपि . 3079 संस्कारोत्कर्षभेदेन 2192 संस्कृतश्चैकदा शब्दः शब्देनागम्यमानं च शब्दकत्वप्रसिद्ध्यर्थं शब्दोच्चारणसम्बन्ध0 शब्दोत्पत्तेनिषिद्धत्वाद् शब्दोपधाना या बुद्धिः शब्दोपलम्भवेलायाम् शरीरचक्षुरादीनां शशशृङ्गादिविज्ञानैः शातकुम्भात्मको भावौ शाताशातादिरूपा च शाबलेयाच्च भिन्नत्वं शाबलेयादिखण्डादि0 शिरसोऽवयवा निम्नाः शिष्यव्यामोहनार्थं वा शुक्लादयस्तथा वेद्या शुद्धस्फटिकसङ्काश0 शुद्धाश्चेदभ्युदासीनाः शुद्धे च मानसे कल्पे शुभात्मीयस्थिरादींश्च शुभाशुभं च कर्मास्ति शुभाशुभानां कर्तारं शून्यानात्मादिरूपस्य शृण्वन्ति चक्षुषा सर्पाः शैघ्रयादल्पान्तरत्वाच्च शौर्यात्मजादयो येऽपि श्रुतातिदेशवाक्यस्य श्रुतानुमानभिन्नेन श्रुतानुमितदृष्टं च श्रुतेः स्वतन्त्रतैषा हि श्रुत्वा न चान्यतः प्रोक्तं श्रोतुः कर्तुं च सम्बन्धं श्रोतृव्यपेक्षयाप्येतत् श्रोत्रगम्येषु शब्देषु श्रोत्रजप्रत्यभिज्ञानाद् श्रोत्रज्ञानान्तरेणास्याः श्रोत्रबुद्धेरपि व्यक्ता श्रोत्रशब्दाश्रयाणां च 1933 676 572 1989 656 da64 694 865 2860 .2032 2975 928 3536 1958 3322 3641 925 2208 2571 3421 2570 Page #431 -------------------------------------------------------------------------- ________________ 835 कारिकासूची . संस्कृतश्रवणोत्पाद्य0 .. 2504 सन्ततेर्नन्ववस्तुत्वात् संस्कृतासंस्कृतत्वे न 2166 सन्तश्चामी त्वयेष्यन्ते संस्त्याने न द्वयं चान्यत् 1128 सन्तानान्तरविज्ञानं स एव च तदाकार0 1023 सन्तानोऽपि न तद्बाह्यो स एव भाविकश्चार्थो 1772 सन्तु तेऽपि समस्तानाम् स एव भाविको भावो 1820 सन्दिग्धव्यतिरेकित्वं स एव व्यवतिष्ठेत. 560 सन्दिग्धव्यतिरेकित्वात् सकृच्च संस्कृतं श्रोत्रम् .. 2163 सन्दिह्यमानवपुषो सकृज्जातविनष्टे च 2899, 3075 सन्दिह्यमानसद्भाव0 सकृदेव बहूनां तु 2631 सन्देहेन प्रवृत्तौ मे स चेदगोनिवृत्त्यात्मा 943 सन्निकृष्टे हि विषये स चैवम्भासमानत्वाद् 2059 सन्निधानं च तस्येदं सजातीयविजातीय 1270 सनिवेशविशिष्टत्वं सजातीयविजातीया0 1730 सनिवेशविशेषस्तु सजातीयासमानोऽपि 1756 सनिवेशविशेषे च स तया कृष्यमाणश्च . 2374 सपक्षादिव्यवस्था चेत् सति प्रकाशकत्वे च 2014 सपक्षोऽपि विकल्पोऽत्र सत्तामात्रेण तज्ज्ञानं 2706 स पञ्चभिरगम्यत्वाद् सत्तामात्रेण ते सर्वे 2892 स पाठस्यापि तुल्यत्वं सत्तासम्बन्ध इष्टश्चेद् . 418 : स बहिर्देशसम्बद्धः सत्त्वदृक्प्रत्यनीकं च । .. 3489 समयः प्रतिमत्यं च सत्त्वदृष्टयुपगूढास्ते .. 3498 समयः प्रतिम] वा सत्त्वाद्यनुगतं व्यक्तं . .36 समयात् पुरुषाणां हि सत्त्वे तु वर्तमानत्वम् 1844 समयान्तरभावे च सत्यं लोकानुवृत्त्येद0 . 1227 समयो हि न सम्बन्धो सत्यप्येकस्वभावत्वे । 1723 समर्थरूपभावाच्च सत्यप्येषा निरर्थाऽतो 2367 समवायात्मिका वृत्तिः सत्यार्थनित्यसम्बन्ध 2381 समस्तकल्पनाजाल. स त्वसंवादकस्तादृग .. 1164 समस्तकुमतध्वान्त0 सदादिमतिवन्नो चेत् . 758 समस्तदाह्यरूपाणां सदाभावोऽथ वाऽभावो 2820 समस्तदुरिताराति0 सदा सत्त्वमसत्त्वं वा 1822 समस्तधर्मनैरात्म्य0 सद्ग्राहकप्रमाभावात् 554 समस्तनरधर्माणां सद्धर्मोपगतं नो चेद् 552 समस्तवस्तुप्रलये सझना यो ह्यसंसृष्टो 1645 समस्तवस्तुविज्ञान0 सद्योजाताधविज्ञान 185 समस्तवस्तुविज्ञानम् .. सनिमित्तैव तेनेयं . 3018 समस्तवस्तुसम्बद्ध0 . 1875 393 439 236 3332 475 3506 1518 1444 2976 2988 1808 61 64 1859 . 1433 2331 2094 3116 2069 2626 2253 2336 2653 2627 1829 611 1855 3344 . 255 .3642 3487 2785 154 3365 3595 3380 0 Page #432 -------------------------------------------------------------------------- ________________ 836 समस्तावयवव्यक्ति0 समानं तत्र यद्रूपं समानकालताप्राप्तेः समानज्वालासम्भूतेः समानशब्दवाच्यत्वं समारोपे व्यवच्छेद0 समाश्रिताः क्वचिच्छब्दाः समुच्चयादिभिन्नं तु समुच्चयादिर्यश्चार्थः समुत्पन्नेऽपि विज्ञा समुदायव्यवस्थायाः समुदायादिचित्तेन समुदायाभिधानेऽपि समुदायोऽभिधेयवा समुद्गरप्रहारादि 0 समुद्रसिकतासङ्ख्या सम्बद्धस्य प्रमाणत्वं सम्बद्धानुगुणोपायं 'सम्बद्धैरेव वचनैः सम्बन्धः समवायश्चेत् सम्बन्धकथनेऽप्यस्य सम्बन्धदर्शनं चास्य सम्बन्धस्य च नित्यत्वं सम्बन्धाकरणन्यायात् सम्बन्धाख्यानकाले च सम्बन्धाख्यानातु सम्बन्धादेव मानत्वम् सम्बन्धानुपपत्तौ च सम्बन्धानुभवापेक्ष सम्बन्धिनो निवृत्तौ हि . सम्भवत्येकविज्ञाने सम्भारावेधतस्तस्य सम्भाव्यते च वेदस्य सम्भाव्यते समस्तासत् सम्भाव्यन्ते तथा चामी सम्भिन्त्रालापहिंसादि सम्मुखानेकसामान्य तत्त्वसंग्रहे 3137 सम्मुग्धानेकसामान्य0 1981 सम्यक्सर्वपदार्थानां 1780 सरागमरणं