Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
Catalog link: https://jainqq.org/explore/002259/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ बौद्धभारतीग्रन्थमाला-२ Bauddha Bharati Series-2 आचार्यश्रीशान्तरक्षितविरचितः तत्त्वसंग्रह (कमलशीलपञ्जिकोपेतः) [द्वितीयो भागः] बौद्धभारती सम्पादक एवं संस्कर्ता स्वामी द्वारिकादासशास्त्री Page #2 -------------------------------------------------------------------------- ________________ ग्रन्थस्य वैशिष्टयम् ग्रन्थस्यास्य स्वकीयं वैशिष्टयमिदमेव यदत्र ग्रन्थकारोऽन्येषां दार्शनिकानां मतान्यपि निर्दिशति । कमलशीलश्च नामग्राहं तद्वचनान्युदाहरति । ग्रन्थकारोऽयं तदानीन्तनशतकत्रये जातां धर्मकीर्तित उद्योतकरपर्यन्तां दर्शनपरिचर्चामुल्लिखति। अस्मिन् काले (ग्रन्थकर्तुः समये) दार्शनिकाः प्रश्नाः सूक्ष्मेक्षिकया विवेच्यमाना आसन् । आचार्यदिङ्नाम-धर्मकीर्तिप्रबन्धैरास्तिकदर्शनानां सर्वमान्या: सिद्धान्ता न केवलं भृशं कम्पिता:, अपितु तेषामस्तित्वमपि सौगतप्रबन्धानां पुरतः सन्दिग्धमिव जातम् । 'अहमेव तत्त्वदर्शी' इति दार्शनिकानामात्मतोषस्तदात्वेऽसम्भव एवाभूत्। - (डॉ० ) सातकारी मुखर्जी About the Book . .... ... The most remarkable feature of this work is its reproduction of the views of scholars who otherwise would have remained in perfect oblivion. Kamalshil gives the names of the authors and quotes from them. It ows the philosophical activities and speculations of nearly three centuries from time of Dharmakīrtti down to Uddyotakar. It was a period of brisk speculation and hard thinking. Dingnāga and Dharmakīrtti works gave a good jolt and shock to orthodox schools of philisophy. They were faced with the risk of loss of prestige and even existence. The philosophical complacency was made impossible. -Satkari Mookerjee Page #3 -------------------------------------------------------------------------- ________________ बौद्धभारतीग्रन्थमाला-२ Bauddha Bharati Series-2 तत्त्वसंग्रहः (कमलशीलपञ्जिकोपेतः) [द्वितीयो भागः] प्रधानसम्पादकः स्वामी द्वारिकादासशास्त्री Page #4 -------------------------------------------------------------------------- ________________ Bauddha Bharati Series-2 The TATTVASANGRAHA OF ACARYA SANTARAKṢITA WITH THE 'PAÑJIKĀ' COMMENTARY OF ĀCĀRYA SRI KAMALAŚĪLA [Vol. II] 2540 B. ] Edited By Swāmī Dwārikādās Śāstrī BAUDDHA BHARATI VARANASI 1997 [2053 V Page #5 -------------------------------------------------------------------------- ________________ बौद्धभारतीग्रन्थमाला-२ . - आचार्यश्रीशान्तरक्षितविरचितः तत्वसग्रहः (कमलशीलपञ्जिकोपेतः) [ स्याद्वादपरीक्षातः समाप्तिपर्यन्तम् ] [द्वितीयो भागः] • सम्पादक एवं संस्कर्ता स्वामी द्वारिकादासशास्त्री बोद्धभारती वाराणसी १९९७ ई० बु० २५४०] [वि०२०५: Page #6 -------------------------------------------------------------------------- ________________ © बौद्धभारती पो० बॉ० १०४९ वाराणसी-२२१ ००१. (भारत) फोन :- (0542) 210094 © Bauddha Bharati .P. Box 1049 VARANASI-221001 [India Ph. (0542) 210094 सहसम्पादक: धर्मकीर्तिशास्त्री चन्द्रकीर्तिशाखी तृतीय संस्करण : १९९७ Third Edition : 1997 मुद्रक : साधना प्रेस काटन मिल कालोनी वाराणसी-२२१ ००२ फोन : (0542) 210094 Printed By : .. SADHANA PRESS Cotton Mill Colony VARANASI- 221002 Ph. (0542) 210094 Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् नेदं स्वान्तसुखार्थिना, न च मया स्वीयप्रतिष्ठार्थिना, मित्रक्षोणिधनार्थिना न विषय व्यापारमूढात्मना। अत्यर्थं परनिन्दनं प्रतिदिनं श्रुत्वा परिश्रम्यते'विद्या पूर्वजसञ्चिता जनहितं कर्तुं प्रभूयादि' ति॥ -बौद्धभारतीपर्षदध्यक्षः Page #8 -------------------------------------------------------------------------- ________________ विषयक्रमः स्वयं कमलशीलेन व्याख्यातोऽयं यथा यथा । तथैवास्य प्रबन्धस्य विषयक्रम उच्यते ॥ २०. स्याद्वादपरीक्षा चोद्योपक्रमः अह्रीकस्य प्रयोगद्वयम् ४१५ ४१५ ४१५ तस्य विस्तरेण समर्थनम् ४१५ तत्प्रतिविधानम् ४१७ ४१७ सुमतिमतम् तत्प्रतिविधानम् ४१८ ४१९ नरसिंहादीनामिव द्वैरूप्यनिषेधः कौमारिलमतेनानैकान्तिकत्वोद्भावनम् ४२१ ४२१ तत्प्रतिविधानम् परोद्भावितवस्तुत्वानुपपत्तिपरीहारः ४२२ ४२३ ४२३ तत्प्रतिविधानम् दृष्टान्तासिद्धिशङ्कनम् कुमारलम् तत्प्रतिविधानम् २१. त्रैकाल्यपरीक्षा वसुमित्रस्य भावत्रैकाल्यमतम् भदन्तसंहतभद्रम् तत्प्रतिविधानम् ४३० ४३० ४३४ ४३२ पुनस्तत्प्रत्यवस्थानस्य निरसनम् ४३५ विस्तरेण भावानां त्रैकाल्यनिरसनम् ४३५ अतीतादिसत्तासाधकप्रमाणानाम पाकरणम्. २२. लोकायतपरीक्षा चोद्योपक्रमः देहानतिरिक्तात्मवादनिरसनम् अतीतजन्मनिषेधः अनागतजन्मनिषेधः कायादेव चित्तोत्पत्तिः चार्वाकाणां प्रतिविधानम् अतीतजन्मसाधनम् ४४० अनागतजन्मसाधनम् विज्ञानसन्तानप्रतिक्षेपकप्रसङ्गनिराकरणम् कललादिषु विज्ञानसन्तानान्वय समर्थ ४४४ ४४४ ४४४ ४४४ ४४५ ४४५ ४४६ ४५६ स्वापादिषु विज्ञानसन्तानान्वय समर्थनम् देहयोगनैरपेक्ष्येण सन्तानान्वय समर्थनम् ४२४ ४२७ २३. बहिरर्थपरीक्षा ४२८ भिन्नदेहसम्बद्धानामपि विज्ञानानामेकान्वयतासमर्थनम् • परलोकसिद्धावुपपत्त्यन्तरम् को तत्प्रतिविधानम् भूतान्येव न सन्तीति प्रतिज्ञायाः परेण प्रत्यक्षविरोधापादनम् तत्प्रतिविधानम् भदन्तशुभगुप्तमतम् तत्प्रतिविधानम् सुमतिदिगम्बरमतम् तत्प्रतिविधानम् कुमारिलमतम् तत्खण्डनम् ४५६ समाधानम् ४५७ . ४६० ४६१ ४६३ ४७० ४७० ४७१ ४७१ ४७३ ४७४ ४७४ ४७४ ४७४ ४७४ ४७६ बाह्यार्थस्यानेकस्वभावरहितत्वम् बाह्यार्थस्यैकस्वभावरहितत्वम् . ४७७ ग्राह्यग्राहकलक्षणवैधुर्यसमर्थनम् ४७७ भदन्तशुभगुप्तमतखण्डनम् ४७९ विज्ञानस्य स्वसंवेदनरूपत्वोपपादनम् ४८० कुमारिलचोद्यम् ४८० ४६४ ४६६ ४६८ ४६८ ४७० Page #9 -------------------------------------------------------------------------- ________________ ५३५ .." ५४७ ५६५ (७) तत्प्रतिविधानम् ४८१ शब्दनित्यत्वसमर्थनम् . ५२९ नीलाद्याकारतद्धियोरभेदसाधनम् । ४८४ परस्य प्रत्यवस्थानपूर्वकं निरसनम् .. ५३० बाह्याकारस्यालीकतोपपादनम् । ४८७ परस्य प्रत्यवस्थानम् भदन्तशुभगुप्तमतम् ४८८ तत्परिहारः ५३६ तत्खण्डनम् ४८८ शब्दानित्यत्वे बौद्धैः कृतस्य बाह्यर्थसाधकप्रमाणखण्डनम् ४९० प्रयोगस्य दूषणम् . ५४१ उद्द्योतकरमतम् . ४९१ अवशिष्टपक्षहेतुदोषनिराकरणम् . ५४२ तत्खण्डनम् ४९१ परस्य चोद्यम् । कुमारिलाभिमतान्यन्यप्रमाणानि ४९२ तत्प्रतिविधानम् . कुमारिलमतम् ४९२ (उत्तरपक्षः) तत्खण्डनम् . ४९३ वेदस्य पौरुषेयत्वसमर्थनम् ५५० जैमिनीयैः सिद्धयुद्भावनम् ४९३ वेदप्रामाण्यसाधननिरसनम् तत्प्रतिविधानम् । ४९४ शब्दनित्यत्वखण्डनम् ५६७ हेतोाह्यग्राहकभावसमर्थनम् ४९४ भ्रान्तज्ञानस्य निर्विषयत्वसिद्धिः ५७४ भदन्तशुभगुप्तमतनिरासः ४९४ नादैः शब्दाभिव्यक्तिसाधनम् ५७५ शब्दनादयोर्व्यङ्ग्यव्यञ्जकभाव२४. श्रुतिपरीक्षा निरसनम् ५७९ (पूर्वपक्षः) शङ्करस्वामिमतखण्डनम् ५८० श्रुतेरपौरुषेयत्वसमर्थनमुखेन उद्द्योतकरमतखण्डनम् ५८० जैमिनीयमतानुवादः .. परस्य चोद्यम् ५८१ वेदाप्रामाण्यसाधननिरसनम् ५०३ तनिरसनम् ५८१ शब्दनित्यत्वसमर्थनम् उद्द्योतकर-कुमारिलादिमतखण्डनम् ५८२ परमतेनाभिव्यक्तेरसिद्धिसाधनम् ५११ शब्दानित्यत्वे प्रमाणम् ५८७ तत्प्रतिविधानम् ५१४ आदित्यस्य नानात्मना ग्रहणस्य शब्दनादयोर्व्यङ्ग्यव्यञ्जकभाव निरसनम् स्योपपादनम् ५१५ वर्णानामन्यान्यत्वसमर्थनमुखेनाउभयसंस्कारपक्षे दोषनिराकरणम् ५२२ नित्यत्वसमर्थनम् ५९३ आदित्यनिदर्शनमुखेन शङ्का ५२३ उभयसंस्कारपक्षदूषणम् उत्तरम् देशभेदादीनां साधकत्वोपपादनम् ५९५ अन्यथापि प्रत्यवस्थानपूर्वक अर्थशब्दयोर्वाच्यवाचकभावविचारः ५९६ निरसनम् ५२४ समयसम्बन्धदूषणनिरासः ५९९ देशभेदादीनामसाधकत्वोपपादनम् ५२५ आनुपूर्व्यनित्यतामूलकपदावाचकसामर्थ्यानुपपत्त्या शब्द नित्यतासमर्थनम् नित्यत्वसमर्थनम् ५२७ स्फोटवादखण्डनम् . ६१२ सम्बन्धकरणान्यथानुपपत्त्या शब्दानित्यत्वसमर्थनम् शब्दनित्यत्वसमर्थनम् । ५२९ वाक्यनित्यतानिरसनम् सम्बन्धकथनान्यथानुपपत्त्या वेदप्रामाण्यप्रतिक्षेपः ६२७ ४९८ you ५९५ ६०७ . ६१८ ६२२ Page #10 -------------------------------------------------------------------------- ________________ (८) ६४१ ७६३ २५. स्वतः प्रामाण्यपरीक्षा ६३३ मीमांसकमतानुवादः ६९३ मीमांसकानां स्वतः प्रामाण्यवादः : ६३३ सामट-यज्ञटयोर्मते सर्वज्ञतादूषषाम् ७१४ स्वतःप्रमाण्यनिरसनम् ६३३ . मीमांसकोक्तयुक्तिजालनिरसनमुखेन . अप्रामाण्यस्यापि स्वतस्त्वापादनम् ६३८ सुगतसर्वज्ञत्वसमर्थनम् ७१७ प्रकारान्तरेण वेदप्रामाण्यं समर्थयतो सर्वज्ञसद्भावसाधकं प्रमाणम् ७३१ मीमांसकस्य खण्डनम् सौत्रान्तिकाभीष्टमतम् कुमारिलस्योत्तरम् ६८५ वेदतदध्यायिभ्यो बुद्धतद्वाक्यतस्य प्रत्यवस्थानम् ૬૮૬ वैशिष्टयम् ... ७६४ सुगतस्य सार्वज्ये श्रुतेरपि प्रामाण्यम् ७६९ २६. अतीन्द्रियार्थदर्शिपरीक्षा ब्रह्मादीनां वेददेहत्वमसङ्गतम् .. ७७४ अतीन्द्रियार्थदर्शिनोऽनायासेनैव ब्राह्मणत्वादिजातिखण्डनम् ७७८ सिद्ध्युपपादनम् ६९२ सामट-यज्ञटमतखण्डनम् . ' ७८५ सुगतस्य सर्वज्ञत्वप्रतिषेधे स्वेच्छासर्वज्ञमतसमर्थनन् ७८८ Page #11 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे 20. स्याद्वादपरीक्षा 'अणीयसापि नांशेन मिश्रीभूतापरात्मकम्ं" (तत्त्व० ३) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह नन्वनेकात्मकं वस्तु यदा' मेचकरत्नवत् । प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०८ ॥ 64 यदुक्तम् ‘अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशों न चैकत्र तयोर्युक्तो विरोधतः ॥" (तत्त्व० १६७४) इति। तदत्रा ह्रीकादयश्चोदयन्ति - " सर्वमेव वस्तु सामान्यविशेषात्मकत्वेनानेकात्मकम् यथा - शबलाभासं रत्नम् तत् कथं सदाद्गीनां विरोधः, येनोच्यते- 'समावेशो न चैकत्र इति । आदिशब्देन क्रियाक्रियैकत्वानेकत्वादयो गृह्यन्ते । यद्यपि चेदं [G.487] चोद्यम् 'नर् तदेतत्' (तत्त्व० १६७५ ) इत्यादिना परिहृतम्, तथापि विस्तरेण प्रतिपादनाय, वादान्तरं व दर्शयितुं पुनरुच्यते ॥ १७०८ ॥ तत्र सामान्यविशेषात्मकत्वस्खाधनाय यथाक्रममहीकः प्रयोगद्वयमाह - भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते । भाव इति' किञ्चित् विवक्षितं वस्तु घंटादि, स यदि घटादिर्भावः पटादि भावान्तरेणातुल्य; स्यात् - ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात् सर्वथा वस्त्वन्तराद्व्यावृत्तत्वात् । न च वस्त्वन्तराद् व्यावृत्तस्यान्या गतिः सम्भवति खपुष्प मुक्त्वा । तस्मात् तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं ना सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि कथमिति चेत् ? अत्रोच्यते 46 'अतुल्यत्वविहीनश्च तेभ्यो भिन्नो न सिध्यति ॥ १७०९ ॥ स एव घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, घटादिना यद्यतुल्यो न भवेदिति यावत्, तदा – ' अयं घटः ', ' अयं च पटः ' – इति पटादिभ घटादिर्भिन्नो न सिध्येत्, स्वस्वरूपवत् । भिद्यते च तस्माद् विशेषात्मकत्मपि सिद्धम् ॥१७०९ ह्यतुल्यवादभिप्रेतेऽस्य वस्तुनः । वस्तुत्वमवहीयते ॥ १७१०॥ सर्वथापि वस्त्वन्तरेण वस्तुनो हि निवृत्तस्य कान्या" सम्भाविनी' गतिः । नियतं १. यथा- पा. गा० । ३. अतुल्यात्म० - जै०; अतुल्यत्वविहीनश्चेत्-- पा० गा । ५-५. क्रान्या सम्भविनि- पा०. गा० । २-२. पा०, गा० पुस्तकयोर्नास्ति । ४. ह्यतुल्यत्वे ह्यभिप्रेते - पार, गाउ । Page #12 -------------------------------------------------------------------------- ________________ ४१६ तत्त्वसंग्रहे लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजंवत् ॥१७११॥ तस्मात् खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः।। वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥१७१२॥ सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ॥ १७१०-१७१२ ॥ अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनयोपपत्त्यन्तरमाह अन्यथा हि न सा बुद्धिर्वलिभुग्दशनादिषु। वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥१७१३॥ सारूप्यान्नियमोऽयं चेत् सामान्यं च तदेव नः। स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥१७१४॥ अत्यन्तभिन्नता तस्माद् घटते नैव कस्यचित्। सर्वं च वस्तुरूपेण भिद्यते न परस्परम् ॥१७१५॥ . [G.488] अन्यथेत । यदि च भावो भावान्तरातुल्य: स्यात्, तदा किमिति घटादिष्वेव भावो भावः' इत्यभिन्ना बुद्धिर्भवति, न तु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्! सारूप्यं कारणमिति चेत् ? तदेव तर्हि सामान्यमिति सिद्धम्; सामान्यपर्यायत्वात् सारूप्यस्य। अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् ? साऽप्यनेनैव सारूप्येण उपवर्णिता-व्याख्याता। सारूप्यंवदत्रापि समानमुत्तरमिति यावत्; तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद् वस्तुरूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ १७१३-१७१५॥ भेदसमर्थनार्थमाह अवधीकृतवस्तुभ्यो वैरूप्यरहितं यदि। ... तद्वस्तु न भवेद् भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥१७१६॥ तेभ्यः स्वरूपं भिन्नं हि वैरूप्यमभिधीयते। वैरूप्यं न च भिन्नं चेत्येतदन्योऽन्यबाधितम् ॥१७१७॥ तस्माद् भिन्नत्वमर्थानां कथञ्चिदुपगच्छता।. वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः॥१७१८॥ अवधीकृतवस्तुभ्य इति पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेत्, तदाऽभेदात् तेभ्यः पटादिभ्यस्तद् घटादि भिन्नं न भवेद्; आत्मस्वरूपवदभिन्नत्वप्रसङ्गात्। तथा हि-तेभ्य: पटादिभ्यो यद्विभिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते, नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनाम् 'न च घटादिभ्यो भेदोऽस्ति' इति स्ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१६-१७१८॥ एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाहवस्त्वेकात्मकमेवेदमनेकाकारमिष्यते । २. अवधीकृतेभ्य- पा०, गा० । F- ...गा । Page #13 -------------------------------------------------------------------------- ________________ ४१७ स्याद्वादपरीक्षा - ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥१७१९ ॥ 'आद्या एतेऽनुवृत्तत्वात् सामान्यमिति कीर्त्तिताः। विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात् ततोऽपरे ॥१७२०॥ [G.489] अयमत्र परमार्थ:--मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनुवृत्तिबुद्धिग्राह्याः, केचिद् व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्याः, तेऽनुवृत्ततया ‘सामान्यम्' इति कीर्त्यन्ते; ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्याः, ते व्यावृत्तत्वाद् 'विशेषाः' इति कल्प्यन्ते । तत्रानुवृत्तिबुद्धिः-'भावो भावः' इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिः-'घटोऽयं न पटः' इत्येवमादिभेदाकारा ॥ १७१९-१७२० ॥ तदत्र प्रतिविधत्ते परस्परस्वभावत्वे स्यात् सामान्यविशेषयोः। • साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२१॥ परस्परास्वभावत्वेऽप्यनयोरनुषज्यते । नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥१७२२॥ अत्र पक्षद्वयम्-किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत् सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यं स्यात् । ततश्च'इदं सामान्यमयं विशेषः' इति विभागाभावात् परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ मा भूत् साङ्कर्यमिति द्वितीयः पक्ष: समाश्रीयेत? तत्र परस्परास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वम् स्वभावभेदः सामान्यविशेषयोः सम्प्रसज्यते। एवं ह्यनयोरसाङ्कर्यं भवेद्, यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि-नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम्। अथापि स्यात्-यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातः, तथापि सामान्यविशेषात्मकं वस्त्वभिन्नमेवेति? तदेतत्तु परस्परविरुद्धम् । तथा हि-एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिध्येत्; एकस्मादभेदे तयोरप्यभेदप्रसङ्गाद्, एकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिध्येत्; ताभ्याभिन्नत्वात् तस्याप्येकत्वेनाभिमतस्य द्वित्वप्रसङ्गात्, सामान्यविशेषस्वरूपवत् । तस्माद् 'एकमुभयात्मकम्' इति परस्परव्याहतमेतत् ॥ १७२१-१७२२॥ सत्यपीत्यादिना सुमतेर्मतमाशङ्कते सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिध्यति। भेदसंस्थाऽनिरोधश्च यथा कारकशक्तिषु॥१७२३॥ न दृष्टेऽनुपपन्नं च तत्सामान्यविशेषयोः । ऐकात्म्येऽपीक्ष्यते भेदलोकयात्रानुवर्त्तनम्॥१७२४ ।। |G.490] स हि चोद्योपक्रमे परिहारं किलात्राह-तत्सामान्यविशेषयोः परस्परस्वभाव१.संस्थाऽविरोधश्च-पा०,गा० । २.यत्सामान्य०-पा०, गा० । Page #14 -------------------------------------------------------------------------- ________________ ४१८ तत्त्वसंग्रहे विरहानभ्युपगमे सङ्कीर्णता प्राप्नोति? नैष दोषः; तयोरेकस्वभावतया सत्यामाप सकीर्णतायां धर्मभेदः प्रसिध्यति, कारकशक्तिवत्। तथा हि-बलाहको विद्योतते, बलाहकाद् विद्योततेइत्यादिकार्यभेदाद् विद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि सत्याम्। तदनभ्युपगमे लोकशास्त्रविरोधोऽवश्यम्भावी। अपि च न हि दृष्टेऽनुपपन्नं नाम । तथा हि-सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेन' लोकयात्रानुवर्तनमुपलभ्यत एव। भेदेन लोकयात्रा=भेदलोकयात्रा; साऽनुवर्त्यते येनैकात्म्येन तत्तथोक्तम्। प्रयोगः-एकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा कारकशक्तिषु। भेदव्यवहारश्चयमेकस्मिन् सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ १७२३-१७२४॥ . नन्क्त्यिादिना प्रतिविधत्ते ननु सत्येकरूपत्वे धर्मभेदो न सिध्यति। . . __ अकल्पितो विभेदो हि नानात्वमभिधीयते॥१७२५॥ अनेन हेतोविरुद्धतामाह; इष्टविपरीतसाधनात् । तथा हि-पारमार्थिको धर्मभेदोऽत्र वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिध्यति; वस्तुन एकत्वाभ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात्,यतो भेद इति नानात्वमभिधीयते, यच्च नाना तत् कथमेकं स्यात् ! ॥ १७२५ ॥ दृष्टान्ते च न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुर्व्याप्त इति दर्शयन्नाह नानात्मत्वं तु शक्तीनां विवक्षामात्रनिर्मितम्। एकवस्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान्॥१७२६॥ स्यादेतत्-यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धम्, येन तद्विपरीतं साधयद् विरुद्धो भवेत् ? इत्याह एकमित्युच्यते तद्धि यत् तदेवेति गीयते। नानात्मकं तु तत्राम न तद् भवति यत् पुनः॥१७२७॥ तद्भावश्चाप्यतद्भावः परस्परविरोधतः। . एकवस्तुनि नैवायं कथञ्चिदवकल्प्यते॥१७२८॥ [G.491) यत्तदेतदिति तत्त्वेन विधीयते तद् एकम्' इत्युच्यते, यथा चैतन्यपुरुषयोः। वस्तुनः सतस्तत्त्वनिषेधे नानात्वम्, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगात् तद्भावलक्षणात् तद्भावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकस्य धर्मभेदः ॥ १७२७-१७२८॥ कथं तद्भावातद्भावयोर्विरोधः? इत्याह विधानप्रतिषेधौ हि परस्परविरोधिनौ। शक्यावेकत्र नो कर्तुं केनचित् स्वस्थचेतसान। १७२९॥ १. भेदेऽपि-पा०,गा०। २. धर्मभेदो-पा०,गा०। ३. पा०,गा० पुस्तकयोनास्ति। ४. च-पा०.गा०/ ६. साधयन्- जै०। ५. एकतत्त्वा-पा०,गा०/ Page #15 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा ४१९ स्यादेतत्। धर्मभेदकल्पनायाः किं निबन्धनम्,अवश्यं ह्यस्या' भिन्नेन निबन्धनेन भाव्यम्, अन्यथा वस्तुसाङ्कर्यं स्यात्, ततश्च यत्तद्भिन्नं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकम् ? इत्याह सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥१७३०॥ एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता। वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ १७३१॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद् व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्तत:=सजातीयाद् विजातीयाच्च, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निबन्धनम्। तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद् वास्तवं द्वैरूप्यमेकस्य न सङ्गतम्। अपिशब्देन सामान्येनं धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ १७३०-१७३१॥ . ... स्यादेतत्। नरसिंहादिभिरनेकान्तः, तथा हि-नरसिंहादय एकस्वभावा अपि भाविकेन द्वैरूप्येणाविरुद्धाः समुपलभ्यन्ते? इत्याह नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः। तेषामपि द्विरूपत्वं भाविकं नैव विद्यते ॥१७३२॥ । स ह्यनेकाणुसन्दोहस्वभावो नैकरूपवान् । यच्चित्रं न तदेकं हि नानाजातीयरत्नवत् ॥१७३३॥ ऐक्ये स्यान्न द्विरूपत्वान्नानाकारावभासनम् । मक्षिकापदमात्रेऽपि पिहितेऽनावतिश्च न ॥१०३४॥ [G.492] आदिशब्देन मेचकरत्नादिपरिग्रहः । सहति नरसिंहः । सन्दोह::समूहः। रूपमस्यास्तीति रूपवान्, एकेन रूपवानिति विग्रहः । अनेन दृष्टान्तस्य प्रतिवाद्यसिद्धतामाह । न हि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः; अनेकाणुसमूहत्वात्। तत्रैकत्वनिराकरणे प्रमाणमाहयच्चित्रं न तदेकम्, यथा नानाजातीयरत्नसमूहः । चित्रश्च नरसिंह इति स्वभावविरूद्धोपलम्भः, व्यापंकविरूद्धस्य वा। ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम्, प्रतिभासभेदनिबन्धनत्वाद् भेदव्यवस्थायाः । एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्रमाणम्। न ह्येकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गो युक्तः ॥ १७३२-१७३४॥ यद्यनेकाणुसमूहमात्रं नरसिंहः, कथं तर्हि द्विरूपानुगतैकवस्त्वध्यवसायी प्रत्ययः? इत्याह नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥१७३५॥ एतेनेव प्रकारेण चित्ररत्नादयो गताः। नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥ १७३६ ॥ १. चास्या-पा०, गा०। २. ०गतैकस्त्वध्य०- पा०। Page #16 -------------------------------------------------------------------------- ________________ ४२० तत्त्वसंग्रहे ___ नृसिंहयोर्ये भागास्तैरनुस्यूतम्-निर्भासीकृतं यत् प्रत्यभिज्ञानं तत्तथोक्तम् । एवम्भूतस्य प्रत्यभिज्ञानस्य यदा प्रकृत्यैव त एवाणवो हेतवो भवन्ति, तदा किमपरमवयविना कल्पितेन ! सा च तादृशी प्रकृतिः कुतस्तेषामिति चेद्? आह-विशिष्ट प्रत्ययोद्भवात् विशिष्टात् कारणादुत्पत्तेः। तत्र विशिष्टः प्रत्ययो गतिविशेषसंवर्तनीयं कर्म, स्वजातिसमुद्भूतः कललादिश्च । अनेनैव नरसिंहविचारेण मेचकरत्नादयो गताः=व्याख्याताः, इति न तेषां पृथक् दूषणं वक्तव्यम् ॥ १७३५-१७३६ ॥ यदुक्तम्- "सर्वं च वस्तुरूपेण भिद्यते न परस्परम्" (तत्त्व० १७१५) इत्यत्राह अर्थक्रियासमर्थत्वं वस्तुत्वमभिधीयते। यदि तस्यानुगामित्वं सर्वं स्यात् सर्वकार्यकृत्॥१७३७॥ एकोऽपि जनकस्तस्य भावः सामर्थ्ययोगतः। तच्चाविशिष्टमन्यस्मिन्नित्यनुत्पादकः कथम् !॥१७३८॥ नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते। सितपीताद्यपि प्राप्त नीलसंसाध्यकार्यकृत् । १७३९॥ एकमेव ततो जातं द्वितीयात्मविवर्जितम्। सर्व विश्वमतो नैकमनेकाकारमस्ति वः॥१७४०॥ तदेव चेन्न वस्तुत्वं । कणाशिमतसत्त्ववत्। नैकस्यानेकरूपत्वमेव वः स्याद् विभेदतः ॥१७४१॥ विरुद्धधर्मसङ्गश्च वस्तूनां भेदलक्षणम्। कथश्चिदन्यथेष्टोऽपि न भेदो नीलपीतयोः॥१७४२॥ अनुगाम्यन्यथाभावात् स च सामान्यभेदयोः। विद्यते तत् कथं नास्ति तयोर्भेदः परिस्फुटम्॥१७४३॥ [G.493] अर्थक्रियाकारि यद्रूपं तद् वस्तुत्वमुच्यते, नान्यत्। तच्चेत् सर्वत्रानुगामि सर्वं सर्वार्थक्रियाकारि प्राप्नोति । तेनैव हि रूपेण सर्वे जनका इष्यन्ते । तस्य च सर्वत्राविशिष्टत्वादिति यत्किञ्चिद् यत: कुतश्चिदुत्पद्येत। किञ्च-यदेतन्नीलपीतादि, तदेव किं वस्तुत्वम्, आहोस्विदन्यत् ? यदि तदेव, तदा तस्यानुगामित्वात् सितपीताद्यपि नीलसाध्यवस्त्रर-अनाद्यर्थक्रियाकारि प्राप्नोति। अपि च-द्वितीयस्य स्वभावस्याभावात् २एकस्यैव च भावे 'सर्वं जगदेकमेव वस्तुजातमिति ‘एकमनेकाकारम्' इति प्रतिज्ञानार्थहानिः स्यात्। अथान्यदेव वस्तुत्वं नीलादिभ्यः, कणादाभिमतसत्त्ववत् यथा कणादस्य अभिमतं सत्ताख्यं व्यतिरिक्तं वस्तुत्वं नामेति, एवमपि सुतरामेकस्यानेकत्वमयुक्तम्; एकान्तेनैव भेदात्। किञ्च-यौ विरुद्धधर्मसंसर्गिणौ तौ भिन्नौ, यथा-शीतोष्णौ। विरुद्धधर्मसंसर्गश्च सामान्यविशेषयोर्विद्यते; अनुगाम्यन्यथाभावादिति स्पष्ट एव तयोर्भेदः। अन्यथाभावः अननुगामित्वम्। यदि च विरुद्धधर्मसंसर्गेऽपि भेदो नेष्यते, तदा नीलपीतयोर्योऽप्ययं कथञ्चिदविशेषरूपेण भेद इष्टः, ११. एकोऽर्थजनक०-पा०, गा०/ ३ ३. पाल गा० पुस्तकयोनास्ति। २. नीलसाध्य०-पा०/., Page #17 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा ४२१ . स न स्यात्, "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते" (श्वो० वा० प्र० सू० १५८) इति वचनात् कुमारिलेन नीलादीनां भेदस्योपवर्णितत्वात् ॥ १७३७-१७४३ ॥ यथेत्यादिना कौमारिलमतेन पुरप्यनैकान्तिकत्वमुद्भावयति यथा कल्माषवर्णस्य यथेष्ट रूपनिग्रहः। चित्रत्वाद् वस्तुनोऽप्येवं भेदाभेदावधारणे॥१७४४॥ यदा तु शबलं वस्तु युगपत् प्रतिपद्यते। तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते॥१७४५॥ [G.494] कल्माषवर्णः शबलो वर्णः । तस्य यथा नीलमिति वा, पीतमिति वा, लोहितमिति वा इत्यादिना यथेष्टं रूपनिग्रह:-रूपावधारणम्, तथा चित्रस्य अनेकरूपस्य वस्तुनः स्वपररूपाभ्याम् सदसदात्मनः सामान्यविशेषरूपाभ्यां व्यात्मन इच्छावशाद् भेदाभेदावधारणा । यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा' त्वभेदं सामान्यमवधारयितुमिच्छति तदा तमवधारयति । यदां तु युगपत्सामान्यविशेषात्मकं वस्तु झगिति प्रतिपद्यते, तदाऽन्यानन्यभेदादि चोद्यं प्रलीयते, नावतरतीत्यर्थः; प्रत्यक्षेण शबलस्य वस्तुनः प्रतीयमानत्वात्। - तत्रेदमन्यानन्यादिचोद्यम्-भिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात् सामान्यस्यापि पिण्डवत् स्वरूपभेदप्रसङ्गः, सामान्यद्वाप्यभिन्नात्वादभेदो भेदानां सामान्यस्येव प्रसज्यते। तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम्! आदिशब्देन 'एकत्वानेकत्वे परस्परविरुद्ध',तथा 'तदेवं सामान्यं स एव विशेषः' इत्येवमादि ग्रहीतव्यम्॥ १७४४१७४५॥ - यद्येवम्, सर्वत्रैव शबलस्य प्रतीतिः स्यान्नतु क्रमयौपद्याभ्याम् ? इत्याशङ्कयाह. .. वस्तुनोऽनेकरूपस्य रूपमिष्टं विवक्षया। 'युगपत्क्रमवृत्तिभ्यां नान्योऽस्ति वचसां विधिः ॥१७४६॥ युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात् । यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा, तदा तस्य रूपं व्यवस्थाप्यते। अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेषं वा,तदास्य तद्व्यवस्थाप्यते। सर्वमेव हि तस्य स्वरूपं. स्वेच्छया क्रमाक्रमाभ्यां व्यपदिश्यते, विचिरत्नकोश इव मरकतपद्मरागादिरिति। अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यते? इत्याह-नान्योऽस्ति वचसां विधिरिति । युगपत्क्रमवृत्तिभ्यामित्यपेक्षणीयम्। विधि:=प्रकारः ॥ १७४६ ।। नैवमित्यादिना प्रतिविधत्ते नैवमः चित्रत्वमेकत्वं प्रतिषिद्धं ानन्तरम्। अनेकरूपं वैचित्र्यमेकत्वेनासहस्थितम् ॥१७४७॥ १. वर्णनिग्रह इति त्रिषु पुस्तकेषु पाठः। २. वर्णनिग्रह:- पा०, गा०। ३. ०वधारणे-पा०, गा०। ४. विशेषमित्यर्थः। ५-५. पा०, गा० पुस्तकयो स्ति। ६. कुगिति-पा०। ७. पा०, गा० पुस्तकयो स्ति। Page #18 -------------------------------------------------------------------------- ________________ ४२२ तत्त्वसंग्रहे ते हि यावन्त आकारास्तस्मिन् वस्तुनि भाविकाः। तावन्त्येवोपजातानि' वस्तुनीत्येकतास्ति' न ॥१७४८॥ [G.495] 'एकं चित्रम्' इति परस्परविरुद्धमेतदिति 'यच्चित्रं न तदेकम्' (तत्त्व० १७२७) इत्यादिना प्रतिपादितम् । यतो विचित्रमित्यनेकत्वमुच्यते । एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः । तस्मान्नैकस्मिन् भाविका बहव आकाराः सम्भवन्ति। __ अथापि स्युः, तथाप्येकस्यानेकत्वं न प्रतिपादितमेव। तथा हि-तावन्त्येवापराणि वस्तूनि जातानीति, यदि परं भाविकत्वेन प्रतिपादितं स्यात् । न त्वेकस्यानेकत्वम्; परस्परविरोधात् ॥ १७४७-१७४८॥ । - यदुक्तम्-"वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गतिः" (तत्त्व०- १७११) इत्याह __ एकस्माद् वस्तुनोऽन्यत्वे तादात्म्यविकलं भवेत्। नाकाशपुष्पसङ्काशं तद्धयप्यर्थक्रियाक्षमम्॥१७४९॥ .. यदि हि वस्तुमात्रात् परावृत्तिर्हेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुरसिद्धः। न हि घटस्य वस्तुमात्राद् व्यावृत्तिः सिद्धा, किं तर्हि ? स्वस्वभावं मुक्त्वाऽन्यस्माद् वस्तुविशेषात् । अथ वस्तुविशेषाद् व्यावृत्तिहेतुत्वेनोपादीयते, तदाऽनैकान्तिको हेतुः । तथा हिं-एकस्माद् घटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु यदि'. परं तादात्म्यविकलं सिध्येत्, न तु सर्वथा निःस्वभावम् तस्याप्यर्थक्रियाकारित्वात् ॥ १७४९॥.. शक्तमित्यादिनैतदेवानैकान्तिकत्वं समर्थयते शक्तं रूपं न चैकस्य वस्तुष्वन्येषु वर्त्तते। कार्योपलम्भनिर्भासभेदादेरिति वर्णितम् ॥१७५०॥ अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्यते। नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः ॥१७५१॥ यदि ह्यर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्, ततो व्यावृत्तस्य निःस्वभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः; यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्त्तत इति पूर्वमुक्तम्- "नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते" (तत्त्व० १७३९) इत्यादिना । कस्मात्? कार्यभेदाद्, उपलम्भनि सभेदाच्च । उपलम्भः ज्ञानम्, तस्य निर्भासः = आकारः। आदिशब्देनोत्पादस्थितिनिरोधाद्या गृह्यन्ते। तस्मात्तदश्रेषेण [G.496] हेतुनाऽतद्वस्त्वात्मकमित्येव साधयितुं युज्यते, नाविशेषम् निर्विशेषणम्, अवस्तुत्वं साधयितुं युक्तम्। कुतः? तत्राप्यर्थक्रियाकारित्वस्य वस्तुलक्षणस्य भावात् ॥ १७५०-१७५१॥ ननु चात्यन्तभेदे सति कथमनुगामी 'वस्तु वस्तु' इति प्रत्ययो भवेत् ? कथं च खपुष्पानेदो वस्तुनः सिध्यति, यदि सादृश्यं न भवेत् ? इत्याह तदप्यर्थक्रियायोग्यमिति वस्त्विति कल्पने। .. १. वा जातानि-पा०, वाथ जातानि-गा०। २-३. ०तास्तिता-पा०, तास्थिता-गा। ३. पारमार्थिका इत्यर्थः। ४. पा०, गा० पुस्तकयो स्ति। ५. निरोधादयो-पा०, गा० । Page #19 -------------------------------------------------------------------------- ________________ ४२३ स्याद्वादपरीक्षा - असमर्थपरावृत्तिः सादृश्यं तद्विकल्पितम्॥१७५२॥ • ततश्चात्यन्तभेदेऽपि तुल्यताऽस्ति विकल्पिता। भावो भावान्तरैस्तुल्यः खपुष्पात् तद्विशिष्यते॥१७५३॥ - असमर्थपरावृत्तिरिति। असमर्थाः वन्ध्यासुतादयः, तेभ्यः परावृत्तिः अतदात्मता। यतश्च सादृश्यं कल्पितमस्ति, तस्माद्यदुक्तम्-"भावो भावान्तरातुल्यः" (तत्त्व० १७०९) इति, तदसिद्धम् ॥ १७५२-१७५३॥ नन्क्त्यिादिना सुमतेश्चोधमाशङ्कते ननु येनात्मना वस्तु समानापरवस्तुनः। व्यावृत्तं तत्सजातीयैस्तेनैव सदृशं यदि ॥१७५४॥ . विज्ञायेत विजातीयैरपि तुल्यतया तदा । . तस्यात्मनोऽविशिष्टत्वान्न च तद् ज्ञायते तथा ॥१७५५॥ सजातीयासमानोऽपि तस्माद् येन भवत्ययम् । . आत्मना तत्समानश्च तयोर्भेदः स्वभावयोः ॥१७५६॥ स आह-येनात्मनां सजातीयविजातीयाभ्यां व्यावृत्तं वस्तु तेनैवात्मना तद्वस्तु यदि सजातीयैः सदृशं भवेत्, तदा विजातीयैरपि तुल्यतया विज्ञायेत; तस्यात्मनोऽविशिष्टत्वात्। न च ज्ञायते, तस्माद्येन स्वभावेन सजातीयासमानोऽपि भवति, येन च स्वभावेन तत्सदृशो भवति, तयोः स्वभावयोर्भेदोऽभिवाञ्छितव्यः । ननु स यदि सजातीयः, कथं तेनासमानो भवति; अथ तेनासमानो भवति कथं सजातीयः-इति परस्परव्याहतमेतत् ? नैष दोषः; • यतः परेण सर्वमेव वस्तु सामान्यविशेषात्मकमिष्टम्, तस्माद् वस्तुत्वादिना सामान्येन सर्वमेव सजातीयमित्युच्यते, विशेषरूपेण तदेव विजातीयमिष्टमिति, तदपेक्षया पुनरसमान इत्यभिधीयत इत्यदोषः । समानापरवस्तुन[G.497] इति । समानं च तदपरं चेति समानापरवस्तु। अपरमिति समानम्। शेषं सुगमत्वान्न विभक्तम्॥१७५४-१७५६॥ .. तेनैवेत्यादिना प्रतिविधत्ते तेनैवासौ स्वभावेन समान इति गम्यते। ... . एकप्रत्यवमर्शस्य हेतुत्वेनान्यभेदतः ॥१७५७॥ - तेनैव स्वभावेन समान इत्युच्यते; एकप्रत्यवमर्शप्रत्ययकारणत्वात् । एतदुक्तं भवतिये ह्येकप्रत्यवमर्शं प्रति कारणभावं न प्रतिपद्यन्ते त एवासमाना इति व्यवह्रियन्ते, ये तु प्रतिपद्यन्ते ते समाना इति ॥ १७५७॥ अथ तस्यैवेकप्रत्यवसमर्शस्य हेतवः किमिति सर्वे न भवन्ति, भेदस्याविशिष्टत्वात् ? इत्याशङ्कयाह एकप्रत्यवमर्शस्य हेतवः केचिदेव हि । समर्थरूपनियमाद् भेदेऽप्यक्षामृतादिवत् ॥१७५८॥ न हि स्वभावाः पर्यनुयोगमर्हन्ति-कस्मादग्निर्दहत्युष्णो वा नोदकमिति । एवं तु युक्तं वक्तुम्-कुतोऽस्यायं स्वभाव इति। निर्हेतुकत्वं त्वनपेक्षस्य नियमायोगेनातिप्रसङ्गात्। Page #20 -------------------------------------------------------------------------- ________________ ४२४ तत्त्वसंग्रहे तस्मात्स्वहेतोरिति वक्तव्यम्, तस्यापि कुत इत्यनादिहेतुपरम्परा । अक्षम् इन्द्रियम्। 'अमृतागुडूची। आदिशब्दः प्रत्येकमभिसम्बध्यते। यथा गुडूच्यादीनामेव ज्वरादिशमने शक्तिः, नान्येषाम्, इन्द्रियविषयालोकमनस्कारादीनां च विशिष्टज्ञानोत्पादने, तथैकप्रत्यवमर्शेऽपि केषाञ्चिदेव शक्तिनियम इति । यद्वा-अक्षशब्देन बिभीतकस्याभिधानम्। आदिशब्द: समुदायेन सम्बध्यते ॥ १७५८॥ ननु नीलादीत्यादिना दृष्टान्तासिद्धिमाशङ्कते ननु नीलादिविज्ञानजननं लोचनं कथम्? व्यावृत्तरूपभागेव नीलादिभ्यो यदीष्यते॥१७५९॥ नीलादिज्ञानजनकानीलादेर्भेदवद् यथा। .. श्रोत्रं न तस्य जनकं तथा चक्षुरपीष्यताम्॥१७६०॥ जनकाद्धि परावृत्तः कोऽपरो जनको भवेत्। भावस्तस्मात् पदार्थानामन्वयोऽपीति निश्चयः॥१७६१॥.. यदि नीलादिभ्यो व्यावृत्तिरूपभागेव लोचनमिष्यते, नानुवृत्तिभागित्यवधारणेनाह, [G.498] तदा नीलादिविज्ञानजनकं लोचनं न प्राप्नोति, तज्जनकस्वभावात् परावृत्तत्वात्। यो हि यज्जनकस्वभावात् परावृत्तः स तज्जनको न भवति; यथा नीलादिज्ञानजनकान्नीलादेावृत्तं श्रोत्रं न तस्य नीलादिज्ञानस्य जनकम्। नीलादिज्ञानजनकाच्च नीलादेावृत्तं चक्षुरिति व्यापकविरुद्धोपलब्धिप्रसङ्गः। न चैवं भवति, तस्माद्विपर्ययः । यो हि यजनकः स. तजनकस्वभावापरावृत्तः; यथा नीलज्ञानजनकं नीलं स्वस्मात् स्वभावात् । नीलज्ञानजनकं च चक्षुरिति स्वभावहेतुः । एवं नीलादयोऽपि पक्षत्वेन वाच्याः । तस्माद् 'अस्ति भावानामन्वयः' इति प्रसङ्गविपर्ययेण दृष्टान्तासिद्धिमाह ॥ १७५९-१७६१॥ __ अथापि स्यात्-ततो व्यावृत्तं च भविष्यति तज्जनकं,च-इत्येनैकान्तिकं प्रसङ्गसाधनम्? इत्याह अन्यथा निर्विशिष्टत्वाद् भेदेन श्रवणाद्यपि। जनकं तस्य किं नेष्टं चक्षू रूपादिभेदवत् ॥१७६२॥ श्रोत्रादीनामपि नीलादिज्ञानजनकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम्; भेदेनाविशिष्टत्वात् नीलादिभ्यो यो भेदश्चक्षुषस्तेन भेदेन श्रोत्रादीनां चक्षुरादिना तुल्यत्वात्। यथा चक्षुर्नीलादेावृत्तं तथा श्रोत्रमपीति यावत् ॥ १७६२ ॥ व्यावृत्तिरित्यादिना प्रतिविधत्ते व्यावृत्तिश्चक्षुरादीनां न सिद्धा जनकादियम्। अविशेषेण यत् तेषामात्मापि' जनको मतः ॥१७६३ ॥ स्वभावान्न च भावानां व्यावृत्तिरुपपद्यते। स्वभावाद्धि परावृत्तौ नैःस्वाभाव्यं प्रसज्यते ॥१७६४॥ [G.499] अविशेषेण तज्जनकस्वभावात् परावृत्तिमात्रं यदि हेतुत्वेन वर्ण्यते तदा न सिद्धो १. अमृतं-पा०, गा०। २.० माधापि-पा०। Page #21 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा ४२५ हेतुः । न हि चक्षुरादीनां नीलादिज्ञानजनकात् स्वभावादिविशेषेण व्यावृत्तिः सिद्धा; यतस्तेषामपि चक्षुरादीनां यः स्वभावः सोऽपि जनकः इष्टः । को ह्यत्र नियमः-तेनैव तत्कार्यं कर्त्तव्यम्, नान्येनेति ! अन्योऽपि कुर्यात् सोऽपीति न विरोधं पश्यामः । यदि तु पुनरविशेषेण व्यावृत्तिः स्यात्, तदा स्वस्वभावादपि स्यात्, ततश्च निःस्वभावताप्रसङ्गः स्यात् । तस्मान्न स्वभावाद् भावानां व्यावृत्तिर्युक्ता ॥ १७६४॥ . अन्यस्माजनकात् तेषां व्यावृत्तिरुपवर्ण्यते। अथ स्वस्वभावं मुक्त्वाऽन्यस्माज्जनकाद्वा व्यावृत्तिश्चक्षुरादीनां सा हेतुत्वेनाभिमता, तदाऽनैकान्तिकता हेतोः। तदा ह्यन्यस्मात् स्वभावाद् व्यावृत्तस्तत्स्वभावो मा भूत्, न तु तदजनकः; यतः सर्व एव स्वरूपेणैव जनको न पररूपेण। येन चात्मीयेन स्वभावेनासौ जनक इष्यते, तस्माच्च न व्यावृत्त इति कथमजनक: स्यादित्यनैकान्तिका हेतोः । अथातत्स्वभावता पर्युदासवृत्त्या साध्यते, तदा सिद्धसाध्यता; परस्परं भावानां स्वभावविवेकस्येष्टत्वात् । अतजनकरूपत्वं वाच्यं तच्चेष्टमेव नः ॥१७६५॥ अतञ्जनकरूपत्वमिति । स चासौ जनकश्च तजनको रूपादिः, तस्य रूपम् स्वभावः, स यस्य नास्ति सोऽतजनकल्पस्तद्भावः तत्त्वम्। तस्य अन्यस्य यजनकरूपं तेन रहितत्वमिति यावत्। __ अथ वा-तच्च तज्जनकं चेति तज्जनकम्, तजनकं च तद्रूपं चेति कर्मधारयं कृत्वा ना बहुव्रीहिः कार्यः। त्रिपदो वा बहुव्रीहिः॥ १७६५ ॥ न ह्यप्युत्पादकं तस्य स्वरूपेणैव वर्ण्यते। . [G.500] अथैकस्मिन् कार्ये कर्तव्ये स एव तेषां चक्षुरादीनां परस्परासङ्कीर्णो जनकः स्वभावः कुत आयातः, येन त एव तु.कार्ये नियताः स्युः? इत्यनशङ्कयाह ... नियतास्तत्र ते सर्वे स्वहेतुभ्यः समुत्थिताः॥१७६६॥ - यदुक्तम्-'भेदेन निर्विशिष्टत्वाच्छ्रवणाद्यपि जनकं तस्य किं नेष्टम्' (तत्त्व० १७६२) इति, तदनेन परिहतम्। तस्मात् स्वभावनियमाद्भेदेऽपि कश्चिजनको भवेन्नापर इति न किञ्चिद्विरुद्धम् ! ॥ १७६६ ॥ ..... . एकात्मानुगतत्वात् तु यद्येकजनका इमे। . . 'आत्मैकत्रापि सोऽस्तीति किमन्यैः सहकारिभिः ॥१७६७॥ - यदि तु पुनरेकस्वभावानुगतत्वेन भिन्ना अपि चक्षुरादयो जनकाः स्युः, तदैकस्तेषां स्वभावो जनक एकस्मिन्नपि कारणेऽस्तीति तत एवैकस्मात् कार्योत्पत्ति: स्यात्। ततश्च शेषसहकारिकारणवैयर्थ्यप्रसङ्गः स्यात्। विशेषान्तरवैकल्यादेके न जनकं यदि। ननु भेदादसक्तास्तेऽभेदे वा विकलाः कथम् ! ॥१७६८॥ अथ विशेषान्तरवैकल्यान्नैकस्मात् कार्योत्पत्तिरिति चेत्? ये ते विशेषां विकला इष्यन्ते तेषामशक्तत्वात् । कस्मात्? भेदात्-समर्थाभिमतादनुयायिनः स्वभावाद्, अन्यत्वादिति यावत् । न चाशक्तस्य वैकल्ये कार्यानुत्पत्तियुक्ता; कस्यचिदनुत्पत्तिप्रसङ्गात्। अथापि स्यात् Page #22 -------------------------------------------------------------------------- ________________ ४२६ तत्त्वसंग्रहे न ह्यस्माभिः सामान्यविशेषाणां परस्परमत्यन्तं भेद' इष्टः, ततश्च भेदात्' इत्यसिद्धो हेतुः? इत्याह-अभेदे वा विकलाः कथमिति। सामान्याद्विशेषाणामभेदेऽङ्गीक्रियमाणे न तर्हि वक्तव्यम्-"विशेषान्तरवैकल्यादेके न जनकम्" (तत्त्व० १७६८) इति । अतस्तस्मिन् सामान्ये तिष्ठत्यविकले सति तदव्यतिरेकिणां विशेषाणामपि वैकल्यासिद्धिः। न हि यो यदेकयोगक्षेमो न भवति, स तत्स्वभावो युक्तः ॥ १७६८॥ यथा त्वयं विशेषेऽपि न सर्वं सर्वकारणम्। . नानात्वस्याविशेषेऽपि तथैव नियमो भवेत्॥१७६९॥ अपि च-समान एवायं प्रसङ्गो भवतामपि, अन्यस्याविशिष्टत्वात् किमिति सर्वः सर्वं न जनयेत् ? यथा भवतामन्वयस्याविशेषेऽपि सर्वं सर्वस्य जनकं न भवति, तथाऽस्माकमपीति यत्किञ्चिदेतत्। किञ्च-भेदाविशेषेऽपि कश्चिजनयति नापर इति जनकस्वभावप्रतिनियमादेवं भवेत्, एकस्य यः स्वभावो नासौ परस्येति कृत्वा, न चैवं सति किञ्चिद् विरुध्यते॥ १७६९॥ . भेदेऽपि जनकः कश्चित् स्वभावनियमाद् भवेत्। . अन्वये त्वेक एकस्य जनकोऽजनकश्च किम्॥१७७०॥ यदा त्वनुगतस्यैकात्मनो जनकत्वम् तदैकस्यैकस्मिन् कार्ये जनकत्वमजनकत्वं चेति कथं विधिप्रतिषेधौ युक्तावेकाधारौ। भिन्नाधिकरणौ तु न विरुद्धावित्यत एकस्येत्याह॥ भेदोऽप्यत्रास्ति चेदस्तु स किं तस्यैव वस्तुनः। न हि तस्यान्वयादन्यो ननु भेदादकारकः॥१७७१॥ · अथापि स्यात्-नास्माभिरेकान्तेनान्वय एवेष्टः, येनैकस्यैकत्र जनकत्वाजनकत्वविरोधः स्यात्, किं तर्हि ? भेदोऽप्यत्रास्ति, तेनाजनकत्वं न विरुद्धमिति? अस्तु भेदः, स किं जनकस्वभावा भेदस्तस्यैवानुगतस्य जनकात्मनोऽभीष्टः, आहोस्विदन्यस्येति वक्तव्यम् ? न तावत्तस्यैव, न हि स्वभावाद् भावस्य परावृत्तिर्युक्ता; नि:स्वभावत्वप्रसङ्गात्। नाप्यन्यस्य भेदे तस्य जनकस्वभावस्याविकलस्याजनकत्वं युक्तम्; अतिप्रसङ्गात्। भवतु वा तस्यैव स्वस्वभावाद् भेदः, तथाप्येकस्य जनकत्वाजनकत्वविरोधो न परिहत एव। तथा हिभेदादपि तस्यैकस्याकारको भवेत्। ननु नान्योऽन्वयात्, किं तर्हि ? स एवान्वयः, ततश्च स एवैकस्य [G.501] जनकत्वाजनकत्वविरोधस्तदवस्थ एव। अन्वेतीत्यन्वयः जनक एव स्वभाव उच्यते। नन्विति अभिमुखीकरणम्॥ १७७१॥ स एव भाविकश्चार्थो यो नामार्थक्रियाक्षमः। स च नान्वेति, योऽन्वेति कार्य तस्मान्न जायते॥१७७२॥ यं चात्मानमभिप्रेत्य पुमानेष प्रवर्तते। चिन्त्येते तद्गतावेव भेदाभेदावकल्पितौ॥१७७३ ॥ अन्यथा ह्यात्मना भेदो व्यावृत्त्या च समानता। .. अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ॥१७७४॥ १-१. ०मत्यन्तभेदः-पा०, गा०। २. भेदो न कारक.-पा०, गा०। ३. विद्येते-पा०, गा०। Page #23 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा ४२७ अपि च-अन्वव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसिद्धेस्त एव वस्तुलक्षणयुक्ताः', न सामान्यार्थम्; क्रियाकारिलक्षणत्वाद् वस्तुत्वस्य, ततश्च किं सामान्यं स्वलक्षणाद्भिन्नम्, आहोस्विदभिन्नमिति किमर्थं क्रियार्थिनस्तत्र भेदाभेदचिन्तया; यस्माद् यमेव स्वभावमर्थक्रियायोग्यमभिसन्धायैष पुमानर्थक्रियार्थी प्रवर्तते, तद्गतावेव भेदाभेदौ चिन्त्येतेऽर्थक्रियार्थिभिः, न व्यसनितया! अन्यथा हि यद्यकल्पितौ भेदाभेदौ नेष्येते, तदा तस्मार्थक्रियायोग्यस्यात्मना-स्वेन रूपेण भेद: पारमार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सामान्यताध्यवसिततद्भावाऽस्त्येव-इत्यविवाद एव। इयतैवार्थक्रियार्थिनो भेदसामान्यचिन्ता समातेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया! अथापि स्याद्-वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्या? इत्याहवस्त्क्त्यिादि। यदि पटादिरूपं घटादिरन्वियात्, तदा मधूदकाद्याहरणार्थी पटादावपि प्रवर्तेतेति प्रवृत्त्यादेः प्रसङ्गः स्यात् । आदिशब्दात् तुल्योत्पत्तिनिरोधादिप्रसङ्गः॥ १७७३-१७७४ ॥ अथ सौगतैरिव परैरपीदमिष्यते "तस्माद्यतोयतोऽर्थानांव्यावृत्तिस्तन्निबन्धनाः । जातिभेदा; प्रकल्पन्ते तद्विशेषावगाहिनः"॥ (प्र० वा० ३.४१) इति? अत्राह कल्पनारचितस्यैव वैचित्र्यस्योपवर्णने। को नामातिशयः प्रोक्तो विप्र-निर्ग्रन्थ-कापिलैः ॥ १७७५॥ वैचित्र्यस्येति भेदस्य ॥ १७७५॥ वर्द्धमानकभङ्गेनेत्यादिना कुमारिलमतमाशङ्कते वर्द्धमानकभङ्गेन रुचकः क्रियते यदा। तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः॥१७७६॥ हेमार्थिनस्तु माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम्। नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम्॥१७७७॥ स ह्याह-उत्पादस्थितिनाशस्वभावत्वात् सर्वमेव वस्तु त्र्यात्मकम्। एकस्मादपि प्रीत्यादिकार्यत्रयदर्शनात्, तथा हि-यदा वर्द्धमानकं भक्त्वा रुचकः क्रियते, तदा [G.502] वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः, सुवर्णार्थिनस्तु माध्यस्थ्यम्। यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्रकारा। वर्द्धमानकरुचकौ=भाजनविशेषौ ॥ १७७६-१७७७॥ स्यादेतत्-यदि नाम त्र्यात्मकं वस्त्विति सिध्यति, तथापि नाशदिरूपेण त्र्यात्मकमित्येतत् कुतः? इत्याह न नाशेन विना शोको नोत्पादेन विना सुखम्। स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता॥१७७८॥ १. स्वलक्षण-पा०, गा०। २. जातिभेदादिरूपस्येत्यर्थः। Page #24 -------------------------------------------------------------------------- ________________ ४२८ तत्त्वसंग्रहे तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि सुवर्णत्वस्य नित्यता प्रतीयते॥ १७७८ ॥ इत्येतदित्यादिना प्रतिविधत्ते-- .. इत्येतदपि नो युक्तमसामान्याश्रयत्वतः। असामान्याश्रयत्वत इत्येतद्ग्रहणकवाक्यम्। अस्य व्याख्यानम् उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि ॥१७७९॥ समानकालताप्राप्तेः परस्परविरोधिनाम्। यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्, तदा युगपत्परस्परविरोधिन उत्पादस्थितिविनाशाः प्राप्नुवन्ति। न च विरोधिनामेकत्र युगपद्भावो युक्तः; अन्यथा हि विरोधित्वमेव न स्यात्। कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत् ? यथा युक्ता तथा श्रूयतामिति दर्शयन्नाह इदं तु क्षणभङ्गित्वे सति सर्वमनाकुलम्॥१७८०॥ . वर्द्धमानकभावस्य कलधौतात्मनः कथम्। अनन्वये विनाशे हि कस्यचिच्छोकसम्भवः॥१७८१॥ सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः । जन्मन्युत्पद्यते प्रीतिर्नावस्थानं तु कस्यचित्॥१७८२॥ . इदम् वर्द्धमानकभावः। स किंविशिष्टः? कलधौतात्मा कलधौतं सुवर्णम्, स एवात्मा स्वभावो यस्येति विग्रहः, तस्य स्वतः स्वरसेन, विनाशें सति कस्यचित्तदर्थिनः शोक उत्पद्यते। अपूर्वस्य तु रुचकाख्यभावस्य तदात्मनः हेमात्मनः जन्मनि-उत्पादे सति, कस्यचिद् रुचकाध्यवसितस्य प्रीतिरुत्पद्यते। न तु कस्यचित् सुवर्णात्मनोऽवस्थानमस्ति; निरन्वयत्वादुत्पादविनाशयोः ॥ १७८०-१७८२॥ [G.503] यद्येवम्, कथं तर्हि माध्यस्थ्यबुद्धिः? इत्याह शातकुम्भात्मकौ भावौ यदा पश्यति मूढधीः। समानापरभावेन स्थिरत्वं मन्यते तदा॥१७८३॥ शातकुम्भात्मकौ सुर्वस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति मूढमतिः। पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धः; विवेचयितुमशक्तत्वात्। अत एव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं मन्यते । समाना परभावनेति । अहेमव्यावृत्तिमात्रसाधर्म्यण समानस्यापरस्य भावः उत्पादः समानापरभावः॥ कथं पुनरवसीयते-समानापरभावेन विप्रलब्धः स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावात् ? इत्याह / हेनोऽवस्थितरूपत्वे तद्रूपं रुचकाद्यपि। पूर्वोत्तराद्यवस्थासु दृश्येतानेकताऽन्यथा॥१७८४॥ यदि हेम्नः स्थिरत्वं स्यात्, तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत; १. असमानाश्रयत्वत:- जै० / २. भाव इति-जै। Page #25 -------------------------------------------------------------------------- ________________ स्याद्वादपरीक्षा ४२९ उपब्धिलक्षणप्राप्तत्वात् । अन्यथा यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिः, वर्द्धमानस्य च रुचकावस्थायामुपलब्धिलक्षणप्राप्तस्य, तदानीं तयोः परस्परतो भेदः, ततश्च व्यतिरेकाच्च वत्स्वभाववद्धेनोऽपि भेदः सिद्धः स्यादित्यालोच्याह- अनेकताऽन्यर्थेत । यच्च "अवधीकृतवस्तुभ्यः" (तत्त्व० १७००) इत्यादिनारे भेदसाधनमुक्तम्, तत्र सिद्धसाध्यतैवेति दूषणमुच्यते ॥ १७८३-१७८४॥ इति स्याद्वादपरीक्षा। १. पा०, गा० पुस्तकयोनास्ति। २. इत्यादि-पा०, गा०। Page #26 -------------------------------------------------------------------------- ________________ २१. त्रैकाल्यपरीक्षा 'असङ्क्रान्तिम्" (तत्त्व० ४) इत्यस्य समर्थनार्थमाहहेमानुगमसामान्ये' त्रिकालानुगतो ननु' । अवस्थाभेदवान् भावः कैश्चिद् बौद्धैरपीष्यते ॥ १७८५ ॥ "नावस्थानं तु कस्यचित् ( तत्त्व० १७८२) इत्यत्रेदं चोद्यम् - ननु कथमिदमुच्यते 'नावस्थानं तु कस्यचित्' इति यावता कैश्चिद् धर्मत्रात्प्रभृतिभिर्बोद्धैरपि कालत्रयावस्थितो भाव इष्टः; अवस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ १७८५ ॥ 44 एतदेव द्वितीयेन लोकेन दर्शयति अवस्थाभेदभावेऽपि यथा वर्ण्य जहाति न । माध्वसु तथाभावो द्रव्यत्वं न त्यजत्ययम् ॥ १७८६ ॥ अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् । द्वयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८७॥ कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते । अतीतानागतं ज्ञानं विभक्तं योगिनां च किम् ॥ १७८८ ॥ द्रव्यापोहविषया अतीतानागतास्तः । न अध्वसंग्रहरूपादिभावादेर्वर्तमानवत्' ॥ १७८९ ॥ [G.504] तत्र भावान्यथावादी भदन्तधर्मत्रातः । स किलाह - " धर्मस्याध्वसु वर्त्तमानस्य भावान्यथात्वमेव केवलम्, न तु द्रव्यस्य " इति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यभिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम् । तथा हि—अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मः, वर्त्तमानभावपरित्यागेन चातीतभावम्, न तु द्रव्यान्यथात्वम्; सर्वत्र द्रव्यस्याव्यभिचारात् । अन्यथाऽन्य एवानागतः, अन्यो वर्तमानः, अन्योऽतीतः - इति प्रसज्येत । कः पुनर्भावस्तेनेष्टः ? गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्तघोषकः । स किलाह - धर्मोऽध्वसु वर्त्तमानोतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः । यथा - पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्तः, एवमनागतप्रत्युत्पन्नावपि वाच्यौ । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वकाद् भेदः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह - " धर्मोऽध्वसु वर्त्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतः, न द्रव्यतः; द्रव्यस्य त्रिष्वपि कालेष्वभिन्नत्वात् । यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शतांके शतम्, सहस्रांके सहस्रम् ; तथा कारित्रेऽवस्थितो भावो वर्त्तमानः, ततः प्रच्युतोऽतीतः, तदप्राप्तोऽनागतः " इति । अस्य १ - १. हेम्रो ऽनुगमसाम्येन स्थिरत्वं मन्यते तदा- पा०, गा० । २. ०रूपाद्विभावा- पार, गा। ३. वाच्ये- पा०, गा० । Page #27 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४३१ व्यवस्थापेक्षया व्यवहारः, यथा मृगुडिकायाम्। न हि तस्याः स्वभावान्यथात्वं भवति; किं तर्हि ? स्थानविशेषसम्बन्धात् सङ्ख्याभिद्योतकं संज्ञान्तरमुत्पद्यते। . अन्यथान्यथिको 'भदन्तबुद्धदेवः। स किलाह- "धर्मोऽध्वसु वर्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यते" इति। यथैका स्त्री माता चोच्यते, दुहिता चेति । अस्य पूर्वापरापेक्षो व्यवहारः । यस्य पूर्वमेवास्ति नापर: सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्तमानः, यस्यापरमेव न पूर्वं सोऽतीत इति। एते चत्वारः 'सर्वास्तिवादा भावलक्षणाऽवस्थान्यथान्यथिकसंज्ञिताः। तत्र प्रथमः परिणामवादित्वात् साक्ष्यमतान्न भिद्यते; [G.505] यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथा हि-पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा? यद्यपरित्यागेन, तदाऽध्वसङ्करप्रसङ्गः। अथ परित्यागेन? तदा सदाऽस्तित्वविरोधः । द्वितीयस्यापि वादिनोऽयं सङ्कर एव; सर्वस्य सर्वलक्षणयोगात् । रुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, न तु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दार्टान्तिकेन। तृतीयस्य कारित्रेणाध्वस्ववस्थेति तस्य विस्तरेण दूषणं वक्ष्यते। चतुर्थस्याप्येकंस्मिन्नेवाध्वनि त्रयोऽध्वानः प्रापॅवन्ति। तथा हि-अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानाग़तौ, मध्यमः क्षण प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्पष्टा। . तृतीयमेवारभ्य भूयस्त्रैकाल्यपरीक्षाऽऽरभ्यते - हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, न तु धर्मत्रातदर्शनमेवाभिमतम् । तथा च वक्ष्यति- "कारित्रेण विभागोऽयमध्वनां यत् प्रकल्प्यते" (तत्त्व १७९०) इति। न च धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ? वसुमित्रस्य । तत्र यद्यतीतानागतं न स्यात्, 'अभून्महासम्मतो भविष्यति शङ्खश्चक्रवर्ती' इत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात्, . 'ततश्च विज्ञानमेव न स्याद्; आलम्बनाभावादिति भावः । तथा हि-प्रतिवस्तु विज्ञप्त्यात्मकं विज्ञानम्, असति च ज्ञेये न किञ्चिदनेन ज्ञेयमित्यविज्ञानमेव स्यात्। किञ्च-"द्वयं प्रतीत्य विज्ञानमुत्पद्यते" ( ) इति भगवतोक्तम्- "कतमद् द्वयम् ? चक्षूरूपाणि यावन्मनोधर्माः" ( ) इति । असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपि च–अतीतं कर्म फलदं न स्याद्, यदि तन्निःसत्त्वं सत्ताशून्यं भवेत् : फलोत्पत्तिकाले विपाकहेतोरभावात्। न चासत: कार्योत्पादनशक्तिरस्ति; सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य। किञ्च- 'आसीन्मान्धाता ब्रह्मदत्तः, भविष्यति शङ्खश्चक्रवर्ती मैत्रेयस्तथागतः' इत्यादिना विभागेन योगिनामतीतादिविषयं विभक्तं विज्ञानं न स्यात्। न ह्यसतां विभागोऽस्ति; यस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः; अध्वसंगृहीतरूपादित्वेनोपदिष्टत्वाद्, वर्तमानवत् । उक्तं हि भगवता- "अतीतं चेद् भिक्षवो १. बुद्धदेव:- पा०, गा०। २. सर्वेऽस्तिवादा:- पा०, गा०। . ३. ०ध्वव्यवस्थेति- पा०, गा० । ४. मान्धाना- जे०; मान्धानो-पा०, गा० । Page #28 -------------------------------------------------------------------------- ________________ ४३२ तत्त्वसंग्रहे रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मात्तस्त्यितीतं रूपम्, तस्माच्श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्तरः"। तथा- "यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसंक्षिप्य रूपस्कन्धः' इति सङ्ख्यां गच्छति" ( ) इत्यादि। अध्वना संग्रहो येषां तेऽध्वसंग्रहा रूपादयः। आदिशब्देन वेदनादिपरिग्रहः। तेषां भावो [G.506] रूपादित्वम्। अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृह्यते ॥ १७८६-१७८९॥ अथापि स्यात्-आकाशवत् सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथम्? इत्याह न चैवमिह मन्तव्यमध्वभेदः कुतो न्वयम्। . कारित्रेण विभागोऽयमध्वनां यत् प्रकल्प्यते॥१७९०॥' कारित्रे वर्त्तते यो हि वर्तमानः स उच्यते। कारित्रात् प्रच्युतोऽतीतस्तदप्राप्तस्त्वनागतः॥१७९१॥ फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु। . न वाक्षेपोऽस्त्यतीतानां नातः कारित्रसम्भवः ॥ १७९२॥ यतः सम्प्राप्तकारित्रो वर्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रमभिप्रेतम्? यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम्-यंतश्चक्षुः पश्यति, श्रोत्रं शृणोति, घ्राणं जिघ्रति, जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वम्, विजानातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम्। एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्रावस्थायां कारित्राभावाद् वर्तमानता न स्यात्। ___ अथ फलदानग्रहणलक्षणं कारित्रम्, यथा-चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम्, अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत् फलं जननात् प्रयच्छद्धेतुभावावस्थानाद् गृह्णच्चक्षुर्वर्तमानमुच्यत इति? एवं तर्यतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमाद् वर्तमानत्वप्रसङ्गः । अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते, एवमतीतस्य सभागहेत्वादेरर्धवर्तमानत्वप्रसङ्गः?–इत्येतदोषभयादा चार्यसंहतभद्र' आह-"धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, न तु फलजननम्। न चातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति; वर्तमानावस्थायामेवाक्षिप्तत्वात् । न चाक्षिप्तस्याक्षेपो युक्तः; अनवस्थाप्रसङ्गात्। तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्करः'' .( ) इति ॥ १७९०-१७९२ ॥ तैरित्यादिना प्रतिविधत्ते तैः कारित्रमिदं धर्मादन्यत् तद्रूपमेव वा। अभ्युपेयं यदन्याऽस्ति गति: काचिन्न वास्तवी॥ १७९३ ।। अन्यत्वे वर्तमानां प्रागूर्ध्वं वाऽस्वभावता। हेतुत्वसंस्कृत्वादेः कारित्रस्येव गम्यताम्॥१७९४॥ अन्यथा नित्यतासत्तिः स्वभावावस्थितेः सदा। १. तत्समानरूपस्येत्यर्थः। २. ०सहन्तभद्र-पा०, गा०। ३. नित्यतापत्ति:- पा०, गा०) Page #29 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४३३ . नैतद् रूपातिरिक्तं हि विद्यते नित्यलक्षणम्॥१७९५॥ [G.507] तत्कारित्रं धर्मादन्यद्वा स्याद्, अनन्यद् वा?- इति तैरभ्युपगन्तव्यम्; अन्यानन्ययोरन्योऽन्यपरिहारस्थितलक्षणत्वात्,एकनिषेधस्यापरविधिनान्तरीयकत्वात्। नान्या वस्तुनो गतिरस्ति । तत्र यद्यन्यत्, तदा वर्तमानानां प्रागूर्वावस्थयोः निःस्वभावता प्राप्नोति; हेतुत्वसंस्कृतत्वादेर्हेतोः', कारित्रवत् । आदिशब्देन वस्तुत्वादयो गृह्यते। अन्यथा यदि प्रागूर्ध्वं च निःस्वभावता न स्यात्, तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति; स्वभावस्य सर्वदा व्यवस्थितत्वात् । न च सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति । यदाह- "नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति" (प्र० वा० १.२०६) इति ॥ १७९३-१७९५ ॥ __स्यादेतत्-यदि नाम नित्यता शक्तिः, हेतुत्वसंस्कृत्वादेस्तु हेतोः कथं साध्यविपक्षण विरोधः? इत्याह नित्यस्य हेतुता पूर्वं क्रमाक्रमविरोधतः। निषिद्धा संस्कृतत्वं हि व्यक्तं नित्ये निरास्पदम्॥१७९६ ॥ स्कन्धादिव्यतिरिक्तस्य कारित्रस्योपवर्णनम्। स्वसिद्धान्तविरोधश्च दुर्निवारः प्रसज्यते॥१७९७॥ पूर्वमिति स्थिरभावपरीक्षायाम्। सर्वस्य च संस्कृतस्यानित्यत्वाभ्युपगमात् संस्कृतत्वं नित्ये न सम्भवतीति स्पष्टमेवावसीयते । किञ्च-स्कन्धायतनव्यतिरिक्तस्य कारित्रस्योपवर्णने सिद्धान्तविरोधः । तथा हि भगवतोक्तम्- "सर्वं सर्वमिति, ब्राह्मण, यदुत पञ्चस्कन्धाः, द्वादशायतनानि, अष्टादश च धातव:२" (. . ) इति ॥ १७९६-१७९७ ॥ अनन्यत्वेऽपि कारित्रं धर्मादव्यतिरेकतः। स्वरूपमिव धर्मस्य प्रसक्तं सार्वकालिकम्॥१७९८॥ ततंश्चाध्वविभागोऽयं तद्वशान्न प्रकल्प्यते। ... न हि तस्य च्युतिः प्राप्तिरप्राप्तिर्वा विभागतः॥१७९९॥ [G.508] 'अथानन्यत्कारित्रमभ्युपगम्यते, तदा धर्मस्वरूपवत् तदव्यतिरेकात् तदपि सार्वकालिकं प्राप्रोति। ततश्च कारित्रात् प्रच्युतोऽतीतः, तत्प्राप्तो वर्तमानः, तदप्राप्तोऽनागतःइति कारित्रवशादयमध्वविभागो न स्यात्; यतोऽस्य कारित्रस्य यदि विभागेन च्युतिप्राप्त्यप्राप्तयः स्युः, तदा स्यादयमध्वविभागः, न च तानि विभागेन सम्भवन्ति; सदावस्थितैकरूपस्य विभागाभावात्॥१७९८-१७९९॥ कारित्राव्यतिरेकाद्वा धर्मः कारित्रवद् भवेत्। पूर्वापरव्यवच्छिन्नमध्यमात्रकसत्त्ववान् ॥१८००॥ 'किञ्च-कारित्रादव्यतिरिक्तत्वाद् धर्मोऽपि पूर्वापरकोटिशून्यसत्तायोगी प्राप्नोति कारित्रवत् । पूर्वापरव्यवच्छिन्नम्=पूर्वापरकोटिशून्यम्, मध्यमात्रकं च तत्सत्त्वं चेति विग्रहः । तदस्यास्तीति तद्वान् ॥ १८०० ॥ १. ०त्वाद्धेतो.-पा०, गा०।। ४. सर्ववान्-पा०, गा०। ५. तत्सर्व-पा०, गा०। २-२. चाभव:- पा०: चाभव:-गा। ३. यदि प्राप्त्य०-पा०, गा०। Page #30 -------------------------------------------------------------------------- ________________ ४३४ तत्त्वसंग्रहे कारित्रमित्यादिना परस्परविरुद्धाभ्युपगमोद्भावनेनोपहसति कारित्रं सर्वदा नास्ति सदा 'धर्मस्तु वर्ण्यते। धर्मान्नान्यच्च कारित्रं व्यक्तं देवविचेष्टितम्॥१८०१॥ कारित्रान्तरसापेक्षा तत्राप्यध्वस्थितिर्यदि। तुल्यः पर्यनुयोगोऽयं ननु सर्वत्र धावति॥१८०२॥ एवं तर्हि रूपादिधर्मो न सदास्तीति प्रसक्तम्, कारित्रादव्यतिरिक्तत्वात् ? इत्याहसदा धर्मस्त्विति । एवमपि धर्मादन्यत् कारित्रं प्रसज्यते? इत्याह-धर्मान्नान्यच्च कारित्रम्। देवाः ईश्वरादयः, ते हि युक्तायुक्तमनालोच्य स्वातन्त्र्येणैव वर्तन्ते इति तेषां यथाचेष्टितं युक्तिनिरपेक्षं स्वातन्त्र्येण प्रवृत्तिः, तद्वदेतदिति यावत्। किञ्च-यदि कारित्रस्य कारित्रमन्तरेणानागतादित्वमिष्यते, न तर्हि वक्तव्यम्-'अध्वानः कारित्रेण व्यवस्थिताः' इति; व्यभिचारात्। तथा कारित्रस्य स्वरूपसत्तापेक्षयाऽनागतादित्वं व्यवस्थाप्यते, एवं भावानामप्यनागतादित्वं भविष्यतीति किं कारित्रकल्पनया! अथ मा भूद् व्यभिचारदोष इति कारित्रस्यापि कारित्रमभ्युपगम्यते? तदा तत्रापि व्यतिरेकादिचिन्तया तुल्यः पर्यनुयोगः, अनवस्थादोषश्चं ॥१८०१-१८०२ ॥ यदुक्तम्-अनन्यत्वेऽपि कारित्रं सार्वकालिकं प्राप्नोति धर्मस्वरूपवदविशेषादिति। अत्र भदन्तसंहतभ्रद्र आह- .. स्वरूपाद् व्यतिरिक्तोऽपि दृष्टः सप्रतिघत्ववत्। विशेषश्चेदिदं नैव प्रकृतस्योपकारकम्॥१८०३॥ न हि सप्रतिघत्वादिः पदार्थस्यानुगामिनः । कादाचित्को मतः कश्चिद्भावस्यैव तथोद्भवात्॥१८०४॥ [G.509] "स्वरूपाद् व्यतिरिक्तोऽपि विशेषको धर्मो दृष्टः, यथा-सप्रतिघत्वादिः पृथिव्यादीनाम्। ते हि पदार्थत्वेनाविशिष्टा अपि सप्रतिघा अप्रतिघाः, सनिदर्शना अनिदर्शना इति स्वरूपाव्यतिरिक्तैर्धमैर्विशिष्टाः प्रतीयन्ते, तद्वत्कारित्रेणापि धर्मः" इति। तदेतत् प्रकृतानुपकारकम् । तथा हि इदमत्र प्रकृतम्-‘पदार्थात् कारित्रस्याभेदेऽभ्युपगम्यमाने सत्येकस्यैव पदार्थस्यात्मभूतकारित्रस्याविशेषात्तद्वशादयमध्वविभागो नावकल्पते' इति। पृथिव्यादयस्तु परस्परमन्योऽन्यलक्षणभेदासङ्गाभिन्ना इति युक्तं यत् केचित् सप्रतिघा भवन्ति केचिदप्रतिघा एव, यथा-वेदनादयः, न तु य एवाप्रतिघास्त एव सप्रतिघा इति; यतो न कश्चिदेकोऽनुगामी पदार्थात्मास्ति पृथिव्यादीनां यत्सप्रतिघत्वादिधर्मः कादाचित्को भवेत्, किं तर्हि ? भावस्य निरवयवस्य तथा सजातीयविजातीयव्यावृत्तस्योद्भव इति न स्वरूपाव्यतिरिक्तो धर्म एकस्य भेदको युक्तः ॥ १८०३-१८०४॥ __ कथं रूपस्य सप्रतिघत्वमिति व्यतिरेकीव व्यपदेशः, यदि स्वरूपाव्यतिरिक्तो धर्मो भेदको न भवेत् ? इत्याह अनाक्षिप्तान्यभेदेन भाव एव तथोच्यते। सद्रूपस्येति' शब्देन चेतसो वासनापि च । १८०५॥ १. धर्मश्च-पा०, गा०।.. ३. ०वा-जै०। २. तद्रूपस्य-पा०, गा०/ Page #31 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४३५ अनाक्षिप्तान्यभेदेनेति भेदान्तरप्रतिक्षेपेणेत्यर्थः। तथोच्यत इति व्यतिरेकीव। तदिति सप्रतिघत्वम्। शब्देनेत रूपस्य सप्रतिघत्वमित्यनेन । अत्र दृष्टान्तमाह-चेतसो वासनापिर्चेत। अपिचेति समुदायो निपात इवार्थे दृष्टव्यः ॥ १८०५ ॥ पुनः स एवाह- "न कारित्रं धर्मादन्यत्, तद्व्यतिरेकेण स्वभावानुपलब्धेः । नापि धर्ममात्रम्, स्वभावास्तित्वेऽपि कदाचिदभावात्। न च न विशेषः, कारित्रस्य प्रागभावात्, सन्तानवत् । तथा धर्मनैरन्तर्योत्पत्तिः सन्तान इत्युच्यते, न चासौ धर्मव्यतिरिक्तः; तदविभागेन गृह्यमाणत्वात् । न च धर्ममात्रम्, एकक्षणस्यापि सन्तानत्वप्रसङ्गात् । न च नास्ति, तत्कार्यसद्भावात्" इति। आह च "सन्ततिकार्यं चेष्टं न विद्यते सापि सन्ततिः काचित्। तद्वदवगच्छे युक्त्या कारित्रेणाऽध्वसंसिद्धिम्"॥ ( ) इति। अत्राह- .. तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते। सन्तानादीव कारित्रं स्यादेवं सांवृत्तं ननु॥१८०६॥ अतश्च कल्पितत्वेन तत् क्वचिनोपयुज्यते। . कार्ये सन्ततिवद् यस्माद् वस्त्वेवार्थक्रियाक्षमम्॥१८०७॥ सन्निधानं च तस्येदं भाविकं नेति तत्कृतम्। अध्वत्रयव्यवस्थानं तात्त्विकं नोपपद्यते॥१८०८॥ [G.510] सन्तानादीवेत।आदिशब्देन समूहादिपरिग्रहः । यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्. पुद्गलवत् सन्तानो नि:स्वभावः, तद्वत् कारित्रमपि निस्वभावं' स्यात्। स्वभावे हि सति तत्त्वमन्यत्वम्, ततश्च तत्कारित्रं कल्पितत्वान्न क्वचित् कार्ये सन्ततिवदुपयुज्येत । न हि कल्पितस्य सन्तानस्य क्वचित् कार्येऽस्त्युपयोगः; तस्य नि:स्वभावत्वात्। स्वभावप्रति-बद्धत्वात् कार्योदयस्य। तस्माद् वस्त्वेव सन्तानिस्वभावमर्थक्रियाक्षमम्, न सन्तानः कल्पितः। ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात् प्राग्वत् पश्चादपि न परमार्थतः संनिधानमस्तीति तद्वशादध्वत्रयव्यवस्थानमपि कल्पितमेव स्यात्, न भाविकम्॥ १८०६-१८०८॥ अथापि' स्याद्-भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत् ततश्च को दोषः? इत्याह कारित्राख्या फलाक्षेपशक्तिर्या शब्दगोचरा।। शक्तेरेव च वस्तुत्वात् सा प्रज्ञप्तिसती कथम्॥१८०९॥ यच्चेदमीक्ष्यते . रूपं दाहपाकादिकार्यकृत्। अतीतानागतावस्थं किं तदेवाभ्युपेयते॥१८१०॥ तदेव चेत् कथं नाम तस्यैवैकात्मनः सतः। १. प्रतिघत्व०-पा०। २. भदन्तसंहतभद्र इत्यर्थः। ३-३. पा० पुस्तके नास्ति; तथा कारित्रं निस्वभावं-गा। ४. प्रागनु-पा०, गा०। ५. तथापि-पा०, गा०। ६. शब्दगोचर:-जै०। ७. यच्चेदमिष्यते-पा०, गा०। Page #32 -------------------------------------------------------------------------- ________________ ४३६ तत्त्वसंग्रहे अक्रिया च क्रिया चापि क्रियाविरतिरित्यपि॥१८११॥ एकस्मिन् निर्विशिष्टेऽस्मिन् परस्परपराहताः।। प्रकाराः कथमेते हि युज्यन्ते नाम वस्तुनि॥१८१२॥ एकावस्थापरित्यागे परावस्थापरिग्रहात्। नैवैतन् निर्विशिष्टं चेद् वस्त्वध्वस्विति कल्प्यते॥१८१३ ॥ किं वै भावाद् विभिद्यन्तेऽवस्थानाकर्तृताप्तितः। तासामेव हि सद्भावात् कार्यसत्तोपलभ्यते॥१८१४॥ [G.511] फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति वर्णितम् । या' च फलाक्षेपशक्तिः सारे नान्या वस्तुस्वलक्षणात्, किं तर्हि ? तदेव। अत एवासौ न शब्दगोचरा; असाधारणत्वात् स्वलक्षणे शब्दाप्रवृत्तेः । ततश्च शक्तिरेव वस्तु नान्यदिति कथं सा शक्ति: प्रज्ञप्तिसती भवेत् ! नैव भवेदिति । ततश्च तद्वशादध्वव्यवस्थानं तात्त्विकमेवेष्टं भवतेति भावः। किञ्च-यदेतद्दाहपाकाद्यर्थक्रियाकारि वढ्यादिरूपमुपलभ्यते, किं तदेवातीतानागतावस्थम्? आहोस्विदन्यत् ? यदि तदेव, कथमेकस्मिन्निविशिष्टेऽस्मिन् रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते, येन यथाक्रममनागतवर्तमानातीतव्यवस्था स्यात् ! यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सन्ना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात्, एकत्वे च सहोत्पत्त्यादिप्रसङ्गः ! अथाप्यवस्थापरित्यागपरिग्रहभेदेन भिन्नत्वादध्वसु वस्तु न निर्विशिष्टमिति कल्प्यते, एवमपि किं ता अवस्था भावाद्भिन्नाः? आहोस्विदभिन्नाः ?-इति वक्तव्यम्। पर आहनेति। भिद्यन्ते भावादिति सम्बन्धः । कस्मात्? भावस्याकर्तृत्वाप्तित:५=अकर्तृत्वप्रसङ्गात्। अन्वयव्यतिरेकाभ्यां तासामेवावस्थानं कार्य प्रति सामर्थ्यसिद्धेः ॥ १८०९-१८१४॥ अत्र दूषणमाह- . . . अभेदमनुमन्यन्ते । कथमध्वसु, वस्तुनः । ता अभूत्वा भवन्त्यश्च विनश्यन्त्यस्तदात्मिकाः॥१८१५॥ अवस्थायां च मध्यायां स्वरूपेणैव कारकम्। तत् तदेव स्वरूपं च दशयोरन्ययोरपि॥१८१६ ॥ तदक्रियाक्रियाभ्रंशौ कथमस्य तयोर्मतौ। पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुनः॥ १८१७॥ अतीतानागतावस्थमन्यच्चेदनलादिकम् । तत्साङ्कर्यादिदोषोऽयमस्मिन् पक्षे निरास्पदः ॥१८१८ ॥ तदिदानीमभूत्वैव कार्ययोग्यं प्रजायते। न च तिष्ठति भूत्वेति सिद्धाऽस्यानन्वयात्मता॥१८१९॥ वस्तुनः सकाशादभेदं कथमवस्थास्वनुमन्यन्ते =प्रतिपद्यन्ते? नैवं; यस्मादभूत्वा भवन्त्यवस्थाः, भूत्वा च विनश्यन्ति। न च तथा वस्त्विष्टम्; सर्वदाऽस्तित्वाभ्युपगमात् । १. सा-पा०. गा०। २-२. पा०, गा० पुस्तकयो स्ति। .. ३. ०सती कथं- गा० । ४. भवतीति-पा०, गा०। ५. कर्तृताप्तित:-पा०, गा०। ६. ०वस्थानुमन्यन्ते-पा०। Page #33 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४३७ ततश्च कथं ता अभूत्वा, भवन्त्यो विनश्यन्त्यश्च तदात्मिका युक्ता: ? नैव; भिन्नयोगक्षेमत्वात् । अन्यथा हि तदात्मत्वेनासामपि सदास्तित्वप्रसङ्गो वस्तुस्वभाववत्, [G.512] ततोऽव्यतिरेकाद् वस्तुनो वाऽभूत्वाभावादिप्रसङ्गोऽवस्थास्वरूपवत् । भवतु चावस्थाभेदपरकल्पना, तथापि विरुद्धधर्माध्यासो न परिहृत एव । तथा हिवस्तु मध्यावस्थायां किं स्वरूपेण कारकम् ? आहोस्वित् पररूपेण ? यदि स्वरूपेण, तदेव स्वरूपमन्ययोरपि दशयोरतीतानागतावस्थयोरस्तीति कथमस्य कारकस्वभावस्य क्रियाक्रियाभ्रंशौ स्याताम् ! अथ पररूपेण, तदाऽस्याकर्तृता पुनः प्राप्तेत्यवस्तुत्वप्रसङ्गः । एवं तावत् तदेव वह्न्यदिरूपमतीतानागतावस्थायां न युक्तम् । अथान्यत्, अस्मिन् पक्षे न भवत्येकत्र क्रियाक्रियादिपरस्परपराहतधर्मसाङ्कर्यादिदोषः, भिन्नत्वाद् वस्तुनः । किन्तु यत्तद्दाहपाकादिकार्ययोग्यमनलादिकं वस्तु तदभूत्वा जायते, भूत्वा च विगच्छतीति सदाऽस्तित्वाभ्युपगमविरोधः स्यात्; अन्वयाभावात् ॥ १८१५- १८१९॥ स्यादेतत्-यद्यपि कार्ययोग्यमभूत्वा जायते, भूत्वा च विगच्छतीति; तथाप्यतीतानागतावस्थायामकार्ययोग्यं वस्तु विद्यत एव, तंतश्च न सदाऽस्तित्वाभ्युपगमविरोध: ? इत्याहस एव भाविको भावो य एवार्थक्रियाक्षमः ' । स च नास्ति तयोर्योऽस्ति न तस्मात् कार्यसम्भवः ॥ १८२० ॥ स एवेति अर्थक्रियाक्षमः । तयोरिति अतीतानागतावस्थयोः । योऽस्तीति अकार्ययोग्यः ॥ १८२० ॥ अथापि स्यात् - अतीतस्य सभागहेत्वादेः कार्ययोग्यत्वमिष्यत एव ततश्चासिद्धमेतत् ‘न तस्मात्.कार्यसम्भवः' इति ? आह अतीतश्च पदार्थोऽयमभूत्वा भवनात् स्फुटम्। वर्त्तमानोऽन्यवत् प्राप्तः कादाचित्कतयापि च ॥ १८२१ ॥ सदा सत्त्वमसत्त्वं वा हेतुत्वेऽस्यानपेक्षणात् । . हेतोर्नियतसत्त्वश्च वर्तमानोऽर्थ उच्यते ॥ १८२२ ॥ प्रतिसङ्ख्यानिरोधादिवैलक्षण्यं परैर्मतम् । संस्कृतत्वं च रूपादेर्जातिस्थित्यादियोगतः ॥ १८२३ ॥ [G.513] अन्यवदिति। अविवादास्पदीभूतवर्त्तमानवत् । कादाचित्कतयाऽपि चेति। वर्त्तमानोऽन्यवत् प्राप्त इति सम्बन्धः । न चायं हेतुरनन्वयः । तथा हि- हेतुप्रत्ययजनितो योऽर्थः स वर्त्तमान उच्यते, यश्च कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिमित्तः; यस्मादहेतुकस्य द्वे एव गती - यदुत सदा सत्त्वम्, असत्त्वं वा; अन्यानपेक्षणात् । तस्माद्यः कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिर्मितसत्त्वः, सोऽवश्यं वर्त्तमान एवेति सिद्धम् । वर्तमानत्वेन कादाचित्कत्वस्य व्याप्तिः ॥ १८२१ ॥ . किञ्च - यद्यतीतानागतं द्रव्योऽस्ति तदा सर्वसंस्काराणां शाश्वतत्वप्रसङ्गः । ततश्च प्रतिसङ्ख्यानिरोधादिभ्यो रूपादीनां विशेषो न प्राप्नोति ॥ १८२२ ॥ १. एवायं क्रिया० - पा०, गा० । २. ० न्यानपेक्षणात् पा०, गा० । Page #34 -------------------------------------------------------------------------- ________________ ४३८ तत्त्वसंग्रहे ___ अथ रूपादेः संस्कृतलक्षणयोगात् संस्कृतत्वम्, नाकाशादीनाम्, तेन भवति प्रतिसङ्ख्यानिरोधादेवॆलक्षण्यं रूपादेरिति परैर्मतम्, तदेतदसम्क्; तथा हि-जातिः, जरा, स्थितिः, अनित्यता च-इति चत्वारीमानि संस्कृतलक्षणानि। तत्र जातिर्जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता विनाशयति-इत्येवं जननादिरेषां व्यापार इष्टः ॥ तत्र जातिर्विशेषं कं जनयन्त्यभिधीयते। जनिकाऽस्येति तद्रूपादजातादपरं परम्॥१८२४॥ अशक्योत्पादनस्तावदनन्योऽतिशयस्ततः । सत्त्वात् प्रागपि निष्पत्तेर्निष्पत्त्युत्तरकालवत्॥१८२५॥ अन्यस्त्वतिशयो नास्ति व्यतिरेकादसङ्गतेः। .... असत्कार्यप्रसङ्गश्च तस्य पूर्वमसत्त्वतः॥१८२६॥ तत्र जातिस्तावत् कं विशेषं जनयन्ती सत्यस्य रूपादेर्जनिका इत्यभिधीयते-किं तस्माद्रूपादेः परम् व्यतिरिक्तम्, आहोस्विदपरम् अव्यतिरिक्तं विशेषं जनयन्तीति पक्षद्वयम्। तत्र न तावदव्यतिरिक्तम्; यस्मादसौ विशेषो जातिव्यापारात् प्रागपि निष्पन्नत्वादशक्यक्रियः, निष्पत्त्युत्तरकालवत्। न हि निष्पन्नस्य क्रिया युक्ता; अनवस्थाप्रसङ्गात्। नापि व्यतिरिक्तोऽतिशयः क्रियते; व्यतिरेके ह्यस्य रूपादेरयमतिशय इति सम्बन्धासिद्धेः । तथा हि-न तादात्म्यलक्षणः सम्बन्धः; व्यतिरेकाभ्युपगमात् । अनभ्युपगमे वा पूर्वोक्तदोषप्रसङ्गात् । नापि तदुत्पत्तिलक्षणः; जातेरेव तदुत्पत्तेः । न चान्यः सम्बन्धोऽस्ति; आधाराधेयत्वादीनां तदुत्पत्त्यन्तर्गतत्वात्। अथ तदुत्पत्तिरभ्युपम्यते? तन्मात्रभाविनो विशेषस्य नित्योत्पत्तिप्रसङ्गाज्जातिरिदानी किङ्करी स्यात् ! जातिमपेक्ष्योत्पादयतीति चेत्? न ह्यनुपकारिण्यां [G.514] जातावपेक्षा युक्ता; अतिप्रसङ्गात्। उपकारे वा तस्योपकारस्यातिशयवत् तत्त्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात् । तस्माद् व्यतिरेके सति सम्बन्धो न सिध्यति ॥ १८२४-२६॥ अन्यथात्वे स्थितौ नाशे चान्यानन्यविकल्पयोः । जरादिविषया दोषा एत एवानुषङ्गिणः॥१८२७॥ किञ्च-तस्यातिशयस्य पूर्वमसत्त्वादसत्कार्यमभ्युपगतं भवेत्। एवं जरयान्यथात्वे क्रियमाणे, स्थित्याऽवस्थिते, अनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवज्जरादिष्वपि वाच्याः ।। १८२७॥ स्वकार्यारम्भिण इमे सामर्थ्यनियमात्मना। जात्यादयश्च तद्रूपं प्राक् पश्चादपि विद्यते॥१८२८॥ समर्थरूपभावाच्च प्रारभन्ते न किं तदा। स्वानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता ॥१८२९॥ किञ्च-जात्यादीनां स्वकार्यारम्भित्वं यत् तत् समर्थस्वभावनियमादिष्टम्। स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः । न च हेतुप्रत्ययवैकल्यम्; १. जाति:-पा०गा०। २. चासिनाध्वना-जै। Page #35 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४३९ तेषामपि सदावस्थितत्वात्। ततश्चातीतानागतावस्थयोर्जात्यादिभिर्जननादिस्वकार्यकारणाद् एकस्मिन्नेवाध्वन्यपरिमिताध्वप्रसङ्गः ॥ १९२८-१८२९ ॥ किचातीतादयो भावाः क्षणिकाः स्युन वा यदि। आद्याः, पुनस्तयोः प्राप्ता सैवापरिमिताध्वता॥१८३०॥ यः क्षणो जायते तत्र वर्तमानो भवत्यसौ। उत्पद्य यो विनष्टश्च सोऽतीतो भाव्यनागतः॥१८३१॥ अपि च-अतीतानागताः क्षणिका वा स्युः, न वा क्षणिका इति पक्षद्वयम्। तत्र यद्याधाः, क्षणिका इति यावत्, तदा सैवामिताध्वता प्राप्ता। यः क्षण इति तामेव दर्शयति ॥ १८३०-१८३१॥ अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते। 'क्षणिकाः सर्वसंस्काराः' सिद्धान्ते हि प्रकाशिताः॥१८३२॥ अथाक्षणिका इति पक्षः, एवं सति कृतान्तविरोधः । कृतान्तः सिद्धान्त उच्यते। तथा हि "क्षणिकाः सर्वसंस्काराः" इति सिद्धान्तः ॥ १८३२॥ युक्तिबाधार्पि-सन्तश्चेन्नियमात् क्षणभङ्गिनः। वर्तमाना इव प्राक् तु प्रतिबन्धोऽस्य' साधितः॥१८३३। [G.515] किञ्च-न केवलं सिद्धान्तविरोधः, अनुमानविरोधोऽपि प्रतिज्ञायाः। तथा हि-. यत्सत्तत् सर्वं क्षणिकम्, यथा वर्तमानम्। सन्तश्चातीतानागता इति नियमात् क्षणभङ्गिनः प्राप्ताः । प्राक्तु क्षणभङ्गाधिकारे। प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्तिकत्वम्। तथा हि-अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य तत्त्वस्य निवृत्तिरिति साध्यविपक्षानिवृत्तं सत्त्वम् ॥ १८३३॥ ...... अर्थक्रियासमर्थाः स्युरतीतानागता इमे। ... नवा सामर्थ्यसद्भावे वर्तमानास्तदन्यवत्॥१८३४॥ किञ्च-इमेऽतीतानागता अर्थक्रियासमर्था वा स्युः, न वा समर्था इति पक्षौ। यदि समर्थाः; तदा सामर्थ्यसद्भावे वर्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमानवत्। प्रयोगःये येऽर्थक्रियासमर्थास्ते वर्तमानाः, यथाऽविवादास्पदीभूता वर्तमानाः । अर्थक्रियासमर्थाश्चातीतादय इंति स्वभावहेतुप्रसङ्गः ।। १८३४॥ अवर्तमानतायां तु सर्वशक्तिवियोगिनः । नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत्॥१८३५॥ तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः। अनैकान्तिकताक्लुप्तेन तेऽपि विनिबन्धनम्॥१८३६ ॥ नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा। अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः॥१८३७॥ नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम्। १. ०ऽत्र-पा०, गा०1 २. मानविरोधोऽपि-पा०, गा० । . . ना Page #36 -------------------------------------------------------------------------- ________________ ४४० तत्त्वसंग्रहे वर्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥१८३८॥ अतीतानागतानां च तदखण्डं समस्ति वः। । तत्कि न वर्तमानत्वममीषामुनषज्यते॥१८३९॥ न चायमनैकान्तिकः; यतो वर्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भोरुहवत्। प्रयोगः-ये वर्तमाना न भवन्ति ते क्वचित् समर्था अपि न भवन्ति, यथा व्योमाम्भोरुहम्। न भवन्ति चातीतादयो वर्तमाना इति व्यापकानुपलब्धिः । न चाकाशप्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानरोधैरसंस्कृतैरनेकान्तः; तेषामपि पक्षीकरणात्। अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम्। तथा हि-येयं प्रतिनियतार्थक्रियाशक्तिर्भावानाम्, [G.516] सा प्रत्ययोद्भवेत्यङ्गीकर्तव्यम्। अन्यथा यदि निर्हेतुका स्यात्, तदा नियमहेतोरभावात् प्रतिनियता शक्तिर्भावानां न स्यात्। ततश्च सर्वं सर्वस्मिन् कार्ये उपयुज्येत । तस्मात् कृताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैकान्तिकत्वकल्पनाया निबन्धनम्। न च प्रथमे हेतौ सन्दिग्धविपक्षवृत्तिकता'; यस्मानियतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्तमानस्य लक्षणम्। एतच्च वर्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावात् किमित वर्तमानता न प्रसज्यते ! ॥ १८३४-१८३९ ॥ - स्वर्गापवर्गसंसर्गयनोऽयमफलस्ततः । __ईहासाध्यं न किञ्चिद्धि फलमत्रोपलक्ष्यते॥१८४०॥ किञ्च–यस्यातीतानागतं द्रव्यतोऽस्ति, तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्राप्त्यर्थो यत्नो विफल: स्यात्, ईहासाध्यस्य कस्यचित् फलस्याभावात् किं तत्र व्रतनियमादिलक्षणाया ईहायाः सामर्थ्यं स्यात् । उत्पादने सामर्थ्यमिति चेत् ? उत्पादनं त_भूत्वा भवतीति सिद्धम् ! अथ तदप्यस्ति? कस्येदानी क्व सामर्थ्यम्! वर्तमानीकरणसामर्थ्यमिति चेत् ? किमिदं वर्तमानीकरणं नाम! देशान्तराकर्षणं चेत् ? नित्यं तर्हि वस्तु प्रसक्तम्; सर्वदाऽवस्थितत्वात्। अरूपाणां वेदनादीनां निष्क्रियत्वात् कथमाकर्षणं भवेत्! यच्च तदाकर्षणम्, तदभूत्वा भवतीति सिद्धम् । स्वर्गः-सुमेरुपृष्ठादिः, अपवर्ग=मोक्षः, तयोः प्राप्तिः-संसर्गः, यत्र यत्नः-व्रतनियतादिः ॥ १८४०॥ अथ नार्थे क्रियाशक्तिस्तेषामभ्युपगम्यते। यद्येवमत एवैषामसत्त्वं व्योमपुष्पवत्॥१८४१॥ अथ नार्थे क्रिया समर्था इति द्वितीयपक्ष आश्रीयते । एवं तत एवार्थक्रियाशून्यत्वादसत्त्वं प्राप्नोति, खपुष्पवत्; सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ १८४१ ॥ एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपाकतुमाह हेतवो भावधर्मास्तु नासिद्धे सिद्धभागिनः। वर्तमानत्वसिद्धेर्वा विरुद्धा धर्मिबाधनात्॥१८४२॥ १. अकृता०-गा। २. विपक्षयावृत्तिकता- जै०। ३. प्रत्ययनिमित्तं- जै०। ४. पा० पुस्तके नास्ति। ५-५. नार्थक्रिया०-पा०, गा०। ६-६. नार्थक्रिया-पा०, गा०॥ Page #37 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४४१ हेतवो हि पूर्वोक्ता अध्वसंगृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्धर्मिणोऽसिद्धत्वात्। [G.517] यथाह-"नासिद्धे भावधर्मोऽस्ति" (प्र० वा० ३.१९०) इति । अथापि सिद्धाः स्युः, तथापि वर्तमानत्वसिद्धधर्मस्वरूपविपरीतसाधनाद् विरुद्धा हेतवः ॥ १८४२ ॥ कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम्, न हि श्शविषाणमत्यन्तासदतीतमनागतं वा व्यवस्थाप्यते? इत्याह भूत्वा यद् विगतं रूपं तदतीतं प्रकाशितम्। सति प्रत्ययसाकल्ये भावि यत् यदनागतम्॥१८४३॥ सत्त्वे तु वर्तमानत्वमासज्येतेति साधितम्। विद्यमानत्वमात्रं हि वर्तमानस्य लक्षणम्॥१८४४॥ सुबोधम्॥ १८४३-१८४४॥ रूपवेदनादिभावस्तर्हि कथं निर्दिष्टः? इत्याह रूंपादित्वमतीतादेर्भूतां तां भाविनीं तथा। अध्यारोप्य दशामस्य कथ्यते न तु भावतः॥१८४५॥ तां दशामिति तामवस्थाम् .॥ १८४५ ॥ व्याश्रयं तर्हि कथं विज्ञानमुक्तम्? इत्याह द्वयं प्रतीत्य विज्ञानं यदुक्तं तत्त्वदर्शिना। सेष्टा सविषयं चित्तमभिस्नधाय देशना ॥१८४६॥ द्विविधं हि विज्ञानम्-सालम्बनम्, अनालम्बनं च। यत्सालम्बनं तदभिसन्धाय व्याश्रयविज्ञानदेशना भगवतः ॥ १८४६ ॥ . अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितम्? इत्याह. नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि। शब्दानामादिधर्माणां तदाकारवियुक्तितः॥१८४७॥ 'आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते। न चैतन्मन्तव्यम्-'शब्दाद्यालम्बना इमा बुद्धयः' इति, कथयति-शब्दानामादीत्यादि। तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तयां बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नाम्नो वा विप्रयुक्तसंस्कारविशेषस्य। आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बनकादिस्वभावस्य ॥ १८४७॥ यदि तर्हि निर्विषयमपि विज्ञानमस्ति, तत् कथं ज्ञानमिति व्यपदिश्यते, तथा हि [G.518] 'विजानातीति विज्ञानम्' इति गीयते, असति च विज्ञेये किं विजानत: विज्ञानं स्यात् ? इत्याह बोधानुगतिमात्रेण विज्ञानमिति चोच्यते। सा चास्याजडरूपत्वं.प्रकाश्यात् परिकल्पितम् ॥१८४८॥ बोधानुगमोऽपि विना बोधेन न सम्भवतीति चेद् ? इत्याह-सा चेति। सा= १. पा०, गा० पुस्तकयो स्ति। २. पा० पुस्तके नास्ति। ३. आह-पा०, गा०॥ Page #38 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे . बोधानुगतिः । अस्य = विज्ञानस्य । किमुच्यते ? यत्तद जडरूपत्वम्, प्रकाश्यवस्त्वन्तराभावात् प्रकाशान्तविरहाच्च नभोवर्त्यालोकवत् प्रकाशरूपत्वादभिधीयते बोधरूपतेति ॥ १८४८ ॥ कर्मातीतं च कथं फलदम् ? इत्यत्राह विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते । तद्वासितात् तु विज्ञानप्रबन्धात् फलमिष्यते ।। १८४९ ॥ ४४२ वासितम्=परम्परया फलोत्पादनसमर्थमुत्पदितम् ॥ १८४९ ॥ यद्येवम्, कथमुक्तं भगवता - ' अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतम् ' ( ) इति ? आह तामेव वासनां चेतःसन्ततावधिकृत्य तत्। अस्ति कर्मेति निर्दिष्टं भक्त्या मूलाविनाशवत् ॥ १८५० ॥ भक्त उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य समभावे ' विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते, तद्वत् कर्मापि ॥ १८५० ॥ उपचारेण देशनायाः किं प्रयोजनम् ? इत्याह उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे देशना नीयते कथम् ! ॥ १८५१ ॥ ‘नास्त्यतीतं कर्म' इत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा, तस्याप्यभावं प्रतिपद्येरन्-इत्युच्छेददृष्टिमापन्नाः स्युर्विनेया इति 'अस्ति कर्म' इत्युक्तं भगवता । अन्यथा हि यद्यतीतं स्वरूपेण स्यात्, तदा परमार्थशून्यतासूत्रे देशना कथं नीयते"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुद्ध्यमानं न क्वचित् सन्निचयं गच्छतीति हि चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छति" ( ) इति । वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत् ? न; अध्वनो भावानर्थान्तरत्वात् तत एवाध्वानस्तथावस्थितिवचनात् । अथ [G.519] स्वात्मन्यभूत्वा भवति, तदा सिद्धम् - अनागतं चक्षुर्नास्तीति । अपि च- सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःखसमुदयसत्याभाव:, तदभावान्निरोधमार्गयोरपि ; ततश्च सत्यचतुष्टयाभावात् परिज्ञाप्रहाणसाक्षात्क्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति संकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तु-जातकल्पना साध्वी ॥ १८५१ ॥ 'अतीतानागतं ज्ञानं विभक्तं योगिनां कथम् ?" (तत्त्व० १७८८) इत्यत्राहपारम्पर्येण साक्षाद् वा कार्यकारणतां गतम् । यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः ॥ १८५२ ॥ अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतोऽविषयैरपि तद्धेतुफलयोर्भूतां भाविनीं चैव सन्ततिम् " । ॥ १८५३ ॥ "" १. सभावे - पा० । ४-४. ० नागतज्ञानं पा०, गा० । २. त पा०, गा० । ५. सन्नतिम् — पा०, गा० । ३. तथा पा०, गा० । Page #39 -------------------------------------------------------------------------- ________________ त्रैकाल्यपरीक्षा ४४३ तामाश्रित्य प्रवर्तन्तेऽतीतानागतदेशनाः ॥१८५४॥ समस्तकल्पनाजालरहितज्ञानसन्ततेः ।. तथागतस्य वर्तन्तेऽनाभोगेनैव देशनाः ॥१८५५॥ अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कारणताम्। विकल्पानुगतात्मभिरिति। सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरेति आविष्टाभिलापैनिः; स्वलक्षणस्याविषयीकरणता । तत् तस्मात् । हेतुफलयोः सन्ततिं भूतां भाविनी चाश्रित्य अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्त्तन्ते। भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति; नित्यसमाहितत्वात् सर्वाविद्याप्रहाणेन । विकल्पस्य चाविद्यास्वभावत्वात्। यदाह ___ "विकल्प: स्वयमेवायमविद्यारूपतां गतः। .. स्वाकारं बाह्यरूपेण यस्मादारोप्य वर्तते ।" ( ) इति। तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसामर्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्तन्ते ॥ १८५२-१८५५ ॥ इति त्रैकाल्यपरीक्षा॥ १. चाश्रिता-पा०, गा०। Page #40 -------------------------------------------------------------------------- ________________ २२. लोकायतपरीक्षा "अनाद्यन्तम्" (तत्त्व०४) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह यदि नानुगतो भावः कश्चिदप्यत्र विद्यते। परलोकस्तदा न स्यादभावात् परलोकिनः ॥१८५६॥ [G.520] कश्चिदिति आत्मादिः। तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वम्; विज्ञानादीनां च क्षणिकत्वात्, त्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः ॥ १८५६ ॥ न च देहादयः परलोकिनो भविष्यन्ति? इत्याह- ... देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने। . न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते ॥ १८५७॥ तस्माद् भूतविशेषेभ्यो यथा शुक्तसुरादिकम् । .... तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथ च ॥१८५८॥ आदि-शब्देन वेदना-संज्ञा-संस्काराणां ग्रहणम्। नान्यश्चाभ्युपगम्यतइति। आत्मा। तल्लोकायतपक्षानुलोमनमेव ज्ञातम् । तथा हि तस्यैतत् सूत्रम्-‘परलोकिनोऽभावात् परलोकाभावः' (बा० सू० १७) इति । तथा हि-"पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि" (बा० सू० २)"तेभ्यश्चैतन्यम्" (बा० सू०३) इति। तत्र केचिद् वृत्तिकारा व्याचक्षतेउत्पद्यते तेभ्यश्चैतन्यम्। अन्ये-अभिव्यज्यत इत्याहुः । अत: पक्षद्वयमाह-जायते व्यज्यतेऽथ चेति । शुक्तम् अम्बत्वम्। सुरेति मदजननशक्तिः ।आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः ॥ १८५७-१८५८॥ ननु“चक्षुरादीनि विषयांश्च रूपादीन् प्रतीत्य विज्ञानमुत्पद्यते"( ) इत्यतिप्रतीतमेतत्, तत्कथमुच्यते- तेभ्य एव विज्ञानम्? इत्याह सन्निवेशविशेषे च क्षित्यादीनां निवेश्यते। देहेन्द्रियादिसंज्ञेयं तत्त्वं नान्यद्धि विद्यते ॥ १८५९॥ तथा च तेषां सूत्रम्-"तत्समुदाये विषयेन्द्रियसंज्ञा" ('बा० सू०२) इति। न हि महाभूतव्यतिरेकेणेन्द्रियादीनि सन्ति; तत्संस्थानविशेष एव तत्प्रज्ञप्तेः । न च संस्थानं नामान्यत् संस्थानिभ्यः। इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम्। न चैतव्यतिरेकेणान्यत्तत्त्वमस्ति प्रत्यक्षसिद्धम्। न च प्रत्यक्षादन्यत् प्रमाणमस्ति, येनान्यस्य परलोकादेः संसिद्धिः स्यात् ॥१८५९॥ कार्यकारणता नास्ति विवादपदचेतसोः । विभिन्नदेहवृत्तित्त्वाद् गवाश्वज्ञानयोरिव ॥ १८६०॥ . न विवक्षितविज्ञानजन्या वा मतयो मताः । ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः ॥१८६१॥ १. तु-पा०, गा०। २. वा-पा०, गा०। ३. जातम्-गा। ४. ०वेति-पा०, गा०। Page #41 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४४५ [G.521] अपि च-यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्, मरणचित्तस्य चागामिचित्तं प्रति; तदा चित्तप्रतिबन्धानुपरमात् परलोककल्पना स्यात् । प्रथमयोस्तावद् विवादास्पदी भूतयोश्चेतसोर्न कार्यकारणताऽस्ति; भिन्नदेहवर्त्तित्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः । अथ वा- - जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्यदि ज्ञानम्, न तद् विवक्षितातीतदेहवर्त्तिचरमज्ञानजन्यम्; ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम् । ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः ; विवक्षितविज्ञानजन्यविरुद्धेन' ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६०-१८६१ ॥ एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाहसरागमरणं चित्तं न चित्तान्तरसन्धिकृत् । मरणज्ञानभावेन वीतक्लेशस्य तद् यथा ॥ १८६२ ॥ सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते; मरणचित्तत्वात् । अर्हच्चरमचित्तवदिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यर्थेति । मरणज्ञानम् ॥ १८६२ ॥ कुतस्तर्हि चित्तस्योत्पत्तिः ? इत्याह 'कायादेव ततो ज्ञानं प्राणापानाद्यधिष्ठितात् । युक्तं जायत' इत्येतत् कम्बलाश्वतरोदितम् ॥ १८६३ ॥ तथा च सूत्रम् - " कायादेव" ( ) इति । कम्बलाश्वतरोदितमिति ॥ १८६३ ॥ ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्च्छितम्, तच्चातीतभेदविज्ञानजन्यतयां सिद्ध चित्तम्, तत् कथं कायादेवेति नियमः ? इत्याहकललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असञ्जातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥ १८६४ ॥ न चार्थावगतेरन्यद् रूपं ज्ञानस्य युज्यते । मूर्च्छादावपि तेनास्य सद्भावो नोपपद्यते ॥ १८६५ ॥ न चापि शक्तिरूपेण तथा धीरवतिष्ठते । निराश्रयत्वाच्छक्तीनां स्थितिर्न ह्यवकल्पते ॥ १८६६ ॥ ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः । अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया ॥ १८६७ ॥ [G.522] इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम् ; अर्थाधिगमरूपत्वाज्ज्ञानस्य । कललाद्यवस्थायां चेन्द्रियार्थयोरभावात् कथं तत्कार्यं विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्च्छाद्यवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः । न च शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तम्; ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात् । न च निराश्रया शक्तिर्युक्ता । तस्मात् सामर्थ्याद्देह एव तदानीमाश्रयः अन्यस्य ज्ञानाधारात्मनः, २-२. पा०, गा० पुस्तकयोर्नास्ति । १. ० ज्ञानजन्यत्व०- गा० । Page #42 -------------------------------------------------------------------------- ________________ ४४६ तत्त्वसंग्रहे ज्ञानाधारश्च भावस्य; विज्ञानप्रबन्धस्यात्मनो वा तदानीमसत्त्वात्। ततश्चान्ते मरणावस्थायां देहस्याश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठतेति सिद्धोऽनागतजन्माभावः ।। १८६४१८६७॥ तदनन्तरसम्भूतदेहान्तरसमाश्रया' । यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते ॥१८६८॥ . __ अथापि स्यात्-मरणसमनन्तरसमुद्भूतमन्तराभविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति ? तदेतदसम्यक्; न हि मरणानन्तरमरो देह उत्पद्यमानो दृष्टः । न चादृष्टस्यास्तित्वनिश्चयो युक्तः; तस्यासद्व्यवहारविषयत्वात् ॥ १८६८॥ . . . . भिन्नदेहप्रवृत्तं च गजवाज्यादिचित्तवत्। .' एकसन्ततिसम्बद्धं तद् विज्ञानं कथं भवेत् ? ॥१८६९॥ न चैकसन्तानवर्त्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम्, गजवाज्यादिचित्तंवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात् । प्रयोगः-यद्भिनदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धम्, यथा गजवाजिनोश्चित्तम्। भिन्नदेहवृत्तं चान्तराभवमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः । न चैवम्, तस्माद्विपर्ययः-यदेकसन्तानसम्बद्धं तद्भिन्नेदेहप्रवृत्तं न भवति, यथा गजचित्तमश्वदेहानाश्रितम्। एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धठ्याप्तोपलब्धिः; भिन्नदेहप्रवृत्तत्वविरुद्धेनाभिन्नदेहप्रवृत्तत्वेनैकसन्तानसम्बद्धत्वस्य व्याप्तत्वात् ॥ १८६९ ॥ एको ज्ञानाश्रयस्तस्मादनादिनिधनो नरः।। संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा ॥१८७०॥ एक इत्याधुपसंहारः । आदि-उत्पादः, निधनम् नाशः, न विद्येते आदिनिधने [G.523] यस्यासावनादिनिधनः। नर इत्यात्मा। यद्वा वास्तिकता परेत्यनेन "परलोकिनोऽभावात् परलोकाभावः" (बा० सू० १७) इत्येतत् सूत्रं सूचयति ॥ १८७० ॥ तदक्रेत्यादिना प्रतिविधते तदत्र परलोकोऽयं नान्यः कश्चनं विद्यते। उपादानतदादेयभूतज्ञानादिसन्ततेः । ॥१८७१॥ काचिनियतमर्यादाऽवस्थैव . परिकीर्त्यते। तस्याअनाद्यनन्तायाः२ परः पूर्व इहेति च ॥१८७२॥ दृष्टमात्रसुखासक्तैर्यथैतावति कल्प्यते। परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते ॥१८७३॥ यदि तद्व्यतिरिक्तस्तु परलोको निषिध्यते। तदा साधनवैफल्यं तदसत्त्वे विवादतः ॥१८७४॥ 'सन्ततेर्नन्ववस्तुत्वान्नावस्थान्तरसम्भवः । तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम् ॥१८७५ ॥ नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते। १. समाश्रयः-पा०, मा०।, २-२. तस्याश्चाना-पा०, गा०। Page #43 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४४७ सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥१८६७॥ तत्र कोऽयं परलोको नाम, यस्य भवता निषेधः क्रियते? किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्यः? आहोस्वित्तदेव? न तावदाद्यः पक्षः; तस्यानभ्युपेतत्वात्। न ह्यपादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽत्रास्ति, यस्याभ्युपगम: स्यात् । किं तर्हि ? तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशताद्यवधिरूपमर्यादाव्यवस्थैव परलोकः, पूर्वः, इहेति वा व्यवस्थाप्यते। यथा भवद्भिर्दृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्प्यते । यथोक्तम्- "एतावानेव पुरुषो यावानिन्द्रियगोचरः" ( ); तथा "पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोकः" ( ) इति । यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते, तदा सिद्धसाध्यत्वात् साधनवैफल्यम्; तथाभूतस्य परलोकस्यानभ्युपगतत्वात्। ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो यो व्यवस्थापितः सोऽप्यवस्त्वेव, ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिक: स्यात् ? नैष दोषः; सन्ततिशब्देन क्षणा एव वस्तुभूताः [G.524] सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत् प्रकाश्यन्ते, वनादिशब्देनेव धवादयः ॥ १८७१-१८७६ ॥ कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तम्- "सन्तानादीव कारित्रम्' (तत्त्व० १८०६). इत्यत्र प्रस्तावे? इत्याह एक्वेनावक्तृप्तत्वानिःस्वभावतया मता। तत्त्वान्यत्वाद्यनिर्देश्या वियत्कमलपङ्क्तिवत् ॥ १८७७॥ सा चानादिरनन्ता च न सिद्धिं कथमृच्छति। यद्यहेतुकमेतत् सा' चित्तमाद्यतया मतम् ॥ १८७८॥ नित्यहेतुसमुद्भूतं नित्यं सत् स्वत एव वा। भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम् ॥१८७९॥ गर्भादावादिविज्ञानं तत्राहेतु न युज्यते। कादाचित्कतया सत्त्वं सर्वथास्यान्यथा भवेत् ॥१८८०॥ .... नाशि नित्यमन:कालदिगीशात्मादिभिः कृतम्। तत एव सदा सत्त्वप्रसङ्गात् तदभावतः॥१८८१॥ एकं नित्यस्वभावं च विज्ञानमिति साहसम्। रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात् ॥१८८२॥ क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य न। व्यक्तिर्वा सर्वचित्तानां यौगपद्यप्रसङ्गतः ॥१८८३॥ स्थिररूपं परैरिष्टं तद्धि भूतचतुष्टयम्। सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता ॥१८८४॥ या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनाभिमता, . स्थिररूप १. स्यात्-पा०. गा०/ Page #44 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे आकाशाम्भोरुहपङ्क्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थास्माभिः क्रियते । अथास्या एव विज्ञानादिसन्ततेः परलोकसंज्ञितायाः प्रतिषेधः क्रियते ? तदा तस्यास्तावत् स्वरूपनिषेधद्वारेण परलोकनिषेधो न शक्यते कर्तुम्; दृष्टस्यापह्नोतुमशक्यत्वात् किं तर्हि ? अनाद्यनन्तत्वधर्मनिषेधद्वारेण । सा चेयमनाद्यनन्ता कथं न सिध्यति ? यदि यत्तज्जन्मचित्तमाद्यतया मतम्, निर्हेतुकं वा स्यात् ? नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा ? यद्वा- स्वत एव नित्यम् ? भूतमात्रादुत्पन्नं वा ? [G.525] अन्यसन्तानवर्त्तिज्ञानहेतुकं वा ? - इति पञ्च पक्षाः । यदि हि स्वसन्तानवर्त्तिपूर्वज्ञानेहेतुकं पूर्वमेव चित्तं स्यात्, अनादिता चित्तसन्ततेः, नान्यथा - इत्यभिप्रायेणैषां पक्षाणामुपन्यासः । ४४८ तत्र न तावदाद्यः पक्षः; नित्यसत्त्वादिप्रसङ्गात् । अपेक्षया हि भावाः कादाचित्का भवन्ति । यश्च निर्हेतुकः स न किञ्चिदपेक्ष्यत इति किमिति विरमेत् ! नापि द्वितीयपक्षः; अत एव नित्यसत्त्वप्रसङ्गात् । कारणवैकल्याद्धि कार्याणामसत्त्वम्, यच्चाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम् ! नापि तृतीयः पक्षः; कस्मात् ? तदभावत: सदा सत्त्वाभावतः । एकमित्यादिना तमेव तदभावं दर्शयति । अनेन प्रतिज्ञायाः प्रत्यक्षे विरोधमाह । . क्षोणीत्यादिना चतुर्थं पक्षं निराकरोति । क्षोणी = पृथिवी । नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः; यतो महाभूतंचतुष्टयं परैर्नित्यमिष्टम् । न च ' सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिः' इति युक्तं वक्तुम्; नित्यस्यानुपकारिणि सहकारिणि नापेक्षा - इति निर्लोठितप्रायत्वात् ॥ १८७७-१८८४ ।। अथ क्षणिकमेवेदं परैरप्यभिधीयते । कथं स्वोपगमस्तेषामेवं सति न बाध्यते ? ॥ १८८५ ॥ बाध्यतां काममेतत् तु न्याय्यमित्युपगम्यते । क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम् ॥ १८८६ ॥ अथेदं महाभूतचतुष्टयं परैः चार्वाकै: क्षणिकमभ्युपगम्यते यथोक्तदोषभयात्, तदापि दोष एवेत्यभिप्रायः । तथा हि-न तावद् बुद्धिदेहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्य:, यथा वह्नौ शीतव्यवहारः । नास्ति च बुद्धिहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमिति व्यापकानुपलब्धिः । न चासिद्धता हेतो:, तथा हि- प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः । स चान्वयाद्, व्यतिरेकाद्वा विशिष्टादेव निश्चीयते; न दर्शनादर्शनमात्रेण । तत्रान्वयात् कार्यनिश्चये कर्त्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम् । अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत; तदा तत्र कार्यस्य प्रागपि सत्त्वम्, अन्यतो वा देशादपगमनम् । येन कारणात् प्रागवस्थिताः कुट्यादयस्तेषां कांरणता न निषिद्धा स्यात् । उपलब्धिलक्षणप्राप्तानुपलम्भोपदर्शने [G.526] तु सा निषिद्धा भवति; तस्या व्यभिचारात् । एवं तावदन्वयात् कार्यनिश्चयः । १. देशेऽपगमनम् पा०; दे गेऽपगमनं सम्भाव्येत गाव/ Page #45 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४४९ व्यतिरेकादपि कार्यनिश्चये-सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्यैकस्याभावे न भवतीत्येवमाश्रयणीयम्, अन्यथा हि केवलं तदभावे न भवतीत्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्यं स्यात्, अन्यस्यापि तत्र' समर्थस्याभावात्, ततश्चैवमपि सम्भाव्येत–अन्यदेव तत्र समर्थमस्ति, तदभावात् तन्निवृत्तः । यत्पुनरेतन्निवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः । मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्यान्यत्र देशे मातृविवाहाभावे सत्यभाववत्। तस्मात् समर्थेष्विति विशेषणीयम् । एवं हि तस्यैव कारणत्वं निश्चीयते; तद्व्यतिरेकस्यैवानुविधानात्। न ह्यनुपकारिणो व्यतिरेक: केनचिदनुविधीयते; अतिप्रसङ्गात् । एवमन्वयव्यतिरेकाभ्यामसन्दिग्धं कार्यकारणत्वं प्रतीयेत, नान्यथा । न चेदृशेऽन्वयो व्यतिरेको वा कायचित्तयोनिश्चितोऽस्ति। तथा हि-न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तुम्; गर्भादौ प्राक् चित्तोत्पत्तेः केवलकायोपलम्भाभावात्, न हि चित्तमन्तरेणोपलम्भो भवति । परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति । ततो नान्वयनिश्चयः। नापि व्यतिरेकनिश्चयः । तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः; सर्वथा स्वयमभावात् । नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धर्व्यतिरेको निश्चेतुं पार्यते; तबुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरके संशयात्। अत एव कुट्यादौ देहाभावेऽपि नं बुद्धिव्यतिरेकनिश्चयः; 'तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन संशयात्। परिस्पन्दादिकार्यदर्शनादप्यभावनिश्चयो न युक्तः; नावश्यं कारणानां कार्यवत्त्वात् । - अपि च-देहविशेषपरिग्रहहेतोस्तृष्णाविषयात् सलक्षणस्य स्वकारणस्याभावात् किं तत्र कुट्यादौ बुद्धेरभावः, आहोस्विद् देहव्यतिरेकादिति संशयः। तस्मान्नासिद्धो हेतुः । मापि विरुद्धः; सपक्षे भावात् । नाप्यनैकान्तिकः; अतिप्रसङ्गात्, प्रेक्षावत्त्वहानिप्रसङ्गाच्च । तव तर्हि बुद्धेर्न देह: कारणमित्यत्र किं बाधकं प्रमाणमिति चेत् ? न; समस्त्येवं प्रमाणम् । तथा च-मनोमतेन देह: कारणमित्यत्र 'स्वतन्त्रा मानसी बुद्धिः' (तत्त्व० १९२९) इत्यादिना प्रमाणमुपदर्शयिष्यति; तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्याद् देहानाश्रितत्वे सिद्ध परलोकसिद्धेः। किञ्च-मनोमसेदेह: कारणं भवत्, एकोऽवयविरूपो वा भवेत्, अनेको वा परमाणुसञ्चयात्मकः, यद्वा सेन्द्रियः, अनिन्द्रियो वा, किमुपादानकारणम्, आहोस्वित् सहकारिकारणम्-इति विकल्पा: । तत्र न तावदेकोऽवयवी युक्तः; [G.527] तस्य पूर्वनिषिद्धत्वात्, चतुर्महाभूतात्मकत्वहानिप्रसङ्गाच्च । न ह्येकस्य स्वभावचतुष्टयं युक्तम्; अनेकव्यवहारोच्छेदप्रसङ्गात्। तस्मादनेकपरमाणुसञ्चयात्मकोऽङ्गीकर्तव्यः । ते च परमाणवः प्रत्येकं वा हेतवः स्युः, समुदिता वा? न तावत् प्रत्येकम्; प्रतिबीजाङ्करोत्पादवत् प्रतिपरमाणु विकल्पोत्पत्तिप्रसङ्गात्। नापि समुदिताः; नासिकाद्येका१. तत्-पा०, गा०। २. तत्रापि तत्सत्ता-पा०, गा०। ३. ०कार्यादर्श०-गा। ४. नावश्यं हि-गा०। ५. कार्यवत्त्वम्-गा० । ६. विकल्प्यते-पा०, गा० । ७. न तस्यादनेक०-पा०, न च तस्यादनेक०-गा। Page #46 -------------------------------------------------------------------------- ________________ ४५० तत्त्वसंग्रहे ङ्गवैकल्येऽपि मनसोऽनुत्पादापत्ते:, क्षित्यादीनामन्यतरापायेऽङ्करानुत्पत्तिवत्। न हि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति; तत्प्रतिबद्धस्वभावत्वहानिप्रसङ्गात्। अथ यथासन्निधानं सर्वेऽपि चैतन्यस्य हेतवः? एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यम्; कारणभेदात्, अन्यथा कार्यस्य भेदो निर्हेतुक: स्यात्। न वाऽविकलाङ्गस्य सतः पश्चाद् विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति; श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः । गजादिदेहवर्त्तिनी च मनोमतिरतिशयवती प्राप्नोति, न मनुष्यधीः। ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः; कारणस्य निर्वासातिशयाभ्यां कार्यस्य निर्वासातिशययोगदर्शनात्। न हि यद्भेदाद् यस्य भेदो न भवति, तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात्, कार्यभेदस्य च निर्हेतुकत्वप्रंसगाच्च।। नापि सेन्द्रिय इति पक्षः । तथा हि-इन्द्रियात् प्रत्येकं वा मनोमति: स्यात् ? समस्ताद्वा? न तावत् प्रत्येकम्; एकैकेन्द्रियापायेऽपि मनोमतेरविकलत्वात्। तथा हि-प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैवाविकलां स्वसत्तामनुभवति। न च यस्य विकारेऽपि यन्न विक्रियते तत् तत्कार्यं युक्तम्; अतिप्रसङ्गात् । किञ्च+चक्षुरादिविज्ञानवत् प्रतिनियतार्थग्राहिता निर्विकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च. प्राप्नोति, अभिन्नकारणत्वात्; युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च । नापि समस्तादिति पक्षः; एकेन्द्रियाभावेऽप्यभावप्रसङ्गात्, एकसहकार्यपायेऽङ्कराद्यपायवत्। नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतृत्वप्रसङ्गात् । विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात् । न हि सेन्द्रियादन्यो विशिष्टः शक्यते दर्शयितुम्। नाप्युपादनकारणमिति पक्षः । तथा हि-य: कार्यगताशेषविशेषानुयायिनः स्वभावस्य हेतुः२, सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी, यस्य विकारापादनमन्तरेण कार्यमशक्यविकारम्, स एव कारणविशेष उपादानत्वेन प्रसिद्धः। यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसंज्ञितस्य कार्यकलापस्योपादानम्। अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति, नान्यथा। न ह्यपादाने पूर्वस्मिन्नप्रतिबद्धसामर्थ्य सति "तत्कार्यस्योत्तरस्योत्पित्सोर्न: [G.528] केनचित् प्रतिघात: शक्येत कर्तुम्। यथा घटादेरुत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्यासमर्थक्षणोत्पादनत:५ शक्यते न विकारापादानं कर्तुम् । सर्वत्रैव च विकारापादनेऽयमेव क्रमो यदुतासमर्थोत्तरापादानक्षणोत्पादनम्; अन्यथा न किञ्चित् साक्षाद् विरुद्धं सम्भवति। यदि हि सम्भवेत्, कार्यस्यापि कारणविकारापादानवत् साक्षाद् विकारापादनं स्यात्, नोपादानविकारापादनद्वारेणैव। यत् पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेन विकारापादनं क्रियते, तन्न तस्याः साक्षात् प्रदीप उपादानकारणम्, किं तर्हि ? पूर्वपूर्वः प्रभाक्षणः; “तस्यैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादानात् । आवरणेन प्रभा प्रतिहन्यते। यत् १. मानसानुत्पादा०-पा०, गा०। २. ०रविकृतैकाऽवि०-पा०, गा। ३. पा०, गा० पुस्तकयो स्ति। ४. कार्यस्यो०-पा०, गा०। ५. मप्रतिबद्ध्य०-वा०। ६. विकारोत्पादनेल-पा०, गा० । ७. समर्थान्तरो०-पा०,गा०। ८. तथैवा०-पा०,गा०। Page #47 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४५१ पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानम्,यथा गवयमधिकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कृतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः । ननु 'चाहारस्वापादिना देहस्य पुष्ट्यादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिर्दृश्यत एव? यदि नाम दृश्यते ततः किम्! न ह्येतावता हेतोरसिद्धत्वम्। तथा हियदविकारेऽपि यस्य विकारापादनं सम्भवति न तत्तदुपादानमित्येतावन्मात्रमिह विवक्षितम्। सम्भवन्ति च 'कस्याञ्चिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः ! न चाप्येवम्भूतात् कादाचित्कात् तदीयविकारानुविधानात्तदुपादनत्वं युक्तम्; अतिप्रसङ्गात्। एवं हि विषयस्याप्युपादानत्वं स्यात्। तथा हि-शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित् कातरमनसः सञ्जायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भवति। कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनाद्देहस्यापि तदुपादानताप्रसङ्गात् । किन्तु नियमेन साक्षाच्च यस्यैव यो विकारमनुविधत्ते स तदुपादानो युक्तः। न च रागादिलक्षणो विकारो नियमेन शरीरपरिपोषादितो भवति; कस्यचित् परिपुष्टशरीरस्यापि प्रतिसङ्ख्यानवतोऽसम्भवात्। तथा परिक्षीणवपुषोऽप्ययोनिशोमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव रागादिदर्शनात्। न च यदभावेऽपि यद्भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् । नापि साक्षादेहाद् रागादिः सम्भवति, अयोनिशोमनस्कारादिव्यवहितत्वात्। तथा हि-देहपुष्टौ सत्यामन्तश्चेष्टव्यवक्षप्यविषयोपजनितसुखाद्यनुभवः । तत आत्मस्नेहवतस्तस्मिन् सुखादौ तत्साधने च नित्यादिविपर्यासपरिगतमनसो ममेदमनुग्राहकमुपघातकं [G.529] चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पः, ततस्तत्परितोषदौर्मनस्यादिसम्भवः। तस्माच्च सुखादिविषयाध्यवसानादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव; सौमनस्यादिसम्भव एव रागादिदर्शनात्, सत्यपि पुष्ट्यादौ तदसम्भवे चादर्शनात्। अतो न पुष्ट्यादि साक्षान्मनोमतेर्विकारकम्। ___ अत एव च साक्षादनुपकारित्वात् सहकारिकारणमपि न देहस्तस्या इति सिद्धम्; साक्षादेवोपकारिणामङ्करादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात्। तस्मात् सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः । देहपुष्टियौवनकालादयस्तु केषाञ्चित् प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भवन्ति। - भवतु वा साक्षादुपकारी देहो मनोमते: स्वोपादानप्रवृत्तायाः कदाचित्, तथापि न देहनिवृत्तावपि तस्या निवृत्तिः सिध्यति, यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः; स्वोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः । नाप्यनैकान्तिकता हेतोः; अतिप्रसङ्गात् । नापि विरुद्धता; सपक्षे भावात्। अतो नोपादानकारणं देहः । नापि सहकारिकारणमिति सिद्धं मनोमते: पूर्वपूर्वबुद्धिप्रभवत्वमेव॥ १. चाहारश्चापादिना-पा०,चाहारश्चापाकादिना-गा०। २. कस्यचिदवस्थायाम-पा०,गा०।। ३. शरीरपोषादितो-पा०,गा०। ४-४. तत्रात्मदेहवत०-पा०,गा०। ५. ०ध्यवसायादि०-पा०,गा० । Page #48 -------------------------------------------------------------------------- ________________ ४५२ तत्त्वसंग्रहे . स्यादेतत्, ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ, यथा-प्रदीपप्रभे। अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वाभावहेतुः । तदयमन्यतरासिद्धो हेतुः; विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात् । नापीष्टसिद्धिः; मनोमतेरपि देहं प्रत्युपादानत्वप्रसङ्गात्। अनैकान्तिकता च; हेतुभेदादपि सहावस्थानसम्भवात् । यथा--अग्निताम्र-द्रवतयोः । तथा हि-वह्निसहकारि तानं द्रवतामारभते, न केवलम्; एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव। : अथापि स्यात्-यद्यप्युत्तरकालं मनोधी: पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति? तदेतदसम्यक्; न ह्यस्याः कल्पानायाः किञ्चित् साधकं प्रमाणमस्तीति प्रतिपादितमेतत्। बाधकमपि नास्तीति चेत् ? न;विद्यत एव बाधकम्। तथा हि-यदि देहात् सकृदुत्पन्ना सती मनोधी: पश्चात् सजातिसमुद्भवा स्यात्, तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽग्नेः सकृदुद्भूय पश्चादन्यतो विजातीयादुद्भवति। न च मनोमतिरुत्तरकालं मनोविज्ञानसमुद्भवैवानुभूयते, किं तर्हि ? अनियतसमनन्तरप्रत्ययप्रसवा। न च यद्यतः प्रथमतरमुदयमासादयत् समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति; अहेतुकत्वप्रसङ्गात् । [G.530] प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति, अतोऽप्रतिनियतविज्ञानमात्रभाविनी-इति सिद्धम्। किञ्च-यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहः, नोत्तरकालम्, तदा देहनिरपेक्षा सा किं न प्रवर्तेत? न ह्यनुपकारिणि देहे तस्या काचिदपेक्षा युक्ता । यस्यापि तव बुद्ध्यन्तरपूर्विका बुद्धिः, तस्यापि केवला किं न प्रवर्तत इति चेत् ? न; प्रवर्त्तत एव। यथा-विरूपे धातौ । याऽनुरूपे स्पृहांवती सा तत्सापेक्षा वर्त्तत इत्यनुपालम्भ एव। ___ अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते? तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः; शरीरस्यापरविज्ञानोपादानभूतस्याविकलस्य तजनकत्वेनावस्थितत्वात् । यथा हियद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक् पृथग्विज्ञाने सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्रसूयेरन्। न चैवमनुभवोऽस्ति। .. अथापि स्यात्-उत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम्, किं तर्हि ? प्रबन्धेन स्वोंपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्तत इति? एतदपि मिथ्या; न हि यो यस्य यथा जनकत्वे प्रसिद्धः, स तं जनयन्नन्यथा जनयति; विशेषाभावात् । तथा हि-आलोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति । यदाह "ग्राह्यताया न खल्वन्यजननं ग्राह्यलक्षणे ॥. साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारकः"। (प्रवा० २, ५२९-३०) इति । अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात्; तद्गतोपका१. तद-पा०। २. ०लक्षणम्- सर्वत्र। Page #49 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४५३ राननुविधानात्। ततश्चाहेतुकत्वप्रसङ्गः। न च प्रथमकालं देहस्य विज्ञानं प्रति साक्षाजनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम्, किं तर्हि ? साक्षादुपकारित्वमेव। 'न 'चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात् ! अथान्यत् पूर्वमपि मा भूत्; पश्चाद्वदविशेषात्। न चोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम्; पूर्वं विस्तरेणोपादानत्वस्य निषिद्धत्वात्, प्रथमजन्मबुद्धरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात् । अत एवानित्यभूतपक्षेऽप्येतदा चार्टीयं दूषणं सुतरां शुष्यति। यदाह "देहात् सकृदुत्पन्ना धीर्यदि स्वजात्या नियम्यते। परतश्चेत् समर्थस्य देहस्य विरतिः कुतः"॥ (प्र० वा० १.११५) इति। तस्मात् सिद्धा मनोबुद्धरनादिता ।। अथ वा-सर्वैव बुद्धिरविशेषेणानादिः सिद्धा। तथा हि-आदिबुद्धिर्भवन्ती अक्षबुद्धिर्वा भवेत्, मनोबुद्धिर्वा ? न तावदाद्यः पक्षः; सुप्तमूर्छान्यचित्तानां सत्यप्यक्षेऽनुगुणमनस्काराभावादक्षबुद्धेरनुत्पत्तेः । अतो न केवलमिन्द्रियमक्षबुद्धेः कारणम्, [G.531] अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते । अन्वयव्यतिरेकसमधिगम्यत्वात् कार्यकारणभावस्य। न चापि यतो यत् प्रथमतरमुत्पद्यमानं निश्चितं तत् ततोऽन्यस्मात् प्रथमतरमुदयमासादयति; अहेतुकत्वप्रसङ्गात्, धूम इवानग्नेः । प्रथमतरं चाक्षबुद्धिरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति तस्मान्न केवलमिन्द्रियमस्याः कदाचित् कारणमिति सिद्धम्; अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्रमाणम्। ___नापि मनोबुद्धिरिति पक्षः । न हि साऽक्षरनुपलब्धेऽर्थे स्वातन्त्र्येण प्रवर्तते; अन्धवधिराद्यभावप्रसङ्गात् । प्रवर्त्ततां वा, किं सा सविकल्पिका? आहोस्विदविकल्पिका? इति वक्तव्यम्। तत्र न तावदाद्यः पक्षः, तथा हि-विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते; अन्तर्जल्पाकारतया नित्यमनुभूयमानत्वात्। सा च वाचकशब्दाकारता विकल्पस्य सङ्केतग्रहणवशाद्वा भवेत्, यद्वा वाचकात्मनः शब्दरूपस्य, ज्ञानात्मधर्मरूपत्वाद् बोधरूपवंच्छब्दार्थग्रहणाद्वेति विकल्पात्। तत्र न तावत् सङ्केतग्रहणादिति पक्षः; पूर्व सङ्केतस्यागृहीतत्वात् । नापि द्वितीयः पक्षः । तथा हि-द्विविधः शब्दात्मा-स्वलक्षणरूप.:, सामान्यलक्षणरूपश्च । तत्र यस्तावत् स्वलक्षणरूपः, तस्यावाचकत्वात् तदाकारतया ज्ञानस्य सविकल्पकत्वम्। नाप्यसौ ज्ञानस्यात्मगतो धर्मः; नीलादिवद्वहीरूपेण भासनात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्; अविशेषात्। ततश्च विज्ञानमात्रमेव विश्वं स्यात्, न भूतपरिणामरूपम्। - ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते, तत्किमुच्यते-बहीरूपेण भासनाज्ञानात्मधर्मो न भवतीति? सत्यमेतत्; किन्तु बाह्यार्थीपरागितया ज्ञानस्य तथा प्रतिभासनान्नात्मगतोऽसौ ज्ञानस्येति व्यवस्थाप्येत। किं तर्हि ? बाह्यस्यैवेति; तत्रैव तस्य निजत्वात्। ज्ञाने तु तस्यार्थोपधानकृतत्वेनागन्तुकत्वात्। तस्मान्न १-१. तच्चो०- पा०, गा०। २-२. वाचकत्वानुभवाकारतया-पा०, गा०। Page #50 -------------------------------------------------------------------------- ________________ ४५४ तत्त्वसंग्रहे स्वलक्षणरूपः शब्दात्मा वाचकः, नाप्यासौ ज्ञानात्मधर्मः । सामान्यलक्षणरूपस्तु यद्यपि वाचकः, तथाप्यसौ ज्ञानात्मधर्मो न भवति; बाह्य एव' शब्दस्वलक्षण श्रोत्रावसेये तस्य योज्यमानत्वात्, न ज्ञानात्मनि। न ह्यन्यगतं सामान्यमन्यत्र योज्यते; ज्ञानेऽतिप्रसङ्गात्। एवं हि गोत्वमश्वादावपि योज्यते। न चागृहीतशब्दस्वलक्षणे धर्मिणि तद्धर्मो वाचकात्मा योजयितुं शक्यते; धर्माणां धर्मिपरतन्त्रतया स्वातन्त्र्येणाग्रहणात् । नापि विकल्पेन स्वलक्षणात्मा धर्मी ग्रहीतुं शक्येत; तस्य सामान्यलक्षणविषयत्वात्। तस्मादनादिस्वलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकिल्पा इति सिद्धम्। . नापि शब्दार्थग्रहणादिति पक्षः, न ह्यर्थे शब्दाः सन्ति, तदात्मांनो [G.532] वा; अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात्, यथेष्टमर्थेषु नियोगाभावप्रसङ्गाच्च । किञ्च-अनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान् युगपद् विकल्पयति; आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः । अतश्चैकाकारविकल्पेन कारणं वक्तव्यम् । न चाभ्यासात् तदन्यद्वक्तुं शक्यम्, यथा कुणपादिविकल्पानाम्। ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पका बुद्धिरिति सिद्धम्। . . ____ अथाविकल्पिकेति पक्षः, तदा न कदाचिद्विकल्पिका बुद्धिरुप्तद्यते । प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेत् ? न; निर्विकल्पकज्ञाने स्थितस्य पुंसः सङ्केतस्य कर्तुमशक्यत्वात्। तथा हि-न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाववभासते। न तावत् सङ्केतः शक्यते कर्तुम् । न च विकल्पे विज्ञाने सामान्यं प्रत्यवभासते। यच्च प्रत्यवभासते स्वलक्षणं न तत्र तेन वा सङ्केतः क्रियते; व्यवहारार्थत्वात् तस्य । सङ्केतकालदृष्टस्य स्वलक्षणस्य व्यवहारकालेऽस्ति सम्भव इति न स्वलक्षणे सङ्केतकरणात् पूर्वं विकल्पोऽवश्यमभ्युपगन्तव्यः । स चाभ्यासमन्तरेण सिध्यतीति सिद्धाऽनादिता। ___ अपि च-यदि पूर्वजन्माभ्यासाहितवासनान्वयात् प्रथमजन्मभाविनी नेष्यते बुद्धिः, तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसाय: कथं भवेत् ! येन सुखसाधनं स्तनादिकमन्विच्छति। तच्चालभमानो रोदनमारभते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते। न ह्यनेन कदाचित् स्तनादेः क्षुत्पीडाद्युपशमनादिहेतुत्वमनुभूतम् । न चापि प्रपापतनादेरुपहतिकारणता, येन सद्योजातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखानुस्मरणभीतो' मातुरतीव क्रोडमाश्रुिष्यति, प्रपातादिस्थानं च परिहरति। न ह्यननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्ते वा; अतिप्रसङ्गात्। अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, न हि तन्निर्हेतुकम्; सर्वदा सत्त्वादिप्रसङ्गात् । सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धः, तथापि हानोपादानुष्ठानस्य हेतुर्वाच्यः । न चासौ निर्देष्टं शक्यते, अन्यत्राभ्यासात्। तस्मात् पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धरनादितेत्यभिप्रायः । तथा ११. ०पर-पा०. गा०/ २-२. विकल्पक०-पा०. गा० । ३. भंश:-पा०। ४. अनुभूतेति शेषः।। ५. द:खान्मरणभीतो-पा०, गा०। ६. हेतुर्भाव्य-पा०, गा०। Page #51 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४५५ च - " स्वतन्त्रा मानसी" (तत्त्व० १९२९) इत्यादिना, " अपि च स्तनपानादौ " ( तत्त्व ० १९३९) इत्यादिना च साधारणं वक्ष्यतीत्यलं बहुना । किञ्च-तेषाम् = चार्वाकाणां क्षणिकत्वमभ्युपगच्छताम्, स्वोपगमः = स्वसिद्धान्तो बाध्यते=भूतानां नित्यत्वाभ्युपगमो बाध्यते; भूतानां नित्यत्वाभ्युपगमात् ॥१८८५-१८८६ ॥ यदि न्यायानुरागाद् वः स्वपक्षेऽप्यनपेक्षता । भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम् ॥ १८८७ ॥ [G.533] अथ युक्त्युपेतत्वात् क्षणिकत्वमभ्युपगम्यते, तदा विज्ञप्तिमात्रतानयस्तर्हि पर उत्कृष्टोऽभ्युपगम्यताम्; तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात् ॥ १८८७ ॥ कथम् ? इत्याह - नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता । अयोगात् परमाणूनामित्येतदभिधास्यते ॥ १८८८ ॥ तेषामिति महाभूतानाम् । अभिधास्यत इति । समनन्तरमेव बहिरर्थपरीक्षायाम् ॥ १८८८ ।। यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्ते ? इत्याहअबहिस्तत्त्वरूपाणि वासनापरिपाकतः । विज्ञाने प्रतिभासन्ते स्वप्नादाविव नान्यतः ॥ १८८९ ॥ अन्यत इति । विज्ञानादन्यत्र बाह्य इति यावत् ॥१८८९ ॥ कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्त्रयोः ? इत्याहविज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते । स्वप्नमायोपमं नेदं महाभूतचतुष्टयम् ॥ १८९० ॥ यदि भूतानि न सन्ति, कस्तर्हि ज्ञानहेतुः ? इत्याहतदन्यस्य तदाभावे हेतुत्वं नोपपद्यते । प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत् परम् ॥ १८९१॥ तदन्यस्येति । तस्माद् विज्ञानादन्यस्य भूतचतुष्टयस्य ॥ १८९१ ॥ एवं भूतमात्रोद्भवं तावदाद्यं चित्तं न भवतीति प्रतिपादितम्, इदानीम् " यद्वाऽन्य ज्ञानमात्रज़म्`'' (तत्त्व० १८७९) इत्येतत्पक्षनिराकरणायाह सन्तानान्तरविज्ञानं तस्य कारणमिष्यते । यदि तत् किमुपादानं सहकार्यथ वाऽस्य किम् ॥ १८९२ ॥ उपादानमभीष्टं चेत् तनयज्ञानसन्ततौ। पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत् ॥ १८९३ ॥ यद्व्यवस्थितः । उपादानतदादेयधर्मोऽयं अन्वयव्यतिरेकाभ्यां निश्चितश्च स्वसन्ततौ ॥ १८९४ ॥ स्वोपादानबलोद्भूते सहकारित्वकल्पने । सन्तानान्तरचित्तस्य न काचिद् व्याहतिर्भवेत् ॥ १८९५ ॥ १- १. पा०, गा० पुस्तकयोर्नास्ति । २. च जन्यवि० - पा०, गा० । Page #52 -------------------------------------------------------------------------- ________________ ४५६ तत्त्वसंग्रहे [G.534] तत् सन्तानान्तरचित्तं मात्रादिसम्बन्धि, उपादानकारणं वा स्यात्, सहकारिकारणं वा? न तावदुपादानकारणम्, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्पत्तिप्रसङ्गात्', यथा पित्रोरेव स्वोत्तरबुद्धिषु । यस्मादुत्तरेषु क्षणेषु यत् पूर्वक्षणसंस्कारानुवर्तनम्, अयमुपादानोपादेयधर्मो व्यवस्थितः; स्वसन्तानेऽन्वयव्यतिरेकाभ्यां निश्चितत्वात्। - अथ मतम्-यथैकस्मात् प्रदीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य सम्भवः, किं तर्हि ? नि:संस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य स्वेन्धनादेः सकाशाद् विशेषः, तद्वत्सु तबुद्धेरिति? तन्न; यस्मात् प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावन्न सन्तानमवबध्नाति, अस्थिरत्वात् तस्य। तथा हिइन्धनापचये तस्यैव दीपस्य तनुत्वं दृश्यते । न त्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात् । अतो न दीपादिवन्निःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्तः।। किञ्च-प्रदीपादौ बहुतराल्पपरमाणुसञ्चयोत्पादादुपकल्पितौ विशेषाविशेषोऽस्ति, अविशेषो वा। इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुतादिसंस्कारेण विशेषो मातृबुद्धिवर्तिनि, अविशेषस्तु सुतबुद्धिवर्तिनीति किं केन शास्यम्! किञ्च-उपादानकारणत्वेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणम्; भिन्नसन्तानत्वादिति यत्किञ्चिदेतत्। . .. . अपि च-येषां संस्वेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्रसङ्गेन। अथ सहकारि कारणमिति पक्षस्तदा सिद्धसाध्यता॥ १८९२-१८९५ ॥ । तस्मादित्यनादित्वसाधने प्रमाणयति तस्मात् तत्रादिविज्ञानं स्वोपादानबलोद्भवम्। . विज्ञानत्वादिहेतुभ्य इदानीन्तनचित्तवत्॥१८९६॥ · प्रयोगः-यद्विज्ञानवेदनासंज्ञासंस्कारस्कन्धचतुष्टयस्वभावं वस्तु तत्स्वोपादानबलोद्भतम्; विज्ञानादित्वात्, यथा यौवनाद्यवस्थासु तदेव स्कन्धचतुष्टयम्। विज्ञानदिस्वभावस्य [G.535] प्रथमजन्मचित्तादिकलाप इति स्वभावहेतुः। तत्रादिविज्ञानमिति विज्ञानग्रहणमुपलक्षणम् । वेदनादयोऽपि ग्रहीतव्याः ॥ १८९६ ॥ साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह_अन्यहेतुप्रतिक्षेपादहेतुत्वे च संस्थिते। अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते ॥१८९७॥ अन्येषां नित्यमन:कालदिगीशादीनां पूर्वं प्रतिक्षेपात् स्वोपादानस्य चानभ्युपगमेऽहेतुकत्वं स्यात्, ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात्; आकस्मिकस्य स्वभावस्य १. नुवृत्तिप्र०-गा०। २. एवमुपा०-पा०, गा०। ३. स्वेत्वनादे.-पा०। ४. तावत्-पा०, गा०।५. इन्धनायपये-पा०। ६. तत्त्वं-पा०, असत्त्वं-गा। ७. श्रुदादि०-जै०। ८. ०दानुपकल्पितौ-पा०, गा० । Page #53 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४५७ नियामकाभावेन प्रतिनियमायोगात्। अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणम्, कादाचित्कत्वानुपत्तिश्च ॥ १८९७॥ एवमतीतं जन्म प्रसाध्य, अनागतमपि प्रसाधयितुं प्रमाणयन्नाह मरणक्षणविज्ञानं स्वोपादेयोदयक्षमम्। रागिणो हीनसङ्गत्वात् पूर्वविज्ञानवत् तथा ॥१८९८॥ यत्सरागं चित्तं तत् स्वोपादेयचित्तान्तरोदयसमर्थम्; सरागत्वात् पूर्वावस्थाचित्तवत्। सरागं च मरणचित्तमिति स्वभावहेतुः । न चासिद्धो हेतुः, यतो यद् रागादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्वं सरागमेव; प्रतिपक्षवियुक्तत्वात्, सुरताभोगचित्तवदिति। नाप्यनैकान्तिकः; एतावन्मात्रहेतुकत्वाच्चित्तान्तरोदयस्येत्यविकलकारणानुपपत्तिर्बाधकं प्रमाणम्॥ १८९८॥ . एतदेव दर्शयति- . येन रूपेण विज्ञानं जनयत् परिनिश्चितम्। प्राक् पश्चादपि तद्विभ्रदखण्डं किं न कारकम् ॥१८९९॥ तद्विभ्रदिति रूपम्', स्वभावमिति यावत् ॥ १८९९ ॥ परपक्ष इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति परपक्षे ननु ज्ञानं कायादेवेति संस्थितिः। दृष्टान्तौ तत् कथं सिद्धौ साध्यधर्मसमन्वितौ ?॥१९००॥ तन्न कायस्य हेतुत्वं प्रागेव विनिवारितम्। चेतसो युगपत् . प्राप्तेरभावाच्चातिरेकिणः॥१९०१॥ आभोगशुभचित्तादिभावित्वेन विनिश्चितम्। स्मतिरागादिविज्ञानं तनिषेद्धं न पार्यते॥१९०२॥ .. निहासातिशयौ दृष्टौ बुद्धीनां पूर्वभाविनः। ... बुद्ध्यध्यासविशेषस्य समुत्कर्षापकर्षत: ॥१९०३॥ अन्यार्थी शक्तिविगुणे ज्ञाने वार्थान्तराग्रहात्। ..' - ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम् ॥१९०४॥ विभिन्नदेहवृत्तित्वमत' एव न सिध्यति। धर्मिणश्चेतसो वृत्तिः का वा कायेष्वपातिनः॥१९०५॥ [G.536] तथा हि-स्वोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः । यस्य च 'नित्यं कायादेव विज्ञानमुत्पद्यते' इति दर्शनम्, तस्य न क्वचिद् यथोक्तसाध्यधर्मत्वसमन्वितो दृष्टान्तः सिद्ध इति कथम् 'इदानीन्तनचित्तवत्', 'पूर्वविज्ञानवत्'-इत्येतयोर्दृष्टान्तयोरुपन्यास इति? १. भोगा---पा०, गा०। २. स्वरूपम्-पा०, गा०। ३-३. च तज्ज्ञानं-पा०, गा० । ४. ननु-पा०, गा०। ५. पू....... -पा०। ६. पा० पुस्तके नास्ति। ७-७. .......विगुणे-पा०। ८-८. ज्ञातव्यार्था०-पा०, गा०। ९-९. विभिन्नदेहवृत्तित्वा.......-पा०। १०.......चेतसो-पा०। Page #54 -------------------------------------------------------------------------- ________________ ४५८ तत्त्वसंग्रहे नैष दोष: ; पूर्वमेव कायस्य हेतुत्वं निषिद्धम् - " चेतसो यौगपद्यप्रसङ्गः" इत्यनेन; अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्यस्यापेक्षानुपपत्तेः। अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूषणम्। न चाभ्युपगमात्रेण प्रमाणसिद्धस्याप्यसिद्धत्वं युक्तम्; अतिप्रसङ्गात्, तथा न किञ्चित् कस्यचित् साधनं स्यात् । यथाऽऽह— 'नानिष्टेर्दूषणं सर्वम्' इति । किञ्च– यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितम्, तदा शुभादिचित्ताद्रागः । तथाहि - सा सुन्दरीति तरुणीति तनूदरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते; तथा ममानेनापकृतम्, अयमपकरिष्यति', अयमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः, स कथमपह्नोतुं शक्यते, विशेषतः प्रत्यक्षमात्रवादिना । तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षो दृष्टौ, तत्राऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्तत्वादवचनीयम्। न तु भूतानांम्; युक्तिविरोधात् । अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात् । · कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे 'विभिन्नदेहवृत्तित्वात्' इत्यस्य, हेतोरसिद्धता, तथा हि–यदि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता, सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा; सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात् । न चापतनधर्मकस्याधारो युक्तः; अकिञ्चित्करत्वात् ॥ १९००-१९०५ ॥ जलादीनां तर्हि किं कुर्वन्नाधारः स्यात् ? इत्याहस्यादाश्रयो जलादीनां पतनप्रतिषेधतः । चेतसामगतीनां च किमाधारैः प्रयोजनम् ॥ १९०६ ॥ तादात्म्येन स्थितिर्वृत्तिरिह चेत् परिकल्प्यते । साप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव ॥ १९०७॥ [G.537] प्रकृत्या हि मूर्त्तस्य' स्वोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुत्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते । न त्वमूर्त्तस्य शक्यं तथा व्यवस्थापयितुम् । अथ तादात्म्यलक्षणा वृत्तिरभिप्रेता ? साऽपि न सिद्धा । न हि तव बहिरर्थाभिनिवेशिनो वक्तुं युक्तम्- कायात्मकं विज्ञानमिति । मम तु युक्तं विज्ञानमात्रवादिन: आलयविज्ञानस्वभावत्वात् कायस्येत्यभिप्राय: ॥ १९०६-१९०७ ॥ कस्मान्न युक्तम् ? इत्याह तादात्म्ये हि यथा कायो विस्पष्टं वेद्यते परैः । रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते ! ।। १९०८ ॥ स्वेनैव वेद्यते चेतो देहस्तु स्वपरैरपि । यौ चैवं तौ विभिद्येते कुक्षिमूलनटाविव ॥ १९०९ ॥ तथा हि-देहे गृह्यमाणे परै रागादीनामपि ग्रहणं प्राप्नोति; अव्यतिरेकात् । न च विप्रशक्त्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात् । न तु चैतन्यस्याप्रत्यक्षत्वम्; आत्मनाप्य१. अथ करिष्यति पा०, गा० । २ - २. प्रकृत्यादिमूर्तस्य- पा०, क्षित्यादिमूर्तस्य- गा० । Page #55 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४५९ ग्रहणप्रसङ्गात्। किञ्च— यावुभयनिश्चितैकनिश्चितौ तौ भिन्नौ, यथा कुक्षिमूलानुभवनटौ । उभयनिश्चितैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः । स्वेनैर्वेति आत्मनैव ॥ १९०८-१९०९ ॥ अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिध्यति । स्वस्य स्वस्यावभासस्य वेदनात् तिमिरादिवत् ॥ १९१० ॥ उदयानन्तरध्वंसि नैरन्तर्येण लक्ष्यते। चेतोदेहस्य ताद्रूप्ये क्षणिकत्वं न किं मतम् ॥ १९११ ॥ यद्येवम्, विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यात् ? इत्यत आह— नायं हेतुः प्रसिध्यतीति । असिद्धता हेतुदोषो भवतीति यावत् । तथा हिउभयनिश्चितत्वं विज्ञानवादिनों न सिद्धम् ; स्वप्रतिभासस्यैव सर्वदा वेदनात्, तैमिरिकद्वयद्विचन्द्रदर्शनवत् । अपि च- विलक्षणार्थवित्तिकाले निरन्तरमुत्पादसमनन्तरविनाशि [G.538] चित्तं स्पष्टं लक्ष्यते । ततश्च देहस्य ताद्रूप्येऽभ्युपगम्यमाने क्षणिकत्वप्रसङ्गः ॥ १९०१०-१९११॥ एवं तावत् तादात्म्यलक्षणवृत्तिर्न सिद्धा । अथ तदुत्पत्तिलक्षणा वृत्तिः, सा च तदुत्पत्तिस्तदाश्रयद्वारेण वा स्यान्मनोविज्ञानस्य, यथा चक्षुरादिविज्ञानस्य चक्षुराद्याश्रयेण । तदव्यभिचाराद्वा, यथा धूमस्याग्न्यव्यभिचारिणः । तदत्र द्विविधाऽपि वृत्तिरसिद्धा । तथा हिमनोधीर्नेन्द्रियबुद्धिवत् कायाश्रिता; नियमेन साक्षात् तद्विकाराविधानात् । नापि तदविनाभाविनी;. विरूपे धातौ कायमन्तरेणापि भावाभ्युपगमात् । तथाप्यभ्युपगम्य सिद्धतां हेतोरनैकान्ति कतामाह तदाश्रयेण सम्भूतेस्तेन वाऽब्यभिचारितः । तत्र वृत्तिर्यदीष्येत तथापि व्यभिचारिता ॥ १९१२ ॥ प्रागवस्थमपि ज्ञानं प्रतिक्षणविनश्वरे । देवृत्तं करोत्येव प्रतिसन्धिं निरन्तरम् ॥ १९१३॥ • तथा हि-चित्तान्तरप्रतिसन्धानस्य चित्तदेहवृत्तेश्च विरोधाभावात्, यथा मरणक्षणात् प्रागवस्थं जीवदवस्थाभावि विज्ञानं प्रतिसन्धि करोत्येव भिन्नदेहवृत्तमपि; देहस्य क्षणिकत्वादित्यनैकान्तिको हेतुः । एकसन्तानभावेन न चेत् तत्र विभिन्नता । अन्यत्राऽप्येकसन्तानभावान्मा भूद् विभिन्नता ॥ १९१४॥ अथैकसन्तानत्वेन देहस्याभेदादभिन्नदेहवृत्तित्वं कल्प्यते ? तदाऽन्तराभाविकदेहेऽभि समानम्। तथा हि–पञ्चायतनलक्षणो देहसन्तानस्यावस्थाभेद एवायमामुत्रिको देह : ; बालवृद्धावस्थाभेदवत् । द्वितीयेऽपि प्रयोगे 'ज्ञानत्वात्' इत्यस्य हेतोः साध्यविपक्षे बाधकप्रमाणानुपदर्शनादनैकान्तिकत्वं स्पष्टमेवेति नाक्तम्॥ १९१३-१९१४॥ ‘“सरागमरणं चित्तम्” (तत्त्व० १८६२) इत्यादिकं तृतीयं प्रयोगमधिकृत्याह - . क्षीणास्त्रवस्य विज्ञानमसन्धानं कुतो गतम् । परकीयकृतान्ताच्चेन्न प्रामाण्यापरिग्रहात् ॥ १९१५ ।। १. पा०, गा० पुस्तकयोर्नास्ति । २. मतम्- पा०, गा० । Page #56 -------------------------------------------------------------------------- ________________ ४६० तत्त्वसंग्रहे ___ न विद्यते चित्तान्तरसन्धानं यस्य तदसन्धानम्। अनेन दृष्टान्तस्यान्यतराप्रसिद्धसाध्यधर्मतामाह। तथा हि-चार्वाकस्य कुतः प्रसिद्धम्- 'अर्हता न चित्तान्तरं प्रतिसन्धत्ते [G.539] मरणचित्तम्' इति। ___अथापि स्यात्-परकीये बौद्धे सिद्धान्ते पठ्यते-"क्षीणा में जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामि" ( ) इति, अतः सिद्धमसन्धानमिति? तदेतदयुक्तम्; परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिग्रहाल्लोकायतस्य कथं ततोऽप्रामाण्येन परिगृहीतान्निश्चयः; परलोकस्यापि निश्चयप्रसङ्गात् । अथान्यत एव प्रमाणान्तरात् तदवगतम्, तदेव तर्हि किं न साधनमुक्तम्, किमगमकेन जाड्यसंसूचकेनोपन्यस्तेन? न ह्यन्यस्य तदसाधनं येन तन्नाभिधीयते ॥ १९१५॥ . सिद्धान्ताश्रयणेनापि काँश्चिद् बौद्धान् प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयन्नाह ये चेह सुधियः केचिदप्रतिष्ठितनिर्वृतीन् । ... जिनाँस्तद्याननिष्ठत्वं यानयोश्च प्रचक्षते ॥१९१६॥ तान् प्रत्ययमसिद्धश्च साध्यधर्मसमन्वितः। । दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते ॥१९१७॥ इहेति सौगते प्रवचने। सुधियो महायानिकाः। केचिदिति माध्यमिकाः। ते हि बुद्धानामप्रतिष्ठितत्वं निर्वाणमाहुः; एकमेवेदं यानं यदुत महायानम्' ( ) इति वचनात् ॥ १९१६-१९१७॥ एवं दृष्टान्तदोषमुक्त्वाऽनैकान्तिकत्वं साधनदोषमाह बाधकानभिधानाच्च सन्दिग्धव्यतिरेकिणः।। शङ्कयमानविजातीयसद्भावाद् व्यभिचारिता ॥१९१८॥ बाधकानभिधानादिति सन्दिग्धव्यतिरेकित्वस्य हेतुः । शङ्कयमानेत्यादि तु व्यभिचारितायाः। विजातीये सद्भावो विजातीयसद्भावः। कस्य? हेतोरिति गम्यते। शङ्कयमानश्चासौ विजातीयसद्भावश्चेति विग्रहः । न वा मरणत्वप्रसङ्गो बाधकं प्रमाणम्; परमार्थतः कस्यचिदात्मादिकस्य म्रियमाणस्याभावात्। केवलं तु विसदृशसन्तानोत्पत्तौ "विशिष्टनिकायसभावाख्यावस्थाविशेषोपरमाल्लोके शास्त्रे च तथा व्यवहारः ॥ १९१८ ॥ यदुक्तम् "कललादिषु विज्ञानमस्तीत्येतच्च साहसम्" (तत्त्व० १८६४) इत्यत्राह कललादिषु विज्ञानमस्तीत्येतन्न साहसम्। असञ्जातेन्द्रियत्वेऽपि ज्ञानं तत्र न किं भवेत् ॥ १९१९॥ इन्द्रियार्थबलोद्भूतं सर्वं विज्ञानमित्यदः। . साहसं वेद्यते यस्मात् स्वप्नादावन्यथाऽपि तत् ॥१९२०॥ रूपमर्थगतेरन्यदप्यस्य व्यवसीयते। १. तथा०-पा०, गा०/ २. ज्ञानं- पा०, गा०। । ३. ० व्यतिरेकिता-पा०, गा० । ४. ० समाख्या०- पा०, गा०; ० सभागाख्या०-जै० पुस्तके पाठा० । Page #57 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४६१ मूच्र्छादावपि तेनास्य सद्भाव उपपद्यते ॥१९२१॥ [G.540] यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव जायते, तदा साहसं भवेत्, यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रियविनाऽपि रूपादिनार्थेन संवेद्यते। न चापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम; नीलादिप्रतिभासत्वात् । कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात् । तस्मादर्थावगतिरूपं सर्वं विज्ञानमित्युक्तम्। तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते ॥ १९१९-१९२१ ॥ अथापि स्यात्-शक्तिरूपेणावस्थानं विज्ञानस्याविरुद्धम्, स्वरूपेण तु विरुद्धम् ? इत्याह न चापि शक्तिरूपेण तथा धीरुपतिष्ठते। स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम् ॥१९२२॥ सुप्तमूर्छाद्यवस्थासु चेतो नेति च ते कुतः। निश्चयो वेदनाभावादिति चेत् स कुतो गतः॥१९२३॥ यदीत्थं भवतस्तासु निश्चयः सम्प्रवर्तते। न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता॥१९२४॥ स्यान्मतम् यदि विज्ञानं दशास्वास्वस्ति तत्कथम्। न स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति ? ॥१९२५॥ तदकारणमत्यर्थं पाटवादेरसम्भवात्। स्मरणं न प्रवर्तेत सद्योजातादिचित्तवत् ॥१९२६॥ 'यदि हि सुप्तमूर्छानिद्रामदाद्यवस्थायां चित्तं नास्तीति निश्चायकं किञ्चित् भवेद्, भवेद्विरोधः । स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेत् ? न; स्वसंवेदनानुपलम्भः कुतः सिद्धः, नाहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति ! यदि च तासु मूर्छाद्यवस्थासु 'न वेद्यहं चित्तम्' इत्येवं निश्चयः प्रवर्त्तते भवतः, तदा तेनैव तथा प्रवृत्तेन निश्चयेन सचित्तता सिद्धा। अथापि स्याद्-यदि स्वापाद्यवस्थासु चित्तं स्यात्, किमिति [G.541] प्रतिबुद्धादे: पुरुषस्य स्मरणं न भवेत् ? आदिशब्देन विगतमूर्च्छस्य, विगतमदस्येति परिग्रहः । तदेतदस्मरणमकारणमनुभूताभावसिद्धये। यदि ह्यनुभूत इत्येतावन्मात्रेणैव स्मरणं स्यात्, स्यादेतत्, यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात् स्मरणं न भवति, यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ॥ १९२२-१९२६ ॥ अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देहः-इति चोदयन्नाह - यद्येवम्, कथमस्तित्वमस्यासु व्यवसीयते। पूर्वोपवर्णितादेव हेतोरित्यवगम्यते ॥१९२७॥ अस्येति विज्ञानस्य। आस्विति स्वापाद्यवस्थासु । तत्र पूर्वोपवर्णितो हेतुः-प्रबुद्धादेः १. ज्ञायते-पा०,गा। २. ०न्द्रियेऽरि-जै०।। ३. ० मूर्छाद्यवस्थायां-पा०,गा। ४. मूच्र्छावस्थासु-पा०,गा० । ५. प्रतिचोदयन्नाह-पा०,गा । Page #58 -------------------------------------------------------------------------- ________________ ४६२ तत्त्वसंग्रहे पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगाद्यनन्तरभाविस्मार्त्तादिविज्ञानवत् । न चायमनैकान्तिको हेतुः; पूर्वं कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात् ॥ १९२७ ।। स्वप्नमूर्छाद्यवस्थासु चित्तं च यदि नेष्यते। स्मृतिः स्यात् तत्र चोत्पत्तौ मरणाभाव एव वा॥१९२८॥ किञ्च-यदि स्वापाद्यवस्थायां चित्तं न भवेत्, तदा मरणमेव स्यात्। अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य, तदा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति; मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसङ्गात्, सुप्तप्रबुद्धवत् । मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात् । तथा चोक्तम् "छेदसन्धानवैराग्यहानिच्युत्युपपत्तयः। . .. मनोविज्ञान एवेष्टाः ॥" (अभि० को०३.४२) इति ॥ १९२८ ॥ अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह स्वतन्त्रा मानसी बुद्धिश्चक्षुरादयनपेक्षणात्।. स्वोपादानबलेनैव स्वप्नादाविव वर्त्तते॥१९२९॥ स्वातन्त्र्येऽनपेक्ष्यत्वं हेतुः । सर्वदैवेयं मनोबुद्धिः स्वोपादानकारणमात्रभाविनी, स्वोपादानव्यतिरिक्तचक्षुरादिकारणान्तरानपेक्षणात्, स्वप्नावस्थावत् ।। १९२९ ।। [G.542] तथा हीत्यनेन हेतोरसिद्धतां परिहरति तथा हि न विकल्पानामिन्द्रियार्थव्यपेक्षिता। तदव्यापारभावेऽपि भावाद् व्योमोत्पलादिषु॥१९३०॥ तदव्यापारभावेऽपति । तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत् । न हि यदव्यापारेऽपि यस्य भावस्तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात् ॥ १९३० ।। - स्यादेतद्-भवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षः; तदभावेऽपि भावात् । यस्तु चक्षुषि प्रणिहिते नीलादौ पुरोवर्तिनि विषये नीलमेतदिति विकल्पः प्रवर्तते, स कथमिन्द्रियार्थानपेक्षः, येन पक्षैकदेशेऽसिद्धो हेतुर्न भवेत् ? इत्याह तयोर्भावेऽपि नीलादिर्विकल्पो यः प्रवर्तते। सोऽसदर्थोपरागेण तुल्य एवावसीयते॥१९३१॥ शब्दार्थप्रतिभासित्वाद् वस्तुरूपं न भासते। विकल्पेष्विति सर्वं हि विस्तरेणोपपादितम्॥१९३२॥ तयोरिति इन्द्रियार्थयोः । असदर्थः अर्थशून्य:५, उपराग: निर्भासो यस्योत्प्रेक्षितार्थादिविकल्पस्य सोऽसदर्थोपराग:-व्योमादिविकल्पः । तेन तुल्योऽयमपि निर्विषय इत्यर्थः । कथम्? सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी,यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते; वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां १. ०हानि..... पत्तय:-पा०,गा०/ २-२. ० भविऽप्यतीतादिविकल्पो-पा०. गा०/ ३. असदर्थोप०-पा०, गा० / ४. इन्द्रियार्थ:-जै०।५. शून्य:-पा०,गा०। ६. शब्दार्थाभासी-जे। Page #59 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४६३ प्रतिपादितम् । सपक्षे सद्भावान विरुद्धो हेतुः । नाप्यनैकान्तिकः, स्वोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात् ॥ १९३१-१९३२॥ कायाश्रितत्वान्न निर्हेतुकत्वमिति चेत् ? इत्याशङ्कयाह प्रसुप्तिकाद्यवस्थासु शरीरविकृतावपि। नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता ॥१९३३॥ .. प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात् साक्षाद्यन्न विक्रियते न तत्तदाश्रितम्, यथा गोविकारेणाविक्रियमाणोऽश्वः । न च देहस्य विकारेण नियमात् साक्षाद् विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः ॥ १९३३॥ स्वल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके। चक्षुराद्यश्रिता बुद्धिर्विकृतैव हि जायते॥१९३४॥ तद्देहस्य विनाशेऽपि मनोधीरतदाश्रया। स्वोपादानबलेनैव वर्तमानाऽविरोधिनी ॥१९३५॥ स्वल्पीयसीत्यादिना तदाश्रितत्वं साक्षात् तद्विकारविकारित्वेन व्याप्तमिति दर्शयति । [G.543] तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाश्रिता बुद्धिः । तत्तस्माद् देहनिवृत्तावपि न निवर्तयिष्यत इत्यविरोधः । यो हि यदाश्रितो न भवति तन्निवृत्तौ न नियमेन तस्य निवृत्तिः । तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः। न च देहो मनोमतेराश्रय इति व्यापकानुपलब्धिः ॥१९३४-१९३५ ॥ - यदुक्तम्-"मरणान्तरोद्भतदेहान्तर" इत्यादिना श्रीकद्वयेन (तत्त्व०१८६८-६९), तत्राह केवलाऽपि मनोबद्धिर्यदेवमविरोधिनी। नातोऽन्यदेहसद्भावसिद्धये यत्निनो वयम्॥१९३६॥ न च शक्यनिषेधोऽसावदृष्टावपि संशयात्।। स्यादेषा मन्दनेत्रस्य स्वच्छधूमाद्यदृष्टिवत् ॥१९३७॥ अयमत्राभिप्रायः-परलोकोऽत्र साधयितुमिष्टः, स च कथं सिध्यति, यदि बुद्धिरनाद्यनन्ता सिध्येत्! अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तेः । न तु देहे आरूप्यधातौ, देहाभावेऽपि परलोकाभ्युपगमात्। सा चेच्चित्तसन्ततिरनाद्यनन्ता सिद्धा, सिद्धो न: परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्माभिः; निष्फलत्वात् । न च तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम् । तथा हि-एषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन् देहे स्यादपि। न च ब्रूमोऽदर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिध्यति । तथा हि-सजातिशुद्धदिव्याक्षदृश्योत्तराभवो वर्ण्यते। अत एव साङ्ख्यपरिकल्पितातिवाहिकशरीरस्याप्यप्रतिक्षेपः । पूर्वकालभवस्यापि देशविप्रकर्षानोपलम्भः स्यात्; दूरतरदेशोत्पत्तेः, १. जै० पुस्तके नास्ति। २. संश्रयात्- पा०, गा०। ३. स्वल्पधूमा०-गा। . ४. परलोकप्रज्ञतौ-पा०, गा०। ५-५. ननु-पा०, गा० । ५. ब्रूमोऽतनुधूमादर्शन०-गा०/ Page #60 -------------------------------------------------------------------------- ________________ ४६४ तत्त्वसंग्रहे स्वभावविप्रकर्षाद्वा, पिशाचादिदेहवत्। अविप्रकर्षेऽप्यग्दिर्शिना 'सोऽयं प्राणी पतङ्गाद्यात्मतां गतः' इति निश्चेतुमशक्यत्वात्, अचिन्त्यशक्तिभैषज्योपयोगेन परावृत्तदेहवत्॥१९३६-१९३७॥ कथं तर्हि भिन्नाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्ते? इत्याह भिन्नदेहाश्रितत्वेऽपि तद्विशेषानुकारतः। एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्रबन्धवत्॥१९३८॥ [G.544] तद्विशेषानुकारत इति । तस्य जन्मान्तरवर्त्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञानानि। तथा चोक्तम् "अभ्यासयोगेन शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम्। यदप्रयत्नेन विनोपदेशाजन्मान्तरे स्वप्न इवाचरन्ति ॥'. (जा०मा०१५.१) तत्र यदुक्तं चार्वाकण-"इहलोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोरैंक: सन्तानः" (बा० सू०१८) इत्यादिगर्भादौ प्रथमं विज्ञानं विवादगोचराघनैकसन्तानिकं न भवति; भिन्नशरीरत्वान्महिषवराहादिविज्ञानवत् इति, तदनेन प्रतिक्षिप्तं भवति ।। १९३८॥ अपि च स्तनपानादावभिलाष:२ प्रवर्त्तते।.. उद्वेग उपघाते च सद्योजन्मभृतामपि॥१९३९॥ रुदितस्तनपानादिकार्येणासौ च गम्यते। स च सर्वो विकल्पात्मा स च नामानुषङ्गवान्॥१९४०॥ अपि च-इतोऽपि परलोक: सिद्धः । तथा हि-यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः; विकल्पत्वात्, यौवनाद्यवस्थाभाविविकल्पवत्। विकल्पश्चायं सद्योजातानां स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः । न चाश्रयासिद्धो हेतुः; यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाधभिलाषादिर्धर्मी सिद्धः। न हि शक्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भंवो युक्तः । नापि स्वरूपासिद्ध इति प्रतिपादयति–स च सर्वो विकल्पांत्मेति। सः= स्तनपानाभिलाषादिः। सर्वो विकल्पात्मा विकल्पस्वभावः; प्रार्थनाद्याकारतयाऽनुभूयमानत्वात् । नाप्यनैकान्तिक इति दर्शयननाह-स च नामानुषङ्गवानिति। सइति विकल्पः । यस्मात् सर्वो विकल्पः शब्दोल्लेखेन प्रवृत्ते मानुषक्तः । स च नामानुषङ्गो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्वं विस्तरेण प्रतिपादितमस्माभिः ॥ १९३९-१९ ४०॥ अथापि स्याद्-भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकः, तथाऽप्सयौ नेष्टप्रसाधनः, किं तर्हि ? ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयति? इत्याह न नामरूपमभ्यस्तमस्मिन् जन्मनि विद्यते। तेषां चान्यभवाभावे तदुच्छेदः प्रसज्यते॥१९४१॥ एतदुक्तं भवति-ऐहिलौकिकाभ्यास: सद्योजातानां प्रमाणप्रतीतिबाधितः । न च बाध्यमानप्रतिज्ञार्थस्य हेतोविरुद्धत्वं युक्तम्; विरुद्धोऽसति बाधन इति न्यायात्। नामरूपमिति। १. इत्यादि। गर्भादौ-मा० । २. ०वभिलाषे-पा०,गा० । ३. रक्ति०-गा०। Page #61 -------------------------------------------------------------------------- ________________ ४६५ लोकायतपरीक्षा नाम्नो रूपम् वाचक: स्वभावः, बुद्धपरिवर्त्यपि बाह्येषु शब्देष्वध्यस्तः। तेषां चेति सद्योजातानाम् । तदुच्छेद इति तेषामभिलाषादीनामुच्छेदस्तदुच्छेदः ॥ १९४१ ॥ [G.545] तन्नामेत्यादिना यथोक्तं प्रमाणार्थमुपसंहरति तन्नामसंस्तवाभ्यासवासनाबलभाव्यसौ । तेषां विकल्परूपत्वाद् विकल्प इव सम्प्रति॥१९४२॥ तदिति तस्मादर्थे ॥ १९४२ ॥ यन्नामेत्यादिना प्रमाणफलं दर्शयति तन्नामसंस्तवाभ्यासवासनापरिपाकजः । विकल्पो वर्त्तते तेषां तत्प्रसिद्धं भवान्तरम्॥१९४३॥ नाम्नः=शब्दस्य, संस्तव:=परिचयः, अनुभव इति यावत्, तस्याभ्यास:=पुनरुत्पादः । यस्मिन् भवे नामसम्भवाभ्यासो यन्नामसम्भवाभ्यास इति। "सप्तमी" (पा०सू० २.१.४०) इति योगविभागात् समासः । तेनाहिता या वासना तस्याः परिपाक: स्वानुरूप: कार्योत्पादने वृत्तिलाभः, ततो जात इति व्युत्पत्तिक्रमः । तेषामिति सद्योजातानाम् ॥ १९४३॥ - नामाभ्यासबलादेव यदि तेषां प्रवर्त्तते। तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्ग्मिनामिव॥१९४४॥ नामाभ्यासेत्यादिना परकीयं प्रसङ्गसाधनमोशङ्कते। यदि पूर्वसंकेताभ्यासाद् विकल्पस्य प्रवृत्तिः, तथा बालदारकस्य पूर्वसंकेतानुस्मरणप्रसङ्गः। न ह्यभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता, वाग्मिनामिव विस्पष्टवाक्प्रवृत्तिप्रसङ्गश्च। ततश्च संकेतकरणानर्थक्यं स्यात्। न चैवं भवति । तस्मात् स्मरणाभावात्, विस्पष्टवाचोऽप्रवृत्तेश्च पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मस्वरूपनिराकरणमुखेन प्रतिज्ञादोषमाह ॥ १९४४॥ पटीयसेत्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह पटीयसोपघातेन परिपाकाकुलत्वतः। . न स्यादासामियं वृत्तिः सन्निपातदशास्विव॥१९४५ ॥ न हि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्तयेत्, तन्निवृत्ती वा निवर्त्तत। यावता पूर्वाभ्यासानुभवश्च भवेत्, न च स्मरणम्, यथा सन्निपातावस्थायाम्; तथा स्वप्रेऽपि पूर्वोभ्यासानुवृत्तिर्भवेत्, न च स्मरणम् । सन्निपातग्रहणमुपलक्षणम् । पटीयसेति गर्भपरिवासात् । परिपाकाकुलत्वत इति । [G.546] वासनापरिपाकस्याकुलत्वम् । यथानुभूतप्रतिनियतदेशकालस्वभावादिभेदरूपेणाप्रवृत्तिः। तत्र यदुक्तं चार्वाकण-"जातिस्मरणमसिद्धम्; एकग्रामागतानां सर्वेषां स्मरणात्'' ( ) इति तदनेन प्रतिक्षिप्तं भवति। तथा हिएकग्रामागता अपि सर्वे न स्मरन्ति; यतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव। आसामिति वाचाम् ॥ १९४५ ॥ . स्वल्पीयानपि येषां तु नोपघातो महात्मनाम्। श्रूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा॥१९४६ ।। २. तस्मादित्यर्थ:- पा०, गा०। ___३. पूर्वाभ्यासानुवृत्तिश्च- पा०, गा० । १. बाधक:-पा०। Page #62 -------------------------------------------------------------------------- ________________ ४६६ तत्त्वसंग्रहे स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः पक्षैकदेशासिद्धतामाह। महात्मनामिति पुण्यवताम्॥ १९४६ ॥ पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः। अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः ॥१९४७॥ इहत्याभ्यासरहितास्ते ये प्रथमभाविनः। को हेतुर्जन्मनस्तेषां यदि न स्याद् भवान्तरम्॥ १९४८ ॥ न ह्यालम्बनसान्निध्यात् तेषां जन्मोपपद्यते। प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्॥१९४९ ॥ प्रतिसङ्ख्यानिवृत्तौ च तेषां प्राबल्यदर्शनात्। नष्टाजातेऽपि विषये विपर्यासाभिवृद्धितः ॥ १९५० ।। शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु। रागादयः प्रवर्तन्ते तद्रूपा विषया न च॥१९५१॥ तदनालम्बना एव सदृशाभ्यासशक्तितः। .. इहत्या अपि वर्तन्ते रागादित्वाद् यथोत्तरे॥१९५२ ।। प्रयोगः-रागद्वेषेणूंमदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत् पाटवं तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद् दृष्टम् । अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित् पुरुषस्य तत्पाटवमिति कार्यहेतुः। अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः। अत एवाह-अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति। [G.547) अपारलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेत् ? न; इहत्याभ्यासरहितास्ते ये प्रथमभाविनः पटवो रागादय इत्ययुक्तमपारलौकिकाभ्यासपूर्वत्वसाधनम्। न चाहेतुकं युक्तम्, नित्यं सत्त्वादिसङ्गात् । तस्माद् यदि जन्मान्तरं न भवेत् तेषाम् रागादीनां पटूनाम्, जन्मन: उत्पत्तेः, को हेतुः स्यात् ! तस्माजन्मान्तरीय एवाभ्यासो हेतुरिति सिद्ध: परलोकः। . न चालम्बनं कारणम्; आलम्बनस्य भावेऽपि रागादीनां कदाचिदशुभादिप्रतिसवयानसद्भावे सत्यनुत्पत्तेः । अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम्। असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात् तद्भावः । तथा हिअतीतानागतेऽपि विषये सङ्कल्पवशादभिवृद्धसुखादिविपर्यासस्य पुंसः प्रसिङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते। न हि यद्भावाभावयोर्यस्य भावाभावाविपर्ययः, तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात्। .. इतोऽपि नालम्बनवशाद् रागादीनां प्रवृत्तिः । तथा हि-यदि यथालम्बनमेव प्रवर्तेरन्, एवमालम्बनवशात् प्रवृत्ताः स्युर्यथा नीलादिज्ञानम्। न चैवं प्रवर्त्तन्ते, किं तर्हि ? आत्मात्मीय१. ० भिवृद्धिन:-गा। २. जै०, गाः पुस्तकयो स्ति। . ३.भावादीनां-पा०, गा०। Page #63 -------------------------------------------------------------------------- ________________ ४६७ नित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते, न च शुभादिरूपा विषयाः । न च यद्यदाकारशून्यं तत्तस्मालम्बनं युक्तम्; अतिप्रसङ्गात् । तत् = तस्मादारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्या: प्रथमभाविनोऽपीह जन्मनि ये रागादयः, ते सजातीयाभ्यासंवशात् प्रवर्त्तन्त इति ॥ १९४७-१९५२॥ यदि तर्हि विषया न कारणम्; कथं विषयोर्पानपाते रागादय उत्पद्यमाना दृश्यन्ते ? इत्याह लोकायतपरीक्षा विषयोपनिपाते तु सुखदुःखादिसम्भवाः । तस्मात् समानजातीयवासनापरिपाकजाः ॥ १९५३ ॥ रागद्वेषादयः क्लेशाः प्रतिसङ्ख्यानविद्विषाम् । अयोनिशोमनस्कारविधेयानां यथाबलम् ॥ १९५४ ॥ साक्षात् तु विषया नैव रागद्वेषादिहेतवः । एष हि क्रम : - विषयोपनिपाते. सतीन्द्रियजं सुखमुत्पद्यते, तस्माच्च सुखात् प्रतिसङ्ख्यानवैकल्ये सत्यात्मादिविपर्यासलक्षणायोनिशोमनस्कारे स्थितानां [G.548] पूर्वरागाद्याहितवासनापरिपाको भवति, ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न साक्षाद्विषयाः कारणम् । स्यादेतत्-स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, न त्वत्र काचिद्युक्तिः ? इत्याहएकः क्लेशो हि तत्र स्यात् सर्वेषां तस्य बोधवत् ॥ १९५५ ॥ एकइति एकाकारः । तत्रेति विषये । तस्येति विषयस्य । बोधरूपवदिति, नीलादिग्राहकाकारवत्। न चैकाकारस्तत्र क्लेशः प्रवर्त्तते । तथा हि- एकस्मिन् स्त्रीरूपे कस्यचिद्रागः, कस्यचिद् द्वेषः, 'कस्यचिदीर्ष्या - इत्यनेकाकारस्य प्रवृत्तिर्दृश्यते ॥। १९५३-१९५५ ॥ स्यादेतत्-न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः, किं तर्हि ? अन्येषां मैथुनादिसमाचारदर्शनात्, परोपदेशाद्वा ? इत्याह अन्यवृत्त्युपलम्भन परेभ्यः श्रवणेन वा । न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात् ॥ १९५६ ॥ अन्येषां वृत्तिः=चरितमिति यावत् ॥ १९५६॥ अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः । सभागगतिसम्पर्के प्रयान्त्येव हि विक्रियाम् ॥ १९५७ ॥ अदृष्टेत्यादिना तमेव व्यभिचारं दर्शयति । वृत्तान्तः - मैथुनादिसमुदाचारः । सभागा= सदृशी गतिर्यासां वराहीप्रभृतीनां तास्तथोच्यन्ते । ताभिः सह सम्पर्क:- समवधानम् । विक्रियेत विप्लुतिः । मैथुनसमुदाचार इति यावत् ॥ १९५७ ॥ संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः । स्वरसेनैव वर्तन्ते तथैव न मदादिवत् ॥ १९५८ ॥ १. आत्मीय० - पा०, गा० । ३. बोधवदिति पा०, गा० । २. अयोनिशोनमस्कार०- पा०, अयोनिसौमनस्कार०- गा० । एवमग्रेऽपि । Page #64 -------------------------------------------------------------------------- ________________ ४६८ तत्त्वसंग्रहे अवश्यं चैतदवसेयम्-अभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथा हि-ये प्रज्ञाशीलादयः संसारानुचिता:-संसारे नाभ्यस्ताः, ते स्वरसेन अयत्नेन न वर्तन्ते । मदादिवदिति वैधर्म्यदृष्टान्तः । मदः=दर्पः। अन्यथा मदादिवत् प्रज्ञादीनामपि स्वरसेनैव प्रवृत्तिः स्यात् ॥ १९५८॥ केचिदाहुः-“श्रेष्मणः सकाशाद्रागः, पित्ताद् द्वेषः, वातान्मोहः" इति, तत्राह-- बलासादिप्रभावेण न च तेषां समुद्भवः। पूर्ववद् व्यभिचारस्य सर्वथाऽप्युपलम्भतः ॥१९५९॥ । [G.549] तत्र बलासः श्लेष्मा। पूर्ववदिति। यथा विषयेषु व्यभिचार. उक्त:-"प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्' (तत्त्व० १९४९) इत्यादिना। किञ्च-श्वेष्माधुपचयापचाभ्यां न रागादीनामुपचयापचयौ भवतः । न च यद्भेदाद् यस्य भेदो न भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो न तु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं दृश्यते। न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्तः। यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि घ्यभिचारान्न श्लेष्मादिधर्मा रागादयः। तस्मादेते यदभ्यासपूर्वका आद्यभाविनः। स एवान्यभवः सिद्ध इति नास्तिकता' हता॥१९६०॥ तस्मादित्युपसंहारः। यदभ्यासपूर्वका इति। यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९५९-१९६० ॥ इहत्येत्यादिना परकीयं चोद्यमाशङ्कते इहत्याभ्यासपूर्वत्वे साध्ये दृष्टेष्टबाधनम्। भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम्॥१९६१॥ अविशेषेण साध्ये तु हेतीरस्य विरुद्धता। तथैवान्यभवाभ्यासहेतुत्वविनिवर्तनात् ॥१९६२॥ तत्रेदं चोद्यम्-ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यम्, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन् सिद्धे सामर्थ्यात् पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवति–इति पक्षत्रयम्। तत्र प्रथमे पक्षे दृष्टेष्टबाधनम् । न ह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टम्, नापि चेष्टं परलोकवादिनेति दृष्टेष्टयोर्बाधनम्। द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, न हि क्वचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव दृष्टान्तवदेव; अन्यभवाभ्यासपूर्वत्व-. स्येष्टस्याभावसाधनात् ॥ १९६१-१९६२ ॥ सामान्येनैवेत्यादिना प्रतिविधत्ते सामान्येनैषु साध्यत्वं न च हेतोविरुद्धता। न हि तेन विरोधोऽस्य येन तद् विनिवर्तयेत्॥१९६३॥ १. स्वरसेन-पा०. गा०। २. नास्तित्वता-पा०, गा० । Page #65 -------------------------------------------------------------------------- ________________ लोकायतपरीक्षा ४६९ (G.550) तृतीय एवात्र पक्षोऽभिप्रेतः । न च हेतोविरुद्धता; 'यस्मात् न हि तेनान्यभवाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद् विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपूर्वत्वं निवर्तयेत्। ___ अपि च-अयं लोकः, परलोकः-इत्यवस्थाभेदकृतं व्यवस्थामात्रमेतत्', बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नात्राभिनिवेष्टव्यम् ॥१९६३ ॥ इति लोकायतपरीक्षा॥ १. कस्मात्-पा०, गा०। २-२. ०कृतव्यवस्था०, पा०, गा०। ३. इतोऽग्रे 'प्रतिवादिसन्निभमित्येतत्' इति पाठो पा०, गा० पुस्तकयोः। Page #66 -------------------------------------------------------------------------- ________________ 23. बहिरर्थपरीक्षा "प्रतिबिम्बादिसन्निभम्'' (तत्त्व० ४) इत्येतत्प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादमुपक्षिपति' । तत्र "विज्ञप्तिमात्रमेवेदं त्रैधातुकम्, तच्च विज्ञानं प्रतिसत्त्वसन्तानभेदानन्तमविशुद्धं चानिधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, न त्वेकमेवाविकारि, यथोपनिषद्वादिनाम्'' इति विज्ञानवादिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा; बाह्यस्य पृथिव्यादिस्वभावस्य ग्राह्यस्याभावे ग्राहकत्वस्याप्यभावात्। सत्यपि वा सन्तानान्तरे ग्राह्यग्राहकलक्षणवैधुर्यात् । तत्र प्रयोगःयद्यज्ज्ञानं सत्तद् ग्राह्यग्राहकत्वद्वयरहितम्; ज्ञानत्वात्, प्रतिबिम्बज्ञानवत् । ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्वभावहेतुः। . न चाव्याप्तिरस्य हेतोर्मन्तव्या। तथा हि-न तावत् पृथिव्यादिबाह्योऽर्थोऽस्य ग्राह्यो विद्यते; तस्यैकानेकस्वभावशून्यत्वात् । प्रयोगः–यदेकानेकस्वभावं न भवति न तत्सत्त्वेन ग्राह्यं प्रेक्षावता, यथा व्योमोत्पलम् । एकानेकस्वभावरहिताश्च पराभिमताः पृथिव्यादय इति व्यापकानुपलब्धिः। तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाद् व्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास्य हेतोरसिद्धतामुद्भावयन्, यथोक्तम्-' भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम्' (तत्त्व० १८८७) इति । अस्याश्च प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन्, प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम्। तत् किमेतन्नु विच्छिन्नं विस्पष्टमवभासते?॥१९६४॥ [G.551] विच्छिन्नमित्यनेन ज्ञानाद् व्यतिरिक्तस्य ग्राह्यस्य सिद्धिमादर्शयति। विस्षष्टमित्यनेन तु प्रत्यक्षताम्। एतदेव प्रसङ्गेन द्रढयन्नाह तस्यैव प्रतिभासेऽपि नास्तितोपगमे सति। चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत्॥ १९६५॥ भासमान इत्यादिना प्रतिविधत्ते भासमान: किमात्माऽयं बाह्योऽर्थः प्रतिभासते। परमाणुस्वभावः किं किं वाऽवयविलक्षणः?॥१९६६॥ न तावत् परमाणूनामाकारः प्रतिवेद्यते। निरंशानेकमूर्ताभप्रत्ययाप्रतिवेदनात् ॥१९६७॥ व्यपेतभागभेदा हि भासेरन् परमाणवः। . नान्यथाऽध्यक्षता तेषामात्माकारासमर्पणात्॥१९६८ ॥ १. प्रतिविवादिसन्निभमित्येतत्-पा०, गा०। २. विज्ञानवादीदमुपक्षिपति-पा०, गा०। ३. मूर्तानां प्रत्यया०-गा० । Page #67 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४७१ तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा तरारब्धोऽवयवी, स्थूलोऽनारब्धो वा-इति पक्षाः । तत्र न तावदाद्यः; निरंशानामनेकेषामणूनां मूर्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात्, नित्यं स्थूलाकारस्यैव ज्ञानस्यानुभूयमानत्वात्। 'यद्वा-"प्रत्यये तेषामप्रतिवेदनात्" इति सप्तम्यन्तस्य पाठोऽसमस्तः । प्रयोगःयः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यये स्थूलाकारोपग्राहिणि परमाणुरनेको मूर्त इति व्यापकानुपलब्धिः; आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्तत्वात्। तामेव व्याप्तिं प्रतिपादयन्नाह-व्यपेतेत्यादि॥ १९६६-१९६८ ॥ ___ अथापि स्यात्–'समुदिता एवोत्पद्यन्ते विनश्यन्ति च' इति सिद्धान्तान्नैकैकरपरमाणुप्रतिभासः इति, यथोक्तं भदन्तशुभगुप्तेन "प्रत्येकं न चाणूनां स्वातन्त्र्येणास्ति सम्भवः। अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥" ( ) इति? तदेतदनुत्तरमिति दर्शयन्नाह- . साहित्येनापि जातास्ते स्वरूपेणैव भासिनः। त्यजन्त्यनंशरूपत्वं न चेत् तासु दशास्वमी ॥१९६९॥ तासु दशास्विति । सहितावस्थांसु॥१९६९॥ किञ्च-यदि निरंशाः परमाणवः, 'न तर्हि [G.552] मूर्त्ता इत्यभ्युपगन्तव्यम्' इति स्ववचनविरोधं प्रतिज्ञायामाह लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत्। कथं नाम न ते मूर्ता भवेयुर्वेदनादिवत् ॥१९७०॥ लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम्। एतदुक्तं भवति–यद्यपचीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्, तदा न मूर्ती वेदनादिवत् सिध्यन्ति; विशेषाभावात् ॥ १९७० ॥ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते तुल्यापरक्षणोत्पादाद् यथा नित्यत्वविभ्रमः। ..... अविच्छिन्नसजातीयग्रहे चेत् स्थूलविभ्रमः॥१९७१॥ ___स ह्यांह-"यथा सदृशापरापक्षणोत्पादाद्विप्रलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमः, तथा परमाणूनामविच्छिन्नदेशानां सजीतायानां युगपदग्रहणे स्थूल इति मानसो विभ्रमो भवति । ततश्च 'निरंशानेकमूर्तानां प्रत्यर्यप्रतिवेदनात्' (तत्त्व० १९६७) इत्यसिद्धो हेतुः" इति ॥ १९७१॥ स्वव्यापारेत्यादिना दूषणमाह स्वव्यापारबलेनैव प्रत्यक्षं जनयेद् यदि। न परामर्शविज्ञानं कथं तेऽध्यक्षगोचरा:!॥१९७२॥ क्षणिका इति भावाश्च निश्चीयन्ते प्रमाणतः। १. पा० गा० पुस्तकयो स्ति। २-२. प्रत्येकपरमाणूना-पा०, गा० । ३-३. च तासु-गा०॥ ॥ Page #68 -------------------------------------------------------------------------- ________________ ४७२ तत्त्वसंग्रहे अणवस्त्विति गम्यन्ते कथं पीतसितादयः॥१९७३॥ सूक्ष्मप्रचयरूपं हि स्थूलत्वाद् बाह्यचाक्षुषम् ।। पर्वतादिवदत्रापि समस्त्वेषाऽनुमेति चेत्॥१९७४॥ स्थूलत्वं वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न। न ह्यस्त्यवयवी स्थूलो नाणवश्च तथाविधाः॥१९७५ ॥ अथ देशवतानेन स्थितरूपं तथोदितम्। तथापि भ्रान्तविज्ञानभासिरूपेण संशयः॥१९७६ ॥ वैतथ्यात् स तथा नो चेद् व्यतिरेकेऽप्रसाधिते। तस्मादतिशयः कोऽस्य कार्यसंवादनं यदि॥१९७७॥ कार्यावभासिविज्ञानसंवादेऽपि 'न तूच्यते। सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥१९७८ ॥ [G.553] लिङ्गागमव्यापारानपेक्षमित्यवधारणेन दर्शयति। तथा हि-प्रत्यक्षमविशेषेणोत्पन्नमपि. सद् यत्रैवांशे यथा परिगृहीताकारपरामर्शं जनयति; स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति तद्गृहीतमप्यगृहीतप्रख्यम्। ततश्च नासिद्धो हेतुः; यतः प्रत्ययाप्रतिवेदनादित्यत्र प्रत्यक्षाभिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः । यच्चोक्तम्-"स्थूल इति मानस एष विभ्रमः" इति, तदप्यसम्यक्; तथा हि-प्रमाणेनाणौ सिद्धे सति स्याद्विभ्रमव्यवस्था। यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वग्रहो भ्रान्तो व्यवस्थाप्यते, न च तथा प्रमाणेन परमाणवः सिद्धाः; तेषामेव विचार्यमाणत्वात्। न चेयं स्थूलभ्रान्तिर्मानसी; स्पष्टप्रतिभासनात्। न च विकल्पानुबद्धस्य स्पष्टाकारो युक्तः; सामान्याकारस्यास्पष्टत्वात्। न च सामान्याकारमन्तरेण विकल्पो युक्तः। स्यादेतत्-अनित्यतादिवदणवोऽपि सिद्धा एवं प्रमाणतः । तथा हि-यद्यत् स्थूलं तत्तत् सूक्ष्मप्रचयात्मकम्, यथा पर्वतादयः। 'स्थूलं च बाह्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः । चाक्षुषग्रहणमचाक्षुषस्य व्यणुकादेर्व्यवच्छेदाय । तत्र यदि स्थूलत्वादिति पारमार्थिकं स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुः, तदा साध्यधर्मिणि दृष्टान्तमिति च धर्मिद्वयेऽपि प्रतिवादिनो न सिद्धं स्थूलत्वमिति ? तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः । अथ यदेतद्देशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्ध रूपं स्थूलत्वादित्युच्यते, तदा भ्रान्तेऽपि स्वप्नादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोरनैकान्तिकता। अथ 'अभ्रान्तत्वे सति' इति विशेषणमुपादीयतेः तदा विज्ञानवादिनं प्रति स्वस्थनेत्राज्ञानाकारस्य यावत् स्वप्रादिज्ञानाकारा व्यतिरेको विशेषो न प्रसाध्यते, तावन्न क्वचिदभ्रान्तत्वं सिद्धमिति विशेषणमप्यसिद्धम्। स्यादेतद्-अस्त्येव स्वस्थनेत्रादिज्ञानस्य स्वप्रादिज्ञानादर्थक्रियासंवादेन विशेष इति? १. आद्यचाक्षुषम्-पा०, गा०। २-२. ननूच्यते-पा०, गा०। . ३. ०वधारन- पा०। ४. आधचाक्षुष०-पा०, गा० । Page #69 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४७३ तत्र कोऽयमर्थक्रियासंवादो नाम? यदि बाह्यार्थप्राप्तिः, सा न सिद्धा; बाह्यर्थासिद्धेस्तस्यैव साध्यत्वेन प्रस्तुतत्वात्। " अथाभिमतार्थक्रियावभासि ज्ञानमेवार्थक्रियासंवादः, तदायमन्यथाऽपि बाह्यार्थालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोरनैकान्तिकतैव। कथमन्यथापि सम्भाव्यते? इत्याह-सामर्थ्यनियमाद्धेतोरिति। हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात् । कश्चिदेव हि समनन्तरप्रत्ययः किञ्चिद् विज्ञानं जनयितुं समर्थः, न सर्वः सर्वम्, यथा भवता बाह्योऽर्थ इति तत एव नियमः सिद्धः ॥ १९७२-१९७८ ॥ [G.554] तुल्यमित्यादिना सुमतेर्दिगम्बरस्य मतेन 'अप्रतिवेदनात्' इत्यस्य हेतोरसिद्धतामुद्भावयति तुल्यं रूपं यदा ग्राह्यमतुल्यं नैव गृह्यते। अणूनां द्वयरूपत्वे तदा किं नोपपद्यते ॥१९७९॥ तत्सामान्यविशेषात्मरूपत्वात् .सर्ववस्तुनः। तुल्यातुल्यस्वरूपत्वाद् द्विरूपा अणवः स्मृताः॥१९८०॥ समानं तत्र यद्रूपं तदक्षज्ञानगोचरम्। एकाकारमतो ज्ञानमणुष्वेवोपपद्यते॥१९८१॥ असमानं तु तद्रूपं योगिप्रत्यक्षमिष्यते। इति दुर्मतयः केचित् कल्पयन्ति समाकुलम् ॥१९८२॥ स. ह्येवमाह-"सामान्यविशेषात्मत्वात् सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरूपाः परमाणवः। तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते, नासमानम्। ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धाः परमाणवः" इति। समाकुलमिति अप्रतिष्ठम्; एकस्यापि रूपस्य प्रतिनिश्चितस्याभावात् ॥ १९७९-१९८२ ।। ननु च द्विरूपं वस्त्विति निश्चितरूपमुक्तमेव? सत्यमुक्तम्, अयुक्तं तूक्तमिति दर्शयन्नाह · द्वे हि रूपे कथं नाम युक्ते एकस्य वस्तुनः। द्वे तदा वस्तुनी प्राप्ते अपरस्पररूपतः॥१९८३॥ परस्परात्मतायां तु तद् द्वैरूप्यं विरुध्यते। विशेषश्चोपलभ्येत चक्षुरादिभिरिन्द्रियैः ॥१९८४॥ तथा हि-द्वाभ्यां रूपाभ्यां वस्तुतोऽन्यान्यत्वाद् द्वे एव वस्तुनी प्राप्ते; रूपद्वयस्यैव केवलस्यापरापरस्य भावात्, ततश्च नैकस्य द्विरूपत्वमुक्तम्। एकसमाद्वा वस्तुनो रूपद्वयस्याव्यतिरेकादेकवस्तुस्वरूपवद् रूपद्वयस्य परस्परात्मकतैवेति कथमेकं द्विरूपं स्यात् ! किञ्च- . सामान्यरूपाव्यतिरेकाद् विशेषरूपस्योलम्भप्रसङ्गः । ततश्चेयमसङ्कीर्णा व्यवस्था न प्राप्नोति'समान रूपमक्षज्ञानगोचरोऽसमानं तु योगिप्रत्यक्षमिष्यते' इति ॥ १९८३-१९८४ ॥ १-१. ०परस्वभावात्-गा०। Page #70 -------------------------------------------------------------------------- ________________ ४७४ तत्त्वसंग्रहे किञ्च-एकं द्विरूपमिति न केवलमेतत् परस्परव्याहतम्, इदं तु व्याहततरं यत् परस्परविरुद्धरूपद्वयात्मकमिति दर्शयति परस्परविरुद्धात्मनैकं रूपं कथं भवेत्। [G.555] तथा हि-तुल्यातुल्ये रूपे परस्परपरिहारस्थितलक्षणे, तत् कथं तदात्मकमेकं भवेत् ! संवित्तेश्चेत्यादिना कुमारिलमतमाशङ्कते संवित्तेश्च विरुद्धानामेकस्मिन्नाप्यसम्भवः ॥१९८५॥ एकाकारं भवेदेकमिति नेश्वरभाषितम्। तथा हि तदुपेतव्यं यद् यथैवोपलभ्यते ॥१९८६॥ स ह्याह-"एकस्मिन् वस्तुनि परस्परविरुद्धानामाकाराणामसम्भव इत्येतन्नास्ति। कस्मात् ? संवित्तेः कारणात् । तथा हि-एकाकारेणैवैकेन वस्तुना भवितव्यमिति नेयमाज्ञा राज्ञाम्, किन्तु यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्; प्रतीतिनिबन्धनत्वाद् वस्तुव्यवस्थायाः। एकानेकाकारा च सत्तारूपादिभेदतः प्रतीतिर्भवन्ती समुपलभ्यते। तस्मात् तथैव व्यवस्थाप्यते" इति ॥ १९८५-१९८६॥ तन्नेत्यादिना प्रतिविधत्ते तन्नासतोऽपि संवित्ते: कम्बुपीतादिरूपवत्। । विरुद्धधर्मसङ्गात् तु नान्यद् भेदस्य लक्षणम् ॥१९८७॥ एवं सति न किञ्चिद् विज्ञानं भ्रान्तं स्याद्। भेदव्यवहारोच्छेदप्रसङ्गश्च। अथ बाध्यमानत्वात् कस्यचिद् भ्रान्तत्वं स्यात् ? तदैकस्मिन्ननेकविज्ञानं बाध्यमानं कथमभ्रान्तं भवेत् ! एवं तावदणूनां न प्रत्यक्षतः,नाप्यनुमानतः सिद्धिरिति न बाह्यार्थापह्नवे प्रत्यक्षविरोधः प्रतिज्ञायाः । नापि हेतोरसिद्धता ॥ १९८७॥ ... शङ्का-इदानीं परः 'एकानेकस्वभावरहितत्वात्' इत्यस्य हेतोः सन्दिग्धासिद्धतामुद्भावयन्नाह मा भूत् प्रमाणतः सिद्धिरणूनामस्तु संशयः । अभावनिश्चयस्त्वेषां कथं प्रेक्षावतां भवेत् ? ॥ १९८८॥ संयुक्तमित्यादिना प्रतिविधत्ते संयुक्तं दूरदेशस्थं नैरन्तर्यव्यवस्थितम्। एकाण्वभिमुखं रूपं यदणोर्मध्यवर्तिनः ॥१९८९॥ अण्वन्तराभिमुख्येन तदेव यदि कल्प्यते। प्रचयो भूधरादीनामेवं सति न युज्यते॥१९९०॥ अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते। .. कथं नाम भवेदेकः परमाणुस्तथा सति॥१९९१॥ १-१. नैकरूपं-पा०, गा०। २. पा० पुस्तके नास्ति। . ३-३. नाप्यनुमानसिद्धिरिति-पा०। ४. अभावस्तेषां-पा०। Page #71 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४७५ [G.556]. प्रयोगः-यदेकानेकस्वभावरहितं तदसद्व्यवहारयोग्यम्, यथा वियदब्जम्। एकानेकस्वभावरहिताश्च पराभिमता: परमाणव इति स्वभावहेतुः। न चासिद्धो हेतुरिति मन्तव्यम्। तथा हि-एकत्वं तावदणूनामसिद्धम्; भूधरादिप्रचितरूपाणां दिग्भागभेदस्य विद्यमानत्वात् । तमेव दिग्भागभेदं भूधराधुपचयान्यथानुपपत्त्या परमाणूनां प्रसञ्जयन्नेकत्वनिषेधं तावदाह-संयुक्तं दूरदेशस्थमित्यादि। तत्र केचिदाहु:-परस्परं संयुज्यन्ते परमाणव इति, सान्तरा एव नित्यं न स्पृशन्तीत्यपरे, निरन्तरत्वे तु स्पृष्टसंज्ञेत्यन्ये । तत्रैतस्मिन् पक्षत्रयेऽपि मध्यवर्तिनः परमाणोर्बहुभिः परिवारितस्य यदि दिग्भागभेदो न स्यात्, तदा चित्तचैत्तादिकलापस्येव प्रचयो न स्यात्; अनंशत्वात् । तथा हि-येनैकरूपेणैकाण्वभिमुखो मध्यवर्ती परमाणुस्तेनैवापरपरमाण्वभिमुखो यदि स्यात्, तदा परिवारकाणामणूनामेकदेशत्वप्रसङ्गात् प्रचयो न स्यात् । प्रयोग:-यदेकरूपपरमाण्वभिमुखस्वभावं भवेत्, तदेकदेशम्, यथा तस्यैव पूर्वदेशस्थितः परमाणुः, एकप्रासादाभिमुखपूर्वप्रासादवद्वार। एकरूपपरमाण्वभिमुखस्वभावाश्च सर्वे परिवार्यावस्थिताः परमाणव इति स्वभावहेतुः। अतः प्रचयो न स्यात्। अथान्येन रूपेणाभिमुखः? तदा दिग्भागभेदस्य विद्यमानत्वाद् घटिकादिवदेकत्वं न प्राप्नोति! भदन्तशुभगुतस्तु प्राह-"यथैकस्वभावस्यासव्व्यादिव्यावृत्तस्याने सामान्यं न तत्त्वेन कल्प्यते, एमिहापि परमाणूनामनेकवर्तित्वादनेकत्वं कल्प्यते, न भूतार्थेन। तथा हि-न दिक्पदार्थो नामास्ति कणाददिकल्पितः, तस्यैकस्वरूपत्वादनेकरूप: पूर्वादिप्रत्ययो नस्यात्। केवलमणव एव पौर्वापर्येणावस्थिता दिक्शब्दवाच्याः, ततश्च दिग्भागभेदवत्त्वादिति केवलं बहुभिः परिवारणमेवोक्तं स्यात्, न सावयवत्वम्" ( )इति, तदेतदसम्यक्; तथा हि.-निरवयवत्वाच्चित्तस्येवाणूनां परमार्थतो नोर्ध्वाधोभागाः सन्तीति बहुभिः परिवारणमेव न स्यात्, चित्तचैतसिकादिवत् । ततश्च परिवारकाणामणूनां परमार्थेनाभावात् कथं तद्द्वारेणानेकमध्यवर्त्तित्वम्, येनानेकत्वं देशकृतं कल्प्येत! अथासत्यपि परमार्थत ऊर्ध्वाधोभागवत्त्वे बहुभिः परिवारणं स्यात्, तर्हि चित्तचैत्तानामपि स्यात्। ततश्च परमाणुवच्चित्तादीनामपि देशस्थत्वं स्यात् । नो चेत्, परमाणूनामपि न स्यात्। ततश्च प्रचयो न स्याच्चित्तादिवदित्येकान्तः। - स्यादेतत्-यथा वर्तमानचित्तलक्षणस्यातीतानागताभ्यां' [G.557] चित्तक्षणाभ्यां कालकृतनैरन्तर्यमस्ति, अथ च न वर्तमानचित्तक्षणस्य कलामुहूर्तादिवत् सावयवत्वम्; एवमणूनां सत्यपि बहुभिः परिवारणे न देशकृतं सावयवत्वं भविष्यति? तदेतदसम्यक्; न हि वर्तमानचित्तक्षणस्य पूर्वोत्तराभ्यां नैरन्तर्यं परमार्थतोऽस्ति; तदानीं तयोरसत्त्वात्। न चासता सह पौर्वापर्यं भाविकं युक्तम्; केवलं सहभूतयोर्न कार्यकारणभावोऽस्तीति तद्वारेण परिकल्प्य समुत्थापितं पूर्वापरयोः क्षणयोः सत्त्वं प्राक् पश्चादभाववत् । न चैवमणूनां देशकृतं पौर्वापर्यं परिकल्पितम् प्रचयाभावप्रसङ्गात्। किञ्च-न तावदहेतुकत्वं भावानां युक्तिमत्; १. स्वरूप-पा०, गा० . २. ०प्रासादव-पा०,' ३. घटादिवत्त्वं-पा०, गा० । ४. चित्तचैत्तादिवत्-पा०, गा०। ५. ०चित्तक्षण-पा०, गा०। ६. चित्तलक्षणाभ्यां-पा०, गा० । ७. पा०, गा० पुस्तकयो स्ति। ८. न कलादिमुहूर्तवत्-गा०। ९. वर्तमानचित्तलक्षणस्य-जै०। Page #72 -------------------------------------------------------------------------- ________________ ९ ॥ ४७६ तत्त्वसंग्रहे नित्यं सत्त्वादिप्रसङ्गादिति योऽपि सांवृतत्वं भावानां प्रतिपन्नः, तेनाप्यवश्यं सर्वभावानां सहेतुकत्वमेष्टव्यम्। सति च सहेतुकत्वे न तावत् समकाले कार्यकारणे युक्ते। नापि · प्राक्कार्योत्पत्तेः, कारणस्यासत्त्वेनासामर्थ्यात् । पश्चादपि कार्ये समुत्पन्ने; हेतोरनुपयोगात् । अतः प्राग्भावः सर्वहेतूनामवश्यमङ्गीकर्तव्यः । यथोक्तम् "असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः। प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सह"॥ ___ (प्र० वा० २.२४६) इति। तदेवं निरंशत्वेऽपि सर्वभावानां न्यायतोऽवस्थितं कालकृतं पौर्वापर्यम्, देशकृतं तु कथं स्याद्यदि सावयवत्वं न स्यात्?-इति चोद्यते। अथासत्यपि सावयवत्वे देशकृतं पौर्वापर्यं स्यात्, चित्तचैत्तानामपि स्यादविशेषादित्युक्तम्। मूर्तत्वकृतोऽस्ति विशेष इति चेत् ? न; तदेवासिद्धमसति सावयवत्वे। केवलं पर्यायेम सावयवत्वमेवोक्तं स्यात्, नान्यो विशेष इति यत्किञ्चिदेतत्। तस्मात् सर्वभावानां न्याय्ये कालकृते पौर्वापर्ये सति यदेतदपरमधिकं कस्यचिद् देशकृतं पौर्वापर्यं तत् सावयवत्वमन्तरेण न सम्भवतीति युक्तमुक्तम्- "दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते" ( ) इत्यलं विस्तरेण ॥ १९८९-१९९१ ॥ ___अत्र केचिदाहुः- "त' एव तहणीयांसः प्रदेशाः सन्तु परमाणवः, तत्राप्यवयवकल्पनायां पुनरपि प्रदेशानामेवाणुत्वं भविष्यति, यदि परमनवस्थैव, न तु पुनः सावयवत्वप्रसङ्गेन शक्यतेऽणूनां प्रज्ञप्तिसत्त्वमापादयितुम् । अथापि प्रज्ञप्तिसत्वम्? एवमपि नियमेनैव प्रज्ञप्त्युपादानमङ्गीकर्त्तव्यम्। यत्तत्प्रज्ञप्त्युपादानं तस्यैव परमाणुत्वं भविष्यति। अथासत्त्वमेवाणूनां साध्यते? एवमपि दिग्भागभेदादित्यसिद्धत्वं हेतोः। न हि खरविषाणादयोऽत्यन्तासन्तः पूर्वादिदिग्भागभेदवन्तो भवन्ति । नापीदं प्रसङ्गसांधनं दिग्भागभेदस्यानभ्युपगतत्वात्" इति। अत्र प्रतिविधानमाह अपेतभागभेदश्च यः परैरणुरिष्यते। तत्रैवेयं कृता चिन्ता नानिष्टासम्भवस्ततः ॥ १९९२ ॥ भागानां परमाणुत्वमङ्गीकुर्वन्ति ते यदा। स्वप्रतिज्ञाच्युतिस्तेषां तदाऽवश्यं प्रसज्यते॥१९९३॥ प्रसङ्गसाधनत्वेन नाश्रयासिद्धतेह च। पराभ्युपेतयोगादिबलादैक्यं पोह्यते॥१९९४॥ तदेवं सर्वपक्षेषु नैवैकात्मा स युज्यते। एकानिष्पत्तितोऽनेकस्वभावोऽपि न सम्भवी॥१९९५ ॥ असन्निश्चययोग्योऽतः परमाणुर्विपश्चिताम्। . एकानेकस्वभावेन शून्यत्वाद् वियदब्जवत्॥१९९६॥ [G.558) अवश्यं हि परिनिष्ठितरूपं किञ्चिद् वस्तु परमाणुत्वेन तद्वादिनाऽङ्गीकर्त्तव्यम्; अन्यथा १-१. एवं-पा०, गा०। Page #73 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ह्यनवस्थायामनवधारितरूपत्वादनुपाख्यत्वमेव स्वयं प्रतिपादितं स्यात् । ततश्चेष्टसिद्धिरेव परस्य कृता स्यात्। तस्माद् यदेव परिनिष्ठितं त्वया व्यवस्थापितमणुत्वेन, तत्रैवानपाश्रितानवस्थाविकल्पे यदा चिन्ता क्रियते तदा कथमनवस्था स्याद्, यदि परमनवस्थया स्वाभ्युपगमविरोधः कृतः स्यात् ! न तु परस्य किञ्चिदनिष्टमापादितम् । एतावतैव हि परस्येष्टसिद्धेः प्रसङ्गसाधनमेवेदम्। न चासिद्धता हेतोः । तथा हि- परेण परमाणूनां संयुक्तत्वं नैरन्तर्यं तथा बहुभिः सान्तरैः परिवारणं चेत्यभ्युपगतम्; अन्यथा कथं प्रचयो भवेत् ! ततश्च यद्यपि दिग्भागभेदो वाचा नाभ्युपगतः, तथापि संयुक्तत्वादिधर्माभ्युपगमबलादेवापतति । न ह्यसत्यूर्ध्वाधोभागादिदिग्भागभेदे संयुक्तत्वादिपक्षत्रयं युक्तं चित्तादिवदित्युक्तम् । यच्चोक्तम्—'' अणुप्रज्ञप्तेरवश्यमुपादानमङ्गीकर्तव्यम्, यत्तदुपादानं स एव परमाणुर्भविष्यति' इति, तदत्रास्त्येव मिथ्याशास्त्र श्रवणचिन्ताहितवासनापरिपाको वातायनादिरेणुप्रतिभासा बुद्धिरणुभ्रान्तेर्निबन्धनम् । न हि यत्प्रज्ञप्त्यां च तदेव कारणं युक्तम्; अप्रज्ञप्तिसत्त्वप्रसङ्गात्, अन्यथाऽऽत्मप्रज्ञतेरात्मैव कारणं स्यात्, न स्कन्धाः । ततश्चाणुवदात्मप्रतिषेधोऽपि न स्यात् । एवं तावदेकत्वं परमाणूनामसिद्धम् । तदसिद्धौ' नाप्यनेकत्वं सिद्धम्, तत्सन्देहात्मकंत्वात् तस्येति नासिद्धोऽणूनामभावव्यवहारे साधनो हेतुः ॥ १९९२-१९९६ ॥ परमाणोरयोगाच्च न सन्नवयवी यतः । परमाणुभिरब्धः स परैरुपगम्यते ॥ १९९७॥ ४७७ - एवं तावद् बाह्यार्थस्यानेकस्वभावरहितत्वं प्रसाध्य इदानीमेकस्वभावरहितत्वं प्रसाधयन्नाह – परमाणोरयोग/च्चेत्यादि । [G.559] यैरप्यनारब्धः परमाणुभिस्स्थूल इष्टः, तेषां सोऽपि परमाणुवद्दिग्भागभिन्नत्वादेको न युक्तः ; पाण्यादिकम्पादौ सर्वकम्पादिप्रसङ्गात् । स्पष्टत्वाद्बहुशश्चर्वितत्वान्न पृथक् तस्य दूषणमुक्तम् । तदेवं बाह्यार्थाभावव्यवहारसाधने यदेकानेकस्वभावं न भवतीत्यादौ प्रयोगे नासिद्धो हेतुरिति सिद्धो बाह्यस्य = पृथिव्यादेर्ग्राह्यस्यासद्व्यवहारः । तदसिद्धौ ग्राहकत्वमपि ज्ञानस्य तदपेक्षं कल्पितं नास्तीति सिद्धा विज्ञप्तिमात्रता ॥ १९९७॥ तदेवमर्थायोगाद् विज्ञप्तिमात्रतां प्रतिपाद्य, सम्प्रति ग्राह्यग्राहकलक्षणवैधुर्यात् प्रतिपादयन्नाह - अनिर्भासं सनिर्भासमन्यनिर्भासमेव च । विजानाति न च ज्ञानं बाह्यमर्थं कथञ्चन ॥ १९९८ ॥ न निराकारेण, नापि साकारेण, नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति; तस्मादात्मसंवेदनमेव सदैव ज्ञानं सत्यपि बाह्ये सन्तानान्तर इति सिध्यति विज्ञप्तिमात्रता । कैश्चिदन्याकारमपि ज्ञानमन्याकारस्यार्थस्य संवेदकमिष्टम्, यथा किल पीताकारमपि ज्ञानं शुक्लशङ्खग्राहीति । यथाह कुमारिल : १. पा० गा० पुस्तकयोर्नास्ति । २. च प्रत्ययो - पा०, गा० । ३. ०धोभागादिभेदे- पा०, गा० । ५-५. पा०, गा० पुस्तकयोर्नास्ति । ६. बाह्यार्थाव्यवहार० पा०, गा० । ४. तत्प्रज्ञप्त्यां- गा० । Page #74 -------------------------------------------------------------------------- ________________ ४७८ तत्त्वसंग्रहे "सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्। जन्मन्येकत्र भिन्ने वा सदा कालान्तरेऽपि च॥" (ो०वा०,निरा०१०८)इति। अतस्तृतीयं पक्षान्तरमाशङ्कितम् ॥ १९९८ ॥ ननु चात्मसंवेदनेऽप्येतेऽनिर्भासादयो विकल्पा: कस्मान्नावतरन्ति? इत्याह विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायतें। इयमेवात्मसंवित्तिरस्य याऽजडरूपता॥१९९९॥ . न हि ग्राहकभावेनात्मसंवेदनमभिप्रेतम्, किं तर्हि ? स्वयम्=प्रकृत्या प्रकाशात्मतया नभस्तलवालोकवत् ॥ १९९९ ॥ अथ कस्माद् ग्राह्यग्राहकभावेन नेष्यते? इत्याह क्रियाकारकभावेन न स्वसंवित्तिरस्य तु। एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः॥२०००॥ तदस्य बोधरूपत्वाद् युक्तं तावत् स्वेवदनम्। ' ' परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ॥ २००१॥ [G.560] त्रैरूप्यम्-वेद्यवेदकवित्तिभेदेन.॥ २०००-२००१॥ अथापि स्याद्- बाह्यस्याप्यात्मसंवित्तिवद्विनैव ग्राह्यग्राहकभावेन संवित्तिर्भविष्यति? इत्याह न हि तद्रूपमन्यस्य येन तद्वेदने परम्। संवेद्येत विभिन्नत्वाद् भावानां परमार्थतः ॥ २००२॥ यद्यप्यसदादिव्यावृत्त्या सदादिरूपमेकं भावेषु कल्प्यते, तथापि तस्य प्रतिपादनार्थम्, परमार्थतो भेदादेकत्वं नास्त्येव, इत्याह-परमार्थत इप्ति ॥ २००२ ॥ . स्यादेतद्-यदि नाम भिन्नो बाह्योऽर्थो ज्ञानात्, तथापि वेद्यो भविष्यति ज्ञानवत् ? इत्याह बोधरूपतयोत्पत्तेर्ज्ञानं वेद्यं हि युज्यते। न त्वर्थो बोध उत्पन्नस्तदसौ वेद्यते कथम्॥ २००३॥ एवं स्वसंवेदनं प्रसाध्य, बाह्यस्येदानीं यथा निराकारेण ज्ञानेन वेदनमयुक्तं तथा प्रतिपादयन्नाह निर्भासिज्ञानपक्षे तु तयोर्भेदेऽपि तत्त्वतः। प्रतिबिम्बस्य ताद्रूप्याद् भाक्तं स्यादपि वेदनम् ॥२००४॥ येन त्विष्टं न विज्ञानमाकारोपरागवत् । तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥२००५॥ प्रतिबिम्बस्येति ज्ञानाकारस्य। ताप्यादिति अर्थसारूप्यात् । भाक्तमिति अमुख्यम् । अयमपीति अमुख्यः ताद्रूप्यादुपकल्पितः ।। २००४-२००५ ।। १. तथापि-जै०। . २. सारूप्यात्-पा०, गा०। Page #75 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा स्यान्मतिः- दन्तिदाह्यादेर्यथाऽसिज्वलनादयः । अताद्रूप्येऽपि कुर्वन्ति छेददाहादयस्तथा ? ॥ २००६ ॥ न अथापि स्यात् - यथा खड्गो हस्त्यादिकं छिनत्ति, यथा वा वह्निर्दाह्यं दहति, चैते खड्गादयो हस्त्यादिरूपाः, तथा ज्ञानमप्रतिपन्नविषयाकारमपि विषयं परिच्छेत्स्यतीति, एतत् स्यान्मतिरित्यादिना शङ्कते । छेददाहादीत्येतदपेक्ष्य दन्तिदाह्यादेरिति षष्ठी। अत इति एतज्ज्ञानम् । आदिशब्देन प्रतीपादयो नीलादीनां यथाप्रकाशका इत्यादि गृह्यते ॥ २००६ ॥ तदिदमित्यादिनोत्तरमाह-. तदिदं विषमं यस्मात् ते तथोत्पत्तिहेतवः । सन्तस्तथाविधाः सिद्धा न ज्ञानं जनकं तथा ॥ २००७ ॥ [G.561] खड्गादयो हि हस्त्यादीनामुत्पादका एव सन्तो दाहकादित्वेन प्रसिद्धाः, तथा हि—खड्गादिघाराभिघाते विशिष्टसन्धयो गजास्समुपजायन्ते, तथा वह्निसम्पर्कादिन्धनमङ्गारादिरूपम्, एवं घटादयोऽप्यालोकवशाज्ज्ञानजननयोग्या भवन्ति; न त्वेवं ज्ञानेन विषयस्य कश्चिदुपकारः क्रियते, किन्तु विषयेणैव विज्ञानं विशिष्टमुपजन्यत इति कथमकिञ्चित्करं तस्य वेदकं भवेत् । न च तत्कार्यत्वमेव तद्वेकत्वं विज्ञानस्येति युक्तं कल्पयितुम्; मा भूच्चक्षुरादिवेदकत्वमप्यस्येति ॥ २००७॥ भदन्तशुभगुप्तस्त्वाह - " विज्ञानमनापन्नविषयाकारमपि विषयं प्रतिपद्यते; तत्परिच्छेदरूपत्वात्, तस्मान्नाशङ्का कर्त्तव्या - कथं परिच्छिनत्ति, किंवत् परिच्छिनत्ति" इति । आह च"कथं तद् ग्राहकं तच्चेत्तत्परिच्छेदलक्षणम्। विज्ञानं तेन नाशङ्का कथं तत्किंवदित्यपि ॥ ( "" ) इति । तदत्राहं ४७९ तत्परिच्छेदरूपत्वं विज्ञानस्योपपद्यते । ज्ञानरूपः परिच्छेदो यदि ग्राह्यस्य सम्भवेत् ॥ २००८ ॥ अन्यथा तु परिच्छेदरूपं ज्ञानमिति स्फुटम् । सिद्धे हि व्यतिरिक्तार्थपरिच्छेदात्मकत्वे सति सर्वमेतत् स्यात्, तदेव तु न सिद्धम् । तथा हि–न' ज्ञानं सत्तामात्रेण परिच्छिनत्ति; सर्वपरिच्छेदप्रसङ्गात् । नापि तत्कार्यतया; चक्षुरादेरपि परिच्छेदापत्तेः । न च साकारतेष्टा, येन ताद्रूप्यादभाक्तं भवेत् तत्संवेदकम् । तस्माद् ग्रायस्य यः परिच्छेदः स यदि ज्ञानरूपो भवेत्, एवं ज्ञानस्यार्थपरिच्छेदरूपत्वं भवेत्; अन्यथा कथमर्थपरिच्छेदरूपत्वं ज्ञानस्येति स्पष्टभिधीयते । ततश्चार्थस्य परिच्छेदाद् व्यतिरेकात्तु ज्ञानात्मतैव जातेति सिद्धा विज्ञप्तिमात्रता । : स्यादेतत्-कोऽप्यस्य विशेषोऽस्ति येनार्थमेव परिच्छिनत्ति स चेदन्तया निर्देष्टुं न शक्यते ? इत्याह वक्तव्यं न च निर्दिष्टमित्थमर्थस्य वेदनम् ॥ २००९ ॥ भवतीति विशेषः । यद्यप्यसाधारणं वस्तु सर्वमेव निर्देष्टं न शक्यते, तथाप्युद्भा १. विस्पष्ट०- पा०, गा० । ३. न पाए। २. दविभक्तं- पार, गा० । و Page #76 -------------------------------------------------------------------------- ________________ ४८० तत्त्वसंग्रहे वनासंवृत्त्या कथ्यत एच; अन्यथा हि रूपादीनामपि विशेषो न वक्तव्यः स्यात् । न चेत्थमनवधारितेन रूपेणार्थस्य संवेदनं ज्ञानमिति विस्पष्टमसंशयं निर्दिष्टं भवति; तस्मादनिरूपितेन [G.562]रूपेण भावव्यवस्थाने सुव्यवस्थिता भावा इति यत्किञ्चिदेतत् ।। २००८२००९॥ , स्यादेतत्। परिच्छेद्यार्थाभावे कस्यासौ.परिच्छेदो भवेत् ? इत्याह__ परिच्छेदः स कस्येति न च पर्यनुयोगभाक्। परिच्छेदः स तस्यात्मा सुखादेः साततादिवत् ॥२०१०॥ आत्मैव हि स तस्य प्रकाशात्मतया परिच्छेद इत्युच्यते, यथा सुखादेः साततेति । न हि सुखस्येति व्यतिरेकनिर्देशमात्रेण ततोऽन्यता सातता भवेत्। तस्माद् यद्यपि नीलस्य परिच्छेदः पीतस्येति वा व्यतिरेकीव व्यपदेशः, तथापि स्वभाव एव स तथा नीलादिरूपेण प्रकाशमानत्वात् तथोच्यते'; स्वसंवेदनरूपत्वाज्ज्ञानस्य ॥ २०१०॥ . . ' अथ कोऽयं स्वसंविदर्थो यद्बलात्तथोच्यते? इत्याह- . स्वरूपवेदनायान्यद् वेदकं न व्यपेक्षते। . न चाविदितमस्तीदमित्यर्थोऽयं स्वसंविदः॥२०११॥ व्याप्तमित्यादिना स्वरूपवेदनायान्यन्न व्यपेक्षत इत्यत्र कुमारिलश्चोधमाशङ्कते व्यापृतं ह्यर्थवित्तौ च नात्मानं ज्ञानमृच्छति।। तेन प्रकाशकत्वेऽपि बोधायान्यत् प्रतीक्षते ॥२०१२॥ स ह्याह-यद्यपि ज्ञानं प्रकाशात्मकम्, तथाप्यात्मप्रकाशनाय परमपेक्षते। न तु स्वयमात्मानमृच्छति-प्रतिपद्यते, तस्यार्थप्रकाशन एव व्यापृतत्वात्। न ह्येकत्र व्यापृतस्य तदपरित्यागेनान्यत्र व्यापारणं युक्तम् ॥ २०१२ ॥ अत्र प्रदीपेन व्यभिचारितामाशङ्कय पक्षान्तरमाह ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्। न चात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम्॥२०१३॥ ननु चासत्यात्मप्रकाशात्मकत्वे बाह्यप्रकाशकत्वमप्यस्य कथं व्यवस्थाप्यते? इत्याह सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा। रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ॥२०१४॥ यथा चक्षुरादीनां रूपादौ विषये प्रकाशकत्वव्यवस्थानमसत्यप्यत्मप्रकाशकत्वे, तथाऽत्रापि ज्ञाने भविष्यति ॥ २०१४॥ [G.563] स्यादेतत्। किमित्यात्मानमन्तरङ्ग परित्यज्य बाह्यमेव प्रकाशयति? इत्याह प्रकाशकत्वं बाहोऽर्थे शक्त्यभावात्तु नात्मनि। शक्तिश्च सर्वभावानां नैवं पर्यनुयुज्यते॥ २०१५॥ १. सा तथा-पा०, गा०। २-२. प्रकाशमानत्वास्तथो-जै०; प्रकाशमानत्वाथो०- पा० । ३. तत:-पा०, गा०। ४. बाह्योऽर्थे– पा०, गा०। Page #77 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा किमित्यात्मप्रकाशने शक्तिर्नास्ति ? इत्याह- शक्तिश्च सर्वभावानामित्यादि । यथाह"अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् !" इति ॥ २०१५ ॥ चेत्यादिना प्रतिविधत्ते ननु चार्थस्य संवित्तिर्ज्ञानमेवाभिधीयते । तस्यां तदात्मभूतायां को व्यापारोऽपरो भवेत् ॥ २०१६ ॥ इत्याह यदुक्तम्–“व्यापृतं ह्यर्थवित्तौ" (तत्त्व० २०१२) इति, तदसङ्गतम् ; नह्यर्थवित्तिरन्या ज्ञानात्। तथा हि-वित्तिरुपलब्धिरर्थप्रतीतिर्विज्ञप्तिरिति ज्ञानमेवैतैः पर्यायैरभिधीयते । तस्यां चार्थवित्तौ तदात्मभूतायाम् कीदृशोऽपरो ज्ञानस्यार्थसंवेदनात्मको भवेदात्मन्यव्यतिरिक्तो येनार्थवित्तौ व्यापृतमिति स्यात् ' ! न चात्मन्येव व्यापृतिर्युक्ता ॥ २०१६ ॥ स्यादेतत्, ज्ञानात्मत्वमेवार्थवित्तेः कथं सिद्धम्, येन पर्यायता ज्ञानार्थसंवित्त्योः ? अर्थस्यानुभवो रूपं तच्च ज्ञानात्मकं? यदि । - तदर्थानुभवात्मत्वं ज्ञाने. युक्तं न चास्ति तत् ॥ २०१७॥ उपेतार्थपरित्यागप्रसङ्गात् तस्य तु स्वतः । जातेऽप्यनुभवात्मत्वे नार्थवित्तिः प्रसिध्यति ॥ २०१८ ॥ अर्थस्यानुभवोऽवश्यं रूपम् = स्वभावोऽङ्गीकर्त्तव्यः । अन्यथा कथं तत्र ज्ञानं व्याप्रियेत ! न ह्यसति शशविषाणादौ कस्यचिद् व्यापारणं युक्तम् ! ततश्च तदर्थानुभवात्मकं रूपम्=स्वभावो यदि ज्ञानादव्यतिरिक्तं भवेत्, तदा ज्ञानेऽर्थानुभवात्मकत्वं यत्तदुक्तम् — “ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्” (तत्त्व० २०१३) इति, तद्युक्तं स्यात् । कदाचिन्निर्बध्यमानोऽर्थानुभवादव्यतिरिक्तं ज्ञानमभ्युपगच्छेदपि पर इत्याह- न चास्ति तदिति । तत् = ज्ञानादतिरिक्तमनुभवस्य' । उपेतोऽर्थः = अभ्युपगतो ज्ञानस्यात्मसंवेदनविरहलक्षणः, तस्य परित्यागप्रसङ्गः; ज्ञानस्यार्थानुभवाव्यतिरेकाभ्युपगमे स्वसंवित्तिप्रसङ्गात् । [G.564] स्यादेतत्, नार्थानुभवात्मत्वाज्ज्ञानस्य प्रकाशकत्वमिष्टम्, किं तर्हि ? अनुभवात्मत्वादेव केवलादित्याह - तस्य तु स्वत इत्यादि । तस्य = ज्ञानस्य । यद्यप्यनुभवात्मकत्वमेव केवलं जातं नार्थानुभवात्मत्वम्, तथा 'नीलस्येयं संवित्तिर्न पीतस्य' इत्यादिभेदेनार्थसेवित्तिर्न सिध्येत् ।। २०१७-२०१८ ।। किमिति न सिध्येत् ? इत्याह ४८१ - न हि तत्र परस्यास्ति प्रत्यासत्तिर्निबन्धनम् । १. भवेत् - पा०, गा० । ३. ०रिक्तत्वमनु० - पा०, गा० । यथा साकारविज्ञानपक्षेऽर्थप्रतिबिम्बकम् ॥ २०१९ ॥ परस्येति अनाकारज्ञानवादिनः, यस्येदं दर्शनम् -' आकारवान् बाह्योऽर्थो निराकारा बुद्धि:' इति ॥ २०१९ ॥ ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमित्यत्राह - २-२. ...... नात्मकं- पा० । ४. तथा च- गा० । Page #78 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे प्रकृत्या जडरूपत्वान्नास्यात्मानुभवो यदि । ज्ञानसंवेदनाभावात् परार्थानुभवस्तदा ॥ २०.२० ॥ यदि विज्ञानं जडरूपतयाऽऽत्मानं न संवेदयते, तदा तस्य स्वतोऽप्रत्यक्षत्वेऽर्थानुभवोऽप्यप्रत्यक्षतया नष्टः स्यात् ॥ २०२० ॥ ४८२ स्यादेतद्- यदि नाम ज्ञानमप्रत्यक्षम्, अर्थानुभवोऽपि किमित्यप्रत्यक्षो भवेत्, न हि रूपस्याप्रत्यक्षत्वे शब्दस्याप्यप्रत्यक्षता स्यात् ? इत्याह - अर्थस्यानुभवो नाम ज्ञानमेवाभिधीयते । तस्याप्रसिद्धिरूपत्वे प्रसिद्धिस्तस्य का परा ॥। २०२१ ॥ न हि ज्ञानस्यान्यद्रूपं निर्धारयामोऽन्यत्रार्थानुभावात्' । अनिर्धारयन्तः स्ववाचमन्यत्वं निश्चयं व्यवहरन्तः स्वपरान् विप्रलभेमहि । तस्य ज्ञानस्याप्रसिद्धरूपत्वे सति प्रसिद्धिस्तस्यार्थानुभवस्य का परा भवेत्, नैव काचित् ॥ २०२१ ॥ अथापि स्यात् - ज्ञानान्तरेण तस्य सिद्धिर्भविष्यति ? इत्याहज्ञानान्तरेणानुभवे सोऽर्थः स्वानुभवे सति । . [G.565] सिद्धेः न' सिद्धः सिद्ध्यसंसिद्धेः कदा सिद्धो भवेत्पुनः ॥ २०२२ ॥ तज्ज्ञानज्ञानजातौ चेदसिद्धः स्वात्मसंविदि । : परसंविदि सिद्धस्तु स इत्येतत् सुभाषितम् ॥ २०२३॥ : ज्ञानस्य, असिद्धि: । नह्यसिद्धव्यक्तिकं व्यक्तमिति युज्यते । तथा हिन तावदर्थस्य स्वानुभवकालेऽपि सिद्धिः तदभिव्यक्तिस्वभावस्यानुभवस्य तदानीमसिद्धत्वात् कदा तस्य सिद्धिर्भविष्यतीति वक्तव्यम् । तज्ज्ञानज्ञानजातौ अर्थज्ञानज्ञानोत्पत्तिकाले १० सिद्धिर्भविष्यतीति चेत् ? एतदति सुभाषितम् ! यो हि नाम स्वानुभवकाले न सिद्ध:, स कथमस्वानुभवकाले" सेत्स्यतीति ! ॥ २०२२ - २०२३ ॥ सिध्यतु नाम यद्यनवस्था न भवेत्, सा तु दुर्वारेति दर्शयन्नाहतस्याप्यनुभवेऽसिद्धे” प्रथमस्याप्यसिद्धता । तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते ॥ २०२४॥ तस्येति द्वितीयस्यार्थज्ञानज्ञानस्य । प्रथमस्येतिं अर्थानुभवस्य । असिद्धतेति । नास्य सिद्धिरस्तीत्यसिद्धः, तद्भावोऽसिद्धता ॥ २०२४ ॥ किञ्च-यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यत एव - ज्ञानज्ञानं ममोत्पन्नमिति, तस्याप्यपरेणानुभवो वक्तव्यः, न ह्यननुभूते स्मृतिर्युक्ता । ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम् । न तावदर्थः; तस्य मूलज्ञानविषयत्वात् । १. ० स्तथा- गा० । ४. स्वभावमन्यं तं गा० । ७. असिद्धे :- पा०, गा० । ९. न युज्यते - गा० । १२. ० प्यनुभवे.. पा० । २. इष्ट:- पा० । ५. स्वपरानु- पा० । ८. प्रसिद्धव्यक्तिकं पा०, १०. ० कलि- पा०, गा० । १३. सिद्धतेति पा० । ३. ०नुभवात् पा०, गा० । ६. प्रसिदि: पा०; असिद्ध :- गा० असिद्धव्यक्तिकं - गा० । ११. व्यन्यानुभव -- गा० । Page #79 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४८३ नापीन्द्रियालोको; तयोंश्चक्षुर्ज्ञान एवोपयोगात् । नापि निर्निमित्ता; सदा सत्त्वादिप्रसङ्गात्। सैव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेत् ? इत्याही गोचरान्तरसञ्चारस्तथा न स्यात् स चेक्ष्यते। एवं हि विषयान्तरसञ्चारो न प्राप्नोति, तथा हि-पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य ज्ञानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया तो तादृशीमन्तरङ्गिकां त्यक्त्वा कथं च बहिरङ्गमर्थं गृह्णीयात् ! न चाप्यर्थः सन्निहितोऽपि तां प्रतिबोद्धम्' [G.566] समर्थः; तस्य बहिरङ्गत्वात् । अथ बहिरङ्गोऽपि सन् प्रतिबनीयात्, तदा न कदाचित् कश्चिद् बुद्धिमनुभवेत् । तथा हि-न सा काचिदवस्थाऽस्ति यस्यामर्थो न सन्निहित इति। स्मृतिरप्युच्छिन्ना स्याद्; अननुभवाभावात्। किञ्च-येऽतीतादिविकल्पा विषयसन्निधानमन्तरेण भवन्ति, तेषां सञ्चारकारणाभावाद् विकल्पपरम्परायामासंसारमवस्थानान्न कस्यचिदर्थचिन्ता स्यात्। भवतु नामार्थान्तरसञ्चारोऽनुपद्यमानोऽपि, तथापि यत्तदन्त्यज्ञानं तत् केनानुभूयेतेति वक्तव्यम्। अथापि स्यात्-सैवोत्तरा बुद्धिरर्थान्तरग्राहिणी पूर्वां धियमर्थं चोभयमपि गह्नातीति? तदेतदसम्यक्; तथा हि-यदा शब्दज्ञानादनन्तरं रूपग्रांहि ज्ञानं भवति, तस्मिन् रूपग्राहिणि ज्ञाने शब्दज्ञानस्य प्रतिभासात् तदा रूढस्यापि शब्दस्य प्रतिभासः प्राप्नोति । यस्यापि निराकारज्ञानं तस्यापि न शब्दग्रहणमन्तरेण तद्ग्राहकस्य ग्रहणं युक्तम्, न हि दण्डग्रहणमन्तरेण तद्ग्राहकस्य दण्डिनो ग्रहणं न्याय्यमिति रूपग्राहिणि चक्षुर्ज्ञाने शब्दस्यापि प्रतिभासः स्यात्। तथा चिन्ताज्ञानेऽप्याकारादिविषयिणि यथोक्तनीत्याऽभिलाषद्वयमेकस्मिनक्रमेण स्यात्। तथा हियदेकारचिन्तासमनन्तरमकारं चिन्तयति तदा तदकारचिन्ताज्ञानमिकारग्राहकमपि चिन्तयतीति स्वज्ञानसमारूढस्येकाराभिलापस्याकाराभिलापिनि ज्ञाने प्रतिभासः प्राप्नोति। किञ्च- सर्वमेव वस्तु वारद्वयं प्रतिभासेत; स्वज्ञानकालेऽवभासनात्। न चैवं प्रतिभासोऽस्तीत्ययुक्तमुत्तरया बुद्धया द्वयोर्ग्रहयाम्। . अथापि स्यात्-एकमन्त्यं ज्ञानमननुभूतमस्मृतं चास्ताम्, को दोषः स्यात् ? इत्याह..गोचरान्तरसञ्चारे यदन्त्यं तत् स्वतोऽन्यतः॥२०२५॥ न सिद्धमस्य चासिद्धौ सर्वेषामप्यसिद्धता। ... अतश्चान्ध्यमशेषस्य जगतः सम्प्रसज्यते॥२०२६॥ अन्त्यस्य तु स्वतः सिद्धावन्येषामपि सा ध्रुवम्। .. ज्ञानत्वादन्यथा नैषां ज्ञानत्वं ते घटादिवत्॥२०२७॥ स्वसंवित्तेरनभ्युपगमान स्वतः सिद्ध:१९, नापि परतः; अनवस्थादोषात्। तस्यान्तस्यासिद्धौ सत्यां पूर्वकस्याप्यसिद्धिः; अप्रत्यक्षोपलम्भकत्वात्। ततश्चार्थस्याप्यसिद्धिरिति न कदाचित् किञ्चिदप्युपलभ्येत१२, ततश्चान्ध्यमायातमशेषस्य जगतः ! अथान्तस्य यथोक्तदोष१-१. चेदाह-पा०, गा०। २. प्रतिरोद्धं-पा०, गा०। ३. वृद्धि-पा०। . ४. पा०, गा० पुस्तयो स्ति। ५. यदन्यज्ज्ञानं-पा०, गा०। ६. अथ-पा०, गा०। ७. ०प्यकारादि० पा०, गा०। ८..०त्रुक्तक्रमेण-गा०/ अक्रमेण युगपत् । ९-९. न सि..... सिद्धौ-पा० न सिद्ध्येत्तस्य चासिद्धौ-गा। १०. स्याद्-पा०, गा०। ११-११. सिद्धतापि-पा०; सिद्धता नापि-गा०। १२. किंचिदुपलभ्येत-पा०, गा०। Page #80 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे भयात् स्वसंवित्त्या स्वत एव सिद्धिरभ्युपगम्यते, तदा तद्वदेव सर्वस्य ज्ञानत्वाविशेषात् स्वसंविदस्तु। प्रयोगः–यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितान्यव्यापारम्; ज्ञानत्वात् । ज्ञानं च विवादास्पदीभूतं ज्ञानमिति स्वभावहेतुः । अन्यथा हि यत् स्वतो न सिद्धम्, तस्य घटादिवज्जडरूपतया ज्ञानत्वमेव हीयेतेति बाधकं प्रमाणम् ॥ २०२५-२०२७ ॥ ४८४ " सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा" (तत्त्व० २०१४) इत्याहविज्ञानं जनयद् रूपे चक्षुस्तस्य प्रकाशकम् । न तु तस्यावबोधत्वात् तज्ज्ञानेनास्य कोपमा ॥ २०२८ ॥ [G.567] रूपविषयं विज्ञानं जनयच्चक्षू रूपस्य प्रकाशकमुच्यते । विज्ञानं तु न किञ्चिद्रूपे करोति; विरूपस्यैव ज्ञानकत्वात् । न चाकुर्वत् किञ्चित् प्रकाशकं युज्यते; अतिप्रसङ्गात् । तस्मात् । उपमा=सादृश्यम् ॥ २०२८ ॥ यत्संवेदनमित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारज्ञानवादिनं प्रति प्रमाणयति यत्संवेदनमेव स्याद् यस्य संवेदनं ध्रुवम् । तस्मादव्यतिरिक्तं तत् ततो वा न विभिद्यते ॥ २०२९ ॥ यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः । नीलधीवेदनं चेदं नीलाकारस्य वेदनम् ॥ २०३० ॥ यस्य संवेदनं यत्संवेदनम्, तदेव यन्न संवेदनं यस्य संवेदनं नियमेन नान्यत् । तस्मात्=प्रथमयच्छब्दवाच्यात् । अभिन्नं कृतमेकान्तेन । तत्-द्वितीयं यच्छब्दवाच्यम् । यद्वाविपर्ययेणाभेदः साध्यः। एतदुक्तं भवति - यस्मादपृथक्संवेदनमेव तत्तस्मादभिन्नम् ; यथा नीलधी: : स्वस्वभावात् । यथा वा- - तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः = चन्द्रमाः । नीलधीवेदनं चेदमिति पक्षधर्मोपसंहारः । धर्म्यत्र नीलाकारतद्धियौ । तयोरभिन्नत्वं साध्यधर्मः । यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवा चायये " सहोपलम्भनियमात् " ( प्र० विनि० परि०१) इत्यादौ प्रयोगे हेत्वर्थोऽभिप्रेतः । तत्र भदन्तशुभगुप्तस्त्वाह - विरुद्धोऽयं हेतुः ; यस्मात् " सहशब्दश्च लोकेऽन्यस्मिन्त्रैवानेन विना क्वचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥ " इति ? तदेतदसम्यक्`; यस्य विपक्ष एव भावः स विरुद्धो हेतुः । न चास्य विपक्ष एव; सपक्षेऽपि भावात् । तथा हि- चन्द्रद्वयस्य सहोपलम्भाभिमानोऽस्ति लोके, न च तयोर्भेदोऽस्ति परमार्थतः । अथ च सह शशिद्वयोपलम्भात् सहेति वक्तारो भवन्ति । एवमिहापि ज्ञानादव्यतिरिक्तमपि बहिरिव भासमानमाकारं द्वितीयं कृत्वा कल्पितभेदनिबन्धनः सहशब्दः प्रयुक्तः । न हि सर्वः शाब्दो व्यवहारो यथावस्तुनिवेशी, येन सहशब्दप्रयोगमात्रेणं वस्तुप्रतिबद्धस्य लिङ्गस्यान्यत्वं स्यात्,यतो विरुद्धो हेतुर्भवेत् । १. वेदनात् पा०, गा० । ४. प्रतिभाभासी— पा०. गा० । २- २. पा०, गा० पुस्तकयोर्नास्ति । ५. न्यन्नैवा० - पा०, ० न्यस्मान्नैवान्येन गा० । ३. यत् यस्मा०- गा० / ६. तदेतसम्यक् - गा० । Page #81 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४८५ पुनः स एवाह-"यदि सहशब्द एकार्थः, तदा हेतुरसिद्धः । तथा हि नटचन्द्रमल्लप्रेक्षासु न ह्येकेनैवोपलम्भो नीलादेः । नापि नीलतदुपलम्भयोरेकेनैवोपलम्भः । तथा हि-नीलोपलम्भेऽपि तदुपलम्भानामन्यसन्तानगतानामनुपलम्भात्। [G.568] यदा च सर्वप्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते, तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् ! किञ्च-अन्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिध्यति । न चान्योपलम्भप्रतिषेधसम्भवः स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अथ सहशब्द एककालविवक्षया, तदा बुद्धविज्ञज्ञेयचित्तेन चित्तचैतैश्च सर्वथाऽनैकान्तिकताहेतोरेककालविवक्षया। यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचित्तम्, तस्य बुद्धज्ञानस्य च सहोपलम्भनियमोऽप्यस्त्येव च नानात्वम्, तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुः" इति।। तदेतत् सर्वमसम्यक्; न ह्यत्रैकेनैवोपलम्भ एकोपलम्भ इत्ययमर्थोऽभिप्रेतः, किं तर्हि ? ज्ञानज्ञेययोः परस्परमेक एवोपलम्भः, न पृथगिति । य एव हि ज्ञानोपलम्भः स एंव ज्ञेयस्य, य एव ज्ञेयस्य स एव ज्ञानस्येति यावत्। न च नटचन्द्रमल्लप्रेक्षासु कश्चिज्ज्ञानोपलम्भोऽस्ति यो न ज्ञेयोपलम्भकः, ज्ञेयोपलम्भो वा न ज्ञानोपलम्भक इति कुतोऽसिद्धता! ____नापि सन्दिग्धासिद्धता। तथाहि-यदेवात्मसंवेदनं ज्ञानस्य, तदेवार्थस्येति परेणापि बाह्यार्थवादिनाऽङ्गीकृतम्। एतेन 'एकस्यैवोपलम्भ एकोपलम्भः' इत्येवं विकल्प्य योऽसिद्धतादोष उक्तः, स तत्पक्षानङ्गीकृतेरेवापास्तो द्रष्टव्यः। न च बुद्धस्य भगवतश्चित्तेन परसन्तानवर्तिनश्चित्तक्षणा अवसीयन्ते; तस्य भगवतः सर्वावरणविगमेन ग्राह्याग्राहककलङ्करहितत्वात्। यथोक्तम्-. - "ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम्" ' ( ) इति। अक्षुण्णविधानं त्वाधिपत्यमात्रेण । यथोक्तम्-"पूर्वप्रणिधानाहितसततानाभोगवाहि परकार्यम्" इति। "सर्वार्थकारित्वात् सर्वज्ञ इष्यते" (तत्त्व० ) इति वक्ष्यति। तस्मानासिद्धता हेतोरिति। . ननु चाचार्यधर्मकीर्तिना-"विषयस्य ज्ञानहेतुतयोपनिधिः प्रागुपलम्भः पश्चात् संवेदनस्येति चेत्" (.)इत्येवं पूर्वपक्षमादर्शयता एककालार्थः सहशब्दोऽत्र दर्शितः, न त्वभेदार्थः । एककाले हि विवक्षिते कालभेदोपदर्शनं परस्य युक्तम्, न त्वभेदे सतीति चेत् ? न; कालभेदस्य वस्तुभेदेन व्याप्तत्वात् कालदर्शनमुपलम्भे नानात्वप्रतिपादनार्थमेव सुतरां युक्तम् ; व्याप्यस्य व्यापकाव्यभिचारात्। नापि बुद्धविज्ञेयचित्तेनानैकान्तिको हेतुः, न हि तत्रैकोपलम्भनियमोऽस्ति'; पृथक् पृथक्सवैरेव चित्तस्य संवेदनात्। अत एव चित्तचैत्तैर्व्यभिचार:६; तेषामपि प्रत्येकमात्मन एव संवेदनात्। अथ वा-भवतु भगवच्चित्तेन परिचित्तस्य संवेदनम्, तथापि नानैकान्तिकता; नियमेन . व्यावर्तितत्वात् । ययोर्हि परस्परमुपलम्भनानात्वमपि सम्भवति तनियमेन व्यावर्तितम्, न तु १. सत्त्वं प्राण-पा०, गा०। २. ०हेतो:- पा०, गा०। ३. नियमेऽस्त्येक-पा०। ४. कालभेदोपदर्शन०-गा। ५.०लम्भस्ति-पा०/ ६. चित्तविपर्ययविचार:-पा०, गा०॥ Page #82 -------------------------------------------------------------------------- ________________ ४८६ तत्त्वसंग्रहे पुनरुपलम्भानां सन्तानकाले भेदेन [G.569) स्वलक्षणनानात्वम् । तेनायमर्थो भवतियदुपलम्भ एव यस्योपलम्भः, नान्योऽपीति। न च भगवज्ज्ञानोपलम्भ एवान्यसन्तानगतचित्तोपलम्भः, नाप्यन्यसन्तानगतचित्तोपलम्भ एव भगवज्ज्ञानोपलम्भः, अपि त्वन्योऽपि; पृथक्त्वस्य स्वस्यापि चित्तस्य संवेदनात् ! अत एव न रूपालोकैर्व्यभिचारः; केवलस्याप्यालोकदर्शनात्। रूपस्याप्यालोकरहितस्य कैश्चित् प्राणिविशेषैरुपलम्भात्। तस्माद्विपक्षे भावासम्भवान्नानैकान्तिको हेतुः ॥ २०२९-२०३० ॥ स्यादेतत्-यद्यपि विपक्षे सत्त्वं न निश्चितम्, सन्दिग्धं तु; ततश्चानैकान्त एवरे हेतुः; सन्दिग्धविपक्षव्यावृत्तिकत्वात्। तथा हि-विषयविषयिभावेन नियतत्वादन्यथापि सहोपलम्भनियमः सम्भवत्येव; यतो ज्ञानस्य ग्राहक एव स्वभावः, विषयग्रहणधर्मकत्वात् तस्य। विषयस्यापि तद्ग्राह्य एव स्वभावः, तयोश्चैकसामग्र्यधीनत्वान्नित्यं सह भाविता। न च सहोत्पादाविशेषेऽपि चक्षुरादीनां विषयत्वप्रसङ्गः; तथाविधस्वभावाभावात्। तथा हिसामग्र्या नीलादिविषयाध्यवसायरूपमेव ज्ञानं जन्यते, न चक्षुराद्यध्यवसायरूपम्। नीलादिरपि तु तदध्यवसीयमानरूपो जनितः, न चक्षुरादिरिति । आह- . . "नान्योऽस्ति ग्राहको ज्ञानाच्चाक्षुषैर्विषयैर्विना। . अतश्च सहसंवित्तिर्नाभेदान्नीलतद्धियोः ॥" "पूर्विकैव तु सामग्री तज्ज्ञानं विषयक्षणम्। ... सालोकरूपवत् कुर्याद् येन स्यात् सहवेदनम् ॥" ( ) अत्राह न ज्ञानात्मा परात्मेति नीलधीवेदने कथम्। नीलाकारस्य संवित्तिस्तयोर्नो चेदभिन्नता ॥२०३१॥ न हि व्यतिरिक्तस्य प्रतिबन्धनमन्तरेण सहोपलम्भनियमो युक्तः; अतिप्रसङ्गात् । न चात्र व्यतिरिक्तस्य संवेदने कश्चित् प्रतिबन्धोऽस्ति। तथा हि-प्रतिबन्धो भवन्भवेत्तादात्म्यम्, तदुत्पत्तिर्वा । न तावत्तादात्म्यमत्र परेणेष्टम्, तस्यैव साध्यत्वात्। नापि तदुत्पत्ते सहवेदनम् सहभूतयोः कार्यकारणभावात्। चक्षुरादीनामप्युपलब्धिप्रसङ्गाच्च। नापि पूर्वसामग्रीवशाद् यौगपद्यमात्रेण पिषयविषयिभावः; चित्तचैत्तानां चक्षुरादीनां च परस्परं विषयविषयित्वप्रसङ्गात्। नापि सामग्र्या प्रतिनियतविषयविषयिरूपेण जनितत्वान्नातिप्रसङ्ग इति युक्तं वक्तुम्; विषयविषयित्वस्यैव विचार्यमाणत्वेनासिद्धत्वात्। सिद्धे हि प्रतिबन्धे विषयविषयिभावो युक्तः; यावता स एव विषयविषयिभावव्यवस्थायां प्रतिबन्धो विचार्यते। न च तादात्म्यतदुत्पत्तिव्यतिरेकेणापर: [G.570] प्रतिबन्धोऽस्ति, योत विषयविषयिभावः सिध्येत्। नापि तादात्म्यतदुत्पत्तिभ्यां विषयविषयिभावो युक्त इति विचारितम् । अतो न व्यतिरिक्तस्य कथञ्चित् सहोपलम्भोऽस्तीति कुतः सन्दिग्धविपक्षव्यावृत्तिकता हेतोः ॥ २०३१ ॥ द्वितीयमपि साकारतासिद्धये साधनमाह१. स्वलक्षणानां नानात्वम्-मा० । २-२. रनैकान्तो-प्रा०, गा०। ३. च्चक्षुर्धाविषयैर्विना-जै० पुस्तके पाठान्तरम्। ४. प्रज्ञानं-पा०,गा। Page #83 -------------------------------------------------------------------------- ________________ ४८७ बहिरर्थपरीक्षा - संवेदनमिदं सर्वं न चार्थान्तरगोचरम्।। संवेदनस्वभावत्वात् स्वात्मसंवेदनं यथा॥२०३२॥ यद् यत् संवेदनं तत्तज्ज्ञानान्नार्थान्तरविषयम्, यथा आत्मसंवेदनम्। संवेदनं चेदं नीलाद्याकारस्येति विरुद्धव्याप्तोपलब्धिः; अर्थान्तरगोचरत्वविरुद्धेनानान्तरगोचरत्वेन संवेदनस्य व्याप्तत्वात्॥ २०३२॥ तामेव व्याप्तिं साधयन्नाह मुख्यतोऽर्थं न गृह्णाति स्वस्वभावव्यवस्थितेः। अर्थाकारोपरागेण वियोगाच्च न भक्तितः॥२०३३॥ शुद्धस्फटिकसङ्काशमथाकारैरनङ्कितम् । यैरिष्टं वेदनं कैश्चिदिदं तान् प्रति साधनम् ॥२०३४॥ निर्व्यापारत्वात् सर्वधर्माणां न परमार्थतः कस्यचित् केनचिद् ग्रहणम्, केवलं प्रकाशरूपतया तथा प्रथमानं विज्ञानमात्मनो ग्राहकमुच्यते। न चैव मुख्यतोऽर्थस्य ग्राहकं ज्ञानं युक्तम् सर्वभावानां स्वस्वभावव्यवस्थितेः । न हि तदात्मा यः सोऽपरस्यापि। .. स्यादेतत्-न हि मुख्यतो यादृशं ज्ञानस्यात्मसंवेदनं तादृगेवार्थस्येष्टम्, किं तर्हि ? स्वाभासज्ञानजनकत्वमेवार्थस्य संवेद्यत्वम्। ततश्च यदि मुख्यं संवेदनं हेतुत्वेनोपादीयते तदा हेतोरसिद्धता। अथापि यथाकथञ्चित् संवेदनशब्दवाच्यतासाम्यात्? तथापि न तथाविधादिष्टसिद्धिः; न हि गोशब्दसाम्य़ाद् रासभादीनां विषाणित्वसिद्धिः । अथ ज्ञानारूढं नीलाद्याकारं धर्मिणमाश्रित्य साकारज्ञानपक्षे द्विविधोऽपि हेतुरभिप्रेतः; तदा सिद्धसाध्यता । यथोक्तम्... "साकारज्ञानपक्षे च तन्निर्भासस्य वेद्यता। तस्याभेदे च संसाध्ये सिद्धसाधनता भवेत्"। ( ) इति । एतत् सर्वं भदन्तशुभगुप्तस्य चोद्यमाशङ्कयाह-अर्थाकारोपरागेणेत्यादि।अर्थाकार:= अर्थसदृशश्चासावुपरागो निर्भासश्चेत्यकारोपरागः । इदमिति। द्विविधमपि साधनं निराकारवादिनं प्रतियतः, तेन न सिद्धसाध्यता। नाप्युपंचारेणान्यस्य संवेदनमस्ति; उपचारनिबन्धनाभावात् ॥२०३३-२०३४॥ [G.571] एवं तावदनिर्भासं ज्ञानं न बाह्यमर्थं विजानातीति प्रतिपादितम्। नापि सनि समिति द्वितीयं पक्षमाश्रित्य प्रतिपादयन्नाह अस्तु न हि ससारूप्यं विज्ञानं बाह्यवेदकम्। तस्यापि सर्वथाऽयोगान युक्ता वेदकस्थितिः॥२०३५॥ न हि भाविक आकारों युक्तः; यतस्तद्वशादर्थव्यवस्थानं स्यात्। न चालीकेन साकारेणार्थः संविदितो भवेत्; भ्रान्तेऽपि ज्ञाने तथाविधस्य भावात् ॥ २०३५ ॥ "कथमलीकत्वमाकाराणामिति चेत् ? आह ज्ञानादव्यतिरिक्तत्वान्नाकारबहुता भवेत्। १. संवेदनं च...... - पा०; संवेदनं च नीलस्य - गा०। २. गवयादीनां-पा०, गा० । ३-३. तर्हि-पा०, गा०। ४. कथमलीकत्वं साकाराणाo-पा०, गा०। Page #84 -------------------------------------------------------------------------- ________________ ४८८ तत्त्वसंग्रहे ततश्च तद्वलेनास्ति नार्थसंवेदनस्थितिः ॥ २०३६ ॥* आकाराव्यतिरिक्तत्वात् ज्ञाने वाऽनेकता भवेत्। अन्यथा कथमेकत्वमनयोः परिकल्प्यते ?॥२०३७॥ . चित्तास्तरणदर्शने एकस्माज्ज्ञानादयतिरिक्तत्वाज्ज्ञानस्वरूपवदाकाराणां बहुता न प्राप्नोति। एवमाकाराव्यतिरिक्तत्वाज्ज्ञानस्याप्यनेकता प्राप्नोति । ये तु मन्यन्ते-"समानजातीयान्यपि ज्ञानान्याकारसङ्ख्यान्येव बहूनि चित्रास्तरणादिषु युगपत् समुद्भवन्त्येव विजातीयरूपशब्दज्ञानवदिति, ततश्च प्रसङ्गे सिद्धसाध्यता" इति, तेषां चित्रास्तरणे' यथा नीलादयो बहव आकाराः संवेद्यन्ते, एमेकाकारेऽपि सितादावर्वाग्मध्यपरभागरूपा बहव आकारा इति तदात्मकं तत्रापि ज्ञानमनेकात्मकं प्राप्नोति । इष्यत एवेति चेत् ? किमिदानीमेकं ज्ञानं भवतीति वक्तव्यम् ! यदनवयवाणुविषयमिति चेत्? तदेतदमनुभवविरुद्धम्; न हि क्वचिदनवयवमणुरूपं भासमानमालक्ष्यते ज्ञाने। न. चाऽप्यमूर्तानां पौर्वापर्यावस्थानं देशकृतं युक्तम्; येन तस्य सत्यताप्रसिद्धयेऽनेकज्ञानकल्पना साध्वी स्यात्। देशवितानप्रतिभासस्यालीकत्वे कथमाकाराणां सत्यता स्यात् ! न हि देशवितानावस्थितनीलादिप्रतिभासव्यतिरेकेणान्यो नीलादिज्ञानाकारः संवेद्यते। अतोऽनेकज्ञानकल्पनावैयर्थ्यमेव ॥ २०३६-२०३७॥ दूषणान्तरमाह सर्वात्मना च सारूप्ये ज्ञानेऽज्ञानादिता भवेत्। . साम्ये केनचिदंशेन सर्वं स्यात् सर्ववेदकम्॥२०३८॥ अज्ञानता-जडरूपत्वम्। आदिशब्देन नसरागता,नसद्वेषतेत्यादि गृह्यते॥ २०३८ ॥ [G.572] अन्यनिर्भासमित्येतत् तृतीयं पक्षान्तरमाश्रित्याह अन्याकारमपि ज्ञानं कथमन्यस्य वेदकम्।। सर्वः स्यात् सर्वसंवेद्यो न हेतुश्च नियामक्रः॥२०२९॥ अथापि स्यात्-यज्ज्ञानं येन जनितं तत्तस्यैव संवेदकं भवेत्, तेन न सर्वः सर्वसंवेद्यो भविष्यति? इत्याह- न हेतुश्च नियामक इति। चक्षुरादीनामपि सर्वसंवेद्यत्वप्रसङ्गादिति भावः ॥ २०३९॥ यथा हीत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते यथा हि भवतां ज्ञानं निराकारं च तत्त्वतः। वेत्ति चाभूतमाकारं भूतमर्थ तथैव चेत्॥ २०४०॥ स ह्याह-"यथैव भवता विज्ञानवादिनां विज्ञानं परमार्थतो निराकारम्, 'अधातुकनकाकाशशुद्धिवद् बुद्धिरिष्यते' ( ) इति वचनात्, अथ च तमाकारं वेत्ति, तथा बाह्यमपि" इति ॥ २०४०॥ अत्राह असाधारणमेवेदं स्वरूपं चित्तचैत्तयोः। . . **श्लोकोऽयं जै० पुस्तके द्विरावृत्तो दृश्यते। १. येषां चित्रास्तरणे-जै० पुस्तकेऽधिकः पाठः। २. वा०-पा०, गा०। ३. भूतं सर्व-पा०, गापा०, गा० । Page #85 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४८९ संवेदनं ततोऽन्येषां न मुख्यं तत् कथञ्चन ॥२०४१॥ एकसामग्रयधीनत्वं कार्यकारणतादि वा। समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम् ॥२०४२॥ नीरूप्यस्य स्वभावस्य नैकसामग्रयधीनता। न चान्यत् तेन नैवास्ति गौणमप्यस्य वेदनम् ॥२०४३॥ न ह्यभूतस्य मुख्यसंवेदनमस्ति । तथा हि-यदेव प्रकाशात्मकमसाधारणमहङ्कारास्पदं सातादिरूपेण प्रथते रूपमात्मा चित्तचैत्तानाम्, तदेव तेषां संवेदनं मुख्यम्। ततो ज्ञानात्मनोऽन्येषामभूताकाराणां न तन्मुख्यं संवेदनं युक्तम्; तेषामभूतत्वादेव। नापि गौणम्; उपचारनिमित्ताभावात् । तथा हि-एकसामग्र्यधीनत्वम्, कार्यकारणभावः, आदिशब्देन सारूप्यम्, एतदुपचारनिबन्धनं भवेत्। न चाभूतस्यैतत् सर्वमस्ति। न चान्यदस्त्युपचारनिमित्तम्। केवलमविद्यावशादविषयमेवाभूताकारोपदर्शकं ज्ञानं भ्रान्तं जायतें॥ २०४१-२०४३ ॥ स एव तर्हि विभ्रमोऽसत्याकारसंवेदने उपचारनिमित्तं भविष्यतीति चेत् ? अत्राह अथ वाऽभूतमाकारं वेत्तीति व्यपदिश्यते। विभ्रमान हि तत्त्वेन वेत्ति निर्विषयं हि तत् ॥२०४४॥ त्वयाऽपि यदि विज्ञानमेवम्भूतस्य वेदकम्। विभ्रमादुच्यते व्याप्तं व्यक्तं निर्विषयं तव ॥२०४५॥ [G.573] तदिति । अभूताकाराविषयत्वेनोक्तज्ञानम् । तथा हि-परमार्थतो नाभूताकारोऽस्ति वेद्यः; तस्य हि विधिना वेद्यत्वोपगमे भूतत्वप्रसङ्गात् ॥ २०४४-२०४५॥ . पुनः स एवाह "साकारं तन्निराकारं तुल्यकालमतुल्यजम्।। . . इति बौद्धेऽपि विज्ञाने किं न चिन्ता प्रवर्तते ॥" ( . ) इति । . यथा साकारादिविज्ञानेन नार्थस्य ग्रहणं युक्तमिति चिन्ता क्रियते, तथा भगवतोऽपि ज्ञानेनार्थस्य ग्रहणं प्रति किं न क्रियते? इत्यत्राह साकारं तन्निराकारं युक्तं नान्यस्य वेदकम्। इति बौद्धेऽपि विज्ञाने न तु चिन्ता प्रवर्त्तते॥२०४६ ॥ - न हि भगवतो ज्ञानं तस्य ग्राहकमिष्यते, येनात्रापि चिन्ता क्रियेत; यावता तस्य सर्वावरणविगमान ग्राह्यग्राहकविकल्पोऽस्तीतीष्टम् ॥ २०४६ ॥ ननु च यद्यपि बाह्योऽर्थो नास्ति ग्राह्यः, तथापि चित्तान्तरमस्त्येव सन्तानान्तरवर्ति, तद्भगवज्ज्ञानस्य किमिति ग्राह्यं न भवेत् ? अत्राह अन्यरागादिसंवित्तौ तत्सारूप्यसमुद्भवात्। प्रापोत्यावृतिसद्भाव औपलम्भिकदर्शने॥२०४७॥ अन्यसन्तानवर्ति रागादिसंवेदनं हि यदि, परं सारूप्यादेव युक्तम्, नान्यथा; अतिप्रसङ्गात्। ततश्च यदि सर्वात्मना सारूप्यम्, तदा भगवतोऽपि ज्ञानं रक्तं स्यात्। एवं सति १. च-पा०, गा०। २. तु भावस्य-पा०, गा०। Page #86 -------------------------------------------------------------------------- ________________ ४९० तत्त्वसंग्रह क्लेशावरणमप्रहीणं स्यादित्यावृतिसद्भावः प्राप्नोति । उपलम्भेन चरन्तीत्यौ पलम्भिकाः, तेषां दर्शने मते। यद्वा-औपलम्भिके भगवतो दर्शने ज्ञानेऽभ्युपगम्यमाने सतीत्ययमर्थः । - अथैकदेशेन सारूप्यम्, तथापि व्याकारस्यापहीणत्वाज्ञयावरणसद्भावः प्राप्नोति; ग्राह्याकारकलङ्कितत्वात्। तथाटेकस्य द्वैरूप्यं भाविकमयुक्तमिति तदवश्यं भ्रान्तं व्यवस्थापनीयम्। ततश्च 'भ्रान्तिबीजस्यादौष्ठल्यस्याप्रहाणादप्रहीणावरण एव भगवान् स्यात्। २०४७ ॥ यदि न किञ्चिज्जानाति, कथं तर्हि सर्वज्ञः स्यात् ? इत्याह कल्पपादपवत् सर्वसङ्कल्पपवनैर्मुनिः। अकम्प्येऽपि' करोत्येव लोकानामर्थसम्पदम्॥२०४८॥. तेनादर्शनमप्याहुः सर्वं सर्वमिदं जिनम्। . .. अनाभोगेन निःशेषसर्ववित्कार्यसम्भवात्। २०४९॥ [G.574] अदर्शनमिति। नास्य दर्शनमुपलम्भोऽस्तीत्यदर्शनः। . . पूर्वप्रणिधानबलादनांभोगेन कल्पतरुवद् यथाभव्यमशेषजगदर्थसम्पादनात् सर्वज्ञमाहुः; नोपलम्भबलात्, स्वभावान्तरस्य सर्वाथाऽप्युपलम्भायोगात् ॥ २०४८-२०४९ ॥ एवं बाह्यार्थनिषेधकं प्रमाणभिधाय तत्साधकं "परप्रणीतमपाकर्तुमाह-धिय इत्यादि। धियोऽसितादिरूपत्वे सा, तस्यानुभवः कथम्? धियः सितादिरूपत्वे बाह्योऽर्थः किम्प्रमाणकः॥२०५०॥ तथाहि-प्रत्यक्षतो बाह्यार्थसिद्धिः स्यात्, अनुमानतो वा; अन्यस्य प्रमाणस्य सतोऽत्रैवान्तर्भावात्। तत्र न तावत् प्रत्यक्षतः, तथा हि-प्रत्यक्षाभिमतेन ज्ञानेन निराकारेण वार्थस्य स्यात्, साकारेण वा। न तावनिराकारेण; प्रत्यासत्तिनिबन्धनाभावात्। धियोऽसितादिरूपत्वे सति सा धीस्तस्यार्थस्यानुभवः कथं भवेत् ! नेव भवेदिति प्रागुक्तम्। अथ साकारेण, तदा नीलाद्याकारस्यैवैकस्य ज्ञानगतस्योपलम्भाद् बाह्योऽर्थः परोक्ष एव भवेत्, न प्रत्यक्षः । न हि द्वे नीले कदाचित् संवेद्येते, एकं ज्ञानप्रतिबिम्बकम्, अपरं तदर्पकमित्येवं तावन्न प्रत्यक्षतः सिद्धिः ॥ २०५०॥ अनुमानतस्तर्हि सिद्धिरस्त्विति चेत् ? अत्र भदन्तशुभगुप्तःप्रमाणयति-यो ज्ञानाकारः, स संवादित्वे सति तथाविधापरंपदार्थजनितः, तद्यथा ग्राहक आकारः। ज्ञानाकाराश्चायमविप्लुतेन्द्रियस्य नीलादिप्रतिभासविशेष: संवादीति स्वभावहेतुः । तदिदमाशङ्कते नीलादिप्रतिभासस्य संवादित्वेन साध्यते। ज्ञानाकारतया तुल्यजातीयाजन्म बोधवत्॥२०५१॥ संवादित्वेनेति "इत्थम्भूतलक्षणे" (पा० सू० २.३.२१) तृतीया। संवादित्वेनोपलक्षिता या ज्ञानकारता तया हेतुभूतया ज्ञानाकारस्य तुल्यजातीयाज्जन्म साध्यते । बोधवत्ग्राहकाकारवदित्यर्थः ॥ २०५१॥ [G.575] बाह्यार्थत्यादिना दूषणमाह१. ०बीजस्यादोषस्याल्पस्याप्र०-पा०, गा०। २. अकम्पोऽपि-पा०, गा०। ३. सर्वे-पा०, गा० । ४. कल्पतभवत्-पा०1 ५. प्रणीतमुपा०-पा०, गा०। ६. तथा-पा०, गा०। Page #87 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४९१ बाह्यार्थप्रापणं यद्वा तत्सामर्थ्यं यदीष्यते। . संवादित्वमसिद्धं तद् बहिरर्थापलापिनः ॥२०५२॥ , अर्थक्रियावसाये चेत् प्रत्यये हेतुतेष्यते। संवादित्वं तथाऽप्येतन्निरालम्बेऽपि शङ्कयते ॥२०५३॥ . तत्र यदि बाह्यार्थप्रापणं तत्प्रमाणशक्तिर्वा संवादित्वं हेतुविशेषमभिप्रेतम्, तदा बहिरापलापिनो विज्ञप्तिमात्रतावादिनस्तदसिद्धमित्यन्यतरासिद्धो हेतुः। अथाभिमतार्थक्रियावभासिप्रत्ययहेतुत्वं संवादित्वमिष्टम्? तदा विपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धविपक्षव्यावृत्तिकतेत्यनैकान्तिको हेतुः; निरालम्बेऽपि ज्ञाने तथाविधसंवादित्वाविरोधात् ॥२०५२२०५३॥ अविरोधमेव समर्थयितुमाह यथा बाह्यजलादीनां सामर्थ्य नियमो मतः। ज्ञानेष्वपि तथैवैति' सन्दिग्धव्यतिरेकता ॥२०५४॥ अनुमाप्रतिभासेन. स्पष्टः साधारणोऽप्ययम्। स्यादेतत्-असिद्धा निराम्बलनताऽनुमानविकल्पस्य? इत्याह स्पष्टं हुताशनादीनां रूपं तेन समं न हि॥२०५५॥ किञ्च-अनुमानज्ञानप्रतिभासस्य सत्यपि निरालम्बत्वे संवादित्वमस्तीति निश्चितविपक्षसद्भावात् प्रमेयत्वादिवत् स्पष्टा साधारणानैकान्तिकता हेतोः। प्रयोगः-यद्यदाकारशून्यं न तत्तद्विषयम्, यथा रूपज्ञानं न शब्दविषयम्, बाह्याकारशून्यं चानुमानज्ञानमिति' व्यापकविरुद्धोपलब्धिः। न चासिद्धो हेतुः। तथा हि-स्पष्टं हुताशनादीनां यत्तद्रूपं न तत्तेन अनुमानज्ञानाकारेण समम्-तुल्यम्; तस्यास्पष्टत्वात् । अन्यथा हि यथा प्रतिष्ठितेन तार्णपार्णादिभेदतो रूपेण प्रत्यक्ष ज्ञाने प्रत्यवभासते, तथैवानुमानज्ञानेऽपि भासेत; यावता प्रतिष्ठितं रूपमुत्सृज्य गमकानुगसामान्यरूपेणैव भासते परोक्षे बाह्यादिरनुमाने। न चैकस्याकारद्वयं सामान्यविशेषात्मकं परस्परविरुद्ध युक्तमिति प्राक् प्रतिपादितम्। नापि विरुद्धो हेतुः; सपक्षे भावात्। नाप्यनैकान्तिकः; अतिप्रसङ्गात् ॥ २०५४-२०५५ ॥ प्रमेयत्वादिहेतुभ्य इत्यादिनोयोतकरस्य प्रमाणान्याशङ्कते. प्रमेयत्वादिहेतुभ्यः सन्तानान्तरचित्तवत्। आन्तरानुभवाद भिन्नं देशविच्छेदभासि चेत्॥२०५६॥ [G.576) स ह्याह-"यदेतद्देशविच्छेदप्रतिभासि नीलादिकं तदान्तरानुभवाद् भिन्नम्। प्रमेयत्वात्, अनित्यत्वात्, कार्यत्वात्, प्रत्ययत्वात्, हेतुमत्त्वात्, यथा सन्तानान्तरचित्तम्" इति ॥ २०५६॥ अत्रापि व्यभिचारित्वं न रूपेणास्य चेतसः। तथापि तद् द्विचन्द्राद्यैरस्वस्थनयनेक्षितैः ॥२०५७॥ १. शक्यते-पा०, गा०। २. सामर्थ्य-पा०, गा०। ३. तथैवेते-पा०, गा० । ४.संविदोऽव्यतिरेकता-पा०; : संविदोऽव्यतिरेकता न:- गा०। ५. ०नुमान०-पा०, गा०। ६. तथापी-पा०; तथा हि-गा। Page #88 -------------------------------------------------------------------------- ________________ ४९२ तत्त्वसंग्रहे __ अत्रापति। सर्वेष्वेव हेतुषु । व्यभिचारित्वम् अनैकान्तिकत्वम्; आन्तरानुभवेऽपि प्रमेयत्वादीनां सद्भावात्। 'तथा-तैमिरिकादिज्ञाने प्रतिभासिभिर्द्धिचन्द्राद्यैरनैकान्तिकता। प्रमेयत्वं तु द्विचन्द्रादीनां द्विचन्द्रादीति विकल्पकज्ञानविषयतया द्रष्टव्यम्। न च यस्मिन् विज्ञाने ते भासन्ते तदपेक्षया 'तेषामर्थाधिगमः; अर्थाधिमोक्षाभावात्। यदाह___"केशादिर्नार्थोऽनधिमोक्षत:३" (प्र० वा० २.१) इति ॥ २०५७॥ अन्यथेत्यादिना कुमारिलस्य मतेन व्यभिचारविषयस्यासिद्धिमाशङ्कते अन्यथा बाह्य एवार्थः संवेद्यश्चेदिहोच्यते। स ह्याह-"इह पीतद्विचन्द्रादिज्ञाने व्यभिचारविषयत्वेनोपन्यस्तो बाह्य एव शङ्खादिरर्थः पीतादिरूपेणालम्ब्यते, ततो व्यभिचारो न सिद्धः" इति । अत्राह आकारो भासमानोऽसौ न तदर्थात्मको ननु॥२०५८॥ स चैवं भासमानत्वाद् विज्ञानेन प्रवेद्यते। बाह्यस्य तु निजं रूपं नैवं तत्रावभासते॥२०५९॥ अभासमानो वेद्यश्च कथं नामोपपद्यते। . तं च वेत्त्यन्यथा चेति परस्परविरोधि च॥२०६०॥ अत एवेति प्रसङ्गेन स्वसंवित्तिं साध्यति अत एव स्ववेद्यत्वं दुःसाधं नैव चेतसाम्। आत्मभूतावभासस्य तथा संवित्तिदर्शनात्॥२०६१॥ तस्माद् बुद्धिरियं भ्रान्ता कल्पयन्त्यर्थमेव न। कल्पयत्यन्यथासन्तं तेनात्मानमवश्यति ॥२०६२॥ अयमत्र संक्षेपार्थ:-य एवाकारो यस्मिन् ज्ञाने प्रत्यवभासते स एव तेन संवेद्यत इति युक्तम्, अन्यथा हि सर्वं ज्ञानं सर्वविषयं स्यात्। तस्मात् प्रतिभासमानवेन [G.577] संवेद्यत्वं व्याप्तम्। न च पीताकारे ज्ञाने शुक्लाकारः प्रतिभासते, दृश्याभिमतस्यानुपलब्धेरिति व्यापकस्य प्रतिभासमानत्वस्य निवृत्तौ व्याप्यस्य संवेद्यत्वस्य निवृत्तिरिति । प्रयोगः-यो यस्मिन्नाकारे न प्रतिभासते न स संवेद्यः, यथा शब्दज्ञाने न रूपम्। न प्रतिभासते च पीताकारे ज्ञाने शुक्लशङ्खरूपमिति व्यापकानुपलब्धिः। तं च वेत्तीत्यनेन स्ववचनविरोधमाह। तेन यजैमिनीयैरिष्टम्-"अप्रत्यक्षा नो बुद्धिनिराकारा च" इति तदपास्तं भवति। तस्मादित्यादिनोपसंहारः। कल्पयन्ती सती, अर्थमेवान्यथा सन्तम्-विद्यमानं कल्पयतीत्येतन्नेति सम्बन्धः । अनेन च कुमारिलोक्तं प्रतिषेधति ॥ २०५८-२०६२॥ अथेत्यादिना कुमारिलस्यैव प्रमाणमालामाह अथ यद्ग्राहकं रूपे तद्ग्राह्यात् तस्य भिन्नता। तत्संवित्तावसंवित्ते रसादिग्राहकं यथा॥२०६३ ।। १. यथा-गा। . २.०मर्थाधिमोक्षा०-पा०, गा० । ३. केशादिना योऽनधि-मोक्षत:-जै०, पा०; केशादिना योऽनायनाधिगमोऽअत:-गा। ४. दुःसाध्यं-पा०, गा०। ५. ०मवेक्षते-गा०। ६. पा०, गा० पुस्तकयो स्ति। ७-७. संवेद्यनिवृत्तिरिति-पा० । ८-८.कल्पयतीत्येवं नेति-पा०, गा०। Page #89 -------------------------------------------------------------------------- ________________ ४९३ बहिरर्थपरीक्षा ग्राह्यं तद्ग्राहकाच्चैव तत्परामृशता यतः। न परांमृश्यतेऽवश्यं रसादिग्राहकादिवत्॥२०६४॥ द्वयं परस्परेणैव भिन्नं साध्यं रसादिवत्। ऐक्यरूपेण वाऽज्ञानात् सन्तानान्तरबुद्धिवत्॥२०६५॥ ज्ञानं स्वांशं न गृह्णाति ज्ञानोत्पत्तेः स्वशक्तिवत्। ग्राह्यत्वप्रतिषेधश्च द्वयहीना हि वासना॥२०६६॥ चैत्रज्ञानं तदुद्भूतज्ञानांशग्राह्यबोधकम्। ज्ञानत्वान्न भवेद् यद्वत् तस्य देहान्तरोद्भवम्॥२०६७॥ यदेतद्रूपे ग्राहकं ज्ञानं तत् तस्मात् तद्ग्राह्याद्रूपाद् भिन्नम्; तस्य रूपस्य वित्तौ सत्यां तस्यासंवित्तेः, यथा रसादिग्राहकम्। यद्वा-ग्राह्यं रूपादि स्वग्राहकाद् भिन्नं तद्ग्राहकं परामृशता यतो यस्मान्न परामृश्यते, यथा रसादिग्राहकात्। अथ वा-द्वयम् रूपादि, तद्ग्राहकं च परस्परविभिन्नम्; एकतरपरामर्श सत्यपरपरामर्शनात्, रसरूपादिवत् । एखत्वेनापरिज्ञानाद्वा, सन्तानान्तरचित्तवत्। अथ वा-न स्वांशग्राहकं ज्ञानम्; ज्ञानादुत्पन्नत्वात्। वासनाख्ये च ज्ञानशक्तिः । एवं ज्ञानस्य ग्राह्यत्वप्रतिषेधोऽपि कर्तव्यः, तथा-ज्ञानांशो न ज्ञानग्राह्यः, ज्ञानादुत्पन्नत्वात्। तद्वत् वासनावत् । कथमस्मिन्ननन्नरे [G.578] प्रयोगद्वयेऽपि साध्यधर्मान्वितो दृष्टान्तः सिद्धः इत्याह-द्वयहीना हि वासनेति। द्वयेन ग्राह्यग्राहकत्वेन। अथ वा अपरः प्रयोगः-न चैतज्ज्ञानं चैत्रज्ञानोद्भूतज्ञानांशस्य बोधकम्; ज्ञानत्वात् । यद्वत् तस्य चैत्रज्ञानोद्भूतज्ञानांशस्य मैत्रादिदेहान्तरोद्भवं ज्ञानम्॥ २०६३-२०६७॥ अपृथग्वेदमादित्यादिना दूषणमाह__ . अपृथग्वेदनात् पूर्वं तदत्र प्रतिपादितात्। . . ऐकरूप्यापरिज्ञानपर्यन्तेषु न सिद्धता॥२०६८॥ अपृथग्वेदनादिति नीलतद्धियोः सहोपलम्भनियमात्।"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" (...) इत्यतः स्वसंवित्प्रसाधनेन प्रतिपादितात्, अभेदस्य नीलतद्धियोः प्रसाधितत्वात्, ऐकरूप्यापरिज्ञानपर्यन्ता हेतवो न सिद्धाः ॥ २०६८॥ स बहिरित्यादिना परः सिद्धिमुद्भावयति ‘स बहिर्देशसम्बद्धः' इत्यनेन ननूच्यते। ग्राहाकारस्य संवित्तेाहकानुभवादृते॥२०६९॥ आकारवान् बाह्योऽर्थः, "स बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यते" (मी० द० शा० भा० १.१.५) इत्यनेन ग्रन्थेन भाष्यकृता शबरेणग्राह्यसंवित्तिर्ग्राहकानुभवाद्विनापीति प्रतिपादितम् । ततश्च ""तत्संवित्तावसंवित्तेः" (तत्त्व० २०६३) इत्येतत् सिद्धम् ॥ २०६९ ॥ १. सत्यपरामर्शनात्-पा०, सत्यपरस्यापरामर्शनात्- गा०। २. वासनाख्या-गा। ३-३. पा०, गा० पुस्तकयो स्ति। ४. संवित्ता०-पा०, गा०। Page #90 -------------------------------------------------------------------------- ________________ ४९४ तत्त्वसंग्रह द्वितीयादयोऽपि हेतवः कथं सिद्धाः ? इत्यत आह न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति च। स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम् ॥२०७०॥ तस्मादभिन्नतायां च ग्राह्येऽपि स्मरणं भवेत्। ग्राहकस्मृतिसद्भावे तत्र त्वेवैष गृहयते ॥२०७१॥ अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता तयोः। (श्रो० वा० शू० ७९, ८३-८५) एवं च हेतवोऽप्येते प्रसिद्धाः साध्यधर्मिणि ॥२०७२॥ . ग्राह्यास्मरणेऽपि ग्राहकस्मृतिर्दृष्टा, यदि च तस्माद् ग्राहकादेकान्तेन ग्राह्यस्याभिन्नता स्यात्, तदा ग्राह्येऽपि स्मरणं भवेत्, ग्राहकवत्। न च भवति, तस्माद् भिन्नयोगक्षेमत्वाद् भिन्नौ ग्राह्यग्राहकौ। स्यादेतद्-भवत्येव ग्राह्येऽपि स्मरणम् ? इत्याह-ग्राहकस्मृतिसद्भाव इत्यादि। तत्रेति ग्राहकस्मृतिसद्भावकाले। एष एव=ग्राहक एव गृह्यते, न ग्राह्यमित्येवकारो [G.579] भिन्नक्रमः । अन्वयव्यतिरेकाभ्यामिति । ग्राह्यग्राहकस्मरणयोर्भावाभावाभ्याम्। तथा हि-ग्राहकस्मरणभावेऽपि ग्राह्यस्मृतेरभावः ॥ २०७०-२०७२॥ . अप्रसिद्धोपलम्भस्येत्यादिना प्रतिविधत्ते अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिध्यति। तन्न ग्राह्यस्य संवित्तिाहकानुभवादृते॥२०७३॥ अस्वस्थलोचनैर्दृष्टं तथा पीताद्यवेक्ष्यते। निष्कृष्टं ग्राहकांशाच्च संवेद्यं न तथा परम् ॥२०७४॥ "स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यते" (मी० द०, शा० भा० १.१५) इत्यस्यानैकान्तिकमाह-अस्वस्थेत्यादि। निष्कृष्टमित्यत्र छेदः । तथेति। यथा सत्याभिमतं पीतादि बहिर्देशसम्बद्धं विस्पष्टमुपलभ्यते, तथा कामलाद्युपहतनयनोपलब्धमपि समीक्ष्येत' । यदि नाम समीक्ष्यते, ततः किमित्याह-ग्राहकांशाच्च संवेद्यं नेतिछेदः । ग्राहकांशादिति । निष्कृष्टमित्यध्याहार्यम्। संवेद्यं नेति भवतीति शेषः । तेनायमर्थो भवति–तच्च पीतादि तैमिरिकाधुपलब्धं ग्राहकांशानिष्कृष्टं पृथक्संवेद्यं न भवति, अथ च बहिर्देशसम्बद्धमुपलभ्यते, तस्मादनैकान्तिकमेतत्। तथा परमिति । सत्याभिमतमपि पीतादि। अनेन विच्छिन्नस्पष्टप्रतिभासमात्रेण द्वयोरपि साम्यं योजयति ॥ २०७३-२०७४ ।। "न स्मरामि मया कोऽपि" (तत्त्व० २०७०) इत्यत्राह अलक्षितविशेषा च बाह्यरूपे च सा स्मृतिः। सर्वतो भिन्नरूपे तु न साऽभ्यासाद्यसम्भवात्॥२०७५ ॥ अनेन ग्राहकस्मरणे ग्राह्यास्मरणस्यासिद्धिमाह । स्यादेतत्-यदि ग्राह्ये सा स्मृतिः, किमित्यलक्षितविशेषा भवति; यावता यथैव तद्ग्राह्यं सर्वतः सजातीयविजातीयाद्भिनं तथैव तत् स्मरेत्; एवं हि तद्विषयता तस्याः स्यात्, अन्यथा कथमगृह्णती तद्भेदं तरिषया भवेत्, १. समीक्ष्ये-जै०। Page #91 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४९५ अतिप्रसङ्गात् ? इत्याह-सर्वत इत्यादि । एतदुक्तं भवति-न तावद् विकल्पस्य यथावस्थितवस्तुग्रहणसामर्थ्यम्; तस्यावस्तुविषयत्वात्। केवलं तथाभूतपदार्थानुभवबलाद् यत्रैवार्थित्वादयो निश्चयहेतवः सन्ति, तत्र तदाकाराध्यवसायी स्मार्त्तः प्रत्ययो निर्विषय एव। परमार्थतः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्त एव सर्वो जायते। तस्य त्वध्यवसायवशेन विषयव्यवस्था,न परमार्थतः । न च ग्राह्याध्यवसाय: स्मृतेरपि विद्यते, केवलं तथाविधाभ्यासपाटवादेरप्रत्यासत्तितारतम्यादिकारणाभावादलक्षितविशेषा [G.580] भवति, येन स्मरणान्तराद् विशिष्यते ।। २०७५ ॥ स्यादेतत्-कथमवसीयते ग्राह्यध्यवसायोऽत्रास्ति स्मृतेः? इत्याह गृहीत इति कोऽप्येवं नान्यथा स्मरणं भवेत्। शुद्धस्फटिकसंकाशे' वेद्यते स्मरणं न च ॥२०७६ ॥ यदि ह्यनुपलक्षितविशेष ग्राह्यमपि सा स्मृति ध्यवस्येत्, तदा 'कोऽपि गृहीतः' इत्येवमपि सामान्याकारेण ग्राह्यप्रत्यवमर्शने न प्रवर्तेत । न चापि केवलो ग्राह्याकारानङ्कितमूर्त्तितया ग्राहकः शुद्धस्फटिजसंकाशः स्मर्यते। येनोच्यते-"स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम्' इति । तस्मात् तत्स्मरणे तदस्मरणमसिद्धम् ॥ २०७६ ।। कम्बुपीतादिविज्ञानैर्हेत्वोः पश्चिमयोरपि। अनैकान्तिकता व्यक्तं दिगेषाऽन्यत्र साधने ॥२०७७॥ . यौ च ज्ञानोत्पत्तेर्ज्ञानत्वादितीमौ पश्चिमौ हेतू,तयोः पीतशङ्कादिज्ञाने न व्यभिचारः, यथा पीतशङ्खादिज्ञानं ज्ञानोत्पन्नमपि सत् स्वांशं पीताद्याकारं गृह्णाति, यथा च ज्ञानमपि सत् ज्ञानांशस्य पीतादेाह्यस्य बोधकं भवति, तथाऽन्यदपीति व्यभिचारिता हेत्वोः । साधितं च पीतशङ्खादिज्ञानस्य निरालम्बनत्वम् । अत एवात्मगतस्य पीताद्याकारस्य वेदनात् स्वसंवेदनं सिद्धमित्येतदपि प्रतिपादितम्। एषा दिगिति। अन्यत्रापि-बहिरर्थसाधने परोपन्यस्ते। एषा=दूषणदिक् । यदुक्तं परेण-कथमद्वयं साध्यत्वेनेष्टम, किं भासमानस्य नीलाद्याकारस्य ज्ञानरूपस्य च अनुभवसिद्धस्याभावात् कथमिदं नाम योज्यते, तथा सति सर्वाभावप्रसङ्गः स्यात् ? अत्र वक्तव्यम्-न सर्वाभावः; यस्मात् स्वव्यतिरिक्तस्य ग्राह्यस्य पृथिव्यादेः स्वलक्षणतोऽसत्त्वात् । सन्तानान्तरस्य तु ग्राह्यरूपेणाभावात् ग्राह्याकारशून्यम्, तदपेक्ष्य प्रकल्पितं तु यद्विज्ञानस्य कर्तृत्वं विजानातीति विज्ञानमिति कृत्वा तस्याभावाद् ग्राहकाकारशून्यम्, न तु विज्ञानस्वलक्षणस्यापि; सर्वस्य सर्वेणाभावात् । तथा चोक्तम् "नीलपीतादि यज्ज्ञानाद्। बहिर्वदवभासते। अत्र सत्यमतो नास्ति विज्ञेयं तत्त्वतो बहिः॥ तदपेक्षा च संवित्तेर्मता या कर्तृरूपता। सा न सत्यमतः संविदद्वयेऽपि विभाव्यते"॥ ( ) इति। एवं च कृत्वा, अयमपि प्रज्ञापारमितापाठ: सुनीतो भवति-"विज्ञानं विज्ञानस्वभावेन शून्यं लक्षणशून्यतामुपादाय' ( . ) इति ॥ २०७६-२०७७ ॥ ... संकाशं-पा०, गा० । २-२. पा०, गा० पुस्तकयो स्ति। ३. यज्ज्ञाने-पा०, गा०/ Page #92 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे एवं यद्यज्ज्ञानमित्यादौ मौले प्रयोगे हेतोः साध्येन व्याप्तिं प्रसाध्योपसंहरतिविवादास्पदमारूढं विज्ञानत्वादतो मतः । अद्वयं वेद्यकर्तृत्ववियोगात् प्रतिबिम्बवत् ॥ २०७८ ॥ [G.581] विवादास्पदविशेषणेनैतदाह - स्वस्थनेत्रादिविज्ञानमत्र विशेष: सांध्यधर्मी; न सर्वः सामान्यं तु विज्ञानत्वादिति हेतुः; तेन न प्रतिज्ञार्थैकदेशता हेतोरिति । न तु सर्वथाऽभावादित्यर्थः । प्रतिबिम्बवदिति । विषयिणि विषयोपचारात् प्रतिबिम्बिज्ञानं प्रतिबिम्बशब्देनोक्तम् । यद्वा – सप्तम्यन्ताद् वतिः कर्त्तव्य:, तेन ज्ञानमेव सामर्थ्यादाधेयतया लभ्यते । न चासिद्धो हेतुः; भेदान्तरप्रतिक्षेपेण स्वभावस्यैव तथा निर्देशान्न ज्ञातृत्वस्य । नापि विरुद्धः; सपक्षे भावात्॥ २०७८ ॥ ननु चेत्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति ननु च प्रतिबिम्बेऽपि ज्ञानं सालम्बनं मतम् । चक्षूरश्मिनिवृत्तौ हि स्वमुखादेस्तथेक्षणात् ॥ २०७९ ॥ यस्मान्नायना रश्मयो दर्पणादितलप्रतिहता निवर्तमानाः स्वमुखादिना सम्बध्यन्ते, ततस्ते तथा मुखादिप्रतीतिहेतवो भवन्ति । अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्गतादिरूपेणेक्षणं भवति । ततश्च न प्रतिबिम्बज्ञानं ग्राह्यग्राहकद्वयरहितं सिद्धम् ॥ २०७९ ॥ ४९६ नाभिमुख्येनेत्यादिना प्रतिविधत्ते नाभिमुख्येन तद्दृष्टेः स्वमुखादेंस्तथेक्षणम् । प्रमाणदेशभेदादिदृष्टे श्चान्यपदार्थवत् न स्वमुखादेस्तथेक्षमम्; आभिमुख्येन तस्य स्वमुखादेर्दर्शनात्` । तद्देशप्रमाणवर्णादिभेदेन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः । अन्यपदार्थवदिति । शब्दादिपदार्थवत् । एतदुक्तं भवति – यदि मुखादिग्राहकं तज्ज्ञानं स्यात्, तदा यथैव तन्मुखादि व्यवस्थितं तथैव गृह्णीयात् । न ह्यन्याकारस्य ज्ञानस्यान्यत् ग्राह्यं युक्तम्; अतिप्रसङ्गात् । यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं पश्यति । यथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते, तथा दर्पणतलसम्बद्धं दूराधः प्रविष्टमिवेक्ष्यते । न च तावद्बहलं तथाऽऽदर्शतलम्, नापि मुखादि तत्सम्बद्धम् । तथा विमलसलिले सरसि तटान्तस्थितशाखिंशिखरिणां प्रतिबिम्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, न च ते तथा स्थिताः । तस्मात् प्रतिबिम्बज्ञानं न स्वमुखादिग्राहकम्; तद्विलक्षणप्रतिभासित्वाच्छब्दज्ञानवत् ॥ २०८० ॥ [G.582] भदन्तशुभंगुतस्त्वाह " तं प्रत्याह ।। २०८० ॥ 'धीमात्रत्वेन संसाध्ये यज्ज्ञानत्वादिसाधनम् । विजातीयाविरुद्धत्वात् सर्वं शेषवदुच्यते ॥" ( १. यद्यज्ञान०- पा०, गा० । ) इति, विज्ञानत्वं प्रकाशत्वं तच्च ग्राह्ये निरास्पदम् । अनिर्भासाद्ययोगेन व्याप्तिस्तेनास्य निश्चिता ॥ २०८१ ॥ २. स्वसुखादे० - पा०, गा० । ३. पा० पुस्तके नास्ति । ४. पा०, गा० पुस्तकयोर्नास्ति । Page #93 -------------------------------------------------------------------------- ________________ बहिरर्थपरीक्षा ४९७ पूर्वमेव हि-“अनि सं सनिर्भासं" (तत्त्व० १९९८) इत्यादिना व्याप्तेः प्रसाधितत्वात् नानैकान्तिको हेतुः । आचार्यदिग्नागपादैरालम्बनप्रत्ययव्यवस्थार्थमुक्तम् "यदन्तर्जेरूपं तु बहिर्वदवभासते। सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयाऽपि च ॥" ( )इति । __ अनेन हि ग्राह्यांशे विषयव्यवस्था प्रतिपादिता। पुनरप्युक्तम्-"अथ वा शक्त्यर्पणात् क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानाचारां करोतीत्यविरोधः" ( ) इति । अनेनानन्तरज्ञाने स्वानुरूपकार्योत्पत्तिनिमित्तशक्तिसमर्पणात् कारणत्वं तस्य प्रतिभासस्य समर्थितम्। . अत्र तेनैव भदन्तेन दूषणमुक्तम् "यद्यपीन्द्रियविज्ञप्तेाह्यांशः करणं भवेत्। . अतदाभतया तस्या नाक्षवद्विषयः स तु॥" ( )इत्यादिना ॥ २०८१ ॥ अत्राह शक्तावनन्तरे ज्ञाने ग्राहयांशे विषयस्थितिः। तात्त्विकी नेष्यतेऽस्माभिस्तेन मानं समर्थ्यते ॥ २०८२॥ विज्ञप्तिमात्रतासिद्धिर्थीमद्भिर्विमलीकृता । अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये ॥२०८३ ॥ शक्तावनन्तरे ज्ञान इति व्यधिकरणसप्तम्यौ। अनन्तरे ज्ञान इति। समनन्तरप्रत्यये आलयाख्ये या शक्तिस्तथाविधार्थप्रतिभासप्रत्ययसमर्खिता। तात्त्विकी नेष्यत इति। यतः परमाण्वादेर्व्यतिरिक्तस्यालम्बनत्वं न युज्यत इति विस्तरेण प्रतिपाद्या चार्येग-"मा भूत् सर्वथाऽलम्बनप्रतिषेधे प्रतीतिबाधा, तथाआलम्बनाधिपतिसमनन्तरहेतुप्रत्ययत्वलक्षणाश्चतस्रः प्रत्ययिता इति सूत्रे वचनादभ्युपेतबाधापि" ( ) इति अविरोधप्रतिपादानाय यथाविध आलम्बप्रत्ययोऽभिप्रेतः सूत्रे, लोके च तथा प्रतिपादितं संवृत्त्या, न परमार्थतः परमार्थतस्तु निरालम्बनाः सर्व एव प्रत्यया इति ॥ २०८२-२०८३॥ इति बहिरर्थपरीक्षा॥ १. चालं-जै०। ३. प्रतिपादितं चाचार्येण-गा०। २. प्रतिपादितम्-गा०1 ४. प्रत्ययस्वस्वल०-गा०। Page #94 -------------------------------------------------------------------------- ________________ २४. श्रुतिपरीक्षा अन्ये पनरिहाज्ञानमलीमसधियो जगुः। चित्तमात्रनयो' नायं युज्यते श्रुतिबाधनात् ॥२०८४॥ [G.583] "स्वतन्त्रश्रुतिनि:सङ्गः" (तत्त्व०५) इत्येतत्समर्थनार्थमाह-अन्यइत्यादि। अन्य इति जैमिनीयाः। त एवमाहुः-"चोदनैव धर्माधर्मादिव्यवस्थानिबन्धनमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्यवस्थिता। अवश्यं सैव धर्मार्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया, नान्यत्पुरुषप्रणीतवचनादिकम् । तथा हि-पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नालमतीन्द्रियमर्थमविपरीतमवगमयितुम्। अतस्तद्वचनसमधिगम्यो न धर्मादिः । नाप्यर्वाग्दर्शिनः प्रत्यक्षसमधिगम्यः; तस्यातीन्द्रियत्वेनात्यन्तपरोक्षत्वात् । तथा हिइष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्मों। यथोक्तं शाबरे भाष्ये-“य एव श्रेयस्कर: स एव धर्मशब्देनोच्यते। कथमवगम्यते? यो हि यागमनुतिष्ठति तं जनाः 'धार्मिकः' इति समाचक्षते । यश्च यस्य कर्ता स तेनाख्यायते, यथा-पाचकः, लावक इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यते" (मी० द०,शा० भा० १.१.२) इति । तदनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भवति। तथा हिं-यागशब्देन द्रव्यगुणकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते । तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता । यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतः, न च श्रेय:साधनत्वेन, ताद्रूप्येण च तेषां धर्मत्वमिष्यते, न स्वरूपमात्रेण। यथोक्तम् "श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः। चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥ (ो० वा०, चो० सू० १९१) एषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता। श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते॥ ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥" (श्रो० वा०, चो० सू० १३,१४) इति। ताद्रप्येण चेति श्रेय:साधनरूपेण। तस्माद्योग्यता धर्म इति स्थितम् । धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति स्पष्टमवसीयते। न च योग्यतामग्दिर्शनः । प्रत्यक्षीकर्तुमीश:२; तस्याः सदैव कार्यानुमेयत्वात्। यदाह"शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः।" (श्वो० वा० चो० सू० २००) इति। अन्यथा ह्यग्दिर्शनत्वमेव हीयेत। नापि योगिप्रत्यक्षमतीन्द्रियविषयम्; प्रत्यक्षत्वात्, ईतरप्रत्यक्षवत्। १. रित्तमात्रतया-पा०, गा०। २. ०कर्तुमीशा:-जै०। । ३. 'भावशब्देविशेषतः' इति तत्रस्थः पाठः। Page #95 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ४९९ नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्; प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात् । धर्मस्य चातथाभूतत्वात्। .. नाप्युपमानं समर्थं धर्मप्रत्यायने; तथा हि-उपमानं सादृश्यमसन्निकृष्टे [G.584] बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य। न च धर्मेण सदृशः कश्चित् प्रतीतः सम्भवति, यत्सादृश्यात् तस्यावकल्पना भवेत्। नाप्यर्थापत्तिः क्षमा धर्माधर्मावबोधने । तथा हि-दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः । न च धर्मेण विना कश्चिदर्थो नोपपद्यते; यतोऽस्य कल्पना भविष्यति। ___ अभावोऽपि प्रमाणाभावो नास्ति' इत्यस्यार्थस्य प्रसिद्धये प्रभवति, न विधौ । तस्मादभाववक्त्रस्थौ धर्माधर्मों यदि चोदना न शक्नुयादुद्धर्तुम्, तेनैव ग्रस्तौ स्यातामिति चोदनालक्षणोऽर्थो धर्मादिर्नेन्द्रियादिलक्षणः । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्तोऽभ्यवगमयितुम्, नान्यत् किञ्चनेन्द्रियम्।अतोऽवश्यं चोदना प्रमाणयितव्या। 'चोदना' इति च क्रियायाः प्रवर्तकं निवर्तकं च वाक्यमाहुः । तथा"स्वर्गकामोऽग्निष्टोमेन यजेत" ( ) इति प्रवर्तकम्, "न हिंस्याद् भूतानि" ( ) इति निवर्तकम्। तस्याश्च प्रामाण्योपायं भवतां विज्ञप्तिमात्रं त्रैधातुकमिति प्रतिज्ञार्थः, स न युज्यते। कुतः? श्रुतिबाधनात् श्रुत्या वेदेन बाधनात्। चित्तव्यतिरिक्ताग्निहोत्रादिप्रकाशनात्, स्वयं च चित्तव्यतिरेकेणावस्थानात्। चित्तमात्रनयों इत्युपलक्षणम्। तथा क्षणिकत्वनैरात्म्यसर्वज्ञवैराग्यादिप्रतिज्ञापि बाध्यत एव; तद्विरुद्धार्थपरिदीपनेनावस्थानात्॥ २०८४॥ स्यादेतत्-बाध्येत सर्वमेतत्, यदि तस्यां प्रामाण्यं सिद्धं भवति? इत्याह- सा हि प्रमाणं सर्वेषां नराकृततया स्थिता। वैतथ्यं प्रतिपद्यन्ते पौरुषेय्यो गिरो यतः॥२०८५॥ अवितथं ज्ञानं प्रमाणम्, तद्धेतुत्वात् सापि प्रमाणमुच्यते। कथम्? इत्याहनराकृततयेति। अपौरुषेयत्वात्। अनेनावितथज्ञानहेतुत्वं वैतथ्यकारणरागादिदोषगणाभावेन प्रतिपादयति । प्रयोग:-यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्, यथा तिमिरादिदोषानुपप्लुतं चक्षुः, मिथ्यात्वहेतुरागादिदोषसंसर्गरहितश्चापौरुषेयत्वाद्वेद इति स्वभावहेतुः । वैधHदृष्टान्तेनानैकान्तिकतां परिहरन्नाह-वैतथ्यमिति। अनेन हि साधनाभावेन साध्याभावस्य व्याप्तिमादर्शयति । तथा हि-दोषा मिथ्यात्वहेतवः यत्रैव सनिदधति तत्रैव स्वकार्यमिथ्यात्वमुपस्थापयन्ति, नान्यत्र; कारणमन्तरेण कार्यस्यासम्भवात्। सम्भवे वाऽहेतुकत्वप्रसङ्गात्। नापि तमन्तरेण भवतस्तत्कार्यत्वं युक्तम्; अतिप्रसङ्गादित्यतो मिथ्यात्वदोषयो:कार्यकारणभावानुपपत्तिरहेतुकत्वप्रसङ्गश्च [G.585] मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिकता। प्रयोगः-यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा अयस्यविद्यमानकारणो धूमः । नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः ॥२०८५॥ १. प्रमाण्ये योपायं-पा०, गा०। २. चित्तमात्रतयेति-पा०, गा० । ३ पयस्यवि०-मा०। Page #96 -------------------------------------------------------------------------- ________________ ५०० तत्त्वसंग्रहे नाप्यसिद्धतेति प्रतिपादयन्नाह दोषाः सन्ति न सन्तीति पुंवाच्येव हि शङ्कयते। श्रुतौ कर्तुरभावात् तु दोषाशझैव नास्ति नः ॥२०८६॥ दोषा हि पुरुषाश्रिताः; तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः। सम्भवे वाऽनाश्रितत्वप्रसङ्गात्। एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः कर्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । एतेनेष्टा सन्दिग्धासिद्धतापि स्यात् ॥ २०८६ ॥ स्यादेतत्-दोषाश्रयस्य कर्तुरभावोऽपि कथ सिद्ध इति? अतस्तदभावं तद्ग्राहकप्रमाणपञ्चकनिवृत्त्या प्रतिपादयति कर्ता तावददृष्टः स कदाप्यासीदितीष्यते। [G.586] न तावत् प्रत्यक्षतः कर्ता वेदस्य सिद्धः। तथा हि-अयमसाविति न शक्यते शृङ्गग्राहिकया प्रतिपादयितुम् इदानीमनुपलभ्यमानत्वात्। आसीत्कर्तेत्येवं तु कल्पनीयम्, स चादृष्टः सन् कदाप्यासीदितीष्यते यत्तदप्रमाणकमिति शेषः। .. नाप्यनुमानतः सिद्ध इत्याह अदृष्टपूर्वसम्बन्धः सम्प्रत्यज्ञानहेतुकः॥ २०८७॥ अनुमामविहीनोऽपि सोऽस्तीति परिकल्प्यते। । अदृष्टपूर्वेण का सम्बन्धो जन्यजनकभावलक्षणो यः क्रियते सम्प्रति वेदस्य वेदनिन्दकैः, सोऽज्ञानहेतुकः; ज्ञापकप्रमाणाभावात्। न ह्यदृष्टेन वह्निना सह कश्चिद् धूमस्य सम्बन्धं ग्रहीतुं प्रभुः । तस्मादनुमानविहीनोऽपि स कर्ता कल्प्यते । अपिशब्दान्न केवलं प्रत्यक्षविहीनः । शाब्दप्रमाणनिवृत्तिमाह आगमोऽपि न तत्सिद्धयै कृतकाकृतकोऽस्ति न॥२०८८ ॥ स्वयमेवाप्रमाणत्वात् कृतकोऽस्य न बोधकः। वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकोऽपि । नापि कृतकः; तस्य स्वयमेवाप्रमाणत्वात्। तथा हि-कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपुरुषकर्तृको वा भवेत्, तदसम्बद्ध शाक्यमुनिप्रभृतिप्रणीतो वा? प्रथमपक्षमधिकृत्याह मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥२०८९॥ असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत्! . अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥२०९०॥ तत्कृतैवेति वेदकृतैव। अनेन स्वतः प्रामाण्याभावमाह। द्वितीये पक्षे दोषमाहअसम्बद्धस्त्विति। असम्बद्धो वेदेन; तत्रानधिकृतत्वात् । अन्यकर्तृक इति असम्बद्धपुरुषकर्तृकः । वेदकारागमः वेदकारप्रतिपादकः ॥ २०८९-२०९० ॥ उपमानाभावमाह१. पुंवाच्येषु-पा०. गा०। २-२. ०रभावानु-पा०, गा०। ३. ये नष्टा:-पा०; एतेन नष्टा:- गा० । ४. पा०, गा० पुस्तकयो स्ति। ५. ०दकृतक:-पा०, गा०। ६. पा०, गा० पुस्तयो स्ति। ७. सम्बद्धसाध्या-पागा०। ८. तेन कृतौ वेति-जै०। . Page #97 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा वेदकारसदृक् कश्चिद् यदि दृश्येत सम्प्रति । ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ २०९१ ॥ अर्थापत्तेरभावमाह - वेदकारादृते किञ्चिन्न सिध्येत् प्रमितं यदि । अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ २०९२ ॥ ननु तेन विना किञ्चिद् वेदे यन्नोपपद्यते । अस्मिन् सति हि बह्वेव प्रामाण्यादि न सिध्यति ॥ २०९३ ॥ पञ्चभिरंगम्यत्वादभावेनैव गम्यते । तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ २०९४॥ प्रमितमिति प्रमिति:= प्रमाणषट्कपरिच्छिन्नम्। तेन विनेति कर्त्रा । अस्मिन्निति कर्त्तरि । प्रामाण्यादीत्यादिशब्देन धर्मादिव्यवस्था । स अभावेनैवेति । अभावेंन प्रमाणेन नास्तीत्येवं गम्यते; तस्य प्रतिषेधविषयत्वात् । अथ वा-अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत्; प्रमाणाभावात् । प्रमाणाभावबाधनादिति। प्रमाणानामभावः - निवृत्तिः, अभावप्रमाणमिति यावत्, तेन बाधनात्। नास्ति वेदस्य कर्तेति सिद्धम् ॥ २०८७-२०९४॥ स्यादेतत्-यदि वेदस्यापौरुषेयत्वमेवं प्रसाध्य प्रामाण्यं प्रसाध्यते, हन्त तर्हि परतः प्रामाण्यं प्रयुक्तं वेदस्य! तथा हि-न तावद् वेदस्य प्रामाण्यं प्रतीयते यावदपौरुषेयता न साध्यते ? इत्याशङ्कयाह अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता । येष्टा साऽपि त्ववस्तुत्वात् साधनीया न साधनैः ॥ २०९५ ॥ अनेनैतदाह — न ह्यस्माभिरसिद्धं प्रामाण्यं विधिरूपेण प्रसाध्यते, किं तर्हि ? [G.587] परेण यदप्रामाण्यमासंक्तं तन्निवृत्तिः क्रियते । अपवादे च निरस्ते स्वयमेवोत्सर्गोऽनपोदितः सिद्धोऽवतिष्ठते । नाप्यपौरुषेयत्वं प्रसाध्यते; यतस्तत्साधनद्वारेण सामर्थ्यात् परतः प्रामाण्यप्रसङ्गः स्यात् ! किं तर्हि ? तस्यापौरुषेयतानिवृत्तिमात्रलक्षणत्वेनावस्तुत्वात् ॥ २०९५ ॥ यदि न साध्यते, कथं तर्हि स्वयं सिध्यति ? इत्याह ५०१ · यन्नाम तार्किको ब्रूयात् पौरुषेयत्वसाधनम् । तन्निराकरणात् सिद्धा वेदस्यापौरुषेयता ॥ २०९६॥ ननु निराकृतेऽपि परपक्षे स्वपक्षमसाधयतः प्रमाणेन कथं तत्सिद्धिः, येन कृतार्था वेदवदिनो भवन्ति ? इत्याह वस्तुभूतौ हि यौ पक्षौ प्रधानपरमाणुवत् । तयोरन्यतरासिद्ध्या नेतरः सिध्यति स्वयम् ॥ २०९७ ॥ " 'प्रधानपरमाणुवत्" (तत्त्व० २०९७) इत्येतद्व्याचष्टे - प्रधानकारणत्वस्य निराकृत्यापि साधनम् । - १. जै० पुस्तके नास्ति । Page #98 -------------------------------------------------------------------------- ________________ ५०२ तत्त्वसंग्रहे साध्यं हेत्वन्तरेणैव परमाणुकृतं जगत्॥२०९८॥ वैशेषिकेण यद्यपि 'साङ्योपन्यस्तप्रधानकारणं जगत्साधनं निराकृतम्, तथापि हेत्वन्तरेणैव परमाणुकृतं जगत् साधनीयम्, इहाप्येवं भविष्यतीति चेत् ? इत्याह भावपक्षप्रसिद्धयर्थमुच्यते यत्तु साधनम्। तस्मिन् निराकृते सम्यगभावः सिध्यति स्वयम्॥२०९९॥ भावपक्ष:=पौरुषेयता,तन्निवृत्तिः अभावपक्षः। अन्योऽन्यपरिहारस्थितलक्षणयोश्चैकप्रतिषेधस्यापरविधिनान्तरीयकत्वादित्यभावः स्वयं सिध्यतीति भावः ॥ २०९९ ॥ यत् पूर्वापरयोः कोट्योः परैः साधनमुच्यते। तन्निराकरणं कृत्वा कृतार्था वेदवादिनः ॥२१००॥ तथा हि-वेदस्य पूर्वापरयोः कोट्योरुत्पादविनाशलक्षणयोः सिद्धये यद् बौद्धैः साधनमुच्यते, तन्निराकरणमात्रेणैव वेदापौरुषेयत्वस्य कोटिद्वयशून्यतालक्षणस्य सिद्धाविष्टसिद्ध्या कृतार्था वेदवादिनः ॥ २१०० ॥ ननु निराकृतेऽपि तत्साधने वेदस्य नित्यत्वं विधिरूपं यत्नान्तरेण साधनीयम्, [G.588] तत् कथमसाधयन्तो वेदस्य कृतार्था भवेयुर्वेदविदः? इत्याह नित्यत्वं वस्तुरूपं यत् तदसाधयतामपि। स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥२१०१॥ पूर्वपक्षद्वयम्=पूर्वापरयो: कोट्योः साधनम् ॥ २१०१॥ यथा पूर्वपक्षद्वये हते नित्यत्वस्य स्वयं सिद्धिर्भवति, तद्दर्शयति पूर्वा वेदस्य या कोटि: पौरुषेयत्वलक्षणा। परा विनाशरूपा च तदभावो हि नित्यता॥२१०२॥ पूर्वापरकोटिद्वयपरिहारस्थितलक्षणत्वान्नित्यत्वस्य, परस्परपरिहारस्थितलक्षणयोश्चैकनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तम् ॥ २१०२॥ यद्येवम्, यदि तदभावो नित्यता, न तर्हि वस्तुधर्मो नित्यता प्राप्नोति? इत्याह यन्नादौ क्रियते वेदः पश्चान्नैव विनश्यति। तदेव तस्य नित्यत्वं ज्ञेयं तदपि चेन्मतम्॥२१०३॥ अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्। तौ चाभावात्मकत्वेन नापेक्षते स्वसाधनम्॥२१०४॥ अनेन वस्तुभूतस्य वेदस्यात्मगत एवासौ धर्म इति प्रतिपादयति। यद्येवम्, वस्तुभूतत्वात् साध्यं तर्हि नित्यत्वं प्राप्तमिति परवचनावकाशमाशङ्कते-ज्ञेयमित्यादि। ज्ञेयम्=प्रमाणेन ज्ञातव्यम्, साध्यमिति यावत्। तौ चेति । अकृतत्वाविनाशौ। स्वरूपस्य साधनं स्वसाधनम्। अभावस्यापि वस्तुत्वाविरोधात् सत्यप्यकृताविनाशित्वलक्षणत्वे नित्यत्वस्य नावस्तुत्वमिति भावः ॥ २१०३-२१०४॥ एवं तावत् प्रमाणपञ्चकनिवृत्त्या वेदे कर्तुरभावसिद्ध्या यन्मिथ्यात्वहेतुदोषसंसर्ग१-१. कारणजगत्-पा०, गा०। २. अत्राह-पा०, गा०।। Page #99 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५०३ रहितमित्यस्य हेतो सिद्धिः । नापि विरुद्धता; सपक्षे भावात्। विपक्षे चाभावान्नाप्यनैकान्तिकत्वमिति सिद्धं वेदस्य प्रामाण्यम्॥ साम्प्रतं परप्रयुक्तस्य वेदाप्रामाण्यसाधनद्वयस्य विस्तरेण दूषणमारभते। तत्रेदं साधनद्वयम्-यदैन्द्रियकं प्रयत्नानन्तरीयकं च, तदनित्यम्; यथा घटः, तथा च शब्द:-इति स्वभावहेतुसामान्येन शब्दस्यानित्यत्वे सिद्धे वेदस्याप्यनित्यत्वसिद्ध्या सामर्थ्यादस्याः पुरुषवाक्यवन्मिथ्यात्वं सेत्स्यतीति [G.589] परस्य बौद्धादेरभिप्रायः । अत्र शाब्दादिप्रमाणैः प्रतिज्ञाबाधां विस्तरेण प्रतिपादयति । तत्र शाब्दप्रमाणबाधां तावदाह वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः। तस्य वैदिकविज्ञानबलात् पक्षो निवर्त्तते ॥२१०५॥ वेदादागतं वैदिकम्-अग्निहोत्रात् स्वर्गो भवतीत्यादि। तद्बलात् पक्षो निवर्तते; तेन बाध्यमानत्वात्। यथोक्तम्-"न चास्य चोदना स्याद्वा नवेति संशयितं प्रत्ययमुत्पादयति, न च विपरीतमिथ्यैतदिति' कालान्तरे पुरुषान्तरे देशान्तरेऽवस्थान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति । योऽप्यन्यप्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्ययः सिध्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण विरुध्यमानो बांध्यते" (मी० द०, शा० भा० १.१.५) इति ॥ २१०५ ॥ ननु च तुल्यबलयोः कथमेकेनेतरस्य बाधा? अथ तुल्यबलत्वेऽपि बाधा, अनुमानेन तर्हि तस्य किं न बाधा स्यात् ? इत्याह तच्च प्रत्यक्षतुल्यत्वाद् वैदिकं बलवत्तरम्। न शक्यमनुमानेन कथञ्चिदपि बाधितुम् ॥२१०६॥ अनुमानं कथं तर्हि तेन बाध्यते? इत्याह.. प्रत्यक्षपक्षनिक्षिप्तं शास्त्रमेव यतः स्थितम्। .बलवत्तरमित्येतदनुमानस्य बाधकम् ॥२१०७॥ यथोक्तम्-"प्रत्यक्षस्तु वेदवचनप्रत्ययः, न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवति" इति ॥ २१०७॥ . कथमनुमानादागमस्य बलीयस्त्वं येन प्रत्यक्षतुल्यत्वं तस्य? इत्याह दृष्टान्तमिरपेक्षत्वाद् दोषाभावाच्च लाघवम्। . आगमस्य प्रमाणत्वे नानुमानस्य तादृशम् ॥२१०८॥ तेनागमानुमानाभ्यां यत्रार्थे संशयो भवेत्। तत्रागमबलीयस्त्वात् कार्यस्तेनैव निर्णयः ॥ २१०९॥ प्रमाणत्व इति लाघवापेक्षा विषयसप्तमी। नानुमानस्य तादृशामिति । तस्य दृष्टान्तापेक्षत्वाद्, दोषसद्भावाच्च । दोषस्तु प्रत्यक्षतुल्येन वैदिकेन ज्ञानेन बाध्यमानत्वात् ॥ २१०८-२१०९ ॥ [G.590] ननु च यदेवोभयसिद्धं तदेव दूषणं भवति, न च बौद्धस्यागमः प्रमाणम्; 'द्वे एव प्रमाणे' इत्यवधारणात्, तत् कथमसिद्धनागमप्रमाण्येन बाधा क्रियते बौद्धं प्रति? इत्याशङ्कयाह१. मिथ्यैतदिति-पा०, गा०॥ २. न प्रमाणं-जै०। Page #100 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे ममाप्रमाणमित्येव वेदोऽर्थं बोधयन्नपि । वक्तुं न द्वेषमात्रेण शक्यते ऽसत्यवादिना ॥ २११०॥ द्वेषादसम्मतत्वाद्वा न च स्यादप्रमाणता । न च प्रीत्यभ्यनुज्ञाभ्यां प्रमाणमवकल्प्यते ॥ २१११ ॥ द्विषन्तोऽपि च वेदस्य नैवाप्रामाण्यकारणम् । किञ्चिज्जल्पन्ति ये नैते भवेयुः सत्यवादिनः ॥ २११२ ॥ धारणाध्ययनव्याख्याकर्मनित्याभियोगिभिः । मिथ्यात्वहेतुरज्ञातो दूरस्थैर्ज्ञायते कथम् ! ॥ २११३॥ अभियुक्ता हि ये यत्र तन्निबद्धप्रयोजनाः । तत्रत्यगुणदोषाणां ज्ञाने तेऽधिकृता यतः ॥ २११४ ॥ ये तु ब्रह्मद्विषः पापा वेदाद् दूरं बहिष्कृताः । ते वेदगुणदोषोक्तीः कथं जल्पन्त्यलज्जिताः ! ॥ २११५ ॥ एवं मन्यते—न हीच्छामात्रेण वस्तुनः सिद्ध्यसिद्धी भवतः, येनाभ्युपगममात्रेण न सिद्धमागमप्रामाण्यं भवेत्, किं तर्हि ? प्रमाणबलेन यत् सिद्धं तद् द्वयोरपि सिद्धम्, दृढतरश्चाग्निहोत्रादिवाक्यात् प्रत्यय इति प्रतिपादितम्, तत् कथमप्रमाणमिति शक्यं वक्तुम्, केवलं वाङ्मात्रमेतद् भवताम् ! निर्युक्तिकमिति सङ्क्षेपार्थः । असम्मतत्वादिति । लोकस्याभ्यनुज्ञा = लोकसम्मतत्वम्। दूरस्था इति । शाक्यादयो वेदात् । तद्धारणादिकर्मबहिष्कृतत्वात् । तन्निबद्धप्रयोजना इति । तत्र = त्र = वेदे, निबद्धम् = उक्तम्, प्रयोजनम् - पुरुषार्थो यागादिलक्षणो येषां . ते तथा । ब्रह्मद्विष इति वेदद्विषः । तदुद्भूतं वा ज्ञानं ब्रह्म ॥ २११०-२११५ ॥ अथ वा-मा भूदागमतो बाधा, तथापि दुष्ट एव प्रतिज्ञार्थः; प्रतिज्ञादिभिर्मानैर्बाध्यमानत्वादिति प्रतिपादयन्नाह— किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य क्रोऽध्यवस्येद् विपर्ययम् ॥ २११६ ॥ [G.591] अनेन प्रत्यक्षतो बाधामाह । तथा हि - 'सर्वकालं स एवायम्' इति प्रत्यक्षाभिज्ञायमानत्वान्नित्यत्वं प्रत्यभिज्ञाख्यात् प्रत्यक्षात् सिद्धम् । सर्वत्र देशे प्रत्यभिज्ञानाद्विभुत्वं च सिद्धमिति को विपर्ययं नित्यविभुत्वयोरध्यवस्येत्, नैव कश्चित् ! नित्यत्वव्यापित्वविपर्ययोऽनित्यत्वमविभुत्वं च ॥ २११६ ॥ ५०४ तस्मादित्युपसंहरति तस्माद् या सर्वकालेषु सर्वदेशेषु चैकता। प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका ॥ २११७ ॥ सर्वकालेष्विति । अतीतानागतवर्त्तमानेषु । अस्येति पिर्ययस्य ॥ २११७ ॥ ज्वालादेरित्यादिना प्रत्यभिज्ञाया व्यभिचारमाशङ्कते — १. पा०, गा० पुस्तकयोर्मास्ति । ३- ३. प्रत्यक्षसिद्धम् — पा०, गा० । २. दृष्ट- जै० 1 ४. वा- पा०, गा० । Page #101 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेति चेन्न तत् । तत्र हि प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः ॥ २११८ ॥ भेदबुद्धिस्तु यत्रांशे स्यात् केनचिदुपाधिना । न तत्र प्रत्यभिज्ञानं भेदबुद्धयावधारितम् ॥ २११९ ॥ आदिशब्देन लूनपुनर्जातानां केशनखतृणादीनां निर्झरादीनां ग्रहणम्; यतस्तत्रापि प्रत्यभिज्ञाऽस्ति—त एवामी केशाः, तान्येव तृणानि, सैव निर्झरधारा, तदेव सरितो जलमिति ? नैतदस्ति तत्र हि सामान्यं तेजस्त्वादि प्रत्यभिज्ञायते तच्च नित्यमिष्टमेवेति कुतो व्यभिचारः ! यदपि व्यक्तिरूपमनित्यं तत्र नैव प्रत्यभिज्ञायत इति ? तथापि कुतो व्यभिचारः । यत्रांश इति मन्दरतमादौ । केनचिदुपाधिनेति । मन्दत्वोर्ध्वगमनादिना । कथमवगतम् ? इत्याहभेदबुद्ध्यावधारितमिति। भिन्नबुद्धेरेतदवगतमित्यर्थः ॥ २११८-२११९॥ , अनुमानैर्बाधामाह– देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः । समानविषयाः सर्वां न वा नानार्थगोचराः ॥ २१२० ॥ [G.592] गोशब्दव्यक्तिषु या बुद्धयों देशकालद्रुतध्यविलम्बितादिप्रतिभासभेदभिन्नास्ता एकार्थविषयाः, नानार्थविषया न वा भवन्ति; गोरित्याकारोपग्रहणोत्पाद्यमानत्वात्, सम्प्रत्युपन्नगोबुद्धिवत् ॥ २१२० ॥ ५०५ गौरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत्। गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽयं प्रकाशितः ॥ २१२१ ॥ अथ वा-या या गोशब्दविषया बुद्धिः साऽयतनगोशब्दविषया; गोशब्दविषयत्वात्, अद्य प्रसूतगोशब्दबुद्धिवत् । गोशब्दविषया च ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः ॥ गोशब्दविषयत्वेन यथैवाद्य प्रसूतया । इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत् ॥ २१२२ ॥ अथ वा- अद्यतनी गोशब्दबुद्धिर्धर्मिणी, ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः; गोशब्दविषयत्वादिति हेतु:, ह्यस्तनी गोशब्दबुद्धिर्दृष्टान्तः । एतदेवाह - इयमित्यादि । इयमित्यद्यतनी । तमिति ह्यस्तनगोशब्दज्ञानोपलब्धं गोशब्दम् । तद्धेतोरिति गोशब्दविषयत्वात् ॥ उभे वाऽप्येकविषये भवेतामेकबुद्धिवत् । - देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः ॥ २१२३ ॥ अथ वा-उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत् । उभे चेत्येतदेव दर्शयति । हेतुः प्रकृतत्वात् सुज्ञात इति नोक्तः ॥ २१२३॥ एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत् । ह्यस्तनोच्चारणो वाऽपि गोशब्दोऽद्यापि विद्यते ॥ २१२४ ॥ अथ वा-समस्ता गोत्वबुद्धयो देशादिभेदभिन्ना एकगोशब्दजन्याः; गोधीत्वात्, १. तत्तु — पा०, गा० । ३. प्रतिभेदभासभिन्ना:- गा० । २. पा०, गा० पुस्तकयोर्नास्ति । ४. ० दाद्योच्चा० - जै० 1 Page #102 -------------------------------------------------------------------------- ________________ . तत्त्वसंग्रहे एकगोबुद्धिवत्। पूर्वं गोशब्दविषया बुद्धयो धर्मिण्यः, एकविषयत्वं च साध्यम्; इदानीं च गोत्वजातिविषया बुद्धयो धर्मिण्यः, एकगोब्दजन्यत्वं साध्यमिति विशेषः । ह्यस्तनमुच्चारणमस्येति ह्यस्तोनोच्चारणः । ५०६ गोशब्दज्ञानगम्यत्वादद्योच्चारितशब्दवत् 1 रति श्रूयमाणोऽद्य कोऽपि शब्दो मया श्रुतः ॥ २१२५ ।। [G.593] अयं च धर्मिनिर्देशः । अद्यापि वर्त्तनं साध्यधर्मः । शेषं सुबोधम् । गौरिति श्रूयमाणोऽद्येति धर्मिनिर्देशः। तस्य ह्योऽपि श्रवणं साध्यधर्मः । पूर्वोदितादिति गोशब्दज्ञानगम्यत्वात् ॥ २१२५ ॥ हेतोः पूर्वोदितादेव ह्य उच्चारितशब्दवत्- । शब्दो वा वाचको यावान् स्थिरोऽसौ दीर्घकालभाक् ॥ २१२६ ॥ अथ वा-यावान् वाचकशब्द इत्ययं धर्मिनिर्देशः । तस्य दीर्घकाल भाक्त्वं साध्यधर्मः ॥ २१२६ ॥ सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनात् " य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत् ॥ २१२७॥ सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनादिति हेतु: । सम्बन्धानुभवमपेक्षत इति सम्बन्धानुभवापेक्षम्, तच्च तत् ज्ञेयज्ञानप्रवर्त्तनं चेति तथोक्तम् । तस्मात् स्थिरो ज्ञेयः । स्थिरस्यैव विसेषणं दीर्घकालभागिति । कालस्थैर्येण स्थिरत्वमत्राभिप्रेतम्, न तु देशस्थैर्येण पर्वतादेरिवेति विशेषणेन दर्शयति । धूमसामान्यभागवदिति दृष्टान्तः । स्वलक्षणस्यानन्वयान्न लिङ्गत्वमिति सामान्यभाग एव दृष्टान्तः ॥ २१२७ ॥ अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः । तादात्विकनिमित्तत्वाद् दीपविद्युत्प्रकाशवत् ॥ २१२८ ॥ शब्दानित्यत्वपक्षोऽतः सर्वैरेभिर्विरुध्यते । अनुमानैर्दृढैः सिद्धेर्नित्या शब्दास्ततः स्थिताः ॥ २१२९॥ अस्थिरस्त्वित्यादि व्यतिरेककथनम् । तादात्विकनिमित्त्वादिति। तादात्विकम्= तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः, तद्भावस्तत्त्वम् ॥२१२८-२१२९ ॥ ननु चानया दिशा घटादीनामप्येकत्वं शक्यते वक्तुम् । तथा हि- सर्वा देशकालादिभिन्ना घटादिव्यक्तिबुद्धयः समानविषयाः, न वा नानार्थगोचराः; घट इत्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नघटबुद्धिवदित्येवमादि । नचैकत्वं घटादीनामिष्टं दृष्टं वा, तस्मादेते सर्व एव हेतवो व्यभिचारिण इत्याशङ्कयाह घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम् । व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा ॥ २१३०॥ यदि जात्या=जातिरूपेण, घटादीनामेकत्वं साध्यते प्रसङ्गेन, तदासिद्धसाधनम्। १. अास्तनी - पा०, गा० । Page #103 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५०७ "" तदुक्तम् - " अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः (लो० वा०, श० नि० ३५२) इति । अथ व्यक्तिरूपाणामेकत्वं प्रसङ्गेन साध्यते ? तदापि न व्यभिचारः; प्रत्यक्षादिभिर्बाधितत्वादस्याः प्रतिज्ञायाः, यस्मादबाधिविषयत्वे सतीति सर्वे हेतवः सविशेषणा इहाभिप्रेताः । तत् कुतो व्यभिचार इत्यभिप्रायः ॥ २१३० ॥ तथा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम् । यतोऽध्यक्षादिभिर्मानैर्व्यक्तिभेदः सुनिश्चतः ॥ २१३१॥ प्रतिज्ञाया इति शेषः । शेषं सुगमम् ॥ २१३१ ॥ पुनरपि शब्दानित्यत्वप्रतिज्ञाया अनुमानार्थापत्तिभ्यां बाधामाह । तत्रेदमनुमानम्[G.594] ययोरकृत्रिमः सम्बन्धस्तावकृत्रिमौ यथाऽऽकाशपरमाणू । अकृत्रिमश्च सम्बन्धः शब्दस्य चादिसंज्ञकेनार्थेन वाच्यवाचकभावलक्षण इति स्वभावहेतुः । असिद्धिं परिहरन्नाहकृत्रिमत्वे च सम्बन्धस्तत्प्रयोगापवर्जनात् । तदेकव्यक्तिनिष्ठत्वान्नैवं सार्वत्रिको भवेत् ॥ २१३२ ॥ कृत्रिमत्वे च सम्बन्धस्येत्यपेक्षणीयम् । यदि स॒म्बन्धः कृत्रिमो भवेत्, तदा तत्प्रयोगापवर्जनात्-शब्दप्रयोगविनाशात्, शब्दस्यापि विनाश इति सार्वत्रिकः= सर्वप्रयोगानुयायी, न स्यात् । कुतः ? तदेकव्यक्तिनिष्ठत्वात् = एकगोव्यक्तिनिष्ठत्वात् । तत्रार्थापत्तिःयेयं सम्मुखेऽनेकस्मिन्नेकस्यामपि गोव्यक्तौ सामान्यस्थिते सति गौशब्दान्निष्कृष्टस्य गोत्वस्यैव प्रतिपत्तिः, सा शब्दमन्तरेणानुपपन्ना ॥ २१३२ ॥ कथम् ? इत्याह— पार्थिवद्रव्यसत्त्वादिलाङ्गलत्वादिसङ्करात् । • विना प्रयोगभूयस्त्वं न स्याद् गोत्वावधारणात् ॥ २१३३॥ शाब्दप्रमाणपूर्विकेयमर्थापत्तिः ॥ २१३३ ॥ - तस्मादकृत्रिमः शब्दो न कदाचिद् विनश्यति । नित्येन नित्यसम्बन्धादाकाशपरमाणुवत् ॥ २१३४॥ तस्मादकृत्रिम: शब्द इत्यनुमानमुपसंहरति । नित्येनेति । जातिसंज्ञकेनार्थेन' । नित्यम्=सर्वकालं सम्बन्धात् । यथा परमाणूनां नित्येनाकाशेनेति ॥ २१३४ ॥ अर्थापत्तेरनैकान्तिकत्वं परिहरन्नाह सम्मुखानेकसामान्यविषयश्च सकृच्श्रुतः । निष्कृष्टं स्वार्थवाचित्वं गोशब्दो न प्रपद्यते ॥ २१३५ ॥ बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयेत् । शुक्लादिगमनादीनि सास्नालाङ्गूलतादि च ॥ २१३६॥ शाबलेयादिखण्डादिव्यक्तीः स्वस्वनिबन्धनाः । निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यते ॥ २१३७ ॥ १. अंशा- पा०, गा० । ४. ०वधारणा- पा०, गा० । २. ० विषयत्वेन पा०, गा० । ५. जातिसंज्ञाकेना० पा० गा० । ३. शब्दप्रमाणकम्- पा० गा० 1 ६. वर्जयन्— पा०, गा० । Page #104 -------------------------------------------------------------------------- ________________ ५०८ तत्त्वसंग्रहे यथोक्तं भाष्ये-"नित्ये तु खलु वै शब्दे बहुकृत्व उच्चारितः श्रुतपूर्वस्त्वन्यान्यासु • गोष्वन्वयव्यतिरेकाभ्यामाकृतिवचनत्वमवगमयिष्यति', तस्मादपि नित्यः" (मी० द०, शा० भा० १.१.१९) इति। व्यक्ती: स्वस्वनिबन्धना इति। यथास्वं भेदभिन्ना इत्यर्थः। भिन्नत्वं हि तासां भेदप्रतिपत्तिनिबन्धनम्। [G.595] तेन स्वं भिन्नत्वं भेदप्रतिपत्तिनिबन्धनं यासां ता: स्वनिबन्धनाः । वर्जयन्निति सम्बन्धः ॥ २१३५-२१३७॥ ... स्यादेतत्-यदि नाम चिरेण प्रतिपद्यते, तथापि कथं सर्वकालभावित्वं शब्दस्य? इत्याह तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति! तावत्कालम् निष्कृष्टस्वार्थप्रतिपादनकालम्। ननु यथा घटादीनां तावत्कालं स्थिराणामपि मुद्गरादिभ्यः पश्चाद् विनाशः, तथा शब्दस्यापि भविष्यति? इत्याह . सम्भाव्यतेऽस्य नाशित्वं न भूयोऽन्येन हेतुना॥ २१३८॥ . यथा शस्त्रादिभिश्छेदाजरया वा घटादयः। । नझ्यन्तीत्यवंगम्यन्ते नैवं शब्देऽस्ति कारणम्॥२१३९॥ भूय इति । पुनः यथा शस्त्रादिभिश्छेदाद् विनाशं प्रतिपद्यन्ते घटादयो जरया वा, नैवं शब्देऽस्ति कारणम् । कथम्? अमूर्त्तत्वात्, घटादीनां च मूर्त्तत्वादिति भावः ॥ २१३८-२१३९ ।। यदुक्तम् "घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम्। व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा। तदा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम्॥" (श्रो० वा०, श० नि० ४२२, ४२३) इति । तदिहापि समानम्-'गादीनामेकतापत्तौ जात्येष्टं सिद्धसाधनम्' इति सर्वं वाच्यम्। तथा हि-देशकालप्रयोक्तभेदाद् गवादिव्यक्तिवद् गादिवर्णव्यक्तयो बयः, तदाधारं च गोत्वादि, तद्वद्ने गत्वाद्यपि सामान्यमिष्टमिति सर्वं समानम् ? इत्याशङ्कयाह देशकालप्रयोक्तृणां भेदेऽपि च न भेदवान्। गादिवर्णो यतस्तत्र प्रत्यभिज्ञा परिस्फुटा॥२१४०॥ प्रत्यभिज्ञाख्यात् प्रत्यक्षाद् व्यक्तीनामेकत्वं सिद्धम्। न 'चानुमान' प्रत्यक्षविरोधे प्रमाणीभवति; प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादित्यभिप्रायः ॥ २१४० ॥ ननु द्रुतमध्यविलम्बितादिप्रतीतिभेदाद् भेदः सिद्ध एव व्यक्तीनाम्, तत् कथमुच्यते प्रत्यभिज्ञा परिस्फुटा? इत्याह ___ न हि द्रुतादिभेदेऽपि निष्पन्ना सम्प्रतीयते। . १-१. गोशब्दे-तत्रस्थः पाठः। २. मवगमयति-पा०, गा०। ३. तद्-पा०/ ४. प्रत्यभिज्ञाख्यात्तु-पा, गा० । ५. नानुमानं-पा०, गा०। Page #105 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५०९ गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा॥२१४१॥ निष्पेन्नेति अकल्पिता। विच्छिन्नेत भिन्ना । गव्यक्ति:=गकारव्यक्तिः । प्रत्यभिज्ञयैकीकृतत्वान्न गव्यक्तिपराऽस्तीति भावः ॥ २१४१॥ [G.596] ननु च गत्वादिजातिरेवात्र प्रत्यभिज्ञायते न व्यक्तिः, तत्कथं व्यक्तेः प्रत्यभिज्ञा? इत्याह गकारोऽत्यन्तनिष्कृष्टगत्वाधारो न विद्यते। गान्यबुद्धयनिरूप्यत्वात् परकल्पितगत्ववत्॥२१४२॥ गान्यबुद्ध्यनिरूप्यत्वादिति । गकारादन्यो गान्यः, तस्मिन् बुद्धिः, तयाऽनिरूप्यत्वात्= अग्राह्यत्वात्। परकल्पितगत्ववदिति । 'नि:सामान्यानि सामान्यानि' इति परेषां सिद्धान्तात् ॥ २१४२॥ वर्णत्वाच्चापि साध्योऽयं खकारादिवदेव च। व्यतिरेकस्य चादृष्टे त्रं दृष्टं निवर्त्तकम्॥ २१४३॥ . वर्णत्वाच्चापि साध्योऽयमिति। गत्वनिषेध इति शेषः । तत्र प्रयोगः-यो वर्ण:२ सोऽत्यन्तनिष्कृष्टगत्वाधारो न भवति, यथा खकारादिवर्णः । वर्णश्चायं गकार इति विरुद्धव्यासोपलब्धिः; गत्वाधारत्वविरुद्धेन किल वर्णत्वस्य व्याप्तत्वात् । न चात्र प्रतिज्ञाया दृष्टविरोध इत्याह-व्यतिरेकस्येत्यादि । व्यतिरेक:=भेदः । दृष्टम्-प्रत्यक्षम् ॥ २१४३॥ स्यादेतत्-बौद्धं प्रति सिद्धसाध्यता, तथा हि--एकत्वबुद्धिरन्यापोहनिबन्धनैवेष्टा, न व्यतिरिक्तगत्वनिबन्धना, ततश्च प्रतिषिद्धेऽपि व्यतिरिक्तं गत्वे नैकत्वबुद्धिवशादेकत्वं वर्णस्य सिध्यति, अंन्यापोहनिबन्धनत्वात्तस्य? इत्याशङ्ख्याह द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव च। - कल्पितस्येष्यते तद्वत् सिद्धस्यैवाभ्युपेयताम्॥२१४४॥ किमित्युभयसिद्धं वर्णात्मानं परित्यज्य कल्पितस्यैवान्यापोहस्य नित्यत्वानेकत्वव्यापित्वादयो वर्ण्यन्ते? 'जातिधर्मव्यवस्थितेः' इति वचनात् । युक्तं यदेवोभयसिद्ध तस्यैव कल्पयितुम्, अन्यथा ह्यदृष्टकल्पनाप्रसङ्गः स्यात्॥ २१४४ ।। तेनैकत्वेन. वर्णस्य बुद्धिरेकोपजायते।। विशेषबुद्धिसद्भावो भवेद् व्यञ्जकभेदतः॥२१४५॥ तस्मादेकत्वादेव वर्णस्यैका प्रत्यभिज्ञाबुद्धिरुपजायते । यद्येवम्, द्रुतमध्यविलम्बितादिविशेषबुद्धिः कथं भवेत् ? इत्याह-विशेषबुद्धीत्यादि। व्यञ्जका:-वायवीयाः संयोगविभागाः ॥ २१४४-२१४५ ॥ ननु वायोरश्रोत्रविषयत्वात् तदीया अपि संयोगविभागा अश्रौत्रा एव, तत् कथमगृहीते [G.597] व्यञ्जके व्यङ्गयस्य ग्रहणं भवति. न ह्यालोकाग्रहणे तव्यङ्गयस्य घटादेर्ग्रहणं युक्तमिति मन्यमानश्चोदयति१. गान्यबुद्धिनिरूप्यत्वात्- पा०, गा० । २. - गवर्ण:- पा०, गा० । Page #106 -------------------------------------------------------------------------- ________________ ५१० तत्त्वसंग्रहे ननु यस्य द्वयं श्रोत्रं तस्य बुद्धिद्वयं भवेत्।। भवतोऽतीन्द्रियत्वात् तु कथं नादैर्विशेषधीः ॥ २१४६॥ ... यस्येति। यस्य= वैयाकरणादे?षात्मको ध्वनिर्व्यञ्जकः, न तु वायवीयसंयोगविभागात्मकः, तस्य द्वयम्-व्यङ्ग्यं व्यञ्जकं न श्रोत्रग्राह्यमिति' बुद्धिद्वयम्-एकबुद्धिः, विशेषबुद्धिश्च भवति। भवतस्तु मीमांसकस्य कथं नादैर्वायवीयसंयोगविभागात्मकैविशेषधीभवेत्, कुतः? अतीन्द्रियत्वात्। नादानामिति शेषः ।। २१४६॥ नादेनेत्यादिना प्रतिविधत्ते नादेन संस्कृताच्छोत्राद् यदा शब्दः प्रतीयते। तदुपश्रेषतस्तस्य बोधं केचित् प्रचक्षते॥२१४७॥ तदुपश्रेषत इति शब्दोपश्रेषतः । तस्य नादस्य। बोधम्=ग्रहणम्। केचित् प्रचक्षतेयद्यपि केवलस्य नादस्य श्रोत्रेणाग्रहणम्, तथापि शब्दोपथुिष्टस्य तु ग्रहणमस्त्येव-इति। बुद्धिद्वयं भवेदेवेति तेषां भावः ॥ २१४७॥ नैव वा ग्रहणे तेषां शब्दे बुद्धिस्तु तद्वशात्।। नैव क्त्यनेनाग्रहणपक्षेऽपि बुद्धिद्वयं समर्थयते। तेषमिति नादानाम् । वायवीयसंयोगविभागात्मनाम्। कथमगृहीतव्यञ्जके व्यङ्ग्ये बुद्धिर्भवेत्? इत्याह-शब्दे बुद्धिस्तुं तद्वशदिति। नादवशात्। तत्सत्तामात्रेणैवेति यावत्। भवतु नाम स्वरूपमात्रग्रहणम्, महत्त्वादिविशेषग्रहणं तु कथं भवति? इत्याह संस्कारानुकृतेश्चापि महत्त्वाद्यवबुध्यते॥२१४८॥ यदा महद्भिर्नादैर्महान् संस्कार आधीयते श्रोत्रे, तदा महत्त्वं प्रतीयते शब्दे; यदा "त्वल्पैरल्पः, तदाऽल्पत्वमित्येवं संस्कारानुकारात् तरतमभेदोऽपि योज्यः ॥ २१४८ ॥ ननु च यदेतन्महत्त्वादि गृह्यते तद्व्यञ्जकस्थमेव भवन्मते, न व्यङ्ग्यस्थम्; तच्च व्यञ्जकाग्रहणादगृहीतमेवेति तत् कथमगृहीत्वा व्यञ्जकस्थं महत्त्वादि शब्दे समारोपयेत्, न ह्यविषयीकृतस्य जलादेर्मरीचिकादावारोपो भवेत् ? इत्याह मधुरं तिक्तरूपेण श्वेतं पीततया यथा। गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥२१४९॥ [G.598] यथा पित्तदोषेण मधुरादिकं विषयं तिक्तादिरूपेण गृह्णन्त्यगृहीत्वैव पित्तस्वरूपम् ॥ २१४९॥ तथा वेगेन धावन्तो नावारूढाश्च गच्छतः । पर्वतादीन् प्रजानन्ति भ्रमेण भ्रमतश्च तान्॥ २१५०॥ यथा वा-आशुगमननौयानभ्रमणैराहितविभ्रमाः पर्वतादीन्. गच्छतो भ्रमतश्च पश्यन्ति१. श्रोथाग्राह्यमिति-जै०। २. गृहीतव्यव्यञ्जके-पा०, गा० । ३. ०कृते: सापि-जै०। ४-४. त्वल्पैरल्पत्वमित्येवं-पा०, गा० । ५. यथा-गा। Page #107 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा मण्डूकवस्याक्ताक्षा वंशानुरगबुद्धिभिः । व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम् ॥ २१५१ ॥ यथा च-मण्डूकवसयाऽक्तचक्षुषो वंशानुरगरूपेण वीक्षन्ते । यथा च व्यक्तेरल्पत्वमहत्त्वाभ्यां सामान्यं तदाश्रयम् = व्यक्त्याश्रयम्, अल्पत्वमहत्त्वाभ्यां प्रतिपद्यन्ते, सत्ताख्यं महासामान्यमल्पं तु गोत्वादीति । अन्यथा हि नित्यसर्वगतत्वेन सर्वस्य तुल्यत्वात् किंकृतं सामान्यस्याल्पत्वं स्यात् ॥ २१५० ॥ गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद् विना । व्यञ्जकस्थमबुद्ध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति ॥ २१५२ ॥ ५११ तस्माद् यद्वदेतानि मधुरादीनि तिक्तादिरूपेण गृह्णन्ति निमित्तस्य पित्तादेर्ग्रहणमन्तरेण, तथा व्यञ्जकस्थं महत्त्वादिकमगृहीत्वैव शब्दे महत्त्वादिभ्रान्तिर्भविष्यति । अबुवेति । भ्रान्तिक्रियापेक्षया समानकर्तृत्वम्, अन्यथा त्वाप्रत्ययो न स्यात् ॥ २१४९-२१५२ ॥ अथ कथमवगतम्–येयं ह्रस्वमहत्त्वादिधीः शब्दे भवति सा परोपाधिका, न तु स्वत एव; महत्त्वादिभेदसद्भावात् ? इत्याह स्वतो ह्रस्वादिभेदस्तु . नित्यत्वादेर्विरुध्यते । सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ २१५३ ॥ तस्मादुच्चारणं तस्य मात्राकालं प्रतीयताम् । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम्॥ २१५४॥ आदिशब्देन दीर्घप्लुतोदात्तस्वरितषड्जादिभेदपरिग्रहः । नित्यत्वादेर्विरुध्यत इति । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वादिति भावः ॥ २१५३ - २१५४ ॥ नन्वित्यादिना परमतेनाभिव्यक्तेरसिद्धिमाशङ्कते - ननु नादैरभिव्यक्तिर्न शब्दस्योपपद्यते । सां हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा ॥ २१५५ ।। तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि । निर्भागस्य विभोर्न स्यादेकदेशे हि संस्क्रिया ॥ २१५६ ॥ [G.599] साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयैः संयोगविभागैः शब्दसंस्काराद्वा भवेत्, इन्द्रियसंस्काराद्वा, उभयस्य वा - शब्दस्येन्द्रियस्य च संस्कारात् । तत्र यदि शब्दः संस्क्रियते, तदा पाटलिपुत्रादावेकत्र देशे संस्कृतः सर्वदेशस्थैर्गृह्येत; युगपत् तस्य सर्वगतत्वात् । अथापि स्याद्—एकांशस्तस्य संस्कृतः, न तु सर्वः ? इत्याह- निर्भागस्येति । निरवयवो हि शब्द; अमूर्त्तत्वात् । कथं विभुत्वेऽपि निरवयवस्यैकदेशेन संस्कारः स्यात् ! ॥ २१५५-२१५६ ॥ १. अल्पत्वाद्याश्रयम्- पा०, गा० / ३. नित्यवादे विरु० - जै० 1 जस्ट - जै० । अथापि स्याद् - आधारभेदान्निरवयवस्यापि सतो भेदेन संस्कारो भविष्यति ? इत्याहन चाप्याधारभेदेन संस्कारनियमो भवेत् । २. पा०, गा० पुस्तकयोर्नास्ति । ४. ततः- पा०, गा० । Page #108 -------------------------------------------------------------------------- ________________ ५१२ तत्त्वसंग्रहे यतः शब्दो निराधारो व्योमात्मादिवदेव च ॥ २१५७ ॥ विभुत्वादाकाशात्मादिवन्निराधारः शब्दः ॥ २१५७ ॥ ननु' 'चाकाशगुणत्वाच्छब्दस्य गुणाः स्वगुणिनमाश्रिता' इत्याकाशमाघारोऽस्ति शब्दस्य ? इत्याह अथाप्याकाशमाधारस्तत्रानंवयवे सति । न स्यात् प्रदेशसंस्कारः कृत्स्नशब्दगतेरपि ॥ २१५८ ॥ तस्याप्याकाशस्यानवयवत्वान्नाधारप्रदेशभेदेन संस्कारभेदोऽस्ति । ननु च यद्यप्याकाशमनवयवम्, तथापि संयोगिभेदात् घटाकाशदिवत् कर्णशष्कुलीपर्यन्तपरिच्छिन्नमाकाशं भिन्नं भविष्यति ? इत्याह- कृत्स्नशब्दगतेरपीति । न स्यात् प्रदेशसंस्कार इति सम्बन्धः । अखण्ड एव हि शब्दः प्रतीयते सा च प्रतीतिर्व्योमैकदेशसंस्कृतौ न स्यात् ॥ २१५८ ॥ कथमित्येतदेव निगमयन्नाह न हि सामस्त्यरूपेण यावद् व्योम व्यवस्थितः । शक्यते सकलो बोद्धुमेकदेशेन संस्कृतः ।। २१५९ ॥ न ह्याकाशं व्याप्य व्यवस्थितः शब्दस्तदेकदेशेन संस्कृतः शक्यते सकलो ज्ञातुम् ॥ २१५९॥ [G.600] इन्द्रियसंस्कारपक्षे दूषणमाह आकाश श्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता । दूरभावेऽपि शब्दानामिति ज्ञानं प्रसज्यते ॥ २१६० ॥ श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते ॥ २१६१ ॥ येषां खं श्रोत्रमिति पक्षः, तेषामेकत्वाद्विभुत्वाच्च नभसः सर्वशब्दैस्तुल्या प्राप्तिरिति दूरस्थस्यापि शब्दस्य ग्रहणं प्राप्नोति । श्रोत्रस्यं च सर्वप्राणभृतामेकत्वं स्यात् । ततश्चैको यदा शृणोति सर्वैरपि श्रूयेत, अभिन्नत्वाच्छ्रोत्रस्य । एकाश्रवणे सर्वेषामश्रवणदोषश्च वक्तव्यः ।। २१६०-२१६१ ॥ स्यादेतत्-धर्माधर्माभिसंस्कृतया कर्णशष्कुल्या परिच्छिन्नमाकाशं श्रोत्रम्, अतः कर्णशष्कुलिमत्याकाशदेशे श्रोत्रव्यवस्थितेर्दोषद्वयमपीदमनास्पदं यद्विभुत्वात् प्राप्तितुल्यता श्रोत्रस्य चैकत्वं सर्वप्राणभृतां भवेदिति ? अत्राह - तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः । नभोदेशो भवेच्छ्रोत्रं व्यवस्थाद्वयसिद्धये ॥ २१६२॥ न ह्यनवयवस्य परमार्थतः एकदेशाः सन्ति, येन कश्चिदेव नभोदेशः श्रोत्रं भवेत् । व्यवस्थाद्वयम् प्राप्तेरतुल्यत्वव्यवस्था, श्रोत्रानेकत्वव्यवस्था च । यद्वा-शब्दस्य ग्रहणाग्रहणे व्यवस्थाद्वयम् ॥ २१६२ ॥ ११. नन्वाकाश० पा०, मा० 1 ३. ०मिह - पा०, गा० । २-२. गुणाश्च गुणिन०- पा०, गा० । Page #109 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५१३ प्रकृच्च संस्कृतं श्रोत्रं सर्वशब्दान प्रबोधयेत्। किञ्च-सकृत् एकवारं संस्कृतं श्रोत्रं सर्वशब्दान् प्रबोधयेत्=ग्राहयेत्। तस्य सर्वशब्दसाधारणत्वात् । तेषां च शब्दानां विभुत्वेनाभिन्नयोग्यदेशत्वात्। स्यादेतत्-प्रतिपत्त्यर्थमेव वक्त्रा श्रोतुः श्रोत्रमभिसंस्कृतम्, तमेव शब्दं तच्छ्रोत्रं ग्राहयेन्नान्यम् ? इत्याह घटायोन्मीलितं चक्षुः पटं नहि न बुद्ध्यते॥२१६३॥ एतदेव प्रसक्तव्यं विषयस्यापि संस्कृतौ। न हि न बुध्यते, अपि तु बुध्यत एव; तुल्यत्वाद् देशयोग्यताया इति भावः । सर्वशब्दग्रहणं कथम् ? इत्याह समानदेशवृत्तित्वात् संस्कारस्याविशेषतः॥ २१६४॥ सर्वेऽपि हि शब्दा विभुत्वेन समानाकाशदेशवृत्तयः, ततश्चैषां संस्कारोऽप्यविशिष्ट [G.601] एवेति सर्वग्रहणप्रसङ्गः।क्वचित् पाठः- 'संस्कारो ह्यविशेषतः' इति । तत्र हिशब्दो हेतौ। अविशेषत इति। आद्यादित्वात्तृतीयान्तात् तसिः। ततश्चायमर्थो भवति-अविशेषेण यस्माच्छब्दानां संस्कारः कृतः, समानदेशवृत्तित्वात्, ततः सर्वशब्दग्रहः प्रापोतीति॥ २१६३२१६४॥ ___ स्यादेतत्-यद्यप्यविशेषेण संस्कारः, तथापि य एव जिधृक्षितः श्रोत्रा शब्दः, स एव गृह्यते नान्य इति ? अत्राह.-.. ..: . स्थिरवायूपनीत्या च संस्कारोऽस्य भवन् भवेत्। .. इष्टं चावरणापाये तद्देशान्योपलम्भनम् ॥ २१६५॥ द्विविधो हि बायुः- स्थिरः, अस्थिरश्च। तत्र यः स्थिरः, स घनान्धकारवत् शब्दमावृत्यास्ते। तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते । तैश्च संयोगविभागैस्तस्य स्थिरस्य वायोरपनयः क्रियते, स एव च शब्दस्य संस्कारः, नान्यः स्वलक्षणपुष्ट्यादिः; तस्य नित्यत्वेनैकरूपत्वात्। ततः किम्? इत्याह- इष्टमित्यादि । इष्टमिति लोकशास्त्रयोः । यथा घटादेरन्धकारापगमे सति पुरोऽवस्थितस्यानभीष्टस्याप्युपलब्धिर्भवत्येव; योग्यदेशावंस्थानात् ॥ २१६५ ॥ यदुक्तम्- "यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व० २१५६) इति, तत्र न दोषः; यस्मादेकोऽपि शब्द: कञ्चित् पुरुषं प्रत्यसंस्कृतः, कञ्चित् प्रति संस्कृतः; यथा एका स्त्री व्यपेक्षाभेदान्माता च दुहिता चेत्याह. संस्कृतासंस्कृतत्वे च शब्दैकत्वेन सिध्यतः। शब्दस्यैकत्वे सति संस्कृतासंस्कृतत्वे द्वे अवस्थे निष्पर्यायेण न प्राप्तः; अवस्थामा २-२. दृष्टमावरणाo-पा०, गा० । १. संस्मृतौ-पा०, गा०। ३. तद्देशेऽस्योपल-पा०; तद्देशस्थोप०- गा० । ४-४. सद्यनावकारवत्-पा०। ५.५. दृष्टमित्यादि, दृष्टमिति-पा०, गा० । Page #110 -------------------------------------------------------------------------- ________________ ५१४ अवस्थातुरभेदात् अवस्थातृस्वरूपवदवस्थयोरप्येकत्वमेव प्राप्नोति । यत्पुनरेका स्त्री माता चोच्यते दुहिता चेति ? तत्र शब्द एव केवलं भिन्नः, न वस्तु । इह तु न व्यपदेशमात्रं भिन्नम्; शब्दस्य सर्वपुरुषग्रहणयोग्यत्वाविशेषेणावस्थानात् । ततश्च ग्रहणाग्रहणे न स्याताम् । न हि व्यपदेशान्यथात्वमात्रेणार्थक्रियानियतस्वभावहानिर्युक्ता । अथ प्रतिनियतपुरुषग्राह्य एव तस्य स्वभाव:, तेन ग्रहणाग्रहणे पुरुषशक्तिभेदादविरुद्धे इति चेत् न; येन ह्येकदा न गृहीतः पुरुषेण, तेन न कदाचिदपि गृह्यते । न चैवम् । तस्मान्मा भूदेकत्वहानिरिति एकैवाऽवस्था संस्कृतासंस्कृतयोरन्यतराऽभ्युपगन्तव्या शब्दस्य । ततः किम् ? इत्याह [G.602] उभयसंस्कारपक्षे दोषमाह तत्त्वसंग्रहे एकावस्थाभ्युपेतौ च सर्वैर्ज्ञायेत वा न वा ॥ २१६६ ॥ प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृतौ । अतो न व्यञ्जकः शब्दे कथञ्चिदपि युज्यते ॥ २१६७॥. प्रत्येकं शब्दस्येन्द्रियस्य च संस्कारे येऽभिहिता दोषास्ते द्वयोरपि संस्कारे भवेयुः । अत इत्युपसंहरति ॥ २१६७ ॥ उत्तरमित्यादिना प्रतिविधत्ते ॥ २१६८ ॥ उत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम् । तद्भेदाच्श्रुतिभेदश्च प्रतिश्रोतृव्यवस्थितः ॥ २१६८ ॥ भाष्यकारेणेति । यथोक्तम्- "यस्याप्यभिव्यञ्जन्ति तस्याप्येष न दोषः ; दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच्छ्रोत्रं 'तन्नोपलभ्यन्ते” (मी०द०, शा०, भा० १.१.१३) इति । तद्भेदादिति' = कर्णशष्कुली श्रोत्रभेदात् । श्रुतिभेदः प्रतीतिभेदः १. ननु च कथमन्यस्य संस्कारेऽन्यस्याभिव्यक्तिर्भवति ? इत्याह-यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते । चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्रसंस्कृतेः ॥ २१६९ ॥ यथा हि दीपादिश्चक्षुषोऽनुग्रहेण घटादेरभिव्यञ्जको भवति, तथा ध्वनिरपि श्रोत्रसंस्कृतेः श्रोत्रसंस्करणात्, शब्दस्याभिव्यञ्जको भविष्यति ॥ २१६९ ॥ ननु च वक्तव्यमेतत् - केन प्रकारेण ध्वनिना श्रोत्रस्य संस्कारः क्रियते निष्पन्नस्य ? इत्यत आह = न च पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः । उत्पत्तावपि तुल्यत्वाच्छत्तिस्तत्राप्यतीन्द्रिया ॥ २१७० ॥ उत्पत्तावपि तुल्यत्वात्, पर्यनुयोगस्येति शेषः । उत्पत्तावपि हि शब्दस्य कारणेभ्यः सत्यां तुल्यं पर्यनुयोगः, तत्रापि शक्यत एवैतद् वक्तुम् - केनाकारेण ध्वनिना वायवीयसंयोगविभागात्मकेनाऽन्येन वा कारणेन कथं शब्दः क्रियत इति; यतः शक्तिस्तत्राप्यतीन्द्रिया २. तत्र भेदादिति- जै० 1 तेन नोपलभ्यन्ते - पा०, गा० । Page #111 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५१५ तत्रापि शब्दानामुत्पत्तौ क्रियमाणायाम्। शब्दकारणानां यथोत्पादकशक्तिरतीन्द्रिया, तथाभिव्यक्तावपीति तुल्यः पर्यनुयोगः ॥ २१७० ।। यदयतीन्द्रिया शक्तिः, सा कथमनुमातव्या? इत्याह नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते। तद्भावभावितामात्रं प्रमाणं तत्र गम्यते॥२१७१॥ [G.603] उत्पादकशक्तिर्वा, अभिसंस्कारकशक्तिर्वा भवतु, सर्वथा यावती काचिच्छक्तिः सा सर्वा सदैव कार्यानुमेया। तस्मात् सा नानुयोगमर्हति। किं तत्कार्यं यतः सा गम्यते? इत्याह- तद्भावेत्यादि। तद्भावे ध्वनिभावे सति, तद्भाविता शब्दग्रहणस्य भाविता या, तदेव तत्र शब्दव्यक्तौ प्रमाणम्। शब्दग्रहणकार्येण शक्तिर्गम्यत इति यावत्। 'मात्रग्रहणेनोत्पत्तेर्निरासः ॥ २१७१॥ अतोऽतीन्द्रिययैवैते शक्त्या शक्तिमतीन्द्रियाम्। इन्द्रियस्यादधाना हि स्युरभिव्यक्तिहेतवः ॥२१७२॥ अत इत्युपसंहरति । तस्मादेते ध्वनयोऽसीन्द्रियया शक्त्या श्रोत्रेन्द्रियस्य शक्तिमतीन्द्रियामुत्पादयन्तः स्फुरन्ति व्यक्तिहेतवः शब्दानामित्यपेक्षणीयम्॥ २१७२॥ अथोत्पत्तिहेतव एव कस्माद् ध्वनयो न विज्ञायन्ते? इत्याह येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते। तेषामप्राप्तितुल्यत्वाद् दूरव्यवहितादिषु॥२१७३॥ तत्र दूरसमीपस्थग्रहणाग्रहणे समे। स्यातां न च क्रमो नापि तीव्रमन्दादिसम्भवः॥२१७४॥ येषां बौद्धानां शब्दोऽप्राप्तजातो गृह्यते श्रोत्रेण। अप्राप्तश्चासौ जातश्चेत्यप्राप्तजातः । चक्षुःश्रोत्रमनोऽप्राप्तविषयम्; उपात्तानुपात्तमहाभूतहेतुः शब्द इति सिद्धान्तात्। तेषां मतेन शब्दानां दूरव्यवहितसमीपस्थांनं श्रोत्रेणाप्राप्तेस्तुल्यत्वाद् दूरसमीपस्थैः पुरुषैर्ग्रहणाग्रहणे तुल्ये स्याताम्, समीपस्थस्य यादृशं ग्रहणं तादृशं दूरस्थस्यापि स्याद्; अविशेषात्। क्रमेण च ग्रहणं न स्यात्- यत्पूर्वं समीपस्थैर्ग्रहणम्, पश्चाद् दूरस्थैरिति । नापि तीव्रमन्दतरतमादिश्रुतिभेदः स्यात्- यत्समीपस्थैस्तीव्रः श्रूयते, मन्दो दूरस्थैरिति । एवं तरतमभेदोऽपि योज्यः ॥ २१७३२१७४॥ .. . . .. ननु यस्यापि मीमांसकस्य प्राप्ताजातः शब्दो गृह्यते श्रोत्रेण, तस्यापि कस्मादेव सर्वप्रसङ्गो न भवतीति ? अतः प्रतिपादयितुं विशेषमुपक्रमते तस्माच्छोत्रियदृष्ट्यापि कल्पनेयं निरीक्ष्यताम्। प्रयत्नाभिहतो वायुः कोष्ठयो यातीत्यसंशयः ॥२१७५॥ [G.604] श्रोत्रियग्रहणमतार्किकत्वप्रतिपादनपरम्। अनेन च स्वपक्षोत्कर्षं वक्रोक्त्या कथयति। काऽसौ कल्पना? इत्याह- प्रयत्नाभिहत इत्यादि। प्रयत्न:-ताल्वादिकरणव्यापारः, १. शब्दव्यञ्जकशक्तौ-पा०, गा० । २. ग्रहणेनोत्पत्तौ जै०, पा० । ३. स्फुरन्ति व्यक्तिहेतवः-पा०, गा० । ४. जातीत्यसंशय:-पा०, गा०। Page #112 -------------------------------------------------------------------------- ________________ ५१६ तत्त्वसंग्रहे तेनाभिहत:=प्रेरितः, कोष्ठभवो वायुर्नाभिप्रदेशादुत्थित उरसि विस्तीर्णः कण्ठे वर्त्तितो मूर्द्धानमाहत्य वक्त्रे सञ्चरनिर्गच्छति ॥ २१७५ ॥ ___ एतदेव दर्शयति' स संयोगविभागौ च ताल्वादेरनुरुध्यते। .. वेगवत्त्वाच्च सोऽवश्यं यावद्वेगं प्रतिष्ठते ॥२१७६ ॥ तस्यात्मावयवानां च स्तिमितेन च वायुना। संयोगा विप्रयोगाश्च जायन्ते गमनाद् ध्रुवम्॥२१७७॥ कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे नियच्छति। तद्भावे शब्दबोधाच्च संस्कारोऽदृष्ट इष्यते॥२१७८॥ उत्पत्तिशक्तिवत् सोऽपीत्यधिकं नो न किञ्चन। स वायुर्निष्क्रामस्ताल्वादेः संयोगविभागावनुभवति गच्छंश्च, न स यावदाकाशमभिगच्छंति, किं तर्हि ? यावद्वेगम् यावाँस्तस्य वेगस्तदनुरूपमेव गच्छतीति यावत् । कुतः? वेगवत्त्वात्। तस्य च वायोर्गच्छत आत्मीयावयवानां स्तिमितेन स्थिरेण वायुना संयोगविभागाः समुपजायन्ते। अवश्यं स च कर्णरन्ध्र प्राप्य श्रोत्रे शक्तिमाधत्ते । तद्भावे-वायवीयसंयोगविभागसद्भावे सति, शब्दस्यावगमाददृष्टः संस्कारः श्रोत्रस्येष्यते। तथा शब्दस्य शब्दान्तरैर्ध्वनिभिर्वोत्पत्तिरदृष्टाऽपीष्यते भवद्भिः, तथा संस्कारोऽपीति । यथोक्तं भाष्ये "अभिघातेन प्रेरिता वायवः५ स्तिमितानि वस्त्वन्तराणि प्रतिबाधम्पना: सर्वतोदिक्कान् संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते, ते च वायोरप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते। अनुपरतेष्वेव च तेषु शब्द उपलभ्यते, नोपरतेषु" (मी०द०, शा०भा० ५.१.१३) इति । यद्येवम्, न तर्हि संस्कारपक्षस्योत्पत्तिपक्षाद्विशेषकथितो भवति? इत्याह तथैव तद्विशेषोऽपि 'विशिष्टंग्रहणाद भवेत्॥२१७९॥ तद्विशेष: संस्कारविशेषः, शब्दग्रहणविशेषादुपपद्यते। तेन दूरसमीपस्थानां ग्रहणाग्रहणे न समे भवतः, पुरुषभेदेन संस्कारस्य भिन्नत्वात् ॥ २१७५-२१७९ ॥ कुड्याद्यावरणे कथमग्रहणं शब्दस्य? इत्याह कुड्यादिप्रतिबन्धोऽपि युज्यते मातरिश्वनः । श्रोत्रदेशाभिघातोऽपि तेन तीव्रप्रवृत्तिना॥२१८०॥ तस्य च क्रमवृत्तित्वात् क्षयिवेगित्वसम्पदः। संस्कारक्रमतीव्रत्वमन्दतादिनिमित्तता ॥२१८१॥ |G.605) यद्यपि शब्दो न प्रतिघाती, तथापि मातरिश्वनः वायोः कुड्यस्य च मूर्तत्वे प्रतिघातित्वान कर्णदेशागमनमिति श्रोत्रसंस्कारो न जायते, तेनावृत्तस्याश्रवणं भवति। येषां त्वप्राप्तस्य ग्रहणं तेषामेष दोष एव। तीव्रमन्दतरतमश्रुतिभेदस्तर्हि' कथं भवति? इत्याह१. दर्शयति (....)-गा। २. विशेष०-'पा०, गा०। ३. पित्तदृष्टश०-पा०: ०त्पतेरदृष्टा-गा०। ४. भवद्भिश्शक्ति:- पा०। ५-५. प्रेरितावयव.-पा०, गा०। ६. प्रबाधमाना:- पा०, गा०। Page #113 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५१७ श्रोत्रदेशाभिघातोऽपीति । 'युज्यते' इति प्रकृतं सर्वत्र योजनीयम्। क्षयिवेगित्वसम्पद इति । क्षयित्वसम्पदो वेगित्वसम्पदो युज्यन्त इति विभक्तिविपरिणामेन सम्बन्धः। अथ वाक्षयिण्यश्च ता वेगित्वसम्पदश्चेति विग्रहः । यद्वा-क्षयिणी वेगित्वसम्पद्यस्य वायोरिति बहुव्रीहिः । ततश्च संस्कारक्रमतीव्रमन्दतानिमित्तता युज्यत इति सम्बन्धः । संस्कारक्रमो युज्यते; तस्य वायोः क्रमवृत्तित्वात्। तीव्रता च युज्यते; वेगित्वसम्पदा युक्तत्वात्। मन्दताऽपि च; क्षयित्वात् । आदिशब्देन तरतमादिभेदो योज्यः ॥ २१८०-२१८१ ॥ ननु च- "आकाशश्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता" (तत्त्व० २१६०) इत्यादिना श्रोत्रसंस्कारे दोषा बहवः पूर्वमुक्ताः, तत्कथमुत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम्? इत्याह नावश्यं श्रोत्रमाकाशमस्माभिश्चाभ्युपेयते। न चानवयवं व्योम जैनसाङ्ख्यनिषेधतः॥२१८२॥ तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भवेत्। कार्यार्थापत्तिगम्यं तच्छ्रोत्रं प्रतिनरं स्थितम्॥२१८३॥ तेन तत्पक्षभाविनो दोषास्तदनङ्गीकारादेव नापतन्तीत्युक्तं भवति। न चानवयवं व्योमेति। अभ्युपेयत इति सम्बन्धः । कुतः? जैनसाङ्घयनिषेधत:- जैनै:-आर्हतैः, साक्यैश्चनिरवयवस्य व्योम्नो निषिद्धत्वात्। न हि मीमांसकैः परसिद्धान्तप्रसिद्धेर्न व्यवह्रियते। यदेव हि युक्त्या समापतति तदेव तैरङ्गीक्रियते, अन्यथा मीमांसकत्वमेव हीयेत। ततश्च जैनसायप्रसिद्धव्योमात्मकश्रोत्राङ्गीकरणान्न दोषः। यद्वा वस्त्वन्तरमिति। कर्णशष्कुलीसंज्ञकम्। कार्यार्थापत्तिगम्यमिति । शब्दग्रहणान्यथानुपपत्तिगम्यम्॥ २१८२-२१८३ ॥ __अथ वा-अनवयवाकाशश्रोत्रपक्षेऽपि न दोष इति प्रतिपादयन्नाह- यद्यपीत्यादि। यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः। अधिष्ठाने तु सा यस्य स शब्दं प्रतिपद्यते॥२१८४॥ [G.606] श्रोत्रमिति शेषः । तथापि सा ध्वनिभिः संस्कृतिर्यस्य पुरुषस्याधिष्ठाने= कर्णशष्कुल्यां भवति, स एव शब्दं प्रतिपद्यते, नान्यः। अनेनाधिष्ठानसंस्कार एवोक्तः, न श्रोत्रस्य। तस्य चाधिष्ठानस्य प्रतिपुरुषं भिन्नत्वान्न यथोक्तदोषप्रसङ्ग इति भावः ॥ २१८४ ॥ श्रोत्रसंस्कारेऽपि न दोष इति प्रतिपादयति अथापीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः। शब्दं न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि॥२१८५॥ अधिष्ठानम्=कर्णशष्कुली। तत्संस्कारद्वारेण श्रोत्रस्य संस्कारः, न केवलस्य । तेनासंस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्च्छितानां श्रोत्रं न शृणोति । असंस्कृता कर्णशष्कुली यस्य तत्तथोक्तम्। अधिष्ठानदेशत इति सप्तम्यर्थे तसिः ॥ २१८५ ॥ ननु यदि ध्वनयोऽधिष्ठानं तद्देशं वेन्द्रियं संस्कुर्वन्ति, कस्माद्यत्र वचनोपलब्धसद्भावाः सकलप्राणिजातेन्द्रियाधिष्ठानसंस्कारकारिणो न भवन्ति? इत्याह१. तीव्रतरतम०- पा०, गा०। २. पा०, गा०, पुस्तकयो स्ति। Page #114 -------------------------------------------------------------------------- ________________ ५१८ तत्त्वसंग्रहे अप्राप्तकर्णदेशत्वाद् ध्वनेर्न श्रोत्रसंस्क्रिया। अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः ॥२१८६॥ यद्यप्यधिष्ठानसंस्कारकारिणो नादाः, तद्देशेन्द्रियसंस्कारका वा; तथापि प्राप्ता एव सन्तः संस्कारभाजिपदार्थे संस्कारं कुर्वन्ति, नाप्राप्ताः-इत्यतो न सर्वपुरुषाधिष्ठानादिसंस्कारः। श्रोत्रग्रहणमुपलक्षणम्। अधिष्ठानसंस्कारोऽपि न भवत्येव । क्वचित्-अप्राप्तकर्णदेशाद् वा इति पाठः । तत्र पूर्वमधिष्ठानसंस्कारमुखेन श्रोत्रसंस्कारमाश्रित्य परिहार उक्तः । साम्प्रतं मा भूदधिष्ठानसंस्कारद्वारेण श्रोत्रसंस्कारः, तथाप्यदोषः; यतः प्राप्तकर्णशष्कुलीमूला एव वायवः श्रोत्रसंस्कारायालम्, नाप्राप्ता इत्यतः पक्षान्तरमुक्तम्। अत इत्युपसंहारः ॥ २१८६ ॥ नन्वित्यादिना पक्षत्रयेऽप्यनन्तरोदिते परस्य चोद्यमाशङ्कते नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्। बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥ २१८७॥ [G.607] एकस्य श्रोत्रस्य संस्कृतासंस्कृतपरस्परविरुद्धधर्मद्वयायोगादेकत्र संस्कारात् सर्वदेहेष्वभिन्नत्वात् संस्कृतमेवेति बधिरादेरपि बोधकं प्राप्नोति श्रोत्रमेकेन्द्रियवादिनः । ततश्च बाधिर्यादिव्यवस्थानं न स्यात् ॥ २१८७॥ पुंसमित्यादिना प्रतिविधत्ते पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यते। तेन प्रधानवैदेश्याद् विगुणा श्रोत्रसंस्कृतिः॥२१८८॥ _ 'पुंसामात्मनां सर्वगतत्वेऽपि शरीरेप्वेव धर्माधर्मपरिगृहीतेषु विज्ञानोत्पत्तिर्मीमांसकादिभिरिष्यते। तेन प्रधानस्य देहस्य वैदेश्यात्-भिन्नदेशत्वात्। श्रोत्रस्यैवं सर्वगतस्यापि संस्कृतिर्विगुणा, तेन यथोक्तदोषानवसरः । क्वचित्- सात्र संस्कृतिरिति पाठः । तत्र सा संस्कृतिः श्रोत्रस्येति सम्बन्धः ॥ २१८८॥ ननु च सर्वगतत्वादात्मनः सर्वत्र ग्रहणप्रसङ्गः शब्दस्यानिवारित एव? इत्याह निष्प्रदेशोऽपि चात्मा न: कार्ये च विभजन्नपि। शरीर एवं गृह्णातीत्येबमुक्ते' न' दुष्यति॥२१८९॥ एतदुक्तं भवति–यद्यप्येवम्, तथापि धर्मादिवशीकृतशरीरावधिकमेवात्मनः शब्दग्रहणम्, अतो न दोषः । कथं पुनरभिन्नस्यात्मनः श्रोत्रस्य च ग्रहणाग्रहणसंस्कारासंस्कारविभाग इति चेत् ? न; यथा आकाशस्यानवयवस्यापि संयोगिपदार्थभेदाद्-घटाकाशम्, पिठराकाशमिति भेदो भवति, तथेहापि भविष्यति ॥ २१८९॥ __ अत एव च व्यापिनिरवयवस्य श्रोत्रस्य संसर्गिभेदाद् बाधिर्यादिव्यवस्थितिरिति दर्शयति बाधिर्यादिव्यवस्थानमेतेनैव च हेतुना। तदेवाभोग्यमन्यस्य धर्माधर्मावशीकृतम्॥ २१९० ।। संयोगिभेदेन हेतुना। यदि नाम संयोगिनो भिन्नाः, तथापि किमिति कश्चिदेव बधिरो १-१. मुक्तिन-पा०, गा०। २. पा०, गा० पुस्तकयो स्ति। ३. ०बाधिर्यादीति-गा। Page #115 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा भवति? इत्याह-तदेवाभोग्यमिति। तदेव श्रोत्रमन्यस्य पुरुषस्य न भोग्यं भवति, कुतः? धर्माधर्माभ्यामवशीकृतत्वात्॥ २१९०॥ एतदेव दृष्टान्ते स्फुटयन्नाह ' यथा तत्र भवनैव स्वामित्वादवरोपितः। .. __न भोगं लभते तद्वद् बधिरोऽन्यत्र शृण्वति॥२१९१॥ यथा कश्चिद् ग्रामादेः स्वामी तत्र ग्रामादौ भवन्नेव विद्यमान एव [G.608] राज्ञा स्वामित्वादवरोधितस्तस्मिन्नेवग्रामे भोगं न लभते, तद्वद् बधिरोऽन्यत्रान्यस्मिन् पुरुषे शृण्वत्यपि सति न शृणोति ॥ २१८९-२१९१॥ : .. . ननु च-श्रोत्रशब्दाकाशानां त्रयाणामपि निरवयवत्वाद् विभुत्वाच्च न प्रदेशवृत्तिरस्ति, तत्कथमेकदेशावृत्तित्वनियतग्रहणादिविभागो लभ्यते? इत्याह श्रोत्रशब्दाश्रयाणां च न नामावयवाः स्वयम्। न चैकदेशवृत्तित्वं तथाप्येतन्न दुष्यति॥२१९२॥ श्रोत्रं च शब्दश्चश्रयश्च शब्दस्याकाशमिति श्रोतशब्दाश्रयाः । न नामावयवाः स्वयमिति। संयोगिभेदात् उपचरितास्तु विद्यन्त एवेति स्वयमित्याह। तथाप्येतदिति । प्रदेशवृत्तित्वनियतग्रहणादिकम् ॥ २१९२ ॥ कथम्? इत्याह व्यञ्जकानां हि वायूनां भिन्नावयवदेशता। जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते॥२१९३॥ भिन्ना अवयवदेशाः कर्णशष्कुल्यधिष्ठानसंज्ञिता येषां ते तथोक्ताः । तद्भावः भिन्नावयवदेशता। जातिभेदश्चेति। भिन्नताल्वादिकारणसामग्रीभेदात् ॥ २१९३॥ ननु चोक्तम्-. "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्" इत्यत्रोत्तरमाह - अन्यार्थं प्रेरितो वायुर्यथा नान्यं करोति वः। · तथाऽन्यवर्णसंस्कारसक्तो नान्यं करिष्यति ॥२१९४॥ अन्याथमिति अन्यवर्णनिष्पत्त्यर्थम् । अन्यवर्णसंस्कारसक्त इति । अन्यवर्णप्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंकारशब्देनोक्तः । न तु वर्णसंस्कार एव; श्रोत्रसंस्कारस्य प्रकृतत्वात् । नान्यं करिष्यतीति । नान्यं वर्णं श्रोत्रसंस्कारद्वारेण संस्करिष्यतीत्यर्थः ॥२१९४॥ '. अथ श्वा-वायूनामेव कस्मादेव प्रतिनियमः? इत्याह ___ अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव च। तथा ध्वन्यन्तरक्षेपो न ध्वन्यन्तरसारिभिः॥२१९५॥ ताल्वादिसंयोगभेदाद् व्यञ्जका वायवो ध्वनयो भिन्ना इत्यभिप्रायः। वर्णो नान्य [G.609] इति । क्रियते इत्यध्याहारः । ध्वन्यन्तराणां क्षेप:=प्रेरणम्। ध्वन्यन्तरसारिभिस्ताल्वादिसंयोगैरिति सामानाधिकरण्यम्॥ २१९५॥ १. ०दवरोपन:- जै०। २. ०दवरोपित०-पा०, गा० । ३. पा० पुस्तके नास्ति। ४. ०मेकदेशवृत्ति०-पा०, गा० । ५. स:-पा०, गा०। ६. ०शक्तो-पा०, गा०। ७. पा०, गा० पुस्तकयो स्ति। Page #116 -------------------------------------------------------------------------- ________________ ५२० तत्त्वसंग्रहे तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः। सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः ॥२१९६॥ तस्मादित्युपसंहरति। उत्पत्त्यभिव्यक्त्योरिति सप्तम्यन्तम्। शब्दस्योत्पत्तावभिव्यक्तौ च प्रयत्नस्य विवक्षायाश्च तुल्यः सामर्थ्यभेदः । कुतः? कार्यान्यथानुपपत्तिगम्यत्वात्। उभयत्रापि कार्यार्थापत्तेर्व्याप्रियमाणचादिति यावत् ॥ २१९६ ॥ एवं तावत् सिद्धान्तान्तरप्रतीतं लोकप्रतीतं च यथाक्रममाकाशकर्णशष्कुलीलक्षणं श्रोत्रमभ्युपगम्य तत्संस्कारद्वारेण शब्दाभिव्यक्तौ न दोष इति प्रतिपादितम् । साम्प्रतं वेदप्रसिद्ध दिग्लक्षणं श्रोत्रमाश्रित्य तत्संस्कारभेदाच्छब्दाभिव्यक्तावदोषं प्रतिपादयन्नाह यद्वा-वेदानुसारेण कार्या दिक्श्रोत्रतामतिः। .... दिक्श्रोत्रतामतिरिति । दिगेव श्रोत्रम्-इत्येवं दिशः श्रोत्रत्वनिश्चयः कार्य इत्यर्थः । कथम्? इत्याह नाकाशाद्यात्मकं ह्यक्तं वेदे श्रोत्रं कधञ्चन॥२१९७॥. यद्येवम्, दिक्श्रोत्रमित्येवमपि वेदे नोक्तम्, तत्कथं लभ्यते? इत्याह दिशः श्रोत्रमिति ह्येतत् प्रलयेष्वभिधीयते। तच्च प्रकृतिगामित्ववचनं चक्षुरादिवत्॥ २१९८॥. प्रकृतिषु स्वभावेषु लया: प्रलयाः। नाशकाले प्राणिनां चक्षुरादयः स्वस्यां प्रकृतौ लीयन्ते । तत्र च प्रलये पशुमधिकृत्योक्तं वेदे- "सूर्यमस्य चक्षुर्गमयतात्, दिशः श्रोत्रम्" ( ) इति अत्रापि गमयतादिति सम्बन्धः। गमयतादिति-यद्यत आगतं तत्तत्र गच्छत्वित्यर्थः । तेन यद्यपि वेदे दिक् श्रोत्रमित्याहत्य नोक्तम्, तथापि "दिशः श्रोत्रं गमयतात्" इत्यनेन वाक्येन सामर्थ्यादुक्तमेव। कथम्? इत्याह- तच्छेत्यादि। तच्च दिशः श्रोत्रमिति वचनं श्रोत्रस्य प्रकृतिगामित्वप्रतिपादनपरम्। श्रोत्रं कर्तृ दिशो गच्छतु प्रकृतिभूता इत्यर्थः । कथमिव? इत्याह-चक्षुरादिवदिति ॥ २१९८॥. . एतदेव विवृणोति सूर्यमस्य यथा चक्षुरुक्तं गमयतादिति। तेजःप्रकृतिविज्ञानं तथा श्रोत्रं दिशात्मकम्॥२१९९॥ [G.610] यथा 'सूर्यमस्य चक्षुर्गमयतात्' इति वाक्येन तेज:प्रकृतिविज्ञानमुक्तम्, चक्षुष इत्यध्याहारः, तथा श्रोत्रं दिगात्मकमुक्तम् 'दिशः श्रोत्रम्' इत्यने वाक्येन-इत्येवं पदानां सम्बन्धः कार्यः । तेजःप्रकृतिविज्ञानं तेजोमयत्वमित्यर्थः ।। २१९९॥ अथ कीदृशी सा दिक् ? इत्याह. दिक् च सर्वगतैकैव यावद्वयोम व्यवस्थिता। कर्णरन्ध्रपरिच्छिन्ना श्रोत्रमाकाशदेशवत्॥२२००॥ सर्वगतस्यैव विवरणम्- यावद्वयोम व्यवस्थितेति। यद्येवम् बधिरादिव्यवस्था न १. प्रतिचोदितम्-पा०, गा०। २. ननु संस्कार०-०। ३. चक्षुर्भक्तं-पा०। Page #117 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५२१ प्राप्नोति, एकत्वाद्दिशः ? इत्याह- कर्णरन्ध्रेत्यादि । न सर्वात्मना दिक् श्रोत्रम्, किं तर्हि ? कर्णशष्कुलीपर्यन्तपरिच्छिन्ना ॥ २२०० ॥ ननु निरवयवत्वात् तस्य कथमवयवविभागो लभ्यते ? इत्याहयावाँश्च कश्चन न्यायो नभोभागत्वकल्पने । दिग्भागेऽपि समस्तोऽसावागमात् तु विशिष्यते ॥ २२०१ ॥ यथाऽऽकाशस्य संयोगिभेदेन नावयव कल्पना, तथा दिशोऽपि भविष्यति । कस्तर्ह्याकाश श्रोत्रपक्षादस्य विशेष: ? इत्याह- आगमादिति ॥ २२०१ ॥ तस्माद् दिग्द्रव्यभागो यः पुण्यापुण्यवशीकृतः । कर्णरन्ध्रपरिच्छिन्नः श्रोत्रं संस्क्रियते च सः ॥ २२०२ ॥ तस्मादित्युपसंहारेण बधिरादिव्यवस्थानं सूचयति ॥ २२०२ ॥ विषयसंकारपक्षेऽपि न दोष इति प्रतिपादयन्नाह - विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः । नरैः सामर्थ्यभेदाच्चं न सर्वैरवगम्यते ॥ २२०३॥ यदुक्तम् — “यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व० २१५६ ) इति, तत्र न दोषः । कुतः ? नराणां सामर्थ्यभेदात् । वायोः श्रोत्रसंस्कारकस्य सन्निधानासन्निधानाभ्यां श्रोत्रसंस्कारस्य भिन्नत्वात् सामर्थ्यभेदः ॥ २२०३॥ ननु च नित्यसर्वगतत्वेन सर्वान् पुरुषान् प्रत्यविशिष्टत्वाच्छब्दस्य कथं ग्रहणाग्रहणे स्याताम् ? इत्याह यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते । • दिग्देशादिविभागेन सर्वान् प्रति भवन्नपि ॥ २२०४ ॥ तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः । तेनैव श्रूयते शब्दो न दूरस्थैः कथञ्चन ॥ २२०५ ॥ [G.611] अथ कथमिदमवसीयते - वायुभ्यो विषस्य संस्कारो भवति, न तु विषय एव ? इत्याह शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥ २२०६ ॥ प्रत्यभिज्ञया शब्दस्य विभुत्वैकत्वयोः सिद्धत्वान्न शब्दोत्पत्तिः । तस्मात् सामर्थ्यात् संस्कारोत्पत्तिर्ध्वनिभ्यो भवति, न शब्दस्येति गम्यते ॥ २२०६ ॥ ननु च बीजाङ्कुरादिव' तद्भावभावितया ध्वनिकार्यत्वं शब्दानां सिद्धम् । यथा हिबीजादिभावेऽङ्कुरादीनामुपलम्भात् तत्कार्यत्वं तेषाम्; एवं ध्वनिभावे शब्दानामुपलम्भोऽस्ति, किमिति तत्कार्यत्वं न भवेत्, एतावन्मात्रनिबन्धत्वात् कार्यव्यवहारस्य ? इत्याहतद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी । श्रोत्रशक्तिवदेवेष्टा बुद्धिस्तत्र हि संहृता ॥ २२०७ ॥ २. साद्यस्य- जै० । १. समश्चासा०- पा०, गा० । - ३. समश्चासा०- पा०, गा० । Page #118 -------------------------------------------------------------------------- ________________ ५२२ तत्त्वसंग्रहे यथा हि-श्रोत्रभावे शब्दो पलम्भोऽस्ति, न च ततस्तद्भावभावित्वाच्छ्रोत्रस्य शब्दं प्रति जननशक्तिरनुमीयते, किं तर्हि ? ग्रहणशक्तिः; एवमिहापि ध्वनीनां शक्तिसद्भावमात्रावबोधिनी भवेत् तद्भावभाविता, न तूत्पादकशक्त्वबोधिनी। शक्तिमात्रे तस्याः प्रतिबन्धो न तु शक्तिविशेष इति यावत्। अतः शक्तिविशेषे साध्ये व्यभिचारित्वमस्या इति प्रतिपादितं भवति । कथमिदानीं संस्कारशक्तिविशेषावगतिः? इत्याह- बुद्धस्तत्र हि संहतेत । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वात्। अन्यथानुपपत्त्या बत्र संस्कारविशेषे तु बुद्धिरुपसंहता भाष्यकारेण, न तु तद्भावभावितामात्रतः संस्कारशक्तिरनुमीयत इत्यर्थः ॥ २२०७॥ उभयसंस्कारपक्षे यदुक्तम्-"प्रत्येकाभिहिता दोषाः स्युर्द्धयोरपि संस्कृतौ" (तत्त्व० २१६७) इति, अत्राह संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तत्। येनान्यतरवैकल्यात् सर्वैः शब्दो न गम्यते॥२२०८॥ [G.612] दोषद्वमुभयोरपि पक्षयोर्यत् प्रागुक्तम्, तत्तु वृथा अनर्थकम्। कथम्? इत्याहयेनेत्यादि। येनेति यस्मात्। अन्यतरस्य-श्रोत्रसंस्कारस्य वा वैकल्यात् । न शब्दो गम्यते। तथा हि-सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसंस्कारवैकल्यान शब्दग्रहणम्। अबंधिरस्याप्यन-. भिव्यक्तेः शब्दग्रहणम्' । क्वचित् पाठः-मृषा दोषद्वये वच इति । स च सुबोधः ॥ २२०८ ॥ ननु च यदि सर्वगतः शब्दः, कथमस्य घटादेरिव देशविच्छेदे नानात्वमुपलभ्यते; यावता सर्वत्र सद्भावादविच्छिन्नरूपेण सर्वत्रावगतिर्युक्ता। न च सर्वगतस्य दूरासन्नादिभेदो युक्तः । नाप्यागमः कुतश्चिद्देशात्; तस्य सर्वत्र स्थितत्वात् । नापि नित्यस्य दीर्घहस्वमन्दतरतमादिस्वभावभेदो युक्तः । तस्माद्देशकालस्वभावभेदेन वेद्यमानत्वाद् घटादिवद्भिन्नोऽनित्यश्चसिद्धः शब्द इति तत्कथमुच्यते "शब्दोत्पत्तेनिषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥" (थो०वा०, श० नि० १२६-१२७) इति? अत्राह जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते। युगपन्न च भेदोऽस्य तथा शब्दोऽपि गम्यताम्॥ २२०९॥ अनेन देशभेदेन वेद्यमानत्वस्यानैकान्तित्वमाह ॥ २२०९॥ ननु च जलाद्याधारभेदः सवितर्यनेकत्वव्यामोहकारणमस्ति, इह तु न किञ्चिद् भ्रान्तिकारणं विद्यते, यतः विशेषणो हेतुरसति भ्रान्तिकारणे इत्यत्राभिप्रेतः, तत् कथं व्यभिचारिता हेतोः? इत्याह ___ व्यञ्जकध्वन्यधीनत्वात् तद्देशे हि स गृह्यते। न च ध्वनीनां सामर्थ्य व्याप्तं व्योम निरन्तरम्॥ २२१०॥ १. अर्थसंस्कारस्य-गा। २. ०शब्दस्याग्रहणम्-गा। ३. पा०, गा० पुस्तकयोनास्ति। Page #119 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५२३ तेनाविच्छिन्नरूपेण' नासौ सर्वत्र गम्यते। ध्वनीनां भिन्नदेशत्वाच्छ्रतिस्तत्रानुरुध्यते ॥२२११॥ अपूरितान्तरालत्वाद् विच्छेदश्चावसीयते। तेषां चाल्पकदेशत्वाच्छब्देऽप्यविभुतामतिः ॥२२१२॥ गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः। श्रोता ततस्तत: शब्दमायान्तमिव मन्यते॥२२१३॥ अत्रापि व्यञ्जकध्वनिभेदो भ्रान्तिनिमित्तमस्तीति समानम् । व्यञ्जकध्वन्यधीनत्वादिति [G.613] शब्दग्रहणस्येति शेषः । तद्देश इति ध्वनिदेशः । स इति शब्दः । यथा च व्यञ्जको ध्वनिः शब्दस्य विच्छिन्नादिविभ्रमकारणं भवति, तथा योजयन्नाह-न चेत्यादि। असविति शब्दः । श्रुतिः, शब्दस्येति शेषः । तति आकाशदेशे। अपूरितान्तरालत्वम्, ध्वनिभिरित्यपेक्षणीयम्। तेषां चेति ध्वनीनाम्। ते चायान्तीति ध्वनयः ।। २२१०-२२१३॥ ननु चादित्यस्याप्येकस्य सतो देशविच्छेदेन ग्रहणमसिद्धम्। तथा हि-चक्षुषा प्रतिपात्रं पृथक्पृथग्भिन्नान्येव सूर्यादिप्रतिबिम्बानि परिच्छिद्यन्ते, न पुनरादित्यः; भवतस्तु प्रतिबिम्बमर्थान्तरमनिच्छतोऽनेकप्रतिबिम्बग्रहणे न किञ्चित् कारणमुत्पश्यामः?- इत्येवं मन्यमानस्य परस्य प्रत्यवस्थानमाशङ्कमान आह आह-केन निमित्तेन प्रतिपात्रं पृथक् पृथक्। भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपत्तया?॥२२१४॥* आहेति परः। युगपत्तयेति यौगपद्येन ॥ २२१४॥ अत्रोंत्तरमाह.. अत्र ब्रूमो यदा तावजलैःसौरेण तेजसा। ... स्फुरता चाक्षुष तेजः प्रतिस्रोत: प्रवर्तितम्॥ २२१५॥ स्वदेशमेव : गृह्णाति सवितारमनेकधा। भिन्नमूर्तिर्यथापात्रं तदाऽस्यानेकता कुतः ॥२२१६ ॥ जलदेशस्थेन भानवीयेन तेजसा प्रस्यन्दनधर्मणा चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्= प्रत्यग्रीतं सत् सवितारम् आदित्यं स्वदेशस्थमेव गृह्णाति । यथापात्रम् यावत्पात्रम्। अतो भिन्नमूर्तिः प्रतिभातीति तदाऽस्यानेकता कुतः? नैव; भिन्नत्वाच्चक्षुर्वृत्तेरिति भावः ।। २२१५२२१६ ॥ चक्षुर्वृत्तिवशादेवाभिन्नोऽपि इव गृह्यत इति दर्शयन्नाह ईषत्सम्मीलितेऽङ्गल्या यथा चक्षुषि दृश्यते । पृथगेकोऽपि भिन्नत्वाच्चक्षुर्वृत्तेस्तथैव नः॥२२१७॥ १. तेन विच्छिन्न-पा०, गा०। २. ०वरुध्यते-गा०। ३-३. आहैकेन- इति न्यायरत्नाकरसम्मतः पाठः।। *इत आरभ्य २२२४कारिकापर्यन्तं प्रायः सर्वा अपि कारिका आचार्येण शोकवार्तिकस्थशब्दनित्यताधिकरणत उद्धता:-इति ध्येयम्। ४. गृह्यते-पा०, गा०। Page #120 -------------------------------------------------------------------------- ________________ ५२४ तत्त्वसंग्रहे ईषत्=मनाक्। अङ्गल्या चक्षुषि निमीलिते अवष्टब्धे सति यथैकोऽपि पदार्थः पृथक् नाना दृश्यते। कुतः? चक्षुर्वृत्तेर्भिन्नत्वात् । तथैव नः अस्माकमेकोऽपि शब्दो भिन्नो गृहीष्यत इत्यदोषः ॥ २२१७॥ अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः। स एव चेत् प्रतीयेत कस्मानोपरि दृश्यते॥२२१८॥ कूपादिषु कुतोऽधस्तात् प्रतिबिम्बाद् विनेक्षणम्। प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः कथम्?॥२२१९॥ [G.614] 'जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते'- इत्यस्य हेतुव्यभिचारविषयत्वेनोक्तस्यासिद्धिं मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति । यदि स एवादित्यो दृश्यते न प्रतिबिम्बम्, तत्किमित्युपरिष्टादस्य न दर्शनं भवति? एवं हि तत्तस्य दर्शनं भवेत्, यदि देशावस्थितस्वरूपं गृह्णीयात्, नान्यथा। अन्यथा ह्यतिप्रसङ्गः स्यात्। किञ्च-कूपादिषु च दूराधःसन्निविष्टस्यार्कादेः कथं ग्रहणं भवेत् ? यदि तत्र प्रतिबिम्बं नोत्पन्नं स्यात्। न हि तत्र तथाऽर्कादिर्व्यवस्थितः । अपि च प्राङ्मुखो दर्पणमवलोकयन् कथमिव प्रत्यङ्मुखो भवति, न हि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते? ॥ २२१८-२२१९ ॥ अप्सूर्येत्यादिना प्रतिविधत्ते- . अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते। एकमूर्ध्वमधस्ताच्च तत्रोझ्शुप्रकाशितम्॥ २२२० ॥ अधिष्ठानानृजुस्थत्वान्नात्मा सूर्यं प्रपद्यते । पारम्पर्पितं सन्तमवाग्वृत्त्यावबुध्यते॥२२२१॥ ऊर्ध्ववृत्तिं तदेकत्वादवागिव च मन्यते। अधस्तादेव तेनार्कः सान्तरालः प्रतीयते॥२२२२॥ एवं मन्यते-यदि बहिर्निर्गतमिन्द्रियमादित्य बोधयेत्, तत एतत् स्यात्-उपरिस्थितिमेव पश्येन्नाधस्तादिति, यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते, नोपरिस्थम्। यथोक्तम् "तत्रैव बोधयेदर्थं बहिर्यातं यदीन्द्रियम्। तत एतद् भवेदेवं शरीरे तत्त्वबोधकम् ।।" इति। (श्री० वा०, श० नि० १८५, १८६) तथा ह्ययं क्रमः- ये हि जलपात्रे जलं सूर्यं च पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्त्तते । तत्रो_भागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति, कुतः? अधिष्ठानानृजुस्थत्वात् चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदाऽनवस्थितत्वात् । पारम्पर्येण तु सौरेण तेजसा [G.615] वृत्तेरर्पितमादित्यमर्वाग्वृत्त्या कारणभूतया बुध्यते। तथा हि किल सौरं तेजस्विन इत्यादित्यमूर्ध्ववृत्तिम् उपरिस्थं च तमादित्यमवागिव-अध:स्थितमिव मन्यते । क:? आत्मा। न पुनरधस्थादन्य एवादित्यः, कुतः? तदेकत्वात् तस्यदित्यस्याभिन्नत्वात् । १. तस्य-पाल, गा०। २. तच्च बोधकम्-गा। Page #121 -------------------------------------------------------------------------- ________________ ५२५ श्रुतिपरीक्षा चक्षुष इत्यपरे । तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात् कूपादिषु सूर्यो दृश्यते; जलादिपात्रभेदाच्च । अन्यथा कथमभिन्नस्य भेदेन ग्रहणं स्यात् ॥ २२२०-२२२२ ॥ यदुक्तम्-"प्राङ्मुखो दर्पणं पश्यन्" इत्यादि। तत्राह एवं प्राङ्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्। बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति॥२२२३॥... प्रथमं किल चक्षूरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदिशम्, सा प्राड्नता वृत्तिरुच्यते । ते च तत्रादर्शादौ प्रतिहता निवर्तमानाः स्वमुखमेव यथावस्थितमागच्छन्ति, सा च प्रत्यग्वृत्तिः। तत्र प्राङ्नता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यावृत्तिञ्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन् मुखं भ्रान्त्या प्रत्यङ्मुखं यास्यामीति मन्यते। चक्षुर्वृत्तेर्वैचित्र्यमेव भ्रान्तेर्बीजमिति भावः ॥ २२२३ ॥ अभ्युपगम्य प्रतिबिम्बोदयम्, परिहारमाह अनेकदेशवृत्तौ वा सत्यषि प्रतिबिम्बके। समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते॥ २२२४॥ सत्यपि प्रतिबिम्बेऽर्थान्तरभूते नैव तेषां प्रतिबिम्बानां नानात्वमस्ति । कुतः? समानबुद्धिगम्यत्वात् एकबुद्धिपरिच्छेद्यत्वात्। तथा शब्दस्याप्येकबुद्धिगम्यत्वादेकत्वं सिद्धम् ॥ २२२४॥ ननु कुतो देशभेदेन वेद्यमानस्यापि नानत्वं भविष्यति? ननु यद्देशभेदेन वेद्यमानत्वाद्भिनन्त्वं सिद्धं तत् कथमेकबुद्ध्या बाध्यते? इत्याह देशेभेदेन भिन्नत्वमित्येतच्चानुमानिकम्। प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः॥२२२५॥ बाधक इति। प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादिति भावः ॥ २२२५ ॥ देशकालेभेदेन वेद्यमानत्वस्य व्यभिचारित्वादप्रामाण्यमेवेति प्रतिपादयन्नाह- . ___ • पर्यायेण यथा चैको भिन्नदेशान् व्रजन्नपि। . देवदत्तो न भिद्येत तथा शब्दो न भिद्यते॥२२२६॥ [G.616) तथा शब्दो न भिद्यत इति । देशतः, कालतश्चेत्यपेक्षणीयम् ॥ २२२६ !। ____ एवं देशव्यभिचारमुखेनोभयोरपि व्यभिचार उक्तः, इदानीं कालभेदव्यभिचारद्वारेण चोभयोरपि देशकालभेदेनोपलम्भयोर्व्यभिचारमाह . ज्ञातैकत्वो यथा चैको दृश्यमानः पुनः पुनः। न भिन्नः कालभेदेन तथा शब्दो न देशतः ॥ २२२७॥ ज्ञातमेकत्वं प्रत्यभिज्ञानाद् यस्य स तथा। न देशत इत्युपलक्षणम्, तथा कालतोऽपि न भिन्नः । अविरोधादेकव्यभिचारमुखेनान्यत्रापि व्यभिचारोद्भावनम् ॥ २२२७॥ पर्यायादित्यादिना दृष्टान्तस्य वैषम्यमाशङ्कते-- १-१. कथमभेदेन- पा०, गा०। २. पास्यामीति- पा०, गा० । ३-३. भित्रकालभेदेन-पा०, गा.' Page #122 -------------------------------------------------------------------------- ________________ ५२६ तत्त्वसंग्रहे . पर्यायादविरोधश्चेद् व्यापित्वादपि दृश्यताम्। दृष्टसिद्धयै हि यो धर्मः सर्वथा सोऽभ्युपेयते॥२२२८॥ • तथा हि-देवदत्तस्य यद्देशकालभेदेनोपलम्भेऽपि न भेदः, तत्र पर्यायोऽस्त्यविरोधकारणम्, शब्दे तु न किञ्चिदपीत्यतो वैषम्यं दृष्टान्तदाान्तिकयोः । अत्राप्यविरोधकारणमाहव्यापित्वादपि दृश्यतामिति। अविरोध इति सम्बन्धः। ध्वनीनां चापूरितान्तरालत्वादित्येतदपिशब्देन पूर्वोक्तं च निर्दिशति। कस्माद् व्यापित्वमङ्गीक्रियते? इत्याह- दृष्टसिद्ध्यै हति। भिन्नेषु दिग्देशेष्वभिन्नस्य शब्दस्य ग्रहणसिद्ध्यर्थं यो धर्मो युज्यते स एवान्यथानुपपत्त्याङ्गीक्रियते । अत्र च शब्दस्य नित्यव्यापित्वमन्तरेण सर्वस्मिन् काले देशे च न ग्रहणं सिध्यतीत्यतो नित्यविभुत्वे शब्दस्यान्यथानुपपत्त्या सिद्धे ॥ २२२८॥ स्वभावभेदेन वेद्यमानत्वस्यापि व्यभिचारितां प्रतिपादयन्नाह___ यथा महत्यां खातायां मृदि व्योनि महत्त्वधीः। __ अल्पायां वाऽल्पधीरेवमत्यन्ताकृतके मतिः॥ २२२९॥ . . [G.617] अत्रायमभिप्रायः-यदि शब्दगतास्तीव्रमन्दादयो भेदा हैतुत्वेनोपांदीयन्ते, तदा न सिद्धो हेतुः; यो हि नित्यं शब्दमिच्छति स कथमपरोपाधिकाँस्तस्य स्वभावभेदान् ब्रूयात् ! अथ तीव्रमन्दाद्याकारे तद्विषया बुद्धिहेतुत्वेनोच्यते, सा-हि न स्वभावे भेदमन्तरेण सम्भवतीति? तदाऽनैकान्तिकता हेतोः । यथा हि महत्यां मृदि पृथिव्यां खातायां सत्यां व्योनि-आकाशे तदाश्रयं महत्त्वादिज्ञानमुत्पद्यते स्वतो महत्त्वादेरभावेऽपि, तथा शब्देऽप्यत्यन्ताकृत्रिमेऽप्ययं व्यञ्जकध्वनिभेदाद् बुद्धिभेदो भविष्यति तथाविधस्वभावभेदमन्तरेणापि। तदेवाह तेनात्रैवं परोपाधिशब्दवृत्तौ मतिभ्रमः। न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवर्तिनी॥ २२३०॥ अथ परोपाधिरयम्, न तु स्वत एवेति कथमगवतमिति चैत्? आह-न चेत्यादि। अनेनैतदाह-बुद्धिगते एव तीव्रमन्दत्वे शब्दे समारोप्य भ्रांम्यति, न तु पुनः शब्दस्य स्वतः स्थूलादिसम्भवः; तस्य प्रत्यभिज्ञयैकत्वस्य सिद्धत्वात् ॥ २२३० ॥ __ अथापि स्याद्-यदि विषयस्य तथा स्वभावभेदो न भवेद्, बुद्धेरपि कुतो भवेत् ? इत्याह बुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना। सा च पट्वी भवत्येव महातेजःप्रकाशिते॥२२३१॥ मन्दप्रकाशिते मन्दा घटादावपि सर्वदा। एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्॥२२३२॥ यथैव हि घटादावसत्यपि स्वभावभेदे प्रकाशभेदाद् बुद्धेः पटुमन्दतादिभेदो भवति, तथा शब्देऽपि दीर्घादिभेदो व्यञ्जकध्वनिभेदाद् भविष्यति, असत्यपि स्वतः स्वभावभेद इत्यदोषः ॥ २२२९-२२३२॥ १. ०दनिरोध०-०। २. सर्वेषां-पा०, गा०। ३. ०कृत्रिमेऽयं-पा०, गा। Page #123 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५२७ पुनरपि शब्दानित्यत्वप्रतिज्ञाया बाधां शब्दस्य वाचकंसामर्थ्यान्यथानुपपत्त्या प्रतिपादयनाह न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः। तथा चेत् स्यादपूर्वोऽपि सर्वः स्वार्थं प्रबोधयेत्॥२२३३॥ अर्थापत्तिपूर्विकेयमर्थापत्तिः । तथा हि-शब्दस्य वाचकसामर्थ्य शाब्दज्ञानान्यथानुपपत्त्या सिद्धम्, तदपि सामर्थ्य शब्दनित्यत्वमन्तरेणानुपपन्नमित्यर्थापत्तिपूर्विकेयमर्थापत्तिः ! तामेव विस्तरेण प्रतिपादयति-न हि तावदगृहीतसम्बन्धः शब्दः सत्तामात्रेण वाचको भवति। तथा चेत् स्यादिति। यद्यदृष्टार्थसम्बन्धोऽपि वाचको भवेत्, तदा अपूर्वोऽपि प्रथममश्रुतोऽपि नालिकेरद्वीपनिवासिनां गवादिशब्दः स्वार्थं प्रकाशयेत् ॥ २२३३ ॥ [G.618) ननु चात्र सर्वेषामविवादात् सिद्धसाध्यता, न हि कश्चिदज्ञातसम्बन्धं शब्द वाचकमिच्छति। नित्यस्तु स कथमनेन ज्ञातसम्बन्धेन प्रतिपादितो भवति? इत्याह सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते। सम्बन्धज्ञानसिद्धिश्चेद् ध्रुवं कालान्तरस्थितिः॥२२३४॥ शब्दमर्थं च पुरोऽवस्थाप्य तयोः सम्बन्धः क्रियते, कृतश्चोत्तरकालं ज्ञायेत उच्चरितप्रध्वंसित्वात् तु शब्दस्यैतदयुक्तम्। तदाह-नानित्यस्योपपद्यत इति । अथ तावत्काल मवतिष्ठेत? हन्त तर्हि कालान्तरमप्यवस्थानमनिवार्यभेव; अविरोधात्। यथोक्तम्-"तावत्कार स्थिरं चैनं क: पश्चान्नाशयिष्यति" (तस्व० २१३८) इति ॥ २२३४॥ अथापि स्यात्-सम्बन्धकालं यावदवतिष्ठेत, पश्चात्स्वयमेव नश्यति? इत्याह अन्यस्मिन् ज्ञानसम्बन्धे न चान्यो बोधको भवेत्। गोशब्द ज्ञानसम्बन्धेरे नाश्वशब्दो हि वाचकः॥२२३५॥ अन्यस्मिन् सङ्केतकालभाविनि। शेषं सुबोधम् ॥ २२३५ ।। अथेति पराभिप्रायमाशङ्कते- . अथान्योऽपि स्वभावेन कश्चिदेवावबोधकः। तत्रानिबन्धने न स्यात् कोऽसाविति विनिश्चयः॥ २२३६॥ प्रयोगकालभावी प्रकृत्यैव सङ्केतकालभाविशब्दवद्वाचक: स्यादिति चेत् ? तदसम्यक निबन्धनमन्तरेणायमसौ शब्दोऽस्यार्थस्य वाचक इति निश्चयाभावात्।। २२३६ ॥ ननु च कथमुच्यते-निश्चयो नास्तीति, यावता यतोऽर्थप्रत्ययो भवति स एव स्वभावतोऽर्थस्य बोधक इति स्पष्टमेव निश्चीयते? इत्याह यतः प्रत्यय इत्येव व्यवहारे प्रकल्पिते। श्रोतृणां स्यादपीत्थं तु वक्तृणां नावकल्प्यते ॥ २२३७॥ सत्यं श्रोतृणां सम्भववेदयम्-निश्चयोऽयमर्थस्य प्रत्यायक इति; तेषां ततोऽर्थप्रत् १. सम्बन्धदर्शन:- जै०। २. ज्ञातसम्बन्धे-पा०, गा०। ३. ०न्तरेणासौ-पा०, गा०। ४. नावकल्यते-पा०, गा०। Page #124 -------------------------------------------------------------------------- ________________ ५२८ तत्त्वसंग्रहे योत्पत्तेः प्रयोक्तृणां त्वयं दुर्लभः, नहि ते ततः शब्दादर्थं प्रतिपद्यन्ते, परप्रत्यायनार्थमेव शब्द ते प्रयुञ्जते । तत्कुतो वक्तृणामवकल्प्यते' निश्चयः ॥ २२३७ ॥ [G.619] एतदेव दर्शयति अज्ञात्वा कमसौ शब्दमादावेव विवक्षतु। जानाति चेदवश्यं स पूर्वमेवावधारितः ॥२२३८॥ ... तदेवमज्ञानपक्षेऽयं दोषः, ज्ञानपक्षेऽपि नियतमसौ प्राक् तेन ज्ञात इति स्थिरत्वमस्य बलादापततीति दर्शयन्नाह-जानाति चेदिति॥ २२३८॥ ___ ननु यथा दीपादितेजोऽभिनवमपि प्रकाशयत्यर्थम्, तथा शब्दोऽपि प्रतिपादयिष्यति? इत्याह तेजः प्रत्यक्षशेषत्वान्नवत्वेऽपि प्रकाशकम्। - प्रत्यक्षशेषत्वम्-अङ्गभावः । प्रत्यक्षशेषत्वं तद्विषयसंस्कारादिन्द्रियसंस्काराद्वा प्रत्यक्षे ज्ञानेऽङ्गतामुपगच्छदभिनवमपि प्रकाशकं भवति। शब्दस्य साक्षादतीन्द्रियार्थप्रतिपादकत्वान्न प्रत्यक्षाङ्गम्, अतो वैषम्यम् । अथा वा-यत्प्रत्यक्षाङ्गं तत्सम्बन्धपरिज्ञाननिरपेक्षमपि प्रकाशयति, यथा चक्षुस्तेजश्च प्रत्यक्षाङ्गम्, तस्मादभिनवमपि प्रकाशयति । शब्दस्तु परोक्षविषयत्वान्न प्रत्यक्षाङ्गमिति वैषम्यम् । ननु चाभिनवमपि शब्दान्तरं पूर्वसादृश्यानुसारेण वाचकं भविष्यति? इत्याह सदृशत्वाप्रतीतेश्च तद्वारेणाप्यवाचकः ॥२२३९॥ न ह्यप्रतीते सादृश्ये तद्द्वारेण वाचकत्वं युक्तम्; अतिप्रसङ्गात् ॥ २२३९ ॥ किञ्च-आस्तां तावत् सादृश्यप्रतीतिः, सादृश्यमेव न सम्भवतीति प्रतिपादयन्नाह कस्य चैकस्य सादृश्यात् कल्प्यतां वाचकोऽपरः। अदृष्टसङ्गतित्वेन सर्वेषां ' तुल्यता तदा ॥२२४०॥ अर्थवान् पूर्वदृष्टश्चेत् तस्यैतावान् क्षणः कुतः! द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान् सम्प्रतीयते॥२२४१॥ एकस्मिन् हि वाचके सिद्धे तत्सादृश्यादितरस्तथैवेति कल्प्येत, तच्च न सम्भवति; सर्वेषामेव शब्दानामर्थसम्बन्धित्वेन प्रतीतत्वात् । अथापि स्याद्-यः प्राक् सङ्केतकाले दृष्टः सोऽर्थवानेव, सादृश्यमितरेषां भविष्यति? इत्याह- तस्यैतावान् क्षणः कुत इति। तस्य= पूर्वदृष्टस्य शब्दस्य एतावत: क्षणान् कुतोऽवस्थानम्; उच्चरितप्रध्वंसित्वात्तस्य । यदि नामोच्चरितप्रध्वंसी, तथाऽप्यर्थवान् किं न भवतीति चेत् ? आह-द्विस्त्रित्यादि । भूयोदर्शनभावित्वं हि शब्दार्थसम्बन्धज्ञानम्; सकृदुपलम्भात् ॥ २२४०-२२४१ ॥ [G.620] अथ सजातीयान्यग्रहणे सति स एव सार्थको भवतीत्युच्यते, तदयुक्तम् ? इत्याह अप्रतीतान्यशब्दानां तत्कालेऽसावनर्थकः। स एवान्यश्रुतीनां स्यादर्थवानिति विस्मयः ।। २२४२॥ १. ०मवकल्पते-पा०, गा० । २. प्रत्यक्षे अङ्गभावः-गा०। , ३. पा०, गा० पुस्तकयोनास्ति। ४. पूर्वेषां-पा०, गाल। ५. भयोदर्शन भावि-पा०, गा० ६. पा०, गा० पुस्तकयो स्ति। Page #125 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५२९ येषां हि प्रतिपत्तृणां शब्दान्तरमप्रतीतम्, तेषां श्रवणकाले नासावर्थस्य प्रत्यायकः; भेदाधिष्ठानस्य सादृश्यस्य तदानीमभावात् । पुनः स एव तेषामेव प्रतिपत्तृणां प्रतीतशब्दान्तराणामर्थप्रत्यायक इत्यलौकिकम्। कथं हि नामैकस्य क्रियाक्रिये परस्परविरुद्ध स्याताम् ! अन्यश्रुतीनामिति । अन्या सजातीयशब्दविषया श्रुतिर्येषां प्रतिपत्तॄणां ते तथा ॥ २२४२ ।। एवं तावद् वाचकत्वान्यथानुपपत्त्या शब्दनित्यत्वं प्रतिपाद्य, इदानी सम्बन्धकरणान्यथानुपपत्त्या प्रतिपादयन्नाह शब्दं तावदनुच्चार्य सम्बन्धकरणं न च। न चोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम्॥ २२४३॥ पूर्वमुच्चारणम्, ततः सम्बन्धकरणम्, ततो व्यवहारः-इत्ययं क्रमेण व्यवहार उच्चारितप्रध्वंसिनोऽक्रमस्य कथं स्यात् । न केवलं नष्टस्य सम्बन्धोऽशक्यक्रियः, नापि तेन प्रयोजनम्; व्यवहारकालाननुयायित्वात् । व्यवहारार्थत्वाच्च सङ्केतस्य ॥ २२४३॥ तेनासम्बन्धनष्टत्वात् पूर्वस्तावदनर्थकः। उत्तरोऽकृतसम्बन्धो विज्ञायेतार्थवान् कथम्॥२२४४॥ तेनेत्यादिना निगमयति। अविद्यमानः सम्बन्धो यस्यासावसम्बन्धः, २असम्बन्धवत्त्वान्नष्टत्वाच्च पूर्वस्तावत् सङ्केतकालभावी शब्दोऽनर्थकः । व्यवहारकालभावी तर्हि सार्थको भविष्यति? इत्याह-उत्तर इत्यादि ॥ २२४३-२२४४ ॥ यदि तीक्रमस्य क्रमेणोच्चारणादयोऽनुपपन्नाः, युगपत्तर्हि भवन्तु? इत्याह शब्दोच्चारणसम्बन्धकरणव्यावहारिकीः • क्रियाः क्रमस्वभावत्वात् कः कुर्याद्युगपत् क्वचित्॥२२४५॥ शब्दोच्चारणम्, सम्बन्धकरणम्, लोकव्यवहारश्च इत्येतास्तिस्रः क्रियाः स्वभावत एव क्रमवत्यः, ता युगपत् कर्तुमशक्याः। असति च यौगपद्ये सम्बन्धकरणानुपपत्तिः। क्रमप्रतीक्षायां कथं कालान्तरस्थायी शब्दोऽभ्युपगतः स्यात् ।। २२४५ ॥ . . . देशकालादिभिन्नानां पुंसां शब्दान्तराश्रुतेः। पूर्वं कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिध्यति॥२२४६ ॥ देशकालादिभिन्नानामिति निगमनम्। [G.621] आदिशब्देन बालकुमाराद्यवस्थापरिग्रहः । पूर्वमिति । शब्दान्तर श्रुतेरिति सम्बन्धनीयम् । तेनायमर्थो भवति-पूर्वं सङ्केतकाले शब्दान्तरस्यार्थवतोऽश्रुतेः कारणदेशादिभेदभिन्नानां व्यवहर्तृणां भवन्मतेन नैकोऽपि शब्द कृत्रिमसम्बन्धः सिद्धयेत् । तस्मादकृत्रिमसम्बन्धोऽभ्युपगन्तव्य इति ॥ २२४६ ॥ साम्प्रतं सम्बन्धकथनान्यथानुपपत्या नित्य एव शब्द इति दर्शयन् सम्बन्धकरणे यो दोषः, स एव तत्कथनेऽपीत्यादिशति सम्बन्धकथनेऽप्यस्य स्यादेषैव प्रतिक्रिया। नष्टासद्वर्त्तमानेषु नाख्यानस्य हि सम्भवः ॥ २२४७॥ १. तेषां हि-पा०, गा०। २. तत्त्वत्र-पा०, गा० । ३. पा०, गा० पुस्तकयो स्ति। Page #126 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे - अतीतः, कथम् ? इत्यपेक्षायां प्राह' - नष्टेत्यादि । नष्ट: = असन्=अनागतः, तयोरसत्त्वादेव न सम्बन्धाख्यानसम्भवः । वर्त्तमानोऽप्युच्चार्यमाणस्तस्य समनन्तरध्वंसित्वेन कुतस्तावान् कालः ॥ २२४६ - २२४७ ॥ एतदेव दर्शयति ५३० अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । यदा पूर्वश्रुतः शब्दो नासौ शक्नोति भाषितुम् ॥ २२४८ ॥ न तावदर्थवन्तं स ब्रवीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ २२४९॥ अर्थवद्ग्रहणाभावान्न चासावर्थवान् स्वयम्। वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ।। २२५० ॥ न हि वक्ता पूर्वश्रुतं शब्दं श्रोतुः कथयितुं शक्तः; तस्य पूर्वनिरुद्धत्वात् । यमपि प्रतिपादयति न तमर्थवन्तं शक्नुयात् प्रतिपादयितुम्; तस्य पूर्वमकृतसम्बन्धत्वात् । एतावत् सम्भाव्यते-सदृशं ब्रूयादिति ? तदपि न सम्भवतीत्याह - नार्थवत्सदृश इत्यादि । न हात्र केनचित् सादृश्यमिष्टम्, किं तर्हि ? अर्थवता, तच्चानुपपन्नम् । यदि हि श्रोत्रा कश्चिच्छब्दोऽर्थवानुपलब्धः स्यात्, तदाऽनेन सादृश्यमुपपद्येत, यावता पूर्वसङ्केतकालेऽर्थवतो ग्रहणाभावान्न युक्तमेतत्। कथ्यमानो यः सोऽर्थवांस्तर्हि भविष्यति ? इत्याह - न चासावित्यादि । न चासावुच्चार्यमाणोऽर्थवान्; तस्य पूर्वमकृतसम्बन्धत्वादित्युक्तम् । वक्तुरित्यादिना यदा वक्तापि पर्यायेण श्रोता भवति, तदा तस्याप्येतदेव सर्वं दोषजातम् -' न तावदर्थवन्तं स ब्रवीति' इत्यादिकमापततीति दर्शयति । तदनेन सर्वेषामेव वक्तृणां न कश्चिदर्थवान् शब्दः सम्भवतीत्युक्तं भवति ॥ २२४८ - २२५० ॥ [G.622] तस्मादित्युपसंहरति तस्माच्छब्दार्थसम्बन्धो नित्य एवाभ्युपेयताम् । न तु सामयिको युक्तः सर्वथा तदसम्भवात् ॥ २२५१ ।। स्वत इत्यादिना परस्य च पूर्वपक्षमाशङ्कते - ॥ २२५२ ॥ स्वतो नैवास्ति शक्तत्वं वाच्यवाचकयोर्मिथः । प्रतीतिः समयात् पुंसां स्याच्चेदक्षिनिकोचवत् ॥ २२५२ ॥ वाच्यवाचकयोः परस्परं नैव स्वाभाविकी यथाक्रमं वाच्यवाचकशक्तिः । कथं तर्हि प्रतीतिः शब्दादुदेति ? इत्याह- प्रतीतिः समयादित्यादि । यस्य तत्र सङ्केतापेक्षः कारणभावो न स तस्य स्वाभाविकः, यथा - अक्षिनिकोचस्य प्रतिपत्तौ । सङ्केतापेक्षश्च प्रतिपत्तौ कारणभावः शब्दस्येति व्यापकविरुद्धोपलब्धिः । अनेन चानित्यत्वप्रतिज्ञाबाधां विस्तरेणोक्तां विघटयति - समय इत्यादिना प्रतिविधत्ते समयः प्रतिमर्त्यं वा प्रत्युच्चारणमेव वा। २. अर्थवान्क.... पा० । १ - १. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ३. पा०, गा० पुस्तकयोर्नास्ति । Page #127 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५३१ क्रियते जगदादौ वा सकृदेकेन केनचित्॥२२५३॥ इयमस्य संज्ञेति समयः, सा प्रतिपत्त्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारणम्, प्रतियोगं वा। अथ वा- जगदादौ जगतः सृष्टिकाले, केनचित् ईश्वरादिना दात्रा, सकृत्-एकयैव हेलया, क्रियेतेति त्रयो विकल्पाः ।। २२५३॥ प्रत्येकं वापि सम्बन्धो भिद्येतैकोऽथ वा भवेत्। ___ एकत्वे कृतको न स्याद् भिन्नश्चेद् भेदधीर्भवेत्॥२२५४॥ सम्बन्धोऽपि शब्दार्थयोः क्रियमाण: कदाचित् प्रतिसत्त्वं भिद्येत, यद्वैक एवेति 'द्वयी कल्पना । एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात् कृतको न स्यात् । नित्य एव स्यादिति यावत् । अथ प्रतिसत्त्वं भिन्नस्वभावः, तदा प्रतिसत्त्वं भेदबुद्धिः प्राप्नोति; ज्ञेयभेदनिबन्धनत्वाज्ज्ञानभेदस्य। न च गवादिशब्दानां शतकृत्वोऽपि प्रयोगे व्यवहर्तृणां भेदबुद्धिर्भवति; अभेदाध्यवसायेनैव व्यवहारात् ॥ २२५४ ।। किञ्च-यदि प्रतिसत्त्वं भिन्नः सम्बन्धः, तदाऽवश्यं भेदधिया भाव्यम्, ततश्च व्यवहारोच्छेदः प्राप्नोतीति दर्शयन्नाह वक्तृश्रोतृधियोर्भेदाद् व्यवहारश्च दुष्यति। वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथाऽपरः ॥२२५५ ॥ [G.623] भेदादिति। विषयस्येत्यध्याहार्यम् । तेनायमर्थो भवति-वक्तृश्रोतृधियोर्योऽर्थो विषयः, तस्य भेदादेकार्थाध्यवसायेन व्यवहारो न स्यात् । कथम्? इत्याह-वक्तुरन्यो हीति ॥ २२५५॥ यदुक्तम्-"समयः प्रतिम] वा" (तत्त्व० २२५३) इति। अत्र दूषणमाह श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम् ! पूर्वं दृष्टो हि यस्तेन तं श्रोतुर्न करोत्यसौ॥ २२५६॥ तं श्रोतुर्न करोति तस्य नष्टत्वात्। न दृष्टप्रतिपादक इति तस्य पूर्वमदृष्टत्वात् ॥ यं करोति नवं सोऽपि न द्रष्टप्रतिपादकः। घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः ॥ २२५७॥ घटादावति। अतिप्रसङ्गोद्भावनया दूषणस्यानैकान्तिकत्वमाशङ्कते। घटादावपि तुल्य: प्रसङ्गः, तथा हि-यो घटोऽर्थक्रियासमर्थो दृष्टः, नासौ कर्तुं शक्यः; तस्य निष्पन्नविनष्टत्वात्। यश्चाधुना क्रियते नासावर्थक्रियासमर्थो दृष्टः; तस्यानिष्पन्नत्वात् ? उत्तरमाह-न सामान्यप्रसिद्धित इति । नेति पूर्वपक्षप्रतिक्षेपः । कुतः? सामान्यस्य प्रसाधितत्वात् । तद्द्वारेण सामर्थ्यसिद्धेरिति भावः ॥ २२५७॥ एतदेव स्पष्टयन्नाह यद्यपि ज्ञातसामर्थ्या व्यक्तिः कर्तुं न शक्यते। क्रियते या न तस्याश्च शक्तिः कार्येऽवधारिता ॥ २२५८॥ तथाऽप्याकृतितः सिद्धा शक्तिरुच्चारणादिषु। १-१. द्वितीयकल्पना-पा०, गा०। २.० यस्येत्यहार्यम-गा। Page #128 -------------------------------------------------------------------------- ________________ ५३२ तत्त्वसंग्रहे तस्या न चादिमत्ताऽस्ति सम्बन्धस्त्वादिमाँस्तव ॥ २२५९॥ यद्यप्युदकाहरणादिषु दृष्टसामर्थ्या घटव्यक्ति: कर्तुं न [G.624] पार्यते, निष्पन्नविनष्टत्वात्; याऽप्यधुनातनी, न तस्या अर्थक्रियासामर्थ्यमवधारितम्; तथाप्याकृतिद्वारेणैवार्थक्रियासामर्थ्य सर्वस्यां व्यक्तौ सिध्यति । कथमित्याह- तस्या इत्यादि। तस्या इति आकृतेः । क्वचित्- न च तस्यादिमत्तेत पाठः । तस्यायमर्थः-न च तस्योदकाहरणादिसामर्थ्यस्यादिमत्तास्ति; आकृतेर्नित्यत्वात्। तस्याश्चाश्रयतोऽत्यन्तमभिन्नत्वात्। यथोक्तम्-"स्थितं नैव च जात्यादेः परत्वं व्यक्तितो हि न२" (ो० वा० प्र० सू० १४१) इति । सम्बन्धोऽपि ताकृतिद्वारेणानादिर्भवत्विति चेत्? तदेतदयुक्तमित्याह-सम्बन्धस्त्वित्यादि । २२५९॥ यदि तस्यापि सामान्यं नित्यमभ्युपगम्यते। तथाप्यस्मन्मतं सिद्धं न त द्वयाकारसम्भवः ।।२२६०।। किञ्च-यदि भवता तस्यापि शब्दार्थसम्बन्धस्य नित्यं सामान्यमभ्युपगम्यते, तथापि नित्यं नाम वस्त्वस्तीत्यस्मन्मतं सिद्धम् । शब्दस्तु प्रकृत एव न सिध्यतीति चेत् ? आह-न तु व्याकारसम्भव इति। द्वावाकारौ-सम्बन्धः, तत्सामान्यं च। एकस्यैवाकारस्य सम्भवः, न तु सामान्यस्य; तस्यानेकव्यक्तिनिष्ठत्वात्, सम्बन्धस्य चैकत्वात् ॥ २२६० ॥ कथमेकत्वं सम्बन्धस्य? इत्याह शक्तिरेव हि सम्बन्धो भेदश्चास्या न दृश्यते। सा हि कार्यानुमेयत्वात् तद्भेदमनुवर्तते ॥२२६१॥ न हि शक्तिव्यतिरिक्तः सम्बन्धोऽस्ति। यदि नामैवम्, ततः किम् ? इत्याहभेदश्चेत्यादि। भद:-नैकत्वम्। किमिति न दृश्यत इत्यत्र कारणमाह-सा हीति। सा हि नित्यं कार्यानुमेया। यथोक्तम्-"शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (श्लो० वा०, चो० सू० २००) इति। ततोऽसौ कार्यभेदमनुवर्तत्ते अनुधावंति, आत्मगतभेदप्रत्यायने । कार्यभेददर्शनं विना न शक्यः शक्तिभेदो ज्ञातुमिति यावत् । न चात्र कार्यभेदोऽस्ति । तथा हि-कार्यं तस्याः प्रतीतिरेव, सा च शब्दालम्बना वा स्यात्, अर्थालम्बना वा। न तावदाद्याया भेदः; शब्दस्य नित्यं प्रत्यभिज्ञायमानत्वात्। नाप्यालम्बनायाः; न हि शतकृत्वोऽप्युच्चार्यमाणे गोशब्दादेरन्यादृशी प्रतीतिरुपजायते ॥ २२६१ ॥ उपचयमाह अन्यथानुपपत्त्या च शक्तिसद्भावकल्पनम्। न चैकयैव सिद्धेऽर्थे बह्वीनां कल्पनेष्यते ॥२२६२॥ अर्थप्रतीत्यनुपपत्त्या हि वाच्यवाचकशक्ति: कल्प्यते। एकयैव च शक्त्या विवक्षितार्थस्य सिद्धत्वादपार्थकमनेकशक्तिपरिकल्पनम् । न चान्यथानुपत्त्या शक्तिभेदोऽनुमातुं शक्यः; शक्तिमात्र एव तस्याः सामर्थ्यात् ॥ २२६२ ।। इतश्च सम्बन्धस्य करणमयुक्तमतो नित्य एव सम्बन्ध इति प्रतिपादयन्नाहसम्बन्धाख्यानकाले च गोशब्दादावुदीरिते। २. तत्-पा०, गा। ३. ०ऽप्युच्चार्यमाणो— पा०। १. स्तत-पा०. गा०। Page #129 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५३३ केचित् सम्बन्धबुद्ध्याऽर्थं बुद्ध्यन्ते नापरे तथा॥ २२६३॥ [G.625) तथा हि-'एष गौः पदा न स्प्रष्टव्यः' इत्युक्ते केचित् पुरुषा वाच्यवाचकसम्बन्धमवधार्य सम्बन्धपुरःसरमेवार्थमवबुध्यन्ते । अन्ये त्वज्ञातसम्बन्धाः स्वरूपमेवावयन्ति, नार्थम् ॥ २२६३॥ . तत्र सम्बन्धनास्तित्वे सर्वोऽर्थं नावधारयेत्। अस्तित्वे सर्वबोधश्चेन्न कैश्चिदनुपग्रहात्॥२२६४॥ तत्र यदि वस्तुभूतः सम्बन्धो न स्यात् तदा सर्व एव पुरुषो व्युत्पन्नव्यवहारो नार्थमवधारयेत् । नोकस्य सदसत्त्वे परस्परविरुद्ध युक्ते। तस्मान्नित्यावस्थित एव सम्बन्ध इति। ननु यदि नित्यावस्थितः सम्बन्धः, किमिति सर्वदा सर्वेषामर्थप्रतिपत्तिर्न भवेत् ? इत्येतच्चोद्यमाशय विस्तरेण परिहरनाह-अस्तित्वइत्यादि। नेति प्रसङ्गं निवर्तयति। कुतः? कैश्चित् तस्याग्रहणात् ॥ २२६४॥ ___ यदि नाम न गृहीतः, तथापि किमिति स्वकार्यं न जनयेत्, न हि खलबिलाधन्तर्गतत्वादात्मकार्यं बीजादयो विजहति ? इत्याह- . ज्ञापकत्वाद्धि सम्बन्ध: स्वात्मज्ञानमपेक्षते। तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः॥२२६५॥ अन्यो हि ज्ञापकधर्मः, अन्यश्चोत्पादकस्य; शब्दस्तु धूमवदर्थस्य ज्ञापकः, न तु बीजादिवदुत्पादक इत्यदोषः ॥ २२६५ ॥ ननु चैकस्य यथा' सदसत्त्वे परस्परविरुद्धत्वादयुक्ते, तथा ग्रहणाग्रहणे अपि। अथानयोरविरोधः, क इदानी प्रद्वेषः सदसत्त्वंयोः? इत्याह विद्यमानस्य चार्थस्य दृष्टं न ग्रहणं क्वचित्। न त्वत्यन्तासतोऽस्तित्वं काँश्चित् प्रत्युपपद्यते॥ २२६६॥ विरुद्धौ सदसद्भावौ न स्यातामेकवस्तुनि। . तत्र तुल्यं विरोधित्वं ज्ञानाज्ञानत्वयोरपि ॥ २२६७॥ ज्ञानं हि. पुरुषाधारं तद्भेदान्न विरुध्यते। पुरुषान्तरसंस्थं च न ज्ञानं तेन वार्यते॥२२६८॥ एकत्र हि धर्मिणि परस्परविरुद्धधर्माध्यासो विरुद्धः, न तु धर्म्यन्तरे। ग्रहणाग्रहणे च पुरुषभेदेन भिन्नधाधारत्वादविरुद्धे, न तु सदसत्त्वे; तयोरेकधाधारत्वेनेष्टत्वादिति समासार्थः ॥ २२६६-२२६८॥ ननु च ग्रहणाग्रहणपक्षेऽपि सामर्थ्यादेकाधिकरणे सदसत्त्वे परस्परविरुद्ध तत्रापि' (G.626] समापतत एव । तथा हि-पदार्थसदसत्त्वाभ्यां ग्रहणाग्रहणे व्याप्ते; तन्निबन्धनत्वात् १. पा०, गा० पुस्तकयो स्ति। ३.ज्ञाताज्ञातत्व०-पा०,गा० । ४-४. नाज्ञानं-गा। ५. तथापि-पा०। २. न च-पा०, गा०। Page #130 -------------------------------------------------------------------------- ________________ ५३४ तत्त्वसंग्रहे तयोः, अन्यथा तुल्ययोग्यदेशयोः पुरुषयोरेक एव पश्येन्नापर इत्यत्र कारणं वक्तव्यम्? इत्याशङ्कयाह अन्धानन्धसमीपस्थः शुक्लोऽन्धैर्नावगम्यते। गम्यते चेतरैस्तस्य सदसत्त्वे न तान् प्रति॥ २२६९॥ यथा ह्यन्धेरतरयोः समीपस्थं रूपमविकलचक्षुष एवोपलभन्ते, नेतरे, न च तान प्रति तस्य शुक्लरूपस्य सदसत्त्वे स्तः; तद्वत् सम्बन्धेऽपीति ॥ २२६९ ॥ किमत्र कारणम् ? इत्यपेक्षानिवृत्त्यर्थमुपपत्तिमाह-- __ शक्त्यशक्त्योर्नराणां तु भेदात् तत्राविरोधिता। न ह्यन्यो दर्शनस्यास्ति सम्बन्धाद्धेतुरत्र हि ॥ २२७०॥ एतदाचष्टे-न ह्यर्थसत्तैवोपलम्भकारणम्, किं तर्हि ? पुरुषगता च शक्तिः । तेन सत्यप्यर्थे कस्यचित् पुरुषस्य शक्त्याभावादग्रहणमविरुद्धमिति नाग्रहणमर्धासत्त्वेन व्याप्तम्। यद्येवम्, असत्यपि सम्बन्धे पुरुषाणां शक्त्यशक्तिभेदाच्छब्दादर्थस्य ग्रहणांग्रहणे भविष्यत इति सर्वं समानम्? इत्याह-न ह्यन्यइत्यादि । सम्बन्धग्रहणपुरस्सरत्वादर्थप्रत्ययस्येति भावः । अन्य इति हेतुः सम्बद्ध्यते। दर्शनस्येति। शब्दार्थप्रतीतेः । हेतुरित्येतदपेक्षा चेयं षष्ठी। सम्बन्धादित्यस्यान्यापेक्षा पञ्चमी। अत्रेति शब्दार्थव्यवहारे । अन्ये तु–'शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधिता' इत्यत्रैवोपपत्तिरूपेण व्यांवर्तयन्तो व्याचक्षते-सम्बन्धादिति। पुरुषशक्तेरित्यर्थः । अत्रेति शुक्ले ॥ २२७० ॥ दार्टान्तिकमुपसंहरन्नाह एवमेवेन्द्रियैस्तुल्यं व्यवहारोपलम्भनम्। येषां स्यान्नैव भोत्स्यन्ते ततोऽर्थं नेतरेऽन्धवत् ॥ २२७१॥ व्यवह्नियते अस्मादिति व्यवहार: शब्दार्थसम्बन्धः। तस्योपलम्भनम् परिज्ञानम्। तदिन्द्रियैस्तुल्यम्। तथा हि-येषामेवेन्द्रियमस्ति, तेऽर्थमुपलभन्ते; येषां तु नास्ति, ते सत्यप्यर्थे नोपलभन्ते। एवं येषां सम्बन्धपरिज्ञानमस्ति, ते शब्दादर्थमवबुध्यन्ते; येषां तु नास्ति, ते सत्यपि सम्बन्धे नोपलभन्त इति सर्वं समानं किल ॥ २२७१ ।। योऽयं प्रथम सम्बन्धस्य कर्ता केन तस्मै सम्बन्धः प्रतिपादित इति वक्तव्यम् ? [G.627) स्वयमेवेति चेत् ? न; तथैवान्येषामपि प्रसङ्गात् । अथान्यतः, तस्याप्यन्यत इति चेत्, एवं तमुनादित्वान्न केनचित् क्रियत इति दर्शयति सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः। सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यते ॥ २२७२॥ य:५ शब्दार्थसम्बन्धः स वृद्धव्यवहारपूर्वकः; सम्बन्धत्वात्, इदानीन्तनसम्बन्धवत्। सम्बन्धश्च विवादास्पदीभूतः सम्बन्ध इति स्वभावहेतुः ॥ २२७२ ॥ १. भेदादर्थस्य-पा०. गा० । २. सम्बन्ध: स्यादित्य-जै। ३. वर्णयन्तो-पाल, गा०। ४-४. स्यात्तेऽवबुध्यन्ते-पा०, गा० । ५. जै० पा०. पुस्तकयो स्ति। Page #131 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा एवं तावत् प्रतिमर्त्यं न समयः सम्भवतीति प्रतिपादितम्, अधुना "प्रत्युच्चारणमेव" (तत्त्व० २२५३) इति यदुक्तं तत्प्रत्युद्धरन्नाह— प्रत्युच्चारणनिर्वृत्तिर्न युक्ता व्यवहारतः । 'सर्गादौ च क्रिया नास्ति तादृक्कालो हि नेष्यते ॥ २२७३ ॥ व्यवहारत इति व्यवहारप्रवृत्तेः । अन्यथा हि पूर्वमकृतसम्बन्धाद्व्यवहारप्रवृत्तिर्न स्यादिति यावत्। साम्प्रतं " जगदादौ च " इति यदुक्तम्, तस्य प्रतिविधानमाह - सर्गादौ चैत। तादृगिति । शब्दार्थसम्बन्धशून्यः सृष्टिसंहारात्मकः ॥ २२७३॥ इष्यते हि जगत् सर्वं न कदाचिदनीदृशम् । न महाप्रलये नाम ज्ञायते पारमार्थिकः ॥ २२७४ ॥ अनीदृशमिति । सर्वोच्छेदात्मकम्; तत्र प्रमाणाभावात् । कथं तर्हि लोके प्रलयादिव्यवहारप्रसिद्धिः ? इत्याह- न महाप्रलय इत्यादि । ज्ञायत इति लोकेन। पारमार्थिक इति । सर्वोच्छेदात्मकः परिकल्पितस्तु न वार्यत इत्यभिप्रायः । तमेव दर्शयति रात्रिर्वा प्रलयो नाम लीनत्वात् सर्वकर्मणाम् । दिवसः सृष्टिसंज्ञश्च सर्वचेष्टातिसर्जनात् ॥ २२७५ ॥ देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत् । प्रलये तु प्रमाणं नः सर्वोच्छेदात्मके न हि ॥ २२७६ ॥ अथ पारमार्थिकः कस्मान्नेष्यते ? इत्याह- प्रलये त्वित्यादि ॥ २२७५-७६ ॥ भवतु नाम परमार्थिकः प्रलय:, तथामि तदानीमभ्रष्टस्मृतिप्रज्ञादिसंस्कारकस्य कस्यचिदीश्वरादेः ‘कर्तुरभावान्न सम्बन्धकरणं युक्तमिति दर्शयन्नाह— न चालुप्तस्मृतिः कश्चित् सृष्टिसंहारकारकः । ईश्वरादिः स्थिरो युक्तो यः सम्बन्धं कल्पयेत् ॥ २२७७॥ [G.628] न युक्त इति । तस्य विस्तरेण प्रतिषिद्धत्वात्॥ २२७७॥ नन्वित्यादिना परस्य प्रत्यवस्थानमाशङ्कते— `नन्वानुपूर्व्यनित्यत्वादनित्यो वाचको भवेत् । पदं वाचकमिष्टं हि क्रमाधीना च तन्मतिः ॥ २२७८ ॥ ५३५ १ . वर्णानुपूर्वी हि पदमिष्टं न स्फोटः, तस्याश्च पुरुषेच्छाधीनत्वादनित्यत्वम् । अतो वर्णानामप्यनित्यत्वं प्राप्नोति; वर्णेभ्योऽनर्थानन्तरत्वादानुपूर्व्याः । कथम् ? इत्याह- पदमित्यादि । तथा हि-वर्णात्मकं पदमेव वाचकमिष्यते; यतो वर्णक्रमकृता पदबुद्धिर्न स्फोटकृता, सच क्रमः पौरुषेयः ॥ २२७८ ॥ एतदेव विवृणोति वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः । अनित्यध्वनिकार्यत्वात् क्रमस्यातो विनाशिता ॥ २२७९ ॥ १. ० दानुपूर्व्यस्य जै० । Page #132 -------------------------------------------------------------------------- ________________ ५३६ तत्त्वसंग्रहे व:-युष्माकं मीमांसकानां वर्णानां सर्वगतत्वान्न देशकृतः क्रमः । नापि कालकृतः; नित्यत्वात्तेषाम्, तस्मादभिव्यञ्जकध्वनिकृतः । तस्य चानित्यत्वात् तत्कृतस्याप्यनित्यत्वमिति भावः । प्रयोगः-यदनित्यकृतं तदनित्यं यथा घटादि। अनित्यकृतश्च वर्णक्रम इति स्वभावहेतुः॥ पुरुषाधीनता चास्य तद्विवक्षावशाद् भवेत्। वर्णानां नित्यता तेन भवतां निष्फला भवेत् ॥२२८०॥ ___ यत् पुरुषविवक्षावशाद् भवति, तत्पौरुषेयत्वेन प्रेक्षावता व्यवहर्त्तव्यम्, यथा पाणिकम्पाक्षिनिकोचादयः, पुरुषेच्छावशाच्च वर्णानां भवति क्रम इति स्वभावहेतुः ॥२२७८. २२८०॥ · अथापि स्याद्-विनैव क्रमेण वर्णा एव श्रोत्रपरिच्छिन्ना अर्थप्रत्यायका भविष्यन्तीत्यत आह न च क्रमाद्विना वर्णा निर्जाताः प्रतिपादकाः। क्रमस्यैव पदत्वं च तस्मादेवं प्रसज्यते ॥ २२८१॥ न हि क्रमं विना वर्णा एवार्थप्रतिपत्तिहेतवो दृष्टाः, तस्मादेषामवश्यं क्रमोऽभ्युपगन्तव्यः । एवं सति क्रमस्यैव पदत्वं वाचकत्वं भवतां मीमांसकानां प्रसज्यते, न तु [G.629] केवलानां वर्णानाम्। तस्य च क्रमस्यानित्यत्वाद् वाचकस्याप्यनित्वं स्यात्। ततश्च व्यर्था शब्दनित्यत्वकल्पना । तथा हि-वाचकस्य शब्दस्य नित्यत्वं साधयितुमिष्टम्, नान्यस्य; ततश्च यत्केवलवर्णनित्यसाधनं भवताम्, तत्प्रस्तुतानुपयोगि; तस्यावाचकत्वात्। यच्च बाधकं' क्रमरूपं न तन्नित्यमभ्युपगतमिति सर्वो विफल एव प्रयासः ॥ २२८१॥ पदं वर्णातिरिक्तं तु येषां स्यात् क्रमवर्जितम्। तेषामेवार्थवत्येषा . शब्दनित्यत्वकल्पना ॥ २२८२॥ येषां पुनर्वैयाकरणानां "वर्णव्यतिरिक्तं स्फोटाख्यमनवयवं पदं वाचकम्" इतीष्टम्, तेषामर्थवत्येषा शब्दनित्यत्वकल्पना; तस्य स्फोटाख्यस्य वस्तुनो नित्यत्वात् ॥ २२८२॥ अत्र परिहारमाह- . न तावदानुपूर्वस्य पदत्वं नः प्रसज्यते। न हि वस्त्वन्तराधारमेतद् दृष्टं प्रकाशकम्॥ २२८३॥ अनुपूर्वं स्वभावः =आनुपूर्वम्, तस्यानुपूर्वमात्रस्य नास्माकं वाचकत्वं प्रसज्यते; व्यभिचारित्वादिति भावः । तदेव दर्शयन्नाह-न हीत्यादिना । वस्त्वन्तराधारमिति। मणिमुक्ताद्याधारम् ।। २२८३ ॥ नापि वर्णाधारमानुपूर्वमेव केवलं वाचकमिष्टम्, कथम्? इत्याह धर्ममात्रमिदं तेषां न वस्त्वन्तरमिष्यते। . न वस्त्वन्तरमिति। स्वतन्त्रवाचकत्वेनेत्यभिप्रायः। अन्यथा हि पारमार्थिको धर्मधर्मिणोर्भेदः स्यात् । स च नाभीष्टः, किं तर्हि ? वाचकम् इत्याह१.व तस्मादेवं- जै०। २.वाचकं- गा०। ३.पुनस्त्वयाकणमानां-पा०। ४-४.०वर्णाश्चैवाल- पा०, गा० । Page #133 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५३७ इत्थं प्रतीयमानाः स्युर्वर्णास्तेनावबोधकाः॥२२८४॥ इत्थम् विशिष्टेन क्रमेण । एतदुक्तं भवति–न क्रममात्रं वाचकम्, नापि वर्णाधारम्, नापि वर्णमात्रम्, किं तर्हि ? वर्णा एव क्रमोपसृष्टा वाचका इति। तेन न क्रमस्य वाचकत्वं प्रति प्राधान्यम्; तस्य तद्वत्तया प्रतीयमानस्य गुणीभूतत्वात्। किं तर्हि ? वर्णानां तेषां धर्मितया प्रतीतेरिति दर्शितं भवति ॥ २२८४ ॥ यदुक्तम् “अनित्यध्वनिकार्यत्वात्" (तत्त्व० २२७९) इति हेतुद्वयम्, तस्यासिद्धतामाह न च क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात्। वक्ता न हि क्रमं कश्चित् स्वातन्त्र्येण प्रपद्यते॥२२८५॥ यथैवास्य . परैरुक्तस्तथैवैनं विवक्षति। परोऽप्येवमतश्चास्य सम्बन्धवंदनादिता॥२२८६॥ [G.630] पूर्वसिद्धपरिग्रहादिति । व्यवस्थितस्यैव क्रमस्योपादानात् । एतदेव स्पष्टयति-वक्ता न होत्यादि। सम्बन्धवदेव हि क्रमोऽप्यनादिः ॥ २२८५-२२८६ ॥ तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता। यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता॥२२८७॥ तेनेत्यादिनोपसंहरति। नइति कृत्यप्रयोगे कर्तरि षष्ठी कृत्वा नसादेशो विहितः। तस्मादसत्यपि पर्वतादिवदस्य क्रमस्य कूटस्थत्वे वृद्धव्यवहारादेव नित्यत्वमवसेयम् । तदनेन व्यवहारनित्यता कथिता भवति क्रमस्य, न कूटस्थनित्यता, यथा पर्वतादीनामिति ॥२२८७॥ यद्येवम्, वर्णानामपि क्रमस्यैव व्यवहारनित्यत्वं कस्मान्नेष्येत? इत्याह वर्णानामपि न त्वेवमकौटस्थ्येऽपि सेत्स्यति। चित्येषु सत्सु वर्णेषु व्यवहारात् क्रमोदयः॥२२८८॥ . घटादिरचना यद्वन्नित्येषु परमाणुषु। तदभावे हि निर्मूला रचना नावधार्यते॥२२८९॥ न हि वर्णानां क्रमवदकौटस्थ्यनित्यत्वेऽपि व्यवहारनित्यतयाऽर्थप्रतिपत्तिव्यवहारः सिध्यति । कथं न सिध्यति? इत्याह-नित्येष्क्त्यिादि। यदि हि कूटस्थनित्यतया वर्णा नित्या भवेयुः, एवं सति पुरुषपरम्परया व्यवहारसम्भवात् क्रमोदयः=क्रमस्यात्मलाभो भवेत्, यथा घटादिरचना; परमाणुमूलात् । क्वचित् क्रमादयइति पाठः । तत्रादिशब्देन सम्बन्धप्रत्यभिज्ञानादयो गृह्यन्ते। अथोभयोरपि वर्णपरमाण्वोर्नित्यत्वमन्तरेण कस्माद्रचना न सम्भवति? इत्याहतदभाव इत्यादि। तदभावइति वर्णपरमाण्वोर्द्वयोरपि कूटस्थनित्यभावें । ननु च घटादयारम्भका इव परमाणवो.वर्णानामपि सूक्ष्मभागाः सन्ति, यथाहुः-"वर्णानामपि वर्णतुरीया भागाः" इति, तत् कथं वर्णानां कूटस्थनित्यता वर्ण्यते? नैष दोषः; स्फोटदूषणेन प्रतिपादितमेतत्, यथा-"न वर्णभागाः सन्ति" ( ) इति ॥ २२८८-२२८९ ॥ १. यत्क्रमे-गा। २. षष्ठी-गा०। ३. न सा दोषो (यत्क्रमे स्वतन्त्रताप्रतिषेधो)-गा। ४. नित्यभावाभावे-गा०। ५. ते नैष-जै०। Page #134 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे किञ्च – यदि कूटस्थनित्यतया वर्णा नित्या न भवेयुः, तदा सर्वेषां प्रयोक्तृणां ‘परप्रयुक्तानेव शब्दान्ब्रूमहे' इत्येषा विवक्षा न स्यात्, अथ च भवति, तस्मात् सा वर्णनित्यत्वमन्तरेण न युक्तेति दर्शयन्नाह परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी ध्रुवम् । तथा च नित्यतापत्तिर्न चान्यच्चिह्नमस्ति वः ॥ २२९० ॥ [G.631] ननु च यदि गकारादिक्रमः परमार्थतो न नित्य:, व्यञ्जका ध्वनयः, नापि तेषां प्रेरकास्ताल्वादिसंयोगविभागाः नित्याः १, तत्कथमेते व्यवहर्तृभिरुपलक्षयितुं शक्याः, अस्थिरत्वात्; न चानुपलक्षितैरेतै शब्दार्थव्यवहारप्रतिनियतः शक्यं कर्तुम्; अतिप्रसङ्गात् । ततश्च सम्बन्धस्य कृतकत्वे यो दोषः उक्तः सर्वोऽसावभिव्यक्तिपक्षेऽपि समानः । तथा हिये ध्वनयो वर्णानामभिव्यञ्जका दृष्टाः, ताँस्तावद्वक्ता न प्रेरयितुमीशः; तेषां नष्टत्वात् । याँश्च निरस्यति न तेऽभिव्यञ्जका दृष्टाः । तथा ये ताल्वादिसंयोगविभागा' ध्वनीनां प्रेरकाः, तान्न शक्नोति कर्तुम्, याँश्चाभिनवान् करोति न ते दृष्टाः प्रेरकाः, ततश्च कथं वर्णाः क्रमेणाभिव्यक्ता अर्थभेदप्रतीतिहेतवो भवन्ति ? इति सर्वमेतदाशङ्कय परिहरन्नाह - जात्या यथा घटादीनां व्यवहारोपलक्षणम् । तथैव चानुपूर्व्यादेर्जातिद्वारेण सेत्स्यति ॥ २२९१ ॥ यथा घटादेः सत्यप्यनित्यत्वे जात्याश्रयेण व्यवहारः सिध्यति, तथा आनुपूर्व्यादेरनित्यत्वेऽपि सेत्स्यति ॥ २२९१॥ व्यवहारोपलक्षणं कथम् ? इत्याह ५३८ ताल्वादिजातयस्तावत् सर्वपुंसु व्यवस्थिताः । वक्ता ताँश्च ध्वनींस्ताभिरुपलक्ष्य निरस्यति ॥ २२९२ ॥ तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः । यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ २२९३ ॥ तथा हि–ताल्वादिस्थानजातयः सर्वपुरुषसवायिताल्वादिसमवायात् सर्वपुरुषेषु व्यवस्थिताः। प्रयोक्ता च ताभिरेव ताल्वादिजातिभिस्ताल्वादीन्युपलक्ष्य= अवधार्य पश्चाद् ध्वनीन्=व्यञ्जकान् वायून्निरस्यति = प्रेरयति । 'नागृहीतविशेषणा विशेषे बुद्धि:' इति न्यायात् तेषां ध्वनीनां यद्यप्यनित्यत्वम्, तथापि गवाश्वादिजातिवद् यावद्वर्णं यावन्तो वर्णास्तावत्यो जातयः सन्ति, ता एव व्यक्तिसहायिन्यः शब्दाभिव्यक्तिहेतवो भवन्ति । यद्वा- ध्वनिष्यक्तय एव जातिसहायिन्यो वर्णानुरूपेण व्यञ्जनाय प्रवर्त्तन्त इति पक्षान्तरम् ॥ २२९२ - २२९३ ।। ननु च यद्यपि ध्वनीनां जातयो भिन्नाः सन्ति, तथापि ते ध्वनयो जात्युपलक्षिता अपि न क्रममन्तरेण वर्णाभिव्यक्तिक्रमं सम्पादयितुमलम् । तथा हि-तेषां जातिभेदेन भिन्नानामपि न स्वतः क्रमोऽस्ति; निरवयत्वात् । तत् कथं व्यञ्जकक्रमकृतो वर्णानां क्रमावसाय:? इत्याशङ्कयाह ताल्वादिसंयोगविभागक्रमपूर्वकम् । तत्र १- १. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । Page #135 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५३९ ध्वनीनामानुपूयं स्याज्जात्या चोभयनित्यता ॥२२९४ ॥ [G.632] यद्यपि ध्वनीनामानुपूर्णं न स्वत:९, तथापि तेषां ताल्वादिसंयोगविभागा एवानुपूर्व्य सम्पादयन्ति। उभयस्य च ताल्वादिसंयोगादिक्रमस्य, ध्वनिक्रमस्य च स्वाश्रयसमवेतजातिद्वारेण नित्यतेति सर्वमनाकुलम् ॥ २२९४॥ कथं पुनर्जात्या क्रमस्यानित्यस्यापि सतो नित्यत्वं लक्षयितुं शक्यम्, येन तथोपलक्षितो व्यवहाराङ्गतां यास्यति? इत्याह यथैव भ्रमणादीनां भागजात्यादिलक्षिताः। क्रमानुवृत्तिरेवं स्यात् ताल्वादिध्वनिवर्णभाक्॥२२९५॥ यथा भ्रमणरेचनादीनां क्रियाविशेषाणाम्, आदिशब्दात् पिपीलिकादीनां ग्रहणम्, तेषां क्रमानुवृत्तिर्यथा भागजात्यादिना लक्षिता व्यवहाराङ्गम्, अत्राप्यादिशब्देन पिपीलिकादिजातिपरिग्रहः; तथा ताल्वादिध्वनिवर्णभाक् क्रमानुवृत्तिताल्वादिजातिभिर्लक्षिता व्यवहाराय सम्पद्यत इति सम्बन्धः । ताल्वादिध्वनिवर्णभागिति। ताल्वादयश्च ध्वनयश्च वर्णाश्चेति विगृह्य समासः, तान् भजत इति तथोक्ता । अनेन ताल्वादिसंयोगादिक्रमः स्वजात्युपलक्षितो ध्वनिनिरासहेतुः । ध्वनिक्रमोऽपि ताल्वादिसंयोगविभागपूर्वक: स्वजात्युपलक्षितो वर्णाभिव्यक्तिक्रमो निबन्धनम्, सोऽप्यर्थप्रतीतेरित्युक्तं भवति। क्वचिद् भागा इति पाठः । तत्रैवं सम्बन्धः-यथा भ्रमणादीनां कर्मणां भागा अंशाः क्रमवन्तो जात्या तदन्येव वा केनचिद्-धर्मेणोपलक्षिता व्यवहारहेतवो भवन्ति, तथा ताल्वादिभाक् क्रमानुवृत्तिर्व्यवहाराङ्गमिति। . केचित्-क्रमानुस्मृतिरेवं स्यादिति पठन्ति । तत्रैवं योजना-यथा रेचनादीनां भागा जात्यादिलक्षिताः स्मर्यन्ते, एवं ताल्वादिध्वनिवर्णभाक् ताल्वादिजात्युपलक्षिता क्रमानुस्मृतिविष्यति ॥ २२९५॥ . - व्यक्तीनामेव वा सौम्याजातिधर्मावधारणम्। तद्वशेन च वर्णानां व्यापित्वेऽपि क्रमग्रहः ॥२२९६ ॥ __ अथ वा-न ध्वनीनां ताल्वादिसंयोगविभागक्रमकृतमानुपूर्व्यम्, अपि तु स्वत एव; सावयवत्वादिति दर्शयन्नाह- व्यक्तीनामिति ध्वनीनाम्। तेषां हि ये भागा आरम्भकाः क्रमवन्तः, ते सूक्ष्मा न तैर्व्यवहारसिद्धिः। अतस्तेषु जातिस्वभावा धर्मा नित्यत्वादयः प्रतिनियतशब्दाभिव्यक्तिहेतवो निरूप्यन्ते। निश्चीयन्त इति यावत्। ततः किं सिद्धं स्यात् ? इत्याहतद्वशेनेत्यादि । सत्यपि हि व्यापित्वे वर्णाः क्रमवद्ध्वनिवशात् क्रमवन्त इव भासन्ते ॥ २२९६ ॥ एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थितावन्। वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ २२९७॥ [G.633] एवमित्यादिना प्रकृतमुपसंहरति । ध्वनिगुणा:-क्रमतीव्रत्वमन्दत्वप्रदेशवृत्तित्वादय:६ । नित्यत्वेन व्यवस्थितनिति । जातिद्वारेण । अनुपतन्तः अनुवर्तमानाः ॥ २२९७ ॥ १. स्वन:- जै०। २. भागाल-पा०, गा०। ३. वृत्तादिकिया०-- जै०। ४-४. भावाजात्यादिनापा०; भावजात्यादिना-गा० / ५. भ्रमणरेचनादीनां-गा० । ६. तीव्रमन्दत्व०-जै०, पा०। Page #136 -------------------------------------------------------------------------- ________________ ५४० तत्त्वसंग्रहे __एवं यदि नाम नित्यत्वसर्वगतत्वाभ्यां वर्णानां स्वतः क्रमादयो न सम्भवन्ति, तथापि व्यञ्जकध्वनिगता एते वर्णेष्वर्थप्रतिपत्त्यङ्गमिति विस्तरेण प्रतिपादितम्। साम्प्रतम् "यद्वा कालगता एवैते ध्वन्युपाधिकाः प्रविभागा वर्णेषु गृह्यमाणाः प्रतिपत्त्यङ्गम्' इति पक्षान्तरं दर्शयन्नाह आनुपूर्वी च वर्णानां ह्रस्वदीर्धप्लुताश्च ये। कालस्य प्रविभागास्ते ज्ञायन्ते ध्वन्युपाधयः॥ २२९८ ॥ ध्वनयः व्यञ्जका वायवः, उपाधयः-विशेषणभूता येषां कालप्रविभागानां ते तथोक्ताः ॥ २२९८॥ ननु च काल-एको व्यापी नित्यश्चेतीष्टं कालवादिनाम् । यथोक्तम् । "व्यापारव्यतिरेकेण परिमाणक्रियावताम्। नित्यमेकं विभु द्रव्यं कालमेके प्रचक्षते ॥' ( . )इति, तत्कथं तस्य प्रविभागो युज्यते? इत्याह कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि गम्यते। • वर्णवत् सर्वभावेषु व्यज्यते केनचित् क्वचित् ॥ २२९९ ॥ वर्णेषु व्यज्यमानेषु तस्य प्रत्यायनाङ्गता। अन्यत्रापि तु सद्भावात् तत्स्वरूपस्य नित्यता॥२३००॥ प्रविभक्तोऽ पीत्यपिशब्द एकोऽपि नित्योऽपि विभुरपि इत्यत्र सम्बन्धनीयः; भिन्नक्रमत्वात् । कथं प्रविभक्त:? इत्याह-वर्णवत् सर्वभार्वेष्विति। एतदुक्तं भवति-यथैकोऽपि नित्यो गकारादिवर्णो यदा केनचिद् ध्वनिविशेषेण क्वचित् पदार्थे व्यज्यते, तदा प्रविभक्तो गृह्यते; यदा तु वर्णेषु व्यज्यते, तदाऽर्थप्रत्ययाङ्गं भवति । यदि तर्हि प्रविभक्तः, नित्यविभुत्वं कथं तस्यावगतम् ? इत्याह- अन्यत्रापीत्यादि। अन्यत्रापि लताकिसलयादौ [G.634] सद्भावात् सत्तावत् तस्य नित्यत्वं विभुत्वं च सिद्धम् । नित्यताग्रहणमुपलक्षणम् ॥ २२९९-२३०० ॥ . तस्मान्न पदधर्मोऽपि विनाशी कश्चिदीदृशः। तेन नित्यं पदं सिद्धं वर्णनित्यत्ववादिनाम्॥ २३०१॥ तस्मादित्यादिना स्वपक्षसिद्धरुपसंहारः। कश्चिदीदृश इति क्रमादिरूपः ।। २३०१ ॥ यदि तर्हि कालधर्मो व्यञ्जकध्वनिधर्मो वा क्रमः, न तु परमार्थतो वर्णधर्मः, तत् कथमस्य प्रत्यायनाङ्गत्वम्, न ह्यन्यधर्मोऽन्यस्य भवति? इत्याह परधर्मेऽपि चाङ्गत्वमुक्तमश्वजवादिवत्। नित्यतायां च सर्वेषामर्थापत्तिप्रमाणता॥ २३०२॥ उक्तमिति। "नावारूढाश्च गच्छन्तः" (तत्त्व० २१५०) इत्यादिना । नावारूढवचनं हि सकलयानारूढोपलक्षणम्। अश्वजवादिवदिति । यथा अश्वादिगतो जवस्तदारूढानां पुंसां देशान्तरप्राप्तेर्वृक्षादेश्च गमनप्रतिपत्तेरङ्गं भवति, तथा ध्वनिगतोऽपि क्रमो वर्णस्यार्थप्रत्यायनाङ्ग१. कालविभागानां-पा०, गा०। १. व्यज्यमानस्य- पा०, गा०। ३-३. विभुरपीति- पा०, गा० । Page #137 -------------------------------------------------------------------------- ________________ ५४१ मिति । एवं विस्तरेण शब्दानित्यत्वप्रतिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं समर्थ्य, उपसंहरन्नाह - नित्यतायमित्यादि। तस्मादित्युपसंहारोऽत्र द्रष्टव्यः । सर्वेषामिति । न केवलं वर्णस्यार्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वं सिद्धम्, किं तर्हि ? ताल्वादीनां ध्वनीनां च । यथोक्तं भाष्ये“उच्चरितमात्रे हि' नष्टे' शब्दे न चान्योऽन्यानर्थं प्रत्याययितुं शक्नुयात्, अतो न परमार्थमुच्चार्येत । अथ न विनष्ट:, ततो बहुश उपलब्धत्वादर्थोऽवगम्यते' इति युक्तम्" (मी० द० शा० भा० १.१.१७) इति ॥ २३०२ ॥ स्ववचनाभ्युपेतागमप्रतीतिबाधामपि प्रतिज्ञायाः प्रतिपादयन्नाह— स्ववाक्यादिविरोधश्च शब्दानित्यत्वसाधने । प्रतिज्ञोच्चार्यते सर्वा साध्यार्थप्रतिपत्तये ॥ २३०३ ॥ न चानित्या ब्रवीत्येषा स्वार्थमित्युपपादितम् । तेनार्थप्रत्ययापन्नान् नित्यत्वान्नाशबाधनम् ॥ २३०४ ॥ आदिशब्देनाभ्युपेतादिविरोधग्रहणम् । उपपादितमिति । " न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः (तत्त्व०२२३३) इत्यादिना । तेनार्थप्रत्ययापन्नादिति । अर्थप्रत्ययात्=अर्थप्रतीते:, आपन्नम् = सिद्धम्, अर्थप्रत्ययापन्नम् । अर्थप्रतीत्यन्यथानुपपत्तिसिद्धात् नित्यत्वादिति यावत् ॥ २३०३ - २३०४॥ [G.635] अभ्युपेतबाधामाह 11 अर्थाभिधानसामर्थ्यमभ्युपेत्य च साधयन् । पूर्वाभ्युपगतेनापि नाशित्वं बाधते नरः ॥ २३०५ ॥ साधयन्ति साधनमभिधानेनेति सामर्थ्यतभ्यम्; अन्यथा परं प्रति साधयितुमशक्य त्वात् ॥ २३०५ ॥ श्रुतिपरीक्षा आगमबाधांमाह - अर्थप्रतीतिसामथ्र्यैः प्रतिशास्त्रमुपाश्रितैः । आगमेनापि नाशित्वं बाध्यते सर्ववादिनाम् ॥ २३०६ ॥ अर्थप्रतीतौ सामर्थ्यानि यानि शब्दानां तैः । प्रतिभार्थस्य बाधनादित्युपस्कारः ॥ २३०६ ॥ प्रतीतिबाधामाह सर्वलोकप्रसिद्धया च बाधः पूर्वोक्तया दिशा । पूर्वोक्ता दिक् = समनन्तरश्लोकोक्ता । एवं तु पठितव्यम्'अर्थप्रतीतिसामयैः सर्वलोकावधारितैः । 44 लोकप्रसिद्ध्या नाशित्वं बाध्यते सर्ववादिनाम् ॥” इति । पूर्वोक्तमनुमानादिविरोधं स्मारयन्नाह"अनुमानविरोधोऽपि प्रागुक्तेनैव हेतुना ॥ २३०७ ॥ श्रोत्रजप्रत्यभिज्ञानाच्छब्दाभेदावसायतः । १- १. विनष्टे- पा०, गा० । ४. पा० पुस्तके नास्ति । २. उपलब्धत्वादर्थागम:- पा०, गा० । ५. स्मरयन्नाह - जै० 1 ३- ३. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ६. ० भेदाध्यवसायत: जै । Page #138 -------------------------------------------------------------------------- ________________ ५४२ तत्त्वसंग्रहे प्रत्यक्षेण विरुद्धत्वं प्रागेव प्रतिपादितम् ॥ २३०८ ॥ प्रागुक्तो हेतुर्नानाप्रकारः - प्रागेवेति । " देशकालादिभिन्नाश्च गोशब्दव्यक्तिबद्धयः । समानविषयाः सर्वा न वा नानार्थगोचराः ॥ गोरित्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नबुद्धिवत् । " (तत्त्व० २१२० - २१२१ ) इत्यादिना । "किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम् ॥' ( तत्त्व० २११६ ) इत्यनेन ॥ २३०७-२३०८ ॥ शिष्टानपि पक्षदोषान् हेतुदोषाँश्च काँश्चित् प्रतिपिपादयिषुराह - वक्तव्यं चैष कः शब्दो विनाशित्वेन साध्यते । त्रिगुणः पौद्गलो वाऽयमाकाशस्याथ वा गुणः ॥ २३०९ ॥ वर्णादन्योऽथ नादात्मा वायुरूपमवाचकम् । पदवाक्यात्मकः, स्फोटः सारूप्यान्यनिवर्त्तने ।। २३१० ।। एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ! अप्रसिद्धविशेषत्वमाश्रयासिद्धहेतुना ? ॥ २३११ ॥ सिद्धान्तभेदेन शब्दगतान् विकल्पानाह । तत्र सत्त्वरजस्तमःस्वभावत्वात् त्रिगुणः [G.636] साङ्ख्यैरिष्टः शब्दः । पौद्रलो दिगम्बरैः । पुद्गलाः परमाणव उच्यन्ते, तेषामयं पौद्गलः । तदात्मक इति यावत् । आकाशगुणः काणादैरिष्टः । वर्णव्यतिरिक्तो नादात्मा लौकिकैः । | यथोक्तं पातञ्जले भाष्ये" अथ वा प्रतीतिपदार्थको लोके ध्वनिः शब्दः पा० म० भा०, प० आ०) इति । वायुरूपमवाचकं शिक्षाकारै: । यथाहुः - " वायुरापद्य' शब्दवान् ''इति पदस्फोटात्मको वाक्यस्फोटात्मकश्च वैयाकरणैरिष्टः । तद्यथाऽऽहुः - "नादैराहितबीजायामन्त्येन ध्वनिना सह । " आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥" ( वा० प० १.८४ ) इति । सारूप्यम्=सादृश्यम्, विन्ध्यवासीष्टम् । बौद्धैरन्यनिवर्त्तनमन्यापोहो वाचकत्वेन य इष्टः । तत्र यद्येवं साङ्ख्यादीष्टानामनित्यत्वं साध्यते, तदा सिद्धसाध्यता पक्षदोषः; स्वरूपेणैव निर्दिश्यत इत्यनेन सिद्धरूपस्य निरस्तत्वात्। न च मीमांसकैरीदृशे शब्दे नित्यत्वेन साधयितुमिष्टम् । किञ्च - अस्मान् प्रति त्रिगुणाद्यात्मकस्य शब्दस्य धर्मिणो विशेषस्यासिद्धत्वादप्रसिद्धविशेषत्वं पक्षदोषः, हेतोश्चाश्रयासिद्धतादोषः ; तथाविधस्य धर्मिणोऽसिद्धत्वाद् ॥ २३०९२३११ ॥ अथास्मदिष्टः पक्षः स्यात् स्वयमेतद् द्वयं तव । शब्दमात्रमथोच्येत शब्दत्वं वस्तथा सति ॥ २३१२ ।। १. ० हेतुता - पा०, गा० । २. वायुरापद्यते - गा० । ३. शब्दमान्- पा। ४. नित्यत्वं - पा०, गा० Page #139 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५४३ अथास्माभि मीमांसकैर्योऽभिमत: 'वर्णा एव गकारादयः शब्दो न व्यतिरिक्त: ' इत्येष `पक्षः स्यात्, तथा सति बौद्धादेरेतद् द्वयम् - अप्रसिद्धविशेषत्वं प्रतिज्ञादोषः, आश्रयासिद्धता चहेतुदोष:, आपद्यते । शब्दमात्रमथोच्येत, साध्यधर्मित्वेनेति शेषः । ततश्च शब्दत्वसामान्यं वः=युष्माकमनित्यम्। प्राप्नोतीत्यध्याहार्यम् ॥ २३१२ ॥ तथा हि-मात्रशब्देन सर्वविशेषत्यागे कृते किमपरमन्यत् सामान्याच्छब्दमात्रं भवेत् ! तस्मात् सामर्थ्याद्भवद्भिः शब्दत्वमेवानित्यं प्रतिज्ञातं स्यात् । भवत्वेवमिति चेत् ? नेत्याहअनित्यं तच्च सर्वेषां नित्यमिष्टं विरुध्यते । यत् किञ्चिदिह सामान्यं नित्यं सर्वेण कल्प्यते ॥ २३१३ ॥ तथा हि- बौद्धैरप्यन्यापोहवादिभिरुक्तम् – " जातिधर्मव्यवस्थितेः " । अनेनाभ्युपेतबाधादोष उक्तः। तदेव दर्शयति- यत्किञ्चिदिहेत्यादि । यत् किञ्चित् स्वसिद्धान्तानुसारेण सामान्यं व्यवस्थापितं तत्सर्वं सर्ववादिभिर्नित्यमिष्यते; अन्यथा व्यक्तिवदपरापरोत्पत्तेर्व्यक्त्यन्तर्गतावस्थापनात्' तस्य सामान्यरूपतैव हीयेत ॥ २३१३ ॥ [G.637] एवं तावत् साध्यधर्मिविकल्पेन पक्षदोषमुद्भाव्येदानीं साध्यधर्मविकल्पेनोद्विभावयिषुराह - अनित्यत्वं च नाशित्वं यद्यात्यन्तिकमुच्यते । ततोऽस्मान् प्रति पक्षः स्यादप्रसिद्धविशेषणः ॥ २३१४॥ यद्यात्यन्तिकं निरन्वयप्रध्वंसलक्षणं नाशित्वं यत्तदनित्यत्वमिष्टं साध्यत्वेन, तदा अस्मान्= मीमांसकान् कापिलानामिव निरन्वयविनाशित्वविशेषणमसिद्धम्; तिरोभावेऽपि घटादीनां शक्तिरूंपेणावस्थानात् । प्रदीपादावपि लघबो ह्यवयवाः, तदा देशान्तरं लघु लघु प्रयान्तीति मतत्वात् ॥ २३१४॥ यथाकथञ्चिदिष्टा चेदनित्यव्यपदेश्यता । अनभिव्यक्त्यवस्थातः सा हि व्यक्त्यात्मतेष्यते ॥ २३१५ ॥ अथ, यथाकथञ्चिदनित्यव्यपदेशत्वं साधयितुमिष्टम्, तदा सिद्धसाध्यता दोषः । तथा हि-नित्येष्वप्यभिव्यक्त्यनभिव्यक्त्यवस्थापाश्रयेणानित्यव्यपदेश' इष्ट एव ॥ २३१५ ॥ 4. एवं तावद् अनित्यः शब्दः ' इत्येषा प्रतिज्ञा विस्तरेण दूषिता, इदानीमैन्द्रियकत्वादित्यस्य हेतोर्दोषमुद्भावयन्नाह - केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते । जात्या साधितयेदानीं व्यभिचारः प्रतीयते ॥ २३१६ ॥ केवलमैन्द्रियकत्वम्=' कार्यत्वे सति' इत्यादि विशेषणरहितम् । तस्मिन्निर्विशेषणहेतौ सति, जात्या=सामान्येन प्राक् प्रसाधितया, अनैकान्तिको हेतुः ; व्यतिरेकासिद्धेः ॥ २३१६ ॥ स्यादेतत्-यदि नाम प्रतिवादिनो वारे जातेरभ्युपगमाद्व्यतिरेको न सिद्ध:, तथापि बौद्धादेः स्ववादिनो जातेरनभ्युपगमात् सिद्ध एव तत् कथमनैकान्तिकता ? इत्याह१. व्यक्त्यन्तर्गत्यापनात्- o व्यक्त्यन्तर्गत्या पातात् गा० । २. ॰वस्था श्रयेणा पार, गा । ३. पा. गा० पुस्तकमोर्नास्ति । Page #140 -------------------------------------------------------------------------- ________________ ५४४ तत्त्वसंग्रहे असिद्धे पक्षधर्मत्वे यथैव प्रतिवादिनः। न हेतुर्लभ्यते तद्वदन्वयव्यतिरेकयोः ॥२३१७॥ 'य एव तूभयनिश्चितवाची स एव साधनं दूषणम्' इति न्यायात् तथा पक्षधर्मस्यान्यतरासिद्धौ हेतुर्दुष्टो भवति, तथाऽन्वयव्यतिरेकयोन्यतरासिद्धौ दुष्ट एव । अन्वयव्यतिरेकयोरसिद्धयोरिति वचनविपरिणामेन सम्बन्धः ॥ २३१७ ।। [G.638] यधुभयसिद्धमेव साधनं दूषणं वा, तत् कथं बौद्धं प्रत्यसिद्धया जात्या व्यभिचारोऽभ्यधायि भवता? इत्याह तत्र यद्यप्यसिद्धा स्याज्जातिः साधनवादिनः। तावत् तथाप्यहेतुत्वं यावत् सा न निराकृता ॥३३१८॥ यद्यपि बौद्धादेः साधनवादिनो न जातिर्विपक्षत्वेन सिद्धा, तथाप्याशङ्का न निवर्त्तते; तस्याः प्रतिषेद्धमशक्यत्वात्। ततश्च सन्दिग्धविपक्षव्यावृत्तिकतेति भावः ॥ २३१८ ॥ अपरमपि साध्यसाधनयोर्विकल्पान्तरेण दूषणमाह कार्या चैन्द्रियकत्वादौ किंवस्त्विति निरूपणा। व्यक्तिभ्योऽनन्यनानात्वभेदाभेदेषु च स्फुटा ॥२३१९॥ आदिशब्देनानित्यत्वपरग्रिहः। तत्र किमात्मकमैन्द्रियकत्वादीति निरूपणा कार्याकिं व्यक्तिभ्योऽनन्यत्? आहोस्विद् व्यतिरिक्तम्। तथा व्यतिरेकपक्षे, तदा भेदेषु च विचारणा कार्या–किं तद्व्यतिरिक्तमपि भिन्नम् ? आहोस्विदभिन्नमेकमेव? इति यावत् ॥ २३१९ ॥ तत्रासाधारणासिद्धसाध्यहीनसपक्षता । विकल्पितानुसारेण वक्तव्या चाद्यपेक्षया ॥२३२०॥ तत्राव्यतिरेकपक्षे ऐन्द्रियकत्वस्य हेतोरसाधारणता, व्यक्तेरव्यतिरेकात्; तत्स्वरूपवत् तस्य व्यक्त्यन्तरानुगमाभावात् ।व्यतिरेकपक्षेऽपि मीमांसकस्य व्यतिरेकानिष्टेः प्रतिव्यक्तिभिन्नमभिन्नं वा असिद्धमित्यसिद्धता हेतोः। अत एव भेदाभेदपक्षे दोषो नोक्तः; सिद्धे हि व्यतिरेके तस्यावकाशात्। अनित्यत्वस्यापि व्यतिरेकपक्षे साध्यहीनसपक्षता । दृष्टान्तस्य साध्यविकलतेति यावत्। अव्यतिरेकपक्षेऽपि साध्यहीनतैव दृष्टान्तस्य; व्यक्तेर्व्यक्त्यन्तरानुगमाभावात् ।। २३२० ॥ इदानीम् 'प्रयत्नानन्तरीयत्वात्' इत्यस्य हेतोरनैकान्तिकत्वमाह प्रयत्नानन्तरं ज्ञानं कृतकानित्यसाधनम् । यत् तत्राप्यस्त्यनेकान्तः क्षणिकव्यतिरेकिभिः ॥२३२१॥ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधव्योमभिस्त्रिभिः । [G.639] प्रयत्नानन्तरमुपलभ्यमानत्वं हि प्रयत्नानन्तरीयकमुच्यते । तच्च विपक्षोऽपि हेतोरनैकान्तिकत्वान्न कृतकानित्यत्वसाधनम्। तथा हि बौद्धैः प्रतिसङ्ख्यानिरोधोऽप्रतिसङ्ख्यानिरोध आकाशं चेति त्रिविधमसंस्कृतं वस्तु क्षणिकव्यतिरिक्तमक्षणिकं नित्यं चेष्टम्, तत्र चास्य हेतोवृत्तिरिति दर्शयन्नाह१. वेति-पा०, गा। २. हेतुर्दृष्टो-जै०। ३-३. तद्व्यतिरिक्तं भिन्नभित्रम्-पा०, गा०। ४. ०व्यतिरेकिण:-पा०। ५. प्रयत्नान्तरोयत्व०-पा०, गा०।। Page #141 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५४५ बुद्धिपूर्वविनाशे हि प्रतिसङ्ख्यानिरोधधीः ॥ २३२२॥ अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यया। तौ च द्वावप्यनाशित्वादिष्टावकृतकावपि ॥ २३२३॥ बुद्धिपूर्वेत्यादि। यो बुद्धिपूर्वो घटादीनां विनाशः स प्रतिसङ्ख्यानिरोधः, यस्त्वबुद्धिपूर्वः सोऽप्रतिसङ्घयानिरोधः-इत्येषा किल बौद्धप्रक्रिया। तेषामिति। घटादीनाम्। तौ चेति । प्रसिङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। अकृतकावीति । अपिशब्दानित्यावपि ॥ २३२१-२३२३ ॥ यथा चानयोरकृतकत्वनित्यत्वे, यथा च तत्र हेतौ वृत्तिः; तथा परमतेनैवोपपादयन्नाह ___ आहुः स्वभावसिद्धं हि ते विनाशमहेतुकम्। त इति बौद्धाः । ननु च अग्निना' काष्ठम्, दण्डेन घट इति नाशहेतवो दृश्यन्ते, तत्कथमहेतुकत्वमस्य? इत्याह - भवति ह्यग्निसम्बन्धात् काष्ठादङ्गारसन्ततिः ॥२३२४॥ वढ्यादयो हि तत्राङ्गारादिपदार्थान्तरहेतुत्वेनान्वयव्यतिरेकाभ्यां निश्चिताः, न विनाशस्य; तस्य निसर्गसिद्धत्वात् ॥ २३२४॥ स्वाभाविको विनाशस्तु जातिमात्रप्रतिष्ठितः। __यदि तर्हि स्वाभाविको नाशः, किमिति वयादि सम्पातात् प्रागपि नोपलक्ष्यते? इत्याह सूक्ष्मः सदृशसन्तानवृत्तेरनुपलक्षितः॥२३२५॥ '. यदा विलक्षणो हेतुः पतेत् सदृशसन्ततौ। .. विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥२३२६॥ सदृशापरापरोत्पत्तेर्विप्रलब्धा हि मन्दा नावस्यन्ति', सदृशसन्तानोत्पत्त्या तूत्प्रेक्षन्तेविलक्षणो हेतुर्मुद्गरादिः, विलक्षणं कार्यं कपालादि। अस्यां किलावस्थायां विनाशस्य स्थूलत्वं व्यक्तीभवति ॥ २३२६ ॥ तेनासदृशसन्तानो हेतोः सञ्जायते यतः। तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥२३२७॥ तेनेत्यादिनोपसंहारः। असदृशसन्तान इति। विलक्षणः। [G.640] हेतोर्यत इति सामानाधिकरण्यम्। तेनैवेति हेतुना। यत इति यो निर्दिष्टः, तस्याभिव्यज्यत इति परेणाभिसम्बन्धः ।। २३२४-२३२७॥ विपक्षवृत्तितां हेतोरुपदर्शयन्नाह- . स मुद्गरप्रहारादिप्रयत्नानन्तरीयकः। यस्मादकृतको दृष्टो हेतुः स्याद् व्यभिचार्यतः ॥ २३२८॥ १. नाश्यते अग्रिना-गा०। २. नावस्यन्ति सूक्ष्म नाशम्-गा० । ३. तत्प्रेक्षन्ते अविनष्टमेव-गा। ४. ......भिव्यज्यते-पा०/ Page #142 -------------------------------------------------------------------------- ________________ ५४६ तत्त्वसंग्रह स इति द्विविधोऽपि निरोधः । मुद्गरप्रहारादिप्रयत्नानन्तरज्ञानो मुद्गरप्रहारादिप्रयत्नानन्तरीयक उच्यते ॥ २३२८ ॥ त्रिभिरित्युक्तम्, तत्र द्वाभ्यां व्यभिचारमुपदर्य तृतीयेनाप्याकाशेन व्यभिचारमुपदर्शयन्नाह आकाशमपि नित्यं सद् यदा भूमिजलावृतम्। व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २३२९॥ प्रयत्नानन्तरं ज्ञानं यदा तत्रापि दृश्यते। तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ २३३०॥ तदपोहेनेति । तस्य भूम्यादेः खननादिकरणभूतैरपनयेन । तत्रेति शब्दे । दर्शनम्=प्रयनानन्तरज्ञानम् ॥ २३२९-२३३०॥ एवं हेतुदोषानभिधाय दृष्टान्तदोषान् वक्तुकाम आह- ... सपक्षोऽपि विकल्पोऽत्र जात्यर्थे साध्यहीनता। . . व्यक्तिलक्षणपक्षेऽपि जात्यन्यानन्यकल्पना ॥ २३३१॥ सपक्षः दृष्टान्तः । स किं श्रुत्यर्थोऽभिप्रेतः? आहोस्विद्व्यक्तिः? यदि श्रुत्यर्थः, तदा साध्यनिकलता दृष्टान्तदोषः। तथा हि-श्रुतिः शब्दः, तस्यार्थोऽभिधेयः, स पुनः सामान्य घटत्वादि। न च सर्ववादिनां नित्यमेवेष्टमिति न तत्रानित्यत्वस्य साध्यधर्मस्यानुगमः। क्वचित्- जात्यर्थ इति पाठः । तत्र कर्मधारयः समासः कार्यः । अर्थस्तुल्य एव। . अथ द्वितीयः पक्षः, तदापि तस्या व्यक्तेदृष्टान्तत्वेनेष्टाया [G.641] जात्यन्यानन्यकल्पना कार्या-किं सा व्यक्तिर्जातेरन्या, आहोस्विदनन्या? यदान्या, तदा दृष्टान्तधर्मिणो मीमांसकं प्रत्यसिद्धिः । न हि मीमांसको वैशेषिकदिवदेकान्तेन व्यक्तेरन्यां जातिमिच्छति । यथोक्तम्"स्थितं नैव तु जात्यादेः परत्वं व्यक्तितो हि नः" (श्लो० वा०, प्र० सू० १४१) इति। अथानन्यपक्षः, तदा परान् बौद्धादीन् प्रति दृष्टान्तधर्म्यसिद्धिः । न हि परे व्यक्तेरनन्यां जातिं मन्यन्ते। अथ भेदाभेदविकल्पमवधूय घटो निदर्शनत्वेनोपादीयते, तदाप्यस्मान् प्रति साध्यविकलता दृष्टान्तस्य-इति निदर्शयन्नाह अन्यत्वे धर्म्यसिद्धेर्नोऽनन्यत्वेऽपि परान् प्रति। अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम॥२३३२॥. अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः। तदिति घटवस्तु । कथम्? इत्याह-अंशइत्यादि । एतस्य हि घटवस्तुनो जातिसंज्ञको भागो नित्यः, इतरस्तु व्यक्तिसंज्ञको ध्वंसी-विनाशी। स्यादेतत् । कथमेकस्य परस्परविरुद्धं स्वभावद्वयं युक्तम् ? इत्याह१. खननोच्छेदनादिभिः-गा० । २. श्रुत्यर्थे-पा०, गा०। ३-३. तच्च-गा। ४. पा० पुस्तके नास्ति। ५. वैशेषिकादिवेकान्तेन-पा०। ६. दृष्टान्तधर्मसिद्धि:-पा०। Page #143 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा शबलाकारमेकं हि वस्तु प्राक् प्रतिपादितम् ॥ २३३३॥ पुनरपि साध्यधर्मविकल्पमुखेन दृष्टान्तदोषान् वक्तुकाम आह— अनित्यता विकल्प्यैवं नाशश्चेत् साध्यहीनता । ममान्यस्यां तु भवतामित्येषा दूषणोक्तिदिक् ॥ २३३४॥ यद्यनित्यता' निरन्वयविनाशलक्षणा साध्यत्वेनेष्टा, तदा मम= मीमांसकस्य दृष्टान्ते साध्यविकलता। न ह्यस्माभिरत्यन्तसमुच्छेदो भावानामिष्टः; शक्तिरूपेणावस्थानात् । यद्यपि नाश इति सामान्यशब्दः, तथापि प्रकरणान्निरन्वयविनाशात्मकेऽर्थविशेषेऽस्य वृत्तिर्विज्ञायते; अन्यथा कथं साध्यविकलताप्रसङ्गो दृष्टान्तस्य योक्ष्यते ! ननु चानित्यत्वं नाशित्वम्, 'यद्यात्यन्तिकमुच्येत' इत्यादिना अनित्यता विकल्पितैव, तत्किमिति भूयोऽपि विकल्प्यते ? सत्यम्; सा हि पक्षस्य दोषोद्भावनार्थम्; इदानीं तु दृष्टान्तस्येति विशेषः । अथ न निरन्वयविनाशलक्षणाऽनित्यताभिप्रेता, किं त्वन्यैवाविर्भावतिरोभावलक्षणा ? अत्राह - अन्यस्यामिति । अनित्यतायामिति सम्बन्धः । भवतामिति । साध्यहीनतेति योजनीयम् । तत्रापि दृष्टान्तस्येति शेषः। न हि भवद्भि बौद्धैः साङ्ख्यैरिव सान्वयो विनाश इष्यते। तस्माद् दृष्टान्तस्य साध्यविकलता भवत्पक्षे स्यादित्येष शब्दानित्यत्वसाधनदूषणमार्गे विदुषामाख्यातः, अन्यदपि प्राज्ञैः स्वयमभ्यूह्य कर्त्तव्यम् ॥ २३३४ ॥ पदार्थेत्यादिना परस्य चोद्यमाशङ्कते - ५४७ पदार्थपदसम्बन्धनित्यत्वे साधितेऽपि च । नैव चेह प्रमाणत्वं वाक्यार्थं प्रति सिध्यति ॥ २३३५ ॥ समयात् पुरुषाणां हि गुणवृद्ध्यादिवन्मतिः । निष्कारणोऽपि सन्नर्थो याज्ञिकैः परिकल्पितः ॥ २३३६ ॥ अपि चास्य कथावत् तु सङ्घातात् पौरुषेयता । 11 [G.642] विशिष्टसाधनावच्छिन्नाक्रियाविशेषविधिप्रतिषेघलक्षणो हि वाक्यार्थः, तत्रैव चोदनायाः प्रामाण्यम्, न पदार्थे । ततश्च वेदस्य प्रामाण्ये साध्ये यत् पदपदार्थतत्सम्बन्धानां त्रयाणामपि नित्यत्वंप्रतिपादनम्, तत् प्रकृतानुपयोगि । किञ्च-या या वाक्यार्थप्रतिपत्ति: सा सङ्केतप्रभवा, यथा-" आद्गुणः " ( पा० सू० ६. १. ८७) इत्यादेर्वाक्यात् गुणवृद्ध्यादिमतिः, वाक्यार्थप्रतिपत्तिश्च चोदनावाक्यसमुद्भवेति स्वभावहेतुः । एतदेव दर्शयति - समयादित्यादि । गुणवृद्ध्यादिवदिति । सप्तम्यर्थे वतिः । अस्यैव समर्थनमाह - निष्कारणोऽपीत्यादि । निष्कारणोऽपि=निर्निबन्धोऽपि सन् स्वोत्प्रेक्षया निरङ्कुशया याज्ञिकैराजीविकार्थमेव “अग्निहोत्रं जुहुयात् स्वर्गकामः'' इत्यादिवेदवाक्यार्थः परिकल्पित इति सम्भाव्यम् । किञ्च – यत्सङ्घातरूपं तंत्पौरुषेयम्, यथा नाटकाख्यायिकादिकथा । पदसङ्घातश्च वेद इति स्वभावहेतुः । ततश्च पौरुषेयत्वाद् रथ्यापुरुषवाक्यवदप्रमाणं वेदः स्यात् । आप्तप्रणीतत्वात् पौरुषेयोऽपि प्रमाणं भविष्यतीति चेद् ? आह ९. यद्यप्यनित्यता- जै० / २. वा पा०, गा० । Page #144 -------------------------------------------------------------------------- ________________ ५४८ तत्त्वसंग्रहे न चाप्तः पुरुषोऽत्रास्ति तेन वेदाप्रमाणता ॥ २३३७॥ सम्बन्धेत्यादिना प्रतिविधत्ते सम्बन्धाकरणन्यायाद् वक्तव्या वाक्यनित्यता। दृष्टार्थव्यवहारत्वाद् वृद्ध्यादौ सम्भवेदपि॥२३३८॥ मतिः सामयिकी वेदे न त्वेषा युज्यते यतः। स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः॥ २३३९॥ पदपदार्थयोः सम्बन्धकरणे यो न्याय उक्त:-"श्रोतुः कर्तुश्च सम्बन्धं वक्ता कं प्रतिपदयताम्" (तत्त्व० २२५६) इत्यादिना तत एव वैदिक़वाक्यस्यापि नित्यता वक्तव्या। 'समयात्पुरुषाणां हि गुणवृद्धयादिवन्मतिः' (तत्त्व० २३३६) इत्यत्रामैकान्तिकतामाहदृष्टार्थव्यवहारत्वदित्यादि। "अदेङ्" (पा० सू० १.१.२) आदौ दृष्टेऽर्थे गुणादिव्यवहारात् समयात्तत्र सम्भाव्यत एव प्रतीतिः, न तु वेदे; स्वर्गादेरतीन्द्रियत्वेन समयस्य कर्तुमशक्यत्वात् ॥ २३३८-२३३९॥ - यद्येवम्, आनर्थक्यं तर्हि प्राप्तमस्य? इत्याह- . न चानर्थकता तस्य तदर्थप्रत्ययोदयात्। . [G.643] तस्येति वेदस्य। 'सङ्घातत्वात्' इत्यत्रापि साधने प्रतिसाधनेनानैकान्तिकतामेव दर्शयन्नाह सातत्वस्य वक्तव्यमीदृशं प्रतिसाधनम्॥२३४०॥ वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्। वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा॥ २३४१॥ ननु च भारताध्ययनेऽपि शक्यमेवं वक्तुम्, यद्भारताध्ययनं तत्सर्वं गुर्वध्ययनपूर्वकम्, यथेदानीन्तनमिति। न चैवं शक्यते कर्तुम्। तस्मात् तद्वदनैकान्तिकता प्रतिसाधनस्य? इत्याशङ्याह भारते' तु. भवेदेवं कर्तृस्मृत्या तु बाध्यते। वेदे तु न स्मृतिर्यापि साऽर्थवादनिबन्धना॥२३४२॥ भारतेऽपि भवेदेवं प्रसञ्जनम्, किन्तु तत्र कर्ता व्यासः स्मर्यत इति तया कर्तृस्मृत्या प्रतिज्ञार्थस्य बाधितत्वादप्रसङ्गः । वेदे तु न स्मृतिः । कर्तुरिति शेषः । ननु च वेदेऽपि कर्त्ता स्मर्यत एव, यथा- "अग्निरावश्चक्रुः सामानि सामगिरौ भगवति कपोतके अथर्वानाङ्गिरस:" इत्यत आह- यापि साऽर्थवादनिबन्धति। यापि वेदे कर्तुः स्मृतिः साऽर्थवादनिबन्धना= अर्थपरं वचनम्-अर्थवादः, तनिबन्धनं यस्या सा तथोक्ता । तथा हि-चक्रुरिति न करणार्थपरः करोतिः, किं तर्हि ? स्मरणार्थः । चक्रुः-स्मृतवन्तं इत्यर्थः ।। २३४२ ॥ कथमयमर्थोऽवसितः? इत्याह११. ऽपि-पा० गा०। २.ऽपि जै. पुस्तके पाठा० । ३. पा. गा० पुस्तकयोनास्ति। Page #145 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५४९ अतीतानागतौ कालौ वेदकारवियोगिनौ। कालत्वात् तद्यथा लोके वर्तमान: समीक्ष्यते। २३४३॥ ब्रह्मादयो न वेदानां कर्तार इति गम्यताम्। 'पुरुषत्वादिहेतुभ्यस्तद्यथा प्रकृता नराः ॥२३४४॥ प्रमाणद्वयं सुगमम् ॥ २३४३-२३४४॥ अतश्च गम्यतां व्यक्तममृषा वैदिकं वचः । स्वार्थे वकानपेक्षत्वात् पदार्थे पदबुद्धिवत्॥२३४५॥ अतश्चेत्यादिना प्रकृतं सकलमुपसंहृत्य प्रमाणयति। [G.644] यद्यत्र कर्तृभूतवकत्रनपेक्षं ज्ञानमुत्पादयति, तत्तत्र मृषा न भवति, यथा पदार्थे पदम्। कर्तृभूतपुरुषवक्त्रनपेक्षं स्वार्थे प्रत्ययमुत्पादयति वेदवाक्यमिति व्यापकविरुद्धोपलब्धिः; कर्तृभूतपुरुषसापेक्षज्ञानोत्पादकत्वेन मृषात्वस्य व्याप्तत्वात्। तद्विरुद्धं च स्वार्थे वकानपेक्षत्वम्। पदबुद्धिवदिति। पदानामविसंवादिप्रत्ययनिमित्तत्वप्रदर्शनपरमेतत्। न तु पदबुद्धिर्दृष्टान्तत्वेनाभिप्रेता, किं तर्हि ? पदान्येव। तथा हि-अत्र शब्दात्मकः साध्यधर्मी, तस्य चाविसंवादिज्ञानोत्पत्तिनिमित्तत्वेनामृषात्वे साध्ये तथाभूत एव दृष्टान्तधर्मी न्याय्यः; अन्यथा साध्यविकलता दृष्टान्तस्य स्यात् । तत्कृतः प्रत्ययः 'सम्यनित्यवाक्योद्भवत्वतः। - वाक्यबुद्धिवदेतच्च सिद्धं नित्यत्वसिद्धितः॥२३४६॥ तथाऽपरः प्रयोगः-यो नित्यवाक्यजनितः प्रत्ययः स यथार्थत्वेन सम्यक्, यथा वाक्यस्वरूपविषयः । नित्यवाक्यजनितश्चाग्निहोत्रादेः स्वर्गादिसंसिद्धिनिश्चय इति स्वभावहेतुः। पूर्वं विस्तरेण नित्यत्वस्य प्रतिपादितत्वान्नासिद्धो हेतुः ॥ २३४६ ॥ 'चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः। कारणाजन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥२३४७॥ तथानाप्तप्रणीतोक्तिजन्यत्वाद् बाधवर्जनात्। देशकालादिभेदादावाप्तोक्तिप्रत्ययो यथा ॥२३४८॥ प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। ... अनादिः कल्प्यमानाऽपि न दोषत्वाय कल्पते॥२३४९॥ चोदनेत्यादि पूर्वमेव व्याख्यातम्। तथाऽपरौ प्रयोगौ-योऽनाप्तप्रणीतवाक्यजनितः प्रत्ययः', यश्च देशकालनरावस्थाभेदादौ विसंवादरहितः स प्रमाणम्, यथा आप्तवाक्यजनित: प्रत्ययः । तथा चायं चोदनावाक्यजनितः प्रत्यय इति स्वभावहेतुः । प्रथमस्य हेतो सिद्धिः; विस्तरेणापौरुषेयत्वस्य प्रसाधितत्वात्। नापि द्वितीयस्य। यथोक्तम्- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न चासन्दिग्धमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति। न चासन्दिग्धमवगम्यमा१. विवर्जितौ-पाठा०। २. कालो-गा। ३. विद्यानां-पा०, गा०। ४. ततश्च-पा०, गा०। - ५-५. पा० पुस्तके नास्ति। ६. प्रमाणे च स्थिते-पा०। ७-७. पा० पुस्तके नास्ति। ८-८.यत्ययोश्च-पा०। Page #146 -------------------------------------------------------------------------- ________________ ५५० तत्त्वसंग्रहे नमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष कालान्तरे अवस्थान्तरे पुरुषान्तरे वा विपर्येति तस्मादवितथः'' (मी० द०, शा० भा० १.१.२) इति। तस्मात् सिद्धमालोकवत् सर्वलोकसाधारणो धर्मादिव्यवस्थाहेतुः स्वत एव प्रमाणं वेद इति। ततश्च चित्तमात्रतादिनयो यो बौद्धादिभिर्वर्ण्यते सोऽयुक्त इति स्थितम् ॥ २३४५-२३४९ ॥ |G.645) ननु यदि स्वत एव प्रमाणलोकवत् सर्वसाधारणो वेदः, किमिति केचित् तत्र बौद्धादयो विप्रतिपद्यन्ते, नहि तान् प्रति तस्याप्रामाण्यं युक्तम् ? इत्याशङ्कयाह तस्मादालोकवद् वेदे सर्वलौकिकचक्षुषि। उलूकवत् प्रतीघात: किलान्येषामधर्मजः ।। २३५०॥ यथा किल पटुतरकिरणनिकरप्रोत्सारितसकलतिमिरप्रसरे सवितरि सकलजनसाधारणचक्षुषि च समन्ताद्भात्यपि 'स्वकर्मापराधानुरूपासंज्ञापटुतरलोचनस्योलूकादेर्न रूपमवतरति दर्शनपथम्, एवमधर्मतिमिरोपहतबुद्धिलोचनाः प्रतिहतिमेवासादयान्त स्थितेऽपि सकललोकैकचक्षुषि वेदे शाक्यादय इति। किलशब्दोऽरुचिसूचकः ॥ २३५० ॥ उत्तरपक्षः-तामेवाभिव्यनक्ति सर्वमेतद् द्विजातीनां मिथ्यामानविजृम्भितम्। घुणाक्षरवदप्यत्र, सूक्तं नैषां हि किञ्चन॥२३५१॥ घुणाक्षरवदिति। काकतालीयन्यायेनापीत्यर्थः ।। २३५१॥ यत्र यदुक्तम्- 'यस्मिन्ने मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्' इत्यादि, तदत्र हेतोस्तावत् सिद्धत्वमभ्युपगम्यानैकान्तिकतामुद्भावयन्नाह कर्तर्यसत्यपि ह्येषा नैव सत्यार्थतां व्रजेत्। तद्धेतुगुणवैकल्याद् दोषाभावे मृषार्थवत्॥२३५२॥ एषेति श्रुतिः। यथा रागादियुक्तो मुंषावादी दृष्ट इत्यन्वयव्यतिरेकाभ्यां गिरां मिथ्यात्वहेतवो दोषा निश्चिताः, तथा कृपादिगुणयुक्तः सत्यवाक् दृष्ट इति कृपादयो गुणा: सत्यत्वहेतव इति । ततश्च कारणनिवृत्त्या मिथ्यात्ववत् सत्यत्वमपि निवर्तेत । सत्यप्यपौरुषेयत्वे सत्यत्वं न सिध्यति'; अनैकान्तिकता हेतोः ॥ २३५२॥ . अथ गुणनिवृत्तिः कथं निश्चिता? इत्या-: गुणाः सन्ति न सन्तीति पौरुषेयेषु शङ्कयते। आनर्थक्यमतः प्राप्तं गुणाशझैव नास्ति नः ॥२३५३॥ यदेव दोषाभावे कारणं भवताभ्यधायि, तदेव सत्यत्वहेतुगुणाभावेपीति' दर्शयति ॥ २३५३ ॥ अतः सत्यत्वमिथ्यात्वहेतूनां न च संश्रयात्। प्रज्ञादयाऽकृपादीनामभावान्नास्ति तद् द्वयम्॥ २३५४॥ |G.6-10| अत इत्यादिनोपसंहत्य, कारणानुपलब्ध्या सत्यत्वमिथ्यात्वयोरभावप्रसङ्गं दर्शयति । १ स्तकमापरावान् - पा.. २. वदापन्न-पा० गाल ३. यन्– पा०, गा०। ... अतोऽने-गा ५. हेतुर्गणाo- जै। Page #147 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५५१ तत्र प्रज्ञादयः सत्यत्वहेतवः, मिथ्यात्वहेतवस्त्वकृपादय इति यथाक्रम सम्बन्धः । द्वयमिति सत्यत्वमिथ्यात्वे॥ २३५४।। द्वयाभावे सति यत् प्रसज्यते तद्दर्शयति आनीक्यमतः प्राप्तं षडपूपादिवाक्यवत्। अर्थाश्चेत् सम्प्रतीयन्ते क्रियाकारकयोगिनः॥२३५५॥ 'षडपूपा दश दाडिमानि' इत्याद्युन्मत्तकवाक्यवदानर्थक्यं वेदस्य प्राप्तम्। ननु चानर्थक्यं वेदस्य साधयतो बौद्धस्य दृष्टबाधा प्रतिमाया भवेत्। तथा हिअग्निहोत्रात् स्वर्गो भवतीत्यतो वादर्थप्रतीतिः प्रत्यक्षमनुभूयते । सा कथमपोह्यते? इत्याशङ्कय परस्य वचनावकाशं परिहरति एषा स्यात् पुरुषाख्यानादुर्वशीचरितादिवत्। .. __ प्रतिपत्तिरतादर्थोऽप्यस्य प्रकृतितस्तव ॥ २३५६॥ एवं मन्यते-यदि हि स्वातन्त्र्येणानर्थक्यं वेदस्य साध्येत, तदा स्यात् प्रतिज्ञाबाधा, यावता प्रसङ्गापादनमेतत् क्रियते । न च तत्र प्रसङ्गेन प्रतिज्ञाबाधासम्भवः; तत्र प्रतिज्ञायमानस्याभावात्। केवलं परस्यैकव्यापकधर्मनिवृत्त्यापि' व्याप्यनिवृत्तिमनिच्छतोऽनिष्टापत्त्या वचनव्याघातः प्रतिपाद्यते। नापि चेह' दृष्टबाधा। तथा हि- पुरुषव्याख्यानवशादेषा प्रतीतिर्भवेदनर्थकादपि वेदात् । यथा केनचिद् 'अग्निहोत्रात् स्वर्गो भवति' इत्यादिवेदवाक्यस्य भरतोर्वश्यादिचरितमनेनाभिधीयते' इत्यस्मिन्नर्थेऽनभिज्ञाय व्याख्याते पश्चात् तस्य ततो वाक्यात् तदर्थप्रतीतिर्भवत्येव । न च तत्तेनार्थेनार्थवत् । तद्वदियमर्थप्रतीतिः प्रकृत्या निरर्थकादपि वेदाद् भवेदिति कुतो दृष्टबाधाप्रतिज्ञायाः ! ॥ २३५५-२३५६ ॥ ... किञ्च-भवतु नाम मिथ्यात्वहेतोर्दोषस्यैव निवृत्तिः, न गुणस्य, तथापि हेतोरनैकान्तिकत्वमनिवार्यमेबेति दर्शयन्नाह.. दोषाभावेऽपि सत्यत्वं न सिद्धयत्यन्यभावतः। आनर्थक्याख्यंमप्यस्ति तस्माद् राश्यन्तरं परम्॥२३५७॥ [G.647) यदि हि सत्यत्वमिथ्यात्वव्यतिरेकेणं शब्दानां राश्यन्तरं न स्यात्, तदैकराश्यभावे द्वितीयराशिसद्भावो नान्तरीयक: स्यात् । यदा त्वानर्थक्यमपि तृतीयं राश्यन्तरमस्ति, तदा न मिथ्यात्वनिवृत्त्या सत्यत्वनिश्चयः; परस्यापि तृतीयस्यनार्थकस्याविनिवृत्तेः ॥ २३५७॥ अथ सत्यार्थविज्ञानजन्मशक्तः स्वतः स्थितः। वेदो नारो निराशंसः सत्यार्थोऽयमतो मतः॥२३५८॥ स्यादेतत्-यदि वेदे कृपादिगुणहेतुकं सत्यत्वमभ्युपगतं स्यात्, तदा गुणानां पुरुषाश्रितत्वेन पुरुषनिवृत्त्या निवृत्तौ सत्यां मिथ्यात्ववत् सत्यत्वमपि निवर्तेत; यावता स्वत:प्रामाण्याद्वेदस्य प्रकृत्यैव सत्यार्थज्ञानहेतुत्वं न तु पुनर्गुणकृतम्, तेन नानैकान्तिकता हेतोः । नाप्यानर्थक्यप्रसङ्गो वेदस्येत्येतत् परस्योत्तरमाशङ्कय परिहरन्नाह __ यद्येवं सर्वदा ज्ञानं नैरन्तर्येण तद्भवेत्। १. परस्यैव व्यापक०- पा०, गा०। २. पा०, गा० पुस्तकयो स्ति। ३. न वा-गा। Page #148 -------------------------------------------------------------------------- ________________ ५५२ तत्त्वसंग्रहे सदावस्थितहेतुत्वात् तद्यथाभिमते. क्षणे॥२३५९॥ एकविज्ञानकाले वा तजन्यं सकलं भवेत्। शक्तं हेतुतया यद्वत् तद्विज्ञानं विवक्षितम्॥२३६०॥ ___ यथैव हि प्रकृत्याऽर्थवत्त्वमस्य वेदस्य, तथा मिथ्यात्वमपि सम्भाव्यत इत्यनैकान्तिकतैव हेतोरित्यभिप्रायः। एतच्च पश्चादभिधास्यति। प्रकृत्या च ज्ञानहेतुत्वे सर्वदा युगपच्च तद्भाविज्ञानं प्राप्नोत्यविकलकारणत्वादिति कथमानर्थक्याप्रसङ्गः । प्रयोगः-यदा दविकलकारणं तत्तदा भवत्येव, यथा अभिमतक्षणावस्थायां अग्निहोत्रादिवाक्यसम्भूतं ज्ञानम्। अविकलकारणं च वेदवाक्यहेतुकं सर्वज्ञानं सर्वस्यामवस्थायामिति स्वभावहेतुः ॥ २३५९-२३६० ।। युगपज्ज्ञानप्रसङ्गपक्षे च दोषान्तरमाह ततः परमतो ज्ञानजन्मशक्तिपरिक्षयात्। न नित्यः स्यादयं वेदः शक्तौ वा धी: पुनर्भवेत्॥ २३६१॥ तथा हि- यदि युगपदशेषज्ञानान्युत्पाद्योत्तरकालं ततो ज्ञानोत्पादनशक्ते: परिहीयते वेदः, तदा शक्तेरात्मभूतायाः परिक्षयात् क्षयी प्राप्नोति। अथ न परिहीयते, तदोत्तरकालं पुनरपि ज्ञानोत्पत्तिप्रसङ्ग इति न कथञ्चिन्नित्यस्यार्थक्रियासामर्थ्यम् ॥ २३६१ ॥ अथापि सहकारीणि व्याख्यादीनि व्यपेक्षते। तेषां च क्रमसद्भावात् तद्विज्ञानं क्रमीष्यते॥२३६२॥ [G.648] अथापीत्यादिना यदविकलकारणमित्यस्य हेतोरसिद्धतामाशङ्कते। व्याख्यादीनीत्यादिशब्देन सङ्केतादिपरिग्रहः। तेषां चेति व्याख्यादीनाम् ॥ २३६२ ॥ नैवमित्यादिना परिहरति- ... नैवं तस्य हि शक्तस्य व्यपेक्षा कीदृशी भवेत्। तद्योगात् स समर्थश्चेन्नित्यताशेह, का तव!॥२३६३॥ असमर्थो हि परमपेक्षेत ततः समर्थस्वभावोत्पादलिप्सायाम्। यस्तु समर्थस्तस्य न किञ्चित् स्वभाववैकल्यमस्तीति कीदृशी तस्य व्यपेक्षा! अथ प्रागसमर्थ: सहकारिकारणयोगात् पश्चात् समर्थो भवतीत्यभ्युपेयते? तदा जहतु भवन्तो वेदे नित्यताशाम् ॥ २३६३॥ कथम्? इत्याह प्रागशक्तः समर्थश्च यदि तैः क्रियते पुनः। . प्रसक्तः पौरुषेयोऽयं ज्ञानाङ्गं हि नराश्रयात्॥२३६४॥ शक्तरव्यतिरेकादिति भावः । व्यतिरेकेऽपि सम्बन्धासिद्धेर्वेदस्य चाकारकत्वप्रसङ्गः२, शक्तेरेव कार्योत्पत्तेरिति वाच्यम्। ज्ञानाङ्गमिति। ज्ञानस्याङ्गं यो भवति वेदः स नराश्रयाजातः, वेदस्वरूपं च नराश्रयानुजातम् ; तच्च वेदाव्यतिरेकात्, सोऽपि जात एव ।। २३६४॥ किञ्च-न केवलं परापेक्षायामनित्यत्वप्रसङ्गः, अपौरुषेयत्वकल्पना च व्यर्था प्राप्नोतीति दर्शयन्नाह१. ०रेके तु-पा०, गा०। २-२. वेदस्याकारक०-पा०, गा० । ३. वा०-जै० पुस्तके पाठा०। ४. ०याज्जातम्-पा०, गा०। Page #149 -------------------------------------------------------------------------- ________________ ५५३. श्रुतिपरीक्षा न हि तावत् स्थितोऽप्येष ज्ञानं वेदः करोति नः । यावन्न पुरुषैरेष' दीपभूतैः प्रकाशितः॥२३६५॥ ततश्चापौरुषेयत्वं भूतार्थज्ञानकारणम्। न कल्प्यं ज्ञानमेतद्धि 'व्याख्यानात् प्रवर्तते॥२३६६॥ सत्यप्येषा निरर्थाऽतो वेदस्यापौरुषेयता। यदिष्टं फलमस्या हि ज्ञानं तत् पुरुषाश्रितम्॥२३६७॥ [G.649) यथार्थज्ञानार्थमस्यापौरुयेषता कल्प्यते। सा च कल्पनाऽपि न पुरुषनिरपेक्षा तज्ज्ञानोत्पादने समर्थेति व्यर्था तत्कल्पना । पुरुषा एव प्रमाणभूताः प्रणेतारो यथार्थज्ञानकारणं सन्त, किमिदानीमपौरुषयतया सिद्धोपस्थायिन्या!॥ २३६५-२३६७॥ अथ मा भूदनित्यत्वप्रसङ्गोऽपौरुषेयत्वकल्पनायाश्च व्यर्थतेति सर्वदैव शक्तो वेदोऽभ्युपगम्यते, तदा पूर्ववद्दोषप्रसङ्ग इति दर्शयति शक्तश्चेत् सर्वदैवायं तत् किमन्यदपेक्षते। शक्तैकहेतुभावे तु ज्ञानं स्यादेव तेन वः॥२३६८॥ स्यादेतत्-पुरुषापेक्षायां नापौरुषेयता व्यर्थाः२ यतो यथावस्थित एवार्थः पुरुषैः प्रकाश्यते, नापूर्वः क्रियते। अपूर्वकरणे हि स्वातन्त्र्यमेषामभ्युपगतं स्यात्। ततश्च रागादिभिरुपप्लुता विपरीतार्थां श्रुतिमारचयन्तः केन प्रतिबध्येरन्! तदेतद् व्याख्यायामपि पुरुषैः क्रियमाणायां दोषजातं समानमिति दर्शयन्नाह स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां यथारुचि। . कुर्वाणा: प्रतिबद्धं ते शक्यन्ते नैव केनचित्॥२३६९॥ मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुतेः।। _ विपरीतामपि व्याख्यां कुर्युरित्यभिशङ्कयते॥२३७०॥ अपि च-न वेदार्थस्यातीन्द्रियार्थस्य कश्चित् स्वातन्त्र्येण विज्ञाता नरोऽभ्युपगतो यो वेदार्थमाख्यास्यति । तथा हि-वेदार्थपरिज्ञानद्वारेणातीन्द्रियार्थदर्शित्वमस्य, न स्वातन्त्र्येण, वेदार्थपरिज्ञानं न च नातीन्द्रियार्थदर्शित्वमन्तरेण-इति व्यक्तमवतरति नितरामितरेतराश्रयत्वमिति दर्शयन्नाह . न चातीन्द्रियदृक् तेषामिष्ट एकोऽपि मानवः । स्वर्गयागादिसम्बन्धज्ञानं नैव ह्यचोदनम्॥२३७१॥ अविद्यमाना चोदना अस्येत्यचोदनं ज्ञानम्। चोदनानिरपेक्षमिति यावत् ॥ २३७१। अत्र कारणमाह __यस्मादतीन्द्रियार्थानां द्रष्टा साक्षान्न चास्ति वः। एतदपि कथम्? इत्याह वचनेन हि नित्येन यः पश्यति स पश्यति॥२२७२॥ [G.650) तदुक्तम्१. पुरुषैरेव-पा०, गा०। २-२. व्यायते-पा०, गा०। Page #150 -------------------------------------------------------------------------- ________________ ५५४ तत्त्वसंग्रहे "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते। वचनेन तु नित्येन यः पश्यति स पश्यति ॥" (तत्त्व० ३१७४) इति ॥ २३७२॥ स्यादेतत्-वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय 'स्वमर्थमावेदयिष्यते, तेनेतरेतराश्रयप्रसङ्गो नावतरति ? इत्याह वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्वतः। अन्धात्तयष्टितुल्यां तु 'व्याख्यां समपेक्षते ॥ २३७३॥ न हि प्रथमे श्रुतोऽसमयज्ञस्य स्वयं स्वमर्थमावेदयते वेदः। किन्नाम कुरुते? इत्याह– अन्धात्तेत्यादि । अन्धेरात्ता=गृहीता, यष्टिः तया तुल्येति विग्रहः ।। २३७३ ।। अपेक्षताम्; को दोषः? इत्याह- . स तया कृष्यमाणश्च कुवर्मन्यपि सम्पतेत्। . . . ततो नालोकवद् वेदश्चक्षुर्भूतश्च युज्यते॥२३७४॥ स इति वेदः। तयेति पुव्याख्यया। कुवम॑न्यपि सम्पतेदिति । विपरीतार्थप्रकाशनात् । ततश्च यदुक्तम् "तस्मादालोकवद्वेदे,सर्वलोकैकचक्षुषि। नैव विप्रतिपत्तब्यम्" (ो० वा०, चो० सू० ९५-९६) इति, तदनुपपन्नम् ॥ २३७४॥ स्वतन्त्रस्येत्यादिना प्रकृतमुपसंहरति स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुटम्। प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुषेक्षणात्॥ २३७५॥ शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं 'युक्तमिति प्रतिपादितम्। भवतु नाम पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वम्, तथापि पुरुषापेक्षणाज्ज्ञानजनकत्वेऽपि, प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति पदार्थयोजना। अपिशब्दो भिन्नक्रमः ज्ञानजनकत्वेऽपीत्यस्यानन्तरं द्रष्टव्यः ॥ २३७५ ॥ अस्यैवार्थं व्यक्तीकुर्वनाह- .. यथार्थबोधहेतुत्वात् प्रामाण्यं ह्यवकल्पते। पुंव्याख्यापेक्षणे चास्य न साध्वी मानकल्पना॥ २३७६ ॥ न साध्वी मानकल्पनेति। "स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत्" (तत्त्व० २३७४) इत्यनेन पूर्वमसाधुत्वस्य प्रतिपादितत्वात् ॥ २३७६ ।। [G.651] ततश्च, यदुक्तम् "प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। १. समर्थ- जै०, पा०/ २-२. प्रथमश्रुतो०- पा०, गा०। । ३. पा० पुस्तके नास्ति। ४. पुरुषापेक्षया ज्ञान-पा०, गा० । ५. ज्ञानजनकत्वे सती०-पा०, गा०। Page #151 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५५५ . अनादिः कल्प्यमानापि न दोषत्वाय' कल्पते ॥" (तत्त्व०.२३४९) इति, तदयुक्तमिति दर्शयन्नाह इत्थं मानेऽस्थिते वेदे शिष्याचार्यपरम्परा। ... अनादिः कल्प्यमानाऽपि नादोषत्वाय युज्यते॥२३७७॥ अस्थित इत्यकारप्रशूषोऽनुद्रष्टव्यः ॥ २३७७॥ कथं न युज्यते? इत्याह यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृड्मतः। - अनादिः कल्पिताऽप्येषा तस्मादन्धपरम्परा॥२३७८॥ - यदि नामान्धपरम्परा जाता, ततः किम्? इत्याह अन्धेनान्धः समाकृष्टः सम्यग्वर्त्म प्रपद्यते। ध्रुवं नैव तथाप्यस्या विफलाऽनादिकल्पना॥२३७९॥ यथोक्तं शाबरे भाष्ये-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धानामिव वचनं रूपविशेषेषु" (मी० द०, शा०, भा० १.१.२) इति ॥ २३७९ ॥ एवमनादित्वं शिष्यपरम्परया सिद्धमभ्युपगम्य दोषः उक्तः, तदपि न सिद्धमिति दर्शयन्नाह परतो वेदतत्त्वज्ञा मनुव्यासादयोऽपि च। तैरेवारचितो नायमर्थ इत्यत्र न प्रमा॥२३८०॥ .: न प्रमेति अत्यन्तपरोक्षत्वात् ॥ २३८० ॥ स्यादेतत्-नावितथज्ञानहेतुत्वादपौरुषेयत्वेन प्रामाण्यमिष्टम्, किं तर्हि ? सत्यार्थानित्याच्छब्दार्थसम्बन्धमात्रात् । स चापौरुषेयतायां सत्यां भवतीति तदत्राप्यनैकान्तिकमेव। को ह्यत्र नियमे हेतुर्यदपौरुषेयेण सत्यार्थेन भवितव्यमिति भवतु नाम, तथापि दोष एवेति दर्शयन्नाह सत्यार्थनित्यसम्बन्धमात्रात् प्रामाण्यमस्तु वा। अतीन्द्रियं तु तं योगं नैव कश्चिद् व्यवस्यति॥२३८१॥ अतीन्द्रिया यतस्तेऽस्तित्स्थो योगोऽप्यतीन्द्रियः। अनत्यक्षदृशः सर्वे नराश्चैते स्वतस्सदा॥२३८२॥ सत्यार्थश्चासौ नित्यसम्बन्धश्चेति विग्रहः। कल्पितो हि नित्यः सम्बन्धः, [G.652] यद्यसावर्थप्रतीतिहेतुर्न भवेत् तदा व्यर्थतत्कल्पना । न चान्यत् तस्य रूपम्; अन्यत्रार्थ प्रतीतिजनकत्वात् । इयानेव हि सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तदकुर्वाणः कथं सम्बन्धः स्यात् ! नाप्यसौ सत्तामात्रेणार्थप्रतीतिहेतुः, किं तर्हि ? ज्ञातः सन्, अन्यथा ह्यगृहीतसमयस्यापि ततः प्रतीतिर्भवेत् । न चासौ ज्ञातुं केनचिच्छक्यते; सम्बन्धिनः स्वर्गादेरतीन्द्रियत्वेन तस्याप्य१-१. निदोर्षत्वाय-पा०, गा० । २. प्रश्रोषो०-- गा०। ३-३. न वा पौरुषयतायां-पा०, गा० । ४. व्यर्था तत्कल्पा-पा०, गा० । Page #152 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे तीन्द्रियत्वात्। अतीतार्थदर्शिनस्तर्हि तं ज्ञास्यन्तीति चेत् ? इत्याह-अनत्यक्षदृश इत्यादि। तदुक्तम् "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते। वचनेन तु नित्येन यः पश्यति स पश्यति ॥" (तत्त्व० ३१७४) इति। अनत्यक्षदृशः= अनतीन्द्रियार्थादर्शिनः ॥ २३८१-२३८२॥ श्रुतिरेव स्वयमावेदयिष्यतीति चेद् ? आह 'अयं ममार्थसम्बन्धः' इत्याह च न सा श्रुतिः। नरक्लृप्तोऽर्थयोगस्तु पौरुषेयान्न भिद्यते॥२३८३॥ न ह्येते भवन्तो ब्राह्मणाः 'ममायमर्थो गृह्यताम्' इत्याहूय प्रवृद्धतरकारुण्यः पुण्यैकप्रवणचेताः परहितनिरतः सन् वदान्य इव ब्राह्मणेभ्यः स्वयं स्वार्थमर्पयति वेदपुरुषः । तर्हि स्वयमेवोत्प्रेक्षिष्यन्ते? इत्याह-नरक्लृप्त इत्यादि ॥ २३८३॥ तमेवाभेदं दर्शयति तद्यथा पौरुषेयस्य शङ्कयते विपरीतता। . नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भवेत्।। २३८४॥ अपि नाम सङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णैः यथा पुरुषैः स्वयं प्रयुक्ताः शब्दाः सङ्कीर्यन्ते तथा तैरुपकल्पितार्था अपीति कोऽत्र विशेषः । सेति विपरीतता। शङ्कति शङ्कनीया ॥ २३८४ ॥ पूर्वमप्रामाण्याद् वेदस्य शिष्याचार्यपरम्पराकल्पना व्यर्थेति प्रतिपादितम्। इदानीं भवतु नाम नित्यसम्बन्धद्वारेण प्रामाण्यम्, उभयथा शिष्याचार्यपरम्परोपकल्पना व्यर्थेत्युपदर्शयति माने स्थितेऽपि वेदेऽत: शिष्याचार्यपरम्परा। अनादिः कल्पिताऽप्येषा सञ्जाताऽन्धपरम्परा ॥ २३८५॥ यदुक्तम्- 'नरैरुत्प्रेक्षितस्यापि सा शङ्कयैव न किं भवेत्' (तत्त्व० २३८४) इति, अत्र परोऽसम्भवमाशङ्काया दर्शयति नन्वारेकादिनिर्मुक्ता स्वर्गादौ जायते मतिः । अग्निहोत्रादिवचसो निष्कम्प्याध्यक्षबुद्धिवत्॥२३८६॥ नावलम्बेत तां कुर्वन् कथं वेदः प्रमाणताम्। न ह्यतो वचनादर्थं सन्दिग्धं वेत्ति कश्चन?॥२३८७॥ [G.653] आरेक:=संशयः । आदिशब्देन विपर्यासो गृह्यते। तथोक्तं भाष्ये शाबरे- "न च स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गो न वा भवतीति । न च विनिश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष देशान्तरे पुरुषान्तरेऽवस्थान्तरे कालान्तरे विपर्येति । तस्मादवितथः" (मी० द०, शा० भा० १.१.२) इति । अन्यथा हि प्रत्यक्षं स्फुटत्स्फुलिङ्गप्रकरप्रसरोपरु१. अतीन्द्रिया०-पा०, गा० । २. ०ऽपाकीर्णे- पा०, गा०। Page #153 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५५७ द्धान्तरालमकृशकृशानुराशिमनुभवतोऽपि भवतः किमिति संशयदोलाविलोलं मनो न भवेत्! ततश्च न किञ्चिदपि ते प्रमाणं स्यादिति परस्याभिप्रायः । प्रयोगः-यः संशयविपर्यासरहितः प्रत्ययः स प्रेक्षावतां प्रमाणव्यहारविषयः, यथा-वहावभ्रान्तचेतसो दाहपाकाद्यर्थिनस्तन्निश्चयहेतुः प्रत्ययः। संशयविपर्यासरहितश्चाग्निहोत्रादिवाक्योद्भवः प्रत्यय इति स्वभावहेतुः । नावलम्बतेत। प्रमाणतामित्यनेन सम्बन्धः । तां कुर्वन्निति। मतिम्॥ २३८६-२३८७॥ नैवमित्यादिना प्रतिविधत्ते नैवं संशयसञ्जातेविपरीतान्यवाक्यवत्। प्रेक्षावन्तो हि नैतेषां भेदं पश्यन्ति कञ्चन॥२३८८॥ नातीन्द्रिये हि युज्यते सदसत्ताविनिश्चयौ। निश्चयो वेदवाक्याच्चेदन्यादृग् न किमन्यतः॥ २३८९॥ यदि तावत् प्रेक्षावतां संशयादिरहितः प्रत्ययो वेदवाक्याद्भवतीति हेत्वर्थः, तदा हेतोरसिद्धा। तथा हि-प्रेक्षावताम् 'अग्निहोत्रात्स्वर्गो न भवति' इत्यतो विपरीतान्यवाक्यादिवाग्रिहोत्रात्स्वर्गो भवतीत्यतोऽपि संशयः समान एव; अतीन्द्रियेऽर्थे सदसत्तानिश्चयकारणाभावादर्थसंवादस्योभयत्राप्यनुपलम्भात्। विपरीतान्यवाक्यवदिति । सप्तम्यन्ताद्वतिः । अथापि स्याद्-वेदवाक्यादेव निश्चयो भवति, तत्किमन्येन कारणेन पर्येषितेन? इत्यत आहअन्यादृगित्यादि। वेदार्थविपरीतार्थाध्यवसायी निश्चयः। अन्यतइति पौरुषेयात्। किं न भवति! भवत्येवेति यावत्। ततश्च सापि प्रमाणं स्यात्; उभयोरपि तदानीं बाधाऽनुपलम्भेनाविशेषात्॥ २३८८-२३८९॥ [G.654) अथ प्रेक्षावतां श्रोत्रियाणामकम्प्यो जायते प्रत्यय इत्यतो नासिद्धता हेतोरिति चेत् ? जायताम्; तथापि यदि नामासिद्धता न भवेत्, अनैकान्तिकता तु दुरिति दर्शयति श्रोत्रियाणां तु निष्कम्प्या बुद्धिरेषोपजायते। श्रद्धाविवशबुद्धीनां साऽन्येषामन्यतः समा॥२३९०॥ सेति अकम्प्या बुद्धिः। अन्येषामिति बौद्धादीनाम्। अन्यत इति "यागात् प्राणिवधाश्रितापायदुःखसम्भूतिः" इत्यतो वाक्यात्। एतदेव दर्शयति तथा हि सौगतादीनां धीरकम्प्योपजायते। . अपायदुःखसम्भूतिर्यागात् प्राणिवधान्वितात्॥२३९१॥ अस्याश्च न धियः काचिद् बाधा सम्प्रति दृश्यते। कचित् कदाच्छिङ्ख्या चेद्वेदवाक्येऽपि सा समा॥२३९२॥ सुबोधम्॥ २३९१-२३९२॥ भूयोऽप्यनैकान्तिकतामपौरुषेयत्वस्य दर्शयति__ नरेच्छाधीनसङ्केतनिरपेक्षो यदि त्वयम्। वेदः प्रकाशयेत् स्वार्थं प्रमाणं युज्यते तदा॥२३९३॥ १. अकम्पा-पा०, गा०/ २. स्वयम्-पा०, गा० । Page #154 -------------------------------------------------------------------------- ________________ ५५८ तत्त्वसंग्रहे तदा हि मोहमानादिदोषोपप्लुतबुद्धिभिः। अन्यथाऽऽख्यायमानोऽपि निजमर्थं न मुञ्चति ॥ २३९४॥ यस्मात् तद्विषयानेव धियमुत्पादयत्यरम्। न त्विष्टं पुरुषैरर्थमपरं द्योतयत्ययम्॥ २३९५ ॥ नरेच्छायां' त्वपेक्षायां पौरुषेयान भिद्यते। द्योतनं हि तदायत्तं विपर्यस्तापि सा भवेत्॥ २३९६॥ इच्छायाः स्वातन्त्र्यात् तदधीनसङ्केतसापेक्षस्य वेदस्य स्वार्थप्रकाशने नेष्टार्थप्रकाशनं स्यात्; नियमाभावात्। यदा तु तन्निरपेक्षो वेदोऽर्थं बोधयेत्, तदा प्रमाणं युज्येत; पुरुषव्याख्यामनादृत्य क्षिप्रतरं स्वार्थप्रतीतिजननात्। अन्यथा व्याख्यायमानस्यापि चक्षुरादिवत् प्रकृत्यैव स्वार्थप्रकाशनापरित्यागादिति समुदायार्थः । आख्यायमान इति। व्याख्यायमानः । अरमिति क्षिप्रम् । झगितीति यावत्। विपर्यस्तापि सेति नरेच्छा ॥ २३९३-२३९६ ।। [G.655) भवतु नाम स्वाभाविकोऽर्थसम्बन्धोऽपौरुषेयत्वेन वेदस्य, तथापि नेष्टसिद्धिरित्यनैकान्तिकतामेव समर्थयमान आह अपि चापौरुषेयस्य यथा प्राकृतमिष्यते। सत्यार्थत्वमसत्यत्वमेवमाशयते न किम्॥ २३९७॥ स्वतः सत्यार्थबोधस्य हेतुत्वात् सत्यतास्य हि। एवं मिथ्यात्वबोधेऽपि हेतुत्वं शङ्कयते स्वतः ॥ २३९८॥ . प्रकृतौ भवं प्राकृतम् स्वाभाविकमित्यर्थः ॥ २३९७-२३९८ ॥ प्रमाणभूतपुरुषकृतत्वमेव प्रामाण्यकारणमास्थीयतां वेदस्य, किं जाड्यसंसूचकेनाकृतकत्वेनेति दर्शयन्नाह किञ्च वेदप्रमाणत्वे निर्बन्धो यदि वो ध्रुवम्। निर्दोषकर्तृकंत्वादौ तदा यत्नो विधीयताम्॥ २३९९॥ निर्दोषेण हि कर्नाऽयं कृतोऽदोषैः प्रकाशकैः। द्योत्यमानश्च लोकेऽस्मिन् भूतार्थज्ञानसाधनः ॥ २४०० ॥ निर्दोषकर्तृकत्वादावित्यादिशब्देन व्याख्यातृत्वं गृह्यते ॥ २३९९-२४०० ।। अथ निर्दोषैः कृतव्याख्यातस्यापि कथं प्रामाण्यं सिध्यति? इत्याह प्रज्ञाकृपादियुक्तानां तथा हि सुविनिश्चिताः। पौरुषेय्योऽपि सदाचो यथार्थज्ञानहेतवः ॥ २४०१॥ प्रज्ञाकृपादियुक्ततानामित्यादि । यथोक्तं शबरस्वामिना-"यत्तु लौकिकं वचनं तच्चेत् प्रत्यायितात् पुरुषादिन्द्रियविषयं वाऽवितथमेव तद्' (मी० द०, शा० भा० १.१.२) इति। सद्वाच इति शोभनाः ।। २४०१॥ पुनरध्यपौरुषेयत्वस्यानैकान्तिकतां प्रतिपादयन्नाह न नराकृतमित्यव यथार्थज्ञानकारि तु। १. ०मानो हि-पा०। ३. दयोतमानश्च-पा०, गा० । २-२. नरेच्छायास्त्व-पा० गा०। Page #155 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५५९ दृष्टा हि दाववढ्यादेर्मिथ्याज्ञानेऽपि हेतुता॥२४०२॥ न हि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमः; तद्रहितानामपि दाववढ्यादीनां नीलोत्पलादिषु वितथज्ञा जननात् । दाव: वनगतो वह्निः । स पुनर्यः स्वयमेव वेण्वादीनां सङ्घर्षसमुद्भूतः स इह व्यभिच रविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादि पुरुषैर्निवृत्तम्, तत्रापौरुषेयत्वासम्भवात् ततो न हेतोर्व्यभिचार इति भावः । आदिशब्देन मरीच्यादिपरिग्रहः॥ २४०२ ॥ [G.656] तामेव मिथ्याज्ञानहेतुतां दर्शयति रक्तं नीलसरोजं हि वह्नयालोके सतीक्ष्यते। अथापि स्यात्- नापौरुषेयत्वमेव केवलमस्माभिर्हेतुत्वेन वर्णितम्, किं तर्हि ? अकृतकत्वे सतीति विशेषणम् ? यद्वा-पौरुषेयग्रहणमकृतकोपलक्षणमतो न दाववह्निना कृतकेन व्यभिचार:?इति मन्यमानस्य परस्योत्तरमाशङ्कयन्नाह __वयादिः 'कृतकत्वाच्चेत् तद्धेहेतुरुपपद्यते॥ २४०३॥ तद्धेतुः मिथ्याज्ञानहेतुः ।। २४०३ ॥ किं वैकृतकतेत्यादिना परिहरति किं वैकृतकताऽर्थानां मिथ्याज्ञाननिबन्धनम्। तद्विशेषणं भवंति यद्विपक्षाद्धेतुं व्यवच्छिनत्ति, अन्यथा हि येन केनचिद् विशेषणेन हेतौ यद्यैकान्तिकता लभ्येत तदा न कश्चिदनैकान्तिको हेतुः स्यात्, इच्छाप्रतिबद्धत्वेन सर्वत्र विशेषणस्य सौकर्यात् । न चाकृतकत्वं विशेषणं वेदस्य मिथ्याज्ञानहेतुतां निवर्त्तयति। तथा हि-यदि कृतकता मिथ्याज्ञानहेतुत्वेनं सिद्धा स्यात्, तदा सा निवर्तमाना तामपि निवर्तयेत्। . कदाचित् परो ब्रूयात्-सिद्धैवेति? आह एवं हि नैव धूमोऽग्नेर्यथावद्योतके भवेत्॥ २४०४॥ · . यदि कृतकता मिथ्याज्ञाननिबन्धनम्, यदा सम्यग्ज्ञानस्याकृतकता हेतुरिति प्राप्तम्', सम्यम् मिथ्याज्ञानयोः परस्परविरुद्धयोरेककारणानुपपत्तेः । न हि वढेरुष्णस्पर्शहेतोः शीतहेतुता युक्ता। ततश्च कृतकत्वाद् धूमो वह्नौ यथावत् प्रतीतिहेतुर्न स्यात् ॥ २४०४ ॥ ...' अथापि स्यात्, नैवमवधारितम्- मिथ्याज्ञानस्यैव कृतकता हेतुर्नान्यस्येति, किं तर्हि ? मिथ्याज्ञाने कृतकतैव निबन्धनं नान्यदित्यन्यहेतुकताऽस्य निषिध्यते । न तु सम्यग्ज्ञानस्य कृतकहेतुकत्वनिषेधः । न च सर्वस्य कृतकस्याविशेषेण मिथ्याज्ञानहेतुत्वमिष्टम्। येन परस्परविरुद्धत्वासम्यमिथ्याज्ञानयोः सामर्थ्यात् कृतकविपरीतस्य सम्यग्ज्ञानहेतुत्वं स्यात् । किन्तु कृतकस्य बहुभिन्नत्वात् किञ्चिदेव मिथ्याज्ञानकारणम्, यथा-कामलादि। किञ्चित् सम्यग्ज्ञानकारणम्, यथा-अनुपहतेन्द्रियादिकलापः । अन्यथा हि शीतस्पर्शं प्रति हिमादेः कृतकस्य कस्यचित् कारणत्वोपलम्भात् सामर्थ्याच्छीतविरुद्धोष्णस्पर्शं प्रत्यकृतको हेतुः १-१. तत्र तेन- जै०। २. सतीष्यते-पा०, गा०। ३. कृतकत्वाच्चेन-पा०, गा०। ४. द्योतकं-पा०, गा०। ५. प्राप्त:-पा०, गा०। ६. यथा चेत्-जै०। Page #156 -------------------------------------------------------------------------- ________________ ५६० तत्त्वसंग्रहे कल्पनीय: स्यात् । न चैवम् । तस्मात् कृतकस्य सम्यग्ज्ञानं प्रति हेतुत्वानिषेधाद्भवत्येव धूमः सम्यग्ज्ञाननिबन्धनभित्येतदाशङ्कयाह एवं चापौरुषेयोऽपि तत्त्वज्ञाननिबन्धनम् । वेदः सन्तिष्ठते नैव तद् वृथैवास्य कल्पना ॥ २४०५॥. [G.657] यदि हि सम्यमिथ्यात्वयोरुभयोरपि कृतकता निबन्धनम्, सा निवर्तमाना मिथ्यासम्यग्ज्ञाने निवर्तयतीति न वेदस्याकृतकत्वेन सम्यग्ज्ञानहेतुत्वमवतिष्ठेत; तस्य तत्रानिबन्धनत्वात्। ततश्च व्यर्थं विशेषणमित्यनैकान्तिकतैव हेतोः।। सथापि स्यात्- नराकृततयेत्यनेन नान्वयिव्यतिरेकी यथोक्तों हेतुः संसूचितः, किं तर्हि ? व्यतिरेकी प्रयोग एवायम्। तथा हि-हेतुविपरीतेन कृतकत्वेन साध्यविपरीतं मिथ्यात्वं व्याप्तम्, पौरुषेयेष्वेव मिथ्यात्वस्य दर्शनात्। ततश्च यत्र मिथ्यात्वव्यापकविरुद्धमकृतकत्वं सन्निधीयते, तत्र विरोधेनाकृतकत्वस्य मिथ्यात्वव्यापकस्य निवृत्तौ व्याप्यस्यापि मिथ्यात्वस्य सामर्थ्यान्निवृत्तिसिद्धिरित्यकृतकं सत्यार्थमिति सामर्थ्याद् भवेद् विनाप्यन्वयेनेति व्यर्थमन्वयप्रदर्शनम् ? सत्यमेवमेतत्, यदि विपर्ययस्य यो व्याप्यव्यापकभावः सिध्येत् ! स तु न सिद्धः । तथा हि-साध्यविपक्षे हेतौ यदि बाधकं प्रमाणं स्यात्, तदा भवेद् विपक्षयोर्व्याप्तिः, तच्च नास्ति। न चानुपलम्भमात्रादभावसिद्धिः; व्यभिचारात्। स्यादेतत्; अकृतकविरुद्ध कृतके मिथ्यात्वस्य दर्शनात् सामर्थ्यादकृतके तस्याभावः सिध्यतीति ? तदेतदसम्यक्; न ह्येकत्र दृष्ट्याऽन्यत्राभावनिश्चयः शक्यते कर्तुम्; एकस्यापि हि विरुद्धव्यापकदर्शनात् । तथा हि-एकमनित्यत्वं विरुद्धौ प्रयत्नानन्तरीयकेतरौ व्याप्नुवद् दृश्यते । न ह्यनित्यत्वं प्रयत्नानन्तरीयके दृष्टमित्यप्रयत्नानन्तरीयके तस्याभावः स्यात् । किञ्चतत्र दृष्टमित्येतावन्मात्रेण यदि मिथ्यात्वं कृतकत्वेन व्याप्येत, सत्यत्वमपि पौरुषेये क्वचिद दृष्टमिति तदपि तेन व्याप्येत; ततश्च कृतकत्वनिवृतौ मिथ्यात्ववत् सत्यत्वस्यापि निवृत्ते - पौरुषेयत्वात् सत्यार्थत्वं सिध्येदित्यलम् ॥ २४०५ ।। एवं तावद्यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोः 'नराकृततया' इत्यनेनाक्षिप्तस्याकृतकस्य वा, तदुपलक्षितस्यापौरुषेयत्वस्य वा स्वशब्देनोपात्तस्य विस्तरेणानैकान्तिकतां प्रतिपाद्य असिद्धतां प्रतिपिपादयिपुरुषपसंहरन्नाह अतश्चापौरुषेयत्वव्यक्ति नित्यत्वसाधनम् । नित्यशब्दार्थयोगश्च व्यर्थ एवोपवर्णितः ॥ २४०६॥ तस्मिन् सत्यपि नैवास्य यथार्थज्ञानहेतुता। उपगम्यत इत्युक्तं व्यासतः समनन्तरम्॥ २४०७॥ तेनैवैतत्प्रतिक्षेपे नास्माकं गुरुरादर: । . अप्रस्तुतोपयोगस्य को हि कुर्यानिषेधनम्!॥२४०८ ॥ [G.658| अपौरुषेयत्वं च व्यक्तिश्च नित्यत्वं चेत्यपौरुषेयत्वव्यक्तिनित्यत्वानि, तेषां साधनमिति १. .....निबन्धनम्- पा०, सम्यग्ज्ञाने निबन्धनम्- गा०। २. यथा— गा०। ३. ततश्चाo- पा०, गा० । ४. प्रसिद्धतां-पा०। ५-५. व्यर्थ एत:-पा०, गा०। ६. गुरु.....-पा०। ७. प्रस्तुतो०- पा०। Page #157 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५६१ समासः। साध्यतेऽनेनेति साधनम् = हेतुः । तच्च नानाविधं पूर्वमुक्तम् । तस्मिन्निति अपौरुषेयत्वादौ। अस्येति वेदस्य । उपगम्यत इति उपपद्यते । व्यासत इति विस्तरेण । एतत्प्रतिक्षेप इति अपौरुषेयत्वादिदूषणे । सत्यपि तस्मिन्नाभिमतार्थासिद्धिरिति प्रतिपादितत्वात् क्रियमाणे तद्दूषणे प्रकृतानुपयोगित्वं स्यात् ॥ २४०६ - २४०८ ॥ एवदेव दर्शयति यथार्थज्ञानहेतुत्वं श्रुतेः न निराकरणेऽप्येतत्सिध्यतीति' आहोपुरुषिकयाऽप्यत्र संक्षिप्तं किञ्चिदुच्यते । विसरन्ति यथाऽनेन मतयः ३ सूक्ष्मधीदृशाम् ॥ २४१० ॥ आहोपुरुषिकर्येति । अहोपुरुष इति यस्याभिमानोऽस्ति सोऽहोपुरुषस्तद्भाव आहोपुरुषिका, मनोज्ञादित्वाद् (पा० सू० ५.१.१३३) बुञ्, अभिमान एवोच्यते । धीरेव दृक्साधर्म्याद् दृक् सा सूक्ष्मा धीदृग्येषां ते तथोक्ताः ॥ २४१०॥ प्रकृतमत्र हि । च साधितम् ॥ २४०९ ॥ यदुक्तम् — “ स पञ्चभिरगम्यत्वात् ". (तत्त्व० २०९४) इत्यादि, तत्राहप्रमाणानां निवृत्त्याऽपि न प्रमेयं निवर्त्तते । यस्माद् व्यापकहेतुत्वं तेषां तत्र न विद्यते ॥ २४११ ॥ अनेनासिद्धतां मौले हेतौ प्रतिपादयति । व्यापको हि स्वभाव: कारणं वा निवर्त्तमानं व्याप्यं कार्यं वा निवर्त्तयति; तादात्म्यतदुत्पत्तिभ्यां तयोस्तत्र प्रतिबद्धत्वात् । तदभावेऽपि भवतः कार्यव्याप्यत्वानुपपत्तेः । न तु तेषां प्रमाणानां तत्र सर्वस्मिन् वस्तुनि व्यापकहेतुत्वे सम्भवतः । तथा हि- देशकालस्वभावात् विप्रकृष्टस्य वस्तुनो विनापि प्रमाणेन सम्भवान्न तेन व्याप्तिः । नापि कारणं प्रमाणमत एव; प्रमाणस्यैव च प्रमेयकार्यत्वात् । न च कार्यं निवर्त्तमानं कारणमात्रं निवर्त्तयति; व्यभिचारदर्शनात् । न चाहेत्वव्यापकयोर्निर्वर्तकत्वं' युक्तम्; अतिप्रसङ्गात्। तस्मात् प्रमाणमात्राभावो व्यभिचारी प्रमेयमात्राभावे साध्य इति स्थितम् ॥ २४११ ॥ [G.659] तामेव व्यभिचारितां विपक्षे सम्भवोपदर्शनेन व्यक्तीकुर्वन्नाह - . तत् पञ्चभिरगम्योऽपि नाभावो नैव गम्यते । कर्त्ता श्रुतेरविज्ञातकर्तृकाख्यायिकादिवत् ॥ २४१२॥ तदिति तस्मात् । पञ्चभिरगम्योऽपीति कर्त्ता श्रुतेरिति व्यवहितेन सम्बन्धः । अविज्ञातः कर्त्ता येषामाख्यायिकादीनां ते तथोक्ताः । पश्चादाख्यायिकादिशब्देन कर्मधारयः, ततः षष्ठ्यन्ताद् वतिः कार्यः ॥ २४१२॥ अथापीत्यादिना हेतोर्व्यभिचारविषयासिद्धिमाशङ्कतेअथापि सार्थकत्वेन विभक्तार्थतयाऽपि वा । १. नराकरणे० पा०, गा० । ३. गतय:- पा०, गा० । ६-६. नाभोवेनैव०- पा०: नाभावोऽस्याव०- गा० । २. आ.... षिका यात्र पा०. आहोपुरुषिका यात्र गा० । ४. देशकालस्वभावा- पा० । ५. ० निवर्तकत्वं- गा० । Page #158 -------------------------------------------------------------------------- ________________ ५६२ तत्त्वसंग्रहे तेषां कर्ताऽनुमीयेत, श्रुतेरपि तथा न किम् ?॥२४१३॥ तेषमिति आख्यायिकादीनाम्। श्रुतेरपि तथा नकिमिति । वेदस्यापि तथैव सार्थकत्वविभक्तार्थत्वाभ्यां किं न कर्ताऽनुमीयते; विशेषाभावात् । ततश्च प्रमाणाभावोऽसिद्धः ॥२४१३॥ किञ्च सर्वसत्त्वप्रमाणनिवृत्तिः, 'स्वस्य प्रमाणनिवृत्तिर्वा-इति पक्षद्वयम्। तत्राद्ये पक्षे सन्दिग्धासिद्धता हेतोः, द्वितीयेऽप्यनैकान्तिकतेति दर्शयन्नाह सर्वसत्त्वैरगम्यत्वं सन्दिग्धं तु कदाचन। केनचित् कोऽपि मानेन वेत्तीत्यपि हि शङ्कयते ॥ २४१४॥ येन त्रिभुवनान्तस्थाः सर्वे प्राणभृतः स्फुटम्। ... सर्वात्मनाऽपरिच्छिन्ना: सुनिश्चेतुमिमं क्षमाः ॥ २४१५॥ स्वयं त्वगम्यमानत्वं व्यभिचारि तथा हि ये। .. पुरुषान्तरसङ्कल्पास्तदभावो न निश्चितः ॥२४१६॥ इममिति। सर्वसत्त्वै वेदस्य कर्ता ज्ञायत इत्येवम्। तथा हीत्यादिना पुरुषान्तरभाविभिश्छात्रादिसङ्कल्पैर्व्यभिचारितामेव समर्थयते ॥ २४१४-२४१६॥ यदुक्तम्- "कर्ता तावददृष्टः" (तत्त्व० २०८७) इति, अस्यासिद्धतां प्रतिपाद यन्नाह अध्येतारश्च वेदानां कर्तारोऽध्यक्षतो गताः । न हि ते व्यञ्जका युक्ता नित्यानां व्यक्त्यसम्भवात्॥ २४१७॥ [G.660] यदि यः कश्चित् कर्त्ता न दृष्ट इत्यभ्युपगम्यते, तदाऽध्येतृणां दृष्टत्वात् स्फुटतरमवतरत्यसिद्धता। अथादिकर्ता न दृष्ट इतीष्टम्, तदापि सन्दिग्धासिद्धतैव; कदाचित् केनचिद् दृष्टोऽभूदिति सम्भाव्यमानत्वात्। अथापि स्यादध्येतारो न कर्तारः सिद्धाः, किं तर्हि ? व्यक्तार:? इत्याह- न हीत्यादि। त इति अध्येतारः। यथा च नित्यानां व्यक्तेरसम्भवः, तथा पश्चात् प्रतिपादयिष्यति। अनित्यस्यापि घटादेः कथं व्यञ्जक इति चेत् ? सत्यम्; तत्रापि न कश्चिद्व्यञ्जकः सम्भवति। कथं तर्हि दीपादयो व्यञ्जकत्वेन प्रतीता इति चेत् ? न; तत्र हि विज्ञानजनने योग्यं घटं जनयन् प्रदीपादिर्जनक एव। विशिष्टजनकस्वभावख्यापनाय लोके व्यञ्जक इति प्रतीत: । न तु तथा वेदस्य कश्चिद् व्यञ्जक: सम्भवति; अव्यक्तानुत्पन्नपूर्वापरस्वभावत्वात् तस्य ॥ २४१७॥ भवतु नाम नित्यस्य व्यञ्जकः, तथाप्यसौ कारकान्न विशिष्यत इति दर्शयन्नाह उपलभ्यस्वभावानां तद्व्यापारे समुद्भवः। तेषां प्रागपि सद्भावे उपलब्धिः प्रसज्यते॥२४१८॥ न ह्यकिञ्चित्करो व्यञ्जको युक्तः; अतिप्रसङ्गात्। किञ्चित्करत्वे जनकत्वमेवास्याभ्युपगतं स्यात्; जन्यमानस्य विशेषस्य स्वभावान्तरोत्पत्तिलक्षणत्वात्। उपलभ्यस्वभावाना१-१. सत्त्वप्रमाणनिवृत्तिर्वेति-जै०, पा० । २. यत्र-गा०। ३-३. स्वनिश्चेतुमिमं क्षम:-जै० ४. ते-पा०, गा०। ५. ०संकल्पास्त०-०। ६-६. निवेदकस्य-जै०। ७. मता:-पा०, गा०। ८. प्रतीयते-पा०, गा०। Page #159 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५६३ मिति वेदानाम् । अथापि स्यात् - प्रागप्युपलभ्यस्वभावा वेदाः स्थिता एव, तत् कथं तद्व्यापारेण सम्भवस्तेषाम् ? इत्याह— तेषामित्यादि । तेषामिति उपलभ्यस्वभावानां वेदानाम् ॥ २४१८ ॥ तत्कार्येत्यादिना प्रमाणयति " तत्कार्यव्यवहारादियोग्यो वेदोऽवसीयते । तद्व्यापारेऽस्य सद्भावाद् बीजादेरङ्कुरादिवत् ॥ २४१९॥ प्रयोगः - यो यद्व्यापारे सति भवति स तत्कार्यव्यवहारादियोग्यः, यथा बीजादिव्यापारे सति भवन्नङ्कुरादिस्तत्कार्यः । अध्येतृव्यापारे सति भवत्युपलभ्यस्वभावो वेद इति स्वभावहेतुः। हानोपादानलक्षणमनुष्ठानम्=व्यवहारः । आदिशब्देन ज्ञानाभिधानपरिग्रहः । नासिद्धो हेतुः; प्रागप्युपलब्धिप्रसङ्गात् । नाप्यनैकान्तिकः; कार्यव्यवहारस्य निमित्तान्तराभावात् ॥ २४१९ ॥ [G.661] यदुक्तम् ‘“ अदृष्टपूर्वसम्बन्धः " ( तत्त्व० २०८७) इत्यादि ? तत्राह— व्यञ्जनक्रमरूपत्वान्नाट काख्यायिकादिवत् । वेदानां पौरुषेयत्वमनुमाऽप्यवगच्छति ॥ २४२० ॥ प्रयोगः–यद्व्यञ्जक्रमरूपं तत् पौरुषेयम्, यथा नाटकाख्यायिकादि । व्यञ्जनक्रमरूपश्च वेद इति स्वभावहेतुः । नासिद्धो हेतुः; क्रमेणैव वर्णानां प्रतिभासनात् ॥ २४२० ॥ नाप्यनैकान्तिक इति दर्शयन्नाह - अन्यथा क्रमरूपत्वं नित्यत्वाद् व्याप्तितश्च न । नाभिव्यक्तिक्रमश्चास्ति नित्यत्वे व्यक्त्ययोगतः ॥ २४२१ ॥ अन्यर्थेति । यदि पौरुषेयत्वं न स्यांद्, अपितु नित्यत्वं विभुत्वं च वर्ण्येत; तदा क्रमो न स्यात् । तथा हि-न तावद् बीजाङ्कुरलतादिवत् कालकृतः क्रमो युज्यते; नित्यत्वेन सर्वेषां समकालत्वात्। नापि पिपीलिकादिपङ्क्तिवद् देशकृत:; व्यापित्वेन सर्वेषामेकनभोदेशावस्थानात्। नाप्यभिव्यक्तिकृतः; अनाधेयातिशयत्वेन नित्यस्य व्यक्तेरयोगात् ॥ २४२१ ॥ यदुक्तम्- " आगमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्ति न" (तत्त्व० २०८८) इत्यादि, अत्राह आगमस्योपमायाश्च सार्थापत्तेः प्रमाणता । निषिद्धय' प्राक् ततस्तासामुपन्यासो न युज्यते ॥ २४२२ ।। निषिद्धर्येति प्रमाणपरीक्षायाम् । तासामिति आगमोपमानार्थापत्तीनाम् ॥ २४२२ ॥ यदुक्तम् — “ अप्रामाण्यनिवृत्त्यर्था" (तत्त्व० २०९५ ) इत्यादि, अत्राह - वेदस्यापौरुषेयता । अप्रामाण्यनिवृत्त्यर्था 'येष्टा, सापि च वस्तुत्वात् साधनीयैव साधनैः ॥ २४२३॥ कथं वस्तुत्वं तस्याः ? इत्याह श्रुतेः स्वतन्त्रतैषा' हि पुंव्यापारानपेक्षणात् । १- १. निषिद्धा० - पा०, गा० । प्रतिषिद्धा तत० - पाठा० । एवमेव पञ्जिकायामपि । २ - २. स्वतन्त्रतैषादि - पा०; स्वतन्त्रतेष्टा हि - गा० । Page #160 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे सा च वस्तुगतो धर्मो वस्त्वात्मा वा तथाविधः ॥ २४२४॥ अपौरुषेयतेत्यनेन श्रुतेः स्वतन्त्रताऽभिधीयते पुरुषव्यापारनिरपेक्षा; तत एव [G.662] श्रुतिः प्रमाणमित्यभिसम्बन्धेन प्रयोगात् । अन्यथा हि कोऽतिशयः पौरुषेयत्वनिवृत्तिमात्रे प्रतिपादिते प्रतिपादितः स्यात् ! सा चापौरुषेयता वस्तुधर्मो येषां च धर्मधर्मिभेदः पारमार्थिकः । परमार्थतस्तु स्वभाव एव वस्तुनो भेदान्तरप्रतिक्षेपजिज्ञासायां तथोच्यत इति दर्शयति - वस्त्वात्मा वेति । तथाविध इति स्वतन्त्रः ॥ २४२४॥ ५६४ यदुक्तम्–“ भावपक्षप्रसिद्ध्यर्थम् " (तत्त्व० २०९९) इत्यादि, तत्राह - भावपक्षप्रसिद्ध्यर्थमुच्यते यच्च साधनम् । निराकृतेऽपि ते तस्मिन्नाभावः सिध्यति स्वयम् ॥ २४२५ ।। यस्य हि वस्तुनो निश्चयाय यत् साधनमुपादीयते तस्मिन्निराकृते तत्र वस्तुनि ततो निश्चयो न भवतीत्येतावन्मात्रं स्यात्, न वस्तुनोऽपि निवृत्तिः । यतः प्रमाणनिवृत्तावपि प्रमेयस्य न निवृत्तिरिति प्रतिपादितम्; तस्य हेतुत्वव्यापकत्वविकल्पात् ॥ २४२५ ॥ तद्भावसाधनेऽप्यस्ते न स्यात् तद्भावनिश्चयः । तद्भावविनिवृत्तेस्तु तन्मात्रान्नास्ति निश्चयः ॥ २४२६ ।। अस्त इति क्षिप्ते । एतावत् तु वक्तुं युक्तम् - द्वयोरपि पक्षसिद्धिर्नास्तीति । इतिशब्दोऽध्याहार्यः, स च नास्तीत्यस्यानन्तरं द्रष्टव्यः ॥ २४२६ ॥ निवृत्तावपि मानानामर्थाभावप्रसिद्धितः । तेनैतावद् भवेन्नास्ति पक्षसिद्धिर्द्वयोरपि॥ २४२७॥ यथा हि नित्यवादिना शब्दस्य वस्तुभूतं नित्यत्वं सिसाधयिषता - ' नित्यः शब्दः, अमूर्त्तत्वादाकाशवत्' इति प्रयोगे कृते, प्रतिवादिना - 'नामूर्त्तत्वान्नित्यः शब्दो युक्तः; सुखादिभिरनैकान्तात्' इत्येवं वस्तुभूतनित्यत्वे साधने निराकृतेऽपि न हि शब्दस्यानित्यत्वं सिध्यति ; तथेदमपीति शेषः ॥ २४२७ ॥ एतदेवोदाहरणेन द्रढयन्नाह नामूर्त्तत्वाद् यथा शब्दः सुखादौ व्यभिचारतः । इत्युक्तेऽपि न शब्दस्य विनाशित्वं प्रसिध्यति ॥ २४२८ ॥ यर्थेत भिन्नक्रमः उक्तेऽपीत्यस्यानन्तरं द्रष्टव्यः । शब्दइत्यस्यानन्तरम्' नित्यः सिध्यति ' इत्येतदध्याहार्यम्। एकदेशप्रयोगो वा भीमादिवद् द्रष्टव्यः ॥ २४२८ ॥ " यत् पूर्वपरयोः " (तत्त्व० २१०० ) इत्यादावाह - तत् पूर्वपरयोः कोट्योर्यदुक्तं साधनं परैः । तन्निराकरणेऽप्येते ऽकृतार्था वेदवादिनः ॥ २४२९॥ [G.663] तदिति तस्मात् । अकृतार्था इति स्वपक्षासिद्धेः ॥ २४२९ ॥ १. पा. गा० पुस्तकयोर्नास्ति । ३. सुखादी - जै० । ५. अकृतकत्वा- जै २. पा. गा० पुस्तकयोनास्ति । ४. यत्तु — पा०, गा० । Page #161 -------------------------------------------------------------------------- ________________ ५६५ श्रुतिपरीक्षा यदुक्तम्- "अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्" (तत्त्व० २१०४) इत्यादि, तत्राह अकृतत्वाविनाशाभ्यां नित्यत्वं चेद विवक्षितम। निषेधमात्ररूपाभ्यां निरुपाख्येऽपि तत्समम्॥ २४३०॥ अतो गगनराजीवनित्यताऽस्ति न वास्तवी। यथा तथैव वेदेऽपि तत्प्रामाण्यं न सिध्यति॥२४३१॥ अत्र द्वयी कल्पना-किं प्रसज्यप्रतिषेधरूपाभ्यामकृतकत्वाविनाशाभ्यां नित्यत्वमिष्टम्, पर्युदासरूपाभ्यां वा। तत्राद्ये पक्षे गगनपद्मादिनाऽनैकान्ताद् वेदस्य न वस्तुभूतनित्यत्वसिद्धिः। यथा हि आकाशकुशेशयस्य कृतकत्वविनाशित्वनिषेधेऽपि न वस्तुभूतनित्यत्वसिद्धिः, तथा वेदेऽपीत्यनैकान्तिकता हेतोः। ततश्चाकाशकुसुमवदेव प्रामाण्यमपि न स्यात् ॥ २४३०२४३१॥ असिद्धतामपि दर्शयन्नाह कृतकत्वविनाशित्वनिषेधोऽपि न सिध्यति। साधनेऽस्त इति प्रोक्तं तन्नित्यत्वं न सिध्यति॥२४३२।।* अस्त इति दूषिते। तदिति तस्मात् ॥ २४३२ ।। अथ द्वितीयः पक्षः, न तर्हि वक्तव्यमेतत्- "तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनम्" (तत्त्व० २१०४) इति। तदर्शयति पर्युदासात्मकाभ्यां चेन्नाभ्यां नित्यत्वमिष्यते। . तौ यद्भावात्मकत्वेन व्यपेक्षेति स्वसाधनम्॥२४३३॥ - नित्यत्वं वस्तुरूपं यत्तदसाधयतां न तत्। स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥२४३४॥ सुबोधम् ॥ २४३३-२२३४॥ यदुक्तम्- "वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः" (तत्त्व० २१०५) इत्यादि, तत्राह विनिश्चितत्रिरूपं च साधनं यत् प्रकाशितम्। निषेधः शक्यते तस्य त्वत्पित्रापि न जातुचित्॥२४३५॥ [G.664] प्रकाशितपिति। अनुमानपरीक्षायां स्वभावकार्यानुपलम्भलिङ्गजम्। तन्न शक्यते प्रतिषेद्धम्; वस्तुप्रतिबद्धत्वादस्यान च वस्तुनः स्वभावान्यथात्वं केनचित् क्रियेत; स्वभावान्तरोत्पत्तिलक्षणत्वात्तस्य । न च स्वभावान्तरकरणे तस्य किञ्चित् कृतं भवति; अतिप्रसङ्गात्। तस्माद् यत् प्रमाणसिद्धवस्तु, न तस्य केनचिद् बाधा; अन्यथा हि प्रमाणलक्षणोपपत्रस्य बाधायां तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासान्न क्वचित् तत् प्रमाणं स्यात् ॥ २४३५ ॥ एतदेव दर्शयति ___ न हि शीर्यत इत्युक्तो वेदे यः पुरुषोऽस्य च। १. प्रामाण्यमिति-जै०। __*जै० पुस्तके द्विरावृत्तेयं कारिकेति ध्येयम्। Page #162 -------------------------------------------------------------------------- ________________ ५६६ तत्त्वसंग्रहे बाधाऽनुमानतः स्पष्टा नैरात्म्ये प्रतिपादिता॥२४३६॥ जात्याद्यन्यदपि प्रोक्तं बाधितं तत्र साधितम्। ज्ञापितप्रतिबन्धा च साऽनुमा प्राक् प्रबाधिका॥२४३७॥ यथोक्तं वेदे “स एवायमात्मा" इति प्रकृत्यामनन्ति- "अशीर्यो न हि शीर्यते" (बृ० उ० ४.५.१५) इति । पुनश्चोक्तम्- "अविनाशी वा अरेयमात्मानुच्छित्तिधर्मा" (बृ०उ० ४.५.१५) इति। न शीर्यत इत्यशीर्यो नित्य इत्यर्थः । अरे इत्यामन्त्रणपदम्। जात्यादीत्यादिशब्देन गुणद्रव्यकर्मादिपरिग्रहः। तच्च जात्यादि यथा प्रमाणबाधितम्, तथा' षट्पदार्थ परीक्षायां साधितम्। या चात्मनो बाधिकाऽनुमा, साऽपि ज्ञापितप्रतिबन्धा नैरात्म्याधिकारे ॥ २४३६-२४३७॥ ननु च वेदे प्रमीयमाणं तत्कथमनुमयारे बाध्यते, अथ प्रमाणमपि बाध्येत, अनुमाऽपि कस्मात् तेन न बाध्यते? इत्याशङ्कयाह ___ तस्या वस्तुनिबद्धायाः को बाधां मंस्यते जडः। . शब्दमात्रेण तुच्छेन तद्भाविन्याऽथ वा धिया॥ २४३८॥ तस्याइति अनुमायाः । शब्दस्येच्छामात्रनिबन्धनत्वान्न प्रमेये वस्तुनि प्रतिबन्धोऽस्तीति न स तत्र प्रमाणम्। अनुमा तु तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गबलेनोत्पद्यमाना तत्र वस्तुनि प्रतिबद्धति सैव प्रमाणम्, अतो बाधिका। तद्भाविन्येति शब्दभाविन्या॥ २४३८ ॥ अथाप्रतिबद्धोऽपि वस्तुनि शब्द: प्रमाणं स्यात्, तदाऽतिप्रसङ्गः स्यादित्यादर्शयति पुंवाक्यादपि विज्ञानं यत् प्रवृत्तमतीन्द्रिये। तस्याप्यध्यक्षतुल्यत्वं कस्मादभिमतं न वः॥ २४३९॥ [G.665] 'अग्निहोत्रात् स्वर्गो न भवति' इत्यस्यापि वाक्यस्य किं न प्रामाण्यं स्यात्; उभयत्राप्रतिबद्धत्वेनाविशेषात् ॥ २४३९ ॥ तमेवाविशेषं दर्शयन्नाह दृष्टान्तनिरपेक्षत्वाद्. दोषाभावोऽप्यदृष्टितः। तस्याप्यस्त्येव बाधा चेच्छयतेऽस्य नराश्रयात्॥२४४०॥ यद्येवं वैदिकेऽप्येषा न शङ्का विनिवर्त्तते। मिथ्यावबोधहेतुत्वं तस्य हि प्राकृतं भवेत्॥२४४१॥ अथापि स्यात्-यदि नाम तदानीं दोषो नोपलभ्येत, तथापि पुरुषाश्रयत्वेन सम्भाव्यत इति? एतद् वेदेऽपि समानम्। यथा हि तस्य प्राकृतं सत्यार्थत्वम्, तथा मिथ्यार्थत्वमपि सम्भाव्यतेति न कश्चिद्विशेषः ॥ २४४०-२४४१॥ यदुक्तम्- "ममाप्रमाणम्' (तत्त्व० २११०) इत्यादि, तदेतत्पौरुषेयेऽपि 'अग्रिहोत्रात्स्वर्गो न भवति' इत्यादौ वाक्ये शक्यमेव वक्तुमित्यादर्शयति ममाप्रमाणमित्येवं शब्दोऽर्थं बोधयन्नपि। नारोऽसौ द्वेषमात्रेण शक्यो वक्तुं न साधुना ॥ २४४२ ॥ २. प्रप्रियमाणं-जै। ३. कथमत्र मया-पा०/ १. तत्क-पालगा Page #163 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५६७ 'अग्निहोत्रात् स्वर्गो न भवति'- इत्ययं नार:=पौरुषेयशब्दोऽर्थं बोधयन्नपि मम मीमांसकस्याप्रमाणमित्येवं न साधुना द्वेषमात्रेण शक्यं वक्तुमिति वाक्यार्थः । अनेन पौरुषेयापौरुषेययोरत्यन्तपरोक्षेऽर्थे' तुल्यं प्रतीतिनिबन्धनत्वमाह। ततश्च तुल्ये प्रतीतिनिबन्धनत्वे यदपौरुषेयस्यैवं प्रामाण्यं तदस्येति नियुक्तिकमेतत्। न च दोषाणां पुरुषाश्रयत्वात् तत्र मिथ्यात्वं शङ्कयते, नापौरुषेयेष्विविति शक्यं वक्तुम्; अपौरुषेयेष्वपि प्रकृत्यारे मिथ्यार्थप्रत्यहेतुत्वस्य सम्भाव्यमानत्वात्।। २४४२ ।। एनमेवार्थं दर्शयति इत्यत्यक्षेषु सर्वोऽपि शब्दस्तुल्यबलाबलः। एकत्रैवानुरागोऽयं तद् वः केनेह हेतुना ॥ २४४३॥ सर्व इति पौरुषेयापौरुषेयः । एकत्रैवेति अपौरुषेये॥ २४४३ ।। यदुक्तम्-"द्विषन्तोऽपि" (तत्त्व० २११२) इत्यादि, तत्राह___ अनन्तरोदितं न्यायं वेदाप्रामाण्यकारणम्। प्राज्ञा जल्पन्ति तेनामी भवेयुः सत्यवादिनः॥२४४४॥ [G.666] अनन्तरोदितमिति । शब्दस्येच्छामात्रवृत्तित्वेन वस्तुनि प्रतिबन्धाभावादित्यादि। प्राज्ञा इति सौगताः । यथोक्तं भाष्यकारेण-"प्रत्यक्षस्तु वेदवचने प्रत्ययो न चानुमां प्रत्यक्षविरोधेन प्रमाणीभवति" इति, यच्चेदमुक्तम्- "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्" (मी० द०, शा० भा० १.१.२) इत्येवमादि, तत्सर्वमनेनैव प्रत्यस्तं भवति; पौरुषेयेऽपि वाक्ये सर्वस्यैतस्य समानत्वात् ॥ २४४४॥ यदुक्तम्- "धारणाध्ययनव्याख्या" (तत्त्व० २११३) इत्यादि, तत्राह मिथ्यानुरागसञ्जातवेदाध्यानजडीकृतैः ।। मिथ्यात्वहेतुरज्ञात इति चित्रं न किञ्चन॥२४४५॥ .... न हि मातृविवाहादौ दोषः कश्चिदपीक्ष्यते। पारसीकादिभिर्मूढैस्तदाचारपरैः सदा॥२४४६॥ मिथ्यानुरागेण सञ्जातं च तद्वेदाध्यानं चेति समस्य तेन जडीकृता इति पश्चात् तृतीयासमासः। आध्यानं च=आनुपूर्येण चिन्ता; मिथ्यानुरागेण हि विद्यमानस्यापि दोषस्यादर्शनात्। तथा पारसीकादिभिर्मातृविवाहादेरिति न किञ्चिदाश्चर्यम् ।। २४४५-२४४६ ॥ यदुक्तम्-“किञ्च शब्दस्य नित्यत्वम्" (तत्त्व० २११६) इत्यादि, तत्राह प्रत्यक्षप्रत्यभिज्ञा तु प्रागेव विनिवारिता। भ्रान्तेः सकल्पनत्वाच्च नातो नित्यत्वनिश्चयः॥२२४७॥ "कल्पनापोढमभ्रान्तम्" (तत्त्व० २११६) इति हि प्रत्यक्षलक्षणम्। न च प्रत्यभिज्ञानं १. पौरुषेययो०- जै०, पा० । २. नेतरस्येति-पा०, गा०। ३. पा०, गा० पुस्तकयो स्ति। ४. पौरुषेय:-पा०, गा० . . ५. यच्चोक्तं-गा। ६. सर्वमेतेनैव-गा०। ७. ०धूर्तेस्तदा०-पा०, गा०। Page #164 -------------------------------------------------------------------------- ________________ ५६८ तत्त्वसंग्रहे कल्पनामोढम्; स एवायमिति शब्दाकारोल्लेखेन प्रवृत्तेः । नाप्यभ्रान्तम् पूर्वदृष्टप्रत्युत्पन्नयोरैक्यानुसन्धानात्। न च यदेव पूर्वदृष्टं तदेव पश्चाद् दृश्यते; अक्रमिणः सकाशात् क्रमिज्ञानानुत्पत्तेः । कार्यं हि कुतश्चिद्भवनधर्मि, यत् कदाचिन भवति तत्तस्यावैकल्यादविकलं' चेत् कारणं किमिति कार्याणि परिलम्बन्ते! न चापि नित्यस्यानुपकार्यतया काचिदपेक्षा सम्भविनी। तस्मात् तद्भावीनि ज्ञानानि युगपद् भवेयुः । प्रयोगः-यद्यदाऽविकलकारणं तत्तदा भवत्येव, यथा समवहितसकलचक्षुरादिकारणकलापं चक्षुर्ज्ञानम्। अविकलकारणानि [G.667] च सर्वस्यामवस्थायां गवादिशब्दभावीनि विज्ञानानीति स्वभावहेतुः । तस्माद् भ्रान्तेः सविकल्पकत्वाच्च प्रत्यभिज्ञा न प्रत्यक्षत्वेन सिद्धेति प्रागेव स्थिरभावपरीक्षायां प्रतिपादितम् ॥ २४४७॥ न चापि स्वरूपतः सर्वत्र प्रत्यभिज्ञानं सिद्धमित्यादर्शयन्नाह-- व्यावर्त्तमानरूपश्च भूयसा प्रत्ययो ध्वनौ। शुकस्य व्याहृतं चेदं शारिकाया इतीक्षणात्॥२४४८॥ यदा हि-शुकसारिकादिभिर्व्याह्रियते शब्दः, तदा 'इदं सारिकाया व्याहृतम्', 'इदं शुकस्य' इति परस्परभिन्नविषयाध्यवसायाद् व्यावर्त्तमानः प्रत्ययो भवतीति न सर्वत्र सिद्धा प्रत्यभिज्ञा ॥ २४४८॥ अथापि स्याद्- व्यञ्जकभेदादयं शुकादिव्याहारे परस्परव्यावृत्तः प्रत्ययो जायत इति? एतदपि वार्तम्; व्यञ्जकस्य निराकरिष्यमाणत्वात् । एतदेवाह सोऽयं व्यञ्जकभेदाच्चेद् वक्ष्यामो व्यक्त्यपाक्रियाम्। __ अस्मादेव च ते न्यायात् सर्वमेकमिदं भवेत्॥२४४९॥ सोऽयमिति व्यावर्त्तमानरूपः प्रत्ययः । किञ्च-यदि सिद्धोऽपि भेदः शब्दानां व्यञ्जककृतो व्यवस्थाप्यते, न स्वतः; तदा सर्वत्रानाश्वासः-इत्यतिप्रसङ्गमापादयन्नाह-अस्मादेव चेत्यादि। सर्व मिति विश्वम्॥ २४४९ ॥ भवत्वेवमिति चेत? आह ततो न व्यञ्जकं किञ्चिद् व्यङ्ग्यं वा भवतां भवेत्। एकस्मिन्नविभक्ते हि व्याहता भेदकल्पना॥२४५०॥ पौरुषेया इमे शब्दा एते चानरकर्तृकाः। व्यवस्थैषाऽपि वो न स्यात् प्रत्यभिज्ञोपजीविनाम् ॥ २४५१॥ 'इदं व्यञ्जकम्', 'अयं व्यङ्ग्यः' इति भेदनिबन्धो व्यवहारो न स्यात् ; अभेदात् । तथा-'इमे पौरुषेयाः', 'एते च शं नो देवीरित्यादयोऽपौरुषेया:'-इति व्यवस्था प्रत्यभिज्ञानपरायणानां भवतां नैव भवेत्; विशेषाभावात् ॥ २४५१॥ केचित् स्थितक्रमा एव व्यञ्जकक्रमसंस्थितेः। . ___ इष्टा अपौरुषेयास्ते नियतक्रमयोगिनः॥ २४५२॥ १. तस्याविकलं-पा०, गा०। २-२. पा० पुस्तके नास्ति; किञ्चिन्न वा भवेत्- गा० । ३. ०भिज्ञोपजीविनी-पा०, गा०। ४-४. स्याभेदाल-पा०। ५-५. ....क्रमा-पा०। Page #165 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५६९ केचिदित्यादिनापरो वैदिककलौकिकभेदव्यवस्थां दर्शयति । व्यञ्जकक्रमस्य संस्थितेर्नियतत्वात् केचित् 'शं नो देवी:' इत्यादयो नियतक्रमा एव प्रतीयन्ते, [G.668] अतस्ते नियतक्रमयोगिनोऽपौरुषेया इष्टाः, तद्विपरीताः सामर्थ्यात् पौरुषेया इति सिद्धम् ।। २४५२ ।। नन्वयमित्यादिना दूषयति नन्वयं पौरुषो धर्मस्ताल्वादिव्यञ्जकक्रमः। तस्येच्छापरतन्त्रत्वात् सम्भाव्येत' विपर्ययः॥२४५३॥ नियतक्रमयोगित्वमसिद्धम्। तथा हि- व्यञ्जकमनियमात्तदिष्टम्, स च व्यञ्जकानां ताल्वादीनां क्रमः पुरुषेच्छायत्तवृत्तित्वादनियतः; पुरुषेच्छायाः स्वातन्त्र्यात् । यदाह- 'यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः' ( ) इति। ततश्च "शं नो देवी:" (ऋ०१०, ९, ४) इत्यादेः 'सर्वकालमयमेव क्रमोऽभूद्, भविष्यति' इत्यत्र नियामकप्रमाणाभावात् कदाचिदन्यथापि सम्भाव्येत.क्रमः ॥ २४५३॥ यदुक्तम्- "ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञा" (तत्त्व० २११८) इत्यादि, तत्राह तेजस्त्वादि च सामान्यं विस्तरेण निराकतम। तत्रातः प्रत्यभिज्ञेयं सामान्यं नित्यमेव न ॥२४५४॥ सर्वमेतद् वर्णेष्वपि कल्पयितुं शक्यत इति दर्शयन्नाह वर्णेषु च तेष्वेव प्रतिक्षणविनाशिषु। सामान्यं प्रत्यभिज्ञेयं गत्वाद्येव विशेषतः॥२४५५॥ . भेदबुद्धिस्तु यत्रांशे द्रुतमन्दादिके भवेत्। तत्र न प्रत्यभिज्ञानं भेदबुद्ध्यावधारितम् ॥ २४५६ ॥ सामान्यमिति । अन्यव्यावृत्तिलक्षणम्॥ २४५५-२४५६॥ "देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः" (तत्त्व० २१२०) इत्यादावाह. . . शब्दैकत्वप्रसिद्धयर्थं प्रयुक्तेषु तु हेतुषु। विजातीयाविरोधित्वात् प्रतिबन्धो न सिध्यति॥२४५७॥ । शब्दैकत्वप्रतिपादनाय ये अनुमानप्रयोगा उक्ताः, तेषु सिद्धे विपर्यये हेतोर्बाधकप्रमाणानुपदर्शनात् सर्वथैवानैकान्तिकता॥ २४५७ ॥ यदुक्तम्- “य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत्" (तत्त्व० २११७) इत्यस्य दृष्टान्तस्य साध्यविकलतामादर्शयन्नाह धूमसामान्यभागोऽपि नैवं सिद्धः स्थिरो मम। अतद्रूपपरावृत्तं वस्तुमात्रं हि साधनम् ॥ २४५८॥ १. धर्मस्ताल्वा०....-पा०/ २-२. पा० पुस्तके नास्ति; तस्मात्कदाचित्तस्यापि— गा० । ३. न.-पा। ४-४. शक्यते विनाशिष-पा०; शक्यते चेयं प्रत्वभिज्ञा०-गा। ५-५. मत्वा ये वा-पा०; तं येषां-गा०। ६. भवे....-पा०, गा०। ७-७. कारिकांशोऽयं पा०, गा० पुस्तकयो स्ति। ८. सिद्धसाधनम्-पा०, गा० । Page #166 -------------------------------------------------------------------------- ________________ ५७० तत्त्वसंग्रहे [G.669] वस्त्वेव विजातीयपरावृत्तं सामान्यं लिङ्गमुच्यते, नान्यत्, तच्चानित्यमेवेति साध्यविकलता दृष्टान्तस्य ॥ २४५८॥ यदुक्तम्- "घटादेरेकतापत्तौ" (तत्त्व० २१३०) इत्यादि, तदयं वर्णेष्वपि परिहार: समान इत्यादर्शयति गादेरप्येकतापत्तौ जात्येष्टं सिद्धसाधनम्। अतद्रूपपरावृत्तिरभिन्ना कल्पितैव हि॥२४५९॥ व्यक्तीनामेकतापत्तौ बुद्धेः सर्वप्रमाणकम् । प्रतिप्रयोगमाक्षाद्यैर्वर्णभेदविनिश्चयात् ॥२४६०॥ "देशकालादिभिन्नाश्च'' इत्यादिना प्रयोगप्रपञ्चेन यद्यन्यांपोहलक्षणस्य. सामान्यस्यैकत्वं साध्यते, तदा सिद्धसाध्यता; सर्वत्रातद्रूपव्यावृत्तिलक्षणस्य सामान्यस्यैकबुद्ध्यध्यवसायवशेनैकत्वस्येष्टत्वात् । अथ व्यक्तीनां स्वलक्षणानामेकत्वं साध्यते? तदा प्रत्यक्षानुमानाभ्यां व्याप्तेर्बाधितत्वादनैकान्तिकता हेतूनाम्। आक्षारिति। अक्षम् इन्द्रियम्, तत्र भवमाक्षम्, प्रत्यक्षमिति यावत्। आदिशब्देनानुमानपरिग्रहः । बहुवचनं व्यक्तिभेदापेक्षया ॥२४५९-२४६० ॥ कथं प्रत्यक्षतो भेदोऽवगतः? इत्याह यन्मनोज्ञामनोज्ञादिभेदः प्रत्यक्षतो गतः। बुद्धीनां क्रमभावित्वाद् भेदः सिद्धाऽङ्करादिवत् ॥ २४६१॥ देशकालादिभिन्ना हि गोशब्दव्यक्तिबुद्धयः। नैकार्था भिन्ननिर्भासाद् रसरूपादिवृद्धिवत्॥ २४६२॥ षड्जादिभेदनिर्भासः प्रत्यक्षेण हि निश्चितः। न च व्यञ्जकवर्णानामित्येतदभिधास्यते ॥ २४६३॥ अनुकूलो मनोज्ञः । विपर्ययाद् विपर्ययः। अनुमानतोऽपि बाधामाह-बुद्धीनामित्यादि। अस्यार्थ: "शस्तनाद्यतनाः" (तत्त्व० २४६४) इत्यादिना स्पष्टीकरिष्यते। प्रयोग:या या भिन्नावभासा बुद्धयस्ताः सर्वा नैकविषयाः, यथा रसरूपादिविषयाः । भिन्ननिर्भासाश्च देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय इति व्यापकविरुद्धोपलब्धिः। असिद्धतामस्य परिहरनाह- षड्जादीत्यादि । २४६१-२४६३ ।। "बुद्धीनां क्रमभावाच्च भेदः सिद्धोऽङ्करादिवत्' (तत्त्व० २४६१) इत्यस्यार्थं प्रमाणयन्नाह ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे। नैकार्थाः क्रमसम्भूते रूपगन्धादिबुद्धिवत्॥२४६४॥ [G.670] प्रयोगः-ये ये क्रमिणः प्रत्ययास्ते नैकविषयाः, तद्यथा रसरूपादिप्रत्ययाः क्रमिणः । क्रमभाविनश्चेमे ह्यस्तनाद्यतना गोशब्दविषयाः प्रत्यया इति व्यापकविरुद्धोपलब्धिः ।। २४६४॥ अन्यथा सर्वबुद्धीनामेकालम्बनता भवेत्। . १-१. व्यक्तीना....- पा०, पत्तावनैकान्तिका भवेत्-गा। २. सिद्धः....-पा०; सिद्धः कुमारिवत्- गा० । ३. ....भादिभिन्ना:- पा०। ४. व्यञ्जकव....तदभिध्यस्यते-पा०, गा०। ५-५. मेकालम्ब....त-पा०। Page #167 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५७१ क्रमभावविरोधश्च शक्तकारणसन्निधेः॥२४६५॥ अन्यथेत्यादिना द्वयोरपि हेत्वोरनैकान्तिकतां परिहरति। सर्वबुद्धीनामिति । रसरूपादिबुद्धीनाम्। परस्परमभिन्नालम्बनत्वप्रसङ्गो भिन्ननिर्भासादित्येतस्य हेतोर्बाधकं प्रमाणम्। क्रमभावविरोधश्चेत्येतत्तु क्रमसम्भूतेरित्येतस्य ॥ २४६५ ॥ यदुक्तम्- "कृत्रिमत्वे च सम्बन्धः" (तत्त्व० २१३२) इत्यादि, तत्राह प्रकृत्यैव पदार्थानामेकप्रत्यवमर्शने। भेदेऽपि शक्तिनियमः पुरस्तात् प्रतिपादितः ॥२४६६॥ हेतोः' प्रत्यवमर्शाच्च शब्दैकत्वादयोऽपि न। लोकः प्रयोगभूयस्त्वं शब्दस्यैकस्य मन्यते॥२४६७॥ अनेकव्यक्तिनिष्ठत्वात् सम्बन्ध उपपद्यते। तस्मात्सार्वत्रिको लोके व्यक्तीनां ह्येकतां गतः॥२४६८॥ सुबोधम्॥ २४६६-२४६८॥ . अथ कस्माल्लोक इत्युच्यते? इत्याह वस्तुतस्तु न सम्बन्धः शब्दस्यार्थेन विद्यते। भेदात् तस्मादनुत्पत्तेर्धान्तैरारोपितस्ततः॥२४६९॥ तथा हि विस्तरेणैषा प्रागेव प्रतिपादिता। __ शब्दार्थसंस्थितिः सर्वा विप्लुता व्याप्त्यसम्भवात्॥२४७०। भेददित्यनेन तादात्म्यलक्षणं सम्बन्धं निषेधति। तस्मादनुत्पत्तेरित्यनेन तदुत्पत्तिलक्षणम्न चाभ्यामन्यः सम्बन्धोऽस्ति, न च प्रतिबन्धमन्तरेण शब्दस्यार्थप्रतिपादकत्वनियमो युक्तः; अतिप्रसङ्गात् । तस्माद् 'आरोपितः शब्दार्थयोः सम्बन्धः' इति प्रागेवान्यापोहचिन्तायां प्रतिपादितम् ॥ ३४६९-२४७० ॥ [G.671] "तस्मादकृत्रिमः शब्दः" (तत्त्व २१३४) इत्यादिप्रयोगे हेतुदृष्टान्तयोरसिद्धत्वमुद्भावयन्नाह गोत्वं नित्यमपास्तं च सम्बन्धोऽपि च कल्पितः। ....... अण्वाकाशद्यपि क्षिप्तं हेतूदाहरणे न तत्॥२४७१॥ 'गोत्वं नित्यमपास्तम्' इत्यनेन नित्यस्यासिद्धतामाह । 'सम्बन्धोऽपि च कल्पितः'. इत्यनेनापि सम्बन्धादित्यस्य, 'अण्वाकाशाद्यपि च क्षिप्तम्' इत्यनेनाकाशपरिमाणुवनित्यस्यासिद्धतामाह। अपास्तमिति प्रतिक्षिप्तम्, षट्पदार्थपरीक्षायाम्। नेति प्रतिषेधे। तदिति तस्मादर्थे ॥ २४७१॥ "सम्मुखानेकसामन्य०" (तत्त्व० २१३५) इत्यादावाह निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपाद्यताम्। एकरूपतया भ्रान्तैर्जनैरध्यवसायतः॥ २४७२॥ १. पा०, गा० पुस्तकयोस्ति । २. नाके-पा०, नैको-गा। ३. च क्षिप्त-पा०, गा० । ४. नित्यमित्यस्या०-गा। Page #168 -------------------------------------------------------------------------- ________________ ५७२ तत्त्वसंग्रहे भ्रान्तत्वमस्य कथं सिद्धम् ? इत्याह भावतः क्षणिकत्वात् तु तावत्कालमपि स्थिरः । नैवायमिति किं तस्य स्थितिः पश्चादपीष्यते ।। २४७३ ॥ " 'यथा शस्त्रादिभिश्छेदः " (तत्त्व० २१३९) इत्यादावाह - घटादावपि नैवास्ति किश्चिन्नाशस्य कारणम् । इतीदमपि निर्दिष्टं तत् किं' शब्दे भविष्यति ॥ २४७४ ॥ इतीदमपि निर्दिष्टमिति। स्थिरभावपरीक्षायाम् विनाशस्याहेतुत्वप्रतिपादनेन । यदा घटादावपि नैव नाशकारणमस्तीति क्व शब्दे भविष्यतीति । नाशकारणमिति व्यवहितेन सम्बन्धः। अनेन च सिद्धसाध्यता, धर्म्यदृष्टान्तस्य चासिद्धतोक्ता भवति ॥ २४७४ ॥ “देशकालप्रयोक्तृणाम्” (तत्त्व० २१४०) इत्यादावाह - विप्लवे प्रत्यभिज्ञायाः पुरस्तादुपपादितः । 1 देशकालप्रयोक्तृणां भेदाद् वर्णो विभिद्यते ॥ २४७५ ।। षड्ज-ऋषभ-गान्धार - पञ्चमादिप्रभेदतः प्रत्यक्षतो हि विज्ञाता गव्यक्तिरपरा स्फुटा ॥ २४७६ ॥ न च व्यञ्जकभेदेन युक्तैषा भेदसंस्थितिः । व्यक्तिर्नित्येषु नास्तीति पुरस्तादभिधास्यते ॥ २४७७॥ [G.672] सुगमम् ॥ २४७५- २४७७ ॥ "गकारोऽत्यन्त० " (तत्त्व० २१४२ ) इत्यादिके प्रयोगे सिद्धसाध्यतादोषमाहगकारव्यतिरिक्तं च सामान्यं गत्वमिष्यते । वास्तवं न प्रयोगे तो दुर्वारा. सिद्धसाध्यता ॥ २४७८ ॥ इष्यत इति । नेति वक्ष्यमाणेन सम्बन्धः ॥ २४७८ ॥ अथापि स्यात् – अन्यापोहात्मकस्यापि गत्वस्याश्रयो न भवतीति ? अन्यपोहात्मकस्यापि न गत्वस्य समाश्रयः । इत्थमेवेति चेन्नैवमाश्रयासिद्धताप्तितः ।। २४७९ ।। भवेत्। गान्यबुद्ध्यनिरूप्यत्वं कस्य धर्मो हि धर्मिणः ॥ २४८० ॥ अगकारपरावृत्तगवर्णाभावतो इत्थम् = अनेन प्रकारेण साध्यते, तेन सिद्धसाध्यता न भवति, न ह्यन्यापोहाधारो गकारादिर्भवतो नेष्ट इति पूर्वपक्षं प्रतिक्षिपति । एवं हि साध्यमाने हेतोरसिद्धिता प्राप्नोति । तथा हि-न ह्यन्यापोहो नामान्य एव कश्चिदन्यत्र व्यावृत्तात् पदार्थात्, किं तर्हि ? तदेव गकारादिव्यक्तिरूपं विजातीयव्यावृत्तिभेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायामन्यव्यावृत्तिः, अन्यापोहः–इत्यादिभिः पर्यायैः कथ्यते । तस्य तु धर्मिस्वरूपस्याभावे साध्ये ' गान्यबुद्ध्यनिरूप्यत्वात्' (तत्त्व० २१४२ ) इत्ययं हेतुः कस्य धर्मिणो धर्मो भवेत् ! नैव कस्यचित् ।। २४७९-२४८० ॥ १. क्व- पा०, गा० । २. धर्मो- पा०, गा० । Page #169 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५७३ यश्च "परकल्पितगत्ववत्" (तत्त्व० २१४२) इति दृष्टान्तः, सोऽपि धर्म्यसिद्ध इति दर्शयन्नाह . वास्तवी चानुमा सर्वा द्वयसिद्धमपेक्षते। दृष्टान्तादि ततस्तेन दृष्टान्तो धार्यसिद्धिभाक् ॥२४८१॥ दृष्टान्तार्दीति आदिशब्देन हेत्वादिपरिग्रहः ॥ २४८१॥ किञ्च-अनुक्तोऽपि वादिना य एवेच्छया विषयीकृतः स एव साध्य इष्यते। न चापि भवता गत्वमात्रं सिसाधयिषितम्, किं तर्हि ? अनेनोपायेन गकारस्यैकत्वं प्रतिपादयितुमिष्टम्। अस्यां च प्रतिज्ञायां प्रत्यक्षादिबाधा पूर्वमुक्तेति दर्शयन्नाह-. सर्वश्चायं प्रयत्नस्ते गकारैकत्वसिद्धये । तत्र प्रत्यक्षबाधा च दुर्निवारोदिता तव ॥२४८२॥ [G.673] अयमिति व्यतिरिक्तगत्वाधारनिषेधः। प्रत्यक्षबाधा चेति। चशब्दादनुमानबाधापरिग्रहः। उदितेति। "यन्मनोज्ञामनोज्ञादि०" (तत्त्व० २४६१) इत्यादिनोक्ता ॥ २४८२ ॥ . यदुक्तम्-"द्वयसिद्धस्तु'' (तत्त्व० २१४४) इत्यादि, तत्राह ह्यस्तनाद्यतनाद्याश्च . गवर्णप्रत्यया इमे। क्रमभावेन नैकार्था रसरूपादिबुद्धिवत् ॥२४८३॥ अतो न द्वयसिद्धोऽयमेको वर्णः सदा स्थितः। अदोषं कल्पितस्यैव नित्यत्वं त्वस्य कल्पितम् ॥२४८४॥ 'उदिता' इत्यत्रापि लिङ्गविभक्तिपरिणामेन सम्बध्यते। ततः प्रत्यक्षानुमानाभ्यां शब्दभेदस्य प्रतिषिद्धत्वानको द्वयसिद्धो वर्णात्माऽस्तीति कल्पितस्यैवान्यापोहस्य नित्यत्वं कल्पितम्; तुल्यप्रत्यवमर्शप्रत्ययेनैकत्वाध्यवसायात् ॥ २४८३-२४८४ ॥ यदुक्तम्-"नादेन संस्कृतात्" (तत्त्व० २१४७) इत्यादि, तत्राह.. शब्दोपलम्भवेलायां कर्णपर्यन्तवर्तिनः।। न वायवोऽवगम्यन्ते श्रोत्रसंस्कारकारिणः॥२४८५॥ नादेन संस्कृताच्छ्रोत्राद् यदा शब्दः प्रतीयते। ... तदुपश्लेषतस्तस्य बोधोऽध्यक्षेण बाध्यते ॥२४८६॥ यदि हि श्रोत्रसंस्कारकारिणो वायवः केनचित् प्रमाणेन सिद्धाः स्युः, तदैवं स्याद् वक्तुम्-'नादेन श्रोत्रं संस्क्रियते' इति; न चैते सिद्धाः, तस्मात् तदुपर्धेषतः शब्दोपशेषतः तस्य नादस्य बोधोऽध्यक्षमिति कल्पनास्पदमेतत् ॥ २४८५-२४८६॥ यदुक्तम्-"मधुरं तिकरूपेण" (तत्त्व० २१४९) इत्यादि, तत्राह तिक्तपीतादिरूपेण प्रवृत्तं मधुरादिषु। ज्ञानं निर्विषयं यद्वच्छब्दज्ञानं तथा भवेत् ॥ २४८७॥ एतेन यदुक्तम्-"शब्दे बुद्धिस्तु तद्वशात्" (तत्त्व० २१४८) इति, तदपास्तम्। न ह्यनाकारस्य ज्ञानस्यान्यो विषयो युक्तः; अतिप्रसङ्गात् ॥ २४८७॥ १. एवायं-पा०, गा०। २. तथा— जै० पुस्तके पाठा०। ३.अपोह- गा०। १. यथा- गा० । Page #170 -------------------------------------------------------------------------- ________________ ५७४ तत्त्वसंग्रहे अथापि स्यात्-यदि नाम शब्दो न तस्य ज्ञानस्य विषयः, निर्विषयत्वं तु तस्य कथम् ? इत्याह द्रुतमध्यादिभेदाद्धि नान्यः शब्दोऽवभासते। अतद्रूपे च ताद्रूप्यज्ञानं नाविषयं कथम् ॥२४८८॥ [G.674] द्रुतमध्यविलम्बिनाऽऽकारेण हि ज्ञानमुपजायते, न च शब्दस्य द्रुताकारः समस्ति; तस्य नित्यव्यापित्वेनैकरूपत्वात्। न चान्यो द्रुताकारवानर्थः सम्भवति यः प्रत्यवभासेत। 'तस्मादाकारानुरूपस्यार्थस्याभावान्निर्विषयत्वमेवास्य ॥ २४८८ ॥ स्यादेतत्-स एव शब्दो द्रुतादिरूपेणान्यथा च भासमानस्तस्यालम्बनं भविष्यति, यथोक्तम्- "सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्" (श्लो० वा०, नि० १०८) इति ? अत्राह अन्यथा च तमेवार्थं वेत्तीति व्याहतं वचः। . . अन्याकारस्य संवित्तौ स ार्थो विदितः कथम् ॥२४८९॥ व्याहतमिति । तत्त्वान्यथाकारयोः परस्परपरिहारस्थितलक्षणत्वेनैकत्र धर्मिण्ययोगात्। किञ्च-सर्वमेव भ्रान्तं निराकारपक्षे साकारपक्षे च निर्विषयमेवेदं ज्ञानमिति प्रतिपादयन्नाह निराकारे हि विज्ञाने बाह्याकारः स ते ध्रुवम्। बाह्यश्च न तदात्मेति किमसौ विद्यते तथा ॥ २४९०॥ निराकारज्ञानवादिनां हि नीलाद्याकारोऽर्थगत एवानुभूयते । न च यथा भ्रान्तज्ञानप्रतिभासी पीतादिः,तथा शङ्खादिरर्थोऽवस्थित इति स्फुटतरमेवाविषयत्वमस्य। ननु च पीताद्याकारो यदि नार्थगतः, तदावश्यं तेन ज्ञानगतेन भवितव्यम्; अन्यतोभयत्राभावे कथमनुभूयेत, ततश्च ज्ञानगतत्वे कथं निराकारता विज्ञानस्येति वक्तव्यम्? सत्यमेतत्; किन्तु अभ्युपगम्य निराकारज्ञानवादिपक्षमेतद् विज्ञानस्य निर्विषयत्वमुच्यते । यस्तु निराकारं ज्ञानमिच्छति तेनैवात्र परिहारो वाच्यः ! ।। २४९०॥ साकारज्ञानपक्षेऽपि बाह्याकारानुरूपतः। ज्ञाने निर्भाससम्भूतावों विदित उच्यते ॥२४९१॥ इह बाह्यानुरूपेण न तु ज्ञानं प्रवर्त्तते। तस्मानिर्विषयं सर्वं भ्रान्तं चित्तमिति स्थितम् ॥ २४९२॥ साकारज्ञानपक्षेऽप्यर्थसदृशात्माकारानुभवादर्थानुभवो व्यवस्थाप्यते। न च भ्रान्ते ज्ञानेऽर्थसदृशात्माकारानुभूतिरस्तीत्यविषयमेव । न च साकारानिराकाराभ्यामन्यः प्रकारोऽस्ति विषयग्रहणं प्रति । तस्मात् सर्वमेव भ्रान्तं ज्ञानं निर्विषयमिति सिद्धम्॥ २४९१-२४९२ ॥ [G.675] न चाप्यत्र भ्रान्तिनिमित्तं सम्भवतीति दर्शयन्नाह न च व्यञ्जकसद्भावो युक्तो नित्ये विशेषतः । १. ० दाकारान् रूप०-पा० । २-२. ० मेवेति-पा०, गा०। . ३. प्रतीति–पा०, गा०/ Page #171 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५७५ तत्संस्कारानुकारेण नातो भिन्ना धियो ध्वनौ ॥ २४९३॥.. व्यञ्जकभेदो हि ध्वनौ-शब्दे भेदविभ्रमनिमित्तमुपवर्ण्यते। न च नित्यस्य कस्यचिद् व्यञ्जकोऽस्ति; तस्य तत्राकिञ्चित्करत्वात्। न चाकुर्वन् कञ्चिद् विशेष व्यञ्जको युक्तः; अतिप्रसङ्गात्। एवं हि यत्किञ्चिद्यस्य कस्यचिद् व्यञ्जकं स्यात्। तस्मान्न 'व्यञ्जकसंस्कारानुकाराद् ध्वनौ शब्दे भिन्ना बुद्धयो युक्ताः ॥ २४९३ ॥ यदुक्तम्-"यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते" (तत्त्व० २१६९) इत्यादि, तत्रेदं प्रथमं श्लोकार्थमुपक्षिप्यैकेन श्लोकेन, द्वितीयादिश्लोकैर्दूषयन्नाह घटादिग्रहणार्थं हि यथा शक्तिं नियच्छति। न प्रदीपस्तथा श्रोत्रे ध्वनिः शब्दोपलब्धये ॥२४९४॥ श्रोत्रोपलब्धौ . योग्यश्चेच्छब्दः प्रकृतिसंस्थितः। असंस्कृतेऽपि तच्छ्रोत्रे किमर्थं नोपलभ्यते॥२४९५॥ योग्यकारणसद्भावाद् भवेदेवोपलम्भनम्। संस्कृतश्रोत्रसद्भाववेलायामिव तस्य तत्॥२४९६॥ . नोपलब्धौ स योग्यश्चेत् पश्चादपि कथं भवेत्। भावे च योग्यतायोगी शब्दो जातोऽपरो भवेत्॥ २४९७॥ अथ पश्चादपि ज्ञानं नैव तबलभावि तत्। संस्कृतश्रवणादिभ्यस्तस्योत्पादस्तु वर्ण्यते॥२४९८॥ घटादिग्रहणार्थं हीत्यादि। संस्कृतयतान्नाम श्रोत्रम्, इदं तु वक्तव्यम्-किं प्रकृत्या शब्द: स्वविषयज्ञानोत्पत्तौ समर्थः? आहोस्विदसमर्थ इति? आद्ये पक्षे श्रोत्रसंस्कारात् प्रागप्युपलब्धिप्रसङ्गः । एतदेवाह-असंस्कृतेऽपीत्यादि । तस्येति शब्दस्य। तदिति तस्मात् । प्रयोगस्तु 'यदि विकलकारणम्' इत्यादिकः पूर्ववद् वाच्यः, श्रोत्रसंस्कारवैयर्थ्यप्रसङ्गश्च। अथ द्वितीयपक्षः, तदा श्रोत्रसंस्कारेऽपि शब्दोपलम्भो न प्राप्नोति; सर्वदैव शब्दस्यायोग्यत्वात्। ततश्चास्मिन्नपि पक्षे श्रोत्रसंस्कारवैयर्थ्यमेव । प्रयोगः-यो यदुत्पादनायोग्यावस्थातो न विशिष्यते न स तत् करोति, यथा कोद्रवः शाल्यङ्करम्। [G.676] न विशिष्यते च संस्कृतेऽपि श्रोत्रे शब्दो ज्ञानोत्पादनायोग्यावस्थात इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयति-भाव इति। योग्यतया सम्बन्धो यस्यास्ति स योग्यतायोगी ॥ २४९४-२४९८॥ . ननु च यदि हि शब्दो ज्ञानोत्पप्रत्तौ कारणमिष्टः स्यात्, तदा तत्र तस्य योग्यायोग्यविकल्पोऽवतारं लभेत, यावता श्रोत्रमेव संस्कृतं शब्दोपलब्धौ कारणमिष्यते, न शब्दः, तेन न भवति यथोक्तदोषप्रसङ्गः?-इत्येतदागूर्य परिहरन्नाह शब्दस्याज्ञेयतैवं स्यात् तस्मिन्ननुपयोगतः। तस्य नैवं रसादिभ्यो विशेषः कश्चनास्ति हि॥२४९९॥ एवं हि रसादिवच्छब्दस्यानुपयोगात् तज्ज्ञानज्ञेयता न प्राप्नोति। प्रयोगः-यो यत्र १. ०संस्कारानुरूपेण-पा०, गा०। २. संस्काराद्-पा०. गा०। . ३. व्यक्तिं- पा०, गा० । ४. चायोग्यता०-जै। ५. किनु-पा०, गा०। ६. ० स्याग्राह्यतैवं-पा०, गा०। Page #172 -------------------------------------------------------------------------- ________________ ५७६ तत्त्वसंग्रहे ज्ञाने नोपयोगं प्रतिपद्यते न स तज्ज्ञानज्ञेयः, यथा रसादिः श्रोत्रज्ञाने। नोपयुज्यते च शब्द: श्रोत्रज्ञान इति व्यापकविरुद्धोपलब्धिः । नायमनैकान्तिकः; अनुपकारस्य ज्ञेयत्वे सति नियमाभावाद् रसादेरपि श्रोत्रविज्ञानविज्ञेयत्वप्रसङ्गात् ॥ २४९९ ॥ शब्दबोधस्वभावं वा जनितं नाम तैरिदम्। ज्ञानं शब्दनिराशंसैः संस्कृतश्रवणादिभिः ॥ २५००॥ ननु च स्वकारणस्य नियमकत्वान्नातिप्रसङ्गो भविष्यति, तथा हि-संस्कृतश्रोत्रसमनन्तरप्रत्ययादिभ्यः समुत्पद्यमानं शब्दबोधात्मकमेवोत्पद्यते, न रसादिबोधात्मकम्; कारणशक्तिप्रतिनियमात्। अवश्यं च शब्दस्य हेतुत्वाङ्गीकरणेऽपि कारणशक्तिप्रतिनियमोऽङ्गीकर्त्तव्यः । तथा हि-तुल्येऽपि सर्वेषां हेतुत्वे कस्माच्छब्दबोधात्मकमेव भवति शब्दज्ञानं न श्रोत्रादिबोधात्मकमिति चोद्ये हेतुशक्तिप्रतिनियमैरेवोत्तरं वाच्यमित्येतत् सर्वमालोच्यानैकान्तिकतां परिहरन्नाह-शब्दबोधस्वभावं वेत्यादि। नामेत्यभ्युपगमे। यथा चायं पक्षो न युज्यते तथा पश्चात्-"को वा ज्ञानस्य'' (तत्त्व० २५०६) इत्यादिना प्रतिपादयिष्यति। संस्कृतश्रवणादिभिरिति । आदिशब्देन समनन्तरप्रत्ययादिपरिग्रहः ॥ २५०० ।। यदि नाम शब्दो न कारणम्, तथापि दोष एव, तथा हि-किमसौ शब्दः प्रकृत्या तज्ज्ञानज्ञेयस्वभावः? उत नेति?-पक्षद्वयम्। प्रथमे पक्षे दोषमाह तज्ज्ञानज्ञेयरूपो यं तथापि त्वनुवर्तते। शब्द इत्यनुवृत्तिः स्याद् विज्ञानस्यापि तस्य ते॥२५०१॥ अन्यथा ह्यनुवृत्तानाज्ञानं स · त्वनुवर्तते। तज्ज्ञेयः शब्द इत्येवं परा स्याद् व्याहतिस्तव ॥ २५०२॥ ज्ञानज्ञेयस्वभातौ तौ बद्धौ शृङ्खलयेव हि। एकभावे द्वितीयस्य प्राप्तिरव्यभिचारतः ॥ २५०३॥ [G.677) यदि तज्ज्ञानज्ञेयस्वभावः शब्दः स्यात्, तदा सर्वकालं शब्दरूपवत् तद्विज्ञानस्यापि नित्यत्वं स्यात्; तद्विज्ञेयस्वभावानुवृत्तेः । न हि देवदत्तस्य दण्डसम्बन्धस्वभावानुवृत्तौ न दण्डस्यानुवृत्तिर्भवेत्। बद्धौ शृङ्खलयेव हति। हिशब्दो यस्मादर्थे । यस्माज्ज्ञेयज्ञानयोः स्वभावौ शृङ्खलयेव बद्धौ, तस्मादेकस्वभावसद्भावे द्वितीयस्य प्राप्तिसद्भावः प्राप्नोति, अव्यभिचारादिति सिद्धम् ।। २५०१-२५०३ ॥ भवत्वेवम्, को दोषः? इत्याह संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हि। श्रोत्रासंस्करणेऽपीति ज्ञानमाक्षिप्यते स्फुटम् ॥ २५०४॥ संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव होति । शब्दोऽनुवर्तत एव इत्यध्याहारः । यस्मात् संस्कृतश्रवणोत्पाद्येन ज्ञानेन सम्बद्धः शब्दः सर्वदानुवर्त्तते, तस्मादसंस्कृतश्रोत्रस्यापि तज्ज्ञान प्राप्नोतीति व्यर्थं श्रोत्रसंस्करणम्॥ २५०४॥ १. यथापि- पा०, गा०। २. वृत्तं न ज्ञानं– पा०, गा० । ३. पा०, गा० पुस्तकयोनास्ति। ४. तद्विज्ञानं-पा०, गा०। Page #173 -------------------------------------------------------------------------- ________________ A द्वितीयेऽपि पक्षे दोषमाह तज्ज्ञेयात्मा न शब्दश्चेदतदात्मरसादिवत् । • न तद्बोधस्वभावं स्याच्छ्रोत्रज्ञानं तथा सति ।। २५०५ ॥ श्रुतिपरीक्षा सुबोधम् ॥ २५०५ ॥ एतच्च सर्वं तदनुपकार्यस्यापि ज्ञानस्य तद्बोधस्वभावत्वमभ्युपगम्योक्तम्, इदानीं तद्बोधस्वभावत्वमेवासति सम्बन्धे ज्ञानस्यायुक्तमिति प्रतिपादयन्नाह को वा ज्ञानस्य सम्बन्धः शब्देन यत इष्यते । तच्छब्दबोधरूपं हि न तादात्म्यं विभेदतः ॥ २५०६ ॥ न च तस्य तदुत्पत्तिः शब्दस्याजनकत्वतः । [G.678] द्विविध एव हि वस्तूनां प्रतिबन्धः - तादात्म्यम्, तदुत्पत्तिश्च; अन्यत्रोपकाराभावात् । न चानुपकार्योपकारकयोः सम्बन्धो युक्तः ; अतिप्रसङ्गात् । स च द्विविधोऽपि प्रतिबन्धो नास्ति शब्दज्ञानयोरिति कथं तद्बोधस्वभावज्ञानमसति प्रतिबन्धे भवेत् ! अन्यथा ह्यतिप्रसङ्गः स्यात् । सेति तदुत्पत्तिः ॥ २५०७ ॥ ५७७ अथापि स्यात् —तदाकारोत्पत्त्या तद्बोधस्वरूपं तज्ज्ञानं व्यवस्थाप्यते विनापि प्रतिबन्धेनेति ? तदेतदसम्यक् ; निराकारज्ञानाभ्युपगमात् । न हि मीमांसकै: साकारं ज्ञानमभ्युपगम्यते । भवतु वा, तथाप्ययुक्तम्; शब्दस्य परोक्षत्वप्रसङ्गात् । एवं हि शब्दपरोक्षत्वमेव स्यान्न प्रत्यक्षत्वम्, ततश्च तत्साधकप्रमाणाभावात् तदाकारं तद्विज्ञानमित्येतदेव न सिध्येत् । नापि कार्यव्यतिरेकात् तत्सिद्धिः; तस्य जनकत्वानभ्युपगमात् । स्यादेतृत्–यस्यापि साकारवादिनो जनक एव विषयः, तस्यापि सर्वदैवार्थस्य परोक्षत्वात् कथमर्थाकारत्वं ज्ञानस्यावगतमिति ? सत्यम्; किन्त्वयं तस्योपायः - यत् तत्कार्यव्यतिरेकतः कारणान्तरं निश्चितम् तद्विज्ञाननस्य नीलाद्यकारभेदकत्वेन निश्चितमन्वयव्यतिरेकाभ्याम्। तथा हि-चक्षुरालोकमनस्काराणां सर्वविज्ञानेषु तुल्यत्वान्न तत्कृतो ज्ञानस्य नीलादिभेद इति सामर्थ्याद्यत्तत् कारणान्तरं व्यतिरेकतोऽनुमितम्, तत्कृतोऽयं भेद इति निश्चीयते । तेन तत्कृतकत्वात् तस्यासावाकारो ज्ञानेन गृहीत इति व्यवस्थाप्यते । न त्वयमपि भवतोऽस्त्युपायः; तस्य कारणत्वानभ्युपगमात् । स्यादेतत्-चक्षुरादीनामपि सर्वदा परोक्षत्वात् सर्वविज्ञानेष्वविशिष्टत्वं कथा "सतमिति ? सत्यमेवमेतद् विज्ञानवादचिन्तायाम् । स हि विज्ञानवादी स्वप्नादाविव समनत्ययकृतमेव विज्ञानस्य विशेषं वर्णयति, न बाह्यकृतम्, किन्तु सति बाह्येऽर्थे सर्वम दुच्यते अन्यथा हीदमेव योजनीयम् - कार्यव्यतिरेकतोऽपि कथं बाह्यसिद्धिः स्यादिति कारणमात्रास्तित्वं सिध्येत्, न तु बाह्यम् । तत्तु कारणं स्वप्रादाविवान्तरमपि सम्भाव्यमित्यलं प्रसङ्गेन । अथापि जनकत्वमभ्युपगम्यते शब्दस्य, तथापि दोष इति दर्शयन्नाह— तदुत्पत्तौ तु नियमात् सा सदाभाविनी भवेत् ॥ २५०७ ॥ १. यच्छ्रोत्र- पा०, गा० । २. जनकत्व... - पा० । ३. तत्कृतत्वात्- पा०, गाए। Page #174 -------------------------------------------------------------------------- ________________ ५७८ तत्त्वसंग्रहे एवमित्यादिनोपसंहरति एवं तद्विषयं ज्ञानं सदोत्पद्येत वा न वा । इत्येकान्ते स्थिते व्यर्था श्रोत्रसंस्कारकल्पना ॥ २५०८॥ न वेति अजनकत्वपक्षे। इत्येकान्त इति । नित्यं ज्ञानस्य सदसत्तालक्षणे ॥ २५०७२५०८॥ एवं तावच्छ्रोत्रस्य संस्कारमभ्युपगम्य विषयस्य जनकाजनकस्वभावचिन्तया [G.679] श्रोत्रसंस्कारवैयर्थ्यमुक्तम्, इदानीं श्रोत्रसंस्कार एव न सम्भवतीति प्रतिपादयन्नाह कादाचित्के हि संस्कारे सत्येव ज्ञानसम्भवः। कदाचिदिति शोभेत संस्कारपरिकल्पना ॥ २५०९॥ एवं हि संस्कारकार्य विज्ञानं कादाचित्कं युज्यते, यदि संस्कार: कादाचित्को भवेत् । अन्यथा कारणे नित्यमविकले स्थिते तत्कार्यं किमिति कदाचिद् भवेत् ॥ २५०९ ॥ न च संस्कार: कादाचित्को नित्यस्य श्रोत्रस्य युज्यते इति दर्शयन्नाह ज्ञानकार्यावसेयश्च संस्कारः शक्तिलक्षणः। . . तच्च ज्ञानं सदाभावि यदि वा भावि सर्वदा ॥ २५१०॥ तथा हि श्रोत्रादेः संस्कारो ज्ञानकार्येणांवसीयमानः शक्त्यात्मक एव संस्कारो भवेत्; शक्तरेव कार्यावसेयत्वात्। सा च शक्तिः श्रोत्रस्यात्मभूतैव, न व्यतिरेकिंणी'; तत एव' कार्योत्पत्तेः श्रोत्रस्य कारणत्वप्रसङ्गात् । सम्बन्धासिद्धेश्च शक्तिसद्भावे सद्भाविज्ञानं सदा भवेत् ॥ २५१०॥ कादाचित्कं कथं नाम संस्कारं तस्य सूचयेत्। उत्तरं श्रोत्रसंस्कारान्नातः साधु प्रकाशितम् ॥२५११॥ अथासद्भावः? तदा न कदाचित् तद्भांविज्ञानं भवेत् । ततश्च कदाचित्कत्वं ज्ञानस्य न स्यात्। तस्मात् कादाचित्कं विज्ञानं कथं श्रोत्रस्य शक्तिलक्षणं संस्कारं सूचयेत् ! नेव ॥ २५११॥ अथापि स्यात्-नैव स्वाभाविकी शक्तिर्ज्ञानकार्यानुमेया, तेन कदाचित्कं विज्ञानं शक्तेः सूचकमुपपद्यत एव? इत्याह शक्तिराधीयते श्रोत्रे यदि वाऽव्यतिरेकिणी। व्योम्नो दिशो वा नित्यत्वं ततो हीयेत जन्मतः॥२५१२॥ आत्मभूता वा शक्तिराधीयेत, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्ता वा-इति पक्षत्रयम्। प्रथमे पक्षे शक्तिस्वरूपवदनित्यत्वं श्रोत्रस्योभयात्मकस्यापि प्राप्नोति। कुतः? जन्मतः-उत्पत्तेः । अथापि स्यात्-न श्रोत्रस्य शक्तितोऽनन्यत्वमभ्युपगतम्, किं तर्हि ? शक्तेरेव श्रोत्रादिति, तदेतत्पश्यत महतो ह्यन्ध्यान्ध्यस्य विलसितम्! कथं हि नामैकस्य स्वभावस्य संश्रेषे तदैवापरो दूरीभवेत्; परस्परस्वभावानुप्रवेशलक्षणत्वादभेदस्य ! [G.680] न हि सलिलं पयसो दवीयसि गोचरे वर्तमानमनुभवति तत्संश्लेषमिति यत्किञ्चिदेतत् ॥ २५१२॥ १-१. तद्व्यतिरिकिणी तत:-पा०, गा०। २-२. उत्तरश्रोत्र-जै० पुस्तके पाठा०। ३.ह्यान्ध्यस्य-पा०, गा०। Page #175 -------------------------------------------------------------------------- ________________ ५७९ श्रुतिपरीक्षा भवतु चायं पक्षः, तथापि दोष एवेति दर्शयन्नाह भावाच्चाव्यतिरिक्तत्वान्नित्यत्वं संस्कृतेरपि। भाववत्तेन तजन्यं विज्ञानं सर्वदा भवेत् ॥ २५१३॥ भावस्वरूपवत् संस्कारस्यापि नित्यत्वं प्राप्नोति; व्यतिरेकात् । ततश्चायमपरो दोष इत्याह- तेनेत्यादि । २५१३॥ द्वितीयेऽपि पक्षे दोषमाह व्यतिरेके तु तस्येति सम्बन्धो नोपपद्यते। श्रोत्रस्याकारकत्वं च शक्तेर्ज्ञानसमुद्भवात् ॥२५१४॥ शक्ते वाद व्यतिरेकेऽभ्युपगम्यमाने तस्यासौ शक्तिरिति सम्बन्धो न स्यात्; अनुपकार्यस्य पारतन्त्र्यायोगात्। अथरे श्रोत्रं शक्तिमुपकरोति; व्यञ्जकस्यैव नादादेरुपकारकत्वेनेष्टत्वात्। अथ श्रोत्रस्याप्युपकारकत्वम्; तदा शक्त्युपकारिण्या अपि शक्ते: श्रोत्राद् व्यतिरेक इत्यनवस्था स्यात् । ततश्च शक्तीनामेव परम्परया घटनाच्छक्तेरेव कार्योत्पत्तेः श्रोत्रस्याकारकत्वं स्यात् । ततश्चावस्तुत्वप्रसङ्गः। अथ शक्त्युपकारिण्याः शक्तेरव्यतिरेकोऽभ्युपगम्यते? क इदानीमाद्यायां शक्तावव्यतिरेके प्रद्वेषः ! किञ्च-नित्यं शक्त्युत्पत्तिप्रसङ्गः; तद्धेतोः श्रोत्रस्य नित्यत्वात् । न चानुपकार्यस्य सहकार्यपेक्षा काचित् ॥ २५१४॥ तृतीयं पक्षमाह भेदाभेदविनिर्मुक्तं व्यस्तं पक्षान्तरं ततः। उत्तरं श्रोत्रसंस्कारादसंस्कृतधियोच्यते ॥ २५१५॥ व्यस्तमिति। पुद्गलादिपरीक्षायाम्। एकस्यैकदा विधिप्रतिषेधायोगात्। तथा हि [G.681) भेदाभेदौ परस्परपरिहारस्थितलक्षणौ; तयोरेकस्वाभावव्यवच्छेदेनैवापरस्य परिच्छेदात् । यस्य हि यदात्मव्यवच्छेदमन्तरेण न स्वभावः परिच्छिद्यते, स तत्परिहारेण स्थितः; यथा भावाभावयोरन्यतरः। यौ च परस्परपरिहारस्थितलक्षणौ, तयोरेकस्वभावनिषेधोऽपरविधिनान्तरीयक इत्यन्यत्वनिषेधे सामर्थ्यात् तादात्म्यविधिरिति तदानीमेव तस्यापि प्रतिषेधो न युक्तः, अन्यत्वस्याप्यप्रतिषेधप्रसङ्गादित्येवमुभयपक्षे दोषो वाच्यः ॥ २५१५ ॥ .. 'एतेनैव निषेद्धव्या विषयोभयसंस्कृतिः। तस्मान्नित्येष्वभिव्यक्तिः सर्वथापि निरास्पदा ॥ २५१६॥ प्रकृत्या ज्ञानोत्पादनयोग्ययोग्यास्वभावविकल्पद्वारेण। तस्मादित्यादिनोपसंहरति ।। ततश्च व्यक्तिमाश्रित्य दीर्घह्रस्वक्रमादयः। ये केचित् प्रविभज्यन्ते तेऽपि सर्वे निरास्पदाः ॥२५१७॥ क्रमादय इत्यादिशब्देन प्लुतोदात्तादिपरिग्रहः ॥ २५१७ ॥ 'येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते' (तत्त्व० २१७३) इत्यादावाह __ अप्राप्तिमात्रसाम्येऽपि न सर्वस्य ग्रहो यथा। १-१. पा० पुस्तके नास्तिः प्राप्रोति तेन वस्तूनां०-गा। २.न च-गा०॥ ३. ० संस्कृततयो०-पा०, गा०। Page #176 -------------------------------------------------------------------------- ________________ ५८० तत्त्वसंग्रहे अयस्कान्तेन लोहस्य सामर्थ्यनियमस्थितेः॥२५१८ ॥ यद्यपि सर्वोऽप्राप्तः, तथापि पदार्थानां शक्तिप्रतिनियमान्न पूर्वस्य विषयस्य ग्रह:=ग्रहणं प्राप्नोति । यथा-अयस्कान्तो नामोपलोऽप्राप्तमय: कर्षन्नपि न सर्वमप्रासं कर्षति ।। २५१८ ॥ अयस्कान्तप्रभेत्यादिना शङ्करस्वामिमतेन दृष्टान्तसिद्धिमाशङ्कते- . अयस्कान्तप्रभाप्राप्त्या तत्राप्याकर्षणं यदि। ननु प्रभा न दृश्येयं कथमस्तीति गम्यते ! ॥ २५१९॥ स हि प्राह-"तत्राप्ययस्कान्तमणिप्रभाववशादेवाकर्षणमयसः, अन्यथा सर्वदेशावस्थितानामयसामाकर्षणं स्यात् । यद्यपि तस्य प्रभा प्रदीपप्रभावान्नोपलभ्यते, तथाप्यनुमेया; व्यवधाने दूरे' 'चाकर्षणदर्शनात्' ( ) इति। नन्वित्यादिना प्रतिविधत्ते । न दृश्यते इत्यनुपलम्भेन सद्व्यवहारनिषेधं करोति ॥ २५१९॥ यदपि प्रसङ्गसाधनमुक्तम्-"सर्वदेशावस्थितानामयसामाकर्षणप्रसङ्गात्'' इति, तत्परिहरन्नाह कस्मादाप्तं न काष्ठादि सा समाकर्षति प्रभा। . तच्छक्तिनियतत्वाच्चेदप्राप्तावपि तत्समम्॥ २५२० ।।। प्राप्तिपक्षेऽपि तुल्यः प्रसङ्ग:-कस्मात् साऽयस्कान्तप्रभा सर्वं प्राप्तं काष्ठादिकं [G.682] नाकर्षतीति। पदार्थस्वभावप्रतिनियमानातिप्रसङ्ग इति चेत् ? अप्राप्तिपक्षेऽपि पदार्थस्वभावस्य नियामकत्वं केनापहृतम्, येन तत्र नेष्यते ! तस्माददृष्टप्रभाकल्पनं व्यर्थमेव ॥ २५२० ॥ यदुक्तम्-"तत्र दूरसमीपस्थग्रहणाग्रहणे समे। स्यातां न च क्रमः" (तत्त्व० २१७४) इति, तत्राह दूरमध्यसमीपस्थैरक्रमेणैव गम्यते। प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः ॥ २५२१॥ क्रमग्रहणमसिद्धम्; शब्द प्रयोगानन्तरं युगपद्विज्ञानोत्पत्तेः॥ २५२१ ॥ यच्चोक्तम्-"नापि तीव्रमन्दादिसम्भवः" (तत्त्व० २१७४) इति, तत्राह दूरासन्नादिभेदेन स्पष्टास्पष्टं यथेक्ष्यते। रूपं तथैव शब्देऽपि तीव्रमन्दादिविद् भवेत्॥ २५२२॥ यथा रूपमप्राप्य गृह्यमाणमव्यापि च स्पष्टमीक्ष्यते, तथा शब्देऽप्यव्यापिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति । ननु च परं प्रति रूपस्याप्यप्राप्य ग्रहणमसिद्धम्, तत् कथं दृष्टान्तत्वेनोच्यत इति ? नैष दोषः; यद्यपि परस्य वचनमात्रान्न सिद्धम्, तथापि यत् प्रमाणसिद्धं तदुभयोरपि सिद्धम्। किं पुनरत्र प्रमाणम् ? सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात् । यो हि गतिमान् स सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण; यथा देवदत्तो ग्रामाद् ग्रामान्तरं गच्छन्। शाखाचन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृष्टम्। तस्मादप्राप्यकारि चक्षुरिति गम्यते। ४. मध्यापि-पा० । ११. ध्यवधारे-पा०। ५. प्यध्यापि०-पा०। २. चाकर्षणाo- पा०, गा०। ६-६. परस्य-पा०. गा०। ३. दृश्येयम्-- पा०, गा०। ७. ० ग्रहणम्-पा०, गा० । Page #177 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा अत्रोद्योतकरः प्राह-"ज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्रत्यय एव उत्पलपत्रशतवेधवत्" ( . ) इति, तदेतदसम्यक्; एवं हि सरो रस इत्यादावपि क्रमव्यवसायो न स्यात्; आशूत्पत्तेस्तुल्यत्वात् । ततश्च प्रतीतिभेदो न स्यात्, सर्वासां च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित् क्रमग्रहणं स्यादिति प्राग् 'निर्लोठितमेतद् विस्तरेण। पुनः स एवाह-"यद्यप्राप्यकारि चक्षुर्भवेत्, तदा न कुड्यादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः । यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र स्यादविशेषात् । स्यादेतत्-य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते, यश्च न भवति नासावुपलभ्यत इति? तच्च नैवमः सम्बन्धव्यतिरेकेण विषयीभावानुपपत्तेः। कोऽयं सम्बन्धव्यतिरेकेण [G.683] विषयीभावो नाम? केवलं मयोच्यते सम्बन्ध इति, भवताऽभिधीयते विषयीभावःइति न कश्चिद्विशेषः" ( )इति? तदेतदसम्यक्; कारणीभावो हि विषयीभाव उच्यतेऽस्माभिः, न सम्बन्धः । तथा हि-रूपादिर्विषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारितां प्रतिपाद्यमानो विषयीभवतीत्युच्यते, न तु तेन सहाश्रुिष्यन् । द्विविधश्च सहकारार्थ:-परस्परोपकारो वा, यथाप्रभावश्च दूरादपवरकप्रतिष्ठस्य; एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं गृह्णतः। उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, न तु सम्बन्धी। स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत् । न; स्वकारणशक्तिः प्रतिनियमसिद्धेस्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्पद्यते। येन कश्चिदेव ज्ञानजनको भवति नान्यः; कारणभेदेन भिन्नस्वभावत्वात् सर्वभावानाम् । यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षू रूपमेवोपलभते, न रसम्। तेनासम्बन्धानोपलभत इति चेत् ? स एव हि सम्बन्धः किमिति न स्यात्? देशस्याभिन्नत्वात्। न ह्यत्र नियामकं किञ्चिदस्ति कारणम्, येनाभिन्नदेशत्वेऽपि रूपमेवानुसरति चक्षुः, न रसंतद्देशवर्त्तिनमपि, नाप्यतिदूरदेशवर्ति रूपमिति। स्वहेतुर्नियामक इति चेत् ? तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण ॥ २५२२ ॥ भिन्नाभानमित्यादिना परस्य चोद्यमाशङ्कते . भिन्नाभानां मतीनां चेदेकालम्बनता कथम्? कथं भिन्नाभानां मतीनामेको विषयो भवेत्, एवं हि रसरूपादिबुद्धीनामेकालम्बनता स्यादिति परस्याभिप्रायः। . परिहारमाह . तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम् ॥ २५२३॥ रूपधियाम् रूपविषयाणामपि बुद्धीनाम् एतच्चोद्यं समानम्-कथमेकविषयता भवेद् दूरासन्नादिभेदेन स्पष्टादिप्रतिभासानामिति । एतच्च बाह्यार्थवादिनां चोद्यम्, ये विषयगतमेवाकारं वर्णयन्ति न विज्ञानगतम्। ये पुनर्विज्ञानवादिनः, तेषां सर्वमेव विज्ञानं निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम् । येषामपि बायार्थवादिनाम् 'साकारं १. निर्लोडित०-गा०। २. तन्त्र-गा०। ३. प्रभावश्च (प्रस) राद०-गा० । .. ४. उपपद्यते-गा०। ५. ते-पा०, गा०। Page #178 -------------------------------------------------------------------------- ________________ ५८२ तत्त्वसंग्रहे ज्ञानम्' इति पक्षः, तेषां सर्वात्मना विषयसारूप्यानभ्युपगमात् केनचिदंशेन सारूप्या भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति न चोद्यम् ॥ २५२३॥ . शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणम्, अप्राप्तिग्रहणे च किं साधकम् ? इति प्रश्ने सत्याह प्राप्तिग्रहणपक्षे तु कर्णाभ्यन्तरपक्षवत्। न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत् ॥ २५२४॥ [G.684) कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः । षष्ठयन्ताद्वतिः । यथा कर्णकण्डूविनोदनकारिणः पतत्रिपक्षस्याविच्छिन्नः' शब्द उपलभ्यते, तथा मेघादिशब्दस्यापि कदम्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात् तुल्यं ग्रहणं प्राप्नोति। न च स्वकारणंसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम्; तेषां श्रोत्रेणाग्रहणात् । न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद् विज्ञानम्। न हि चक्षुर्विज्ञानं रससारूप्यं समारोपयतीति ॥ २५२४॥ तदेवं प्राप्तिग्रहणे बाधकं प्रमाणभिधाय, अप्राप्तिग्रहणे साधकमाह तद्विच्छिन्न इति ज्ञानजनकत्वाद् यथा मनः। । श्रोत्रमप्राप्यकारि स्यानान्यथैवं त्वगादिवत् ॥२५२५॥ तदिति तस्मात्। नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः । यथा त्वगादेरिन्द्रियस्य विच्छेदेन ग्रहणं न भवति, तथात्रापि स्यादिति यावत् ॥ २५२५ ॥ मनोऽपीत्यादिना दृष्टान्तस्य साध्यविकलतामाशङ्कय परिहरति मनोऽपि प्राप्यकारीति ये प्राहुः क्षणमात्रतः। विदूरतरदेशस्थं चेतस्तेषां न युज्यते ॥ २५२६॥ अत्रोयोतकर-कुमारिलादयःप्रमाणयंन्ति-"प्राप्यकारिणी चक्षुःश्रोत्रे; बाह्येन्द्रियत्वात्, घ्राणादिवत् । बाह्यग्रहणमन्त:करणेन मनसा व्यभिचारपरिहारार्थम् । तथा-करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत् । विषयनिवृत्त्यर्थं करणत्वे सतीति विशेषणम्। तथा रूपशब्दौ प्राप्यकारिबाह्येन्द्रियग्राह्यौ; बाह्येन्द्रियार्थत्वात्, गन्धरसवत्। तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषयालम्बने; बाह्येन्द्रियार्थालम्बनत्वात्, गन्धरसज्ञानवत्" इति। अत्र दूषणमाह यत्तु बाह्येन्द्रियत्वादि प्राप्यकारित्वसाधनम्। साध्यधर्मविजातीयाद्' विरोधाद् व्यभिचारि तत् ॥ २५२७॥ सुबोधम् ॥ २५२७॥ [G.685) "तस्माच्छोत्रियदृष्ट्यापि" (तत्त्व० २१७५) इत्यादावाह व्यस्ताः पूर्वं च संयोगविभागव्यतिरेकिणः । वायोरक्षणिकत्वाच्च युक्ता नाव्यतिरेकिणः ॥ २५२८॥ अत एवाविशेषत्वाद् गतिर्नास्योपपद्यते। वेगाभावादतो नासौ यावद्वेगं प्रतिष्ठते ॥ २५२९॥ १. विच्छिन्न-पा०. गा० । २. अन्यधर्म:- पाल, गा० । ३. ०रक्षतिकत्वाच्च-पा०। Page #179 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५८३ व्यस्ता इत्यादि। पूर्वमिति षट्पदार्थपरीक्षायाम्। अव्यतिरिक्तास्तर्हि भविष्यन्ति? इत्याह-वायोरित्यादि। वायवं एव हि संयुक्ता वियुक्ताश्चोत्पद्यमाना अव्यतिरिक्ताः संयोगविभागा उच्यन्ते। न चाक्षणिकाः क्रमेणापि संयुक्तस्वभावा युज्यन्ते; तेषामेकरूपत्वात् ॥ २५२८-२५२९ ॥ यदुक्तम्-"कर्णव्योमनि सम्प्राप्तः" (तत्त्व० २१७८) इत्यादि, तत्राह कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे करोति चेत्। तत्कशाघातवत् कस्माच्छब्दवित्तौ न तद्गतिः ॥२५३०॥ अत्र पक्षद्वयम्-कदाचिदसौ वायुरुपलभ्यस्वभावो वा भवेत्, अनुपलभ्यस्वभावो वा। प्रथमे पक्षे शब्दवित्तिकाले कशाघातस्येव वायोरपि गति: उपलब्धिः प्राप्रोति ॥२५३०॥ शब्दावधानमेतस्य प्रतिबधाति वेदनाम्। इत्ययुक्तं कशाघातवातान्तरविदस्तथा ॥२५३१॥ अथापि स्याद्-युगपद्विज्ञानद्वयानुत्पत्तेः, शब्दावधानम् शब्दोपलम्भः, एतस्य-वायोर्वेदनाम् उपलब्धि प्रतिबनातीति? तदेतदयुक्तम्; शब्दोपलब्धिकाले कशाघातवातान्तरविदो वक्तुम् । यथा हि वातान्तरस्य व्यजनादिकृतस्य कशाघातस्य च शब्दोपलम्भवेलायामनुभवो भवेत्, तथा कर्णदेशप्राप्तस्यापि वायोः स्पर्शवित्तिः स्यात्। युगपद्विज्ञानानुत्पत्तिप्रतिज्ञायाः प्रत्यक्षविरोधमाह ॥ २५३१॥ न चाशूत्पत्तिबलाद्युगपद्ग्रहणभ्रान्तिरतिप्रसङ्गादिति प्रतिपादितम् । भवतु नाम क्रमभागेऽपि लाघवकृतो यौगपद्यविभ्रमः, तथाप्येतदुत्तरमत्र प्रकृतानुपयोगित्वान्न किञ्चिदिति प्रतिपादयति 'लाघवात् क्रमभावेऽपि युगपदभ्रान्तिभिरा। न किञ्चित् सर्वथाप्यस्मिन् वायोरनुपलम्भनात् ॥२५३२॥ यदि नाम विज्ञानस्योत्पत्तिलाघवाद् यौगपद्यविभ्रमो भवतीति? स्यात्; न तु [G.686] पुनरुपलब्धिलक्षणप्राप्तस्य सर्वथानुपलम्भ एव भवति। तथा हि- अत्र सर्वथैव क्रमेण यौगपद्येन वा वायो: कर्णदेशप्राप्तस्यानुपलम्भ एव । तस्माल्लाधवकृतोऽयं विज्ञाने यौगपद्यविभ्रम इति, अद: एतदुत्तरं न किञ्चित् । तुच्छमित्यर्थः ॥ २५३२ ॥ - अथापीत्यादिना द्वितीयपक्षमाह अथाप्यतीन्द्रियो वायुः काणादैरिव वर्ण्यते। युष्माभिरपि तद्भाष्ये स्पृष्ट्याप्तिस्तस्य किंकृता॥२५३३॥ काणादाः =वैशेषिकाः । तेषां शब्दलिङ्गो वायुः । भाष्यकृताऽपि शबरेणोक्तम्"वायवीयाः संयोगविभागा अप्रत्यक्षस्य वायो: कर्णशष्कुलीप्रदेशात् प्रादुर्भवन्तो नोपलभ्यन्ते" (मी० द० शा० भा० १.१.१५) इति । अत्र दूषणमाहस्पृष्ट्याप्तिस्तस्य किंकृतेत।स्पृष्टि: स्पर्शः, तस्याप्ति:=प्राप्तिः, प्रसङ्ग इति यावत्। एतदुक्तं भवति-तस्य वायोः स्पर्शप्रसङ्गो योऽयं भाष्यकारेण कृतः, स कथम्, तथा हि-"वायुरापद्यते शब्दताम्" इत्येवंवादिनः शिक्षाकार। १. पा०. गा० पुस्तकयो स्ति। २. तद्रव्य-पा०! ३. ०स्तत्र-पा०, गा Page #180 -------------------------------------------------------------------------- ________________ ५८४ तत्त्वसंग्रहे प्रति भाष्यकृतोक्तम्-"वायवीयश्चेच्छब्दो' भवेद्, वायोः सन्निवेशविशेष: स्यात् । न चर वायवीयानवयवान् शब्दे सतः प्रत्यभिजानीमः, यथा पटस्य तन्तुमयान्। न चैवं भवति । स्याच्चेदेवं स्पर्शनेनोपलभेमहि । न च वायवीयानवयवान् शब्दगतान् स्पृशामः'' (मी० द०, शा० भा० १.१.२२) इति ॥ २५३३॥ अभ्युपगम्याप्यतीन्द्रियत्वम्, दोषान्तरमाह अस्तु वाऽतीन्द्रियो वायुस्तत्तद्योगिगतस्य तु। उष्णशीतेतरस्य स्यात् स्प्रष्टव्यस्य विदन्यवत् ॥ २५३४॥ ... तेन तेन वायुना योगस्तत्तद्योगः, स यस्यास्ति जलतेजोजगतीसंज्ञकस्य भूतत्रयस्य तत्तथोक्तम् । तद्गतम्=तत्प्राप्तं तदाश्रितमिति यावत्। "द्वितीयाश्रित" (पा० सू० २.१.२४) इत्यादिना द्वितीयासमासः। एतच्च स्प्रष्टव्यस्येत्यनेन समानाधिकरणम्। तस्य स्प्रष्टव्यस्य शीतोष्णेतरस्वभावस्य वित्-वेदना प्राप्नोति। अन्यवदिति। शब्दव्यञ्जकाभिमतकोष्ठवायुगतादन्यस्येव। षष्ठ्यन्ताद् वतिः । यथा शिशिरसमये हिमनिचयव्यासङ्गवाहिनः पवनस्य, यथा वा तरुणतरणिकरनिकरप्रसङ्गावरुद्धाशेषदिग्विभागे वहतो निदाघसमये समीकरणस्य, तथा शीतेतरविरहितकालवर्त्तिनो मातरिश्वनः स्प्रष्टव्यस्य शीतादेः संविद् भवति; तथेहापि स्यात् ।। २५३४॥ अथापीत्यादिना परस्योत्तरमाशङ्कते- . अथापि कर्णशष्कुल्या तस्यायोगान्न विन्मतिः। कर्णव्योम न सम्प्राप्त इत्येतन्नु कथं 'गतम् ॥ २५३५॥ तस्माच्छ्रोत्रियदृष्टयं कल्पना निर्निबन्धना। विदुषां प्रीतये नेति श्रोत्रियेष्वेव राजते ॥२५३६॥ [G.687] तस्येति वायोः । अयोग इति असंसर्गः । कर्णशष्कुल्येति सम्बन्धः । शेष सुबोधम् ॥ २५३५-२५३६॥ यदुक्तम्- "यद्वा वेदानुसारेण" (तत्त्व० २१९७) इत्यादि, तत्र समानत्वाद् दूषणस्येत्यत्रैवातिदेशं कुर्वन्नाह ये निरंशं नभः प्राहुस्तान् प्रति प्रागुदीरिताः। दोषा ज्ञेया निरंशैकदिक्श्रोत्रत्वेऽपि ते समाः ॥ २५३७॥ निरंशाकाशात्मकश्रोत्रपक्षे ये प्रागुक्ता दोषाः-संस्कारवैयर्थ्यम्, संस्कारानुपपत्तिश्चेत्यादयः, ते दिक्छोत्रपक्षेऽपि समाना इति न पृथक् दूषणं वाच्यम् ॥ २५३७ ॥ यदुक्तम्- "यद्यपि व्यापि चैकं च" (तत्त्व० २१८४) इत्यादि? तत्राह एकव्यापिनभःपक्षे विनाशो न प्रकल्प्यते। संस्कृताश्रयमन्यच्चेत्येकमेव हि तन्नभः ॥२५३८॥ एकव्योमात्मकं श्रोत्रं नास्त्यसंस्कृतशष्कुलि। १. वायवीयश्च शब्दो-पा०, गा०। २-२. ०शेषस्तान्यस्य-जै०। ३. करप्रसङ्गा०-पा०, गा० । ४. चेन्मति:-पा०, गा०। ५. मतम् - गा०। ६-६. निरंशं ये-जै०। Page #181 -------------------------------------------------------------------------- ________________ ५८६ श्रुतिपरीक्षा ततोऽधिष्ठानभेदेन संस्कारनियमोऽस्थितः ॥२५३९॥ तेनैकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्। बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥२५४०॥ अन्यच्चेति। असंस्कृताश्रयम् । न ह्यनवयवस्यायं विभागो युक्तः; सावयवत्वप्रसङ्गात् । [G.688] काल्पनिके तु विभागेऽर्थक्रियावृत्त्या वृत्तिविरोध:', न ह्यारोपितार्थानुविधायिन्योऽर्थक्रिया भवन्ति; तासां वस्तुप्रतिबद्धत्वात्। ततश्चैकस्मिन्नधिष्ठाने यदि संस्कृतमिन्द्रियं तच्च बोधकस्वभावम्, तदाधिष्ठानान्तरे तदेव तत्परमार्थत इति सर्वत्रैव तत्संस्कृतं बोधकं च प्राप्नोति ।। २५३८-२५४० ॥ तेन यदुक्तम्-"पुंसां देहप्रदेशेषु'" (तत्त्व० २१८८) इत्यादि, तत् सर्वं प्रत्युक्तम्, एकस्य पारमार्थिकविभागायोगादिति दर्शयन्नाह पुंसा देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यताम्। किन्तु प्रधानवैदेश्यमेकत्वान्नभसो न ते ॥ २५४१॥ निष्प्रदेशोऽपि चात्मा न: कात्स्न्र्येन चं विदन्नपि। शरीर एव गृह्णातीत्येवमुक्तेऽपि दुष्यति ॥ २५४२॥ प्रधानवैदेश्यमिति। प्रधानस्य शरीरस्य वैदेश्यम्-भिन्नाकाशदेशवर्त्तित्वम्। एवमुक्तेऽपि दुष्यतीति । एकस्य विभागायोगात् ॥ २५४१-२५४२॥ वाधिर्याद्यव्यवस्थानमेतेनैव च हेतुना। तदेवाभोग्यमन्यस्य नाविशेषाद्धि युज्यते ॥२५४३॥ अव्यवस्थानमिति । व्यवस्थानाभावः ॥ २५४३॥ अविशेषमेव दर्शयति . अव्यक्तपूर्वरूपं हि विशेषानुदये सति। . कथं नाम भवेच्छोत्रमभोग्यमपरस्य ते॥२५४४॥ अथापि स्याद्-धर्माभ्यां वशीकृतत्वाद् विशेषोऽस्त्येव? इत्याह नित्यत्वादनपेक्षत्वाद् धर्माधर्मावशीकृतम्। सदैव च नभःश्रोत्रं सर्वाभोग्यं प्रसज्यते।। २५४५॥ नित्यत्वमनपेक्षत्वे हेतुः, तथाऽवशीकरणस्य ॥ २५४५ ॥ अथानपेक्षस्यापि वशीकरणं कस्मान्न भवति? इत्याह धर्माधर्मोपकार्यं हि नभो नैव कदाचन। नित्यत्वात् कार्यताभावे चास्य केयं वशीक्रिया॥२५४६॥ अनपेक्षत्वेन ह्यकार्यत्वमुच्यते। यच्चाकार्यं न तत् केनचिद् वशीक्रियते, यथा शशविषाणम्, अप्रतिसङ्ख्यानिरोधादिर्वा । अकार्यं च श्रोत्रमिति व्यापकविरुद्धोपलब्धिः। नित्यत्वादित्यनेन हेतोरसिद्धतां परिहरति। कार्यताया अभावे केयं वशीक्रियतेत्यनैकान्तिकताम् ॥ २५४६॥ १. वृत्त्यवृत्ति०-गा। २. परिहरतीति सम्बन्धः। Page #182 -------------------------------------------------------------------------- ________________ ५८६ तत्त्वसंगहे ननु चाकार्यस्यापि वशीक्रिया दृश्यते, य. गगभोग्यस्य श्रावस्- नान्मन्त्रौषधादिशक्त्या भोग्यत्वं भवति, ततश्च हेतोरनैकान्तिकतेति? तत्र परिहारमाह मन्त्रौषधादिशक्त्या च पुनर्भोग्यं कथं भवेत् ! नित्यत्वान्न हि तत् तेभ्यो विशेष प्रतिपद्यते॥ २५४७॥ [G.689] आदिब्देनोल्लेखनादिपरिग्रहः। कथं भवेदिति । यदि तत्रापि न कार्यता भवेदित्यध्याहारः। ननु चाकार्यस्यापि सतो विशेषोत्पत्तिमात्रेण वशीक्रिया भविष्यति? इत्याहनित्यत्वादित्यादि ॥ २५४७॥ एवं तमुधिष्ठानस्यानित्यत्वात् तत्संस्कारद्वारेण नित्यस्यापि श्रोत्रस्य वशीक्रिया भविष्यति? इत्याह अधिष्ठाने त्वनित्येऽपि क्षणिकानित्यता न चेत्। तदात्मातिशयायोगाद् बाधिर्यादिर्न युज्यते॥ २५४८॥ ... अनित्येऽपति। कालान्तरविनाशात् तस्यापि ह्यविनाशमेकरूपत्वानित्यस्येव नातिशयोत्पत्तिः सम्भवतीति कुतः संस्कारः !॥ २५४८ ॥ अभ्युपगम्यातिशयं दोषमाह ___ अस्तु वातिशयस्तस्मिन् व्योग्नि त्वेष न विद्यते। एष इति अतिशयः । यद्यपि न विद्यते, तथाप्यधिष्ठानसम्बन्धात् तस्यापि भविष्यति? इत्याह न चाधिष्ठानसम्बन्धान्नित्यत्वादनपेक्षणात्॥ २५४९ ॥ अतस्तदद्वारकोऽप्यत्र बाधिर्यादिर्न युज्यते। नभसो भागवत्त्वेऽपि नित्यतायामिदं समम्॥२५५०॥ यदुक्तम्- "न चानवयवं व्योम" (तत्त्व० २१८२) इत्यादि, तत्रापि सावयवस्य नभसो यदि नित्यत्वमभ्युपगम्यते, तदा यदनवयवनित्यनभ:पक्षे दूषणं तत् सर्वं समानमित्यतिदिशति नभस इत्यादि ॥ २५४९-२५५०॥ यदुक्तम्- "यथा तत्र भवनैव" (तत्त्व० २१९१) इत्यादि, तत्राह तत्रैव भवतोऽप्येवं स्वामित्वानपकर्षणम्। न युक्तं यदि तस्यापि क्षणिकत्वं समस्ति न॥२५५१॥ को हि तस्याः समुत्पन्नः पश्चादतिशयो यतः। स्वामित्वादपकृष्टोऽसौ न भोगं पुनराप्नुयात्॥२५५२॥ सुबोधम् ॥ २५५१-२५५२॥ यदुक्तम्- "व्यञ्जकानां हि वायूनाम्" (तत्त्व० २१९३) इत्यादि, तत्राह यदा च संस्कृति वं श्रोत्रे शब्दे च युज्यते। भेदाभेदविकल्पेन संस्कारानुपपत्तितः ॥२५५३॥ व्यतिरेके हि संस्कारे श्रोत्रशब्दौ न संस्कृतौ। स्यातां ताभ्यां च सम्बन्धः संस्कारस्य न कश्चन॥२५५४॥ Page #183 -------------------------------------------------------------------------- ________________ ५८७ श्रुतिपरीक्षा विभिन्नस्य हि सम्बन्ध: कार्यकारणता भवेत्। तस्यां च सर्वदैवायं भवेद्धेतोः सदा स्थितेः ॥ २५५५॥ [G.690) यदेति यतः कारणादित्यर्थः । एवम्= अनन्तरोक्तेन प्रकारेण । नित्यस्यातिशयाभावान्नैव संस्कृतियुज्यते। "तत्र सामर्थ्यनियमो वाय्वादेरुपपद्यते" (तत्त्व० २५५७) इति वक्ष्यमाणेन सम्बन्धः । यथा चासौ संस्कृति!पपद्यते, तथा तावद्विस्तरेण दर्शयन्नाह-भेदाभेदेत्यादि। संस्कृति ती व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा-इति पक्षद्वयम्; वस्तुनः प्रकारान्तरास भवात्। प्रथमे पक्षे श्री शब्दयोः संस्कारासिद्धिप्रसङ्गः, अर्थान्तरकरणात्, न हि घटकरणे पट: संस्कृतो नाम ! पि तस्य संस्कारस्य ताभ्यां सह सम्बन्धः सिध्यति, येन तत्सम्बन्धिसंस्कारकरणद्वारेण तौ संस्कतौ स्याताम्। तथा हि-भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः । भिन्नस्य च सम्बन्धो भवन् कार्यकारणतालक्षण एव भवेदन्यत्रोपकाराभावात्। तस्यां च कार्यकारणतायां सत्यां सर्वदैवायं संस्कारो भवेत्; हेतोः श्रोत्रशब्दात्मकस्य सर्वदावस्थितत्वात् ॥ २५५३-२५५५॥ . द्वितीयेऽपि पक्षे दोषमाह- . अनर्थान्तरपक्षेऽपि तद्वन्नित्यो भवेदसौ। तदशक्यक्रियस्तस्मानित्यं ज्ञानं प्रसज्यते॥२५५६॥ तद्वदिति श्रोत्रशब्दस्वरूपवत्। असविति संस्कारः। ततश्च नित्यत्वादसौ संस्कारो न केनचित् क्रियते । तस्माच्च संस्कारादिज्ञानोत्पत्ताविष्यमाणायां नित्यं ज्ञानं प्रसज्येतेति नित्यत्वे दोषः ॥ .. तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यते। कर्तव्यविषयायोगे सामर्थ्यस्याप्ययोगतः ॥२५५७॥ तन्नेत्यादिनोपसंहरति ।। २५५७॥ अत इत्यादिना शब्दानित्यत्वसाधने प्रमाणयति अतोऽभिव्यक्त्ययोगेन शब्दज्ञानमिदम्फलम्। ग्राह्योत्पादविनाभाविघटादिव्यक्तिबुद्धिवत् ॥२५५८॥ . तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः। सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः॥ २५५९॥ [G.691] प्रयोगः- यत् कादाचित्कं तदुत्पत्तिमत्कारणजन्यम्, यथा घटव्यक्तिविषयं ज्ञानम्, कादाचित्कं च शब्दज्ञानमिति स्वभावहेतुः । नित्यं तज्ज्ञानासंवित्ते सिद्धो हेतुः । अभिव्यतेरपास्तत्वान्नाप्यनैकान्तिकः । सपक्षे भावान्न विरुद्धः । इदम्फलमिति । इदं ग्राह्योत्पादाविनाभाविलक्षणं फलमस्येति विग्रहः । शेषं सुबोधम्॥ २५५८-२५५९॥ दिक्श्रोत्रपक्षे पूर्वमेव दूषणस्योक्तत्वान्न पुनरुच्यते। अत एव पूर्वोक्तं तदेव दूषणं स्मारयन्नाह ___ यावाँश्च कश्चन न्यायो नभोभागत्वदूषणे। १. तन्त्र शक्यक्रिय०- पा०, गा०। Page #184 -------------------------------------------------------------------------- ________________ ५८८ तत्त्वसंग्रहे दिग्भागेऽपि समस्तोऽसौ विज्ञेयो मतिशालिभिः ॥२५६०॥ यदुक्तम्- "विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः" (तत्त्व० २२०३) इत्यादि, तत्राह विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः। नास्तत्वाच्छक्तिनियते तो विषयसंस्कृतिः ॥ २५६१॥ नेति 'विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः' इत्येतन्न। कुतः? अस्तत्वात्= प्रतिक्षिप्तत्वात् । संस्कारस्येति शेषः । तथा हि-व्यतिरिक्तोऽव्यतिरिक्तश्च संस्कारः पूर्वं निरस्तः । इतोऽपि न विषयस्य संस्कारः, कुतः? 'शक्तिनियतेः; अतो वक्ष्यमाणाया: । शक्तिनियतेश्चेति चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेनायमर्थो भवति-शक्तिनियमाच्चातो वक्ष्यमाणान्न विषयसंस्कारो युक्तः ॥ २५६०-२५६१॥ । तमेव शक्तिनियमं दर्शयति- . ज्ञानोत्पत्तावयोग्यत्वे गम्येत न कदाचन। . सर्वैः सर्वत्र शब्दोऽयं तज्ज्ञानेऽनुपयोगतः ॥ २५६२॥ ज्ञानोत्पत्तौ तु सामर्थ्य सर्वैः सर्वत्र सर्वदा। अवगम्येत शब्दोऽयं ज्ञानहेतुतया स्थितेः ।। २५६३॥. कदाचिदसौ शब्दः प्रकृत्या ज्ञानोत्पत्तावयोग्यो भवेत्, न वा-इति पक्षद्वयम् । प्रथमे पक्षे न कदाचित् केनचिदवगम्येत । द्वितीयेऽपि सर्वैः सर्वदैवावगम्येत; एकरूपत्वात्। अतो न संस्कारस्य सामर्थ्यम् ॥ २५६२-२५६३॥ . स्यादेतत्- समर्थोऽपि विरोधिप्रत्ययबलात् कदाचिद् विज्ञानं नोत्पादयेत्, तथा असमर्थोऽपि सहकारिप्रत्ययाहितसामर्थ्य: सन्नुत्पादयिष्यतीति? तत्राह तं हि शक्तमशक्तं वा प्रकृत्यैवात्मनि स्थितम्। विरोधी सहकारी वा कोऽर्थं क्षपयितुं क्षमः॥२५६४॥ [G.692) न हि स्वभावमखण्डयन्ननुत्पादयन् वा विरोधी सहकारी वा युक्तः; अतिप्रसङ्गात्। खण्डनोत्पादनाभ्युपगमे नित्यत्वहानिप्रसङ्गः ॥ २५६४॥ . यदुक्तम्- "यथैवोत्पद्यमानः' (तत्त्व २२०४) इत्यादि, तत्राह ज्ञानोत्पादनयोग्यश्च कांश्चित् प्रति भवत्ययम्। तस्मादुत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ २५६५॥ उत्पत्तिपक्षे नायं दोषः; यतः प्रतिनियतविज्ञानोत्पत्तिसमर्थ एव स्वहेतोरुपजायते, तेन न सर्वैः सर्वदा गम्यते । यस्य तु संस्क्रियते शब्दः, तस्यैवायं दोषो यदि नाम संस्कार: सम्भवतीति दर्शयन्नाह __अथ वा यत्समीपस्थैर्नादैः स्यादस्य संस्कृतिः। . तैरेव श्रूयते शब्दो न दूरस्थैस्तु किं पुनः ॥ २५६६॥ न केवलं प्रकृत्या ज्ञानोत्पादनसामर्थ्याभ्युपगमे दूरस्थस्यापि ग्रहणं प्रापोतीति दोषः, १-१ नियतेवक्ष्यमाणाया:- पा०, गा०। Page #185 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५८९ संस्कारपक्षेऽपि दोष एवेत्यत: पक्षान्तरमुक्तम्। न दूरस्थैस्तु किं पुनरिति। श्रूयत इति सम्बन्धः। अपि तु श्रुत' एवेति' साक्षाद्दर्शयति ॥ २५६६ ॥ एतदेव व्यक्तीकरोति सामीप्येऽपि हि संस्कारः कारणं परिकल्प्यते। संस्कारः स समानश्च तेषु दूरस्थितेष्वपि॥२५६७॥ "शब्दोत्पत्तेर्निषिद्धत्वात्" (तत्त्व २२०६) इत्यादावाह विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो यदि गम्यते। शब्दोत्पत्तिः प्रतिक्षेप्तुं न शक्या केनचित् तदा ॥२५६८॥ विशिष्टसंस्कृतिः शब्दात् सा हि न व्यतिरेकिणी। शब्दस्याज्ञेयताप्राप्तेस्ततः शब्दोऽपि जायते॥२५६९॥ यदि संस्कृतिरुत्पद्यते? तदा शब्दस्याप्युत्पत्तिप्रसङ्गः; तस्य संस्कृतेरव्यतिरेकात्। अथ व्यतिरेकः? तदा संस्कारादेव ज्ञानोत्पत्ते: शब्दस्याकारकत्वादज्ञेयत्वसङ्गः। ततश्च' शब्दोऽपि जायत इत्यङ्गीकर्तव्यम् ॥२५६८-२५६९॥ अथापि स्याद्-यथा प्रतिनियतज्ञानोत्पादनसमर्थः शब्द उत्पद्यते भवताम्, तथास्माकमपि [G.693] संस्कारप्रतिनियमो भविष्यति, तेन-दूरस्थैर्न गम्यत इति? अत्राह - संस्कृतश्चैकदा शब्दस्तमात्मानं न जातुचित्। जहात्यनित्यतासङ्गादुपलभ्येत तत् सदा ॥ २५७०॥ यदि नाम प्रतिनियतपुरुषसन्तामवर्त्तिज्ञानोत्पादसमर्थः संस्क्रियते, तथापि दोष एव। तथा हि-यदि ज्ञानोत्पादयोग्यं संस्कृतं स्वभावं न जहाति, तदा सर्वदैव तज्ज्ञानोत्पत्तिप्रसङ्गः। अथ जहाति? तदाऽनित्यत्वप्रसङ्गः। तत् तस्मादुत्पद्यत एवेत्यङ्गीकर्त्तव्यम् ॥ २५७० ॥ यदुक्तम्-"संस्कारद्वयपक्षे तु" (तत्त्व० २२०८) इत्यादि; तत्राह - संस्कारद्वयपक्षेऽपि सत्यं दोषद्वये वचः। __ • यनान्यतरवैकल्यं प्राक्तनस्यानुवृत्तितः॥२५७१॥ येषामुत्पत्तिपक्षः, तेषां मतेनान्यतरवैकल्यं युज्यते, न तु संस्कारवादिनां पक्षे; तेषां सदैव प्राक्तनस्य. संस्कृतस्य स्वभावस्यानुवृत्तेः ॥ २५७१ ॥ तथा हीत्यादिना तामेवानुवृत्तिं दर्शयति तथा हि संस्कृताः श्रोत्रवर्णा ये व्यञ्जकैः पुरा। न नष्टास्ते च्युतिप्राप्तेः सर्वैः सर्वश्रुतिस्ततः॥२५७२॥ च्युतिप्राप्तेरिति। अनित्यत्वप्रसङ्गादित्यर्थः । अन्यथा प्रतिज्ञाविशिष्टः स्यात्। सर्वश्रुतिरिति । सर्वस्मिन् काले श्रुतिः सर्वश्रुतिः । न तु सर्वस्य श्रुतिरिति विग्रहः; "कर्मणि च' (पा० सू० २.२.१४) इति समासप्रतिषेधात्॥ २५७२ ॥ १-१. श्रूयेतैव-गा०। . २. तत:-पा०, गा० पुस्तकयो स्ति। ३. ज्ञायते-जै०। ४-४. संस्कृतस्वभावं-पा०, गा०। ५. पा०, गा० पुस्तकयो स्ति। ६. द्वसंस्कार०-पा०, गा० । ७. ....च:-पा०। ८-८. यद्वयञ्जकै:-पा०, गा०। ९. विशिष्टे:-पा०; विसृष्टि:-गा०/ Page #186 -------------------------------------------------------------------------- ________________ ५९० तत्त्वसंग्रहे अथापि स्यात्-प्रतिनियतानेकपुंसां श्रुतियोग्यौ संस्कृतौ श्रोत्रवर्णो, तेन सर्वैर्न श्रूयत इति? एवं तर्हि ये अन्येषां वर्णानां प्रतिपत्तारः, तेषां शब्दश्रवणं न प्राप्नोति । एतदेव दर्शयति नियतश्रुतियोग्यौ चेच्छोत्रवर्णी च संस्कृतौ। नान्यवर्णप्रपतृणां पुनः स्याच्छवणं तदा॥२५७३॥ नियतानां पुंसां श्रुतियोग्याविति समासः। अन्ये च ते वर्णप्रपत्तारः, अन्येषां वा वर्णानां प्रपत्तार इति विग्रहः ॥ २५७३ ।। __ अथापि स्यात्-ये तेऽन्यवर्णप्रतिपत्तारः, तज्ज्ञानोत्पत्तियोग्यं पुनरपि संस्कारान्तरं शब्दश्रोत्रयोर्भवेत् ? इत्येतदाशङ्कय परिहरति तद्वर्णनरविज्ञानयोग्यौ चेत् संस्कृतौ पुनः। तयोरेवानुवृत्तौ स्यात् तयोरपि ननु श्रुतिः ॥ २५७४॥ .. [G.694] ते च ते वर्णनराश्चेति समासः । के पुनस्ते? वर्णा येऽन्यैः प्रतिपत्तृभिर्गृह्यन्ते, नराश्च तेषामेव ये प्रपत्तारः । तेषां विज्ञानम्, तत्र योग्याविति समासः। तयोरेवेति पूर्वसंस्कृतयोः श्रोत्रशब्दयोः। तयोरपति पूर्वकयोवर्णनरयोः । एतदुक्तं भवति-पश्चाद् यदान्यैः श्रूयते ककारादिवर्णः, तदापि यैः पूर्वश्रुतस्तद्वतू तैरपि श्रूयेत; प्राक्तनस्वभावानुवृत्तेरिति । २५७४ ।। अथ नानुवृत्तिः, तदाऽनित्यत्वप्रसङ्ग इत्यादर्शयन्नाह व्यावृत्तावन्य एवामी श्रोत्रवर्णाः कथं न ते। प्राप्नुवन्ति ततस्तेषु नित्यताशाऽनिबन्धना ॥ २५७५॥ सुबोधम् ।। २५७५ ॥ यदुक्तम्- "जलादिषु यथैकोऽपि" (तत्त्व० २२०९) इत्यादि, तत्राह जलादिषु न चैकोऽयं नानात्मा सवितेक्ष्यते। प्रतिबिम्बधियः सर्वा यन्निरालम्बनाः स्थिताः॥२५७६ ॥ सर्वमेव हि भ्रान्तं ज्ञानं निर्विषयमिति पूर्वमविशेषेप्प प्रतिपादितम् । तथापि पुनः प्रतिबिम्बधियां विशेषणात्' द्वयोरपि साकारनिराकारपक्षयोः प्रतिपादयति। तत्र प्रथम पक्षमधिकृत्याह निराकारा धियः सर्वास्त्वत्पक्षेऽपि व्यवस्थिताः। आकारवान् पुनर्बाह्यः पदार्थोऽभ्युपगम्यते॥२५७७॥ जलाधन्तर्गतं चेदं प्रतिबिम्बं समीक्ष्यते। नभस्तलादिवर्ती च सूर्यादिर्न तथा स्थितः ॥२५७८ ॥ तत् कस्माद् भात्यसावेवं भ्रान्त्या चेदत एव तत्। न तु स्पष्टमनालम्बं तद्रूपार्थवियोगतः ॥२५७९ ॥ तस्यैव प्रतिपत्तिश्चेदन्यथेदं सुभाषितम्। १. नियतानामेव पुंसां-पा०, गा० । २. विशेषणा-पा०, विशेषेण-गा। Page #187 -------------------------------------------------------------------------- ________________ ५९१ श्रुतिपरीक्षा तस्यान्यथेति' किं त्वेवं सर्वं स्यात् सर्ववेदकम्॥२५८०॥ तस्यैव प्रतिपत्तिः । स्याद् यदीक्ष्येत तथास्थितम्। अन्याकारोपलब्धौ तु तस्य दृष्टिः कथं भवेत् !॥ २५८१॥ [G.695] भवतो हि मीमांसकस्य निराकारं विज्ञानम्, आकारवान् बाह्योऽर्थः, ततश्च यत्तजलान्तर्गतं रूपं दृश्यते न तावदसौ ज्ञानाकारः; बाह्यस्यैवाकारवत्त्वाभ्युपगमात् । नापि तत् प्रतिबिम्बमर्थान्तरभूतमभ्युपगतम्; सूर्यस्याग्रहणप्रसङ्गात्। नापि सूर्यो जलान्तर्गतो येन तथा भासेत; तस्याकाशदेशवर्तित्वात्। भ्रान्त्या तथा भासत इति चेत् ? एवं तर्हि न सूर्यालम्बनं ज्ञानम्; तस्य सूर्यस्य जलान्तर्गतरूपाभावात्। ततश्च यद्रूपोऽर्थो यज्ज्ञानेनावभासते तद्रूपार्थवियुक्तत्वात् तद्विज्ञानमनालम्बनमिति सिद्धम् । प्रयोगः-यो यद्विज्ञानप्रतिभासिस्वरूपी न भवति न स तद्विज्ञानविषयः, यथा रूपं श्रोत्रज्ञानस्य । न भवति प्रतिबिम्बविज्ञानप्रतिभासिस्वभावश्च सूर्य इति व्यापकानुपलब्धिः । नासिद्धो हेतुः; सूर्यस्य जलान्तर्गतरूपाभावात्। नाप्यनैकान्तिकः; अतिप्रसङ्गात्। एवं हि यत् किञ्चिद् यस्य कस्यचिदालम्बनं प्राप्नोति। सपक्षे तद्भावात् न विरुद्धः ।। २५७७-२५८१॥ अथापि स्यात्- स एव सूर्यो देशादिभेदेन केवलमन्यथा प्रतीयत इत्यतो हेतुरसिद्ध एवेति? तदेतद्भवतः प्रौढतार्किकादृते कोऽन्यो वक्तुमर्हति–तदेव चान्यथेति । तथा हितदेवेत्यनेन तत्स्वरूपं विधीयते, अन्यथेत्यनेन तनिषेधः, तत् कथमेकत्रैकदा परस्परविरुद्धौ विधिप्रतिषेधौ युक्तौ ! यदि पुजरन्यथा प्रतीयमानोऽपि स एव स्यात्, तदा सर्वविश्वमेकं भवेत्। ततश्च सहोत्पत्तिनाशौ स्याताम्, सर्वं च विज्ञानमेकविषयं स्यात् । तस्माद् यथा देशकालादिभेदवानसावर्थस्तथैव यदि प्रतीयेत, एवं स एंव प्रतीतः स्यादिति कुतोऽसिद्धता ! द्वितीयेऽपि साकारपक्षे निरालम्बनतां प्रतिबिम्बधियां प्रतिपादयति साकारेऽपि हि विज्ञाने न ज्ञातार्थाविलक्षणे। - आकारे सति विज्ञानं ग्राहकं तस्य युज्यते॥२५८२॥ साकारविज्ञानपक्षे हि साकारसंवेदनेऽपि बाह्यार्थाविलक्षणाकारानुभवाद् बाह्यो विदित उच्यते; न तु विलक्षणानुभवात्, अन्यथाऽतिप्रसङ्गः स्यात् । न चात्र प्रतिबिम्बधियां सूर्याकाराविलक्षणाकारानुभवोऽस्ति, अन्यथा ह्यभ्रान्तसूर्यज्ञानाविशेषः प्रतिबिम्बधियां स्यात् ॥ २५७७२५८२॥ . . . . . . . यदुक्तम्- "अप्सूर्यदर्शिनाम्" (तत्त्व २२२०) इत्यादि, तत्राह पारम्पयर्पितं सन्तमवाग्वृत्त्यावबुध्यताम्। किमूर्ध्ववृत्तिमेकत्वेऽप्यवागेवानुमन्यते ॥२५८३॥ यथैवावस्थितो हर्कस्तथैवेक्ष्येत यद्यसौ। अवबुद्धः प्रकल्प्येत नान्यथेत्युपपादितम्॥२५८४॥ [G.696) अवबुध्यतामिति आत्मा। ऊर्ध्ववृत्तिमिति आदित्यम्, उपरिस्थितमित्यर्थः५ । मन्यत १. तच्चान्यथेति- पा०, गा०। . २. देशभेदेन- पा०, गा० । ३. विरुद्भयते-जै०। ४. किन्तु_०- पा०, गा०। ५. परिस्थितमिल-गा०।। Page #188 -------------------------------------------------------------------------- ________________ ५९२ तत्त्वसंग्रहे इति आत्मा। एतदुक्तं भवति- यदि नामात्मा पारम्पर्पितमुपरिस्थितमादित्यमवाग्वृत्त्याऽवबुध्यते, किमित्यवागेव मन्यते, नोर्ध्वम्। एवं हि स एवावबुद्धो भवति, यदि यथास्थितो गृह्येत; अन्यथाऽतिप्रसङ्गः स्यात् ॥ २५८३-२५८४ ॥ नैवं प्राङ्नतया' वृत्त्या प्रत्यग्वृत्ति समर्पितम्। बुध्यमानो मुखं भ्रान्त्या प्रत्यभित्यवगच्छति॥२५८५॥ यदुक्तम्-"एवं प्राङ्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्" (तत्त्व० २२२३) इत्यादि, तत्राह- नैव प्राङ्नतयेत्यादि ॥ २५८५ ॥ .. अत्र कारणमाह प्रतिबिम्बकविज्ञानं स्वास्याद्यालम्बनं न तत्। ... तद्विलक्षणनिर्भासाद् रसशब्दादिवित्तिवत्॥ २५८६॥ तद्विलक्षणनिर्भासादिति। भावप्रधानोरे निर्देशः । तद्विलक्षणनिर्भासत्वादित्यर्थः । बहुव्रीहिश्चायम्। प्रयोगः-यद्यद् विलक्षणनिर्भासं ज्ञानम्; न तत्तदालम्बनम्, यथा रसादिविज्ञानं न शब्दालम्बनम्, शब्दविज्ञानं वा रसालम्बनम् । मुखादिविलक्षणनिर्भासाश्च प्रतिबिम्बधिय इति व्यापकविरुद्धोपलब्धिः ॥ २५८६ ॥ असिद्धतामस्य परिहरन्नाह- . अल्पीयस्यास्यमल्पीयो दर्पणे प्रतिभाति हि। विपर्यस्तश्च वृक्षादिर्जलमग्नः, · प्रतीयते ।। २४८७॥ दर्पणाभिमुखं बिम्बं नैवं तु प्रतिबिम्बकम्। जलाधन्तर्गतं चेदं बिम्बं त्वारादवस्थितम्॥ २५८८॥ आश्रयानुविधानेन स्थूलसूक्ष्मादिभेदि च। प्रतिबिम्बं न बिम्बं तु नातो हेतोरसिद्धता ॥ २५८९॥ अल्पीयसि दर्पणे महदप्यास्यम्= मुखम्, अल्पीयः=अल्पतरं प्रतिभाति । अधोगतशाखादिश्च जलमग्नो वृक्षादिः प्रतीयते, तथा प्रत्यङ्मुखं मुखमुपलभ्यते जलादिषु दूरप्रविष्टं च, न च तथा मुखादिबिम्बकमवस्थितम् । तथा [G.697] खड्गाद्याश्रयभेदाद् दीर्घादिभेदाकारेण प्रतिबिम्बकमाभाति, न च तथा दीर्घादिभेदवद् बिम्बकमिति तद्विलक्षणनिर्भासित्वं ज्ञानस्य नासिद्धम्॥ २५८७-२५८९ ॥ अनैकान्तिकतां परिहरन्नाह विलक्षणावभासेनात्यर्थसंवेदने सति। रूपशब्दादिचित्तं स्यात् सर्वं सर्वार्थगोचरम्॥ २५९०॥ ईषत्सम्मीलितेऽङ्गुल्या यच्च चक्षुषि दृश्यते। पृथगेकोऽपि साऽप्येवं भ्रान्तिर्निर्विषया मता॥ २५९१॥ १. तद्गतया- जै०, पा०। २. तद्गतयेत्यादि-जै०, पा०। ३. भावलक्षणो— पा०, गा० । ५.०मुखादिश्च-पा०। ६. दूर प्रतिष्ठं-पा०, गा०। ४. सिद्धता०-पा०/ ७. मुखादिविधक०---पा०/ . Page #189 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५९३ सर्वस्य ज्ञानस्य सर्वविषयत्वप्रसङ्गो बाधकं प्रमाणम्। यदुक्तम्- "ईषत्सम्मीलिते" (तत्त्व० २२१७) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; तस्यापि निर्विषयत्वात्॥ २५९०-२५९१ ॥ यथोक्तम्- “अनेकदेशवृत्तौ च" (तत्त्व० २२२४) इत्यादि, तत्राह प्रतिबिम्बोदयस्त्वत्र प्रागेव विनिवारितः। ___ सहैकत्र द्वयायोगान् मूर्तानां प्रतिघाततः॥२५९ ॥ प्रतिबिम्बस्य हि वस्तुत्वं पूर्वं निषिद्धम् "मूर्तस्याभिन्नदेशत्वानुपपत्तेः" इत्यादिना ॥ २५९२॥ भवतु नाम प्रतिबिम्बं वस्तुसत्, तथापि तस्य समानबुद्धिगम्यत्वमसिद्धमिति दर्शयन्नाह___ अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके। स्थूलसूक्ष्मादिवद् भेदादेकत्वं नैव विद्यते॥२५९३॥ आदिशब्देन दीर्घत्वादिभेदपरिग्रहः। . अथापि स्यात्-सत्यपि स्थूलादिभेदे केनचिन्नीलादिसाधर्मेण समानबुद्धिगम्यत्वमस्त्येवेति? एवमपि न पारमार्थिकमैक्यं सिध्यति । कल्पितं तु स्यात्, तत्र च सिद्धसाध्यता। अथापि पारमार्थिकमैक्यं स्यात्, देशादिभेदेन वेद्यमानेऽपि? तदा विप्रचाण्डालयोरपि मनुष्यत्वसाम्यादेकत्वमस्तु तथा स्त्रीत्वसामांन्येन मातुस्ते स्वभार्यायाः स्वमुखापानयोश्च पार्थिवत्वादेकत्वमापद्यते ! सर्वस्य विश्वस्य वस्तुत्वादेकत्वे सहोत्पत्तिविनाशादिप्रसङ्गश्चानिवार्य एव ॥ २५९३॥ यदपीदमुक्तं भाष्ये- “अथापिं स्यादेकस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमित्यादित्यं पश्यतु देवानाम्प्रियो य एकः सन्ननेकदेशावस्थ इवं लक्ष्यते....' [G.698] दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः, एवं शब्देऽपि व्यामोहादनवधारणं देशस्य" (मी०, द०, शा०, भा० १.१.१५) इति । अत्राह - पुंसामध्यवसायश्च योऽयमेवं प्रवर्त्तते। 'ममोपरि स्थितो भानुरिति भ्रान्तः स निश्चितः ।। २५९४॥ 'सर्वे प्राणभृतो यस्मादेकमेव दिवाकरम्। पश्यन्ति यौगपद्येन न द्वितीयं कदाचन ॥२५९५॥ द्वितीयस्य श्वेर्मण्डलस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चयादेकत्वसिद्धेः 'ममोपरि स्थितो भानुः' इत्येष भ्रान्तः प्रत्ययोऽवधार्यते । न त्वेवं शब्दस्यैकत्वं सिद्धम्, येन देशादिभेदेन वेद्यमानत्वं भ्रान्तं स्यात् । सिद्धे ह्येकत्वे तथा वेद्यमानत्वं भ्रान्तं सिध्येत्, तदेव तु न सिद्धमिति यत्किञ्चिदेतत्॥ २५९४-९५॥ . रावं न मण्डलं यस्माद् द्वितीयादीह विद्यते। दृश्यादृष्टेरतश्चार्क एक एव विनिश्चितः ॥ २५९६ ॥ रावमिति। रवेरिदमित्यणन्तमेतत् ॥ २५९६ ॥ ननु च प्रत्यभिज्ञाप्रत्ययेन शब्दस्याप्येकत्वं सिद्धमेव? इत्याह१. अवशिष्ट : पाठो शावर भाष्ये द्रष्टव्यः।। २. रविमण्डल०-पा०, गा०। ३-३. विद्यमानत्वं-पा०, गा० । Page #190 -------------------------------------------------------------------------- ________________ ५९४ तत्त्वसंग्रहे न त्वेवं निश्चितः शब्द एकत्वेन कथञ्चन। क्रमेण युगपच्चापि तन्नानात्वोपलक्षणात्॥ २५९७॥ प्रत्यभिज्ञायाः पूर्वपप्रामाण्स्य प्रतिपादितत्वादिति भावः ॥ २५९७ ॥ यौगपद्येन नानात्वं सिद्ध प्रतिपादयति यदा हि गादिकं वर्ण वक्तारो बहवः सकृत्। प्रयुञ्जते तदा भेदो विस्पष्टमुपलभ्यते॥ २५९८ ॥ विस्पष्टमिति । द्रुतमध्यविलम्बितादिभेदेन प्रतिभासनात् ।। २५९८ ॥ क्रमेणापि प्रतिपादयन्नाह क्रमेण तु प्रयोगेऽस्य प्रत्यक्षेण न केवलम्। - भेदोऽवगम्यते किन्तु लिङ्गादपि धियां क्रमात्॥२५९९॥ प्रत्यक्षेण न केवलमिति। तदापि षड्जादिभेदेनरे स्पष्टप्रतिभासिभेदानुभवात्। न चार्य व्यञ्जकभेदः; तस्य पूर्वं निरस्तत्वात्। लिङ्गादपति। अनुमानतोऽपीत्यर्थः । प्रयोगःयद्यदा न भवति न तदा तदविकलकारणं भवति, तथा रूपालोकमनस्कारादिप्रत्ययकलापेऽपि सति चक्षुर्विकलस्याभवच्चक्षुविज्ञानम् । न [G.699] भवन्ति चैकगकारादिविज्ञानोत्पत्तिकाले पश्चात्कालभावीनि तद्भावित्वेनाभिमतानि विज्ञानानीति व्यापकानुपलब्धिः । अविकलकारणत्वस्य भवनेन व्याप्तत्वात् तस्य चेहाभावः । ननु च सामान्येनाविकलकारणत्वमात्रस्य प्रतिषेधे सिद्धसाध्यता। तथा हि-नित्यस्य शब्दस्य कारणत्वेऽपि सहकारिकारणवैकल्यादनुत्पत्तिः पश्चात्कालभाविनां प्रत्ययानामिष्यत एव परेण । अथ विशिष्टेन शब्दाख्येन कारणेन यदविकलकारणत्वं तत्प्रतिषेधः साध्यते, तदाऽनैकान्तिकता हेतोः, दृष्टान्तश्च साध्यविकलः । न हि चक्षुर्विज्ञानं शब्दकारणवैकल्यान्न भवति, किं तर्हि ? चक्षुर्वैकल्यात् ? नैतदस्ति; सामान्येनैव साध्यम्, न च सिद्धसाध्यता। तथा हि- यदि नित्यस्य कारणान्तरापेक्षिता सम्भवेत् तदा सिद्धसाध्यता भवेत्; यावता सैव न सम्भवति, तस्य तेनानुपकार्यत्वात् । उपकारी ह्यपेक्ष्यः स्याद्, अन्यथातिप्रसङ्गः । तस्मादनपेक्ष्यस्य शब्दस्य कारणत्वाभ्युपगमे सर्वमेव तद्भाविविज्ञानमविकलकारणमेवेति सदैव भवेत् । अभावे तु तदभवद्विज्ञानं तस्यैव शब्दस्य वैकल्यं सूचयेदिति कथं सिद्धसाध्यता ! विशेषेणापि कारणवैकल्ये साध्ये नानैकान्तिकता, नापि दृष्टान्तस्य साध्यविकलता। तथा ह्यमत्रार्थो विवक्षितः-यस्मिन् यन्न भवति तत्कारणं भवतो न भवति, यथा चक्षुर्विज्ञानं शब्दे सत्यप्यभवत् । सत्यपि च गकारादिशब्दस्वरूपविशेषे तद्भावित्वेनाभिमतानि ज्ञानानि न भवन्तीति व्यापकानुपलम्भः । अत्रापि नित्यस्यापेक्षानुपपत्तिर्विपर्यये बाधकप्रमाणवृत्तिः । न च कुशूलस्थेन बीजादिना व्यभिचारः; तस्याङ्करं प्रति मुख्यकारणत्वानुपपत्तेरित्यलं प्रपञ्चेन ॥ २५९९।। यदुक्तं पूर्वम्- "व्यञ्जकध्वन्यधीनत्वात्" (तत्त्व० २२१०) इत्यादिना, तद्वस्तुतो २-२. गादिवर्ण च-पा०, गा०। १-१. नानात्वसिद्धिं-पा०, गा० । ३. पज्जादि०-पा०। Page #191 -------------------------------------------------------------------------- ________________ ५९५ श्रुतिपरीक्षा दूषितमपि पुनरपि निवर्त्य 'सत्यपि नित्यानां व्यञ्जके दुष्ट एवायं पक्षः' इति चिख्यापयिषया दूषयन्नाह व्यञ्जकध्वन्यधीनं च भवत्वस्योपलम्भनम्। यथावस्थितरूपस्य किन्तु तस्य ग्रहो भवेत्॥२६००॥ नान्यथा तद्ग्रहोऽयं स्यात् तद्रूपाप्रतिभासनात्। व्याप्ताशेषनभोभागो न हि शब्दः प्रकाशते॥२६०१॥ तद्धवनेर्भिनदेशत्वं श्रुतिः किमनुरुध्यते। व्यक्तस्तु प्रतिभासेत स्वात्मनैव घटादिवत्॥२६०२॥ [G.700] यदि हि शब्दस्य व्यञ्जकाधीनं ग्रहणम् , तत्किमिति यथाऽसौ यावव्योम स्थितस्तथा न गृह्येत ! एवं तस्य तद्ग्रहणं भवेदन्यथाऽतिप्रसज्यत इत्यावेदितं पूर्वम्। न च यावद्वयोम शब्दो गृह्यते। तस्माद् ध्वन्यनुरोधे न शब्दः श्रुतेर्युक्तः, किंतर्हि ? यस्यासौ श्रुतिस्तमेव शब्दं तस्या अनुरोद्धं युक्तम् । एवं तस्यासौ सिद्ध्येन्नान्यथा, ततश्च घटादिवत् सर्वात्मनैव प्रतिभासेतेति सङ्क्षेपार्थः ।। २६००-२६०२॥ ___एतच्च सर्वं नित्यस्याव्यञ्जकमभ्युपगम्योक्तमिति दर्शयन्नाह सर्वं च प्रक्रियामात्रमिदमुक्तं न कारणम्। व्यञ्जकानामसामर्थ्य व्यक्त्ययोगाच्च साधितम्॥ २६०३॥ व्यक्त्ययोगादिति व्यतिरिक्ताव्यतिरिक्तयोः ॥ २६०३ ॥ "देशभेदेन भिन्नत्वम्" (तत्त्व० २२२५) इत्यादावाह. प्रत्यक्षस्तु स एवेति प्रत्ययः प्राङ् निराकृतः। देशभेदेन भिन्नत्वमित्येतत् तदबाधितम्॥२६०४॥ "पर्यायेण यथा चैकंः" (तत्त्व० २२२६) इत्यादावाह . पर्यायेण च यः कश्चिद्भिन्नाद देशाद व्रजत्यसौ। भिद्यते क्षणभङ्गित्वान्नान्यथा गतिमान् भवेत् ।। २६०५॥ अनित्यस्य हि देशान्तरोत्पत्तिरेव गतिः, न तु नित्यस्य; एकदेशवर्त्तिस्वभावमविजहतो देशान्तरगमनायोगात्। त्यागे वा नित्यत्वहानिप्रसङ्गात् ॥ २६०५ ॥ एतदेव दर्शयति पूर्वदेशावियुक्तस्य स्वभावस्यानुवर्त्तनात्। न हि देशान्तरप्राप्तिः स्थैर्ये तस्योपपद्यते॥२६०६॥ "यथा महत्यां खातायाम्" (तत्त्व० २२२९) इत्यादावाह. नभसो निरुपाख्यत्वान्नाभिव्यक्तिः प्रकल्प्यते। अत्यक्षत्वाच्च खातायामालोकः१० स तथेष्यते॥२६०७॥ १. तदा— पा०, गा०। २-२. ०रोधेन शब्दश्रुतेर्युक्ता-पा०; ०रोधेन न शब्दश्रुतिर्युक्ता-गा। ३. एवं च-गा०। ४-४. पाठोऽयं पा० गा० पुस्तकयो स्ति। ५. च-पा०, गा० । .६-६. पाठोऽयं पा, गा, पुस्तकयोनास्ति। ७-७. भिन्नदेशाद् व्रजन्नसौ-गा०। ८. सिद्ध्यति-पा०, गा०। ९......र्भवेत्-पा०; स्य गतिर्भवेत्-गा०। १०. खे नायमा०-पा०, गा०॥ Page #192 -------------------------------------------------------------------------- ________________ ५९६ तत्त्वसंग्रहे नभसो वस्तुत्वासिद्धर्नाभिव्यक्तिर्युक्ता; स्प्रष्टव्याभावमात्र एव तत्प्रज्ञप्तेः । तथा ह्यन्धकारे प्रतिघातमविदन्त आकाशमेव नात्र किञ्चिदिति वक्तारो भवन्ति। येषामपि वस्तुसदाकाशं तेषां तदतीन्द्रियमेवेति कथं व्योम्नि धीर्भवेत् ! अत एवाह- अत्यक्षत्वाच्चेति । यद्येवं मृदि खातायां किं तदुपलभ्यते? इत्याह- आलोकः स तथेत ॥ २६०७॥ सत्यप्याकाशस्य वस्तुत्वेऽभिव्यक्ति व युज्यते इति दर्शयन्नाह किञ्च शब्दवदाकाशेऽप्यभिव्यक्तिर्न युज्यते। ज्ञानं हि व्यक्तिरेषा च नित्यं स्याद्धेतुसन्निधेः॥ २६०८ ।। यदा' च व्यञ्जकः शब्दे न कथञ्चित् प्रकल्प्यते। तन्नात्रैवं परोपाधिः शब्दबुद्धौ मतिभ्रमः ॥ २६०९॥ नातो दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्। ध्वनीनां व्यञ्जकत्वे हि तत्स्यात्, तच्च निराकृतम्॥२६१०॥ [G.701] तत् स्यादिति । दीर्घादीनां ध्वनिधर्मत्वम्। तच्चेति ध्वनीनां व्यञ्जकत्वम्॥ २६०८२६१०॥ यदुक्तम्- "न चादृष्टार्थसम्बन्धः" (तत्त्व० २२३३) इत्यादि, तत्राह अत्यन्तभेदिनोऽप्येते तुल्यप्रत्यवमर्शने। शक्ताः शब्दास्तदर्थाश्चेत्यसकृच्चर्चितं पुरा॥२६११॥ नातो दृष्टार्थसम्बन्धः शब्दो भवति वाचकः। संवृत्त्या वस्तुतस्त्वेष वाचको नेति साधितम्॥२६१२॥ अयमत्र सङ्क्षेपार्थः-यदि पारमार्थिकस्यार्थशब्दयोर्वाच्यवाचकभावस्याभावप्रसङ्गः क्रियते भवता, तदा सिद्धसाध्यता। तथा हि-विस्तरेण जातिस्वलक्षणादीनां वाच्यवाचकत्वं शब्दपरीक्षायां निराकृतम्। अथ सांवृतस्यापि? तदानैकान्तिकता। तथा हि-अत्यन्तभेदिनोऽपि केचिदर्थाः प्रकृत्यैकारप्रत्यवमर्शज्ञानस्य हेतुतां प्रतिपद्यमानाः सांवृतं शब्दार्थयोर्वाच्यवाचकभावं सम्पादयिष्यन्तीति प्रागेवा पोहचिन्तायां प्रतिपादितम् । तस्मादपोहशब्दार्थवादिनो बौद्धान् प्रति सर्वमिदमुच्यमानमत्यन्तपरिलघुतया परिप्लवत एव केवलमिति ॥ २६११-२६१२ ।। संवृत्या वाचकत्वस्योपपत्तिमाह- . मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः। जातिस्वलक्षणादीनां वाच्यवाचकतास्थितेः॥२६१३॥ तद्भ्रान्त्या व्यवहर्तारो वैलक्षण्येऽपि वस्तुतः । गोशब्द एक एवेति मन्यन्ते समबुद्धयः॥२६१४॥ तस्माद् द्विजातिना प्रोक्तं बह्वसम्बद्धभाषिणा। . शब्दभेदं पुरस्कृत्य तत्तत् सर्वमनास्पदम्॥ २६१५ ॥ |G.7021 पररूपं हि स्वप्रतिभासेन यया संवियते' बुद्ध्या यथार्थमप्रकाशनात् सा कल्पिका १. ख्यातायां-जै। २. यथा-पा०, गा०। - ३. सति भ्रमः-पा०, गा०। 3. स्ववृत्त्या-पा० गाल। ५. संवृयते-पा०, गा०। Page #193 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५९७ बुद्धिः संवृत्ति:, तया यद्व्यवस्थापितं रूपं तत् सांवृतमुच्यते संवृत्तिसत्त्वम् । तदेव न परमार्थिकम्; तस्यासत्त्वात्। भ्रान्तस्य च ज्ञानस्य सर्वस्यैव निर्विषयत्वात् ॥ २६१३-२६१५॥ अथापि स्याद् - विना पारमार्थिकनैकत्वेन कथं विधिप्रतिषेधलक्षणं व्यवहारमारोपवशेन शब्दाः सम्पादयन्ति ? इत्याह तथा हि हस्तकम्पादेर्नैकत्वं बुद्धिभेदतः । शीघ्रमन्दादिभेदेन तद्वयक्तिश्च निरीकृता ॥ २६१६ ॥ सामान्यं न च तत्रैकमनुगाम्युपलक्ष्यते । सङ्के तात् प्रतिषेधादिगत्यङ्गं च भवत्यसौ । २६१७॥ हस्तकम्पादेरित्यादिशब्देनाक्षिनिकोचादिपरिग्रहः । शीघ्रमन्दादिभेदेनेति । बुद्धिभेदत इति सम्बन्धः । न चायं शीघ्रादिभेदो व्यञ्जककृतः; व्यक्तेर्निषिद्धत्वात् । तद्व्यक्तिरिति नित्यव्यक्तिः । न च सामान्यवशाद् व्यवहाराङ्गता; तस्याप्रसिद्धत्वात् । अप्रतीतस्य सामान्यस्य न युक्तं व्यवहाराङ्गत्वम्; सर्वदा व्यवहारप्रसङ्गात् । प्रतिषेधादिगत्यङ्गमिति । आदिशब्देन विधानाभ्यनुज्ञानाभ्यर्थनादीनां ग्रहणम् । तेषां गतिः = प्रतीतिः, तस्या अङ्गम् = कारणम्, हस्तकम्पादिर्भवति । तद्वच्छब्दोऽपि भविष्यतीति शेषः ॥ २६१६-२६१७॥ यदुक्तम्– “तस्माच्छब्दार्थसम्बन्धो नित्य एवाभिधीयते" (तत्त्व० २२५१ ) इति, तत्राह साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकतः । गमयन्तीति च प्रोक्तं विवक्षासूचकास्त्वमी ॥ २६१८ ॥ न हि कंश्चिच्छब्दार्थयोर्वास्तवः सम्बन्धोऽस्ति, यस्य नित्यत्वमनित्यत्वं वा स्यात् । तथा हि. न बाह्यमर्थं शब्दाः प्रतिपादयन्ति तेन सह प्रतिबन्धाभावादिति पूर्वं शब्दपरीक्षायां • निवेदितम्। प्रतिपादयतामतिप्रसङ्गः स्यात् । यद्येवम्; किं तर्हि प्रतिपादयन्ति ? इत्याहविवक्षासूचकास्त्वमति। विवक्षामपि न वाच्यतया प्रतिपादयन्ति, किं तर्हि ? लिङ्गतया सूचयन्ति। अत एव सूचका इत्युक्तम् । तथा हि- शब्दादुच्चरितादर्थाध्यवसायी विकल्पो जायते, न विवक्षाध्यवसायी, यश्च न शब्देन ज्ञातेनाध्यवसीयते, स कथं शब्दार्थः ! ॥ २६१८ ॥ [G.703] यद्येवम्, वितक्षयाऽपि संह कस्तेषां सम्बन्धो येन तां लिङ्गत्वेन सूचयेत् ? इत्याहतस्याः कार्यतया ते हि प्रत्यक्षानुपलम्भतः । निश्चिता इति तेनात्र कार्यकारणता स्फुटा ॥२६१९॥ तस्या विवक्षायाः कार्यत्वेनात्मनि प्रत्यक्षानुपलम्भाभ्यां शब्दा निश्चिता इति कार्यकारणलक्षण एव सम्बन्धः ॥ २६१९॥ यद्येवम्, समयस्तर्हि व्यर्थः, प्रत्यक्षानुपलम्भाभ्यामेव कार्यकारणभावस्य निश्चितत्वात् ? इत्याह - - कार्यकारणभावश्च समयाद् येन निश्चितः । स विवक्षां प्रपद्येत शब्देभ्यो हस्तकम्पवत् ॥ २६२० ॥ Page #194 -------------------------------------------------------------------------- ________________ ५९८ तत्त्वसंग्रहे ___एवं मन्यते-यद्यपि विवक्षामात्रेण सह कार्यकारणभावो निश्चितः, विवक्षाविशेषण तुं परसन्ताने समयादृते न निश्चेतुं शक्यत इत्यतस्तन्निश्चयाय समयः क्रियते । ननु च समयादपि कथमसौ निश्चेतुं शक्यते, तथा हि- यदि समयकाले परविवक्षाविशेषः प्रतीत्युपायः सम्भवेत्, तदाऽसौ समयस्तत्र कृतः पश्चाद्व्यवहारकाले विवक्षाविशेषप्रतीहेतुर्भवेत्, यावता स एवाभ्युपायो नास्ति । तथा हि-नानुच्चार्य शब्दं समयः क्रियते, ततश्च तत एव शब्दाद् विवक्षाविशेषप्रतिपत्तावितरेतराश्रयदोषः स्यात् । तथा हि-समयवशाच्छब्दो विशेषद्योतकः, समयश्च विशेषाविशेषप्रतिपत्तिमन्तरेण न शक्यत इति स्पष्टमितरेतराश्रयत्वम् ? नैष दोषः; यदा सर्व एवायं शाब्दो व्यवहार: स्वप्रतिभासानुरोधेनैवेष्यते भ्रान्तत्वात्; तैमिरिकद्वयद्विचन्द्रव्यवहारवत्, तदा का चोद्यचञ्चुता ! न च सर्वत्र शब्द एव विवक्षाविशेषप्रतीतिहेतुः, अन्यथाऽपि कश्चिच्छृङ्गग्राहिकया, प्रकरणादिना चार्थविशेषोपदर्शनेन च विवक्षाविशेषमावेद्य समयं कुर्यादिति नेतरेतराश्रयत्वम्। किञ्च-भवतो विधिवादिनस्तुल्यं चोद्यम्-परप्रतिपत्तेरप्रत्यक्षत्वात् कथं वक्तृश्रोत्रोरेकार्थप्रतिपत्तिनिश्चय इति। न चैकार्थप्रतिपत्तिनिश्चयन्तररेण समयो युक्त; तस्मात् योऽत्र भवतः परिहारः स ममापि भविष्यति। स्यादेतत्-शब्दस्य विवक्षायामसमितत्वात् कथं तया सह सम्बन्धः समयान्निश्चीयते, न ह्यत्र समयः कृतोऽन्यार्थद्योतको भवति; अप्रसङ्गात् ? नैष दोषः; विवक्षाशब्देनातत्परिवर्ती अर्थाकारो वा स्वरूपतया व्यस्तो यः स इहाभिप्रेतः; [G.704) परमार्थतस्तस्य विवक्षास्वभावत्वात्। स एवेह विवक्षाविशेषोऽभिप्रेतः । तत्रैव च समयो न स्वलक्षणे, स एव शब्देनाभिधीयते; ततस्तदाकारविकल्पोत्पत्तेः । केवला तु विवक्षा न शब्देनाभिधीयत इत्युक्तम् ॥ २६२० ।। यद्येवम्, यदि विवक्षापरिवर्तिनाऽर्थाकारेण कार्यकारणलक्षण एव सम्बन्धः शब्दस्य, तत् कथं तत्र तत्राचार्याः सामयिकं समयं वा शब्दार्थसम्बन्धमाहुः? इत्याह विवक्षावर्तिनाऽर्थेन कार्यकारणतात्मकः। शब्दानामेष सम्बन्धः समये सति जायते॥२६२१॥ तेन सामयिकः प्रोक्तस्तेन च द्योतनादतः। समयोऽप्युच्यते तेषां सम्बन्धो न तु मुख्यतः ॥२६२२॥ श्रोतृचेतसि समये सति जायते भवतीति सामयिकः। अध्यात्मादित्वात् (पा.सू.वा. ४.३.६०) ठञ् । यद्यपि तत्र भवतिः सत्तावसनो गृहीतः, तथापि परमार्थतः सत्ताजन्मनोरभेदात्तदेव भावत्वेन विवक्ष्यते। वक्तृसन्ताने च समयेन द्योतनादुपचारात् समय उच्यते; तस्य प्रतिनियतकालवर्त्तित्वेन तत्कालासम्भवात् ॥ २६२१-२६२२ ।। ननु यदि परमार्थतो वस्तुनः सम्बन्धो नास्तीत्युक्तम्, कार्यकारणतालक्षणस्तर्हि कथं भवति? इत्याह कार्यकारणभूताभ्यां वस्तुभ्यामन्य एव न। १. रोहाचशता-पा०। २. प्रत्यकृत्वात्-पा०. गा० । ३. तस्य-पान गा. ४. समयो न-पा०/ Page #195 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ५९९ कार्यकारणतायोगस्ते एव तु तथोदिते॥२६२३॥ ते एवेति कार्यकारणभूते वस्तुनी। तथोदिते इति । कार्यकारणतेत्यादिना लाघवार्थम् ॥ २६२३॥ यद्येवम्, प्रतिपुरुषप्रयोगं तयोर्भेदात् कथमभिन्नसम्बन्धप्रतीतिर्वक्तृश्रोत्रोर्भवति, तथा हि-वक्तुरेवं भवति- 'य एव समयकाले मया गृहीतोऽर्थः शब्दो वा, तेनैव तमेवार्थं प्रतिपादयामि' इति, तथा श्रोतुरप्येवं भवति– 'तेनैव तमेवायमर्थं प्रतिपादयति' इति; अन्यथा भिन्नावरोधावस्थितयोः कथं व्यवहार: स्यात् ? इत्याह ते च प्रत्येकमेकात्मरूपत्वेन जडैर्गते। - सङ्केतव्यवहाराप्तकालव्याप्तिरतो मता॥२६२४॥ जडैरिति भ्रान्तैः। गते इति गृहीते। सङ्केतव्यवहारभ्यामाप्तो व्याप्तश्चासौ कालश्चेति तथोक्तः, तस्य व्याप्तिः । कार्यकारणाभ्यामेकरूपाभ्यामिति' शेषः ॥ २६२४॥ [G.705] अथैक एव पारमार्थिकः सम्बन्धः कस्मानेष्यते, येन काल्पनिक एवेष्टः? इत्याह एकस्तु वास्तवो नैव सम्बन्ध इह युज्यते। असङ्कीर्णतयार्थानां भेदेऽसम्बन्धता भवेत्॥२६२५॥ सम्बन्धो भवन् भिन्नानां वा भवेद्? अभिन्नानां वा? न तावद्भिन्नानाम्; सर्वेषां स्वात्मनि स्थितत्वेनासङ्करात्। अभेदेऽप्येकमेव तद्वस्त्विति कस्य केन सह श्लेषो भवेत्, अतोऽसम्बन्धतता भवेत्॥ २६२५ ॥ . यत्तु समयलक्षणसम्बन्धदूषणम् “समयः प्रतिम] च" (तत्त्व० २२५३) इत्यादिना, तत्र सिद्धसाध्यतां प्रतिपादयन्नाह- . समयः प्रतिम] च प्रत्युच्चारणमेव च।। इत्याद्यतः परेणोक्तं परनीतिमजानता॥२६२६॥ समयो हि न सम्बन्धो नरधर्मतया तयोः। द्योतकः स तु तस्येति सम्बन्धः स्यान्न मुख्यतः ॥२६२७॥ प्रत्युच्चारणमेनं च न परे प्रतिजानते। .." ईशादेः प्रतिषिद्धत्वात् सर्गादौ न च तत्कृतम्॥ २६२८॥ अनिष्टापत्तिर्हि दूषणमुच्यते, न च बौद्धेन समयः शब्दार्थयोर्मुख्यः सम्बन्ध इष्टः; तस्य पुरुषधर्मत्वात् । तस्य च दूषणे सति नेष्टक्षतिः काचित् । न चान्यधर्मोऽन्यस्य सम्बन्धो भवति; अतिप्रसङ्गात्। यच्चोक्तम्-प्रत्युच्चारणमेव वा क्रियते, जगदादौर वेतिपक्षद्वयम्, तस्यानभ्युपगमादेवादूषणम्। यदाह- प्रत्युच्चारणमित्यादि। एनमिति समयम्। पर इति बौद्धाः । ईशारिति ईश्वरब्रह्मादेः ॥ २६२६-२६२८॥ यदुक्तम्="प्रत्येकं वापि सम्बन्धः" (तत्त्व० २२५४) इत्यादि, तत्राह प्रत्येकं यश्च सम्बन्धः सम्भिन्नः क्षणभङ्गतः। १. ०कारणाभ्यासैक०- पा०, गा०। २-२. जगदादयैवेति-पा०, गा०। ३. तदाह-पा०, गा०। ४. सन्निभ:- पा०। Page #196 -------------------------------------------------------------------------- ________________ ६०० तत्त्वसंग्रहे तुल्यप्रत्यवमर्शश्च भेदेऽपि न विरुध्यते॥२६२९॥ द्वितीय एवात्र पक्षः । न च भेदधीप्रसङ्गः; भेदेऽपि तुल्यप्रत्यवमर्शहेतुत्वाविरोधात्। अतोऽनैकान्तिकमेतद्, यदुक्तम्- " भिन्नश्चेद्भेदधीर्भवेत्" (तत्त्व० २२५४) इति ।। २६२९ ॥ स्यादेतत्- क्षणभङ्गोऽयमस्माकमसिद्धः, तत्कथमुच्यते-क्षणभङ्गतो भिन्न इति? आह क्रमेण जायमानाश्च धियस्तद्विषयाः स्फुटम्। तस्याप्याहुः क्रमं तासामक्रमो ह्यन्यथा भवेत्॥२६३०॥ [G.706] तस्यापति सम्बन्धस्य।क्रमममाहुः प्रतिपादयन्तीत्यर्थः । अक्रमो यन्यथा भर्वेदति। धियामिति सम्बन्धः । एतच्च विपर्यये बाधकं प्रमाणम्। प्रयोगश्च पूर्ववद् बोध्यः ॥ २६३०॥ "वक्तृश्रोतृधियोर्भदाद् व्यवहारश्च दुष्यति" (तत्त्व० २२५५) इत्यादावाह सकृदेव बहूनां तु संकेतकरणे सति। समयो नेष्यते भिन्नो नीलायेकक्षणो यथा॥२६३१॥ वक्तुरन्यो न सम्बन्धो बुद्धौ श्रोतुर्न चापरः। एकरूपा च सा यस्य द्वयोरप्यनुवर्त्तनात्॥२६३२॥ श्रोतुः कर्तुश्च सम्बन्धं वक्ता पूर्वं प्रपद्यते। पूर्वोपलब्धो यस्तेन तमेव हि करोत्यसौ ॥२६३३॥ एकाकारा यतस्तस्य वृत्ता प्रत्यवमर्शधीः। तस्माद् भिन्नेऽपि शब्दादावेकत्वं सोऽध्यवस्यति॥२६३४॥ यथा नीलादिक्षणो बहुभिर्दृश्यमानोऽपि न भिद्यते, एवं बहूनां सङ्केतकरणेऽसति न सम्बद्धो भेत्स्यति, किं पुनर्द्वयोः! सर्वेषां तुल्यप्रत्यवमर्शस्थितत्वादिति भावः। अतो न वक्तृश्रोत्रोरन्यः सम्बन्धो भवति ॥ १६३१-२६३४॥' यदुक्तम्- 'घटादवपि तुल्यं चेन सामान्यप्रतिषिद्धितः' (तत्त्व० २२५७) इत्यादि, तत्राह घटादावपि सामान्यं प्रागेव विनिवारितम्। न हि भूतगुणप्रख्या काचिदाकृतिरिष्यते॥२६३५ ।। न चास्याकृतिः सिद्धा शक्तिरब्धारणादिषु। तेषामपि हि नित्यत्वमाकृतेर्यद्यभेदिनः ॥२६३६॥ भेदे सम्बन्धदोषस्तु तदुत्पत्तौ त्वनित्यता। अतो नाकृतितो युक्ता शक्तिरब्धारणादिषु॥२६३७॥ घटादेर्व्यतिरेकेऽपि शक्तेर्दोषा इमे ध्रुवम्। अब्धारणादि तत्कार्यं नित्यमेवं प्रसज्यते॥२६३८॥ [G.707] प्रागेवेति सामान्यपरीक्षायाम्। पुनरत्रैव सङ्क्षेपेण निराकरणमाह-न होत्यादि। १. यस्मात्-गा। २. आदित्यजहादीनां-पा०; क्षितिजलादीनां-गा० । ३. कण्ठे-पा०; कार्यादिवत्-गा। ४. गुणव्यतिरिक्ता-पा०; गुणवत् व्यतिरिक्ता-गा० । Page #197 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६०१ भूतानाम् आदित्यग्रहादीनां काचित् गुणवत्त्वव्यतिरिक्ता भवता मीमांसकेन जातिरिष्यते। नापि दृश्यत्वेनेष्टा सती सा दृश्यते। अव्यतिरिक्ताऽपि न युज्यते; तेषामपि घटादीनामाकृतिस्वरूपवन्नित्यत्वप्रसङ्गात्। अथापि भिन्नाऽभ्युपगम्यते? तदा सम्बन्धाभावदोषः । भिन्नानां हि तदुत्पत्तिलक्षण एव सम्बन्धो भवेत्, ततश्च तदुत्पत्तौ सत्यां जातेरनित्यता प्राप्नोति; उत्पत्तिधर्मकत्वाद्, घटवत्। क्वचित्तु नित्यतेत पाठः । तत्रायमर्थः- यदि घटादीनां ततो जातेः सकाशादुत्पत्तिरङ्गीक्रियते, तदा घटादीनां नित्यता प्राप्नोति; नित्यं कारणस्य सन्निधानान्नित्यमुत्पत्तिः प्राप्नोतीत्यर्थः । उभयस्वभावपक्षे उभयपक्षभावी दोषः, एकत्वहानिप्रसङ्गश्च; वस्तुनः स्वभावद्वयानुपपत्तेः । एवं हि द्वे एव ते वस्तुनी कथिते स्याताम्, नैकमुभयात्मकम्। अनुभयपक्षे वस्तुत्वहानिप्रसङ्गः । एकस्य विधिप्रतिषेधायोगश्चेति वाच्यम्। इमे दोषा इति। सम्बन्धासिद्धिनित्यतादिप्रसङ्गलक्षणाः। नित्यमब्धारणादिकार्यप्रसङ्गश्चाधिको दोषः ॥ २६३५-२६३८॥ .. यदुक्तम्- "शक्तिरेव हि सम्बन्धः" (तत्त्व० २२६१) इत्यादि, तत्राह शक्तिरेव च सम्बन्धो भेदश्चास्या न चेन्मतः। शब्दार्थानां भवेदैक्यं शक्तेरव्यतिरेकतः॥२६३९॥ व्यतिरेकेऽपि सम्बन्धस्तस्यास्ताभ्यां न कश्चन। तदुत्पत्तौ न नित्यत्वं न चान्या वस्तुनो गतिः॥२६४०॥ न चान्येति । उभयानुभयस्वभावलक्षणे पूर्ववद्दोषप्रसङ्गात् ॥ २६३९-२६४० ॥ यदुक्तम्- "सम्बन्धाख्यानकाले च" (तत्त्व० २२६३) इत्यादि, तत्राह सम्बन्धाख्यानकाले तु गोशब्दादादावुदीरिते। केचित् सम्बन्धबुद्धयाऽर्थ बुध्यन्ते नापरे तथा॥ २६४१॥ यस्मात् सम्बन्धसद्भावाद् यादृशः स प्रकाशितः। . . . तावकीने तु सम्बन्धे सर्वोऽर्थमवधारयेत्॥ २६४२॥ शक्तिरेव हि सम्बन्धो नित्या युष्माभिरिष्यते। .. ‘सा चार्थबोधजनने नियताऽनवधिर्न वा॥२६४३॥ नियतानवधौ सर्वः किमर्थं नावधारयेत्। सावधावपि को हेतुः प्रकृतिश्चेत् स्वतस्तथा॥२६४४॥ संकेतग्रहणात् पूर्वं तस्य चास्मरणे पुनः। एकस्यैव प्रवृत्तं किं विज्ञानं न प्रवृत्तिमत् ॥ २६४५॥ तज्ज्ञानजन्मनियता सा हि शक्तिरवस्थिता। अथ ज्ञातैव सा शक्तिर्नियता परिकल्प्यते॥२६४६॥ ज्ञाताऽज्ञाता च भिन्ना चेन्नित्यत्वमवहीयते। १. भवेदेका-पा०, गा०। ३. न परे-पा०, गा०। २. शक्तिरव्यति०-पा०, गा०॥ ४-४. तत्र वृत्तिमत्-पा०, गा०॥ Page #198 -------------------------------------------------------------------------- ________________ ६०२ तत्त्वसंग्रहे . ऐक्ये तु किनिमितोऽयं विभाग उपवर्ण्यते॥२६४७॥ [G.708] यादृश एतत्कार्यकारणभावलक्षणस्तादृशो यस्मात् सम्बन्धोऽस्ति तस्मात् केचिद् बुध्यन्त इति युक्तं स्यात्। तस्य नियतज्ञानोत्पादकत्वेन स्थितत्वात्। भवदीये तु सम्बन्धे सर्वमयुक्तमिति दर्शयति-तावकीन इत्यादि। तथा हि-शक्तिलक्षणसम्बन्ध इष्यते, जनकं च रूपं शक्तिरुच्यते। सा च नित्यैकस्वभावत्वेनेष्टाऽर्थबोधजनने च नियता न' तस्यार्थबोधनियता सती किमनवधिरिष्टा कतिपयपुरुषावधिरहिता? आहोस्विन्न?–इति पक्षद्वयम् । प्रथमे पक्षे सर्वेषां युगपत् सर्वथा चार्थावधारणप्रसङ्गः। द्वितीयेऽपि पक्षे प्रतिनियतविज्ञानजनकस्वभावनियामको हेतुर्वाच्यः । कृतकानां हि भावानां प्रतिनियतकार्यजनकस्वभावस्य नियामकाः स्वहेतुप्रत्यया युक्ताः, न तु नित्यानामिति भावः। . स्यादेतत्-नित्यानामपि प्रकृतिरेव सा तादृशी, येन प्रतिनियतं कार्यं जनयन्ति, न सर्वम्, न हि स्वभावाः पर्यनुयोगमर्हन्तीति? एवं तर्हि यदि स्वत एव तस्यायं स्वभावः परनिरपेक्षः, तदा सङ्केतग्रहणात् पूर्वं तथा विस्मृतसङ्केतस्य तस्यैव प्रतिनियतस्य प्रतिपत्तुः सर्वदा ज्ञानप्रवृत्तिः प्राप्नोति; तज्ज्ञानजनने नियतायाः शक्तेः सदाऽवस्थितत्वात्। अथापि स्यात्-ज्ञापकत्वात् सम्बन्धलक्षणा शक्तिआता सती ज्ञानं जनयति, नांज्ञाता, तेन न भवति यथोक्तदोषप्रसङ्ग इति?.तदसम्यक्; यदि हि ज्ञाताज्ञातावस्थयोः परस्परं भेद इष्यते तदा नित्यत्वहानिः । अथाभेदः, तदा ज्ञातांज्ञातस्वभावद्वयविभागानुपपत्तिः, न ह्येकस्य वस्तुन एकपुरुषापेक्षया ज्ञातत्वमज्ञातत्वं च परस्परं विरुद्धं स्वभावद्वयं युज्यत इति ॥ २६४१२६४७॥ किञ्च–सति हि प्रतिपत्त्युपाये शक्तेफ़्तत्वं स्याद्, यावता स एव न सम्भवतिइति मन्यमानः पृच्छति किञ्च केनाभ्यपायेन विज्ञाता शक्तिरिष्यते? [G.709] अर्थापत्त्येत्यादिना परस्योत्तरं विस्तरेण तावदाशङ्कते अर्थापत्त्येति चेद् यस्मादयं न्याय इह स्थितः ॥२६४८॥ शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया॥२६४९ ॥ अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम्। अर्थापत्त्याऽवबुध्यन्ते सम्बन्धं त्रिप्रमाणकम्॥२६५०॥ तथा हि-सम्बन्धप्रतिपत्तेरयं न्यायः कुमारिलेन वर्णितः- "यस्मात् प्रथमं तावत् प्रत्यक्षेण शब्दं वृद्धं च शब्दस्याख्यातारमभिधेयं च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टालक्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति-अवधारयतीत्यर्थः । करणं कारकं कृत्वा चेष्टाया अनुमानत्वमुक्तम्। ततश्च पश्चादर्थापत्त्या द्वयाश्रिताम् शब्दार्थाश्रितां शक्तिं वेत्ति । अर्थापत्त्या तु साक्षादवबुध्यन्ते'' इति, अथोऽर्थापत्त्याऽवबुध्यन्त इत्युक्तम्। त्रिप्रमाणकमिति। प्रत्यक्षानुमार्थापत्तिलक्षणानि त्रीणि प्रमाणानि यस्याधिगमाय भवन्ति स तथोक्तः ॥ २६४८-२६५० ॥ १-१. ततश्चार्थ-पा०, गा०। Page #199 -------------------------------------------------------------------------- ________________ ६०३ श्रुतिपरीक्षा अन्यथैवेत्यादिना दूषणमाह अन्यथैवोपपन्नत्वाच्छक्तिर्बोद्धं न शक्यते। शब्दात् सामयिकाद् यस्मात् प्रतिपत्तिरनाकुला॥२६५१॥ अनेनार्थापत्तेरनैकान्तिकतामाह; विनापि नित्यसम्बन्धं प्रतिपत्तिसम्भवस्य प्रतिपादितत्वात् ॥ २६५१॥ न केवलं साधकप्रमाणाभावात् तत्कल्पना न युक्ता, प्रमाणबाधितत्वादपि न युक्तेति दर्शयन्नाह शक्तिनित्यत्वपक्षे तु संकेतादि व्यपेक्षते। न किञ्चिदिति शब्दार्थप्रतिपत्तिः सदा भवेत्॥२६५२॥ समयान्तरभावे' च कलिमार्यादिशब्दवत्। नान्यार्थबोधकत्वं स्याद् ध्वनेर्नियतशक्तितः॥२६५३॥ [G.710] प्रयोगः-ये सङ्केतापेक्षार्थप्रकाशना न ते नित्यसम्बन्धयोगिनः, यथा गाव्यादिशब्दाः । सङ्केतापेक्षार्थप्रकाशनाश्च गवादयो लौकिकवैदिकाः शब्दा इति विरुद्धव्याप्तोपलब्धिः; सापेक्षत्वस्य नित्यसम्बन्धयोगित्वविरुद्धेनानित्यसम्बन्धयोगित्वेन व्याप्तत्वात् । एतच्च प्रमाणं पश्चात् करिष्यते, अत्र तु व्याप्तिमात्रस्य प्रसाध्यते। तथा हि-शक्तिलक्षणेनार्थप्रतिपत्तिहेतुना सम्बन्धेन नित्यसम्बन्धयोगिनः शब्दा इष्टाः । सा च शक्तिर्नित्यत्वादनुपकार्येति न किञ्चित् सङ्केतादि व्यपेक्षते। ततश्च तद्भाविनी शब्दार्थप्रतिपत्तिः सर्वदा भवेत्॥ २६५३॥ नानार्थद्योतनायैव शक्तिरेका यदीष्यते। .: भिन्ना वा शब्द एकस्मिन् सकृन्नानार्थविद्भवेत्॥२६५४॥ किञ्च-सा शक्तिरेकार्थनियता वा भेवत्, नानार्थनियता वा, तत्रापि नानार्थनियमपक्षे किमेकस्य शब्दस्य नानार्थद्योतिका शक्तिरेकैव, आहोस्विदनेका-इति विकल्पाः । तत्राद्ये पक्षे यदेतद्देशकालादिभेदेन सङ्केतान्तरे क्रियमाणे सति ध्वने: शब्दस्यान्यार्थबोधकत्वं दृष्टम्, यथा-कलिमार्यादिशब्दानां द्रविडार्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनाम्, तन्न प्राप्नोति; नियतशक्तिकत्वात्, चक्षुरादिवत्। न हि चक्षुः सङ्केतवशाद् रसाधुपलम्भाय नियोगमर्हति । द्वितीयेऽपि पक्षे एकस्माच्छब्दाधुगपत् सर्वेषां पुंसां शब्दार्थप्रतिपत्तिप्रसङ्गः। तद्दर्शयति-शब्द एकस्मिन्नित्यादि ॥ २६५२-२६५४ ॥ अत्रैव दोषान्तरमाह अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थितेः। तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भवेत्॥२६५५॥ तस्मिन् संकेतसापेक्षा शक्तिश्चेत् परिकल्प्यते। ननूपकार्यपेक्ष्येत नोपकार्या च साऽचला॥२६५६॥ तस्मिन्निति अर्थबोधे। सेति शक्तिः। अचलेत नित्या। अयं चानुपकार्यत्वे हेतुः । ॥ २६५५-२६५६॥ १-१.केवलसाधक०-पा०, गा० । २.समर्थान्तर०-पा०, गा० । ३.शब्दस्यापार्थ-पा०, गा० । ४. द्रविदार्य-पा०। । Page #200 -------------------------------------------------------------------------- ________________ ६०४ तत्त्वसंग्रहे अभ्युपगम्यापि सङ्केतसापेक्षत्वम्, दोषान्तरमाह अर्थद्योतनहेतोश्च संकेतस्य नराश्रयात्। शक्तावनरजन्यायामपि मिथ्यात्वसम्भवः ॥ २६५७॥ अपि नामासङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णो भवता, तत्र यथा क्वचित् तैः प्रयुक्ताः सङ्कीर्यन्ते शब्दाः, तथा सर्वार्थसाधारणाः सन्तो वैदिकाः [G.711] क्वचित्तैरिच्छावशात् संमिताः किं न सङ्कीर्येरन्; तेषां पुंसां तत्त्वापरिज्ञानात् ! तथाहीच्छावशात् समयः, सा च तेषामतत्त्वविदां स्वातन्त्र्येण प्रवर्त्तमाना केन नियम्येत। ततश्च स्वतन्त्रेच्छाभावी समयोऽपि स्वैरी वैरी च किमिति विरुद्धमर्थं परिहरेत् !॥ २६५७॥ नानार्थद्योतनशक्तिपक्षमभ्युपगम्य, दोषान्तरमाह नानार्थद्योतने शक्तिर्भवत्वेकस्य हि ध्वनेः। नाग्निहोत्रादयस्त्वर्थाः सर्वे सर्वोपयोगिनः॥ २६५८॥ . तदिष्टविपरीतार्थद्योतनस्यापि सम्भवात्। । . नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थका ॥ २६५.९॥ . यद्यपि शब्दानां नानार्थप्रतिपादनसामर्थ्यमस्ति, न त्वर्थानां सर्वार्थक्रियाकारित्वम्; प्रतिनियतत्वात् कार्यकारणभावस्य। अन्यथा हि न कश्चिद्विघाती स्याद्, अविघाती वा। ततश्च प्रतिनियतार्थक्रियासाधनेऽर्थे प्रतिपिपादयिषिते सति सर्वार्थसाधारणस्य शब्दस्येष्टार्थविषयमेव समयं समयकृत् करोतीति कुत एतल्लभ्यम् ! तस्मान्मिथ्यात्वसम्भवान्नित्यसम्बन्धकल्पा व्यथैव ॥ १६५८-२६५९॥ पुनरप्यानर्थक्यमस्य दर्शयन्नाह संकेते च व्यपेक्षायां नित्यसामर्थ्यलक्षणः। किमकारण एवायं सम्बन्धः, परिपोष्यते॥३६६०॥ सिद्धोपस्थायिनस्तस्य न हि कश्चित् समीक्ष्यते। संकेते' व्यतिरेकेण' व्यापारोऽर्थावबोधने॥ २६६१॥ यदि सत्तामात्रेण सम्बन्धोऽर्थप्रतीतिहेतुः स्यात्, तदा सङ्केतानभिज्ञस्यापि स्यादित्यवश्यं समयापेक्षिता तस्येष्टव्या। ततश्च समयस्याप्यर्थप्रतीतिहेतुत्वेऽङ्गीक्रियमाणे स किमकारणं सिद्धोपस्थायी नित्यसम्बन्धोऽपरः पोष्यते! तथा हि-इयानेव सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्, तच्चेत् समयेन क्रियते तदा किमपरनित्यसम्बन्धकल्पनया। न चापि तस्यानाधेयातिशयस्य काचिदपेक्षेति शतशश्चर्चितम् । अदृष्टसामर्थ्यस्य च हेतुत्वकल्पने हन्त 'हरीतकीं प्राप्य देवता विरेचयन्ति' इति किं न कल्प्येत! ॥ २६६०-२६६१ ॥ [G.712] तथा हीत्यादिना सम्बन्धस्य तामेव व्यापारासिद्धिं दर्शयति तथा हि व्यवहारोऽयं न दृष्टः समयं विना। तस्मात् सम्बन्धसिद्धिश्चेत्यनर्थेयं परम्परा ॥ २६६२॥ तस्मादिति सङ्केतात् । अनर्थेयं परम्परेति । अदृष्टसामर्थ्यस्य हेतुत्वकल्पनेऽनवस्था१. शक्तावितर०-पा०, गा०। २-२. सङ्केतव्यति०- पा०, गा०। Page #201 -------------------------------------------------------------------------- ________________ ६०५ श्रुतिपरीक्षा दोषात् । तथा हि-सम्बन्धेऽपि कल्पिते पुनरपि कस्मादपरमदृष्टसामर्थ्य हेत्वन्तरं न कल्प्येत, अदृष्टसामर्थ्येनाविशेषात्, एवं पुनरपि–इति महत्यनर्थपरम्परा जायेत ॥ २६६२ ।। नरेच्छामात्रसम्भूतसंकेतादपि केवलात्। युज्यते व्यवहारश्च ततो योगो न सिध्यति॥२६६३॥ एवं बाधकस्य प्रमाणस्य व्याप्तिं प्रसाध्य नरेच्छेत्यादिनाऽर्थापत्तेरनैकान्तिकत्वं पूर्व प्रतिपादितमुपसंहरति। योगो न सिध्यतीति। नित्य इति शेषः ॥ २६६३॥ एवं च कृत्वा यच्चेदमुक्तम्- 'सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः' (तत्त्व० २२७२) इत्यादि, तत्परस्परपराहतमुक्तमिति दर्शयति अन्यथाऽनुपपत्तिस्तद्वयवहारस्य शङ्कयते। अतीन्द्रियश्च योगोऽतो न नरैरवगम्यते ॥ २६६४॥ . सर्वेषामनभिज्ञत्वात् पूर्वपूर्वाप्रसिद्धितः। न' सिद्धो योग इत्येवं किमसौ परिकल्प्यते॥२६६५॥ यदि हि सर्वेषामनभिज्ञत्वम्, कथं तर्हि पूर्वपूर्वतोऽनभिज्ञत्वात् सम्बन्धप्रसिद्धिर्भवेत्, न ह्यन्धपरम्परा परेषां रूपविशेषोपदेशाय प्रभवति! तथोक्तं शाबरभाष्ये "नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (मी० द०, शा० भा० १.१.