चित्तं 588 सरोजकेसरादीनाम् 471 सर्गादौ व्यवहारश्च. 1299 सर्पादिभ्रान्तिवच्चेदम् 621 682 सर्वं च प्रक्रियामात्रम् सर्वं च सर्वतो भावात् 1158 सर्वं च साधनं वृत्तं 2986 सर्वं सर्वं न जानाति 1698 सर्वकर्तृत्वसिद्धौ च 349 सर्वज्ञ इष्यते नापि 896 सर्वज्ञज्ञापनात् तस्य 887 सर्वज्ञत्वं च बुद्धादेः 2328. सर्वज्ञत्वं न चाप्येतत् 3528 सर्वज्ञसदृशः कश्चिद् 1626 सर्वज्ञा बहवः कल्प्याः 3342. सर्वज्ञेषु च भूयस्सु 1440 सर्वज्ञोक्ततया वाक्यं 404 सर्वज्ञो दृश्यते तावत् 2247 सर्वज्ञो न च दृश्यस्ते 2234 सर्वज्ञो नावबुद्धश्च 2759 सर्वज्ञोऽयमिति ह्येवं - 2338 सर्वत्रैव प्रमाणत्वं 2263 सर्वत्रैवानपेक्षाश्च 2641 सर्वथाऽतिशयासत्त्वाद् 1628 सर्वथापि ह्यतुल्यत्वाद् 575 सर्वथा पूर्वरूपस्य 2127 सर्वदा चैव पुरुषा: 856 सर्वधर्माश्च भाव्यन्ते 3444 सर्वप्रमातृसम्बद्ध0 3607 सर्वभावगतं येऽपि 2786 सर्वभावैक्यवादे हि 3320 सर्वमेतद् द्विजातीनां 3416 सर्वमेव न चाभीष्टं 3611, 3612 सर्वलोकप्रसिद्ध्या च 2135 सर्वशक्तिवियोगेन 1298 - 3329 1862 113 51 1313 2603 10 23 3172 54 3361 3212 3184 '3355 3214 3190 3147 3188 3185 3280 3192 3191 3057 357 545 1710 1782 2792, 3285 3441 3141, 3314 1392. 1391 2351 1144 2307 3553 ' Page #433 -------------------------------------------------------------------------- ________________ सर्वशब्दविवेकोऽपि सर्वशब्दश्च सर्वत्र सर्वशब्दस्य कश्चार्थो सर्वशिष्यैरपि ज्ञातान् सर्वश्चायं प्रयत्नस्ते सर्वश्चार्थविचारादि0 सर्वसत्त्वैरगम्यत्वं सर्वसम्बन्धशून्यं हि सर्वसामर्थ्यशून्यत्वात् सर्वस्य च न साध्येयं सर्वहेतुन सर्वाकारज्ञतायास्तु सर्वाकारवरोपेतं सर्वाङ्गप्रतिषेधश्च सर्वात्मना च निष्पत्तेः सर्वात्मना च सारूप्ये सर्वात्मना हि सारूप्ये सर्वा दृष्टिश्च सन्दिग्धा सर्वानुशयसन्दोह 0 सर्वार्थज्ञो यतोऽदृश्यः सर्वार्थबोधरूपा च सर्वार्थविषयं ज्ञानं सर्वावित्तिप्रसङ्गेन सर्वे च यस्य पुरुषाः सर्वे धर्मा निरात्मानः सर्वे प्राणभृतो यस्माद् सर्वेषां च प्रसिद्धेवम् सर्वेषामनभिज्ञत्वात् सर्वेषामनभिज्ञानां सर्वेषामेव तीर्थ्यानाम् सर्वेषामेव वस्तूनां सर्वेषु चैतदर्थेषु सर्वे सर्वावबोधे च सर्वोत्पत्तिमतामीशम् सर्वोऽपि क्षणभङ्गित्वात् संविकल्पकभावस्य स श्यामस्तस्य पुत्रत्वाद् कारिक सूची 1688 स संयोगविभागौ च 3128 स संवादमभिव्यक्तम् 981 स सर्वव्यवहारेषु 3193 सहकारिकृतश्चैवं 2482 स हि वाक्यनिराशंसः 419 स हि सन्नपि नेक्ष्येत सहेतु सकलं कर्म 2414 1624 सहैकत्र द्वयासत्त्वात् 416 स ह्यनेकाणुसन्दोह 0 3091 स ह्यर्थप्रतिपत्त्यर्थं 110 सांशत्वेऽपि यथा वर्णाः 3353 साकल्येनाभिधानेन 3615 साकारं तन्निराकारं 1187 साकारज्ञानपक्षेऽपि 22 साकारे ननु विज्ञाने 2038 साकारेऽपि हि विज्ञाने 1357 साक्षाच्छब्दा न बाह्यार्थ0 122 साक्षात्कृतिविशेषाच्च 3616 साक्षात्तु विषया नैव 3304 साक्षांत्प्रत्यक्षदर्शित्वात् 253 साक्षादाकार एतस्मिन् 3275 साक्षाद्धि ज्ञानजनकः 1351 सा चानादिरनन्ता च 3115 सा चानित्येदृशी शक्ति: 1985 सात्मकत्वे हि नित्यत्वं 2595 सात्मकाक्षणिकादिभ्यो 2745 सात्मीभावाच्च मार्गस्य 2665 सादृश्यस्य च वस्तुत्वं 2272 सादृश्यस्य विवेको हि 3492 सादृश्यात् प्रत्यभिज्ञानं 586 साधनान्तरजन्या तु 2721 साधितक्षणभङ्गं हि 3258 साधितक्षणभङ्गाश्च 46 साध्यत्वप्रत्ययश्चात्र 274 साध्यत्वप्रत्ययस्तस्मात् 1258 साध्यसाधनधर्मस्य 1369 साध्यस्याप्रतिपत्तौ हि 837 2176 3399 3019 432. 3033 3302 3255, 3637 1426 1733 2704 2714 581 2046 2491 535 2582 2618 3338 1955 3144 1012 . 1702 1878 2818 219 3632 3438 1532 1560 494 2901, 3082 2925 2830 975 1151 1431 1386 Page #434 -------------------------------------------------------------------------- ________________ 838 2661 3230 3624 . 265 1339 14 3346 3346 3148 3282 1123 3183 9X 2199 ... 158 248 साध्या न चानुमानेन साध्येन विकलं तावद् साध्वेतत् किन्तु ते तस्य सापि ज्ञानात्मिकैवेति सापेक्षं हि प्रमाणत्वं साऽप्रमाणं प्रमाणं ve0 सामर्थ्यनियमो ह्यत्र सामानाधिकरण्यं च सामानाधिकरण्यं चेद् सामानाधिकरण्यादि0 सामान्यं न च तत्रैकम् सामान्यं वस्तुरूपं हि सामान्यप्रतिबन्धे तु सामान्यवद्धि सादृश्यं सामान्यस्य च वस्तुत्वं सामान्यस्यापि नीलादि0 सामान्यानि निरस्तानि सामन्येतिशयः कश्चित् सामान्येन गते तस्मिन् सामान्येन तु पारार्थ्य सामान्येनैषु साध्यत्वं सामीप्येऽपि हि संस्कारः सारूप्यानियमोऽयं चेत् सार्थकप्रविभक्तार्थ सार्थकाः प्रविभक्तार्थाः साहित्यं सहकारित्वात् साहित्येनापि जातास्ते सा हि प्रमाणं सर्वेषां सितसाध्यक्रियावाप्त्या सितातपत्रापिहित0 सिद्धं च मानसं ज्ञानं सिद्धपर्यायभिन्नत्वे सिद्धश्चागौरपोह्येत सिद्धेसर्वोपसंहारः सिद्धेऽपि त्रिगुणे व्यक्ते सिद्धेऽप्यन्यनिमित्तत्वे सिद्धे स्वत: प्रमाणत्वे तत्त्वसंग्रहे 2905 सिद्धोपस्थायिनस्तस्य 468 सिसाधयिषितो योऽर्थः 397 सुखदुःखादिभेदे तु 1668 सुखदुःखाद्यवस्थाश्च 2815 सुखादीत्येव गम्यन्ते 3051 सुखाद्यन्वितमेतच्च 775 सुगतस्तेन सर्वज्ञः 969 सुगतो यदि सर्वज्ञः 472 सुगतो यदि सर्वज्ञः . . 1103, 1120 सुताख्यकार्यदृष्ट्या चेद् 2617 सुप्तमूर्छाद्यवस्थासु 920 सुवर्ण व्यवहाराङ्गम् 69 सूक्ष्मप्रचयरूपं हि 1531 सूर्यमस्य यथा चक्षुः 1544 सृष्टेः प्रागनुकम्प्यानाम् 739 .सैवेति नोच्यते बुद्धिः 1543 सोऽपकृष्य ततो धर्मः 724 सोपधानेतरावस्थः 1380 सोऽयं व्यञ्जकभेदाच्चेद् 310 सोऽयमित्यभिसम्बन्धाद् 1963 सोऽवस्थातिशयस्तादृक् 2567 सौगतापरनिर्दिष्ट 1714 स्कन्धादिव्यतिरिक्तस्य 2782 स्कन्धेभ्यः पुद्गलो नान्यः 2781 स्थाणौ नर इति भ्रान्तः ___95 स्थापकत्वविवक्षायाः 1969 स्थितस्थापकरूपस्तु 2085 स्थिता रेफादयश्चान्ते 2990 स्थितिप्रसवसंस्त्यान0 1581 स्थितिस्तत्समवायश्चेत् 3382 स्थिते हि तस्य मानत्वे 183 स्थितौ स्थितिः स्वभावश्च 942 स्थित्वा प्रवृत्तिरण्वादेः 2780 स्थिरत्वान्निर्विभागत्वातू 41 स्थिररूपं परैरिष्टं 742 स्थिरवाय्वपनीत्या च 2931 स्थिरात्मनो विशेषत्वात् 1076 258 2449 889 670 632 1797 337, 343 3328 1354 686 2764 1124 800 3074 1129 83 259 1884 2165 1618 Page #435 -------------------------------------------------------------------------- ________________ 839 कारिकासूची स्थूलत्वं वस्तुधर्मो हि 1975 स्वनि सीन्द्रियज्ञान स्थूलवस्तुव्यपेक्षो हि 562 स्वपरार्थविभागेन स्थूलस्यैकस्वभावत्वे 592 स्वप्रमूर्छाद्यवस्थासु स्थूलार्थासम्भवे तु स्यात् 561 स्वबीजानेकविश्लिष्ट0 स्थैर्य तु वस्तुनः सर्वे 697 स्वभावान्न च भावानां स्पष्टलक्षणसंयुक्त0 . 3 स्वभावापरनिःशेष0 स्यातां किंविषयावेतौ 867 स्वभावाभेद एकत्वं स्यातामत्यन्तनाशे हि 226 स्वभावेनाविभक्तेन स्यादाधारो जलादीनां 801 स्वभ्यस्तधर्मनैरात्म्या स्यादाश्रयो जलादीनां . 1906 स्वयं तु जडरूपत्वात् स्याद्वादाक्षणिकत्वादि.. 3325 स्वयं त्वगम्यमानत्वं स्यान्नामोत्पलतायोगि0 1112 स्वयमेवात्मनात्मानम् स्यान्मतं परतस्तस्य 2982 स्वयमेवाप्रमाणत्वात् स्यान्मतं यदि विज्ञानं . .1925 स्वयम्प्रकाशरूपत्वं स्यान्मतं यो व्यतीतोऽध्वा 3505 स्वरादयश्च ते धर्माः स्यान्मतं विषयाकारा 296 स्वरूपपररूपाभ्यां स्यान्मतिर्दन्तिदाह्यादेः 2006 स्वरूपमेव वस्तूनां स्वकार्यारम्भिण इमे 1828 स्वरूपवेदनायान्यद् स्वग्रन्थेष्वनिबद्धोऽपि .3146 स्वरूपसत्त्वमात्रेण स्वज्ञानोत्पत्तियोग्यत्वे .802 'स्वरूपाद्व्यतिरिक्तोऽपि स्वतः प्रामाण्यपक्षे तु 3118 स्वरूपाप्रच्युतिस्तावत् स्वतः प्रामाण्यपक्षे हि 3009 स्वरूपेण यथा वह्निः स्वतः प्रामाण्यवादे च । 3034 स्वरूपेण ह्यतस्थानाम् .स्वतः सत्यार्थबोधस्य 2398 स्वरूपेणैव लीयन्ते. स्वतः सर्वप्रमाणानां 2811, 2946 स्वरूपोत्पादमात्राद्धि स्वत एवाशुचित्वं हि 816 स्वर्गयागादयस्तस्मात् स्वतन्त्र श्रुतिनिःसङ्गो . .. . 5 स्वर्गयागादिसम्बन्धो स्वतन्त्रस्य च विज्ञान 2375 स्वर्गादौ मतभेदश्च स्वतन्त्राः पुरुषाश्चेह 2369 स्वर्गापवर्गमात्रस्य स्वतन्त्रा मानसी बुद्धिः 1929 स्वर्गापवर्गमार्गोक्तिः स्वतस्त्वस्य प्रमाणानां 2846 स्वर्गापवर्गसंसर्गः स्वतो नैकास्ति शक्तत्वं 2252 स्वर्गापवर्गसम्प्राप्ति स्वतो भावे ह्यहेतुत्वं 107 स्वलक्षणस्य सद्भावे स्वतो वाक्यं प्रमाणं तद् 3038 स्वल्पीयस्यपि नेत्रादेः स्वतो ह्रस्वादिभेदस्तु 2153 स्वल्पीयानपि येषां तु स्वदेशमेव गृह्णाति 2216 स्ववाक्यादिविरोधश्च स्वधर्माधर्ममात्रज्ञ0 3139 स्ववाक्यादिविरोधानाम् 2744 1361 1928 1047 1764 1272 316 3250,3631 3640 3095 2416 3289 2089 3545 3515. 1671 . 1673 2011 946 1803 '798 243 267 270. 1028 3264 3126 3087 3527 3564 1840 3308 1262. 1934 1946 2303 2734 Page #436 -------------------------------------------------------------------------- ________________ 840 तत्त्वसंग्रहे 1095 792 807 829 1909 3272 1895 874 1842 731. - 18 स्वव्यापारबलेनैव स्वसंवित्तिफलत्वं चेत् स्वसंविदितरूपाश्च स्वसमानथ वा सत्त्वान् स्वसाध्यायां समर्थं चेद् स्वसामान्यात्मनोर्युक्तं स्वस्मिन्नपि हि दुःखस्य स्वस्य स्वस्यावभासस्य स्वहेतुनियतोद्भूतिः स्वहेतुबलसम्भूता स्वहेतोर्यदि भावानाम् स्वातन्त्र्येण च सम्बद्धः स्वातन्त्र्येण तु मर्त्यत्वं स्वातन्त्र्येण प्रसङ्गेन स्वातिरिक्तक्रियाकारि स्वात्मनि ज्ञानजनने स्वात्मावभाससंवित्तेः स्वाधारैस्समवायो हि स्वाभाविके क्रमे चैषां स्वाभाविको विनाशस्तु स्वाभाविक्यां हि शक्तौ स्यात् । स्वारम्भकविभागाद्वा स्वार्थसंसिद्धये तेषाम् 1972 स्वार्थाभिधाने शब्दानाम् 1350 स्वाश्रयेन्द्रिययोगादि0 2981 स्वश्रयेन्द्रिययोगादेः 3467 स्वेच्छया रचित्ते वास्मिन् 1675 स्वेनैव वेद्यते चेतो 1296 स्वोपलम्भस्य चार्थेषु 1337 स्वोपादानबलोद्भूते 1209 हिमाचलादयो येऽपि 1401 हेतवो भावधर्मास्तु 166 हेतावाद्येऽपि वैफल्यं 434 हेतुजन्यं न तत्कार्य 3548 हेतुधर्मप्रतीतिश्च 3551 हेतुसामग्र्यभावाच्च 613 हेतोः पूर्वोदितादेव 1352 हेतोः प्रत्यवमर्शाच्च 793 हेत्वर्थः करणार्थश्च 3474 हेमानुगमसामान्ये । 855 हेमार्थिनस्तु माध्यस्थ्यं 2763 हेम्नोऽवस्थितरूपत्वे 2325 हेयोपादेयविषय0. 2819 ह्यः समर्थः समर्थात्मा 854 ह्यस्तनाद्यतनाद्याश्च 3567 ह्यस्तनांद्यतनाः सर्वे 1424 3507 2126 2467 1073 1785. 1777 1584 1220 803 2483 2464 Page #437 -------------------------------------------------------------------------- ________________ 120 तत्त्वसंग्रहस्थपरकारिकाणां सूची ग्रथिता ग्रन्थकाह परेषां कारिका अपि। स्वकृतेरविभागेन, तासां सूची प्रदर्श्यते । ta0 kra0 कारिका ग्रन्थः प्रकरणम् क्रमः 2333 . अंशो ह्येतस्य जात्याख्यो __ श्लो.vA0 za0ni0 252 914 अगोनिवृत्तिः सामान्य अपोह0 1 940 अगोशब्दाभिधेयत्वं अपोह0 81 1310 . अग्निधूमान्तरत्वे तु. अनुमान0 2238 अज्ञात्वा कमसौ शब्दं za0 ni0 346 2172 अतोऽतीन्द्रिययैवेते za0 ni0 2915 अतो यत्रापि मिथ्यात्वं co0 sU0 2215 अत्र ब्रूमो यदा तावद् za0 ni0 2063 अथ यद्ग्राहकं रूपे शून्य0 172 949 अथान्यथा विशेष्येऽपि अपोह0 90 971 अथान्यापोहवद् वस्तु अपोह0 2236 अथान्योऽपि स्वभावेन । za0 ni0 . 244 * 2185 अथापीन्द्रियसंस्कारः za0 ni0 69 22158 अथाप्याकाशमाधारः za0ni0 54 936 . .अथासत्यपि सारूप्ये अपोह0 "अथास्मदिष्टः पक्षः स्यात् za0ni0 321 2221 . अधिष्ठानानृजुस्थत्वात् za0 ni0 187 978 अनन्यपोहशब्दादौ अपोह0 144 2313 अनित्यं तच्च सर्वेषां : za0 ni0 ___322 2334- . अनित्यता विकल्प्यैवं za0 ni0 356 2314 . अनित्यत्वं च नाशित्वं za0 ni0 326 224 अनेकदेशवृत्तौ वा za0 ni0 190 2269 अन्धानन्धसमीपस्थ: सम्ब0 pa0 37 2332 अन्यत्वे धर्म्यसिद्ध! za0 ni0, 351 2262 अन्यथानुपपत्त्या च सम्ब0 pa0 29 2235 अन्यस्मिन् ज्ञानसम्बन्धे za0 ni0 243 2897 अन्यस्यापि प्रमाणत्वे co0 sU0 73 2194 अन्यार्थ प्रेरितो वायुः za0 ni0 2218 अन्ये तु चोदयन्त्यत्र 2195 अन्यस्ताल्वादिसंयोगैः za0ni0 2072 अन्वयव्यतिरेकाभ्यां शून्य0 85 2312 za0 ni0 Page #438 -------------------------------------------------------------------------- ________________ 842 तत्त्वसंग्रहे zlo0 vA0 ta0kra0 कारिका 2337 अपि चास्य कथावत्तु 1000 अपि चैकत्वनित्यत्व0 2212 अपूरितान्तरालत्वात् 966 अपोहमात्रवाच्यत्वं 934 अपोहश्चाप्यनिष्पन्नः 979 .. अपोह्यकल्पनायां च 932 अपोह्यानपि चाश्वादीन् 2242 अप्रतीतान्यशब्दानां 2186 अप्राप्तकर्णदेशत्वाद् 2220 अप्सूर्यदर्शिनां नित्यं 2323 अबुद्धिपूर्वकस्तेषां 950 अभावगम्यरूपे च 1657 अभावशब्दवाच्यत्वात् 364 अभावस्य च योऽभावः 1658 अभावो वा प्रमाणेन 1599 अभिधा नान्यथा सिध्येद् 2306 अर्थप्रतीतिसामर्थ्यः 2250 अर्थवद्ग्रहणाभावात् 2248 अर्थवान् कतरः शब्दः 2241 अर्थवान् पूर्वदृष्टश्चेद् 1600 अर्थापत्त्यन्तरेणैव 2305 अर्थाभिधानसामर्थ्यम् 1459 अवस्थादेशकालानाम् 922 असत्यपि च बाह्येऽर्थे 2317 असिद्ध पक्षधर्मत्वे 1285 अस्ति ह्यालोचनाज्ञानं 2329 आकाशमपि नित्यं सद् आकाशश्रोत्रपक्षे च । आख्यातेषु च नान्यस्य 3517 आगमस्य हि नित्यत्वे 2847, 2920 आत्मलाभे हि भावानां 2298 आनुपूर्वी च वर्णानां 2294 आह केन निमित्तेन आहुः स्वभावसिद्धं हि 938 इन्द्रियैर्नाप्यगोपोह: 2122 इयं वा तं विजानाति प्रकरणम् क्रमः वाक्या0 109 अपोह0 163 za0 ni0 174 अपोह. अपोह0 74 अपोह0 145 अपोह0 . 72 za0 नि , 250 za0 ni0 70 za0 ni0 . 187 za0 ni0 . .23 अपोह0 91 अभाव0 54 अपोह0 - 97 अभाव0 55 अर्थापत्ति0 6 za0 ni0 316 za0 ni0 262 za0 ni0 260. za0ni0 249 अर्थापत्ति0 . 7 za0 ni0 315 bra0 kA0 32 अपोह0 40 za0 ni0 pra0. sU0 या नि या नि अपोह0 . ' vA0 50 श्लो 3XX 2160 973 120 co0 sU0 . 48 za0 ni0 602 पनि0 179 2324 24 za0 ni0 अपोह0 za0 ni0 419 Page #439 -------------------------------------------------------------------------- ________________ ta0kra0 2013 2217 2168 2755 2179 2777 2222 240 941 1986 2164 1526 2311 2297 2223 2271 2356 2178 2854 2240 2319 1670 2299 930. 1525 2180 2219 2132 2316 16504 2142 2213 -1598 1651 944 2152 परकारिकाणां सूची कारिका ईदृशं वा प्रकाशत्वं ईषत्सम्मीलितेऽङ्गुल्या उत्तरं श्रोत्रसंस्काराद् उत्तरावयवै रुद्धे उत्पत्तिशक्तिवत् सोऽपि उपायरहितत्वेन ऊर्ध्ववृत्तिं तदेकत्वाद् एकसन्तानसम्बद्ध0 एकस्मात्तर्हि गोपिण्डात् एकाकारं भवेदेकं एतदेव प्रसक्तव्यं एतस्मिन्नुपमानत्वं एतेषामस्त्वनित्यत्वं एवं ध्वनिगुणान् सर्वान् एवं प्रोड्नतया वृत्त्या एवमेवेन्द्रियैस्तुल्यं एष वा ह्यस्तनो ज्ञाता कर्णव्योमति सम्प्राप्तः कस्यचित्तु यदीष्येत कस्य चैकस्य सादृश्यात् कार्या चैन्द्रियकत्वादौ 'कार्यादीनामभावो हि कालश्चैको विभुर्नित्यः किमुतावस्त्वसंसृष्टम् आग्र इत्येवं कुड्यादिप्रतिबन्धोऽपि "कूपादिषु कुतोऽधस्तात् कृत्रिमत्वे च सम्बन्धः केवलैन्द्रियकत्वे च क्षीरे दध्यादि यन्नास्ति 'गकारोऽत्यन्तनिष्कृष्ट 0 गतिमद्वेगवत्त्वाभ्यां गवयोपमिता या गौः गवि योऽश्वाद्यभावश्च गव्यसिद्धे त्वगौर्नास्ति गृह्णन्ति यद्वदेतानि ग्रन्थः zlo0 vA0 "" "" "" " "" "" "" "" "2 "" "" "" "" "" "" 27 "" " "" " " प्रकरणम् शून्य0 za0 ni0 za0 ni0 za0 ni0 za0 ni0 सम्ब0 pa0 za0 ni0 आत्म0 अपोह0 शून्य0 za0 ni0 उपमान0 za0 ni0 za0 ni0 zaM0 ni0 सम्ब0 pa0 आत्म0 za0 ni0 co0 sU0 za0 ni0 za0 ni0 अभाव0 za0 ni0 अपोह0 . उपमान0 za0 ni0 za0 ni0. za0 ni0 za0 ni0 अभाव0 स्फोट0 za0 ni0 अर्थापत्ति अभाव0 अपोह स्फोट 0 843 क्रमः 185 182 65 437 125 137 188 139 82 219 61 2 320 301 189 39 138 124 76 248 346 8 303 49 1 128 184 359 343 2 32 175 4 45 44 Page #440 -------------------------------------------------------------------------- ________________ 844 तत्त्वसंग्रहे ग्रन्थः । zlo0 vA0 तक्र0 1605 2121 2667 2064 2289 977 2067 2347 2209 2291 486 1604 280 . 2227 2036 2268 2265 2118 2752 1287 2754 2294 2174 1587 247 1530 2318 कारिका गेहाभावस्तु यः शुद्धो गोशब्दबुद्ध्या हस्तन्या गोशब्देऽवस्थिते योग्ये ग्राह्यं तद्ग्राहकाच्चैव घटादिरचना यद्वत् चादीनामपि नज्योगो चैत्रज्ञानं तदुद्भूत0 चोदनाजनिता बुद्धिः जलादिषु यथैकोऽपि जात्या यथा घटादीनां जायमानश्च गन्धादिः जीवतश्च गृहाभावः ज्ञातरि प्रत्यभिज्ञानं ज्ञातैकत्वो यथा चैको ज्ञानं स्वाशं न गृह्णाति ज्ञानं हि पुरुषाधारं . ज्ञापकत्वाद्धि सम्बन्धः । ज्वालादेः क्षणिकत्वेऽपि ज्वालादेरपि नाशित्वं ततः परं पुनर्वस्तु ततोऽपि यदपक्रम्य तत्र ताल्वादिसंयोग0 तत्र दूरसमीपस्थ0 तत्र प्रत्यक्षतो ज्ञाताद् तत्र बोधात्मकत्वेन तत्र यद्यपि गां स्मृत्वा तत्र यद्यप्यसिद्धा स्याद् तत्र शब्दान्तरापोहे तत्र सर्वैः प्रतीयेत तत्र सम्बन्धनास्तित्वे तत्रापि शक्तिनित्यत्वं तत्रासतोऽपि भावत्वं तत्रासाधारणासिद्ध0 तथानाप्तप्रणीतोक्ति0 तथाप्याकृतितः सिद्धा तथैव नित्यचैतन्याः प्रकरणम् क्रमः अर्थापत्ति0 21 za0 ni0 - 418 za0 ni0. 276 शून्य0 173 za0 ni0 - 291 अपोह0 143 शून्य0 176 co0 sU0. 184 za0ni0 178 za0 ni0 295 za0 ni0 432 अर्थापत्ति0 19 आत्म0 - 124 za0 ni0 199 शून्यः .. 175 सम्ब0 pa0 35 सम्ब0 pa0 32 za0 ni0 414 za0 ni0 434 pra0 sU0 1200 za0 ni0 436 za0 ni0 - 298 za0 ni0 . 120 अर्थापत्ति0 3 za0 ni0 409 उपमान0 36 za0 ni0 345 अपोह0 104 za0 ni0 52 सम्ब0 pa0. 31 सम्ब0 pa0 121 अपोह0 99 za0 ni0 347 co0 sU0 185 सम्ब0 pa0 26 za0 ni0 407 961 2156 2264 2769 958 2320. 2348 2259 . 245 Page #441 -------------------------------------------------------------------------- ________________ 845 3043 281 121 परकारिकाणां सूची तक्र0 . कारिका ग्रन्थः 2205 / तथैव यत्समीपस्थैः zlo0 vA0 929 तथैवाधारभेदेन तदा न व्याप्रियन्ते तु 1597 तदुच्चारणमात्रेण 1443 तद्देशस्थेन तेनैव 2207 तद्भावभाविता चात्र तन्नाहम्प्रत्ययो भ्रान्तिः 2175. तस्माच्छोत्रियदृष्ट्यापि 487 तस्मात् प्राक्कार्यनिष्पत्तेः 2134 . तस्मादकृत्रिमः शब्दो 2071 . तस्मादभिन्नतायां.च 2154 तस्मादुच्चारणं तस्य - 2196 तस्मादुत्पत्त्यभिव्यक्त्योः 3056 तस्माद् गुणेभ्यो दोषाणाम् ..2202 तस्माद् दिग्द्रव्यभागो यः 1534 तस्माद् यत् स्मर्यते तत् स्यात् 1594 तस्माद् वाक्यान्तरेणायं 1001 तस्मा येष्वेव शब्देषु 2301 तस्मान्न पदधर्मोऽस्ति । 2181 . तस्य च क्रमवृत्तित्वात् 919 तस्यां चाश्वादिबुद्धीनां . 2177 . * तस्यात्मावयवानां च तस्यानवयवत्वाच्च 1602 तामभावोत्थितामन्या0 2292 ताल्वादिजातयस्तावत् 2914 . तावता चैव मिथ्यात्वं 2138 . तावत्कालं स्थिरं चैनं 2239 . . तेजः प्रत्यक्षशेषत्वात् 2183 . तेनाकाशैकदेशो वा 2911 तेनात्र ज्ञायमानत्वं 2230 तेनात्रैवं परोपाधि0 .2211 तेनाविच्छिन्नरूपेण 2327 तेनासदृशसन्तानो 2244 तेनासम्बन्धनष्टत्वात् 2287 तेनेयं व्यवहारात् स्यात् 2145 तेनैकत्वेन वर्णस्य प्रकरणम् क्रमः za0ni0 85 अपोह0 48 co0 sU067 अर्थापत्ति0 61 अनुमान0 142 za0 ni0 127 आत्म0 125 za0 ni0 za0 ni0 433 za0 ni0 361 शून्य0 84 स्फोट0 za0ni0 co0 sU0 65 za0 ni0 154. उपमान0 37 अर्थापत्ति0 58 अपोह0 164 za0 ni0 305 za0 ni0 129 अपोह0 . 37 za0 ni0 123 za0ni0 58 अर्थापत्ति za0 ni0 296 co0 sU0 87 za0 ni0 366 za0 ni0 za0 ni0 84 za0 ni0 218 za0 ni0 173 za0 ni0 * 28 za0 ni0 256 za0 ni0 289 स्फोट0 23 247 co0 sU0 Page #442 -------------------------------------------------------------------------- ________________ 846 तत्त्वसंग्रहे __408 ग्रन्थः - प्रकरणम् क्रमः zlo0 vA0 za0 ni0 ___ za0 ni0 299 __za0 ni0 -152 __ za0ni0 85 ni0 ___43 तक्र0 __कारिका 246 तेनोपनेतृसंरम्भ0 2293 तेषां च जातयो भिन्नाः 2200 दिक्च सर्वगतैकैव 2204 दिग्देशादिविभागेन 2198 दिशः श्रोत्रमिति ह्येतत् 2246 देशकालादिभिन्नानां 2462 देशकालादिभिन्ना हि 2225 देशभेदेन भिन्नत्वम् 2065 द्वयं परस्परेणैवं 2144 द्वयसिद्धस्तु वर्णात्मा 2111 द्वेषादसम्मतत्वाद्वा 2284 धर्ममात्रमिदं तेषां 963 . न गम्यगमकत्वं स्यात् 227 न च कर्तृत्वभोक्तृत्वे 2285 न च क्रमस्य कार्यत्वं 2281 न च क्रमाद् विना वर्णाः . 2170 न च पर्यनुयोगोऽत्र 1653 न च स्याद् व्यवहारोऽयं न चादर्शनमात्रेण 2223 न चादृष्टार्थसम्बन्धः 2304 न चानित्या ब्रवीत्येषा 948 न चान्यरूपमन्यादृक् । न चान्वयविनिर्मुक्ता 959 न चापि वासनाभेदाद् 980 न चाप्यपोह्यता तस्माद् 947 न चाप्यश्वादिशब्देभ्यो 2157 न चाप्याधारभेदेन न चाप्रसिद्धसारूप्या0 1654 न चावस्तुन एते स्युः न चावस्थान्तरोत्पादे न चासाधारणं वस्तु 952 न चासाधारणं वस्तु 970 न चासाधारणं वस्तु 2249 न तावदर्थवन्तं सः 2283 न तावदानुपूर्व्यस्य न 927 ननु चापोह्यभेदेन 935 20 बिओ za0 ni0 . 420 za0 नि . 197 शून्य0 . 174 स्फोट0 28 co0 sU0 - 93 za0 ni0 : 286 अपोह0. 108 आत्म0 29 za0 ni0 . 287 za0 ni0 282 za0ni0 अभाव0 अपोह0 za0 ni0 za0 ni0 अपोह0 अपोह0 अपोह0 अपोह0 अपोह0 za0 ni0 अपोह0 अभाव आत्म0 अपोह0 अपोह0 अपोह0 -za0 ni0 261 za0 ni0 284 अपोह0 933 __73 931 __71 266 945 ओनु Page #443 -------------------------------------------------------------------------- ________________ 847 82 100 71 KE 56 55 परकारिकाणां सूची कारिका ग्रन्थः 912 न तु ज्ञानफला: शब्दाः __ kA0 laM0 3516 ननु नैवम्परो नित्यः zlo0 vA0 2908 ननु प्रमाणमित्येवं 2146 ननु यस्य द्वयं श्रोत्रं 1134 ननु व्यक्तौ च जातौ च 974 न नेति ह्यच्यमानेऽपि 2278 नन्वानुपूर्व्यनित्यत्वाद् 2187 नन्वेकस्मिन्नधिष्ठाने 1593 . न भेदो येन तद्वाक्यं 1592 - न रात्र्यादिपदार्थश्च 1286 न विशेषो न सामान्य 2070 न स्मरामि मया कोऽपि 2923 न हि तत्क्षणमप्यास्ते 1289 न हि प्रविष्टमात्राणाम् 2159 .. न हि सामस्त्यरूपेण 2913. न ह्यर्थस्यान्यथाभावः 483 न ह्यलब्धात्मकं वस्तु 2147 नादेन संस्कृताच्छोत्राद् 1596. . नानुमानं न चेदं हि । 968 . नापि तत्रेतरस्तस्माद् .. 955 नापोह्यत्वमभावानाम् 2872 . नायं लोकोऽस्ति, कौन्तेय bha0 gI0 2182 . नावश्यं श्रोत्रमाकाशं zlo0 vA0 128 . . . नाशोत्पादासमालीढं । 3504 निराकरणवच्छक्या 2171 नित्यं कार्यानुमेया च 1460 नितिशक्तेरप्यस्य vA0 pa0 2189 निष्प्रदेशोऽपि चात्मा नः vA0 916 नेष्टोऽसाधारणस्तावद् 480 नैरात्म्यवादपक्षे तु 2148 नैव वा ग्रहणे तेषां 2282 . पदं वर्णातिरिक्तं तु 2335 . पदार्थपदसम्बन्ध0 2302 परधर्मेऽपि चाङ्गत्वं 1349 परिच्छेदफलत्वेन 2290 परेणोक्तान् ब्रवीमीति प्रकरणम् क्रमः षष्ठ0 18 co0 sU0 119 co0 sU0 स्फोट0 वन0 अपोह0 za0 ni0 278 za0 ni0 अर्थापत्ति अर्थापत्ति0 pra0 sU0 113 शून्य0 co0 sU0 pra0 sU0 126 za0 ni0 co0 sU0 86 za0 ni0 431 स्फोट अर्थापत्ति0 60 अपोह0 117 अपोह0 96 चतुर्थ ... 40 za0 ni0 za0 ni0 co0 sU0 za0 ni0 bra0 kA0 za0 ni0 अपोह0 आत्म0 स्फोट0 za0 ni0 वाक्या0 za0 ni0 306 pra0 sa0 78 za0 ni0 39 67 430 zlo0 व 293 Page #444 -------------------------------------------------------------------------- ________________ 848 ta0kra0. 2228 2226 2133 1591 . 2188 1288 2280 484 939 . 2015 1540 2748 2322 1442 प्रत्यक्षदृष्टसम्बन्ध 1636 प्रत्यक्षद्रव्यवर्तियो 1648 1672 1535 1536 2273 2254 2167 2753 2909 1595 1637 1586 1601 2746 913 1539 1603 2136 2190 2231. 242 कारिका पर्यायादविरोधश्चेत् पर्यायेण यथा चैको पार्थिवद्रव्यसत्त्वादि0 पीनो दिवा न भुंक्ते ce0 पुंसा देहप्रदेशेषु पुनः पुनर्विकल्पेऽपि पुरुषाधीनता चा पूर्वक्षणविनाशे च पूर्वोक्तेन प्रबन्धेन प्रकाशकत्वं बाह्येऽर्थे प्रतिज्ञार्थैकदेशत्वात् प्रतिसङ्ख्यानिरोधो यो प्रतिसङ्ख्याप्रतिसङ्ख्या0 प्रत्यक्षादेरनुत्पत्तिः प्रत्यक्षाद्यवतारश्च प्रत्यक्षेणावबुद्धे च प्रत्यक्षेऽपि यथा देशे तत्त्वसंग्रहे प्रत्युच्चारणनिर्वृत्तिः प्रत्येकं वापि सम्बन्धो प्रत्येकाभिहिता दोषाः प्रभूतं वर्तिदेशे हि प्रमाणं ग्रहणात् पूर्वं प्रमाणं तस्य वक्तव्यं प्रमाणपञ्चकं यत्र प्रमाणषट्कविज्ञातो प्रमाणाभावनिर्णीत0 प्रयत्नानन्तरज्ञान0 प्रागगौरिति विज्ञानं प्राक्प्रमेयस्य सादृश्यं बहिर्देशविशिष्टेऽर्थे बहुभिः श्रवणैरेष वाधिर्यादिव्यवस्थानम् बुद्धत्वम बुद्धीनामपि चैतन्य0 ग्रन्थः zlo0 "" "" "" 0 vA0 """ अभि0 ko0 zlo0 vA0 " 71 "" "" "" kA0 laM0 श्लो vA0 "" "" "" प्रकरणम् za0 ni0. za0 ni0 za0 ni0. अर्थापत्ति0 za0 ni0 pra0 sU0 za0 ni0 श- niM0 अपोह 0 शून्य0 उपमान0 pra0को : za0 ni0 अनुमान0 za0 ni0 . अभाव0 अभाव0 उपमान0 उपमान0 सम्ब0 pa0 22 141 .395 11 17 38 39 42 14 64 435 83 59 अभाव0 1 अर्थापत्ति0 1 अर्थापत्ति0 8 za0 ni0 31 षष्ठ0 19 उपमान0 43 अर्थाप्रति0 11 za0 ni0 364 za0 ni0 76 za0 ni0 za0 ni0 सम्ब0 pa0 क्रमः 200 za0 ni0 za0 ni0 co0 sU0 अर्थापत्ति0 198 360 51 72 .125 280 428 79 187 44 6 219 404 Page #445 -------------------------------------------------------------------------- ________________ ग्रन्थः zlo0 वां ta0kra0 960 2342 . 915 924 2119 2151 2149 2232 2110 1656 2257 2237 1461 2898 2315 1744 2169 2191 1290 2902 2229 . 244 1150 2139 2195.. 2286 . 2204. 954 श्लो 74 57 परकारिकाणां सूची 849 कारिका प्रकरणम क्रमः भवद्भिः शब्दभेदोऽपि अपोह0 102 भारतेऽपि भवेदेवं वाक्या0 367 भावान्तरात्मकोऽभावो अपोह0 भिन्नसामान्यवचना: अपोह0 भेदबुद्धिस्तु यत्रांशे za0ni0 415 मण्डूकवसयाक्ताक्षाः स्फोट0 .मधुरं तिक्तरूपेण स्फोट0 मन्दप्रकाशिते मन्दाः शनि0 220 ममाप्रमाणमित्येवं co0 sU0 मानं कथमभावश्चेत् अभाव0 यं करोति नवं सोऽपि सम्ब0 pa0 23 यतः प्रत्यय इत्येवं श-ni0 245 यत्नेनानुमितोऽप्यर्थः - vA0pa0 pra0 kA0 34 यत्रापि स्यात् परिच्छेदः zlo0 vA0 . co0 sU0 यथाकथञ्चिदिष्टा चेद् za0 ni0 327 . यथा कल्माषवर्णस्य - आकृति यथा घटादेर्दीपादिः सा नि यथा तत्र भवनेच . 0 नि 77 यथा त्वाभासमात्रेण. pra0 sU0 यथा त्वेकेन्द्रियाधीन0 co0 sU0 यथा महत्यां खातायां या नि 217 यथा वा दर्पणः स्वच्छो * नि 406 यथा वेगेन धावन्तो स्फोट0 42 यथा शस्त्रादिभिश्छेदात् . za0 ni0 443 यथैव भ्रमणादीनां za0 ni0 यथैवास्य परैरुक्तः . * नि यथैवोत्पद्यमानोऽयं za0 ni0 यदा चाशब्दवाच्यत्वाद् zlo0 vA0 अपोह0 यदा तु शबलं वस्तु आकृति0 यदा विलक्षणो हेतुः za0 ni0 यदि गौरिति शब्दश्च kA0 laM0 षष्ठ0 यदि तस्यापि सामान्य zlo0 vA0 सम्ब0 pa0 यदि त्वालोक्य सम्मील्य pra0 sU0 128 यदि वा भिद्यमानत्वात् अपोह0 यदि ह्येकान्ततो भिन्नं pra0 sU0 यद्यपि ज्ञातसामर्थ्या सम्ब0 pa0 25 ___ 42 ___127 79 299 288 1745 17 27 2326 911 2260 1291 926 1295 2258 46 Page #446 -------------------------------------------------------------------------- ________________ 850 तत्त्वसंग्रहे ta0kra0 2184 951 1655 2201 2173 972 2309 2255 1135 2143 2310 . 2288 2279 2694 921 962 2266 3573 965 976 2267 कारिका यद्यपि व्यापि चैकं च यद्यप्यपोहनिर्मुक्ते यद्वानुवृत्तिव्यावृत्ति yAvA~zca कणभुग्न्यायो येषां त्वप्राप्तजातोऽयं लिङ्गसङ्ख्यादिसम्बन्धो वक्तव्यं चैष कः शब्दो वक्तृश्रोतुधियोर्भेदात् वनशब्दः पुनर्व्यक्ती: वर्णत्वाच्चापि साध्योऽयं वर्णादन्योऽथ नादात्मा वर्णानामपि न त्वेवं वर्णाः सर्वगतत्वाद् वो वर्णेषु व्यज्यमानस्य वस्तुरूपा च सा बुद्धिः वाचकानां यथा नैवम् विद्यमानस्य चार्थस्य विद्याचरणसम्पन्ने विधिरूपश्च शब्दार्थों विध्यादावर्थराशौ च विरुद्धौ सदसद्भावौ विशेषणविशेष्यत्व0 विषयस्यापि संस्कारे वृद्धानां दृश्यमाना च । वृष्टिमेघासतोर्दृष्ट्वा वेदस्याध्ययनं सर्वे व्यक्तीनामेकतापत्तिं व्यक्तीनामेव वा सौक्ष्याद् व्यञ्जकध्वन्यधीनत्वात् व्यञ्जकानां हि वायूनां व्यञ्जकाभावतश्चासां व्यतीताहंकृतिग्राह्यो व्यापार: कारणानां हि व्यापृतं ह्यर्थवित्तौ च शक्तिरेव हि सम्बन्धो शक्त्यशक्त्योर्नराणां तु ग्रन्थः प्रकरणम् क्रमः zlo0 vA0 za0 ni0 68 अपोह0 ___ 92 अभाव0 za0 ni0 .153 za0 ni0. __ 119 अपोह0 135 za0 ni0 . 318 सम्ब0 pa0 . . 21 वन0 92 स्फोट0 . 34 za0 ni0 . 319 za0 ni0 : 290 za0 ni0 279 za0ni0 - 304 अपोह039 अपोह0 105 सम्ब0 pa0 33 bha0 gI0 . पञ्चमा018 zlo0 vA0 अपोह0 110 अपोह0142 सम्ब0 pa0 34 अपोह0 116 za0ni0 83 सम्ब0 pa0 138 अपोह0 वाक्या0 366 za0ni0 za0 ni0 300 za0 ni0 za0 ni0 za0 ni0 आत्म0 co0 sU0 शून्य0 सम्ब0 pa0 सम्ब0 pa0 967 2203 109 423 172 2778 964 2341 2130 2296 2210 2193 1637 238 2922 2012 2261 2270 79 396 Page #447 -------------------------------------------------------------------------- ________________ 851 257 57 2756 परकारिकाणां सूची ta0kra0 - कारिका ग्रन्थः 2243 शब्दं तावदनुच्चार्य zlo0 vA0 2756 शब्दार्थानादितां मुक्त्वा 953 शब्देनागम्यमानं च 2245 शब्दोच्चारणसम्बन्ध0 2206 शब्दोत्पत्तेर्निषिद्धत्वाद् 937 शाबलेयाच्च भिन्नत्वं 2137 शाबलेयादिखण्डादि0 1652 शिरसोऽवयवा निम्नाः 2256 श्रोतुः कर्तुं च सम्बन्धं 2192 श्रोत्रशब्दाश्रयाणां च 2161 श्रोत्रस्य चैवमेकत्वं संक्रान्तावपि नैतेषां 1985 संवित्तेश्च विरुद्धानाम् 928 संसर्गिणोऽपि चाधाराः 925 संसृष्टैकत्वनानात्व0 2571 संस्कारद्वयपक्षेऽपि 2166 संस्कृतासंस्कृतत्वे न 2163 सकृच्च संस्कृतं श्रोत्रम् . 943 . स चेदगोनिवृत्त्यात्मा * 2014 : सति प्रकाशकत्वे च 236. : सन्तानोऽपि न तद्बाह्यो 1444 . सन्दिह्यमानसद्भाव0 सपक्षोऽपि विकल्पोऽत्र 2069 / स बहिर्देशसम्बद्धः 2253 समयः प्रतिम] वा 2336 समयात् पुरुषाणां हि 2328 स मुद्गरप्रहारादि0 2234 सम्बद्धदर्शनं चास्य 1626 सम्बद्धस्य प्रमाणत्वं 2342 सम्बद्धानुगुणोपायं pra0 vA0 .2247 सम्बन्धकथनेऽप्यस्य zlo0 vA0 2338 सम्बन्धाकरणन्यायात् 2263 सम्बन्धाख्यानकाले च 2641 सम्बन्धाख्यानकाले तु 2135 सम्मुखानेकसामान्य0 2138 सम्भाव्यतेऽस्य नाशित्वं प्रकरणम् क्रमः za0 ni0 255 सम्ब0 pa0 136 अपोह0 94 शनि0 za0ni0 126 अपोह0 77 za0 ni0 365 अभाव0 सम्ब0 pa0 22 za0 ni0 78 za0ni0 za0 ni0 438 शून्य0 अपोह0 अपोह0 za0 नि za0 ni0 za0 ni0 अपोह0 84 शून्य. 186 आत्म0 अनुमान0 143 za0ni0 350 शून्य0 79 सम्ब0 pa0 14 वाक्या0 108 za0 ni0 29 za0ni0 242 अर्थापत्ति0 80 tR0 pa0 214 za0 ni0 259 वाक्या0 365 सम्ब0 pa0 30 सम्ब0 pa0 za0 ni0 363 वाक्या0 442 120 2331. Page #448 -------------------------------------------------------------------------- ________________ ग्रन्थः ma0 bhA0 . zlo0 vA0 co0 sU0 852 तत्त्वसंग्रहे तक्र0 कारिका 3172 सर्वः सर्वं न जानाति 3190 सर्वज्ञाः बहवः कल्प्याः 3185 सर्वज्ञो दृश्यते तावत् 3192 सर्वज्ञो नावबुद्धश्च 3191 सर्वज्ञोऽयमिति ह्येवं 2792, 3285 सर्वदा चैव पुरुषाः 2307 सर्वलोकप्रसिद्ध्या च 2665 सर्वेषामनभिज्ञत्वात् 2176 स संयोगविभागौ च 1532 सादृश्यस्य च वस्तुत्वं 2901 साधनान्तरजन्या तु साध्यत्वप्रत्ययश्चात्र 969 सामानाधिकरण्यं च 1531 सामान्यवद्धि सादृश्यं 920 सामान्य वस्तुरूपं हि 2155 सा हि स्याच्छब्दसंस्कार0 / 942 सिद्धश्चागौरपोह्येत सुखदुःखाद्यवस्थाश्च 2199 सूर्यमस्य यथा चक्षुः 248 सैवेति नोच्यते बुद्धिः 2165 स्थिरवाय्वपनीत्या च 226 स्यातामत्यन्तनाशे हि . 2810 स्वतः प्रामाण्यमप्येषां 2811 स्वत: सर्वप्रमाणानां . 2252 स्वतो नैवास्ति शक्तत्वं स्वतो ह्रस्वादिभेदस्तु 2216 स्वदेशमेव गृह्णाति 1671 स्वरूपपररूपाभ्यां 946 स्वरूपसत्त्वमात्रेण 243 स्वरूपेण यथा वह्निः 267 स्वरूपेण ह्यवस्थानाम् 2303 स्ववाक्यादिविरोधश्च 1350 स्वसंवित्तिफलत्वं चेत् 2325 स्वाभाविको विनाशस्तु 2121 स्तनोच्चारणो वापि प्रकरणम् क्रमः va0pa072 8. 135 co0 sU0 117 co0 sU0 136 co0 sU0, 134 co0 sU0 144 za0 ni0 317 सम्ब0 pa0 41 za0 ni0 121 उपमान0 .18 co0 sU0 . 78 अपोह0 . 141 अपोह0 . 118 उपमान0 . 35 अपोह0. za0 ni0 अपोह0 आत्म0 za0 ni0 za0 ni0 za0 ni0 आत्म0 975 265 co0 sU0 चो sU0 2153 सम्ब0 pa0 स्फोट za0ni0 अभाव0 12 87 405 31 apoha0 za0 ni0 Atma0 za0 ni0 pra0 sU0 za0 ni0 za0 ni0 79 2 416 Page #449 -------------------------------------------------------------------------- Page #450 -------------------------------------------------------------------------- ________________ bauddhabhAratI po0 baoN0 naM0 1049, vArANasI-1