२) इति। स्यादेतद्-प्रत्यक्षदर्शित्वात् सर्वेऽनभिज्ञा उच्यन्ते, न तु सर्वथा परिज्ञानाभावात्, शाब्दव्यवहारान्यथानुपत्त्या तु प्रमाणेन पूर्वपूर्वेषां वृद्धानामभिज्ञत्वमस्त्येवेति ? नैतदेवम्; यतोऽन्यथाऽपि सङ्केताच्छाब्दो व्यवहार: प्रवर्तित इति दर्शितमेतत्। 'न नाम दर्शितम्, तथापि सन्दिग्धमेतत्-किमसौ नित्य आहोस्विदनित्य इति? अतएवाह-शङ्कयत इत्यादि। तथा हि-अर्थापत्त्या सम्बन्धमात्रास्तित्वं प्रतिपाद्यते, न तु विशेषः, तेन सह प्रतिबन्धासिद्धेरित्यभिप्रायः । अत एवानुमानान्नार्थापत्तेर्भेदः । [G.713] स्यादेतत्-नानित्यस्यार्थप्रतिपादनहेतुत्वं दृष्टम्, न च युक्तमिति पूर्वं प्रतिपादितम्, अतोऽसामर्थ्यान्नित्यं सिध्यतीति? तदेतन्नित्येऽपि समानमसिद्धं च । तथा हि-नित्यस्यापि सम्बन्धस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टमिति समानम्, हस्तकम्पादीनामनित्यत्वेऽपि प्रतिपादकत्वं दृष्टमित्यदृष्टमसिद्धम्।अत एवायुक्तत्वमसिद्धम्। नित्यस्य चक्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति तस्यैवायुक्तमिति यत् किञ्चिदेतत् ॥ २६६४-२६६५॥ एवमार्थपत्तेरनैकान्तिकत्वमुपसंहृत्य बाधकं प्रमाणमुपसंहरति तद् गवाश्वादयः शब्दा नित्यसम्बन्धयोगिनः। सङ्केतसव्यपेक्षत्वान्नैव गाव्यादिशब्दवत्॥२६६६॥ तदिति तस्मात्। नित्यसम्बन्धयोगिन इति। नेति सम्बन्धः । प्रयोगरचना तु पूर्वमेव दर्शिता ॥ २६६६॥ १. ०मनभिज्ञातात्-जै०। २. नेति किलार्थे। ३-३. प्रवर्तेत एतन्न नाम दर्शितं.-पा०, निश्चितं-गा। ४. किञ्चिदिति-पा०, गा०। Page #202 -------------------------------------------------------------------------- ________________ ६०६ तत्त्वसंग्रहे ननु च गाव्यादिशब्दानामसाधुत्वानैव वाचकत्वमिष्टं परेणेत्यसिद्धो दृष्टान्तः । तथा चोक्तं कुमारिलेन "गोशब्देऽवस्थितेऽस्माकं तदशक्तिजकारितात्। गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी॥" . (श्रो० वा०, श० नि० २७६) इति। अयमस्यार्थ:-गोशब्दे साधौ वाचके सति या गाव्यादेरसाधोः प्रयोगात् गोबुद्धिर्भवतीत्युच्यते, न सा तत एव भवति, किं तर्हि ? मूलम् प्रधानं साधुगोशब्दमनुसृत्य। तदशक्तिजकारितादिति, गाव्यादेरिति सामानाधिकरण्येन सम्बन्धः । तस्मिन् गोशब्दे साधौ पुरुषस्योच्चारयितुमशक्तिस्तदशक्तिः, ततो जातो यस्ताल्वादिव्यापारः स तथोक्तः, तेन कारितो गाव्यादिशब्दः । पुरुषस्य प्रयोज्यस्य गाव्यादिशब्दं कुर्वतः प्रयोजकत्वेन विवक्षितं यत् तस्य । तथा भर्तृहरिणोक्तम् "अम्बाम्बेति यथा बाल: शिक्ष्यमाणः प्रभाषते। . . अव्यक्तं तद्विदां तेन व्यक्तेर्भवति निश्चयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोऽनुमीयते ॥" .. . (वा०प० १.१५२-५३) इति। अत इदमाह गोशब्देऽवस्थिते योग्ये तदशक्तिजकारितात्। गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी॥ २६६७॥ तन्नैवमित्यादिना प्रतिविधते- . तन्नैवम्; शनकादीनां संस्कृतानवबोधनात्। मूलशब्दानुसारेण . कथमर्थगतिर्भवेत्॥२६६८॥ तस्माच्छब्दार्थसम्बन्धो नित्यो नाभ्युपगम्यते। स तु सामयिको युक्तः सर्वथा तस्य सम्भवात्॥२६६९॥ [G.714] शनकादीनामिति कैवर्तकादीनाम् । आदिशब्देन म्लेच्छादीनां ग्रहणम्। तथा हितेषां प्रत्युत संस्कृतेनैव शब्देनार्थे प्रतिपाद्यमाने व्यामोह एव भवति, अतो न मूलशब्दानुसारिणी युक्ताऽर्थगतिः ॥ २६६८-२६६९॥ ___ यदुक्तम्- 'देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत्' (तत्त्व० २२७६) इत्यादि, तत्राह देशोत्सादकुलोत्सादरूपो यः प्रलयो भवेत्। यो वाऽव्याहतबौद्धेष्टो ब्रह्मादेरपि शङ्कयते॥ २६७०॥ तस्मिन् सम्भाव्यते वेदे ध्वस्तमूला मतिः परा। २-२. पाठोऽयं पा०, गा० पुस्तकयो स्ति। १. ०शक्तिजकारित्वात्-जै०। ३. अवाश्वेति-पा०, गवाश्वेति-गा०। Page #203 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६०७ मिथ्यामोहमदादिभ्यो विपरीता च कल्पना॥२६७१॥ अन्य एव भवेद् वेदः प्रतिकञ्चकतां गतः। इत्यप्याशङ्कयते यावद् बाधकं न प्रकाश्यते॥२६७२॥ एवं मन्यते-नैवास्माभिरपि शब्दोच्छेदात्मकः प्रलयो वर्ण्यते, नाप्यनादिपुरुषः सृष्टिसंहारकारकः, किं तर्हि ? सर्वमेव जगदनादि, व्यवहारोऽप्यनादिवासनोद्भूतविकल्पपरिनिष्ठतः शाब्दः प्रवर्तत इति; किन्तु योऽयं भवता देशोत्सादादिरूपप्रलयो वर्णितः, यश्च बौद्धैरन्यम्बुवायुसंवर्तनीयस्वभावः पर्यन्ततस्त्रिसाहस्रमहासाहस्रलोकधातुमर्यादोऽधस्ताद्वायुमण्डलावधिरुपरिष्टाद् यथाक्रमं प्रथमद्वितीयतृतीयध्यानपर्यन्तः, सोऽयं प्रमाणेनाबाधित्वादव्याहतोऽशक्यनिषेधत्वाद् ब्रह्मादेरपि शङ्कयते । अतोऽस्मिन् द्विविधेऽपि प्रलये वेदस्य ध्वंस: सम्भाव्यते, विपरीतार्थकल्पनं च। तथा चान्य एवायं वेदः प्रतिकञ्चकताम्=तत्प्रतिभासतां गतः-इत्याशङ्का न निवर्त्तते यावद् बाधकं प्रमाणं नोच्यते भवतेति ॥ २६७०-२६७२ ।। स्यादेतद्-अस्त्येव बाधकं प्रमाणम्। तथा हि-इदानीं तावत् सर्वत्र देशे पुरुषैर्न वेदस्य पाठादेरन्यथात्वं शक्यते कर्तुम्, अत: 'कालान्तरेऽपि तथाभूत्, भविष्यति च' इत्यध्यवस्यामः? इत्यत एतदाशङ्कयाह अन्यथाकरणेच्छायामपि वर्तेत न ध्वनिः। तथैव यदि वाञ्छा वा नृणां जायेत नान्यथा॥ २६७३॥ शङ्कयेतायं तथा वेदो न ग्रन्थार्थान्यथात्मकः। अन्यथेच्छाप्रवृत्तौ तु नाशङ्का विनिवर्त्तते ॥२६७४॥ [G.715] यदि.हि सत्यामन्यथाकरणेच्छायां वेदध्वनिरन्यथा न प्रवर्तेत, अन्यथाकरणेच्छा चोत्पादयितुं न शक्यते, तदा वेदपाठादेरन्यथात्वकरणाशक्तिः पुंसां सिध्येत्। तत्रापि न सर्वपुंसां सिध्यति; अदर्शनमात्रस्याप्रमाणत्वात्, पुरुषाणामतिशयदर्शनाच्च । यावता शक्यते "शं नो देवीरभिष्टये' इत्यादेर्वेदवाक्यस्य पाठोऽन्यथापि कर्तुम्, अर्थो वा व्याख्यातुम्। तथा हि- मीमांसक-निरुक्तकारादयो बहुधा वेदार्थं विशंसन्तो दृश्यन्ते। तस्मान्न शङ्कानिवृत्तिः ॥ २६७३-२६७४॥ यदुक्तम्- "न च क्रमस्य कार्यत्वम्" (तत्व०२२८७) इत्यादि परिहारोपवर्णनम्, तत्राह न च सर्वैः क्रमः पुम्भिः पूर्वसिद्धः प्रगृह्यते। स्वातन्त्र्येणापि कुर्वन्ति पदवाक्याक्षरक्रमम्॥२६७५॥ अन्यथा कृतकः कश्चित् स्याद् ग्रन्थो वेदवन्न ते। अनर्थग्रन्थमात्रेऽपि ध्वस्ता कृतिरतस्तथा॥ २६७६ ॥ यथैवास्य परैरुक्तस्तथैवैनं विवक्षति। इत्येषाऽनियतिस्तन्न सम्बन्धवदनादिता॥ २६७७॥ . पदानि च वाक्यानि चाक्षराणि चेति तथोक्तानि, तेषां क्रम इति विग्रहीतव्यम् । १. रुप... टात्– पा०। २. सा-पा०, गा०। ३. पुंस:- पा०, गा०। ४. सर्वसिद्ध:- पा०. गा० । Page #204 -------------------------------------------------------------------------- ________________ ६०८ तत्त्वसंग्रहे अनर्थग्रन्थमात्रेऽपति। कृतिर्ध्वस्तेति सम्बन्धः । अविद्यमानोऽर्थो यस्य ग्रन्थस्यासौ, दश दाडिमादिवाक्यवदनर्थः, वेदविरुद्धार्थो वाऽनर्थो बौद्धदिसिद्धान्तवत्, अनर्थश्चासौ ग्रन्थश्चेति तथोक्तः । मात्रशब्देन व्याप्तिं दर्शयति । कृति:करणम्। तथैत वेदवत्। अनियतिरिति अनियमः। एष नियमो न स्यादिति यावत्। तदिति तस्मात् ।। २६७५-२६७७ ॥ यदुक्तम्- 'परेणोक्तान् ब्रवीमीति" (तत्त्व० २२९०) इत्यादि, तत्राह परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी भवेत्। तुल्यप्रत्यवमर्शाद्धि विभ्रमात् कर्मभेदवत्॥ २६७८ ॥ कर्मभेदवदिति सप्तम्यन्ताद् वतिः। अनेनैकप्रत्यवमर्शस्य विपक्षसम्भवोपदर्शनादनैकान्तिकतोक्ता भवति ॥ २६७८ ॥ [G.716 ] स्यादेतद्, विभ्रमवत्वमस्य कथं सिद्धम् ? इत्याह परेणोक्तास्तु नोच्यन्ते वैलक्षण्यात् स्वरादिभिः। . न च व्यञ्जकधर्मोऽयं वर्णात्मत्वेन दर्शनात्॥ २७६९॥ ततः प्रतिनरं वर्णा भिन्ना दृष्टा घटादिवत्। अतो भेदे सुविस्पष्टे तच्चिद्रं किं निषिध्यते॥२६८०॥ . स्वरादिभिरिति उदात्तदिभिः । आदिशब्देन द्रुतमध्यविलम्बितादिपरिग्रहः। न च व्यञ्जकधर्मोऽयमिति स्वरादिः । कुतः? वणात्मत्वेन तस्य स्वरादेर्दर्शनात्, सिद्धत्वादित्यर्थः । तच्चिह्नमिति। तस्य वर्णभेदस्य चिह्न तच्चिह्नम्, तत् किमिति निषिध्यते "न चान्यच्चिह्नमस्ति वः" (तत्त्व०२२९०) इत्यने ॥ २६७९-२६८०॥ "जात्या यथा घटादीनाम्" (तत्त्व० २२९१) इत्यादावाह प्राक् च जात्या घटादीनां व्यवहारोपलक्षणम्। निषिद्धं तदसत्त्वेन व्यक्त्या च तदयोगतः ॥२६८१॥ प्रागिति सामान्यपरीक्षायाम्। तदसत्त्वेनेति तस्या जातेरसत्त्वेन । सत्यपि सत्त्वे व्यक्त्या घटादिलक्षणया सह तस्या जातेरनुपकार्याया अयोगतोऽसम्बन्धादयुक्तं' तया व्यवहारोपलक्षणम् ॥ २६८१॥ तेन जातिद्वारेण तदेतत् समुपकल्पितं तत् सर्वमसङ्गतमिति दर्शयति ताल्वादिजातयस्तस्मात् सर्वपुंस्वव्यवस्थिताः। नातो वक्ता ध्वनींस्ताभिरुपलक्ष्य' निरस्यति॥२६८२॥ यदुक्तम्- "तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व० २२९३) इत्यादि, तत्राह तन्न तज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः। यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥२६८३॥ तदिति तस्मात् ॥ १६८३ ।। यदप्युक्तम् - "तत्र ताल्वादिसंयोगे' (तत्त्व० २२९४) इत्यादि, तत्राह १ धान्यनं.-.. २. ०रुप....क्ष्य-पा०। Page #205 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६०९ तन्न ताल्वादिसंयोगविभागक्रमपूर्वकम्। ध्वनीनामानुपूयं ते जात्या चोभयनित्यता॥ २६८४॥ तदिति तस्मात् ॥ २६८४ ॥ [G.717 ! यदप्युक्तम्- "यथैव भ्रमणादीनाम्" (तत्त्व० २२९५) इत्यादि, तत्र भ्रमणादीनमित्यादिना दृष्टान्तासिद्धिमाह यथा न भ्रमणादीनां भागाः जात्युपलक्षिताः। क्रमानुवृत्तिरेवं नो ताल्वादिध्वनिवर्णभाक्॥२६८५॥ जातेर्निरस्तत्वादिति भावः ॥ २६८५ ॥ यदुक्तम्- "व्यक्तीनामेव वा०" (तत्त्व० २२९६) इत्यादि, तत्राह व्यक्तीनामपि नो सौक्ष्याजातिधर्मावधारणम्। यदुक्तम्-"तद्वशेन च०" (तत्त्व० २२९६) इति, तत्राह तद्वशेन न वर्णानां व्यापित्वेऽपि क्रमग्रहः ।। २६८६ ।। यदप्युक्तम्- "एवं ध्वनिर्गुणान्" (तत्त्व० २२९७) इत्यादि, तत्रोच्यते तन्न ध्वनिगुणान् सर्वानित्यत्वेन व्यवस्थितान्। वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ।। २६८७॥ यदुक्तम्- 'तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व० २२९३) इत्यादि, तत्राभ्युपगम्य जातिदूषणमाह- . . . अन्यच्च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः। यावद्वर्ण ' प्रवर्तन्ते व्यक्तयो वा तदन्विताः॥२६८८॥ इति व्यञ्जकसद्भावान्नित्यं शब्दोपलम्भनम्। . अतो व्यक्तिक्रमात्माऽपि युक्तो वर्णक्रमो न ते॥२६८९॥ . अयं च निपातसमुदायो वाक्योपन्यासे द्रष्टव्यः । इतिशब्दो हेतौ। तेनायनर्थो भवतियस्माज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः स्थिताः, तेन* नित्यव्यक्तिस्थितत्वात् शब्दोपलम्भो नित्यं प्राप्नोति। व्यक्तेः क्रमाभावात् तदात्मा शब्दक्रमोऽपि न युक्तः । तद्युक्तमेवोक्तम्व्यक्तमेवानुपूर्व्यमिति ॥ २६८८-२६८९॥ तत्र जातिव्यक्त्योः सम्बन्धमभ्युपगम्य दोषमाह व्यक्तिसम्बद्धरूपाणां जातीनां च व्यवस्थितौ। व्यक्तीनामपि . नित्यत्वं दुर्वारमनुषज्यते ॥ २६९० ॥ जातिसम्बन्धरूपाणां व्यक्तीनां वाऽनवस्थितौ । . जातीनामप्यनित्यत्वमकामस्यापि ते भवेत् ॥ २६९१॥ १. ०मानुपूव्ये-जै० पुस्तके पाठा० । २-२. पा०, गा० पुस्तकयो स्ति। ३. भागजात्यु०- जै०। ४. पा०, गा० पुस्तकयो स्ति * इत आरभ्य २७०५तम कारिकाव्याख्यानं यावत्, अस्माकं त्रिष्वपि आदर्शपुस्तकेषु तत्र तत्र बहूनि वाक्यानि त्रुटितानि दृश्यन्ते। तान्यस्माभिभोटभाषानुवादबलेन संस्कृत्येह स्थापितानि- इति ध्येयं विद्भिः। ५. वा व्यस्थितो-पा०. गा० । Page #206 -------------------------------------------------------------------------- ________________ ६१० : तत्त्वसंग्रहे [ G. 718) द्विष्ठत्वात् सम्बन्धस्य, जातीनां नित्यत्वाभ्युपगमाच्च तत्सम्बन्धस्वभावानां व्यक्तीनामपि नित्यत्वं प्राप्नोति; अन्यथा हि जातीनां तत्सम्बन्धस्वरूपता न स्यात्। तथा व्यक्तीनामनित्यत्वाभ्युपगमात् तत्सम्बन्धस्वरूपाणां जातीनामप्यनित्यत्वं प्राप्नोति। तर्हि तत्सम्बन्धिनां च स्वरूपेण व्यक्तीनामनित्यता सेत्स्यति यदि तत्सम्बन्धादीनां जातीनामप्यनित्यता भवेत् । अन्यथा हि द्वितीयसम्बन्धिन्यविकले सति न युक्तमपरस्य वैकल्यम्; सम्बन्धस्वभावहानिप्रसङ्गात् ॥ २६९०-२६९१॥ दूषणान्तरं पूर्वोक्तं वारयन्नाह अभिव्यक्तेरयोगे च पुरस्तादुपपादिते। . इत्थं प्रतीयमानाः स्युवर्णास्ते नावबोधकाः ॥ २६९२॥ इति षष्ठ्यन्तः ॥ २६९२॥ यदुक्तम्- "कालश्चैको विभुर्नित्यः' (तत्त्व २२९९) इत्यादि, तत्राह कालोऽप्येको विभुर्नित्यः पूर्वमेव निराकृतः। .. वर्णवत् सर्वभावेषु व्यज्यते न च केनचित ॥ २६९३॥ वर्णेषु व्यज्यमानस्य नास्य प्रत्यायनाङ्गता। . अन्याविशेषान्नान्यत्र सद्भावाच्चास्य नित्यता॥२६९४ । तदानुपूर्वी वर्णानां ह्रस्वदीर्घप्लुताश्च ये। कालस्य प्रविभागास्ते न युक्ता ध्वन्युपाधयः ॥ २६९५॥ तस्मान्न पदधर्मोऽस्ति नित्यस्ते कश्चिदीदृशः। तेनानित्यं पदं सिद्धं वर्णानित्यत्ववादिनाम्।।२६९६ ॥ परधर्मेऽपि चाङ्गत्वं भवेदश्वजवादिवत्। यदि व्यक्तिः प्रकल्प्येत व्यञ्जकैः प्रत्ययैरिह॥ २६९७॥ .. पूर्वमेवेति षट्पदार्थपरीक्षायाम्। व्यज्यते न च केनचिदिति । असत्त्वादेव, सत्त्वेऽपि नित्यस्य व्यक्तेर्निराकृतत्वात्। अन्याविशेषादिति । [G.719] अन्यस्मादविशेषो अन्याविशेषः । तथा हि- बीजाङ्करलतादिषु यो व्यज्यते कालस्यात्मा, ततस्तस्य वर्णेषु व्यंज्यमानस्य कालात्मनो न कश्चिद् विशेषोऽस्ति; एकस्य सद्भावात्, अन्यथा अनेकत्वप्रसङ्गः । अन्यत्र सद्भावात् तस्य नित्यतेति चेत् ? अन्यस्यायोगादिति चिन्त्यते। दिति तस्मात् । न युक्ता इति। कालस्यासत्त्वात्। सत्त्वेऽप्यभ्युपगतमविभागत्वमिति । "परधर्मेऽपि०" (तत्त्व० २३०२) इत्यादावाह- परधर्मेऽ पीत्यादि। शेषं सुबोधम् ॥ २६९३-२६९७ ॥ नित्यतायां तु सर्वासामर्थापत्तिरपाकृता। अर्थप्रतीतिरूपत्वमनित्येषु हि साधितम् ॥ २६९८ ॥ यो यद्विवक्षासम्भूतविवक्षान्तरतस्तत: । १. प्रतायमानाः-पा०, गा०। २. व्यक्त्यन्तस्य-पा० . ३. युज्यते-जै०। ४. नाङ्गत्वं-गा। ५. पाठोऽयं भोटभाषानवादे नास्ति। ६. स्थित:-पा०। Page #207 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६११ वर्ण उत्पद्यते तस्य श्रुतिस्तत्समनन्तरम् ॥ २६९९॥ अर्थापत्तिरपाकृतेति । "तथा हि हस्तकम्पादेः" (तत्त्व० २६१६) इत्यादिना व्यभिचारस्य बाधकस्य च प्रमाणस्य वर्णनात् । अनित्येषु अर्थप्रतीतिरूपत्वं साधितमिति सामान्येन प्रतीतावत्यन्ताभेद इति एवं प्रतिपदं भिन्नत्वात् विशिष्टानुपूर्वीका अनित्या वर्णाः मदो दमः, सरो रस इत्यादौ प्रतीतिभेदनिबन्धनयुक्ताः । न तु नित्याः, तेषां सर्वत्रैकरूपत्वात् । न चानुपूर्व्य तेभ्यो व्यक्त्यन्तरमित्येत् सर्वं प्रतिपादयन्नाह- यो यद्विवक्षेत्यादि । अयमत्र तावत् समुदायार्थ:वक्तृसन्ताने प्रतिवर्णं तत्समुत्थापकानि ज्ञानानि पूर्वपूर्वसमनन्तरप्रत्ययजन्यानि विवक्षातो भवन्ति, ततश्च वर्णाः, ते च श्रोतृसन्तनिपूर्वपूर्ववर्णग्राहिविज्ञानसहकारिणः स्वविषयाभिज्ञानानि क्रमवर्तीनि जनयन्ति, साक्षात्, ततश्च स्वस्वविषयां स्मृतिं क्रमभाविनीं जनयन्ति [ G. 720 ] पारम्पर्येण, ततश्च वक्तृसन्तानभावीनि स्वसमुत्थापकानि ज्ञानान्यपेक्ष्य तेषां जन्यता, श्रोतृसन्तानभावीनि तान्यपेक्ष्य हेतुता, सैव तेषामानुपूर्वी, नान्या। कारणकार्यभेदाच्च प्रतिपदं वर्णानां भिन्नस्वभावत्वात् सरो रस इत्यादौ प्रतीतिभेदो युज्यते, न तु नित्यानाम्; तेषां सर्वदा सर्वत्रैकरूपत्वात्। नाप्यानुपूर्वी तेभ्योऽर्थान्तरभूतेष्टा; अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरित्यभिप्रायः। अवयवार्थस्तूच्यते-वर्ण उत्पद्यत इति सम्बध्यते । सदा सम इतत्यादौ सकारादेः परोऽकारादिः, सकारविवक्षा सम्भूतविवक्षान्तरतस्ततः उत्पद्यते। यस्य सकारादेर्विवक्षा यद्विवक्षा, ततः सम्भूतं यद्विवक्षान्तरं तत्तथोक्तम् । एतदुक्तं भवति-वक्तसन्ताने पूर्वपूर्ववण'समुत्थापकविवक्षासम्भूतं यदुत्तरोत्तरं विवक्षान्तरम्, तत उत्तरोत्तरो यो वर्ण उत्पद्यते स स्मृति कुरुतइति वक्ष्यमाणेन सम्बन्धः । एवं तावद् वक्तृसन्तानवर्तिसमुत्थापकविवक्षावशाद् वर्णानां च जन्यत्वं प्रतिपाद्य श्रोतृसन्तानवर्त्तिज्ञानं प्रति कारणत्वं प्रतिपादयति-तस्येति। य इति यो निर्दिष्टः स सम्बध्यते । तस्य श्रुतिरुत्पद्यत इति सम्बन्धः । समनन्तरमिति अव्यवधानेन । एवं श्रोतृज्ञानहेतुत्वं प्रतिपाद्य साम्प्रतं स्मृतिहेतुत्वं प्रतिपादयति- पूर्ववर्णविदुद्भूतसंविनातिद्रुतश्रुतिः । सोऽपेक्ष्य तत्स्मृतिं पश्चात् कुरुते स्मृतिमात्मनि॥ २७००॥ पूर्ववर्णानां वित्-ज्ञानम्, तेन उद्भूता संवित्=अनुभवो यस्य स तथोक्तः । नातिद्रुतश्रुतिरिति । द्रुतश्रुतेः स्मृतिजननासमर्थत्वात्। स इति। उत्तरोत्तरो वर्णस्तु तत्स्मृतिम् = पूर्वपूर्वस्मृतिम्, अपेक्ष्य तत्सहकारेणेत्येतत्, स्मृतिम्= स्वस्वविषयाम् ॥ २७०० ॥ तत्समुत्थापकग्राहिज्ञानानि प्रति जन्यता। हेतुता वाऽनुपूर्वीयं वर्णेषु पुरुषाश्रया।। २७०१॥ अत: प्रतिपदं भिन्ना वर्णा इति परिस्फुटम्। दमो मदो लता ताल इत्यादिक्रमभेदतः ॥ २७०२॥ ईदृशेन क्रमेणैते त्वर्थभेदोपपादकाः। . समुत्थापकानि च ग्राहीणि चेति द्वन्द्वः । तेषां वर्णानाम्, तानि वा समुत्थापकग्राहीणि= Page #208 -------------------------------------------------------------------------- ________________ ६१२ तत्त्वसंग्रहे तत्संग्राहीणि इति, पश्चात् तत्पुरुषः कर्मधारयो वा । समुत्थापकान्यपेक्ष्य जन्यर्तेति । हेतुग्राहीण्यनुभवस्मृतिज्ञानरूपाण्यपेक्ष्य हेतुर्तेति ॥ स्फोटवादखण्डनम् - एवमानुपूर्वीमर्थान्तरभूतां निराकृत्य वैयाकरणाद्युपकल्पितं ध्वनिभ्योऽर्थान्तरभूतं वाचकं शब्दात्मानं स्फोटमधुना निराचिकीर्षुराह अत एव निरर्थेह स्फोटस्यापि प्रकल्पना ॥ २७०३ ॥ सार्थप्रतिपत्त्यर्थ शाब्दिकैः परिकल्पितः । वर्णा एव च तच्छक्ता इत्यनर्थाऽस्य कल्पना ॥ २७०४ ॥ [ G. 721 ] तत्र किमयं स्फोटात्मकः प्रत्यक्षेण सिद्ध: ? उतादृश्यानुमानेन ?; तत्रापि नित्यो वा कैश्चिद्वैभाषिकैः कल्पित इव ? अनित्यो वा ?; तथैव कश्चिन्निरवयवी वा ? अवयवी वा स्याद् ? -- इति परीक्षितव्यः । तत्र न तावत् प्रथमः पक्ष इति दर्शयति- दृश्यस्यादृष्टितश्चास्य नास्तिताऽध्यवसीयते । न हि वर्णेभ्यो व्यतिरिक्तो निरवयवोऽपरः शब्दात्मा श्रोतुश्चेतसि प्रतिभासमानः समालक्ष्यते; यत उपलब्धिलक्षणप्राप्तस्यानुपलब्धिस्वभाव:, तस्मात् प्रत्युत तस्य नास्तिता सिध्येत् । अथ द्वितीय: पक्ष: ? तथापि भावधर्मो वा हेतुर्भवेद्, अभावधर्मो वा, उभयधर्मो वा - इति विकल्पाः । आद्ये पक्षे स्फोटाख्यधर्मिधर्मो वा हेतुर्भवेत्, अन्यधर्मिधर्मो वा । तंत्र तस्यैव स्फोटाख्यस्य धर्मिणोऽसिद्धत्वात् तस्य धर्मस्याप्यसिद्धत्वान्न तद्धर्मस्तावद्धेतुः । अन्यधर्मोऽपि न हेतुः; अपक्षधर्मत्वात् । यथा 'अनित्यत्वसाध्ये शब्दे चाक्षुषत्वम्' । अभावधर्मोऽपि न भवति; तस्य विपरीतसाधकत्वात् । उभयधर्मोऽपि न भवति; तस्य व्यभिचारित्वात् । स्वभावहेतोर्वा तस्य सिद्धिर्भवेत् ? कार्यहेतोर्वा ? न तावदाद्यः पक्षः; तस्यातीन्द्रियत्वात् तत्स्वभावासिद्धेः। सिद्धौ वा व्यर्थो हेतुः पर्येषणे, यत्तत्स्वभावस्य सिद्धत्वात्, तदर्थत्वाच्च प्रयासस्य । नापि द्वितीयः पक्षः; अतीन्द्रियेण सह कार्यकारणभावसिद्धेः । अथापि स्यात् - यथा श्रोत्रादिज्ञानस्य कादाचित्कत्वेन कारणन्तरसापेक्षत्वसिद्धौ सामर्थ्याच्छ्रोत्रादेरिन्द्रियस्य सिद्धिर्भवति, तथाऽत्राप्यर्थप्रतीतिं धर्मिणीं कृत्वा, वर्णाविशेषेऽपि सरः, रसः— इत्यादावर्थप्रतीतिभेदात् स्फोटाख्यं कारणान्तरं कल्पयिष्याम इति ? एतदप्यसम्यक्; वर्णाविशेषस्यासिद्धत्वात् । तथा हि साम्प्रतमेव प्रतिपादितम्-वर्णा एव प्रतिपदं भिन्नाः कार्यकारणभेदादर्थप्रतीतौ समर्था इत्यनर्था कल्पनेति । एवमनुमेयत्वे दोषा वाच्या इत्यभिप्राय: ॥ अथापि स्यात् – नासावनुमेयः; किं तर्हि ? अत्यन्तादृश्यः ? इत्याहअदृश्यत्वे तु नैवायं लिङ्गवज्ज्ञापको भवेत् ॥ २७०५ ॥ यथा लिङ्गमज्ञातं ज्ञापकं न भवति, तद्वदयमपि स्यात्; अज्ञातत्वात्॥ २७०५ ॥ सत्तामात्रेण तज्ज्ञानं हेतुभावव्यवस्थितेः । तस्य ज्ञापकतेष्टा चेन्नेत्रवत् सर्वदा भवेत् ॥ २७०६ ॥ सङ्केतानवबोधेऽपि वर्णानामश्रुतावपि । प्रथा चापडं चय (घट) स्यानित्यत्वादौ साध्ये- पार, गा । — २. स..... नव०-पा० । Page #209 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६१३ तद्भाव्यर्थेषु विज्ञानं शक्तकारणसन्निधेः ॥ २७०७॥ [G. 722 | अथ सत्तामात्रेण चक्षुरादीन्द्रियवदज्ञातोऽप्यर्थप्रतीतिहेतुर्भवेत् ? एवं तर्हि तद्भावज्ञानं सर्वदा भवेत्। तथे सङ्केतग्रहणादिकमन्तरेण तद्भावि ज्ञानं स्यात्। एतदेव संकेतेत्यादिना प्रदर्शयति ॥ २७०६-२७०७॥ तत्रोपपत्तिमाह तथा हि नित्यसत्त्वोऽयं न चापेक्षाऽस्य काचन। ध्वनिसंकेतवर्णेश्च तद्व्यक्ति प्यदर्शनात् ॥ २७०८॥ अथापि स्यात्- सङ्केताभिव्यक्त एवासावर्थप्रतीतिहेतुरिष्टः; न सत्तामात्रेण, तेन न भवति यथोक्तदोषप्रसङ्गः? इत्याह- ध्वनिसंकेतवर्णरित्यादि। अदर्शनादिति अनुपलब्धेः । अदृश्यत्वेनाभिमतत्वाच्च ॥२७०८॥ एतदेव ज्ञानं हीत्यादिना दर्शयति ज्ञानं हि व्यक्तिरित्याहस्तज्ज्ञानं न च विद्यते। ततो निरर्थिकैवास्य व्यङ्गेकस्यापि कल्पना॥२७०९॥ स्यादेतत्, ‘भासमानो न लक्ष्यते' इत्येतदसिद्धम्, तथा हि-पूर्वपूर्ववर्णाहितसंस्कारा' यामावृत्तसंस्कारपरिपाकायां बुद्धौ शब्दोऽकलः प्रतिभासत एव? इत्याह "नादेनाहितबीजायामन्त्येन ध्वनिना सह। आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते"॥२७१०॥ (वा० प० १.८४) : इत्येतदपि तेनात्र निर्निमित्तं प्रकल्पितम्। तस्यामपि न शब्दोऽन्यो भासमानो हि लक्ष्यते॥२७११॥ आवृत्तः सञ्जातः सर्वबुद्ध्याहितः संस्कारपरिपाको यस्यां बुद्धौ सा तथोक्ता। निर्निमित्तमिति । वर्णा एव हि यथानुभवं पश्चात् सङ्कलनाप्रत्ययेन स्मार्तेवसीयन्त इत्यभिप्रायः। तथा हि-नैवान्त्यवर्णप्रतिपत्तेरूय॑मन्यमकलं शब्दात्मानमुपलक्षयामः; नापि स्वयमयं वक्ता विभावयति । केवलमेवं यदि स्यात् साधु मे स्यादिति कल्याणकामतामूढमतिरन्त्यायां बुद्धौ समाप्तकालः शब्दो भातीति स्वप्रायते ॥ २७१०-२७११॥ ___ एवं तावन्नित्यपक्षे दूषणमुक्तम्। इदानीं नित्यानित्यपक्षयोरपि साधारणं दूषणमनवयवपक्षे प्राह जन्यतां व्यज्यतां वापि ध्वनिभिः क्रमभाविभिः । येऽपि स्फोटस्य मन्यन्ते क्रमस्तेषां विरुध्यते॥२७१२॥ न हि क्रमेण युज्यते जातिव्यक्ती निरंशके। एकरूपाबहिर्भावात् ते स्यातां सर्वथैव हि ॥२७१३॥ [G.723 ] वैभाषिका हि केचित् पदकार्याभिधानेन वाक्यस्फोटमनित्यत्वाजन्यं प्रतिपन्नाः । निरंशकइति निरवयवे वस्तुनि। एकरूपाबहिर्भावादिति । एकस्माद् रूपाज्ज्ञाताद्, व्यक्ताद्वा१-१. च -जै०। २. ०रत्यायां-पा०। Page #210 -------------------------------------------------------------------------- ________________ ६१४ तत्त्वसंग्रहे ऽजाताव्यक्ताभिमतस्यापि रूपस्याबहिर्भावात्। ते जातिव्यक्ती सर्वस्यैव स्याताम्। ततश्च शेषवर्णादिप्रयोगवैयर्थ्यं स्यात् ।। २७१२-२७१३ ।। सावयपक्षेऽपि दूषणमाह सांशत्वेऽपि यथा वर्णाः क्रमेण प्रतिपादकाः। स्फोटांशा अपि किं नैवं किमदृष्टाः प्रकल्पिताः॥२७१४॥ ते हि स्फोटांशाः प्रत्येकमनर्थका वा स्युः? सार्थका वा? प्रथमे पक्षे क्रमभावित्वाद् वर्णात्मवदप्रतिपादकत्वप्रसङ्गः। कल्पितं च वाचकत्वं स्यात्; अताद्रूप्ये ताद्रूप्यात्। तथा हि-अर्थवानेकात्मा वाक्यमुच्यते, नावयवाः स्वयमनर्थकाः, तेषु स आत्मा कल्पनारोपित: स्यात्, माणवकादिषु सिंहतादिवत्। सति च कल्पिते वाचकत्वे वरं वर्णभागा एव सन्तु वाचकाः, किमदृष्टाः स्फोटांशाः कल्प्यन्त इति । अथ' सार्थकत्वं तदाऽनेककल्पना निरर्थिका। तथा हि-परिसमाप्तार्थं शब्दरूपं वाक्यमुच्यते, प्रत्येकं चेदर्थवन्तोऽवयवाः स्युः, तदा तावन्त्येव तानि वाक्यानि जातानीति नैकोऽनेकावयवात्मा सिध्यति। एकावयवप्रतिपत्तौ च सत्यां वाक्यार्थप्रतिपत्तिप्रसङ्गः । यथोक्तम् "प्रत्येकं सार्थकत्वेऽपि मिथ्याऽनेकत्वकल्पना। . एकावयवगत्या च . वाक्यार्थप्रतिपद् भवेत् ॥" (प्र० वा० २.२४९-५०) इति ॥ २७१४ ॥ यदुक्तम्- 'नहि क्रमेण युज्यते जातिव्यक्ती निरंशके' इति (तत्त्व० २७१३) इति, अत्र परस्य परिहारमाशङ्कते जातौ व्यक्तौ कृतायां चेदेकेन ध्वनिना सकृत्। नितरां व्यक्तिसिद्धयर्थं वर्णानन्यान् प्रयुञ्जते॥२७१५॥ यद्यप्येकेन ध्वनिना जातिः, व्यक्तिर्वा सर्वात्मना'स्फोटस्य कृता, तथापि नोत्तरध्वनि प्रयोगवैयर्थ्यम्, तस्य स्पष्टव्यक्त्यर्थत्वात्। तथा हि थोक एव पुन:पुनरावर्त्यमानो [ G. 7241 व्यक्तीभवति, न च सकृदुच्चारणात् ॥ २७१५॥ ननु पुनः पुनरावृत्त्या तस्य विशेषान्तरमाधीयते, अथ च न पुनरावृत्तेर्वैयर्थ्यम्, एवमिहापि नोत्तरध्वनिवैयर्थ्यं भविष्यति? एतदेव दर्शयति यतो दुरवधाराऽस्य प्रकृतिः सा तथा कृता। समानशक्तिकैर्वर्णैर्भूयोऽपि व्यज्यते परैः ॥ २७१६॥ दुरवधारेति । अवधारयितुमशक्या ॥ २७१६ ।। तस्यैवेत्यादिना प्रतिविधत्ते तस्यैवान्यस्य वैकस्य किं नावृत्तौ पुनः पुनः। व्यक्तिरावर्त्तते तस्य नन्वेवमविशेषतः॥२७१७॥ नन्क्त्यिामन्त्रणे । तस्यैव-प्रथमोच्चरितस्य वर्णस्य, अन्यस्य वा-तदन्तर्गतस्य, कस्य१ अथसाथकत्वं-जें। २. ज्ञातानाति-पा। : नेकानेकावयवात्मा-पा Page #211 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६१५ चिदेकस्य पुनः पुनरावृत्त्या किं नाभिव्यक्तिः क्रियते, न हि तेनापादिता सती व्यक्तिर्नापादिता भवेत् । तथा हि-तव्यक्त्यावर्त्तनमात्रफलान्युत्तरोत्तरवर्णोच्चारणानि; समानशक्तिकत्वात् सर्वेषाम् । तच्चावर्त्तनमेकेनैव पुनः पुनरावर्त्यमानेन कर्तुं शक्यत इति शेषवर्णोच्चारणवैयर्थ्यम्। नाप्युत्तरोत्तरवर्णानां भिन्नशक्तिकत्वमभ्युपगन्तव्यम्; निरंशके विशेषान्तरस्याधातुमशक्यत्वाद् विशेषान्तरकरणासम्भवे भिन्नशक्तिकल्पनावैयर्थ्यप्रसङ्गात् ॥ २७१७ ॥ एतच्च सतामभिव्यक्तौ सर्वं सम्भवेत्, सैव तु न सम्भवतीति दर्शयन्नाह विषयेन्द्रियसंस्काररूपा व्यक्तिश्च वर्णवत्। अस्यापि प्रतिषेद्धव्या तदाभासेऽपि चेतसि॥२७१८॥ वर्णवदिति । यथा वर्णेषु विज्ञानजननयोग्यायोग्यस्वभावविकल्पेन विषयेन्द्रियसंस्काररूपाऽभिव्यक्तिर्दूषिता, तथेहापि दूषणीयेत्यर्थः । तदाभासेऽपति स्फोटाभासेऽपि । अयं चाभ्युपगमवादः । एतदुक्तं भवति-यदि हि वर्णव्यतिरेकेणापरः स्फोटाख्यः शब्दात्माऽवभासेत, ततोऽस्याभिव्यक्तिः सम्भवेद्; व्यक्तेरुपलब्धिरूपत्वात्, यावता नावभासत इति पूर्वमावेदितम्। अवभासतां नाम, तथापि प्रकृत्योपलभ्यानुपलभ्यस्वभावस्योभयथाप्यभिव्यक्तिर्न युक्तेति ॥ २७१८॥ तस्मादित्यादिनोपसंहृत्य विनापि स्फोटेनार्थप्रतिपत्तेरुपपत्तिक्रमं दर्शयति तस्मात् प्रत्यक्षतः पूर्वं क्रमज्ञानेषु यत् परम्। समस्तवर्णविज्ञानं तदर्थज्ञानकारणम्॥२७१९ ॥ अन्त्यवणे हि विज्ञाते सर्वसंस्कारकारितम्। स्मरणं योगपद्येन सर्ववर्णेषु जायते॥२७२०॥ FG.725] ननु च क्रमवर्त्तिनो हि वर्णाः क्रमेणैव चानुभूताः, यथा वाऽनुभवं च स्मरणम्, तत् कथं समस्तवर्णनि सि स्मार्त्तज्ञानमेकं युज्यते स्फोटमन्तरेण, न चाक्रमे ज्ञाने क्रमिणां वर्णानां प्रतिभासो युक्तः? इत्याशङ्कयाह- अन्त्यवर्णे हीत्यादि। अनैनैतदाह-प्रथममनुभव:, ततस्तत्समनन्तरभावीनि स्मरणानि यथानुभवं क्रमेणैव जायन्ते, ततः स्मरणेभ्यः उत्तरकालं युगपत् समस्तवर्णाध्यवसायि समुच्चयज्ञानमपरं स्मार्त्तमुत्पद्यते; यथा परिदृष्टार्थाध्यवसायित्वात् ॥ २७१९-२७२०॥ एतच्च सर्ववादिनां प्रसिद्धम्, न मयैव कल्पितमिति दर्शयति सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम्। इष्टं समुच्चयज्ञानं क्रमज्ञातेषु सत्स्वपि॥२७२१॥ एतदिति समुच्चयज्ञानम् ।। २७२१ ॥ एतच्च युक्त्युपेतत्वादवश्यमभ्युपेयमिति दर्शयति न चेत् तदभ्युपेयेत क्रमदृष्टेषु नैव हि। १. जै० पुस्तके द्विरावृत्तोऽयं पाठः। २. न च-गा। ३. सत्यामभिल-गा। ५. यथानुभव-पा०, गा० । ६. ज्ञाते-पा०, गा०। ७. अनेनैव तदाह-पा०, न च तदाह-गा० ४. यत्पदम्-पा०, गा०॥ Page #212 -------------------------------------------------------------------------- ________________ ६१६ तत्त्वसंग्रहे शतादिरूपं जायेत तत्समुच्चयदर्शनम् ॥ २७२२॥ ___ यदि हि सर्वमेव स्मरणं यथानुभवं क्रमेणैवं जायते, तदा क्रमानुभूतेषु शतादिषु युगपच्छतादिविकल्पो न स्यात्। शतकोट्यादिविकल्पानां चोत्पत्तिकाले भेदो न भवेत् ॥ २७२२॥ तेनेत्युपसंहरति तेन श्रोत्रमनोभ्यां स्यात् क्रमाद् वर्णेषु यद्यपि। पूर्वज्ञानं परस्तात् तु युगपत् स्मरणं भवेत्॥ २७२३॥ यद्येवम्, समुच्चयज्ञानमेवार्थप्रतीतिहेतुः स्यात्, न ते वर्णाः तेषां चिरनिरुद्धत्वात्, न चैतद्युक्तम्, यस्माच्छब्दादन्तरमर्थप्रतीतिर्भवन्तीत्याकुमारमेतत् प्रतीतम् ? इत्याशङ्कयाह तदारूढास्ततो वर्णा न दूरार्थावबोधनात्। . शब्दादर्थमतिस्तेन' लौकि कैरभिधीयते॥२७२४॥ [G. 726 ] तस्मिन् समुच्चयज्ञाने आरूढास्तदारूढाः । लौकिकैरिति स्वार्थतद्धितविधानम् ॥ २७२४॥ नन्वेवमपि तेषां चिरनिरुद्धत्वादत्यन्तासत्त्वमेवेति कथं तदारोहणं भवेत् ? इत्याशङ्कयाह आकारवति विज्ञाने सर्वमेतच्च युज्यते। निराकारे कस्मान्न युज्यते? इत्याह - अन्यथा हि विनष्टास्ते भासेरन् स्मरणे कथम्॥२७२५॥ ततश्च यदेतत्- "अन्त्यवर्णे हि विज्ञाते" (श्लो० वा०, स्फ० १२५) इत्यादिना कुमारिलेन स्फोटवादिनं प्रति समुच्चयज्ञानं वर्णितम्, तदस्मन्मत एव युज्यते; न तु भवतां मीमांसकानां निराकारवादिनां मत इत्युक्तं भवति ॥ २७२५॥ अथ वर्णास्तिरोभूतव्यक्तयो विदिताः पुरा। स्मर्यन्तेऽवस्थिता एव? न; स्पष्टाभप्रसङ्गतः ॥२७२६॥ ननु च मीमांसकानामपि युज्यत एव, न हि तेषां मतेन वर्णा विनष्टाः, येन न भासेरन्, किं तर्हि ? तिरोभूताभिव्यक्तयः सन्त्येव? इत्येतदथेत्यादिनाऽऽशङ्कय नेत्यादिना परिहरति । यदि हि त एव वर्णाः पूर्वमनुभूताः सन्तः पश्चात् तिरोभूतव्यक्तयः समुच्चयज्ञानेन गृह्येरन्, तदाऽऽत्मानुभवज्ञानवत् तत्समुच्चयज्ञानं स्पष्टाभं प्राप्रोति; आकारस्य बाह्यगतत्वात् तस्य चैकरूपत्वात्। किञ्च-यदि तिरोभ्तव्यक्तयः, कथं भासेरन्; व्यक्तेरुपलब्धिस्वभावत्वात्!॥ २७२६॥ अपि च-यद्यतीतस्यावस्थितिः सम्भवेत्, तदैतत् स्यात्; यावताऽतीतस्यावस्थित्यभावादेव न युक्तं तस्य प्रतिभासनमिति दर्शयति अपास्ता च स्थितिः पूर्वं तत्स्थितौ स्मरणं भवेत्। वर्णानुभवविज्ञानकाल एवैकहेतुतः ॥ २७२७॥ १. चोत्पत्तिकालो-जै०। २. ०दथ मति०-पा०, गा०। Page #213 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६१७ पूर्वमिति त्रैकाल्यपरीक्षायाम्। अत्रैव बाधकं प्रमाणमाह-तत्स्थितावित्यादि। वर्णानुभवज्ञानकाले स्मरणोत्पत्तिप्रसङ्गो बाधकं प्रमाणम्। एकहेतुत इति अभिन्नकारणत्वात् ॥२७२७॥ अत्र शाब्दिकाश्चोदयन्ति-यद्येको नास्ति स्फोटाख्यः शब्दात्मा, तत् कथं गौरित्येकाकारा गोशब्दे बुद्धिर्भवतीति? अत आह गौरित्येकमतित्वं तु नैवास्माभिर्निवार्यते। तद्ग्राहीकार्थताभ्यां च शब्दे स्यादेकतामतिः॥२७२८॥ [G.727 ] एका मतिरस्येत्येकमतिः, तद्भावस्तत्त्वम्। तद्ग्राौकार्थताभ्यांचेति। यया एकया बुद्ध्या ग्राह्यस्तद्ग्राह्यः, एकोऽर्थः प्रयोजनं यस्य स तथोक्तः, तद्ग्राह्यश्चैकार्थश्चेति द्वन्द्वः, तयोर्भावौ तद्ग्राबैकार्थते, ताभ्यामुच्यते । एतदुनं भवति-एकबुद्धिग्राह्यत्वादेकसास्नादिमदर्थद्योतकत्वाच्चैको गोशब्द उच्यते इति ॥ २७२८॥ . एकमतित्वं च न सर्वत्र सिद्धमिति दर्शयति शैघ्रयादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि। देवदत्तादिशब्देषु ‘स्पष्टो भेदः प्रतीयते॥२७२९॥ शैघ्यात्-द्रुतोच्चारणात्। अल्पान्तरत्वम् स्वल्पविच्छेदत्वम्। सेति एका मतिः। देवदत्तादिपदे तु प्रतिवर्णं शाब्दध्वनयः स्फुटतरं विच्छेदेन प्रतीयन्त इति पक्षैकदेशासिद्धमेकमतित्वम् ॥ २७२९॥ वर्णोत्थेत्यादिना प्रमाणयति . वर्णोत्था चार्थधीरेषा तज्ज्ञानानन्तरोद्भवात्। - येदृशी सा तदुत्था हि धूमादेरेव वह्निधीः॥२७३०॥ प्रयोगः-या बुद्धिर्यद्विज्ञानान्तरमुद्भाविता सा तत्समुत्थिता पारम्पर्येण, यथा धूमादिलिङ्गज्ञानाद्वयादिलिङ्गिधीः । वर्णविज्ञानानन्तरभाविनी चार्थधीरिति स्वभावहेतुः । कार्यताव्यवहारश्चात्र सांध्यते, तेन साध्यसाधनयोर्भेदः ॥ २७३०॥ असिद्धत्वमस्य परिहरन्नाह- . न वर्णभिन्नशब्दाभज्ञानानन्तरभाविनी। अर्थधीविद्यते तेन नान्यः शब्दोऽस्ति वाचकः।। २७३१॥ वर्णेभ्यो भिन्नो यः शब्दात्मा तदाभं यज्ज्ञानं तदनन्तरभाविनी न विद्यते', किं तर्हि ? वर्णविज्ञानानन्तरभाविनी। अतो नासिद्धो हेतुः । अनेन चोपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावव्यवहारोऽपि दर्शितः ॥ २७३१॥ नाप्यनैकान्तिक इति दर्शयन्नाह कार्यताव्यगराङ्गं सर्वत्रैव विनिश्चितौ। . अन्वयव्यतिरेकौ हि व्याप्तिस्तेनेह निश्चिता ॥ २७३२॥ . ... ताभ्याम्-पा०, गा०। २. स्वल्पान्तरत्वम्-जै०। ३. शाक्कनया-पा०; ध्वनय:-गा। ५. ४. यादृशी-जै० पुस्तके पाठा०। ५. भिद्यते-जै०। Page #214 -------------------------------------------------------------------------- ________________ ६१८ तत्त्वसंग्रहे [ G. 728] कार्यताव्यवहारस्याङ्गम्= कारणम् । किं तत् ? अन्वयव्यतिरेकाविति । सामानाधिकरण्येन सम्बन्धः । तदन्वयव्यतिरेकानुविधायित्वमात्रमेव तत्कार्यताव्यवहृतेरङ्गम्, नान्यत् । अतः कार्यताव्यवहारस्य निमित्तान्तरासम्भवो बाधकं प्रमाणमिति सिद्धा व्याप्तिः ॥ २७३२ ॥ स्यादेतत्-मा भूत् स्फोटस्य वाचकत्वम्, वर्णा एव नित्याः सन्तो वाचका भविष्यन्ति, ते च नित्याः प्रत्यक्षादिप्रमाणतः सिद्धाः ? इत्याह } अनित्येष्वेव वर्णेषु वाचकत्वे प्रसाधिते । प्रत्यभिज्ञानुमाने च निरस्ते नित्यसाधने ॥ २७३३ ॥ प्रत्यभिज्ञा चानुमानं चेति प्रत्यभिज्ञानुमाने । क्वचित् प्रत्यभिज्ञानानुमानमिति पाठ; तत्र समाहारद्वन्द्वोऽपि विधेयः । सहितशब्दलोपाद् विशेषणसमासो वा ।। २७३३ ।। 'स्ववाक्यदिविरोधश्च" (तत्त्व० २३०३) इत्यादावाहस्ववाक्यादिविरोधानामज्ञानाच्चोदना कृता । नित्यपक्षे तु सर्वे ते भवन्ति भवतां यतः ॥ २७३४ ॥ नित्या सती न वाग् युक्ता द्योतिकेत्युपपादितम् । • 44 आनुपूर्व्याद्ययोगेन नित्यं चानुपलम्भनात् ॥ २७३५ ॥ सर्वे त इति स्ववाक्यादिविरोधाः । आनुपूर्व्यार्दीति । आदिशब्देन क्रमेण. श्रुतिस्मृती गृह्येते । तथा हि-नित्यत्वान्न कालकृतानुपूर्वी । नापि देशकृता; व्यापितत्वात् । नाप्यभिव्यक्तिकृता; अभिव्यक्तेरपाकृतत्वात् । तथा ज्ञानजननेऽपि न नित्यानामुपयोगोऽस्तीति बहुधा निवेदितम्॥ २७३४-३५ ॥ यदुक्तम्–“वक्तव्यं चैष' कः शब्दः " ( तत्त्व० २३०९) इत्यादि । तत्राहधर्मभेदविकल्पेन याऽऽश्रयासिद्धिरुच्यते । साऽनुमालक्षणाज्ञानाद् धर्मित्वं भासिनो यतः ॥ २७३६ ॥ [ G.729] य एव वादिप्रतिवादिनो प्रतिभासवशाद् धर्मी सिद्ध:, स एव विशेषविवादाश्रयः, न तु स्वेच्छोपकल्पित:; तत्र विवादाभावात् । न हि स्वेच्छोपरचित्तधर्मिणि धर्मविशेषं कल्पयन् कश्चिन्निवार्यत इति । भासिन इति भासमानस्य । एतदेव दर्शयति अविचारप्रसिद्धोऽर्थो योऽयं ज्ञानेऽवभासते । शनकादेरपि प्रोक्ता तावन्मात्रस्य धर्मिता ॥ २७३७ ॥ तत्रैव हि विवादो ऽयं सम्प्रवृत्तः प्रवादिनाम् । इच्छारचितभेदे तु न विवादोऽस्ति कस्यचित् ॥ २७३८ ॥ सुगमम् ॥ २७३६-२०१३८ ॥ अविशेषेण धर्मिणि निदिष्टे यद्विशेषेण कल्पनं तदेतज्जात्युत्तरमिति दर्शयन्नाहअतोऽविशेषनिर्दिष्टे विशेषेण विकल्पनम् । सर्वस्यैवानुमानस्य प्रवृत्तिं प्रतिबाधते ॥ २७३९॥ चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । २. सोऽनुमा० - पा०, गा । १. चैष कतर :- गा० । १. विकल्पनं गा० । Page #215 -------------------------------------------------------------------------- ________________ ६१९ श्रुतिपरीक्षा कारणैर्जन्यमानत्वादित्याद्यपि विकल्प्यते॥२७४०॥ नित्यनित्यार्थसम्बद्धचोदनाजनिता मतिः। . पक्षश्चेदाश्रयासिद्धिः परं । प्रत्यनुषज्यते॥२७४१॥ नित्या चासौ स्वयम्, 'नित्येन 'चार्थेनाकृतिलक्षणेन सम्बद्धेति तथोक्ता । तया जनिता या बुद्धिः सा यदि पक्षः, तदा परं प्रति असिद्धो हेतुः ॥ २७३९-२७४१ ॥ यदुक्तम्- “अनित्यत्वं च नाशित्वम्" (तत्त्व० २३१४) इत्यादि, तत्राह तादवस्थ्यं च नित्यत्वं तदन्यत्वमनित्यता। तादवस्थ्यनिवृत्तौ हि किमवस्थितमिष्यते॥२७४२॥ किमवस्थितमिष्यत इति। अवस्थाया अवस्थातुरव्यतिरेकात्, तन्निवृत्तौ सामर्थ्यात् तस्यापि निवृत्तिः । अन्यथा यदेकयोगक्षेमं न भवति, तत् कथं तत्स्वभावं युक्तमिति भावः ॥ २७४२॥ यदुक्तम्- 'केवलैन्द्रियकत्वे च' (त्तत्त्व० २३१६) इत्यादि, तत्राह केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते। - जात्या बाधितया पूर्वं व्यभिचारो न गम्यते॥२७४३॥ पूर्वमिति सामान्यपरीक्षायाम् ॥ २७४३ ।। यदि नाम जात्या व्यभिचारो नास्ति, तथापि सन्दिग्धव्यतिरेकोऽप्यनैकान्तिक एव?इत्याशङ्कय हेतोरैन्द्रियकत्वस्य प्रतिबन्धमादर्शयन्नाह . स्वनि सीन्द्रियज्ञानहेतुरैन्द्रियको भवेत्। न च नित्येऽस्ति हेतुत्वमिति तद्धि प्रसाधितम्॥ २७४४॥ [G.730] स्वनिर्भासिन इन्द्रियज्ञानस्य हेतुरर्थ ऐन्द्रियक उच्यते, नित्यस्य च क्रमयोगपद्याभ्यां नार्थक्रिया युक्तेति सिद्धः प्रतिबन्धः ।। २७४४ ॥ 'कार्या चैन्द्रियकत्वादौ" (तत्त्व० २३१९) इत्यादावाह • सर्वेषां च प्रसिद्धेयमीदगर्थस्य हेतुता। .. धूमादावपि सर्वत्र विकल्पोऽयं समोऽन्यथा॥२७४५॥ ईदृक् चासावर्थश्चेति तथोक्तः। ईदृगिति अविचाररमणीयः। अन्यथा धूमादावपि विकल्पः शक्यते कर्तुम्-किमेको धूमो लिङ्गत्वेनोपात्तः, आहोस्वित् विज्ञानप्रकृतिकालादिपरिणामः, किं वाऽवयवी परमाणुभिरारब्धः; अनारब्धो वा - "इत्यादिविकल्पेऽन्यतरसिद्धतादिदोषः स्यात् ॥ २७४५ ।। 'प्रयत्नानन्तरज्ञानं कृतकानित्यसाधनम्' (तत्त्व० २३२१) इत्यत्राह - प्रयत्नानन्तरज्ञानकार्यारम्भकता न च। . प्रतिसङ्ख्यानिरोधादेः न सिद्धा सांवृतस्य नः॥२७४६॥ १-१. नित्यमेवार्थेन- पा० गा०। २. पा० पुस्तके नास्ति। ३. तादवस्थ्यानिवृतो-गा०. पा० । ४. ०शङ्कयते-जै०। ५. चैन्द्रियकत्वेऽपि-जै० ६. किमैन्द्रियको-पा०, गा०। . . ७-७. वेत्यादि:०-गा०/ विकल्पो०-पा०। Page #216 -------------------------------------------------------------------------- ________________ ६२० तत्त्वसंग्रहे प्रयत्नानन्तरज्ञानभवं कार्यं तस्यारम्भकता प्रतिसङ्ख्यादिनिरोधादेन सिद्धेति सम्बन्धः । यदि हि सौत्रान्तिकनयेन प्रतिसङ्ख्यानिरोधादिना व्यभिचार उद्भाव्यते, तदा न सिद्धो व्यभिचारः, तेषां मतेन प्रतिसङ्ख्यानिरोधादेः संवृतिसत्त्वात्। न च सांवृतं कस्यचित् कार्यस्यारम्भकं युक्तम् तल्लक्षणहानिप्रसङ्गात्। तथा हि-यदर्थक्रियाकारि तदेव परमार्थः; तदन्यत्तु संवृतिसत्इति परमार्थसंवृतिसतोर्लक्षणम् ।। २७४६ ।। . अथ वैभाषिकमतेन व्यभिचारः, तत्रापि यादृशो भवता नाशाद्यात्मको वर्णित: प्रतिसङ्ख्यानिरोधादिः, तादृग्वैभाषिकैर्नेष्ट इत्यादर्शयति न च नाशात्मकाविष्टौ निरोधौ साश्रवैर्यतः।.. "प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक् ॥ २७४७॥ उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया"। . __ (अभि० को० १.६) तस्मादज्ञानसिद्धान्ता: प्लवन्तेऽलीकमानिनः ।। २७४८॥ निरोधविति। प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। कीदृशौ नामेष्टौ? इत्याह- साश्रवैर्यत इति। सक्लेशैर्वस्तुभिर्यो विभागः स प्रतिसङ्ख्यया प्रज्ञया प्रायत इति कृत्वा [ G. 731] प्रतिसङ्ख्यानिरोध उच्यते,, स च प्रतिसंयोगिद्रव्यं भिन्नः, अत एवाह-पृथक् पृथगिति। यावन्ति हि संयोगिद्रव्याणि तावन्ति विसंयोगद्रव्याणीति सिद्धान्तात्। अप्रतिसङ्ख्यानिरोधस्तु-अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो धर्मो विसंयोगादन्यो यः स उच्यते। स च न प्रतिसङ्ख्यया लभ्यते, किं तर्हि ? प्रत्ययवैकल्यात् । अतोऽप्रतिसङ्ख्यानिरोध उच्यते । यथोक्तम्-- ___ "प्रतिसङ्ख्यानिरोधों यो विसंयोगः पृथक् पृथक् । ___उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया॥" (अभि० को १.६) इति ॥ २७४७-२७४८॥ भवेन्नाम नास्वभावौ, तथापि न व्यभिचार इत्यादर्शयन्नाहं नास्वभावात् खनाशौ च प्रयत्नानन्तरीयको। कपालालोकराश्यादि तथाज्ञाननिबन्धनम्॥ २७४९॥ प्रयत्नानन्तरीयकविति । नेति सम्बन्धः । कुतः? अस्वभावात् । तथा हि-वस्तुसत्ताप्रतिषेधमात्रं नाशः, आकाशं न स्प्रष्टव्याभावमात्रम्, ततश्चैतौ खनाशौ द्वावपि नि:स्वभावौ, तत् कथमनयोः प्रयत्नानन्तरीयकता भवेत्; स्वभावस्यैवार्थक्रियाकारित्वात् ! किमिदानीं तर्हि विनाशादिविज्ञाननिबन्धनम् ? इत्याह- कपालेत्यादि। आलोकराशि: आलोकसङ्घातः । आदिशब्देन तमोराशिग्रहणम् ॥ २७४९ ॥ यदुक्तम्- "अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम" (तत्त्व० २३३२) इत्यादि, तत्राह _ एकस्यार्थस्वभावस्य परिक्षिप्ताद् द्विरूपता। १. ०दज्ञात०-पा०, गा०/ Page #217 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६२१ अंशस्तस्मान्न जात्याख्यो नित्योऽत्र घटते घटे॥२७५०॥ "अनित्यता विकल्प्यैवम्" (तत्त्व० २३३४) इत्यादावाह तादवस्थ्यप्रतिक्षेपमात्रं चानित्यतेप्सिता। साध्यत्वेन प्रदीपादिस्तत्रोदाहरणं स्फुटम्॥२७५१॥ तादवस्थ्यप्रतिषेधमात्रमेवानित्यता साध्यत्वेनेष्टा, तत्रापि प्रदीप उदाहरणं साध्यान्वितमस्त्येवेति कुतः साध्यहीनता दृष्टान्तस्य!॥ २७५१॥ ज्वालादेरत्यादिना परमतेन प्रदीपादेरपि दृष्टान्तस्य साध्यहीनतामाशङ्कते ज्वालादेरपि नाशित्वं न त्वसिद्धं प्रतिक्षणम्। लघवोऽवयवास्तत्र यान्ति देशान्तरं लघु ॥२७५२॥ प्रभूतं वर्तिदेशं हि तेजस्तिष्ठति पिण्डितम्। तत्र यावद् व्रजत्यूचं तावज्वालेति गम्यते॥२७५३॥ ततोऽपि यदपक्रम्य याति तत् स्यात् प्रभात्मकम्। ततः परं तु यद् याति. तत् सौक्ष्यानावधार्यते॥२७५४॥ [ G. 732] तत्र हि ज्वालादेरवयवाः शीघ्रं शीघ्रं देशान्तरं व्रजन्ति, न तु प्रतिक्षणविशरारव: ॥ २७५२-२७५४॥ अथ युगपत् कस्मात् सर्वे न विसर्पन्ति? इत्याह- . उत्तरावयवै रुद्धमार्गे पूर्वे न यान्ति च। यथोत्तरे विमुञ्चन्ति पूर्वे यान्ति तथा तथा॥२७५५॥ ननु यदि प्रसर्पणधर्माणस्ते तत्समीपवर्ति तृणतूलादि किं न दहन्ति? इत्याह संक्रान्तावपि नैतेषां तृणादौ वृत्तिसम्भवः । संहतावस्थायामेव लब्धवृत्तयो भवन्ति, न तु विप्रकीर्णावस्थायामिति भावः।। तदेतदित्यादिना प्रतिविधत्ते... तदेतत् कल्पनामात्रं प्रमाणानभिधानतः ॥२७५६ ॥ सत्यामपि चास्यां कल्पनायां न साध्यविकलता दृष्टान्तस्य। तथा हि-तादवस्थ्यप्रतिषेधमात्रमनित्यतासाध्यत्वेनेष्टेत्युक्तम्। तच्च तादवस्थ्यं प्रदीपादौ नास्त्येवेति कुतः साध्यविकलता!॥ २७५६॥ तथाप्यभ्युपगम्य दोषमाह किञ्चाव्याहतशक्तीनां तृणतूलादिसङ्गतौ।। दाहवृत्तिप्रसङ्गोऽयं पूर्ववन्न निवर्त्तते॥२७५७॥ अव्याहतशक्तीनमिति ज्वालाद्यवयवानाम्। पूर्ववदिति संहतावस्थादविशेषात् ।। अथ विशेषोऽभ्युपगम्यते, तदा नित्यत्वहानिप्रसङ्गो दुर्निवार:? इति दर्शयति अन्यथा नित्यरूपा सा तेषु स्यात् कीदृशी तव। शक्ताशक्तस्वभावस्य यदा भेदो व्यवस्थितः ॥ २७५८॥ १. असंस्तस्मात्र- जै० पुस्तके पाठा० । २. व्रजत्पूर्व- पा० । ३. विशरणा:- गा०। Page #218 -------------------------------------------------------------------------- ________________ ६२२ तत्त्वसंग्रहे सुबोधम् ।। २७५८॥ [G.733) यदुक्तम्- "सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता" इति (तत्त्व० २३३८), तत्राह सम्बन्धस्य च नित्यत्वं प्रतिषिद्धं पुरा ततः। सम्बन्धाकरणन्यायान्न युक्ता वाक्यनित्यता॥ २७५९॥ . भवन्मतेन वाक्यमेव न सम्भवति यस्य त्वया नित्यत्वं प्रसाध्यते?-इति मन्यमानो वाक्यं विचारयन्नाह कतमस्य च वाक्यस्य नित्यत्वमुपगम्यते। वर्णमात्रात्मनो वर्णक्रमस्याथ विभेदिनः ॥ २७६०॥ कदाचिद् वर्णमात्रमेवाविशिष्टं वाक्यं स्यात्, यद्वा-वर्णा एव विशिष्टाः क्रमवर्त्तिनो वाक्यम्, अथ वा– वर्णेभ्यो भेदिनः स्फोटाख्यस्य वाक्यत्वम्-इति पक्षत्रयम् ।। २७६० ।। तत्राद्ये पक्षे दोषमाह वर्णानां क्रमशून्यानां वाचकत्वं न विद्यते।। नातस्ते तादृशा वाक्यं क्रमोऽप्येषां न विद्यते॥ २७६१॥ व्याप्तेर्नित्यतया चैत्रो देशकालक्रमो न हि। लिपिवत् फलपुष्पादिभेदवच्चोपपद्यते ॥ २७६२॥ स्वाभाविके क्रमे चैषां सर इत्येव सम्भवेत्। न' पुना' रस इत्यादिः स्थितक्रमविरोधतः ॥२७६३॥ स्थिता रेफादयश्चान्ते नैवान्यक्रमयोगिनः। जायन्ते वायुतो वर्णा नित्यैकत्वेन वर्णिताः ॥ २७६४॥ अन्यथा प्रत्यभिज्ञानं नित्यत्वैकत्वसाधनम्। व्यभिचारि त्वयैवोक्तं भवेद् भेदेऽपि वर्तनात्॥ २७६५॥ द्वितीयेऽपि पक्षे प्राह-क्रमोऽप्येषां न विद्यत इति । तथा हि-द्विविध एव भावानां क्रमः-देशकृतो वा पिपीलिकालिप्यक्षरादिवत्, कालकृतो वा यथा बीजाङ्करकाण्डपुष्पफलादीनाम्। न तावदाद्यः क्रमो वर्णानां सम्भवति; व्याप्तेः, सर्वगतत्वाद् वर्णानाम् । न ह्याकाशवत् सकलदेशावष्टम्भेनावस्थितस्य देशविच्छेदकृतः क्रमो [ G.735। युक्तः; सर्वेषामेकनभोदेशावस्थानात्। नापि कालकृतः; नित्यत्वेन सर्वेषां समकालत्वात्। किञ्च–पुरुषकृतो वा क्रमो भवेत् ? स्वाभाविको वा? न तावत् पुरुषकृत इष्टः; वेदस्य पौरुषेयत्वप्रसङ्गात्, तत्प्रतिषेधस्यैव च साधयितुमिष्टत्वात् । अथ स्वाभाविकः? तदा सर सत्येव नित्यं भवेत्, न कदाचिद् स इति । न चापि प्रतिपदं भिन्ना वर्णाः' इत्यभ्युपेयम्; प्रत्यभिज्ञया नित्यैकत्वेन वर्णानां सिद्धत्वात् । अन्यथा प्रत्यभिज्ञानं व्यभिचारि स्यात् ।। २७६१-२७६५ ।। १. किं कदा०-गा। २-२. न तु स्याद्-पा०, गा० । ३-३. पाठोऽयं पा०. गा० पुस्तकयोनास्ति। ४-४. वर्णानां नित्यत्वस्य-पा०, गा० । ५. इतोऽग्रे- 'तत्प्रतिषेधस्यैव च साधयितमिष्टत्वात्'- इति पा० गा० पुस्तकयोः प्रसङ्गविरुद्धः पाठो दृश्यते। Page #219 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा अथापि स्यात्, अभिव्यक्तिक्रमस्तर्हि वाक्यं भविष्यति ? इत्याह न च व्यक्तिक्रमो वाक्यं नित्ये व्यक्तिनिषेधनात् । वाक्यस्यायोगतस्तस्मान्नित्यत्वं नोपपद्यते ॥ २७६६ ॥ च - शब्दान्नापि वर्णेभ्यो भिन्नं स्फोटाख्यं वाक्यमिति सूचयति । तस्य मीमांसकैरेव निरस्तत्वादिति भावः । नित्ये व्यक्तिनिषेधनादिति । नित्यस्य व्यक्तेर्निषिद्धत्वादित्यर्थः ॥ २७६६ ॥ यदुक्तम्- " दृष्टार्थव्यवहारत्वात् " ( तत्त्व० २३३८) इत्यादि, तत्राह - यथा वृद्ध्यादयः शब्दा इच्छाविरचितार्थकाः । स्वर्गयागादयः शब्दाः सम्भाव्यन्ते तथैव च ॥ २७६७ ॥ चोत्पाद्यकथारूपनाटकाख्यायिकादिषु । न नित्यः शब्दार्थसम्बन्धो वास्तवोऽस्ति विवक्षितः ॥ २६७८ ॥ यथा वृद्ध्यादयइत्यादि । इच्छया रचितोऽर्थो येषां ते तथोक्ताः । उत्पाद्या=स्वयमपूर्वैव पुरुषेण या कथा महाश्वेतादिका, सैव रूपम् = स्वभावो येषां नाटकाख्यायिकादीनां ते तथोक्ताः । न च तेषु नित्यः शब्दार्थसम्बन्धोऽस्ति विवक्षितः शक्तिलक्षणः, तद्वद् वेदेऽपि सम्भाव्यत इति भावः ॥ २७६७-२७६८ ॥ तत्रापीत्यादिना परमतेन दृष्टान्तासिद्धिमाशङ्कते— ६२३ तत्रापि शक्तिनित्यत्वं नियोगस्य त्वनित्यता । तद्गता चेदनित्यत्वाच्छक्तौ भ्रान्तिः प्रवर्त्तते ।। २७६९ ॥ तत्राप्युत्पाद्यकथादिषु नित्या शक्तिरिष्टैव; किन्त्वसत्येवार्थे यो नियोगः पुरुषैः क्रियते, सोऽनित्यः, तद्वशादेव नित्यायां शक्तौ प्रतीतिविभ्रमो भवति, तस्मादसिद्धो दृष्टान्त इति ॥ • नन्वित्यादिना प्रतिविधत्ते ननु बाह्यो न तत्रास्ति व्यक्तिः क्वार्थे प्रकल्प्यते । · विकल्पप्रतिबिम्बे चेत् तद्वद् वेदेऽपि शङ्कयते ॥ २७७० ॥ [G. 735] बाह्य इति । महाश्वेतादिरर्थः ॥ २७७० ।। यदुक्तम् तत्राह “स्वर्गयादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः " (तत्त्व० २३३९) इत्यादि, अतीन्द्रियार्थसम्बन्धां को वा शक्तिं प्रपद्यते । नातो वेदे नियोगोऽपि नरायत्तः प्रकल्प्यते ॥ २७७१ ।। वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः । सम्भाव्या प्रतिपत्तिस्तु व्याख्यानात् पुरुषाश्रयात् ॥ २७७२ ॥ अनेनैतदाह - स्वयमेव भवता सामर्थ्याद् दर्शितम्, यथा - योऽयं वेदार्थप्रत्ययो भवति स पुरुषाश्रयाद् व्याख्यानादेवेति । तथा हि- प्रकृत्यैव तावत्" पूर्वा' शक्तिरतीन्द्रियार्थाश्रिता, ततश्चातीन्द्रियायां शक्तौ न पुरुषकृतो नियोगः शब्दस्य सम्भवति । नापि वृद्धेभ्यस्तस्याः १. वाक्यता० - पा०, गा० । २. शब्दनित्यत्वं- जै० पुस्तके पाठा० । ४. महाश्वेतादित्यर्थ:- पा०, महाश्वेतादिरित्यर्थ:- गा० । ३-३. तद्रशादेव नित्यायां शक्तो- पा०. गा। ५-५. तावदपूर्वे - गाः । Page #220 -------------------------------------------------------------------------- ________________ ६२४ तत्त्वसंग्रहे प्रतीतिः सम्भवति; तेनां सर्वेषामेवानभिज्ञत्वात्, अन्धानामिव वचनाद् रूपविशेषप्रतीतिः। तस्मात् सामर्थ्यादियमर्थप्रतीतिः पुरुषव्याख्यानादेवावतिष्ठते; गत्यन्तराभावादिति ॥ २७७१२७७२॥ नन्क्त्यिादिना परश्चोदयति ननु पर्यनुयोगोऽयं कृतकेऽप्यागमे समः। न तत्र श्रद्धया वृत्तेरर्थसंशयतोऽपि वा॥२७७३॥ नन्वयं समान:१ पौरुषेयेष्वप्यागमेषु प्रसङ्गः। तथा हि-किमिदानीन्तना परोक्षदेशिकानां बुद्धदिवचनानामर्थं यथाभिप्रायं प्रतियन्ति, आहोस्विद् विपर्ययमिति। न तक्रेत्यादिना प्रतिविधत्ते। तत्रेति पुरुषे । तदिष्टे हेयादितत्त्वे सोपाये पुरुषार्थोपयोगिनि। तथा हि-यत्र न्यायमेवानुपालयन्त सौगताः सुधियः प्रवर्त्तन्ते, न प्रवादमात्रेण। श्रद्धयेति । अभिसम्प्रत्ययेन युक्तिनिध्यानजेन निश्चयेनेति यावत्। प्रमाणसिद्ध एवार्थेऽभिसम्प्रत्ययस्य युज्यमानत्वात्। नान्यत्र; तत्र संशयानतिवृत्तेः । अर्थसंशयतोऽपि वेति। अत्यन्तपरोक्षेऽर्थे स्वर्गदेवतापूर्वादौ। तथा हि-तत्र पौरुषेये वाक्ये पुरुषस्य स्वाभिप्रायकथनेनाविपरीतसम्प्रदायसम्भवाच्छ्रोतृपरम्परया चाविच्छिन्नः सम्प्रदायः सम्यक् सम्भाव्यते । न त्वेवमपौरुषेये; तत्रोपदेष्टरभावात्। [G. 736] किञ्च-उपदेष्टा कृपया लोकप्रत्यायनाय' ब्रुवाणो लोकसङ्केतमेवानुसृत्य ब्रूत' इति ततो लोकप्रसिद्धरपि तदर्थसिद्धिः सम्भवेत् । न त्वपौरुषेयाणाम्; तत्र कस्यचित् समीहाभावात् ॥ २७७३॥ यद्येवम्, येन केनचिदागमेन किं न भवान् प्रवर्त्तते, सन्देहस्य सर्वत्र तुल्यत्वात् ?इत्येतच्चोद्यनिराकरणायेदमाह प्रत्येक्षणानुमानेन विशुद्ध विषये सति। यत्र प्रत्यक्षानुमाभ्यामभिमतस्यार्थस्य तथाभावो न विरुध्यते, तेन प्रवर्त्तमानः शोभेत सत्यपि संशये, न तु यत्रान्यथाभावस्तत्र; दृष्टप्रमाणोपरोधितानर्थसंशयस्योद्भूतत्वात् । यद्येवम्, वेदेऽप्यनेनैव न्यायेन प्रवृत्तिर्भविष्यति? इत्याह नन्वेवं वैदिके शब्दे स स्वयम्प्रत्ययो यतः ॥ २७७४॥ स्वयम्प्रत्यय इति। स्वत एव प्रमाणभूत इत्यर्थः । अतो न प्रमाणेन परीक्ष्य ततः प्रवृत्तिर्युक्ता; परतः प्रामाण्यप्रसङ्गात् । न चापि तस्य विषयाद् विशुद्धिः सम्भवति । तथा हि- अप्रच्युतानुत्पन्नपूर्वापररूपः पुमाननुक्रमेण कर्ता कर्मफलानां च भोक्ता वेदे पठ्यते। स चायुक्त इत्यावेदितमात्मपरीक्षायाम्। तथा सामान्यादीन्यप्रत्यक्षाण्यपि प्रत्यक्षत्वेनेष्टानि, तथा क्रमेण जन्मस्तिनिवृत्तयोऽसम्भविन्योऽपि भावानां निर्दिष्टाः, तथाऽनाधेयविशेषस्य प्रागकर्तुः परापेक्षया जनकत्वम्, तथा निष्पन्नस्य पराश्रयेण स्थितिरकार्यस्याप्युपदिष्टा, तथा . १. सामान्य:- पा०. गा० । २-२. पौरुषेये, अदृष्टे- म०। ३. अर्थसंशयतो-जै०।। ४. क्रियया-पा०। ५. लोकप्रत्ययनेय-पा०। ६. कुर्वाणो— पा० । ७. कृत-पा०। ८. न होवं-पा०, गा०। १०. पुमानु०-पा०. जै। ९.९. दिग्यविशद्धि-पा०, गा०/ Page #221 -------------------------------------------------------------------------- ________________ ६२५ श्रुतिपरीक्षा कारणाद् विनाश:--इत्यादिकं बहुविधं प्रमाणविरुद्धमुपलभ्यते। तत्कथं प्रेक्षावतस्तथाभूतेनागमेन प्रवृत्तिः स्यात् ! ।। २७७४॥ • यदप्यपरं कुमारिलेन सम्बन्धनित्यत्वसाधनाय साधनमुक्तम्, तस्योत्पाद्यकथारूपनाटकादिनाऽनैकान्तिकत्वमिति दर्शयति उत्पाद्यार्थकथाधर्ममनालोच्य समं श्रुतौ। एवं चेदमसम्बद्धं परैरत्रोपवर्णितम्॥२७७५ ।। उत्पाद्योऽर्थो यस्याः कथायाः सा तथोक्ता, उत्पाद्यार्था चासौ चेति विग्रहः । तस्य धर्म इच्छाविरचितार्थत्वम्॥ २७७५ ॥ किं तदुपवर्णितम् ? इत्याह. "शब्दार्थानादितां मुक्त्वा सम्बन्धानादिकारणम्। न स्यादन्यदतो वेदे सम्बन्धादि न विद्यते ॥ २७७६ ।। उपायरहितत्वेन सम्बन्धाकरणानुमा। अनाख्यानानुमानं तु दृष्टेनैव विरुध्यते ॥२७७७॥ [G. 737] शब्दो वर्णस्वभावः, तस्यार्थः सामान्यम्, तयोरनादित्वात् सम्बन्धोऽपि शक्तिलक्षणोऽनादिरेव, शक्तेर्भावाव्यतिरेकादिति भावः। तथा सम्बन्धकरणस्योपायाभावेन सम्बन्धाकरणमनुमीयते । प्रयोगः-यो यत्करणोपायरहितः स न तं करोति, यथा-अविद्यमानमृत्पिण्डदण्डचक्रसलिलसूत्रादिकारणकलापः कुलालो घटम् । सम्बन्धकरणोपायरहिताश्च सर्वपुरुषा इति व्यापकविरुद्धोपलब्धिः । न चासिद्ध हेतुः; श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम्' (तत्त्व० २२५६) इत्यादिना सर्वपुरुषाणामुपायरहितत्वस्य प्रतिपादितत्वात् । यद्येवम्, कारणवत्सम्बन्धाख्यानाभावानुमानप्रसङ्गः? इत्याझ्याह- अनाख्यानानुमानं त्क्त्यिादि। अनाख्यानानुमाने हेतोः ‘उपायरहितत्वात्' इत्यस्यासिद्धिः ।। २७७६-२७७७ ॥ वृद्धानामित्यादिना तामेवासिद्धिं दर्शयति वृद्धानां दृश्यमाना च प्रतिपत्तिः पुनः पुनः। उपाय इति तद्धानिरसिद्धाऽवगमं प्रति॥२७७८ ॥ (थो वा०, स० प० १३६-३९) .येयं वृद्धानां सम्बन्धप्रतीतिः पुनः पुनदृश्यते, स एव सम्बन्धकथनोपायः । न ह्यप्रतिपद्य परस्मै कथयितुमीशः। तद्धानिरित उपायहानिः ! अवगमं प्रति सम्बन्धावबोधं प्रति॥ इत्येतद्ध त्यादिना दूषणमाह इत्येतद्धि भवेत् सर्वं यदि वेदार्थनिश्चयः। वृद्धेभ्योऽप्यविसंवादी सिद्धः स्यादन्यथा क्षतिः ॥ २७७९ ॥ यदुक्तम् – 'शब्दार्थानादिताम्' (तत्त्व० २७७६) इत्यादि, तत्र यदि नित्यत्वं शब्दार्थयोरनादित्वमभिप्रेतम्, तदसिद्धम्; व्यापिनः क्षणभङ्गस्य प्रतिपादितत्वात्। अथ १. विरुध्यताम्-पा०, गा०। २-२. कर्तुश्च- पा०. गा०। ३. मोशते-गा। ४. यन्न चदित्युक्तम्- जै: पा. पुस्तके नास्ति। Page #222 -------------------------------------------------------------------------- ________________ ६२६ तत्त्वसंग्रहे कार्यकारणपरम्परायाः, तदानैकान्तिकत्वं विरुद्धत्वं च; सम्बन्धिभ्यः सम्बन्धस्याव्यतिरेकात् तद्वदनित्यत्वप्रसङ्गात् । यच्चोक्तम्-"उपायरहितत्वेन' (तत्त्व० २७७७) इति, तदप्यसिद्धम्; यतो भेदेऽपि प्रकृत्या चक्षुरादिवदेकाकारप्रत्यवमर्शजनने समर्थाः केचिदर्था इति प्रतिपादितम्। , ततश्च वक्तृश्रोत्रोरेकार्थाध्यवसायी प्रत्ययः स स्वकरणेऽभ्युपाय इत्यभिप्रायः । यदप्युच्यते"वृद्धानां दृश्यमाना च प्रतिपत्तिः" (तत्त्व० २७७८) इति, तत्राप्युक्तम्- | G. 738] "वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः" (तत्त्व० २७७२) इति। अन्यथा क्षतिरिति। यदि वृद्धाः स्वयमज्ञा अपि सन्तः सम्बन्ध प्रतिपद्यन्ते-इतीष्यते, तदा दृष्टविरोधोऽन्धस्येव रूपदर्शनप्रतिज्ञाया इत्यर्थः ।। २७७९ ॥ यदुक्तम्- "सङ्घातत्वस्य वक्तव्यमीदृशं प्रति साधनम्" (तत्त्व० २३४०) इत्यत्राह सिद्धसर्वोपसंहारव्याप्तित्वान्न सम्भवि। सङ्घातत्वादिलिङ्गस्य किञ्चन प्रतिसाधनम्॥ २७८०॥ .... सिद्धा सर्वोपसंहारव्याप्तिर्यस्य तत् तथोक्तम्, तद्भावः तत्त्वम्। अनेन वस्तुबल- ' प्रवृत्तत्वमस्य प्रतिपादयति; अन्यस्य सर्वोपसंहारेण व्याप्त्यसिद्धेः। न च वस्तुबलप्रवृत्तेऽनुमाने प्रतिसाधनसम्भवः; वस्तूनां स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्। नापि परस्परविरुद्धस्वभावद्वयस्यैकत्र सम्भवः, एकत्वहानिप्रसङ्गात् ॥ २७८० ॥ तामेव सर्वोपसंहारेण व्याप्तिसिद्धिं दर्शयन्नाह- .. सार्थकाः प्रविभक्तार्था विशिष्टक्रमयोगिनः। पदवाक्यसमूहाख्या वर्णा एव तथोदिताः ॥ २७८१॥ सार्थकप्रविभक्तार्थविशिष्टक्रमयोगिता । निषिद्धा पौरुषेयत्वे व्यामिरव्याहता ततः॥ २७८२॥ तथेति संहतत्वेनोदिताः । अपौरुषेयत्वे तु वर्णानां सर्वमेतदनुपपन्नमिति पूर्वं प्रतिपादितम्। अतो व्याप्तिसिद्धिः ।। २७८१-२७८२ ।। ननु च "वेदाध्ययनवाच्यत्वात्' (तत्त्व० २३४१) इत्यस्यापि हेतोाप्तिः सर्वोपसंहारेण सिद्धैव, तथा हि-वेदानां कर्त्ता न कदाचिदप्युपलभ्यते? इत्याशङ्कयाह वेदाध्ययनवाच्यत्वे न त्वेवं व्याप्तिनिश्चयः। . सन्दिग्धव्यतिरेकित्वं व्यक्तं तेनात्र साधने ॥ २७८३॥ न त्वेवमिति । यथा सङ्घातत्वस्य। यतो न सङ्घातत्वस्य साध्यविपर्यये व्यतिरेकित्वं सन्दिग्धम्, अस्य तु सन्दिग्धम् ॥ २७८३ ॥ एतदेव प्रतिपादयति तथाविधे क्रमे कार्ये नराशक्तौ च निश्चये। सिद्धे व्याप्तिरिहेयं च निश्चेतुं नैव शक्यते॥२७८४॥ [G.739] तथाविध इति "स्वर्गकामोऽग्निष्टोमेन यजेत" इत्यादिके । एवम्भूतं वर्णक्रमं यदि कर्तुं सर्वनराणामशक्तिनिश्चिता भवेत्, तदा व्याप्तिनिश्चयो भवेत्; यावता सैव निश्चेतुमसर्वविदा न शक्यत इति दर्शयति Page #223 -------------------------------------------------------------------------- ________________ ____६२७ ६२७ श्रुतिपरीक्षा समस्तनरधर्माणां प्रत्यक्षीकरणे सति। स्यादेव निश्चयोऽयं च सर्वज्ञस्योपपद्यते॥२७८५ ॥ अयं चेति निश्चयः ॥ २७८४-२७८५ ॥ ननु च धर्माद्युपदेशदुर्भणत्वादीनां वेदधर्माणां पौरुषेयेषु वाक्येष्वदर्शनाद् वेदस्य पौरुषेयत्वमसम्भाव्यमेव, तत्कथं सन्दिग्धासिद्धता स्यात् ? इत्याशङ्कयाह सम्भाव्यते च वेदस्य विस्पष्टं पौरुषेयता। काममिथ्याक्रियाप्राणिहिंसाऽसत्याभिधा तथा॥२७८६॥ दुर्भणत्वानुदात्तत्वक्लिष्टत्वाश्रव्यतादयः । वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि॥२७८७॥ एवं मन्यते-यदि नामादर्शनम्, तथाप्यदर्शनमात्रस्याप्रमाणत्वात् सन्दिग्धासिद्धतैव, कदाचित् क्वचित् पुरुषास्तथाविधानां वेदधर्माणां कर्त्तारो भवेयुरिति। न चादर्शनमात्र सिद्धम्; काममिथ्याचाराद्युपदेशादेर्वेदधर्मस्य नास्तिकादिवचनेष्वपि दर्शनात्। काममिथ्याक्रियाकाममिथ्याचारः । मात्राद्यभिगमनमिति यावत् । तस्योपदेशो गोसवादौ। यथोक्तम्- 'उपहा उदकं चूषति तृणानि छिनत्ति उपैति मातरमुत स्वगोत्राम्' ( ) इत्यादि। उपहेति यजमानः । अश्वमेघादौ प्राणिवधोपदेशः । यथोक्तम् "बहुनानि नियुज्यन्ते पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनादूनानि पशुभिस्तुभिः"॥ ( ) इति। असत्यम्-मृषावादः, तदप्युपदिष्टम् । यथोक्तम्"न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन् न विवाहकाले।। प्राणात्यये सर्वधनापहारे . पञ्चानृतान्याहुरपातकानि ॥" ( ) इति । एषां काममिथ्याचारादीनाम्, अभिधा-अभिधानम् । वेदधर्मा नास्तिकादिवचस्स्वपि दृश्यन्त इति सम्बन्धः । तथेति समुच्चये। दुर्भणत्वम् दुरभिधानम्, अनुदात्तत्वम्-मनोज्ञत्वम्, क्लिष्टम् व्यवहितम्। आमन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः' ( ऋ० ३. ४५.१ ) इत्यादिवत्। अत्र हि- 'आ मन्द्रैः' इत्ययं 'याहि' इत्यनेन व्यवहितेन सम्बध्यते। आयाहीत्यर्थः । अश्रव्यता-श्रुतिदुर्भगता। आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रहः । विषापगमभूत्यादि यच्च किञ्चित् समीक्ष्यते। सत्यं तद् वैनतेयादिमन्त्रवादेऽपि दृश्यते॥२७८८॥ विषापगमभूत्यादति। विषापगमे भूति: सामर्थ्यम्, प्रभाव [G.740] इति यावत्। अथ वा- भूतिश्चेति समासः । “भूतिर्विभूतिरैश्वर्यम्" (अम० को० १.१.३६) इति यावत्। आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते। सत्यमिति अविसंवादि। वैनतेयादी त्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः ॥ २७८६-२७८८ ॥ 'भारतेऽपि भवेदेवम्" (तत्त्व० २३४५) इत्यादावाह किञ्चामुना प्रकारेण पौरुषेयं न किञ्चन। १. ०त्ययं आइ-1101 Page #224 -------------------------------------------------------------------------- ________________ ६२८ तत्त्वसंग्रहे शक्यं सौगतमप्येवमनुमातुं वचो यतः ॥२७८९॥ __ एवमनुमातुमिति। सौगतप्रवचनाध्ययनं प्रथमाभिहितं सजातीयाध्ययनपूर्वकम्; सौगताध्ययनवाच्यत्वात्, अधुनाध्ययनं यथेति॥ २७८९ ॥ यद्येवम्, कथं तर्हि तत्सौगतं सेत्स्यति? इत्याह तदभिव्यक्तरूपत्वात् तदीयं च तदुच्यते। कर्तुस्मृतिश्च तत्रापि भवत्वर्थनिबन्धना ॥२७९०॥ परैरेवं न चेष्टं चेत् तुल्ये न्याये न किं मतम्। मा भूद् वैवं परस्येष्टिायात् त्वाशङ्कयते तथा॥ २७९१॥ तेन-सुगतेनाभिव्यक्तं रूपम् स्वभावो यस्य तत् तथा, तद्भावस्तत्त्वम्। अत्रापि सौगतेया कर्तृस्मृतिस्त्वर्थवादनिबन्धना शक्यते व्याख्यातुम्। तथा हि- अत्रापि करोतिः स्मरणार्थः किं न व्याख्यायते ! स्यादेतत्-न हि बौद्धैरेवमिष्टम्, येनैवं साध्येत? इत्याहतुल्ये न्याये न किंमतमिति । यद्ययमर्थो युक्त्युपेतः स्यात्, तदा किमिति बौद्धोनाभ्युपगच्छेत्, न हि. न्यायोपपन्नेऽर्थे प्रेक्षावतोऽनभ्युपगमो युक्तः। मा भूद् बौद्धस्य. प्रेक्षावतोऽभ्युपगमः, तथापि न्यायादेवमापद्यते भवत इति ब्रूमहे ॥ २७९०-२७९१॥ "सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः। यथाद्यत्वे न विश्रम्भस्तथातीतार्थकीर्तने"॥२७९२॥ ' (शो० वा०, चो० सू० १४४) इत्येतेन त्वदुक्तेन न्यायेन च न सिध्यति। कर्ता कश्चित् क्वचिद् ग्रन्थे स्वां कृतिं कथयन्नपि॥ २७९३॥ ततश्चापौरुषेयेषु सत्याशा त्यज्यतामियम्। वेदार्थविपरीता हि तेष्वर्थाः प्रतिपादिताः॥२७९४॥ इत्येतेनेति । "सर्वदा च" इत्यादिनानन्तरोक्तेन । स्यादेतद्, भवतु [G.741] सर्वेषामपौरुषेयता? इत्याह-ततश्चेत्यादि । ततश्चापौरुषेयत्वं सत्यार्थं न सिध्येत्; सौगतादिवचनेनानैकान्तिकत्वादिति भावः । तथा हि-वेदार्थविपरीता नैरात्म्यादयो भवन्मतेनाप्रमाणोपपन्नास्तेषु सौगतादिषु वचनेषु निर्दिष्टाः, तथा वैदिका अपि सम्भाव्येरन् ।। २७९२-२७९४ ॥ एवं तावदनैकान्तिकत्वं प्रतिपादितम्, इदानीमिष्टविघातकादित्वाद् विरुद्धत्वमस्य प्रतिपादयन्नाह अपि चानादिता सिध्येदेवं नानरसंश्रयः। तस्मादकृतकत्वे वा स्यादन्योऽप्यागमोऽकृतः॥ २७९५॥ ___ तथा हि-अपौरुषेयत्वमस्य साधयितुमिष्टम्, तच्च न सिध्यति', किं तर्हि ? अनादित्वमात्रमनिष्टमेव सिध्यति । स्यादेतत्-अनादित्वे सिद्धे सामर्थ्यादकृतकत्वं सिध्यत्येव, न हि १ पथमाभमतं-गा। २. तत्रापि-पा०, गा०। २.मापाहाते-पालगा। ४. सिद्धम्-- पा०, गा०।। Page #225 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा ६२९ कृतकस्यानादित्वं युज्यते तत् ? इत्याह- तस्मादित्यादि। तस्मादनादित्वाद् यद्यकृतकत्वं स्यात्, तदा पारसीकादिव्यवहारस्यापि स्यात् ।। २७९५ ॥ एतदेव दर्शयति तथा हि पारसीकादिव्यवहाराः एराश्रयाः। नास्तिकानां च सिद्धान्तः परसंस्कारभाविकः ॥ २७९६ ॥ पराश्रयाइति । परपुरुषसंस्कारेण प्रवृत्ता इत्यर्थः । परसंस्कारभाविकइति । परसंस्कारेण भावः, स यस्यास्ति स तथोक्तः । परसंस्कारेण वा भवितुं शीलमस्येति परसंस्कारभावी, ततः स्वार्थे को विधेयः । तथा हि-येऽपि तावत् स्वप्रतिभारचितसङ्केताः सिद्धान्ताः, तेषामपि यथाश्रुतार्थविकल्पवशेनैव प्रवृत्तेः परसंस्कारबलेनैव प्रवृत्तिः प्रागेव प्रायेण, तथा दर्शनवृत्तानां लोकव्यवहाराणाम् ॥ २७९६॥ भवतु सर्वेषामपौरुषेयत्वमिति चेद्? इत्याह- . ईदृश्यकृतकत्वे च कः सिद्धेऽपि गुणस्तव। अवैतथ्यनिमित्तं हि यत्नोऽयं भवतोऽखिलः॥२७९७॥ ईदृशि-सम्भवद्वितथार्थे ।। २७९७ ॥ . . "अतीतानागतौ कालौ" (तत्त्व० २३४३) इत्यादावाह कालत्वपुरुषत्वादौ सन्दिग्धव्यतिरेकिता। पूर्ववत् करणाशक्तेनराणामप्रसाधनात्॥ २७९८॥ व्यक्तेश्च प्रतिषिद्धत्वाद् वक्ता कर्तव गम्यताम्। • तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं निदर्शनम्॥ २७९९॥ [ G. 742] सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यये हेतोर्बाधकं प्रमाणम्, तस्य चानुपदर्शनात् सर्वहेतूनां साध्यविपर्यये व्यतिरेकः सन्दिग्ध इत्यनैकान्तिकता। पूर्ववदिति। वेदाध्ययनवाच्यत्वसाधनवत्। साध्यशून्यं निदर्शनमिति। वर्तमानकालवत् प्राकृतनरवदित्येतत् ॥ २७९८-२७९९॥ . 'अतश्च गम्यताम्' (तत्त्व० २३४५) इत्यादावाह नरोपदेशापेक्षत्वात् कृतकस्य च साधनात्। स्वार्थे वकानपेक्षत्वं धर्मिदृष्टान्तयोर्न च॥२८००॥ धर्मिदृष्टान्तयोरिति । साध्यधर्मिणि, दृष्टान्तधर्मिणि चेत्यर्थः ॥ २८०० ॥ "तत्कृतः प्रत्ययः सम्यक्" (तत्त्व० २३४६) इत्यादावाह नित्यत्वेऽस्ते च वाक्यस्य धर्मिदृष्टान्तयोरपि। नित्यवाक्योद्भवत्वस्य स्पष्टासिद्धिः प्रतीयते॥२८०१॥ इत्थं चापौरुषेयत्वे चोदनाया अनिश्चिते। सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुषु॥२८०२॥ अत्रापि हेतोरसिद्धता, दृष्टान्तस्य च साध्यविकलता पूर्ववत्। धर्मिदृष्टान्तयोरिति १. यद्यत्कृतकत्वं-पा०, गा०। २. स्यादेव- गा०। ३. परोपदेशा०- जै० पुस्तके पाठा० । Page #226 -------------------------------------------------------------------------- ________________ ६३० तत्त्वसंग्रहे सप्तमी 'नित्यवाक्योद्भवत्वस्य' इत्येतदपेक्षा । वाक्यस्येति नित्यत्वे' इत्येतदपेक्षा सम्बन्धषष्ठी। नित्यवाक्योद्भवत्वस्येति असिद्ध्यपेक्षा षष्ठी। पश्चिमेष्विति। "दोषवर्जितैः कारणैर्जन्यमानत्वात्" (तत्त्व० २३४७) इत्यादिषु च ॥ २८०१-२८०२ ॥ अनाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्शयनाह बाध्यते च श्रुतिः स्पष्ट क्षणभङ्गे प्रसाधिते। नित्या तावत् स्वरूपेण तत्कृतातो मतिः कुतः॥२८०३॥ नित्या तावत् स्वरूपेणेति बाध्यत इति सम्बन्धः। एतदुक्तं भवति-स्पष्टं हि [G.743] हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभंङ्गे प्रसाधितें सलि येयं नित्यत्वेनाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्वरूपग्रहणमभिधेयव्यदासार्थम्। तत्कृताऽतो मतिः कुतः इति । नैवेत्यर्थः । एतेन 'अनाप्ताप्रणीतोक्तिजन्यत्वात्' इत्येतस्याश्रयासिद्धतोक्ता ॥ 'बाधवर्जनात्' इत्येतस्य च स्वरूपोऽसिद्धतां निश्चितां दर्शयन्नांह-- __ न हि शीर्यत इत्युक्तः पुरुषश्च श्रुतावलम्। . पुरस्तस्योदिता बाधा सुव्यक्ता तदसिद्धता॥२८०४॥ "अशीर्योऽयं न हि शीर्यते", "अविनाशी वा अरे अयमात्मा" (बृ० उ० ४.५.१५१४) इति वेदे पठ्यते। अस्य च पुरुषस्य आत्मनः, पुर:=पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता। अतो निश्चितमसिद्धत्वमस्य। ननु च–'चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः' (मी०, द०, शा० भा० १.१.२) इति वचनाद् वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता बुद्धि:३ पक्षीकृता। न तस्यान्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धिरेव? नैष दोषः; चोदनाग्रहणेन क्वचित् सर्वमेव वैदिकं वाक्यमुच्यते, न तु सर्वदा प्रवर्तकमेव। अन्यथा "न हिंस्याद् भूतानि" इत्येतद् वाक्यं चोदना न स्यात्; अप्रवर्तकत्वात्। यथोक्तं भाष्ये- "उभयमिह चोदनया लक्ष्यते-अर्थोऽनर्थश्च" (मी० द०, शा० भा० १.१.२) इति, तदपि विरुद्धयेत। न हि चोदनाऽनर्थे प्रवर्त्तयति, येन तथाऽनर्थो लक्ष्यत इति स्यात् । किञ्च यदेतदपरमुक्तं भाष्ये- "विप्लवते खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः, न तु वेदवचनस्य मिथ्यावसाये किञ्चन प्रमाणमस्ति" (मी० द० शा० भा० १.१.२) इति; अस्य तावद् बाधनाच्चोदनायामपि बाधा सम्भाव्यमाना दुवारैव । तथा हि कुमारिलेनोक्तम्"अकर्तृकत्वसिद्ध्या च हेतुत्वं साधयिष्यते'' (शो० वा०, चो० सू० १८६) इति ॥ २८०४॥ यदा चाकर्तकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटा समीक्ष्यते, 'तदा "अग्रिहोत्रात् स्वर्गो भवति" इत्यादावपि बाधाशङ्का दुारैवेति स्फुटा तावत् सन्दिग्धासिद्धता पूर्वोक्तैव। अत एव पुनर्निर्वर्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह. पा. पुस्तके नास्ति। २. तस्य-पा० गा०। ३. तु बुद्धि:-गा। ) तस्मादन्या-पा. गा. ५. अस्य नित्यस्य– गा०। . ६. यथा-पा०, गा०। ८. वा शङ्का-पा०: साशङ्का-गा। जथा-पार गा Page #227 -------------------------------------------------------------------------- ________________ श्रुतिपरीक्षा करामलकवद् यस्य देशकालनरान्तरम् । प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते ॥ २८०५ ॥ तत्रेति देशकालनरान्तरे । तत्र यदुक्तम्- " न चैष देशान्तरे कालान्तरे वा विपर्येति तस्मादवितथः "" (मी० द० शा० भा० १.१.२) इति, तदनेन दूषितं भवति ॥ २८०३ - २८०५ ॥ यदुक्तम्–“तस्मादालोकवत्" (तत्त्व० २३५०) इति, अत्राहनराविज्ञातरूपार्थे तमोभूते ततः स्थिते । वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ २८०६ ॥ अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः । तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ २८०७ ॥ [G.744] रूपम्=स्वरूपम्, अर्थः = अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः । तत्र रूपमविज्ञातम्; किमयमेव वर्णः, अथान्यो विशेष एव वर्णक्रमः, उत न- इति स्वतः परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयों द्रष्टव्यः । ततश्च तमोभूते - निश्चयाभावेनानालोकभूतत्वात्। तथैवेति' । पारसीकादिवड्ढोसेवादिषु' । पापम् = पूर्वपापाभ्यासवासना, तन्निष्यन्दः ३ ॥। २८०६ - २८०७ ॥ यदुक्तमादौ – “ अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्रयणीया" इति, तत्राह - धर्मं प्रति न सिद्धातश्चोदनानां प्रमाणता । स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ २८०८ ॥ ६३१ धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ २८०८ ॥ यद्येवम्; कस्तर्हि धर्मादिव्यवस्थाश्रयः ? इत्याह • ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः । श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम् ॥ २८०९॥ अन्तस्तमः=क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तः- ध्वस्तो ऽन्तस्तमोराशिर्येन स तथोक्तः । विविक्तानामिति । अनवद्यानाम् = सुधीनाम्, पशुवधकाममिथ्याचारादिकलङ्कान - ङ्कितानामित्यर्थः। उपदेशकृदिष्यतामिति । एवं हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भाव:; अन्यथा हि तस्मिन्नविज्ञातार्थे तदपार्थकमेव स्यात् । अनेनैतदुक्तं भवति-योऽयं स्वतः प्रमाण्याभ्युपगमो भवताम्, स न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः; अन्यथा तत्र प्रामाण्यासिद्धिरिति प्रतिपादितत्वात् । ततश्च तदुक्तमेव वरं वचनं धर्मादि- समाश्रयोऽस्तु, किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया ! यच्चोक्तम्–योगिप्रत्यक्षसमाधिगम्योऽपि धर्मादिर्न भवतीति, तदपि शेषवदनुमानेन योगिनः पश्चात् साधयिष्यमाणत्वादिति भावः ॥ २८०९ ॥ इति श्रुतिपरीक्षा ॥ १- १. पा० गा० पुस्तकयोर्नास्ति । ४. शुद्धानाम्- गा० । २. पा० पुस्तके नास्ति । ५. दोषवत्, अनुमानेन गा० । ३. ० तथैवेति, पारसीकादिवत् पा०, गा० । Page #228 -------------------------------------------------------------------------- ________________ २५. स्वतःप्रामाण्यपरीक्षा एवमित्यादिनाभूयः स्वतन्त्रश्रुतिनि:सङ्गत्वमेव प्रकारान्तरेण समर्थयते एवं च पौरुषेयत्वे वेदानामुपपादिते। "स्वतः प्रामाण्यमप्येषां प्रतिक्षिप्तमयत्नतः॥२८१०॥ स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम्। (नो० वा०, चो० ४७) इत्येतस्य च वाक्यस्य भवद्भिः कोऽर्थ इष्यते?॥ २८११॥ [G. 745] तथा हि-श्रुतेः प्रामाण्यं यथा स्यादिति मन्यमानाः "सामान्येन सर्वप्रमाणानां स्वत:प्रामाण्यमप्रामाण्यं तु परतः" इत्याहुजैमिनीयाः। परतः किल प्रामाण्येऽनवस्थादिदोषप्रसङ्गात् प्रमाणेतरव्यवस्थोच्छेदः स्यात् । तथा हि-चत्वारः पक्षाः सम्भवन्ति-कदाचिदुभे अपि प्रामाण्याप्रमाण्ये स्वत एवेति प्रथमः, कदाचिदपरत एवेति द्वितीयः, प्रामाण्यं परतोऽप्रामाण्यं तु स्वत एवेति तृतीयः, एतद्विपर्ययश्चतुर्थः । तत्र न तावदाद्यः पक्षः, तथा हि-एकव्यक्त्याधारं वा तदुभयं स्याद् ? व्यक्तिभेदेन वा? न तावंदेकस्यां व्यक्ती परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरधर्मयोः सम्भवः; विरोधात्। नापि व्यक्तिभेदेन; नियमकारणाभावानिश्चयहेत्वसम्भवाच्चासङ्कीर्णप्रमाणाप्रमाणव्यवस्थानाभावप्रसङ्गात् । तथा हि-द्वयोरपि स्वातन्त्र्याद् इदं प्रमाणमेवेति नियमो न स्यात् । बाधसामान्येन च द्वयोरपि तिरोहितभेदत्वाद्, अन्यस्य चावधारणकारणस्यानभ्युपगमाद् विभागेनापरिज्ञानाद्-इदं प्रमाणमप्रमाणमिति व्यवस्था न स्यात् । नापि द्वितीय: पक्षः; प्रागुभयस्वभावरहितस्य ज्ञानस्य नि:स्वभावत्वप्रसङ्गात्। न हि परस्पर-परिहारस्थितलक्षणयोः प्रामाण्येतरयोरभावे रूपान्तरमस्य शक्यमवधारयितुमित्यसंशय-मस्यानुपाख्यत्वमापद्यते। आह च "स्वतस्तावद् द्वयं नास्ति विरोधात् परतो न च। नि:स्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते ॥ विज्ञानव्यक्तिभेदेन भवेच्चेदविरुद्धता। तथाप्यन्यानपेक्षत्वे किं व नेति निरूप्यते ॥" इति। (श्री० वा०, चो० सू० ३५, ३७) नापि तृतीयः पक्षः; अनवस्थादोषात्। तथा हि-न तावत् परतोऽप्रमाणभूतात् प्रामाण्यमाशंसनीयम्; तस्य स्वयमेवाप्रमाणत्वात्। नापि प्रमाणभूतात्; तस्यापि तुल्यपर्यनुयोगेन परत:प्रामाण्याशंसायामनवस्थाप्रसङ्गात्। ततश्चैकप्रमाणव्यक्तिव्यवस्थापनाय प्रमाणपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्येत । तस्माद् गत्यन्तराम्भवात् स्वतः सर्वप्रमाणानां प्रामाण्यम्, परतोऽप्रामाण्यमिति गृह्यताम्। तत्र प्रयोग:-ये यद्भावनियतास्ते तं प्रति न परमपेक्षन्ते, यथाऽऽकाशममूर्त्तत्वाय। प्रमाणभावनियताश्च विवादास्पदीभूता विज्ञानादय इति व्यापकविरुद्धोपलब्धिः । न चास्याऽनैकान्तिकत्वम्, स्वतोऽसम्भविनो धर्मस्य परेणाधातुमश१. गम्यताम्-इत्यपि पाठः। २-२. ०दुभेऽपि-पा०, गा०। ३. शक्यते- पा०, गा० । Page #229 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा ६३३ क्यत्वादाकाशस्येव मूर्त्तत्वम् । यदाह - " न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व० २८१२) इति ॥ २८१०-२८११॥ अत्र स्वत इत्यादिना तुच्छं प्रतिज्ञार्थं सम्भावयँस्तद्विचारद्वरेण दूषणमारभते । [G.746] कोऽर्थ इष्यते ? - इति प्रश्ने, पर आह मेयबोधादिके शक्तिस्तेषां स्वाभाविकी स्थिता । न हि स्वतोऽसती शक्तिः कर्तुमन्येन' पार्यते ॥ २८१२ ॥ यदि ज्ञानं प्रमाणम्, तदा तस्य मेयबोधे प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः; अर्थपरिच्छेदकत्वाज्ज्ञानस्य । अथ चक्षुरादीनि ? तदा तेषां यथार्थज्ञानजनने चोदनाया अतीन्द्रियार्थाधिगमे स्वत एव शक्तिः - इत्येतदादिशब्देन संगृहीतम् । अत्रैव तावत् पर उपपत्तिमाहन हीत्यादि ॥ २८१२ ॥ एतदेव दर्शयन्नाह - अनपेक्षत्वमेवैकं प्रामाण्यस्य निबन्धनम् । तदेव हि विनाश्येत सापेक्षत्वे समाश्रिते ॥ २८१३॥ प्रामाण्यस्येति प्रामाण्यव्यवस्थानस्य । तदेव हीति प्रामाण्यम्; व्यापक निवृत्तौ व्याप्यस्यानवस्थानात् ॥ २८१३ ॥ स्यादेतत्-विनाश्यतां नाम, को दोषः ? इत्याह को हि मूलहरं पक्षं न्यायवद्याध्यवस्यति ! येन तत्सिद्ध्युपार्योऽपि स्वोक्त्यैवास्य विनश्यति ॥ २८१४ ॥ मूलम्= प्रामाण्यम्, तच्च सापेक्षत्वेनापह्रियते; तस्य तद्व्यापकविरुद्धत्वात् । तथा हिनिरपेक्षत्वेन प्रामाण्यं व्याप्तम्, तच्च कथं स्वव्यापकविरुद्धे सापेक्षत्वे सत्यवस्थां लभेत ! येनेत्यादिना प्रामाण्यस्यानपेक्षत्वेन प्राप्तिं दर्शयति- येनेति । यस्मादित्यर्थः ॥ २८१४ ॥ कथं विनश्यति ? इत्याह - सापेक्षं हि प्रमाणत्वं न व्यस्थाप्यते क्वचित् । अनवस्थितहेतुश्च कः साध्यं साधयिष्यति ! ॥ २८१५ ॥ न व्यवस्थाप्यत इति । अनवस्था स्यात् । भवत्वनस्थादोष: ? इत्याह- अनवस्थित इत्यादि। अनवस्थितः=अपरिनिश्चतो हेतुर्यस्य वादिनः स तथोक्तः । एतदुक्तं भवति - ज्ञातो हि ज्ञापको व्याप्यमर्थं ज्ञापयति, न सत्तामात्रेण; ततश्च वादी स्वयमेव वादप्रतिपन्नः कथं परप्रतिपादनाय साधनमुपादास्यते ! ॥ २८१५ ॥ इत्येवमित्यादिना दूषणमारभते इत्येवमिष्यतेऽर्थश्चेन्ननु चाव्यतिरेकिणी । शक्तिः सर्वपदार्थानां पुरस्तादुपपादिता ॥ २८१६ ॥ [ G.747] तंत्र स्वाभाविकीति कोऽर्थोऽभिप्रेतः ? किं नित्यत्वेन निर्हेतुकत्वात् स्वाभाविकी; आहोस्विदनित्याऽपि सती स्वहेतुभ्यो ज्ञानानां स्वभावनिष्पत्तिकाल एव भवति, न तूत्तरकालं ११. ०दुपयुज्यते— पा०, गा० । Page #230 -------------------------------------------------------------------------- ________________ ६३४ हेत्वन्तरेणाधीयते ? इति कृत्वा स्वाभाविकीति विकल्पद्वयम् ! तत्र न तावदाद्यो विकल्पः, तथा हि- सा व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा, यद्वा उभयानुभयस्वभावा - इति चत्वारः पक्षाः ॥ २८१६ ॥ तत्र न तावदाद्यः; सम्बन्धासिद्धेः पदार्थस्याकारकत्वप्रसङ्गाच्चेत्यादिना सर्वपदार्थानामव्यतिरिक्तैव शक्तिरिति बहुशः प्रतिपादितत्वात् । एतदेव सूचयन्नाह - इष्टकार्यसमर्थं हि स्वरूपं शक्तिरुच्यते । तत्त्वसंग्रहे तस्य भावात्मनाभावे' भावो न स्यात् सकारकः ॥ २८१७॥ कार्यकरणसमर्था हि स्वभावशक्तिः, तस्य च स्वभावस्य भावात्मताया अभावे सति स भावः कारको न स्यात्; ततश्चास्यावस्तुत्वप्रसङ्ग इति भावः ॥ २८१७॥ · अथाव्यतिरिक्तेति पक्षः ? तदा स्वाभाविकी न स्यात्; अर्थस्य हेतुबलभावित्वेनानित्यत्वात् तदव्यतिरिक्ताया अपि शक्तेर्हेतुबलभावित्वेनानित्यताप्रसङ्गात्; अन्यथा हि भिन्नयोगक्षेमत्वादभेदो न स्यात् । एतदेवाह सा चानित्येदृशी शक्तिः स्वहेतुबलभाविनी । स्वाभाविकी प्रमाणानां युष्माभिः कथमिष्यते ॥ २८१८ ॥ किञ्च–प्रमाणानां शक्त्यव्यतिरेकाच्छंक्तिस्वरूपवन्नित्यत्वाहेतुत्वप्रसङ्ग इति दर्शयन्नाह स्वाभाविक्यां हि शक्तौ स्यान्नित्यता हेतुताथ वा । प्रमाणानां च तादात्म्यान्नित्यताहेतुते ध्रुवम् ॥ २८१९॥ ततश्च को दोष: ? इत्याह सदाभावोऽथ वाऽभावोऽहेतुत्वेऽप्यनपेक्षणात् । अतः कार्यं तदायत्तं कादाचित्कं न युज्यते ॥ २८२० ।। [G.748] अहेतुत्वे सदाभावोऽभावो वा । नित्यत्वे तु सदाभावोऽनुक्तः ' सिद्ध एवेति नोक्तः । अपरमपि प्रसङ्गमाह— अत इत्यादि । तदायत्तमिति प्रमाणायत्तम् । एतेन यथायोगं प्रत्यक्षानुमानविरोधी प्रतिज्ञाया दर्शितौ ॥ २८२० ॥ दृश्यते च प्रमाणानां स्वरूपं कार्यमेव च । कादाचित्कमतः शक्तिर्युक्ता स्वाभाविकी न वः ॥ २८२१॥ तथा हि- प्रमाणानां स्वरूपं कादाचित्कं प्रत्यक्षत एव सिद्धम् । अनुमानतोऽपि कार्यक्रमतोऽनुमितम्, ततश्च तस्य नित्यत्वाभ्युपगमः स्फुटतरमेव प्रमाणाभ्यां बाध्यत इति ॥ २८२१ ॥ प्रमाणानामित्यादिना परस्य यथोक्तप्रसङ्गद्वयसमर्थनोयपामशङ्कते - प्रमाणानां स्वरूपं चेद् व्यञ्जकैर्व्यक्तमीक्षते । प्रत्ययान्तरसापेक्षं कार्यमारभते च तत् ॥ २८२२॥ ३. र्व्यक्ता पा० गा० । १. ०त्मताभावे - पा०, गा० । ४. ० द्वयसमाधानोपा० – गा० । २. ० नु.... - पा०; ० नुक्तोऽपि गा० । ५. ० व्यक्तिमश्नुते पा०, गा० । Page #231 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६३५ यदा हि व्यञ्जकैः प्रमाणस्वरूपं व्यज्यते, तदा तदुपलभ्यते, नान्यदेति । तेन सत्यपि नित्यत्वे न सर्वदोपलब्धिप्रसङ्गः । नापि कार्यस्य सदा सद्भावप्रसङ्गः; कारणान्तरापेक्षस्य कार्यारम्भकत्वाभ्युपगमात्, न केवलस्य । तेन कारणान्तरसन्निधानासन्निधानाभ्यां कार्यस्य कादाचित्कता भवतीति भावः ॥ २८२२ ॥ व्यक्तीत्यादिना प्रतिविधत्ते व्यक्तिहेत्वन्तरापेक्षे व्यस्ते नित्यस्य वस्तुनः। तस्मात् तद्रूपकार्याणां नित्यं स्यादुपलम्भनम् ॥ २८२३॥ व्यक्तिश्च हेत्वन्तरापेक्षा चेति व्यक्तिहेत्वन्तरापेक्षे। पूर्वं हि श्रुतिपरीक्षायां विस्तरेण व्यक्तिर्नित्यस्य निरस्ता । हेत्वन्तरापेक्षा चानुपकार्यस्यायुक्तेति प्रतिपादितम्। तद्रूपकार्याणामिति । तेषाम्=प्रमाणानाम् । रूपकार्याणि-रूपम्=स्वभावः । उभयपक्षस्तु विरोधाद् यथोक्तपक्षद्वयभाविदोषप्रसङ्गान्न युक्तः । नाप्यनुभयपक्षः, परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधिनान्तरीयकत्वान्न तदानीमेव विहितस्य निषेधो युक्तः; एकत्र विधिप्रतिषेधयोर्विरोधादिति भावः। स्फटतरत्वाद् दूषणस्यैतन्त्रोक्तम् । २८२३ ॥ इदानीमन्तिमं पक्षत्रयमभ्युपगम्य दूषणमाह पृथक्त्वमुभयात्मत्वं वाऽस्तु शक्तेस्तथापि तत् । ज्ञानं नित्यं भवेदेव नित्यशक्त्या हि सङ्गतम् ॥ २८२४॥ पृथक्त्वम् व्यतिरेकपक्षः। उभयात्मकग्रहणमुपलक्षणम्। अनुभयात्मकपक्षाङ्गीकारोऽपि द्रष्टव्यः । यद्वा-तस्याप्युभयरूपप्रतिषेधस्वभावतयोभयात्मकत्वमस्त्येव। अस्मिन् पक्षत्रयेऽपि नित्यया शक्त्या ज्ञानस्य सम्बन्धानित्यत्वं स्यात् ॥ २८२४॥ [G.749] कथम्? इत्याह.: अन्यथा हि न नित्या स्यादेकरूपासमन्वयात्। कदाचित् सा हि सम्बद्धा तज्ज्ञानेन न चान्यदा॥ २८२५॥ -- अन्यथा हि यदि शक्तिसम्बद्धं ज्ञानमनित्यं भवेत्, तदा शक्तेर्नित्यत्वं न प्राप्नोति। कुतः? एकरूपासमन्वयात्। एकस्वभावानुगमाभावादित्यर्थः । तमेवैकरूपासमन्वयं दर्शयतिकदाचिदित्यादि। अनित्ये हि विज्ञाने सति शक्तेस्तज्ज्ञानसम्बन्धासम्बद्धस्वभावद्वयं स्यात् । न चैकस्य परस्परविरुद्धस्वभावद्वयसम्भवो युक्तः; एकत्वहानिप्रसङ्गात्, भेदव्यवहारोच्छेदापत्तेश्च ॥ २८२५॥ द्वितीयं विकल्पमधिकृत्याह अथ शक्तिः स्वहेतुभ्यः प्रमाणानां प्रजायते। जातानां तु स्वहेतुभ्यो नान्यैराधीयते पुनः ॥ २८२६॥ तदत्रेत्यादिना सिद्धसाध्यतां पक्षदोषमाह तदत्र न विवादो नः को ह्यनंशस्य वस्तुनः । स्वहेतोऊपजातस्य शक्तिं पश्चात् प्रकल्पयेत्! ।। २८२७॥ १. केवलमस्य-पा०, गा०/ Page #232 -------------------------------------------------------------------------- ________________ ६३६ तत्त्वसंग्रहे यन्नामोत्तरकालं हि रूपमाधीयते परैः । तद्भावान्तरमेवेति न तस्यात्मापदिश्यते ॥ २८०२८॥ तथा हि-स्थिरास्थिरस्वभावभेदेन द्विप्रकारस्यापि पदार्थस्य निरंशत्वात् सर्वात्मना परिनिष्पत्ते!त्तरकालं प्रत्ययान्तरेणात्मभूता शक्तिराधातुं पार्यते। आधाने वार्थान्तरकरणमेव स्यात्, न तु स्वभावभूतशक्त्याधानम्। भावस्वभावानभ्युपगमे वा शक्तेर्भावस्याकारकत्वप्रसङ्ग इत्युक्तम् ॥ २८२७-२८२८ ॥ स्यादेतत्-मा भूदनंशस्य वस्तुन उत्तरकालं शक्त्याधानम्, सांशस्य कस्मान्न भवति? इत्याह विरुद्धधर्मसङ्गो हि वस्तूनां भिन्नतोदिता।.. तनिष्पत्तावनिष्पत्तेः शक्तावपि स विद्यते ॥२८२९॥ स विद्यत इति विरुद्धधर्मप्रसङ्गः ।। २८२९ ॥ . अस्थिरे तु भावे विशेषेण दूषणमाह साधितक्षणभङ्गाश्च सर्वेऽर्था इति तेषु न। । प्रत्ययान्तरमाधातुं शक्तिं किञ्चन शक्तिमत्॥ २८३०॥ न हि तेषामवस्थान परस्तादस्ति येन ते। प्रत्ययान्तरतः शक्तिं लभेरन् कुत्रचित् फले॥२८३१॥ [G.750] कुत्रचित् फल इति अर्थनिश्चयादौ । शेषं सुबोधम् ॥ २८३०-२८३१ ॥ स्यादेतत्-यदि भवतां न विवादः, कथं तर्हि परतःप्रामाण्यमभ्युपगतम् ? इत्यत आह एतावत् तु वदन्त्यत्र सुधियः सौगता इमे। ज्ञाने क्वचित् स्थिताप्येषा न बोद्धं शक्यते स्वतः ॥ २८३२॥ बोद्धमिति निश्चेतुम्। स्वत इति विज्ञानस्वरूपादनुभवमात्रादनपेक्षितोत्तरकालभाविकार्यसंवादात् ।। २८३२।। स्यादेतत्-विज्ञानाव्यतिरेकाच्छक्तेर्विज्ञानग्रहणे सापि गृहीतैव, तत् कथं बोद्ध न शक्यते? इत्याह यथावस्थितविज्ञेयवस्तुबोधाप्तिशक्तताम् । को नामानुभवात्मत्वानिश्चेतुं केवलात् प्रभुः॥ २८३३॥ बोधश्चाप्तिश्च बोधाप्ती, यथावस्थितस्य विज्ञेयस्य वस्तुनो ये बोधाप्ती, तत्र-तद्विषये, शक्ततेति विग्रहः। केवलादिति। सम्बन्धादिकारणगुणपरिज्ञानानपेक्षात् ।। २८३३ ।। कस्मान प्रभुः? इत्याह अप्रमाणेऽपि येनैतत् केशपाशादिदर्शने। विद्यतेऽनुभवात्मत्वं विस्पष्टाकारभासिनि ।। २८३४॥ . ३. शक्तं-पा०, गा०। १. ०रात्मोपदिश्यते-पा०, गा०। ४-४. इत्यर्थः निश्चयादौ-जै०। २. शक्तेरकारकत्व०-पा०, गा० ५.०शक्तिताम्-जै०/ Page #233 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६३७ केशपाशादिदर्शन इति। केशोण्डुकादिदर्शने। अनेनैतदाह-यद्यप्यनुभूता शक्तिः, तथाप्यप्रमाणसारूप्याद् भ्रान्तेनिश्चेतुं न शक्यते, विषादिशक्तिवत्। न ह्यनुभव एव केवलो निश्चयहेतुः; अन्यस्याप्यभ्यासादेरपेक्षणात्। यत्र ह्यंशे भ्रान्तिनिमित्तेन न गुणान्तरमारोप्यते, तत्रैव निश्चयः ॥ २८३४॥ कुतस्तर्हि सा निश्चेतव्या'? इत्याह तस्मादर्थक्रियाज्ञानमन्यद् वा समपेक्ष्यते। निश्चयायैव न त्वस्या आधानाय विषादिवत् ॥ २८३५॥ अन्यद्वेति हेतुशुद्धिज्ञानम्। न त्वस्या आधानायेति । अन्यदपेक्षत इति सम्बन्धः । अस्या इति शक्तेः । निश्चयस्य पुरुषाधारत्वात् तदुत्पत्तये युक्ता कारणान्तरापेक्षा, [G.751] न त्वाधानाय; तस्य शक्त्याधारत्वात्, शक्तेश्च सहभावनिष्पत्तौ निष्पन्नत्वादिति भावः ॥ २८३५ ॥ यथा हीत्यादिना विषादिवदिति दृष्टान्तं व्याचष्टे यथा हि विषमद्यादेस्तदन्यसमतेक्षणात् । फलानन्तरताभावाच्चैतदात्माविनिश्चये ॥२८३६॥ मूस्वेिदप्रलापादितत्फलोत्पत्तिनिश्चये । तादात्म्यं गम्यतेऽप्येवं ज्ञाने तच्छक्तिनिश्चयः॥ २८३७॥ तदन्यसमतेक्षणादिति। तस्माद्विषादेरन्यन्नागरपानकादि, तेन समता-सारूप्यम्, तस्या ईक्षणमिति विग्रहः। फलानन्तरताभावदिति। फलं मूर्छादि, तस्यानन्तरताया अभावादिति विग्रहः । अनन्तरं फलाभावादिति यावत्। एतदात्माविनिश्चय इति विषाद्यात्माविनिश्चये। तादात्म्यमिति विषादिस्वभावत्वम्। तच्छक्तिनिश्चयइति यथावस्थितज्ञेयवस्तुबोधाप्तिनिश्चयः ॥ २८३६-२८३७॥ स्ववचनविरोधं प्रतिझायाः प्रतिपादयन्नाह · क्रिञ्चाविवादमेवेदं प्रामाण्यं शक्तिलक्षणम्। · . प्रमाणान्तरनिश्चयमित्येवं हि त्वयोदितम् ॥२८३८॥ शक्तयः सर्वभावानां कार्याापत्तिसाधना। • इत्यर्थापत्तितः सिद्धं न सिद्धं परतः कथम् !॥२८३९॥ न सिद्धं परत: कमिति । सिद्धमेव; अर्थापत्तेः प्रमाणान्तरत्वादिति भावः ॥ २८३८२८३९ ॥ यदुक्तम्-"तदेव हि विनाश्येत" (तत्त्व० २८१३) इति, तस्यानैकान्तिकत्वं प्रतिपादयन्नाह . निष्पान्नानंशरूपस्य प्रामाण्यस्य स्वहेतुतः। तदेवं न विनाशाप्तिर्निश्चयेऽन्यव्यपेक्षणात् ॥२८४०॥ एतदेव स्पष्टयन्नाह . न तत्स्वभावनिष्पत्त्यै प्रमान्तरमपेक्ष्यते। १. निश्चितव्या-गा०। २. निश्चय:- मा०। ३. विषादाद्यात्माविनिश्चय:- गा० । Page #234 -------------------------------------------------------------------------- ________________ ६३८ तत्त्वसंग्रहे तद्रूपनिश्चयार्थं तु प्रतिपत्तावपेक्ष्यते ॥ २८४१ ॥ [G.752] स्यादेतत्-यदि भवतां ज्ञानापेक्षया परतःप्रामाण्यं साध्यते, तदास्माकमपि सिद्धसाध्यता। तथा हि-ज्ञानमप्यर्थापत्तितस्तावत् सिद्धमिष्यते, किमङ्ग पुनः तच्छक्तिरूपं प्रामाण्यम् ? अर्थनिश्चयलक्षणे स्वकार्ये तु कर्त्तव्ये ज्ञानं नापेक्षत इति स्वतस्तदुच्यत इति? तदेतदसम्यक्; प्रामाण्यनिश्चयमन्तरेण स्वार्थनिश्चयस्यैवासम्भवात्। संशयादिविषयीकृतस्य च कथं कार्ये निरपेक्षता, प्रमाणान्तरग्रहणापेक्षायां वा कथं स्वपक्षे अनवस्था न स्यादिति यत्किञ्चिदेतत् ॥ २८४१॥ किञ्फेत्यादिना हेतोस्तद्भावनियतत्वादित्येतस्यानैकान्तिकतामुद्भावयति किञ्चाप्रामाण्यमप्येवं स्वत एव प्रसज्यते। .. न हि स्वतोऽसतस्तस्य कुतश्चिदपि सम्भवः ॥२८४२॥ अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । ' इत्याद्यत्रापि निःशेषमभिधातुं' हि शक्यते॥२८४३॥ विसंवादनसामर्थ्य निश्चयं तु यथाऽन्यतः।। तथा संवादसामर्थ्य सर्वथात: समं द्वयम्॥२४४४॥ ततः कोऽतिशयो दृष्टः प्रामाण्यस्य विपर्ययात्। येन स्वतस्तदेवेष्टं परतस्त्वप्रमाणता॥ २८४५॥ तथा संवादसामर्थ्य निश्चयमन्यत इति वर्त्तते। समं द्वयमिति प्रमाणम्, अप्रमाणं च। विपर्ययादिति अप्रामाण्यात्। योऽपि मन्यते-"न नित्यत्वाच्छक्तीनां स्वाभाविकत्वम्, नापि स्वहेतुभ्य एवोत्पत्तेरुत्तरकालं कारणान्तरानपेक्षणात्, किं तर्हि ? स्वभावत एव भावानां प्रतिनियतरूपाः शक्तयः समुद्भवन्तीति स्वाभाविकत्वमासाम् । तथा हि-यदेव स्वात्मनि रूपमस्ति कारणानाम्, तदेव तैः कार्ये समाधीयते, यथा कपालैरुपजन्यमाने घटे रूपादयः स्वगुणद्वारेणैव प्रारभ्यन्ते, उदकाद्याहरणशक्तिस्तु तैरात्मन्यविद्यमानत्वान्नाधीयते घटे, स्वत एव तु सा तस्य प्रादुर्भवति, तथा ज्ञानेऽपि तत्कारणैरिन्द्रियादिभिरर्थपरिच्छेदशक्तिरात्मन्यविद्यमानत्वान्नाधीयते, स्वत एव सा तस्य भवतीति। अतः स्वाभाविकी शक्तिः" इति, तस्याप्येतत् प्रलापमात्रम्; अनेन न्यायेनाप्रामाण्यस्यापि स्वत एव प्रसङ्गात्। तथा हि-तदपि विपरीतार्थपरिच्छेदादिशक्तिलक्षणम्, न च नयनादीनां तथाविधशक्तियोगोऽस्तीति। किञ्च-यद्यात्मन्यविद्यमानं रूपं कारणैर्नाधीयते कार्ये, तदा कथमिन्द्रियादयो ज्ञाने' रूपतामात्मन्यसतीमादधति विज्ञाने। ६अथाविद्यमानापि [G.753] सा तैराधीयते? अर्थपरिच्छेदशक्तिं किं नादधीरन् ! न हि तदाधाने तेषां कश्चित् प्रतिरोद्धा। किञ्च-यदि तावदव्यतिरेकिण्यः शक्तयो भावादभ्युपगम्यन्ते, तदा भावस्वरूपवत् तासामपि हेतुप्रतिबद्धैरात्मस्थितिरिति कुतः स्वाभाविकत्वमासाम् ! अथ व्यतिरेकिण्यः, तदा १. ० पत्तदपे०-०। २-२. इत्याद्यं वाप्यनि-पा०,गा०। ३. निश्चयं– पा०,गा०। ४. निश्चयम- पा०, गा० । ५. ज्ञानेन- गा०। ६. तथा०-पा०: यथा०-गा। ७. ता०-गा० । Page #235 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६३९ स्वयमेव भावान्न स्वाश्रयैस्तासां सम्बन्धः सिध्यति; तेषां तदनुपकारकत्वात् । न चानुपकारक आश्रयो युक्तः; अतिप्रसङ्गात्। . किञ्च-अनिमित्ताः स्वातन्त्र्येणैता भवन्त्यो न देशकालनियममपेक्षेरन्। तथा हियस्य किञ्चित् क्वचिदायत्तमनायत्तं वा भूत्वोपलीयते, न वा यत् पुनरनायत्तं स्वातन्त्र्येण प्रवृत्तम्, तत्किमिति कदाचित् क्वचिद् विरमेत्। ततश्च प्रतिनियतशक्तियोगिता भावानां न स्यात्; अन्यथा सर्वस्य सर्वत्रोपयोगः स्यादिति। अन्ये तु मन्यन्ते-"तत्कार्यदर्शनमाश्रित्येदमुच्यते-'स्वत: सर्वप्रमाणानाम्' इत्यादि; यतः सर्व एव भावाः सन्त एव कारणैः क्रियन्ते कार्योत्पादनियमात्। न ह्यसन्तो व्योमकुसुमादयः क्वचिदपि शक्यन्ते कर्तुम्, सिकतासु वा तैलम्। असत उत्पत्तौ सर्वस्यासत्त्वेऽतिशयाभावात् सर्वदा सर्वत्र चोत्पत्तिः स्यादिति? तदेतदयुक्तम्; कारणवैयर्थ्यप्रसङ्गात् । असत् तावद् भवन्मते न किञ्चित् क्रियते । सतोऽपि सर्वनिराशंसत्वान्न किञ्चित् कर्त्तव्यंमस्तीति किं हि कुर्वंस्तस्य तत्कारकं भवेत् ! अतः कार्यकारणत्वाभावप्रसङ्गः । अभिव्यक्तिः सतः क्रियत इति चेत् ? न; तस्या अपि सदसत्त्वेन कारणविरोधात्। यतस्तत्रापीदं विकल्पद्वयमवतरति-किं सा सती क्रियते? आहोस्विदसतीति? प्रथमे पक्षेऽतिशयाभावात् करणानुपपत्तिरित्युक्तम्। तत्राप्यभिव्यक्त्याश्रयणेऽनवस्थाप्रसङ्गः। नापि द्वितीयः पक्षः; असतः क्रियानभ्युपगमात् । अभ्युपगमे वा भावस्याप्यसतः करणप्रसङ्गात्। . किञ्च-अर्थान्तरभूता वा भावादभिव्यक्तिः क्रियेत? अनर्थान्तरभूता वा? यद्यर्थान्तरभूता क्रियेत, तदा भावस्य न किञ्चित् कृतं स्यात्। न ह्यन्यस्य करणेऽन्यत् कृतं नाम; अतिप्रसङ्गात्। तत्सम्बन्धिन्यभिव्यक्तिः क्रियत इति चेत् ? न; अनुपकार्यतया तत्सम्बन्धित्वासिद्धेः। उपकारे वाभ्युपगम्यमाने तस्याप्यर्थान्तरत्वेऽनवस्थाप्रसङ्गात् सम्बन्धासिद्धिः। अनर्थान्तरत्वेऽपि कारणानां वैयर्थ्यप्रसङ्गः । भावादेवाश्रयभूतादुपकारस्वभावाया अभिव्यक्तेरुत्पादानित्याभिव्यक्तिप्रसङ्गः; स्वभावस्याभिव्यक्तिकारणस्य सर्वदा विद्यमानत्वात्। नाप्यनुपकार्यस्य परापेक्षा युक्तेति प्रतिपादितं बहुधा। अथानान्तरभूताभिव्यक्तिः क्रियत इति पक्षः? सोऽप्ययुक्तः; अतिशयाभावात्। तथा हि-अनर्थान्तरभूता क्रियत इति भावस्वभावः क्रियते-इत्युक्तं भवति। तस्य च सत्त्वेन सर्वनिराशंसत्वात् करणमयुक्तमित्येतदेव [G.754] चिन्त्यते। किञ्च-अभिव्यक्तिवद् भावस्याप्यसतः करणं स्यात्; व्यतिरेकात्। भावस्वभाववद् वाभिव्यक्तेरपि सत्या एव करणप्रसङ्गः। न चैतदपि युक्तम्; अतिशयाभावात्। अनवस्थाप्रसङ्गादित्युक्तम्। सदर्थविषये च कारणव्यापार इष्यमाणे कारणानां कार्यक्रियानुपरमप्रसङ्गः। किं हि तदोपलभ्य कारणानि निवर्तेरन् ! कार्यसत्तामिति चेत् ? न; भवन्मत्या तस्याः प्रागपि भावात् । तस्मादसदेवोत्पद्यते, यस्य कारणमस्ति, न व्योमकुसुमादि; तदुत्पादनसमर्थकरणाभावादिति। अतः कारणशक्तिप्रतिनियमात् कार्यकारणभावनियमो भविष्यति। न हि सर्वो भावः सर्वोत्पादनसमर्थोऽङ्गीक्रियते; अनादिस्वहेतुपरम्परया सर्वभावानां शक्तेर्नियमितत्वात् । ४. साक्यमतमेतत् प्रतीयते। Page #236 -------------------------------------------------------------------------- ________________ ६४० तत्त्वसंग्रहे यदि चासत्प्रामाण्यमन्येन कर्तुं न शक्यत इति स्वतस्तदुच्यते ? अप्रामाण्यमपि तमुनेनैव न्यायेन स्वत एव प्राप्नोतीति यत्किञ्चिदेतत्। ___ योऽपि मन्यते-"प्रामाण्यं नाम विज्ञानस्यार्थपरिच्छेदोत्पादिका शक्तिः, शक्तिश्च क्षणिकविज्ञानाश्रितत्वात् स्वतोऽसती न शक्यते कर्तुम्; कालत्रयेऽपि तस्याः क्रियामुपपत्तेः। तथा हि न तावत् प्राग्विज्ञानोत्पत्तेः क्रियते, आश्रितत्वात् । न ह्याश्रितस्याश्रयाभावे करणं युक्तम्, यथा-कुड्याभावे चित्रस्य; अनाश्रितत्वप्रसङ्गात्। अत एव सहकरणमप्ययुक्तम्; आश्रितत्वात् । न हि कुड्यालेख्ययोराश्रयाश्रितयोर्युगपदारम्भः सम्भवति । नाप्युत्पन्नस्य सतो विज्ञानस्य पश्चात्क्रियते; क्षणिकत्वात्, तावत्कालं स्थितेरभावात्। अतः सर्वप्रमाणानां स्वतः प्रामाण्यमुच्यते'' इति, तदेतदसम्यक्; तथा हि-यत्तावदुक्तम्-'अर्थपरिच्छेदोत्पादिका शक्तिः प्रामाण्यम्' इति, तदसम्बद्धम्; अर्थपरिच्छेदस्य ज्ञानपर्यायत्वात्। न च तदेव ज्ञानमाश्रिता सती शक्तिस्तस्यैवोत्पादिका युज्यते; अनाश्रितत्वप्रसङ्गात्, समानकालं च कार्यकारणभावादुपपत्तेः। ... यच्चोक्तम्-'आश्रितत्वात् सह प्राक् न क्रियते' इति, तदप्ययुक्तम्; अव्यतिरेकादाश्रितत्वासिद्धेः । भावस्वभाव एव हि विशिष्टार्थक्रियाकारी तद्भावमात्रजिज्ञासायां शक्तिरिति व्यपदिश्यते, नार्थान्तरम्। अर्थान्तरत्वे भावस्याकारकत्वप्रसङ्गः सम्बन्धासिद्धिश्चेति निर्लोठितमेतद् बहुधा। तस्मात् स्वभावभूता विज्ञानस्य शक्तिरभिन्नयोगक्षेमत्वाद् विज्ञानस्वभाववत् प्राग्विज्ञानोत्पत्तेरसत्येव क्रियत इत्यविरुद्धम् । सहैव च विज्ञानेनोत्पद्यत इत्यपि युक्तमेव; स्वभावभूतस्य धर्मस्य भावेन सहैकयोगक्षेमत्वात्। .. ___ भवतु नाम शक्तेर्व्यतिरेकः पदार्थात्, तथापि सदसतोराश्रितत्वानुपपत्तेराश्रितत्वमसिद्धम् । तथा हि-सत् तावन्नाश्रयते; तस्य सर्वात्मना निष्पत्तेर्निरपेक्षत्वात् । नापि स तस्या आश्रयो युक्तः; तस्याकिञ्चित्करत्वात्। [G.755] यथा विन्ध्यो हिमवतः । स्थितिस्तेन क्रियत इति चेत् ? न; स्थिते: स्थातुरव्यतिरेकात् । स्थातुरेव हि स्वभावस्तथा भेदान्तरप्रतिक्षेपेणोच्यते। न च तेनाश्रयेणावास्थातुरात्मा क्रियत इत्यकिञ्चित्कर एव! व्यतिरेकेऽपि स्थितेः स्थातु: स्थापकोऽकिञ्चित्कर एव; अर्थान्तरभूतायाः स्थिते: करणात् । न चान्यस्य करणेनान्यस्य किञ्चित् कृतमित्युभयथापि स्थापकस्याकिञ्चित्करत्वम्। तत्सम्बन्धिनी स्थितिं करोतीति चेत् ? न; स्थाप्यस्थापकयोरिव स्थितिमतः स्थित्या सह सम्बन्धासिद्धेः, अनवस्थाप्रसङ्गश्चेति निर्लोठितप्रायमेतत् । किञ्च-यदि पदार्थस्य स्थपिका स्थितिरर्थान्तरभूताऽङ्गीक्रियते, तदा न कस्यचित् पदार्थस्य विनाशः प्राप्नोति; स्थापिकायाः स्थितेर्विद्यमानत्वात् । नापि विनाशहेतुवशात् सत्यामपि स्थितौ विनाशो भविष्यतीति शक्यं वक्तुम्; तस्याप्यकिञ्चित्करत्वादयुक्तं विनाशकत्वम्। तथा हि तत्राप्ययं विकल्पोऽवतरत्येव-किं भावादर्थान्तरभूतं विनाशं नाशहेतुः करोति? आहोस्विद्भावमेव? न तावद् भावमेव करोति; तस्य निष्पन्नत्वात् । अन्यस्य च करणे भावस्य १. निर्लोडित०-पा०, गा० । २-२. सत०-पा०. गा०। ३. निर्लोडित०-पा०, गा०। Page #237 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६४१ न किञ्चित्कृतमिति तदवंस्थत्वात्। भावस्य विनाशाभावादकिञ्चित्करो विनाशहेतुरिति चर्चितमेतत् स्थिरभावपरीक्षायां विस्तरेण। किञ्च–प्रकृत्या भावोऽस्थिरस्वभावो वा स्यात् ? स्थिरस्वभावो वा? तत्र यदि प्रकृत्यैवास्थिरात्मा भावः स्वहेतोरुत्पन्नः, तदा तेन स्वभावनिष्पत्तेरूवं स्वयं न स्थातव्यमेवइति तस्याकिञ्चित्करौ द्वावपि स्थितिनाशहेतू। अथ प्रकृत्या स्थिरात्मा भावः, तथापि तस्य स्वभावान्यथात्वासम्भवान्न कश्चिद् विनाशकः, स्वयमेव स्थावरत्वान्नापि कश्चित् स्थापक:इत्युभयथा स्थितिनाशहेतू अकिञ्चित्करौ। नाप्यसदाश्रयत इति पक्षः; तस्य सर्वस्वभावरहितत्वेनाधेयत्वव्यापारयोरसम्भवाच्छशविषाणवदित्यसिद्धमाश्रितत्वं शक्तेः । सिद्धौ वाऽनैकान्तिकत्वम् आश्रितानामपि रूपादीनां घटे सहोत्पत्तिदर्शनात्, अप्रामाण्येऽपि प्रसङ्गाच्च । तथा हि-अप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः । शक्तेश्च विज्ञानाश्रितायाः कालत्रयेऽप्यकरणात् प्रामाण्यवदप्रामाण्यात्मिका शक्ति: स्वत एव प्रसज्येत। किञ्च-यदि कालत्रयेऽपि ज्ञातृस्य शक्तिर्न प्रादुर्भवति, तदा सर्वसामर्थ्यशून्यं विज्ञानं प्राप्नोति । यस्य हि यो धर्मः कालत्रयेऽपि न संञ्जायते, स कथं तस्य सम्भवेत्, यथाऽऽकाशस्य मूर्त्तत्वम् ! कुतो वा शक्तिभिरिदमत्यद्भुतमिन्द्रजालं शिक्षितम्, येनैता विज्ञानस्य कालत्रयेऽप्यसमासादितसम्भवा अपि सत्यस्तेन सह सङ्गतिमनुभवन्तीति ! किमप्येतन्महाद्भुतं नित्यत्वादनुभवन्तीति चेत् ? न; सर्वस्य शक्तियोगिताप्रसङ्गात्, नियामकाभावात्। न ह्यनायत्तस्य प्रतिनियतपदार्थयोगितायां [G.756] किञ्चित् कारणं नियामकं पश्यामो येनैता विज्ञानस्य भवेयुः, नान्यस्येति। ततश्च प्रत्यासन्ननिबन्धनाभावात् सर्वस्यैवैताः प्राप्नुवन्तीत्युक्तमेतत्। न चापि तासामकिञ्चित्करः कश्चिदाश्रयो युक्तः; नित्यत्वेन कस्यचित् स्वभावविशेषस्य कर्त्तव्यस्याभावादित्यलं बहुना ॥ २८४२-२८४५ ।। पुनरपि प्रकारान्तरेण प्रतिज्ञार्थं विकल्पयन्नाह. . .स्वतस्त्वस्य प्रमाणांनां प्रामाण्यस्योपवर्णनात्। स्वकार्ये वृत्तिर्जातानामथाप्यभिमता स्वतः॥२८४६॥ एतदुक्तं भवंति-अथ स्वतःप्रामाण्यमित्यनेनायमर्थोऽभिप्रेत:-जातानामुत्तरकालं स्वत एव कारणान्तरानपेक्षाणां वृत्तिहेतुभाव इति यावत् । तेन यथोक्तदोषानवसर इत्यभिप्रायः परस्य । तत्र प्रमाणानां स्वकार्यं स्वगतप्रामाण्यनिश्चयः, अर्थनिश्चयो वा। एतस्मिन् स्वकार्ये कर्तव्ये न हेतुमपेक्षन्ते ।। २८४६ ॥ कुतस्तषेषां व्यपेक्षा? इत्याह . आत्मलाभे हि भावानां कारणापेक्षितेष्यते। . लब्धात्मानः स्वकार्येषु वर्तन्ते स्वयमेव तु॥२८४७॥ १. महद्भूत-पा०, गा०। २.०स्वकार्ये- गा०। ३. लब्धात्मनाम्-इत्यपि पाठ: क्वचित् । Page #238 -------------------------------------------------------------------------- ________________ ६४२ तत्त्वसंग्रहे सामान्येन भावानामात्मलाभं प्रति कारणान्तरानपेक्षिता प्रतिपाद्य ज्ञानेऽपि योजयनाह उत्पादमात्र एवातो व्यपेक्षास्ति स्वहेतुषु । .. ज्ञानानां स्वगुणेष्वेषा न तु निश्चयजन्मनि ॥ २८४८ ॥ स्वगुणेष्विति । निश्चयजन्मापेक्षयाऽऽधारसप्तमी। एतदुक्तं भवति-ज्ञानानां ये स्वगता गुणा अविपरीतबोधात्मकत्वम्, विशुद्धकारणजनितत्वमित्येवमादयः, तेषु निश्चयोत्पादे कर्त्तव्ये न त्वेषां हेतुषु व्यपेक्षाऽस्तीति ॥ २८४८ ॥ यद्येवम्, कथं तर्हि तेषां तत्र हेतुभावो भवति? इत्याह-. जनने हि स्वतन्त्राणां प्रामाण्यार्थविनिश्चितेः। स्वहेतुनिरपेक्षाणां तेषां वृत्तिर्घटादिवत् ॥ २८४९॥ प्रामाण्यं चार्थश्च-प्रमेय इति प्रामाण्यार्थी, तयोर्विनिश्चितिः। तस्या जनन इति सम्बन्धः । अर्थनिश्चितिरालोचनापेक्षयोच्यते; अन्येषां स्वयमेव निश्चयात्मकत्वात्। वृत्तिरिति। हेतुभाव इत्यर्थः ॥ २८४९॥ मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते। उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥२८५०॥ एवं स्वतःप्रमाणत्वम्; अन्ते चावश्यमेव तत्। पराधीने प्रमाणत्वे ह्यनवस्था प्रसज्यते ॥२८५१॥ मृत्पिण्ड इत्यादिना घटादिवदिति दृष्टान्तं व्याचष्टे । [G.757] एवं प्रतिज्ञार्थाविरोधं समर्थ्य, हेतोस्तद्भावनियतत्वादित्यस्य व्याप्तिं प्रसाधयन्नाह–अन्ते चावश्यमेव दित्यादि। अन्त इति। सर्वपश्चिमे ज्ञान इत्यर्थः । तदिति प्रामाण्यम्। कस्मादवश्यमन्तेऽङ्गीकर्त्तव्यम् ? इत्याह- पराधीन इत्यादि ॥ २८५०॥ एतदेव दर्शयति मौलिके रेच प्रमाणत्वे प्रमाणान्तरसांध्यता। तव तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥२८५२॥ मूलम्=प्रथमं ज्ञानम्, तत्र भवं मौलिकम्। तत्समवायीति यावत्। तथा हि-परतः माण्यं कदाचिदर्थक्रियासंवादज्ञानाद्वा भवेत् ? कारणगुणपरिज्ञानाद्वा? तत्र न तावदाद्यः स इति दर्शयन्नाह - यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते। संवादेनापि संवादः पुनर्मग्यस्तथैव हि ॥ २८५३॥ अथापि स्याद्-अर्थक्रियासंवादिज्ञानस्य स्वत एव प्रामाण्यमिष्टम्, तेनानवस्था न ष्यति? इत्याह कस्यचित् तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना.!॥२८५४॥ रापेक्षितां-पा०, गा०। २. अनयोर्वि०- पा०, गा०। ३. चेत्-पा०, गा० Page #239 -------------------------------------------------------------------------- ________________ ६४३ स्वतःप्रामाण्यपरीक्षा द्वितीयेऽपि पक्षेऽनवस्थादोषं प्रतिपादयन्नाह एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता। गुणाश्च न प्रमाणेन विना सन्ति कदाचन ॥ २८५५॥ ततो गुणपरिच्छेदि प्रमाणान्तरमिच्छतः। तस्याप्यन्यपरिच्छिन्नगुणायत्ता प्रमाणता॥ २८५६॥ गुणाधीनेति कारणगुणपरिज्ञानायत्ता। प्रमाणतेति प्रमाणतानिश्चयः ।न सन्तीति । सव्यवहारायोग्या' न सन्तीत्यर्थः। तस्यापति गुणपरिच्छेदिनः [G.758] प्रमाणस्य। अन्यपरिच्छि त्रगुणायत्तेत । अन्येन प्रमाणेन परिच्छिन्नो यो गुणस्तन्निश्चयायत्तं प्रामाण्यमित्यर्थः ॥ २८५५२८५६॥ अत्र दृष्टान्तमाह यथैवाद्ये ततश्चैवमनवस्थैव' पूर्ववत्। तत्र तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥ २८५७॥ यथा प्रथमे ज्ञाने प्रमाणान्तरपरिच्छन्नगुणायत्ता प्रमाणता, तथान्यत्रापीत्यर्थः । पूर्ववदिति संवादतः प्रामाण्यनिश्चयवत्। तत्र तत्रेति पूर्वपूर्वस्मिन् गुणज्ञाने। अथ गुणज्ञानस्य स्वत एव प्रामाण्यमनवस्थाभयादङ्गीक्रियते? तदार्थविज्ञानेऽपि कः प्रद्वेषः, येन तस्य परत:प्रामाण्यमिष्यते, न तु स्वत इति न हि किञ्चित् कारणमुत्पश्यामः ! तस्मात् तीरादर्शने च शकुनिना सुदूरमपि गत्वा तत्रैव पुनरागन्तव्यमित्यलमप्रतिष्ठादिकुप्रतिपत्त्या ॥ २८५७ ॥ एतदेव दर्शयति- .. ___ : गुणज्ञानं गुणायत्तप्रामापयमथ नेष्यते। आद्यमप्यर्थविज्ञानं नापेक्षेत गुणप्रमाम्॥ २८५८॥ अतो दूरमपि ध्यात्वा प्रामाण्यं यत् स्वतः कचित्। - अवश्याभ्युपगन्तव्यं तत्रैवादौ वरं स्थितम्॥२८५९॥ गुणायत्तम् गुणनिश्चयायत्तं प्रामाण्यं यस्य तत् तथोक्तम्॥ २८५८-२८५९ ॥ स्यादेतत्-संवादगुणज्ञानयोर्मूलज्ञानाद् विशेषोऽस्ति, तेन तयोः स्वतः एव प्रामाण्यं नौद्यस्य? इत्यत आह - संवादगुणविज्ञाने केन वाभ्यधिके मते। आद्यस्य तदधीनत्वं यद्बलेन भविष्यति॥२८६०॥ ननु यदि विज्ञानं स्वत:प्रमाणमेवं सति सर्वज्ञानप्रामाण्यप्रसङ्गः? इत्यत आह तस्मात् स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्। बाधकारणदुष्टत्वज्ञानाभ्यां तदपोह्यते॥२८६१॥ उत्सर्ग: सामान्येन विधानम्, तत्र भवमौत्सर्गिकम् । बाधाः अर्थान्यथात्वावधारणं कारणदुष्टत्वज्ञानं चेति बाधकारणदुष्टत्वज्ञाने ॥ २८६१ ॥ १. सद्व्यवहारयोग्या-गा। २-२. यथाद्ये च तथान्यत्रेत्यनवस्था-पा०, गा०॥ ३.०ष्ठिकुप्र०-गा। Page #240 -------------------------------------------------------------------------- ________________ ६४४ तत्त्वसंग्रहे ननु च प्रामाण्यमौत्सर्गिकं स्थितं सत् कथमपोह्यते', यद्यप्रामाण्यं [G.759] बाधकारणदुष्टत्वज्ञानाभ्यां प्रतिपाद्येत, तच्च ताभ्यां प्रतिपाद्यमानं परतो भवेत्; तथेष्यते एवेति चेत्. एवं सति प्रामाण्यवदत्राप्यनवस्था भवेत् ? इत्यत आह परायत्तेऽपि चैतस्मिन् नानवस्था प्रसज्यते। प्रमाणाधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम्॥२८६२॥ भवेदनवस्था, यद्यप्रामाण्यमप्रमाणतो भवेत्, यावताऽप्रमाणाद् विजातीयादप्रामाण्यमिष्यते । तच्च स्वत एव प्रतिष्ठितमिति कुतोऽनवस्था! ॥ २८६०-२८६२ ॥ एतदेव दर्शयति प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते। ... न सिध्यत्यप्रमाणत्वमप्रमाणात् तथैव हि ॥ २८६३॥ तुल्यजाताश्रयत्वे हि प्रतिष्ठा नोपपद्यते। . . . विजातेस्त्वन्यहेतुत्वाद् दृढमूलप्रतिष्ठिता॥ २८६४॥ विजारति अप्रमाणस्य। अस्य च दृढमूलप्रतिष्ठितेत्यनेन सम्बन्धः। अन्यहेतुत्वा दिति हेतुनिर्देशः । अन्यो हेतुः प्रमाणलक्षणो यस्येति विग्रहः। दृढमूलप्रतिष्ठितेति। दृढा=अनवस्थादिदोषैरकम्प्या मूलप्रतिष्ठा यस्य स तथा, तद्भावस्तत्त्वम्॥ २८६३-२८६४ ॥ स्यादेतत्-यद्यप्यनपेक्ष्यप्रामाण्यो बाधकः प्रत्ययः, तथाप्यबाध्यमानतया प्रतीत एवान्यस्याप्रामाण्यमाधातुं समर्थः, नान्यथेति? अत आह बाधकप्रत्ययस्तावद् अर्थान्यत्वावधारणम्। सोऽनपेक्षप्रमाणत्वात् पूर्वज्ञानमपोहते॥२८६५॥ अपोहत इति प्रतिक्षिपति, प्रमाणत्वेन निरस्यतीत्यर्थः ॥ २८६५ ॥ स्यादेतद्-बाधकेऽपि प्रत्यये प्रथमज्ञानस्येव बाधकानन्तरं सम्भाव्यत एव, तत् कथं तत्र बाधकान्तरापेक्षा निवृत्ता, येनास्या बाध्यमानतानिश्चयो भवेत् ? इत्यत आह तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित्। जाताशङ्कस्य पूर्वेण साप्यल्पेन निवर्त्तते॥२८६६॥ तत्रापि क्वचिदिति। अर्थान्यत्वावधारणलक्षणे बाधके प्रत्यये। जाताशङ्कस्येति पुंसः । पूर्वेणेत प्रथमेन ज्ञानेन। सापति अपवादापेक्षा। अल्पेनेति यत्नेनेति शेषः ॥ २८६६ ॥ कथं निवर्त्तते? इत्याह बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥२८६७॥ अथानुरूपयत्नेन सम्यगन्वेषणे कृते। . मूलाभावान विज्ञानं भवेद् बाधकबाधकम्॥२८६८ ॥ ततो निरपवादत्वात् तेनैवाद्यं बलीयसा। १. ननु च यद्य-गा। २. क्वचिदपोल-गा। 3. अपमाणत्वेनगा। ५. न्विष्यतो०-पा०, गा० । ६. विज्ञातं-गा। ३-३. तथा च-गा०। Page #241 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६४५ • बाध्यते तेन तस्यैव प्रमाणत्वमपोह्यते॥२८६९॥ . एवं परीक्षकज्ञानत्रितयं नातिवर्तते। ततश्चाजातबाधेन नाशङ्कयं बाधकं पुनः॥२८७० ॥ [G.760] यदि निरूपयतस्तस्यापि बाधकस्य बाधकान्तरमुत्पद्यते, तदा मध्यमस्य तृतीयेन बाधितत्वात् प्रथममेव प्रमाणं भवेत् । अथ नोत्पद्यते मूलस्य कारणस्याभावात् ? तदा तेनैव द्वितीयेन बलीयसाऽऽद्यं बाध्यत इति कृत्वा तस्य तेन प्रामाण्यमपोहितं भवति। नातिवर्तत इति नातिक्रामति। कोऽसौ? पुमानिति शेषः । अथ तृतीयेऽपि ज्ञाने द्वितीयज्ञानवद् बाधकापेक्षा कस्मान्न भवति, येन परीक्षकज्ञानत्रयं नित्यं यतः स्यात् ? इत्यत आह-ततश्चेत्यादि। अजातोऽनुत्पन्नो बाधो यस्य प्रमातुः ॥ २८६७-२८७० ॥ कस्मान्नाशयम् ? इत्याह . उत्प्रेक्षेत' हि यो मोहादजातमपि बाधकम्। स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥२८७१॥ क्षयम्=नाशम्; तत्त्वभ्रंशात्॥ २८७१ ॥ तथा चेत्यादिना प्रवचनेनैतदेव समर्थयते तथा च वासुदेवेन निन्दिता संशयात्मता। "नायं लोकोऽस्ति कौन्तेय! न परः संशयात्मन:२"॥२८७२॥ (भ० गी० ४.४०) वासुदेवेनेति विष्णुना । कुन्तेरपत्यं कौन्तेयः-अर्जुनः ॥ २८७२ ॥ . यद्येवम्, प्रथमेऽपि ज्ञाने बाधाशङ्का न प्राप्नोति, ततश्च सर्वज्ञानेऽपि प्रामाण्यप्रसङ्गः? इत्याशङ्कयाह- . . . यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ। अन्विष्टेऽनुपजाते च तावत्येव तदात्मनि॥२८७३॥ कदाचित् स्यादपीत्येवं न भूयस्तत्र वस्तुनि। उत्प्रेक्षमाणैः स्थातव्यमात्मकामैः प्रमातृभिः॥२८७४॥ [G.761) यत्र यस्यां मतौ यावानेवापवादः सम्भाव्यते, तावत्येवापवादेऽन्विष्टेऽनुपजाते च, तदात्मनि-तत्र मतौ। स नास्तीत्येव गम्यत इत्यध्याहार्यम् ॥ २८७३-२८७४ ॥ कुत्र कियानपवादः सम्भाव्यते?-इत्येतदर्शयन्नाह- . देशकालनरावस्थाभेदाः संव्यवहारतः। सिद्धा एव हि ये यस्मिस्तेऽपेक्ष्या बाधकार्थिना ॥ २८७५ ॥ देशश्च कालश्च नरश्चावस्था चेति तथोक्ताः, तासां भेदा इति समासः ।। २८७५ ।। एते च देशादिभेदाः कस्यचिदेव केचिद् बाधकाः, न तु सर्वे सर्वस्य । तेन न सर्वत्र सर्वेषामाशङ्का कार्या-इत्येतद्दर्शयन्नाह१. उत्प्रेक्षते-पा०, गा०। २. "नायं लोकोऽस्ति न परो न सुखं संशयात्मनः"-इति तत्रत्यः पाठः। ३. विष्ण्ववतारेण कृष्णेनेति यावत् ४. स्थातव्यं नात्मा-पा०; स्थातव्यं नात०-गा। Page #242 -------------------------------------------------------------------------- ________________ ६४६ तत्त्वसंग्रहे दूरदेशव्यवस्थानादसम्यग्दर्शने . भवेत्। अन्याशङ्का क्वचित् तत्र समीपगतिमात्रकम्॥ २८७६ ॥ अपवादावधिः; कालनरावस्थान्तरे न तु। व्यपेक्षा विद्यते तस्मिन् मृगतृष्णादिबुद्धिवत्॥ २८७७॥ अन्याशङ्केति। अन्यस्य जलादेराशङ्का अन्याशङ्का । क्वचिदिति मरीचिकादौ। समीपगतिमात्रकमिति। अपवादावधिरिति सम्बन्धः । एतदुक्तं भवति-यत्र देशदूरत्वमेव भ्रान्तिनिमित्तं सम्भवति, तत्र समीपगमनमात्रमेवापेक्षणीयं बाधकस्य भावाभावनिश्चयाय, न तु तत्र कालादौ व्यपेक्षा कार्या; तत्र तस्याभ्रान्तिनिमित्तत्वात्। अत्रोदाहरणमाह-मृगतृष्णादिबुद्धिवदिति। मृगतृष्णादिबुद्धि:= मरीचिकादौ जलादिभ्रान्तिः ।- आदिशब्देनाल्पीयसि महत्त्वबुद्धिः, तथा दूरे महति चाल्पबुद्धिरित्येवमादि ग्रहीतव्यम्। न हि तत्र समीपगतानां कालाद्यपेक्षा सम्भवति। एवं कालादिष्वपि यत्र यस्यैव भ्रान्तिनिमित्तत्वं सम्भवति तस्यैवापेक्षा कार्या, नान्यस्येत्येतदुदाहरणेन दर्शयति ॥ २८७६-२८७७ ॥ . तत्र कालविशेषमधिकृत्याह एवं सन्तमसे काले यो गवाश्वादिसंशयः। भ्रान्ति निर्णयस्तत्र प्रकाशीभवनावधिः ॥ २८७८ ॥ सङ्गतं तमो यस्मिन् काले सं तथोक्तः ॥ २८७८ ॥ [G.762] नरविशेषमधिकृत्याह तथा हि चन्द्रदिग्मोहवेदवर्णस्वरादिषु। पुरुषान्तरसम्प्रश्नादन्यथात्वेऽवधारणम् ॥ २८७९॥ तैमिरिकादीनां द्विचन्द्रादिज्ञानेषु पुरुषान्तरपरिप्रश्नादेवान्यथात्वनिश्चयो भवति, न तत्र कालाद्यपेक्षा ॥ २८७९॥ , अवस्थाभेदमधिकृत्याह- . रागद्वेषमदोन्मादक्षुत्तृष्णादिक्षतेन्द्रियैः . ।। दुर्ज्ञाने ज्ञायमानेऽथ तदभावाद् विपर्ययः ॥ २८८०॥ तदभावदिति रागाद्यवस्थाया अभावात् ॥ २८८० ॥ ऋणादीत्यादिना लोकव्यवहारेणापि परीक्षकज्ञाने तृतीयस्यैवापेक्षेति प्रतिपादयति ऋणादिव्यवहारेऽपि द्वयोर्विवदमानयोः। एकं प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः ॥ २८८१॥ अनवस्थाभयादेव न वाक्यं लिख्यतेऽधिकम् । ततस्तु निर्णयं ब्रूयुः स्वामिसाक्षिसभासदः ॥ २८८२॥ एवं ज्ञानत्रयस्यैव सर्वार्थाधिक्रियेष्यते। १. दरदेशत्वमेव-पा० गा० । . .. तस्यैव जनापेक्षा- ज०। सवर विकिये-पान, गा० । २. पा०. गा० पुस्तकयो स्ति। .. ५. भ्रान्तेर्वा-पा०. गा०। ३. यथा-पा०। ६. लिङ्गयते-जै० पुस्तके पाठा० । Page #243 -------------------------------------------------------------------------- ________________ ६४७ स्वतःप्रामाण्यपरीक्षा त्रिसत्यताऽपि देवानामत एवाभिधीयते॥२८८३॥ तेन स्वतःप्रमाणत्वे नानवस्थोभयोरपि। प्रमाणत्वाप्रमाणत्वे यथायोगमतः स्थिते।। २८८४॥ किञ्च-यदि नाम प्रत्यक्षादेः परतःप्रमाण्यं सिध्यति,न तु शाब्दस्य; तथाप्यस्मत्पक्षसिद्धिरेव। तथा हि-सर्वोऽयमारम्भश्चोदनायाः प्रामाण्यप्रतिपादनफलः, शब्दस्य च प्रमाणस्य स्वतः प्रामाण्ये सिद्धे चोदनायाः प्रामाण्यमिति किमस्माकमन्येषां स्वतःप्रामाण्यप्रसिद्धये प्रयासेन?-इति मन्यमानः शाब्दस्य प्रमाणस्य स्वतः प्रामाण्यं प्रतिपादयन्नाह नित्यमाप्तप्रणीतं वा वाक्यं यच्चावधार्यते। श्रोत्रुच्चारयितृभ्यां तन्न मनागपि दूष्यते ॥२८८५॥ ये विद्यागुरवस्तत्र सहाध्यायिन एव च। विनाशं वारयन्तस्ते तादृशां पालनक्षमाः॥२८८६॥ अतो गुणनिषिद्धैर्वा दोषैर्वाक्यं न दूष्यते। यद्वा कर्तुरभावे ते न स्युर्दोषा निराश्रयाः॥२८८७॥ [G.763] द्विविधं हि शाब्दं ज्ञानं प्रमाणम्-नित्यवाक्यजनितम्, आप्तप्रणीतवाक्यहेतुकं च। तत्रैतस्मिन् द्विविधेऽपि कारणस्यादुष्टत्वं प्रतिपादयति । तथा हि-यत् तावन्नित्यं तस्य श्रोतृवक्तृकृतो न दोषः सम्भवति; नित्यं विद्यागुरुभिरध्यापकैरध्येतृभिश्च पााल्यमानत्वात्। यदप्याप्तोक्तम्; तत्र गुणैः कृपादिभिर्दोषाणां निषिद्धत्वात्। प्रकारान्तरेण नित्यस्य वाक्यस्यादुष्टत्वं प्रतिपादयन्नाह-यद्वेत्यादि । दोषा हि रागादयः पुरुषधर्मत्वात् कर्तारमेवाश्रिताः। ते कथमाश्रयस्य कर्तुनिवृत्तावपौरुषेयेषु वाक्येष्ववतिष्ठेरन्; तदनाश्रितत्वप्रसङ्गात् ! एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम्॥ २८८५-२८८७ ॥ ननु चाप्तवाक्यस्य गुणैर्दोषाणां निराकरणात् प्रामाण्याभ्युपगमे गुणेभ्यः प्रामाण्यमभ्युपगतं स्यात्, ततश्चानवस्थादोषोऽत्रापि सम्भवेत् ? इत्याशङ्कयाह 'तत्राप्तोक्तेयं दृष्टं दोषाभावगुणात्मकम्। गुणेभ्यश्च प्रमाणत्वं यथा नास्ति तथोदितम् ॥ २८८८॥ गुणवत्त्वादतो वक्तुर्न दोषास्तन्निराकृताः। स्वतो वाक्यं प्रमाणं च दोषाभावोपलक्षितम् ॥२८८९॥ दोषाभावगुणावात्मा स्वभावो यस्य द्वयस्य तत् तथोक्तम्। तथोदितमिति। "एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता" (तत्त्व० २८५५) इत्यादिना । तन्निराकृताइति गुणनिराकृताः । दोषाभावोपलक्षितमिति । दोषरहितगुणानां दोषनिषेधमात्र एव व्यापारो न प्रामाण्याधीन इत्यभिप्रायः ॥ २८८८-२८८९॥ ननु च दोषाभावनिश्चयात् प्रामाण्येऽभ्युपगम्यमानेऽप्यनवस्थैवेति परमतमाशङ्कयनाह १. पा० पुस्तके नास्ति। ३. तदाऽनाश्रित-पा०, गा०॥ २. कथमाश्रय-पा०॥ ४. ०श्वावस्था०-पा०, गा०॥ Page #244 -------------------------------------------------------------------------- ________________ ६४८ तत्त्वसंग्रहे दोषाभावो गुणेभ्यश्चेदाप्तवाक्येषु गम्यते। अनवस्था भवेत् सैव गुणवत्त्वानुगामिनः ?॥ २८९०॥ तथा हि-दोषाभावो गुणपरिज्ञानान्निश्चयः, गुणपरिज्ञानस्य च पुनरपि दोषाभावात् प्रामाण्यमवसेयम्, तत्रापि दोषाभावो गुणेभ्यः परिज्ञेयः, पुनस्तत्राप्येवम्-इत्येवं सैव सर्वव्यवस्थालोपिन्यनवस्था तदवस्था॥ २८९० ॥ [G.764] नैष दोष इत्यादिना प्रतिविधत्ते नैष दोषः; गुणज्ञानं तदा नैव ह्यपेक्ष्यते। ज्ञायमानतया नैव गुणास्तत्रोपकारिणः ॥२८९१॥ सत्तामात्रेण ते सर्वे दोषव्यावर्तनक्षमाः। नृदोषविषयं ज्ञानं येषु सत्सु न जायते ॥ २८९२॥ तेषु सत्स्विति गुणेषु ॥ २८९१-२८९२ ॥ यदि नाम न जायते ततः किम्? इत्यत आह दौषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते। अनपोदितसिद्धं च तदिहापि स्वतः स्थितम्॥ २८९३॥ . न प्रामाण्यमपोद्यत इति सम्बन्धः । कस्मात् ? अज्ञायमानत्वात्। गुणनिषिद्धत्वाद् दोषाणामभावादेवाज्ञायमानत्वम्। अनपोदितसिद्धं चेत। अनपोदितत्वात् सिद्धम उत्सर्गस्यापवादविरहे निसर्गसिद्धत्वात्। इहापीति।आप्तवाक्ये न केवलमपौरुषेय इत्यपिशब्दः ॥ २८९३ ॥ ननु च यदि नाम क्वचित् पौरुषेये वाक्ये दोषा न ज्ञायन्ते, तथापि सम्भाव्यन्त एव; तेषां तदाश्रितत्वात्। ततश्च यथा गुणा: सत्तामात्रेण दोषव्यावर्त्तनक्षमाः, तथा दोषा अपि गुणव्यावर्त्तनसमर्था इति तत्किमुच्यते-'दोषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते' इति? एतदाशङ्कयाह दोषाः सन्ति न सन्तीति पौरुषेये तु शक्यते। वेदे कर्तुरभावाच्च दोषाशझैव नास्ति नः॥ २८९४ ॥ अतो यदनपेक्षत्वाद् वेदे प्रामाण्यमुच्यते। तदाप्तेन प्रणीतेऽपि सुतरां सिध्यति स्वतः॥ २८९५ ॥ . एवं मन्यते-न ह्यस्मभिरवश्यं पौरुषेयवचनस्य प्रामाण्यं समर्थनीयम्, किन्तु सर्व एवायमारम्भो वेदस्य प्रामाण्यसिद्धये। तत्र यदि नाम पौरुषेयस्य वचनस्याप्रामाण्यं जातम्, तथापि न काचित् क्षतिर्वेदस्य, दोषाशङ्काया अभावादेव प्रामाण्यसिद्धरित्यनपेक्षत्वादुच्यत इति । यथोक्तं भाष्ये-"तस्मात् प्रमाणम्; अनपेक्षत्वात्। नैवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वापि। अयम्प्रत्ययो ह्यसौ' (मी० द०, शा० भा० १.१५) इति ।।२८९४-२८९५ ॥ __अपि च-किं प्रमाणस्य प्रमाणान्तरपरिच्छिन्नेऽर्थे प्रवृत्तिरिष्टा, आहोस्विन्नेति पक्षद्वयम्। [G.765] तत्र यदि तावन्नेष्टेति द्वितीयः पक्षः, तदा वेदस्य स्वत एव प्रामाण्यं सिद्धमिति दर्शयति१. अनापोदित०-०। २. पा०, गा० पुस्तकयो स्ति। Page #245 -------------------------------------------------------------------------- ________________ ६४९ स्वतःप्रामाण्यपरीक्षा वेदार्थेऽन्यप्रमाणैर्या सर्वकालमसङ्गतिः। तयैवास्य • प्रमाणत्वमनुवादत्वमन्यथा॥२८९६॥ वेदार्थ:='अग्रिहोत्रात् स्वर्गो भवति' इत्यादिः। अन्यप्रमाणैरेति वेदादन्यैः प्रत्यक्षादिभिः । सङ्गतिः एकविषयतया सम्बन्धः, तत्प्रतिषेधोऽसङ्गतिः । तथैवेत असङ्गत्या। अस्येति वेदस्य। अथ प्रवृत्तिरिष्टेति पक्षः, तदा गृहीतग्राहित्वादुत्तरकालभाविनो ज्ञानस्य न प्रामाण्यं प्राप्नोतीति दर्शयन्नाह-अनुवादत्वमन्यति। अन्यथायद्यन्यैरपि प्रमाणैरवगतेऽर्थे प्रमाणस्य प्रवृत्तिरिष्येत', तदा तस्यान्यप्रकाशितार्थप्रकाशकत्वादनुवादत्वमिति स्मृत्यादिवदप्रामाण्यप्रसङ्गः। तस्माद् यत् प्रमाणम्, न तत् प्रमाणान्तरसङ्गतिमपेक्षत इति सर्वस्यैव प्रमाणस्य स्वतः प्रामाण्यं प्रसिद्धमिति भावः ॥ २८९६॥ एतदेव दर्शयति- . अन्यस्यापि प्रमाणत्वे सङ्गति व कारणम्। तुल्यार्थानां विकल्पेन ह्येकस्यैव प्रमाणता ॥२८९७॥ वेदादन्यस्यपि प्रत्यक्षादेः। तुल्यार्थानमिति एकविषयप्रवृत्तानाम्। एकस्यैवेति प्रथमस्य; अन्येषामनुवादत्वात्। न च तेभ्य उत्तरकालभाविभ्यः प्रत्ययेभ्यः प्रथमस्य प्रामाण्यं युक्तम्; तेषां गृहीतविषयत्वेन स्वयमेवाप्रमाणत्वात् ॥ २८९७ ।। ननु च दृश्यत एव सन्तमसादिप्रदेशे प्रथमज्ञानगृहीतस्याप्यर्थस्योत्तरोत्तरतः प्रमाणात् परिच्छेदः स्पष्टालोकावस्थायाम् ? इत्याशङ्कयाह यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरैः पुनः। .: नूनं तत्रापि पूर्वेण नार्थः सोऽवधृतः स्फुटम्॥२८९८॥ पूर्वस्य ज्ञानस्यानवधृतार्थत्वादप्रामाण्यमेवेति भावः ॥२८९८॥ अपि च-यदि प्रमाणान्तरसङ्गत्या प्रामाण्यम्, एवं सति सकृजातविनष्टार्थविषयस्य ज्ञानस्य श्रौत्रधियश्च प्रामाण्यं न प्राप्नोति; तद्विषये प्रमाणान्तराप्रवृत्तेरिति दर्शयति.. सकृजातविनष्टे च भवेन्नार्थे प्रमाणता। . . श्रौत्रधीश्चाप्रमाणं स्यानेत्रादिभिरसङ्गता॥२८९९॥ [G.766] नेत्रादिभिरसङ्गतेति । एकविषयत्वेनासम्बन्धात्। प्रयोगः-यत् प्रमाणान्तरसङ्गतिनिरपेक्षं तत् स्वत एव प्रमाणम्, यथा श्रोत्रज्ञानं सकृज्जातं विनष्टविषयं च विज्ञानम्। . प्रमाणान्तरसङ्गतिनिरपेक्षं च वेदार्थविषयं ज्ञानमिति स्वभावहेतुः ॥ २८९९ ॥ श्रोत्यादिना दृष्टान्तस्य साधनविकलतामाशङ्कते श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत् प्रमाणता? सिद्धा वेदेऽपीत्यादिना प्रतिविधत्ते सिद्धा वेदेऽपि तजन्यविज्ञानान्तरसङ्गतेः?॥२९००॥ साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि। हेत्वन्तरकृतज्ञानसंवादोऽतो न वाञ्छ्यते॥ २९०१॥ . १. ०रिष्यते-पा०, गा०। २-२. पूर्वस्याज्ञान- जै०। ३. श्रौत्रा धी०-पा०, गा०। Page #246 -------------------------------------------------------------------------- ________________ ६५० तत्त्वसंग्रहे तथा हि-एकस्मिन्नपि शब्दे बहुभिः श्रूयमाणे श्रोत्रज्ञानान्तरप्रवृत्तेरस्याः श्रोत्रधियः प्रमाणान्तरसङ्गत्यपेक्षया सम्यक्त्वमवसीयते। तजन्यविज्ञानान्तरसङ्गरिति। वेदजन्यविज्ञानान्तरसम्बन्धात्। द्वयोरपति। श्रोत्रबुद्धि-वेदार्थबुद्ध्योः । एतदुक्तं भवति–'प्रमाणान्तरसङ्गतिनिरपेक्षत्वात्' इत्यत्र साधनान्तरजन्यं प्रमाणान्तरं विवक्षितम्, न त्वेकसाधनसाध्यम्; तेन हेतोः सविशेषणत्वान्न साधनविकलता दृष्टान्तस्येति भावः । हेत्वन्तरकृतज्ञानसंवादइति। हेत्वन्तरेण कृतं च तत् ज्ञानं चेति तथोक्तम्, तस्य संवाद इति विग्रहः ॥ २९००-२९०१॥ अथैकसाधनसाध्यप्रमाणान्तरप्रवृत्तिमात्रेणापि परतः प्रामाण्यमिष्टम्, तदा सिद्धसाध्यता? इति मन्यमान आह यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः। प्रत्यक्षे कारणं क्लृप्ता तथा वेदेऽपि कथ्यताम्॥२९०२॥ कारणं क्लृप्त।"श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत् प्रमाणता" (तत्त्व० २९००) इति वचनात्॥ २९०२॥ कथं वेदे कथनीयम्? इत्यत आह एकेनैव हि वाक्येन 'देशकालनरादिषु। . लभ्यमानेऽर्थसंवादे न मृग्यं कारणान्तरम्॥२९०३॥ तस्माद् दृढं यदुत्पत्रं विज्ञानं न विसंवदेत्। . देशान्तरादिविज्ञानैः प्रमाणं तदसंशयम्॥२९०४॥ [G.767] दृढमिति। संशयविपर्यासरहितत्वात्। देशान्तरादिविज्ञानैरिति । आदिशब्देन नरान्तरादिविज्ञानपरिग्रहः॥२९०३-२९०४॥ . न चासिद्धतास्य हेतोरिति दर्शयन्नाह साध्या न चानुमानेन शब्दादीनां प्रमाणता। प्रत्यक्षस्यापि सा मा भूत् तत्साध्यैवाविशेषतः ॥ २९०५॥ न तावत् प्रत्यक्षेण साध्या; वेदार्थस्यांतीन्द्रियत्वादिति भावः । नाप्यनुमानेन; अतिप्रसङ्गात्। शब्दादीनमिति। वैदिकानामिति शेषः । प्रकरणाद् वा विशेषगतिः ॥ २९०५ ॥ स्यादेतत्-इष्यत एव प्रत्यक्षस्याप्यनुमानसाध्या प्रमाणता? इत्याह प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते। तस्याप्यन्येन साध्यत्वादनवस्था प्रसज्यते॥२९०६॥ अन्येनासाधिता चेत् स्यात् साधकस्य प्रमाणता। साध्यानामपि सा सिद्धा तद्वदेव भवेत् ततः॥२९०७॥ प्रत्यक्षवत् तस्याप्यनुमानस्यापरेणानुमानेन प्रमाणतायां साध्यायामनवस्था स्यात् । अथानुमानाख्यस्य साधनस्य प्रामाण्यं नान्येन साध्यते, तदा साध्यस्यापि प्रत्यक्षादेः सा साध्या मा भूद्; अविशेषात् ॥ २९०६-२९०७॥ नन्क्त्यिादिना बौद्धो हेत्वसिद्धिमेव समर्थयते१. देशकालान्तरादिषु-गा। Page #247 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६५१ नन प्रमाणमित्येवं प्रत्यक्षादि न गृह्यते। न चेत्थमगृहीतेन व्यवहारोऽवकल्प्यते?॥२९०८॥ यदि प्रमाणानां प्रमाणान्तरापेक्षा न स्यात्, तदा प्रमाणमित्येषु प्रत्यक्षादिषु निश्चयो न स्यात्, ततश्च सर्वव्यवहारोच्छेदप्रसङ्गः? ॥ २९०८॥ प्रमाणं ग्रहणादित्यादिना प्रतिविधत्ते-- प्रमाणं ग्रहणात्' पूर्वं स्वरूपेण प्रतिष्ठितम्। निरपेक्षं च तत्स्वार्थे प्रमिते मीयते परैः॥२९०९॥ एतदुक्तं भवति यद्यपि प्रमाणं स्वरूपनिश्चयं प्रति प्रमाणान्तरमपेक्षते; तथापि न व्यवहारोच्छेदः; अर्थपरिच्छेदं प्रति प्रमाणान्तरनिरपेक्षत्वात्। अर्थश्चेत् परिच्छिन्नः, तदा तावतैव सर्वव्यवहारपरिसमाप्तिरिति किं स्वरूपं प्रति निश्चयानिश्चयनिरूपणया, अर्थनिश्चयार्थत्वादस्या इति संक्षेपार्थः। अवयवार्थस्तूच्यते-ग्रहणात् [G.768] पूर्वमिति। प्रमाणमेतदित्यतो निश्चयात् पूर्वमित्यर्थः । स्वरूपेणेति अर्थपरिच्छेदात्मना। निरपेक्षमिति। स्वार्थपरिच्छेदं प्रति प्रमाणान्तरं नापेक्षत इत्यर्थः। तत्स्वार्थे प्रमिते निश्चिते तूत्तरकालमनुमानादिभिः प्रमाणैः प्रमीयते। यथोक्तम्-"न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते। ज्ञाते त्वनुमानादवगच्छति" (मी० द० शा० भा० १.१.५) इति ॥ २९०९॥ स्यादेतत्-अविदितायां बुद्धौ स्वार्थपरिच्छेद एव न युक्तः, यथोक्तम्-"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" (तत्त्व० २०७३) इत्याशङ्कयाह यथा चाविदितैरेव चक्षुरादिभिरिन्द्रियैः। गृह्यन्ते विषयाः सर्वे प्रमाणैरपि ते तथा॥२९१०॥ तेनात्र ज्ञायमानत्वं प्रामाण्ये नोपयुज्यते। ' विषयानुभवोऽप्यस्मादज्ञातादेव लभ्यते॥२९११॥ सुगमम्।। २९१०-२९११॥ यद्येवम्, ,अप्रमाणमप्यनया नीत्या स्वत एव प्रसज्यते? इत्याशङ्कयाह.. 'अप्रमाणं पुनः स्वार्थे प्रमाणमिव हि स्थितम्। मिथ्यात्वं तस्य गृह्येत न प्रमाणान्तराद् ऋते॥२९१२॥ अप्रमाणं हि प्रमाणवदाभातीति न तत्सत्तामात्रेण स्वार्थ परिच्छिनत्ति, तस्मान्मिथ्यात्वम् मिथ्यार्थपरिच्छेदित्वमस्य प्रमाणान्तरं विना ग्रहीतुं न शक्यत इति परतस्तद् व्यवस्थाप्यते ॥ २९१२॥ । ननु च प्रमाणेऽपि तुल्यम्, तथा हि-तदपि स्वार्थे क्वचिदप्रमाणमिवाभाति? इत्यत आह नार्थस्यान्यथाभाव: पूर्वेणात्तस्तथात्ववत्। तदत्राप्यन्यथाभावे धीर्यद्वा दुष्टकारणे॥२९१३॥ १-१. प्रामाण्यग्रहणात्- इत्यपि पाठः। २-२. स्वकार्ये च-इत्यपि पाठः। ३. प्रमाणम०-०, पा०। Page #248 -------------------------------------------------------------------------- ________________ ६५२ तत्त्वसंग्रहे पूर्वेणेति अप्रमाणेन। आत्त इति गृहीतः। तथात्ववदिति वैधHदृष्टान्तः । एतदुक्तं भवति–यथा प्रमाणेन तथात्वमात्तं न तथा मिथ्यात्वप्रमाणेनेति' न समानम्। तथा हिउत्पत्त्यवस्थमेव प्रमाणं प्रमाणमिति मीयते, [G.769] न त्वप्रमाणमप्रमाणमिति; तस्य नित्यं प्रमाणवदवभासनादिति भावः। तदित्यादिना परतोऽप्रामाण्यमुपसंहरति। यद्वा दुष्टकारणे धीरिति सम्बन्धः ॥ २५१३॥ तावता चैव मिथ्यात्वं गृह्यते नान्यहेतुकम्। उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीयते॥२९१४॥ तावता चैवेति। अन्यथा भावधिया, दुष्टकारणधिया च । स्यादेतत्-यद्येतयोर्धियोः सम्यक्त्वं गृहीतं भवेत्, तदाऽऽभ्यां मिथ्यात्वं गृह्येत, तयोश्च सम्यक्त्वग्रहणाय प्रमाणान्तरापेक्षायामनवस्था स्यात् ? इत्यत आह-उत्पत्त्यवस्थमित्यादि । इदमिति अर्थान्यथाज्ञानम्, दुष्टकारणज्ञानं च। तेन नानवस्थेति भावः ॥ २९१४ ॥ यदुक्तं बौद्धदिना-"मिथ्यार्थं वैदिकं वचो वाक्यत्वाद्, अग्नि: शीत'इत्यादि पुरुषवाक्यवत्" इत्यादि साधनम्, तस्यानेकान्तिकतेति दर्शयन्नाह अतो यत्रापि मिथ्यात्वं परेभ्यः प्रतिपाद्यते। . तत्राप्येतद् द्वयं वाच्यं न तु साधर्म्यमात्रकम् ॥२९१५॥ . यत्रापति चोदनादौ । एतद् द्वंयमिति । अन्यथात्वज्ञानम्, दुष्टकारणज्ञानं च। साधर्म्य मात्रकमिति। असत्यार्थेन पुंवाक्येन वाक्यत्वादिना तुल्यत्वम् ॥ २९१५ ॥ कस्मान्न वाच्यम् ? इत्यत्रोपपत्तिमाह तत्राप्रमाणसाधर्म्यमानं यत्किञ्चिदाश्रिताः। सर्वं प्रमाणमिथ्यात्वं साधयन्त्यविपश्चितः ॥ २९१६॥ तेषामात्मवधायैव तादृक्साधनकल्पनम्। यद्यप्रमाणसाधर्म्यमात्रेणाप्रमाणं स्यात्, तदा सर्वत्र प्रमाणानामप्रामाण्यप्रसङ्गः । शक्यते हि सर्वत्र वस्तुत्वादिना साधर्म्य वक्तुमिति संक्षेपार्थः। कथमात्मवधाय भवति? इत्याह उत्पद्यते परस्यापि प्रतिबिम्बेन तादृशम्॥२९१७॥ परस्यापति मीमांसकस्य। प्रतिबिम्बेनेति । यथा बिम्बादनन्तरं प्रतिबिम्बमुत्पद्यते; तथा बौद्धोपन्यस्तसाधनानन्तरं प्रतिसाधनं मीमांसकस्योदेतीत्यर्थः । तथा हि शक्यमिदमभिधातुम्-"अमृषा वैदिकं वचः,वचनत्वादिभ्यः,अग्निरुष्णो भास्वर इत्यादिपुरुषवचनवत्' इति । तेन च पतिषिद्धत्वादयथाभूतसाधनम्। नौत्सर्गिकप्रमाणत्वाच्चोदनां बाधितुं क्षमम्।। २९१८॥ तैनैवंविधेन प्रतिप्रमाणेन प्रतिषिद्धत्वात्' व्याहतत्वात्, अयथाभूता चोदनेत्यस्यार्थस्य १. मिथ्यात्वमप्रमा०-- गा०। ३. अथान्यथाo-जै। ५. प्रतिबिद्धत्वात्-जै०। २-२. उत्पत्यवस्थमेवेदं-पा०, गा० । ४. चोदना-पा०, गा०। . Page #249 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६५३ यत् साधनमुपन्यस्तं बौद्धादिना, तन्न चोदनां बाधितुं क्षमम्, कुतः? औत्सर्गिकप्रमाणत्वात्। औत्सर्गिकं प्रमाणं प्रामाण्यं यस्य तत्तथोक्तं तद्भातस्तत्त्वम्॥ २९१८ ॥ [G.770] अत्राभिधीयतइत्यादिना-"आत्मलाभे हि भावानाम्" (तत्त्व० २८४७) इत्यारभ्य यथाक्रमं दूषणं वक्तुमारभते अत्राभिधीयते येषां ज्ञानानां स्थितिरिष्यते। तेषामेव तु नन्वेषा व्यवस्था सनिबन्धना ॥२९१९॥. सनिबन्धनेति वस्त्वधिष्ठाना; असतो व्यापारायोगादिति भावः ॥ २९१९ ॥ का पुनरसौ व्यवस्था? इत्याह आत्मलाभे घटादीनां कारणापेक्षितेष्यते। लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु॥२९२०।। अथ ज्ञानेऽपि कस्मान्न युज्यते? इत्याह यत्तु ज्ञानं त्वयापीष्टं . जन्मानन्तरमस्थिरम्। - लब्धात्मनोऽसतः पश्चाद् व्यापारस्तस्य कीदृशः?॥ २९२१॥ असतः कीदृशो व्यापार इति। नैव कश्चित्, सर्वसामर्थ्यशून्यत्वादसत्त्वस्येति भावः । सत्त्वेऽपि वा निरीहत्वात् सर्वभावानामिति नैव व्यापारः सिध्येत्। न च ज्ञानस्य किञ्चित् कार्यमस्ति यत्र व्याप्रियेत । स्वार्थपरिच्छेदात्मकमस्तीति चेत् ? न; ज्ञानपर्यायत्वादस्यात्मानमेव करोतीति सुव्याहृतमेतत् । प्रमाणमेतदिति निश्चयजननं स्वकार्यमिति चेत् ? न; क्वचिदनिश्चयाद्, विपर्ययदर्शनाच्च। अनेनात्रापि प्रतिज्ञार्थे प्रत्यक्षादिविरोधः प्रतिपादितः । तथा हि-उपलब्धिलक्षणप्राप्तस्यानुपलम्भेनान्योपलम्भात्मना प्रत्यक्षेणासतो व्यापाराभावो निश्चितः । नैरूप्याच्च वियदम्भोजवदनुमानतोऽपि सिद्धः । त्वयापीष्टमित्यनेनस्ववचनविरोधं चोद्भावयति॥२९२१॥ तमेव व्यापार इत्यादिना श्लोकद्वयेन दर्शयति .. "व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः। .. . प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते॥२९२२॥ न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम्। . . येनार्थग्रहणे पश्चाद् व्याप्रियेतेन्द्रियादिवत्"॥२९२३॥ ___ (थो० वा०, प्र० सू० ५४-५५) तथा हि-"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्" (मी० द० १. १.४) इत्यत्र सूत्रे जन्मग्रहणस्य साफल्यं प्रतिपादयितुं व्यापारइत्याधुक्तं कुमारिलेन । ज्ञायमानाया एव बुद्धेः प्रामाण्यं यथा स्यादिति प्रतिपादनार्थं जन्मग्रहणं कृतमिति। किं कारणम्? इत्याह-न हीत्यादि । तदिति ज्ञानम् ॥ २९२२-२९२३ ॥ [G.771] अथापीत्यादिना परस्योत्तरमाशङ्कते अथाप्यक्षणिकं ज्ञानं नित्यं चाभ्युपगम्यते। __अभ्युपेतविरोधोऽयमेवं युक्त्यावबाधनम्॥२९२४॥ १. ज्ञाताना-पा०, गा०। २. ० भावानां-पा० गा०। ३. जायमानाया-पा०। Page #250 -------------------------------------------------------------------------- ________________ ६५४ तत्त्वसंग्रहे तथा चान्यत्र कुमारिलेन नित्यत्वमेकत्वं च बुद्धीनां वर्णितम् । यथोक्तम् "बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य न । नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः"॥ (शो० वा०, श० नि० ४.४) इति। अत्रापि पक्षे प्रतिज्ञाया अभ्युपेतविरोधः, अनुमानविरोधोऽपि तथा क्षणिकत्वं बुद्धीनामभ्युपगतम्। यथोक्तं भाष्ये-"क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यते" (मी० द०,शा०भा० १.१५) इति। तथा-"न तत्क्षणमप्यास्ते" इत्यादिवचनात् स्ववचनविरोधोऽपि ॥ २९२४॥ युक्तिबाधां दर्शयति . साधितक्षणभङ्गं हि सर्व वस्तु सविस्तरम्। नित्यं च जन्यते नेति कारणापेक्षितास्य का॥ २९२५॥ नित्यत्वाभ्युपगमे कारणापेक्षिता वचनयुक्तेति दर्शयति-नित्यं चेत्यंदिना । जन्यस्य हि कारणान्तरापेक्षिता तत आत्मभावलिप्सया। यत्तु नित्यत्वादनुत्पाद्यं तस्यकापेक्षा! ॥ २९२५ ॥ अतश्च शक्यते वक्तुं स्वतः एव न वर्तते। . पश्चात् प्रमा स्वकार्येषु नैरूप्याद् गगनाब्जवत्॥२९२६ ॥ अतश्चेत्यादिना प्रयोगरचनयाऽनुमानबाधामेव दर्शयति ॥ २९२६ ॥ अस्तु वेत्यादिनाऽभ्युपगम्याक्षणिकत्वं प्रत्यक्षादिबाधां दर्शयति___ अस्तु वाऽक्षणिकं ज्ञानं स्वतः एव प्रवर्तते। स्वप्रामाण्यविनिश्चित्यै चेत् कथं संशयादयः॥ २९२७॥ यदि स्वत एव प्रमाणनिश्चयं जनयति, तदा प्रमाणे संशयादयो न प्राप्नुवन्ति । आदिशब्देन विपर्यासः, तत्पूर्वको विरोधः, विपरीता प्रवृत्तिः, परस्परपराहतलक्षणप्रणयनम्, विसंवादश्च गृह्यते। ततश्च संशयादेः प्रमाणानन्तरं निश्चयविपरीताकारस्य संवेदनात् प्रत्यक्षत एव निश्चयाभावः सिद्धः; घटाभाव इव तद्विविक्तप्रदेशोपलम्भात्। ततश्च तत्सद्भावप्रतिज्ञायाः प्रत्यक्षविरोध: ॥ २९२७॥ प्रामाण्येत्यादिना प्रत्यक्षे विरोधमेव समर्थयते प्रामाण्यनिश्चयो यस्मात् तत्र तन्मात्रभाविकः। तस्मिन् जाते च सन्देहविपर्यासावनास्पदौ ॥ २९२८ ॥ [G.772] तस्मिन्निति। प्रामाण्यनिश्चये ॥ २९२८॥ कस्मादनास्पदौ ? इत्याह निश्चायारोपमनसोर्बाध्यबाधकभावतः । समारोपविवेके हि निश्चयो वर्ततेऽखिलः॥ २९२९॥ एतदेव कुतः? इत्याह-समारोफेत्यादि। निश्चयो हि समारोपविपरीताकारत्वात् १-१. पुरुषस्यातो-पा०, गा० । २. तथा हि-गा। ३. प्रवचनविरोधोऽपि-पा०, गा०। ४. न युक्तेति-पा०, गा०/ ५. तत्किं-पा०, गा०। Page #251 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा ६५५ तद्विषयमनिराकृत्य नात्मस्थितिमासादयति, उष्णस्पर्श इव शीतमिति कुतस्तेन विषयीकृते विषये समावेशो विपर्यासस्य ! ॥ २९२९॥ ततश्चेत्यादिना स्ववचनविरोधमपि दर्शयतिततश्च चोदनाजन्यमतिप्रामाण्यसिद्धये । दोषवर्जितहेतूत्थभावाद्' युक्तिरपार्थिका ॥ २९३०॥ हेतूत्थभावः=हेतूत्थत्वम् । आदिशब्देनानाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यादि गृह्यते । तथा हि "चोदनांजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥ तथानाप्ताप्रणीतोक्तिजन्यत्वाद् बाधवर्जनात्.।' (श्री० वा०, चो० सू० १८४, १८५ ) इति । चोदनाजनिताया बुद्धेः प्रामाण्यसिद्धये सांधनं ब्रुवता परतः साधनात् प्रामाण्यनिश्चय उक्तो भवति । 'स्वतः सर्वप्रमाणानां प्रामाण्यम्" इति च वदता तन्निषेधश्चेति परस्परवच 64 नव्याघातः ॥ २९३० ॥ सिद्ध इत्यादिना परस्योत्तरमाशङ्कते - सिद्धे " स्वतः प्रमाणत्वे साऽपवादनिवारिणी । यदीष्यते; तदप्येवं नाऽऽशङ्काया असम्भवात्॥ २९३१॥ • तावदेव हि साऽऽशङ्का यावन्नोदेति निश्चयः । निश्चये तद्गते तस्मिन्नप्रामाण्ये कुतो न्वियम् ॥ २९३२ ॥ येन तद्विनिवृत्त्यर्थं यत्नः सार्थकतां व्रजेत् । स्थाणौ निश्चिततादात्म्यो नान्यथात्वं हि मन्यते ॥ २९३३॥ अथापि स्यात्-नास्माभिश्चोदनाज़नितायाः धियः प्रामाण्यसिद्धये साधनमभिधीयते, किं तर्हि ? यत् तंत्र परेणाप्रामाण्यमासक्तं तन्निषेधाय ? इत्येतदपि न युक्तम्; [G.773] कुत: ? आशङ्काया असम्भवात् । उक्तं हि - " निश्चयारोपमनसोर्बाध्यबाधकभावतः " (तत्त्व० २९२९) इति, तत् कुतो निश्चये समुत्पन्ने सती प्रामाण्याशङ्का, येन तन्निवृत्तये भवतः साधनप्रयोगप्रयासः सफलो भवेत् ! अत्र दृष्टान्तमाह – स्थाणावित्यादि । निश्चितं तादात्म्यं स्थाणुत्वं येन प्रतिपत्रा स तथोक्तः। अन्यथात्वमिति वृक्षत्वपुरुषत्वादि ॥ २९३१ -२९३३ ॥ यद्येवम्, कथमप्रामाण्याशङ्का विना साधनप्रयोगं निर्वर्त्तयितुं शक्यते ? इत्याहयद्रूपनिश्चयो यस्माज्जायते यत्र वस्तुनि । तद्विपर्ययशङ्कायास्तत एव निवर्त्तनम् ॥ २९३४॥ यस्मिन् रूपे निश्चयो यद्रूपनिश्चयः । तद्विपर्ययशङ्काया इति । तद्रूपविपरीते स्वभावे शङ्काया इत्यर्थः। तत एवेति तद्रूपनिश्चयात् ॥ २९२४ " २.० हेत्वर्थ० - जै० पुस्तके पाठा० । २. पा० पुस्तके नास्तिः शङ्कते - गा० । Page #252 -------------------------------------------------------------------------- ________________ ६५६. तत्त्वसंग्रह अत्रैव दृष्टान्तमाह यथा धूमादिलिङ्गेभ्यः पावकाद्यस्तितागतौ। तन्नास्तित्वव्यवच्छेदस्तत एवोपपद्यते॥२९३५॥ तन्नास्तित्वव्यवच्छेद इति। पावकादिनास्तित्वव्यवच्छेदः ॥ २९३५ ॥ अप्रमाण्यव्यवच्छेदः स्वत एवैवमिष्यताम्। अतो न साधनं युक्तमप्रामाण्यनिवृत्तये॥२९३६ ॥ अप्रमाणेत्यादिनोपसंहरति ॥ २९३६ ॥ अत्रैवोपचयहेतुमाह अप्रमाणद्वयाशङ्का यदि वर्तेत तत्र तु। प्रामाण्यनिश्चयो न स्याद् भ्रान्त्या तद्विषयीकृतेः॥२९३७॥ अप्रमाणद्वयं संशयविपर्यासात्मकम्॥ २९३७॥ यः सन्देहविपर्यासप्रत्ययैर्विषयीकृतः। स्थाणुवन्न हि तत्रास्ति तदा तद्रूपनिश्चयः॥२९३८॥ य इत्यादिना विरुद्धव्याप्तोपलब्धिप्रसङ्गमादर्शयन् स्ववचनविरोधमेव समर्थयते। निश्चयविरुद्धाभ्यां संशयविपर्यासाभ्यां तद्विषयीकृतस्य वस्तुनो व्याप्तत्वान्न तत्र निश्चयावकाशः ॥ २९३८॥ [G.774] बलिभुगित्यादिना अनुमानविरोधं दर्शयति; स्वपक्षसिद्धिं च बलिभुग्धूमहेतूत्थदोषादिप्रत्ययैर्यथा । स्थाणुतेजोऽप्रमाणादि परेभ्यो व्यवसीयते॥२९३९॥ प्रयोग:-ये सन्देहविपर्यासविषयीकृतात्मानस्ते परतोऽवसातव्यात्मतत्त्वाः, यथा स्थाण्वादयः। सन्देहविपर्यासविषयीकृतात्मकं च केषाञ्चित् प्रामाण्यमिति स्वभावहेतुः। बलिभुक् च धूमश्च हेतूत्थदोषादयश्चेति तथोक्ताः, तेषु प्रत्यया इति समासः । एभिश्च यथाक्रमं स्थाण्वादीनां सम्बन्धः । एतेन च हेतोर्व्याप्तिर्दर्शिता ॥ २९३९ ।। साम्प्रतं पक्षधर्मोपदर्शनासिद्धि परिहरन्नाह यत् सन्देहविपर्यासविषयत्वं गतं तथा। परतो निश्चयस्तस्य प्रमाणत्वस्य गम्यताम् ॥२९४०॥ यदिति यस्मात्। गतमिति निश्चितम्। कस्य? प्रमाणस्येति शेषः। तथा हिचोदनाजनिताया बुद्धेः प्रतिपादितं सन्देहविपर्यासविषयत्वम्। तथेति । यथा स्थाण्वादेः परतो निश्चयः । तस्येत्यादिना प्रमाणफलोपदर्शनम् ॥ २९४० ।। यदुक्तम्- "सिद्धे स्वत:प्रमाणत्वे साऽपवादनिवारणी" (तत्त्व० २९३१) इति, तन्न युक्तम्; आशङ्काया असम्भवादिति प्रतिपादितम्। इदानीं भवतु नामाप्रामाण्याशङ्कानिवृत्तये साधनप्रयोगः, तथापि भवन्मतेन सोऽपि न युक्त इति दर्शयन्नाह अयं च भवतां पक्षः– यत्र वाक्ये नञः श्रुतिः । १. अथैव-जै। २. ०धर्मोपदेशेना०-पा०, गा०। Page #253 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६५७ तत्रैवान्यव्यवच्छेदः स्वात्मैवान्यत्र गम्यते ॥२९४१॥ चोदनाजनिताबुद्धिः प्रमाणमिति; नेह च। प्रयोगोऽस्ति नबस्तेन नाप्रामाण्यनिवर्त्तनम्॥२९४२॥ भवतां विधिशब्दार्थवादिनामयं पक्ष:-यत्रैव वाक्ये नत्रः प्रयोगस्तत्रैवान्यव्यवच्छेदः प्रतीयते, अन्यत्र तु विधिरेवेति । न चात्र चोदनाजनितेत्यादौ साधनवाक्ये नञः प्रयोगोऽस्ति, तत् कथमनेनाप्रामाण्यव्यवच्छेदः? प्रतिपाद्यताम् !॥ २९४१-२९४२ ॥ यदुक्तम्-"चेत्कथं संशयादयः" (तत्त्व० २९२७) इति, तत्रादिशब्दोपात्तमर्थं दर्शयति किञ्च सर्वप्रमाणानां प्रामाण्यं निश्चितं यदि। स्वत एव तदा कस्मात् मतभेदः प्रवादिनाम्॥२९४३॥ [G.775) यदि सर्वप्रमाणानां स्वत एव प्रामाण्यं भवेत्, तदा वादिनां प्रामाण्यविषये मतभेदो न स्यात् ॥ २९४३॥ स एवं कथं सिद्धः? इत्याह येनैकैः स्वत एवेति प्रोच्चैर्नियम' उच्यते। किञ्चित् स्वतोऽन्यतः किञ्चित् परैश्चानियमो मतः ॥ २९४४॥ एकैरिति मीमांसकैः। परैरिति बौद्धैः। तैः किञ्चित् स्वतःप्रमाणमिष्टम्, यथास्वसंवेदनप्रत्यक्षं योगिज्ञानम्, अर्थक्रियाज्ञानम्, अनुमानम्, अभ्यासवच्च प्रत्यक्षम्, तद्धि स्वत एव निश्चीयते; अभ्यासबलेनापहस्तितभ्रान्तिकारणत्वात्। किञ्चिदन्यतः, यथाविवादास्पदीभूतं चोदनाजनितं ज्ञानम्, प्रत्यक्षं चानपगतभ्रान्तिनिमित्तम्; अभ्यासार्थक्रियाज्ञानयोरनवाप्तत्वात्। यद्येवम्; अनुमानादौ भवन्मतेन विवादो न प्राप्नोति, तस्य स्वत एव प्रमाणत्वात् । तथा हि-केचित् त्रिरूपलिङ्गहेतुकमनुमानमिच्छन्ति, केचिद् द्विरूपलिङ्गजम्, केचिदेकरूपलिङ्गसमुद्भवम्; लक्षणप्रणयनं चानर्थकम्; तथा लोकायतं प्रति तत्प्रामाण्यप्रतिपादनं न कर्त्तव्यम्, स्वत एव प्रामाण्यनिश्चयादिति समानम् ? नैष दोषः; यतोऽनुमानस्य तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गनिश्चयादुत्पत्तेरन्तरेणाप्यर्थक्रियासंवादं पारम्पर्येण तथाविधवस्तुप्रतिबद्धजन्मतया तदर्थाव्यभिचारित्वं निश्चितमिति स्वत:प्रामाण्यमुच्यते। तदुत्पत्तिहेतुलिङ्गस्वरूपापरिज्ञानाद्वादिनोऽत्रांनुत्पन्न एवानुमाने परस्परं विप्रवदन्ते, न तूत्पन्ने; तत्स्वरूपादिनिश्चयात् । अत एवाचार्याः तदुत्पत्तिहेतुलिङ्गस्वरूपव्युत्पादनमेव कुर्वन्ति लक्षणे। कथं हि नाम विपरीतलिङ्गस्वरूपावधारणादनुमानोत्पत्तिर्भविष्यतीति ! यदपि लोकायतं प्रत्यनुमानस्य प्रामाण्यप्रतिपादनं कर्त्तव्यमिति चोद्यते, तदप्ययुक्तम्; न ह्यस्माभिरनुमानस्य प्रामाण्यं साध्यते, किं तर्हि ? व्यवहारः। तथा हि-मिथ्यार्थशोर श्रवणाद व्यामूढो लोकायत: सिद्धेऽप्यनुमानस्य प्रामाण्ये सायवन्न तद्व्यवहारं प्रवर्तयति. तस्य विषयोपदर्शनेन विषयी व्यवहार: साध्यते- यद्यत उत्पन्नं तत् तत्प्रापणशक्तियुक्तम्, यथा १. तत्किं-पा० गा०। २. प्रोच्य-पा०. प्राच्ये-गा।। Page #254 -------------------------------------------------------------------------- ________________ ६५८ तत्त्वसंग्रहे प्रत्यक्षं स्वार्थस्य। अनुमेयादुत्पन्नं चेदं तत्प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानम्-इत्येवं सङ्केतविषयकथनेन समये प्रवर्तनात् । तथा हि-प्रत्यक्षेऽर्थाव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः कृतः । अव्यभिचारश्चास्य कोऽन्यस्तदुत्पत्तेः ! यथोक्तम् "अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता। [G.776] प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्"॥ ( ) इति । तस्माद् यथा साङ्घयस्तृणाग्रे करिसत्ताभावं व्यवस्यन्नपि शास्त्रश्रवणव्यामोहाद् भावव्यवहारमप्रवर्तयन् प्रवर्तते, तथायमपि लोकायतः। न च चोदनाजनिताया बुद्धेः प्रामाण्यं सिद्धम्, येनात्राप्यनुमानवत् प्रामाण्यव्यवहारः साध्यत इति स्यात्, तत्र प्रतिबन्धासिद्धेः प्रामाण्यस्यैव साध्यत्वादिति न समानम् ॥ २९४४ ॥ स्यादेतत्-भवतु नाम मतभेदः, स कस्मात् स्वत:प्रामाण्ये सति न युज्यते? इत्याह विवादो भ्रान्तितो यस्मात् सा च निश्चयबाधिता। निश्चिन्वन्तस्ततस्तत्त्वं विवदेरन्न वादिनः ॥२९४५ ॥ अनेन विवादस्य निश्चयविरुद्धभ्रान्तिकार्यस्योपलम्भान्निश्चयाभावसिद्धिमादर्शयन् अनुमानविरुद्धत्वं स्वत:प्रामाण्यप्रतिज्ञाया दर्शयति ॥ २९४५ ॥ अपरमपि निश्चयविरुद्धकार्योपलम्भमादर्शयति स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये। न विसंवादभाक् कश्चिद् भवेनिश्चयवृत्तितः॥२९४६॥ अप्रमाणे प्रमाणत्वबुद्धया वृत्तो हि वञ्ज्यते। स्वतःप्रामाण्यबोधात् तु विपरीतो न कश्चन ॥ २९४७॥ विसंवादो हि निश्चयविरुद्धाया भ्रान्ते: कार्यत्वेन प्रतीतः, स च स्वतःप्रामाण्याभ्युपगमे सति न प्राप्नोति; निश्चयेन तत्कारणस्य भ्रान्तेरपनीतत्वात्। विपरीत इति विसंवादभाक् ॥ २९४६-२९४७॥ नन्क्त्यिादिना परः प्रत्यवतिष्ठते नन्वप्रमाणतो वृत्तो विसंवादं समश्नुते। निश्चयः परतस्तस्य बाधकात् . प्रत्ययान्मतः ॥२९४८॥ प्रमाणतः प्रवृत्तस्तु न विसंवादमश्नुते। अस्यैव चेष्यतेऽस्माभिः स्वतःप्रामाण्यनिश्चयः ॥ २९४९ ॥ विसंवादो ह्यप्रमाणात् प्रवृत्तस्य भवति, तस्य चाप्रमाणस्य परतो निश्चयोऽभ्युपगत एव। यत् पुनः प्रमाणं न ततः प्रवत्तस्य विसंवादोऽस्ति । तस्यैव च स्वत:प्रामाण्यमिष्टमिति कथं स्वत:प्रामाण्यप्रतिज्ञाया अनुमानबाधा ! ॥ २९४८-२९४९॥ . [G.777] नाभिप्रायेत्यादिना प्रतिविधत्ते नाभिप्रायापरिज्ञानादिदं ह्यत्र विवक्षितम्। स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये ॥२९५०॥ १. विदं वा कं-पा० । . Page #255 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६५९ नियते'. यस्य' नैवास्ति स्वतःप्रामाण्यनिश्चयः। पारिशेष्यबलात्ने तस्मिन्नप्रामाण्यं प्रतीयते॥२९५१॥ अर्थान्यथात्वहेतूत्थदोषज्ञानानपेक्षया । जन्मानन्तरमेवातस्तदप्रामाण्यनिश्चयात् ॥२९५२॥ अप्रमाणे प्रमाणत्वविपर्यासो न सङ्गतः। अतोऽसंवादिनो नैव कश्चिद् वर्तेत तद्गतेः॥२९५३॥ इदमत्र विवक्षितम्-यदि भवता सर्वप्रमाणानां स्वतःप्रामाण्यमभ्युपगम्यते, तदा प्रामाण्यनिश्चयोत्पादेन प्रमाणं व्याप्तमित्यभ्युपगतं स्यात्। ततश्च यत्रैव प्रमाणव्यापक: प्रामाण्यनिश्चयो नोदेति, तत्र सामर्थ्यात्प्रामाण्यमवतिष्ठते ; प्रमाणाप्रमाणयोः परस्परव्यवच्छेदरूपत्वात् । ततश्चाप्रामाण्यमपि स्वत एव सामर्थ्यादापतितम्; विसंवादकारणदोषपरिज्ञानानपेक्षणात्', प्रामाण्यनिश्चयानुत्पत्तेरेवाप्रामाण्यस्य निश्चितत्वात्। ततश्च यदुक्तम्-"निश्चयः परतस्तस्य बाधकात् प्रत्ययान्मतः" (तत्त्व० २९४८) इति, तन्नोपपद्यते। एवं च सति जन्मोत्तरमेवर्ष प्रामाण्यनिश्चयोत्पादानुत्पादाभ्यां प्रमाणेतरयोनिश्चितत्वादप्रमाणात् परिनिश्चिता नैव कस्यचित् प्रेक्षावतः प्रवृत्तिरेव सम्भवतीति कुतो विसंवादसम्भव इति। तद्गतेरिति विसंवादित्वगतेः, निश्चयादित्यर्थः। . एते च प्रतिज्ञादोषोद्भावनमुखेन हेतोरव्याप्तिप्रकाशनाद् हेतुदोषा एव द्रष्टव्याः, न तु प्रतिज्ञादोषाः; अन्यथा हि प्रतिज्ञाया असाधनाङ्गत्वात् तद्दोषोद्भावनं प्रतिवादिनो निग्रहस्थानं स्यात् ॥ २९५०-२९५३॥ घटादिवदिति दृष्टान्तस्यासिद्धि प्रतिपादयन्नाह. जन्मातिरिक्तकालश्च क्रियाकालो न विद्यते। क्षणिकत्वाद् घटादीनामित्यसिद्धं निदर्शनम् ॥२९५४॥ ननु च जन्मोत्तरकालं घटादयो दृश्यन्त एव कुलालाद्यनपेक्षा मधूदकाद्यर्थक्रियाकारिणः, तत् कथं तेषां जन्मातिरिक्तः कालो न विद्यते? इत्याह तेषामुत्तरकालं हि कुलालाद्यनपेक्षिणाम्। . स्वोपादानाद्यपेक्षत्वात् स्वतो नास्ति प्रवर्तनम् ॥२९५५॥ [G.778] स्वोपादानम्-पूर्वः पूर्वः सजातीय क्षणः । आदिशब्देन तद्धारकपुरुषादिपरिग्रहः। एतदुक्तं भवति-उत्तरकालमन्य एव घटादिक्षणा: स्वोपादानद्यपेक्षा वर्तमाना दृश्यन्ते, न तु कस्यचिजन्मोत्तरकालमवस्थितिः सिद्धा; क्षणिकत्वात् सर्वभावानामिति ॥ २९५५ ॥ "यथैव प्रथमं ज्ञानम्" (तत्त्व० २८५३) इत्यादावाह.. न चानवस्थितिप्राप्तिरन्यतो मानसंश्रितो। यस्मादर्थक्रियाज्ञाने स्वतः प्रामाण्यनिश्चयः ॥२९५६॥ - परः प्रत्यवतिष्ठते१. नियतो-गा०। २. यथ-पा०; यत्र-गा। ३. परिशेषबलात्-पा०, गा०। ४. अप्रामाण्य०-०, पा० । ५. ०ज्ञानादपेक्ष-पा०। ६. जन्मान्तरमेक-जै०। ७. प्रामाण्येतर०-पा०, गा०। ८. तस्माद०-गा। Page #256 -------------------------------------------------------------------------- ________________ ६६० तत्त्वसंग्रहे ननु कोऽतिशयस्तस्य प्राक्तनादस्ति येन तत्। परतः पूर्वविज्ञानमिव नाभ्युपगम्यते ?॥२९५७॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते-वस्तुसंवादे प्रामाण्यमभिधीयते। . तस्य चार्थक्रियाभ्यासज्ञानादन्यन्न लक्षणम्॥२९५८॥ अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुटम्। निश्चीयते च तन्मात्रभाव्यामर्शनचेतसा॥ २९५९॥ अतस्तस्य स्वतः सम्यक्प्रामाण्यस्य विनिश्चयात्। नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते ॥ २९६०॥ ज्ञानप्रमाणभावे च तस्मिन् कार्यावभासिनि। प्रत्यये प्रथमेऽप्यस्माद्धेतोः प्रामाण्यनिश्चयः ।। २९६१॥ अयमत्र सक्षेपार्थ:-प्रमाणं हि नामाविसंवादि ज्ञानमुच्यते, "प्रमाणमविसंवादि ज्ञानम्" (प्र० वा० १.३) इति वचनात् । न चाविसंवादोऽर्थक्रियालक्षण एव, तदर्थत्वात् प्रमाणचिन्तायाः; यतोऽर्थक्रियार्थी प्रमाणमप्रमाणं वाऽन्वेषते प्रेक्षावान्न व्यसनितया। सा चार्थक्रिया दाहपाकादिनिर्भासज्ञानोदयलक्षणा; तदुत्पादादेवार्थक्रियार्थिनः प्रवृत्तस्याकांक्षानिवृत्तेः । तच्चार्थक्रियाज्ञानमात्मसंवेदनप्रत्यक्षतया स्वयमेवाविर्भवति, स्पष्टानुभवत्वाच्चानन्तरं यथानुभवं परामर्शज्ञानोत्पत्त्या निश्चितमिति स्वत एव सिद्धम् । न च तत्साध्यं फलान्तरमाकांक्षितं पुरुषेण, येनापरमर्थक्रियानि सि प्रत्ययान्तरोदयमनुसरतोऽनवस्था स्यात् । तथा हि-लोके वृद्धिच्छेदादिकं फलमभिवाञ्छितम् [G.779] तच्चाह्लादपरितापादिरूपज्ञानाविर्भावादेवाभिनिवृत्तमित्येतावतैवाहितसन्तोषा निवर्तन्ते जना इति स्वत एव तस्य सिद्धिरुच्यते । यत् पुनः पूर्वकं तत् कारणभूतं ज्ञानं तस्य न तत्प्रापणशक्तिः प्रामाण्यमुच्यते। सा च शक्तिरनभ्यासादविदितकार्यैरवधारयितुं न शक्यत इत्युत्तरकार्यज्ञानप्रवृत्त्या निश्चीयत इति प्रथमस्य परत:प्रामाण्यमुच्यते ॥ २९५८-२९६१॥ पुनरप्यनवस्थां प्रकारान्तरेण परिहरन्नाह आये ह्यवस्तुविषये वस्तुसंवादलक्षणम्। द्वितीयं न प्रवर्तेत यस्य हेतोरसम्भवात्॥ २९६२॥ अशोकस्तबकादौ हि पावकाध्यवसायिनः। न दाहपाकिनि सि विज्ञानं जातु जायते॥ २९६३॥ जातौ वा न विजातीयं ज्वलनात् तत् प्रसज्यते। तत्कार्ययोग्यतामात्रलक्षणत्वाद् विभावसोः ॥ २९६४॥ यदि हि-आद्यम्-प्रथमं ज्ञानमवस्तुनि प्रवृत्तिमभविष्यत्, तदा फलक्षानमुत्तरकालभावि नोदपत्स्यत; कारणाभावात्. वस्तुप्रतिबद्धत्वादर्थक्रियाज्ञानस्य। न ह्यनग्निग्राहिणो ज्ञानादशोकस्तबकादावग्न्यध्यवसायेन प्रवृत्तस्य दाहपाकादिनिर्भासिनः प्रत्ययाः प्रसूयन्ते। प्रसवे २. सद्धिच्छेदा.- पा० ३. च-गा०। ४. हि वस्तु-पा०, गा० । Page #257 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६६१ वाऽग्निरेवासौ, कुतः? दाहपाकादिकार्योत्पत्तिहेतुत्वमात्रलक्षणत्वात्। विभावसो:वढेरित्यर्थः ॥ २९६२-२९६४॥ .. तस्मादित्यादिनोपसंहरति तस्मादर्थक्रियाभासं ज्ञानं यावन्न जायते। तावदाद्येऽप्रमाशङ्का जायते भ्रान्तिहेतुतः ॥२९६५॥ ननु चार्थक्रियाज्ञानवदाद्यमपि ज्ञानं साक्षादग्न्यादिपदार्थजनितमेव, तत्किमिति तत्रैवाप्रमाण्याशङ्का, नोत्तरत्र? इत्याशङ्कयाह अनन्तरं फलादृष्टिः सादृश्यस्योपलम्भनम्। मतेरपटतेत्यादि . भ्रान्तिकारणमत्र च॥२९६६॥ __ कार्यावभासिविज्ञाने जाते त्वेतन्न विद्यते। साक्षाद् वस्तुनिबद्धायाः क्रियायाः प्रतिवेदनात्॥२९६७॥ आद्ये हि ज्ञाने भ्रान्तिकारणमस्ति, तथा हि तदनन्तरं दाहादिलक्षणस्य [G.780] फलस्यानुत्पादो भ्रान्तज्ञानसाधर्म्यं च बुद्धेरपाटवम्। आदिशब्देन अनादरः, अनभ्यास इत्यादि गृह्यते। फलज्ञाने तु न किञ्चिद् भ्रान्तिकारणं विद्यत इति तस्य स्वत एव निश्चयः ॥ २९६६-२९६७॥ आद्येऽपि ज्ञाने यत्राभ्यासादिना प्रोत्सारितं भ्रान्तिनिमित्तम्, तस्य स्वत एव प्रामाण्यमिति दर्शयन्नाह वृत्तावभ्यासवत्यां तु वैलक्षण्यं प्रतीयते। .: अतद्विषयतो ज्ञानादाद्येऽप्राप्तेऽपि तत्फले॥२९६८॥ . अभ्यासबलेन यथा योगिनां मणिरूप्यादिषु वा तद्विदां दूरीकृतभ्रान्तिनिमित्तमेव स्फुटप्रतिभासं प्रजायते विज्ञानम्, एवमन्यत्राप्यभ्यासबलात् स्फुटतरप्रतिभासतया निरस्तविभ्रमाशङ्कमुपजायमानमव्यवधानेन सजातीयसाधारणाध्यवसायिनं परामर्शप्रत्ययं जनयद् विजातीयतोऽतद्विषयाद् व्यावृत्तमवसीयत इति स्वत एव तस्य प्रामाण्यमुच्यते। यस्तु मन्यते-"अभ्यासवत्यामपि प्रवृत्तौ तांद्रूप्यलक्षणलिङ्गदर्शनादनुमानत एवार्थप्रापणशक्तिलक्षणप्रामाण्यनिश्चय इति सर्वत्र परतःप्रामाण्यावसायः, न क्वचिदेव स्वतः" इति, तन्न बुद्ध्यामहे; तथा हि-असङ्कीर्णताद्रूप्यलक्षणलिङ्गनिश्चय एव कुतो भवति? इति वक्तव्यम्। अभ्यासादिति चेत् ? एवं तर्हि यद्यभ्यासबलाद् विजातीयाकारव्यवच्छेदेन सजीतायसाधारणमसङ्कीर्णं सारूप्यमवसीयते भ्रान्तिकारणाभावात्, कः प्रामाण्ये प्रद्वेषो येन तदनुभूतं भ्रान्तिकारणविरहेऽपि नाध्यवसीयत इति स्यात्! अपि च-किमिदं सारूप्यं नाम? यदि बोधरूपता, सा मिथ्याज्ञानेऽप्यस्तीत्यनैकान्तिकता हेतोः । अथ लोहिताकारनि सिता? साऽशोकस्तबकादिग्राहिविज्ञाने विद्यत इति व्यभिचार एव । अथाग्न्यादिपदार्थकार्यता? सा कथं निश्चितेति वक्तव्यम् ? तत्सिद्ध्यर्थम१. पा०, गा० पुस्तकयोस्ति । .. २. दाद्ये प्राप्ते-पा० । ४. न परामर्श-पा०। ५. तदनुभूतं तौ-गा। ३. ०मध्यवधानन-पा०। Page #258 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे परलिङ्गान्तरमनुसरतोऽनवस्था स्यात् । अथापि स्यात् - अभ्यासबलादेव प्रत्यक्षतो लिङ्गानुसरणमन्तरेणापि स्वत एव सा सिद्धेति ? एवं तर्हि यद्यभ्यासस्येदृशं सामर्थ्यमभ्युपगम्यते, तदा 'शक्तिनिश्चयोऽप्यभ्यासबलादेवान्तरेणापि लिङ्गानुसरणं भवतीति किं नाभ्युपगम्यते ! किञ्चयदि तत्कार्यता सिद्धा ज्ञानस्य, तदा व्याप्त्यनुसरणमनर्थकम्; तत्कार्यतावसायादेव तदर्थप्रापणशक्तिसिद्धेः, अनुमानज्ञानवत् । यथानुमानज्ञानस्य वस्तुप्रतिबद्धलिङ्गदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुकार्यतावसायादेव स्वतः प्रामाण्यं न सारूप्यबलादन्यथा ह्यनवस्था स्यात्; तथेहापि स्वत प्रामाण्यं [G.781] स्यात् । तथा हि-यत्र पक्षधर्मत्वनिश्चयेऽपि साध्यार्थप्रतीतिर्न जायते, तत्र दृष्टान्तधर्मिणि व्याप्तिमनुसरेत् प्रतिपत्ता, यथा कृतकत्वानित्यत्वयोः । इह तु ज्ञानस्य तत्कार्यतावसायादेव' तदर्थाव्यभिचारितया तत्प्रापणशक्तिः सिद्धेति ताद्रूप्यं लिङ्गम् । यद्येवम्, कथमुक्तमाचार्येण लोकायतमधिकृत्य - " स खलु 'प्रत्यक्षं प्रमाणं नानुमानम्' इति ब्रुवाणः कासाञ्चिद् व्यक्तीनां प्रवृत्तौ संवादं विसंवादं चोपलभ्य तल्लक्षणं व्याप्त्या कथयेद् यथोपदेशं प्रवर्त्तमानस्याविप्रलम्भार्थम्, तद् यथादृष्टसाधर्म्यात् तथा प्रसाधितमनुमेयतां नातिपतति' ( ) इति ? नैष दोषः ; स्वपरसन्तानवर्त्तिनीरनुभूतविषया बुद्धीरंधिकृत्यैतदुक्तम्;‘अन्यत्रानुभूतविषयाभ्यः' इति वचनात् । अन्यथा हि यदि सारूप्यात् सर्वत्र प्रामाण्यं निश्चीयते, तदान्यत्रानुभूतविषयाभ्य इति प्रतिषेधोऽनर्थकः स्यात् । तस्मादभ्यासबलात् प्रोत्सारितभ्रान्तिनिमित्तमुपजायते यत् तत्स्वत एव प्रमाणमिति स्थितम् ॥ २९६८ ॥ यदुक्तम्–“यथैव प्रथमज्ञानं तत्संवादमपेक्षते " (तत्त्व० २८५३) इत्यादि, तत्राह— वैलक्षण्याप्रतीतौ तु विजातीयार्थसङ्कया । कार्यावभासिविज्ञानाद् ऋते मानाविनिश्चयः ॥ २९६९ ॥ तस्मिन् सदपि मानत्वं विनिश्चेतुं न शक्यते । उत्तराद्यक्रियाज्ञानात् केवलं तत् प्रतीयते ॥ २९७० ॥ अतश्च प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मृग्यस्तथैव न ॥ २९७१ ।। यत्र ह्यनुभूतमपि प्रामाण्यं भ्रान्तिकारणसद्भावाद्विनिश्चेतुं न शक्यते, तत्र परतोऽर्थक्रियाज्ञानान्निश्चीयते, तावन्मात्रेणैव च पुरुषस्याभीष्टार्थसंसिद्धेराकांक्षा विनिवृत्तेति न पुनः संवादेनाप्यपरः संवादस्तथैव = आद्यज्ञानवदपेक्षणीयः ॥ २९६९-२९७१ ॥ ६६२ “कस्यचित्तु यदीष्येत” (तत्त्व० २८५४) इत्यादावाहभ्रान्तिहेतोरसद्भावात् स्वतस्तस्य प्रमाणता । प्रथमस्य तदाभावे प्रद्वेषो भ्रान्तिसम्भवात् ॥ २९७२ ।। ननु च यत् सन्दिग्धार्थाविनाभावित्वेनानिश्चितार्थप्रापणसामर्थ्यज्ञानम्,तदनुमानवन्न प्राप्नोति । तथा हि- अनुमानस्यार्थाविनाभावसंशये सति न प्रामाण्यमिष्टम् [G. 782] एवं प्रत्यक्षेऽपि न प्राप्नोति ? नैष दोष:, न ह्यनुमानवदर्थनान्तरीयकमात्मानमुपदर्शयत् प्रत्यक्षं २. तत्कार्यस्याव० - पा०, गा० । ९ मुक्तिनिश्चयो - पा० । ३. उत्तरार्थकिया - जै० पुस्तके पाठा । Page #259 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६६३ प्रमाणमिष्टम्, किं तर्हि ? प्रतिभासनार्थावसायं कुर्वत् । तथा हि-अर्थक्रियार्थिनोऽभिमतमर्थं प्रापयत् प्रमाणमुच्यते । न चार्थदेशं पुरुषमुपसर्पयदर्थं वा पुरुषदेशमानयत् तत्प्रापकं भवति, अपि तु पुरुषं प्रवर्तयत् । तं च पुरुषं न हस्तेन गृहीत्वा प्रवर्तयति, किं तर्हि ? प्रवृत्तिविषयमुपदर्शयत् । तच्चोपदर्शनं प्रतिभासमानार्थावसायानान्यत्। यत्र च संशयस्तत्रावश्यं प्रतिभासमानाकारावसायोऽस्ति; तदनवसाये तद्विमर्शायोगात्। ततश्चैतावता प्रत्यक्षव्यापारपरिसमाप्तेः पश्चादाविनाभावसंशयो भवन प्रत्यक्षव्यापारमुपरुणद्धीति सत्यपि संशयोदये भवत्येव प्रामाण्यं प्रत्यक्षस्य। यत्तु प्रतिभासमानपदार्थविरुद्धाकारावसायाक्रान्तमुदेति, तन्न प्रमाणम्, यथा मरीचिकाग्राहिज्ञाने जलावसायाक्रान्तम् तत्र यथोक्तप्रमाणव्यापाराभावात्। यच्च शङ्के पीतज्ञानम्, मणिप्रभायां मणिज्ञानम्, तदप्यप्रमाणमेव; तत्र यथार्थं प्रतिभासावसाययोरभावात्। प्रतिभासवशाद्धि प्रत्यक्षस्य ग्रहणाग्रहणे, न त्वर्थाविसंवादमात्रात्। न चात्र यथास्वभावदेशकालावस्थितवस्तुप्रतिभासोऽस्ति, न वादेशकालः स एव भवति, देशकालयोरपि वस्तुस्वभावभेदकत्वात्; अन्यथा हि भेदव्यवहारोच्छेदः स्यात्।। अनुमानस्य तु विकल्पात्मकत्वेन सामान्यविषयत्वान्न प्रतिभासवशाद् वस्तुविषयत्वव्यवस्था, वस्तुनोऽप्रतिभासात्, किं तर्हि ? निश्चयवशात् । यथोक्तम् "निश्चयैः। यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥" ( प्र० वा० ३.७५ ) इति। ततश्चानुमानस्य तदाभासशून्यस्यापि नान्तरीयकार्थदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुनि प्रतिबन्धात् प्रामाण्यमित्यवश्यं तत्राविनाभावनिश्चयोऽपेक्षणीयः; अन्यथा अनुमानस्योत्पत्त्यसम्भवादिति नानुमानतुल्यं प्रत्यक्षम् ॥ २९७२ ॥ नन्क्त्यिादिना परः परतःप्रामाण्ये सतीतरेतराश्रयत्वमुद्भावयति ननु तस्य प्रमाणत्वे विज्ञानास्याविनिश्चिते। कथं तत्र प्रवर्तेत प्रेक्षावानीप्सितागतेः?॥२९७३॥ तथा हि-प्रेक्षापूर्वकारिणः प्रामाण्यनिश्चये सतिं प्रवृत्त्या भवितव्यम्, प्रवृत्तौ च सत्यां प्रामाण्यनिश्चय इतीतरेतराश्रयात् कथं प्रेक्षावत ईप्सितार्थाविनिश्चये सति प्रवृत्तिः स्यात् ॥ २९७३॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते-संशयेनैव वर्त्ततेऽसौ विचक्षणः । वैचक्षण्यक्षतिस्तस्य न चैवमनुषज्यते॥२९७४॥ द्विविधा हि प्रवृत्तिः-अर्थक्रियार्था, प्रामाण्यनिश्चयार्था च । तत्राद्या प्रवृत्तिः सत्यपि संशये यथा भवति तथा प्रतिपादितम् प्रतिभासमानार्थावसायमात्रेणैव प्रत्यक्षस्य प्रवर्तकत्वात्। तेन वैचक्षण्यक्षतिरेवं सति नानुषज्यते, अर्थसंशयेनापि कृषीवलादीनामिव प्रवृत्तिदर्शना१. कुर्वन्तु-पा०, गा०। २. नरादेश-पा०। Page #260 -------------------------------------------------------------------------- ________________ ६६४ तत्त्वसंग्रहे दित्यभिप्रायः । न च कृषीवलादीनामुपायनिश्चयेन प्रवृत्तैर्युक्ता प्रेक्षापूर्वकारितेति युक्तं वक्तुम्; उपेयापेक्षत्वादुपायस्य। उपेयानिश्चये तन्निश्चयायोगात् ।। २९७४ ॥ द्वितीयापि प्रवृत्तिः सत्यपि प्रामाण्यसंशये सुतरां युक्तैवेति दर्शयन्नाह संशयेन यतो वृत्तेस्तत्प्रामाण्यविनिश्चये। निश्चितोपायता तेन माने' सत्यपि संशये॥२९७५ ॥ यतः यस्मात् प्रामाण्यनिश्चयं प्रति संशयेन प्रवृत्तेरेवोपायता ते पुरुषेण निश्चिता, ततश्चोपायविषये संशयाभावात् प्रवृत्तियुक्तैव ॥ २९७५ ॥ कथं सा तेनोपायता निश्चिता? इत्याह सन्देहेन' प्रवृत्तौ मे फलप्राप्तिर्भवेद् यदि। प्रामाण्यनिश्चयस्तत्र ज्ञान एवं भविष्यति॥२९७६ ॥ नान्यथेति न चाप्येवमनुयोगोऽत्र युक्तिमान्। . उपाये वर्तते कस्मादिति न ह्यन्यथागतिः॥२९७७॥ न हयुपायाद् विना कश्चिदुपेयं प्रतिपद्यते। . इति सन्देहवृत्तोऽपि प्रेक्षावत्तां जहाति न॥२९७८ ॥ सन्देहेन प्रवृत्तोऽपीति प्रामाण्यसन्देहेन प्रवृत्तोऽपीत्यर्थः । शेषं सुबोधत्वान्न विभक्तम् ॥ २९७६-२९७८ ॥ ननु चेत्यादिना परोऽर्थक्रियाज्ञानात् प्रामाण्यनिश्चयस्यानैकान्तिकतां दर्शयन्ननवस्थामेव समर्थयते ननु चार्थक्रियाभासि ज्ञानं स्वप्नेऽपि विद्यते। न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च॥२९७९ ॥ [G.784] तद्धेतोः प्रथमस्येति । अर्थक्रियाज्ञानहेतोः । न प्रमाणत्वमिति सम्बन्धः ॥ २९७९॥ नैवमित्यादिना प्रतिविधत्ते नैवं भ्रान्ता हि साऽवस्था सर्वा बाह्यानिबन्धना। न बाह्यवस्तुसंवादस्तास्ववस्थासु विद्यते॥२९८०॥ यदि तावद् बाह्यार्थवादिनं बौद्धं प्रति चोद्यते तदाऽसिद्धमिति प्रथमेन श्लोकेन दर्शितम्। तथा हि-तेन बाह्यार्थवादिनाऽर्थसंवादात् प्रामाण्यमिष्टं नार्थक्रियाज्ञानसंवादात्। न च स्वप्नेऽर्थसंवादोऽस्ति; सर्वस्या एव स्वप्नावस्थाया भ्रान्तत्वेन सर्वेषामविसंवादात् । तत्र सर्वविज्ञानानामर्थमन्तरेणैवोत्पत्तेर्निर्विषयत्वम्, तेन जाग्दवस्थायां भाविन एव ज्ञानस्य प्रामाण्यलक्षणावतारान्नानेन व्यभिचारो युक्त इति भावः। किञ्च-अप्रवृत्तमपूर्वकमस्थिरं व्याकुलं च स्वप्नेऽथक्रियाज्ञानम्, तद्विपरीतं जाग्रदवस्थायामिति तथाविधस्य प्रामाण्ये कुतः स्वप्नेनानैकान्तः ! अथ योगाचारं प्रति चोद्यते, तत्रापीदं प्रकृतानुपयोगि। तथा हि-सांव्यवहा१. मान-पा०; सा च-गा०। २-२. सन्देहे नेह वृत्तौ-जै०। ३-३. ज्ञात एव-पा०, गा० । ४-४. सन्देहवृत्तौ०-पा०, गा०। ५. ०यनवस्था०-पा०, गा०। ६. बाह्यार्थ.....-पा० । ७. अप्रवृत्ति-जै०, पा०। Page #261 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा ६६५ रिकस्येदं प्रमाणस्य लक्षणम् " प्रमाणमविसंवादि ज्ञानम्" (प्र०वा०१.३)इति । तत्र चार्थक्रियानिर्भासिज्ञानसंवेदनमेवाविसंवादः 1 तदाविर्भावे लोकस्य तथा व्यवहारात्, तदर्थत्वाच्वार्थप्रवृत्तेः । तच्च सांव्यवहारिकं ज्ञानं जाग्रदवस्थाभाव्येव; तत्रैव लोके सर्वव्यवहाराणां पारमार्थिकत्वाभिनिवेशात्, न तु स्वप्नावस्थायाम् । ततश्च – जाग्रत्प्रत्ययत्वे सतीति विशेषणस्याश्रवणान्नेतरेण व्यभिचारः । स्यादेतत्—तुल्ये सर्वाकारतः प्रतिभासे कथमयं भेदो निश्चीयते - इयं * जाग्रदवस्था, इयं स्वप्नावस्थेति ? अत आह— स्वसंविदितरूपाश्च चित्तचैत्तादिलक्षणाः । अवस्थाद्वयभेदोऽपि स्पष्टं तेन प्रतीयते ॥ २९८१ ॥ सुबोधम् ॥ २९८० - २९८१ ॥ स्यान्मतमित्यादिना परस्य चोद्यमाशङ्कते - स्यान्मतम् — परतस्तस्य प्रामाण्यस्य विनिश्चये । प्रसज्यते प्रमेयत्वमिति न त्वविरोध्यदः ॥ २९८२ ॥ यदि परतः प्रामाण्यं निश्चीयते *, तदा प्रमाणान्तरेण मीयमानत्वात् तत्प्रमेयं प्राप्नोति । न प्रमाणमेव प्रमेयं युक्तं विरोधादिति चोद्यम् । न त्वविरोध्यद इति परिहारः । अद इति एतत् । अपेक्षाभेदात् कार्यकारणपितृपुत्रव्यपदेशवदविरोधि ॥ २९८२ ॥ एतदेव दर्शयति तद्ग्राह्यवस्त्वपेक्षं हि प्रामाण्यं तस्य गीयते । परतोऽवगतेस्तस्य प्रमेयत्वव्यवस्थितिः ॥ २९८३ ॥ कार्यकारणतादिवत् । अपेक्षाभेदतश्चैवं प्रमाणत्वप्रमेयत्वव्यवस्थां न विरुध्यते ॥ २९८४ ॥ [G.785] तेन ज्ञानेन यद् ग्राह्यं वस्तु तदपेक्षया तत् प्रमाणमेव, न प्रमेयम्, व्यवस्थापकप्रमाणान्तरापेक्षया तु प्रमेयमेव न प्रमाणमिति न साङ्कर्यदोषः । यथा कार्यं कारणमिति व्यपेक्षाभेदान्न सङ्कीर्यते ॥ २९८३-२९८४ ॥ एवमित्यादिनोपसंहरति एवमर्थक्रियाज्ञानात् प्रमाणत्वविनिश्चये । नानवस्था पराकांक्षाविनिवृत्तेरिति स्थितम् ॥ २९८५ ॥ पराकाङ्क्षाविनिवृत्तेरिति । परा= अन्या चासावाकाङ्क्षा चेति विग्रहः । परस्मिन् वासंवादादन्यस्मिन् आकांक्षा पराकांक्षा, तस्या विनिवृत्तेरिति समासः । किञ्च - " प्रमाणमविसंवादि ज्ञानम्" इत्यनेनार्थक्रियाधिगमलक्षणफलप्रापकहेतोर्ज्ञानस्येदं लक्षणनुच्यते, ततश्च फलज्ञाने लक्षणानवतारात्, कथं तस्यापि प्रामाण्यमवसीयते इत्यस्य चोद्यस्यावकाशः कथं भवेत्! तथा हि—अङ्कुरस्य हेतुर्बीजमिति लक्षणे सति अङ्कुरस्यापि कथं बीजत्वमिति किं १. सर्वस्य परंत:- गा० । २-२. नन्वविरो०- पा०, गा० । ** पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ३. फलाज्ञाने गा० । Page #262 -------------------------------------------------------------------------- ________________ ६६६ तत्त्वसंग्रहे विदुषां प्रश्नो जायते। यथा च बीजस्य तद्भावोऽङ्करदर्शनादवगमम्यते, तथा प्रमाणस्यापि तद्भावः; अर्थक्रियालक्षणफलदर्शनात् । न च तत्र फलमन्येन प्रमाणेनावगम्यते,यतोऽनवस्था प्रसज्यते; ज्ञानात्मनः फलस्य स्वत एव संवेदनात् सिद्धेः । न च स्वरूपे ज्ञानस्य भ्रान्ति: सम्भवति; तदनिश्चये स्वसंवेदनस्यैवाभावप्रसङ्गादिति यत्किञ्चिदेतत् ॥ २९८५ ॥ इदानीं कारणविशुद्धिद्वारेण प्रामाण्यनिश्चयेऽनवस्थादोषं समुत्पन्नेऽपीत्यादिना शोकेन पूर्वपक्षमुत्क्षिप्य अत्रापीत्यादिना परिहरति समुत्पन्नेऽपि विज्ञाने न तावदवधार्यते। यावत् कारणशुद्धत्वं न प्रमाणान्तराद् गतम्?॥२९८६॥ अत्रापि सुधियः प्राहु नवस्थेति येन सा.. शुद्धिः संवादिनो ज्ञानादनपेक्षात् प्रतीयते॥ २९८७॥ सन्निकृष्टे हि विषये कार्यसंवाददृष्टितः।. कारणानां विशुद्धत्वमयलेनैव गम्यते॥२९८८॥ [G.786] द्विविधं हि ज्ञानम्-सन्निकृष्टविषयम्, विप्रकृष्टविषयं च। तत्र यत्तावत् सन्निकृष्टविषयम्, तस्य न कारणगुणावधारणात् प्रामाण्यनिश्चयः, किं तर्हि ? अर्थक्रियासंवादिविज्ञानात्। तथा हि-न तत्र गुणावधारणं सम्भवति यावदर्थक्रियासंवादात् सम्यक्त्वं नावसीयते, , ततश्चावस्थिते सम्यक्त्वे पश्चात्कालभाविकारणगुणावधारणमकिञ्चित्करमेव । यत् पुनर्विप्रकृष्टार्थविषयं ज्ञानम्, तस्य कारणगुणनिश्चयात् प्रामाण्यनिश्चय इति दर्शयन्नाह विप्रकृष्टे हि विषये तदुद्भूता मतिः प्रमा। तजन्यत्वाद् यथैवेयं सन्निकृष्टार्थगोचरा ॥ २९८९॥ यद्विप्रकृष्टविषयं सौवर्णशङ्खग्राहिज्ञानं तस्य तज्जन्यत्वात् विशुद्धकारणजन्यत्वात्, सन्निकृष्टविषयशुक्लङ्घग्राहिज्ञानवत् प्रामाण्यनिश्चयः । प्रयोगः-यद्विशुद्धकारणजनितं तत् प्रमाणम्, यथा सन्निकृष्टार्थविषयं शुक्लशङ्खग्राहिविज्ञानम्, विशुद्धकारणजनितं चेदं विप्रकृष्टार्थविषयं पीताकारशङ्खाद्यवभासि' विज्ञानमिति स्वभावहेतुः ॥ २९८६-२९८९॥ ननु चासिद्धो हेतुः । तथा हि-कारणशुद्धिर्नार्थसंवादमन्तरेणावधारयितुं शक्यते; अतीन्द्रियत्वादिन्द्रियाणाम् । अर्थसंवादापेक्षायां च तदेव प्रामाण्यं निश्चितमिति कारणगुणावधारंणमनर्थकमेव स्यात्, तस्य प्रामाण्यनिश्चयोत्तरकालभावित्वात्। अथापि स्यात्-एकदा सन्निकृष्टविषयाद् विज्ञानार्थक्रियासंवादतो गुणवत्तां निश्चित्यान्यदा विप्रकृष्टविषयस्यापि ज्ञानस्य संवादमन्तरेणैव कालान्तरेण गुणवत्ताया निश्चितत्वात् ततः प्रामाण्यनिश्चयो भविष्यतीति? तदेतदसम्यक्; न हि क्षणक्षयिणां भावानामेकरूपैव प्रवृत्तिः सम्भवति; अपरापरप्रत्ययोपयोगेन प्रतिक्षणं भिन्नशक्तित्वात् ? इत्येतत् सर्वमाशङ्कयाह सितसाध्यक्रियावाप्त्या यथा शळे पुरःस्थिते। कामलाक्रान्तनेत्रोत्थं विज्ञानं नेति गम्यते॥२९९० ॥ १. गोचरम्-पा०, गा०। २. शङ्खावभासि-पा०, गा०। ३-३. नेत्रोत्थविज्ञानं-पा०, गा०। Page #263 -------------------------------------------------------------------------- ________________ ६६७ स्वतःप्रामाण्यपरीक्षा इत्थं कारणसंशुद्धौ प्रतीतायां तदेव या। शातकुम्भमये शङ्के पीताकारमतिर्भवेत्॥२९९१॥ विशुद्धकारणोत्पादात् त्वस्याः प्रामाण्यनिश्चयः। निष्पादितक्रिये कम्बौ सिताकारमतेरिव ॥२९९२॥ अनेनैतदाह-न ह्यस्माभिः कालान्तरभाविनो विप्रकृष्टविषयस्य ज्ञानस्य कारणपरिशुद्ध्या प्रामाण्यं निश्चीयते, येनासिद्धता हेतोर्भवेत्, प्रतिक्षणमपरापरप्रत्ययोपयोगेन भिन्नशक्तिसम्भवादिति, किं तर्हि ? यदैव सन्निकृष्टविषयस्य ज्ञानस्य [G.787] शुक्लशङ्खग्राहिणः सितसाध्यार्थक्रियाप्राप्त्या कारणशुद्धिनिश्चयः, तदैव या विप्रकृष्टदेशवर्तिनि शातकुम्भमये शङ्ख पीताकारा धीरुपजायते, तस्याः कारणपरिशुद्धितः प्रामाण्यमवसीयते । न च तस्यामेवावस्थायां कारणान्यथात्वं सम्भवति–मा भूत् सन्निकृष्टार्थविषयज्ञानस्यार्थक्रियाविसंवाद इति ॥ २९९०-२९९२ ॥ एतच्च भवद्भिर्मीमांसकैरिष्टमेवेति दर्शयन्नाह- . _ क्षुदाद्यनुपघातादिवचनादिदमुक्तवान् । भाष्यकारोऽप्यतो मोहादनवंस्थेह चोद्यते॥२९९३ ॥ अनेन प्रतिज्ञायाः स्ववचनविरोधोऽपि प्रतिपादितः । तथा हि- भाष्यकारेणोक्तम्"यदा क्षुदादिभिरुपहतं मनो भवतीन्द्रियं वा, सौम्यादिभिर्वा बाह्यो विषयः,ततो मिथ्याज्ञानम्, अनुपहतेषु सम्यग्ज्ञानम् । इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः, असति तस्मिन्नज्ञानम्। तद्गतो हि दोषो मिथ्याज्ञानस्य हेतुः, दुष्टेषु हि ज्ञानं .मिथ्या भवति, दोषापगमे सम्प्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत् ? प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम, प्रमाणाभावाददुष्टमिति मन्येमहि" (मी० द०, शा० भा० १.१.५) इति विस्तरः । अनेन हि ग्रन्थेन भाष्यकृता कारणशुद्धिज्ञानात् प्रामाण्यनिश्चयः स्पष्टमाख्यातः; अन्यथा 'प्रयत्नेनान्विच्छन्तः३' इत्यनेन किं दर्शितं भवेत्। ततश्च स्वतःप्रामाण्यप्रतिज्ञाव्याघातः ॥ २९९३॥ यदुक्तम्-"संवादगुणविज्ञाने केन वाभ्यधिके मते" (तत्त्व० २८६०) इति । तत्र संवादं प्रति पूर्वमुक्तम्, गुणज्ञानं प्रत्याह दुष्टकारणजन्यत्वशङ्कया . नाधिगम्यते। मानताऽऽद्यस्य तच्छुद्धिज्ञानमभ्यधिकं मतम्॥२९९४॥ मानतेति प्रामाण्यम्। आद्यस्येति अर्थज्ञानस्य। तद्धि कारणशुद्धिज्ञानात् प्रथमभावित्वादाद्यम्। तदिति तस्मादर्थे ॥ २९९४॥ . एवमित्यादिना प्रवृत्तेरदृष्टतां दर्शयति____ एवं चार्थक्रियाज्ञानाद्धेतुशुद्धिविनिश्चितौ। - अकृतार्थक्रिये वृत्तेरर्थेऽवाच्योपपद्यते ॥ २९९५॥ . १. प्रणीताया-पा०, गा०। २. वा-पा०, गा० । ३. यत्नेना०-जै०, पा० । ४. ०तस्य-जै०। ६. रदुष्टतां-गा। ७. ०रर्थवाच्यो० पा०: रेषाऽवाच्यो०-गा०। ५. तस्मात्-पा०, गा०। Page #264 -------------------------------------------------------------------------- ________________ ६६८ तत्त्वसंग्रहे __ अकृतार्थक्रिय इति। अकृता अर्थक्रिया येन स तथोक्तः । अवाच्येति अवचनीया, अनिन्द्येत्यर्थः । प्रामाण्यनिश्चय पूर्वत्वादस्या इति मन्यते ॥ २९९५ ॥ [G.788] "तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्" (तत्त्व० २८६१) इत्यादावाह यदि स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्। बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते॥ २९९६॥ बाधकारणदुष्टत्वज्ञानाभावात् प्रमाणता। प्राप्तैवं च परस्मात् ते भवेत् प्रामाण्यनिश्चयः॥ २९९७॥ तथा हि तदभावोऽयमभावाख्यं प्रमान्तरम्। .. त्वत्पक्षेऽनुपलम्भाख्यमनुमानं तु मन्मते॥२९९८॥ अत्र प्रथमेन श्लोकेन परपक्षानुवादः द्वितीयादिना दूषणम्। यदि हि बाधकादिप्रत्ययेन प्रामाण्यमपोद्यते, एवं सति बाधकादिप्रत्ययाभावात् प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् । ततश्च परत एव प्रामाण्यमुक्तं भवेत्, अभावस्यापि प्रमाणान्तरत्वेनेष्टत्वात् । अस्मत्पक्षे त्वनुपलब्धिसंज्ञकेऽनुमानेऽन्तर्भावान्न प्रमाणान्तरम् ॥ २९९६-२९९८॥ किञ्च-उत्सर्गापवादयो:कल्पितयो:' शब्दार्थविषयत्वेनानवस्थितत्वाद् वस्तुचिन्तायामनधिकार एव; सर्ववस्तूनां स्वस्वभावव्यवस्थितत्वेन स्वभावान्तरानुगमाभावात्, केवलं तदुपन्यासो भवत उत्सर्गापवादविषयानभिज्ञतामेव प्रकटयति । तथा हि-त्वदुपवर्णितयैवोपपत्या विपरीतोऽप्युत्सर्गापवादः शक्यते कल्पयितुमिति दर्शयति अनयैवोपपत्त्या स्यादप्रामाण्यमपि स्वतः। तत्रापि शक्यते वक्तुं यस्मान्यायोऽयमीदृशः ॥ २९९९॥ तस्मात् स्वतोऽप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्। बाधकारणदुष्टत्वज्ञानाभावादपोद्यते ॥३०००॥ यदप्युक्तं कुमारिलेन "तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता। अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥' (श्लो० वा०, चो० सू० ५३) इति, अनयापि हि दिशा शक्यमपि स्वतो वक्तुमिति दर्शयन्नाह तथा बोधात्मकत्वेन बुद्धेः प्राप्ताऽप्रमाणता। यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥३००१॥ [G.789) अप्रमाणतेत्यकारप्रश्लेषः । यथार्थज्ञानं च-अर्थसंवादज्ञानम्, हेतूत्थगुणज्ञानं चकारणसमुत्थगुणज्ञानमिति समाहारद्वन्द्वः ।। ३००१ ॥ "परायत्तेऽपि चैतस्मिन्" (तत्त्व० २८६२) इत्यादावाह अप्रामाण्ये परायत्ते भवत्येवानवस्थितिः। .. प्रमाणाधीनमेतद्धि स्वतस्तच्चाप्रतिष्ठितम्॥३००२॥ एतर्नीति अप्रामाण्यम्। तच्चेति प्रमाणम् ॥ ३००२॥ . १. कल्पितेन-गा। २.पा०, गा० पुस्तकयो स्ति। ३.तस्मिन- पाल Page #265 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६६९ कथमप्रतिष्ठितम्? इत्याह तथा हि बाधकाभावात् प्रामाण्यं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते ॥३००३॥ तस्यापि बाधकाभावात् प्रामाण्यमभिधीयते। तत्र तत्रैवमिच्छायां व्यवस्था नोपलभ्यते॥३००४॥ यदुक्तम्-"बाधकप्रत्ययस्तावत्" (तत्त्व० २८६५) इत्यादि, तत्राह अनपेक्षप्रमाणत्वं बाधकप्रत्यये यतः। न सिद्धं तेन नैवायं पूर्वज्ञानमपोहते ॥३००५॥ अभावाख्यस्य प्रमाणस्यापेक्षत्वादनपेक्षप्रमाणत्वमस्यासिद्धम् ॥ ३००५ ॥ अथापीत्यादिना अनवस्थामेव समर्थयते अथापि बाधकाभावाद् विना प्रामाण्यमिष्यते। क्वचिदाद्ये तथाभावे प्रद्वेषः किन्निमित्तकः! ॥३००६॥ यद्यनवस्थाभयात् क्वचिद्विनैव बाधकाभावं प्रामाण्यमिष्यते, तदा प्रथमेऽपि ज्ञाने बाधकाभावो नापेक्षणीय: स्यात्। ततश्च सर्वज्ञानानां प्रामाण्यप्रसङ्गः॥ ३००६॥ यदुक्तम्-"तत्रापि त्वपवादस्य स्यादपेक्षा" (तत्त्व० २८६६) इत्यादि, तत्राह बाधकः प्रत्ययश्चायं पूर्वज्ञानमपोहते। .. अनपेक्षप्रमाणत्वाद् यदि शङ्काऽत्र किं भवेत्॥३००७॥ अनपेक्ष्यप्रमाणत्वं शङ्कयते चात्र बाधकम्। _ विरुद्धमेतदाशङ्का निश्चिते न हि जायते ॥३००८॥ यदि बाधकः प्रत्ययोऽनपेक्ष्यप्रमाणभावः, तत्कथं तत्रापवादाशङ्का, येनोच्यते तत्रापि । त्वपवादस्य स्यादपेक्षा' इति, ततश्च परस्परव्याहतमेतदुक्तम्-अनपेक्षप्रमाणत्वम्, तत्र चाशङ्कयते-बाधकमिति।तथा हि-'अनपेक्षम्' इत्यनेन निश्चयेन विषयीकृतमुच्यते,[G.790] यत्र च निश्चयस्तत्राशङ्काया असम्भवः; निश्चयारोपमनसोर्बाध्यबाधकभावात्। आशङ्कायाश्चोभयांशावलम्बित्वेनारोपाकारप्रवृत्तत्वात् ॥ ३००७-३००८॥ "अथानुरूपयलेन" (तत्त्व० २८६८) इत्यादावाहः स्वत:प्रमाण्यपक्षेऽपि स्वरसेनैव निश्चयात्। कस्माद् बाधकसद्भावसिद्धौ यत्नो विधीयते॥३००९॥ तथा हि स्वरसेनैव न यस्मिन् माननिश्चयः। निश्चीयतेऽयत्नेन सामर्थ्यात् 'तत्र बाधकः॥३०१०॥ अतः परीक्षकज्ञानत्रयमत्र किमुच्यते। नैकस्याप्यवकाशोऽस्ति तस्मिन्निश्चयतः स्वतः॥३०११॥ यदि चोत्पद्यते शङ्कानुपलम्भेऽपि संशयात्। १. पेक्षित्वा०-पा०; ०पेक्षितत्वा०-- गा०। २. बाधकाभावं-पा०, गा० । ३. ०ऽत्र यत्नेन-पा०, ०ऽप्ययनेन-गा०। Page #266 -------------------------------------------------------------------------- ________________ ६७० तत्त्वसंग्रहे बाधाभावाविनाभूतं यस्मानानुपलम्भनम्॥३०१२॥ एवं सति त्रये कस्मात् परितोषस्त्वया कृतः। अदृष्टावपि शङ्कयेत बाधा पूर्ववदत्र हि॥३०१३॥ यावन्न कार्यसंवादस्तावन्न विनिवर्तते । बाधाशंका यतस्तस्मिन् नियमस्त्रितयेऽफलः ॥ ३०१४॥ ततश्चाजातबाधेनाप्याशङ्कयं बाधकं पुनः। छलेन वस्तुनस्तत्त्वं नहि जात्ववतिष्ठते॥३०१५ ॥ आजीवितात् समुत्पन्नं बाधप्रत्ययवर्जितम्। .. शङ्क्ते पीतनिभं ज्ञानं प्रमाणं न हि जायते॥३०१६॥ यदि स्वतः एव प्रामाण्यनिश्चयः, तदा निश्चयेन प्रामाण्यस्य व्याप्तत्वाद्, यत्रानिश्चयस्तत्र सामर्थ्यादप्रामाण्यस्यावस्थानाद् बाधकसद्भावो यत्नमन्तरेणैव निश्चित इति तद्भावसिद्ध्यर्थो व्यर्थो: यत्नः । तत्र चैकस्यापि परीक्षकज्ञानस्यापेक्षावकाशो नैव सम्भवतीति किं पुनस्त्रयाणामिति, अत इदमप्यसङ्गतमुक्तम्।। एवं च परीक्षकज्ञानत्रितयं नातिवर्त्तत इति दर्शयति-अत इत्यादि । स्यादेतत् अनुपलम्भमात्रेण बाधकाभावो न शक्यतेनिश्चेतुम्, सतोऽपि कस्यचिद् दूरसूक्ष्मव्यवहितस्यानुपलब्धेर्बाधकाभावेनानुपलम्भस्याव्याप्तत्वात्, तेन बाधकाभावसिद्धये यत्नो विधीयत इति? यद्येवम्, परीक्षकज्ञानत्रयनियमं जहीहि, प्रथमज्ञान-वदन्यत्रापि बाधकस्याशयमानत्वात्, [G.791] यावद्विफलज्ञानं नोदेति तावद् बाधाशङ्का केन निवर्त्तताम्, येन त्रयनियमः स्यात्, न ह्याक्रोशमात्रेणैव विना प्रमाणं प्रेक्षावतामा-शङ्कानिवृत्तिर्युक्ता! तथा हि-वस्तुस्थित्या प्रमाणचिन्ता, नायं छलव्यवहारः प्रस्तुतो येन क़तिपयप्रत्ययमात्रं निरूप्यते । यदि पुनर्ज्ञानत्रयोदयावधिमात्रेण प्रामाण्यमवतिष्ठते, हन्त तर्हि येषामाजीवितं कामलोपहतचक्षुषां पीतशङ्खाकारमेव ज्ञानमुपजायते तेषां तद्विज्ञानं प्रमाणं स्यात् !॥ ३००९-३०१६॥ स्यादेतद्-यद्यप्रमाणम्, तस्य किमिति ज्ञानत्रयपरीक्षाया ऊर्ध्वं बाधकं नोपजायते, अनुत्पत्तेर्नास्तीत्यवसीयते? इत्याशङ्कयाह विशुद्धिकारणाभावानोपजायेत बाधकम्। ___ अन्येन वा निमित्तेन नातः शङ्का निवर्त्तते॥३०१७॥ विशुद्धेः कारणं द्रोणकुसुमरसनिषेकादि, तस्याभावान्नोपजायते बाधकम्। अन्येन वा निमित्तेनेति। यथा मरुमरीचिकानिचये सदुपजातसलिलविभ्रमस्य पुंसोऽनुपसर्पणात् सलिलस्वभावविविक्तमरुस्थलीनिर्भासि ज्ञानं नोपजायते ॥ ३०१७॥ "उत्प्रेक्षेत हि यो मोहाद्" (तत्त्व० २८७१) इत्यादावाह- . सनिमित्तैव तेनेयमाशंका न तु मोहतः। शुद्धिसंवाददृष्टौ तु नाशंका सुधियो भवेत्॥३०१८ ॥ स सर्वव्यवहारेषु संशयात्मा न जायते। १. इदं-पा०, गा०। २. यावद्धि फल०-गा। ३-३. यत्र-पा०, गा०। Page #267 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६७१ निःसंशयां हि धीस्तस्य शुद्धिसंवाददर्शने॥३०१९ ॥ अत्रापि यः पुनः शङ्का कश्चित् प्रकुरुते जडः। संशयात्मकताऽजेन' मन्ये तं प्रति निन्दिता॥३०२०॥ प्रतिपादितमेतद्यथा कारणशुद्धिसंवादज्ञानाभ्यां शङ्का निवर्त्तते । यत् पुनरुक्तम् “तथा च वासुदेवेन" (तत्त्व० २८७२) इत्यादि, तत् केवलमात्मनो भक्तिवादावलम्बनं प्रकटितम्, न वस्तुस्थितिः । न हि वचनमात्रान्नियुक्तिकात् परस्य प्रेक्षावतो व्युत्थितचेतसस्तत्स्वभावनिर्णयो ज्ञायते। तथा हि-वासुदेववचनमन्येनाभिसम्बन्धिना व्यवस्थित्वादविरोधीति दर्शयन्नाह-अत्रापीत्यादि । अत्र-शुद्धिसंवाददर्शने, यो भवद्विधः शङ्कां कुरुते-"संवादेनापि संवादः पुनर्मुग्यस्तथैव हि" (तत्त्व० २८५३) इत्येवम्, तं प्रति, अजेन=विष्णुना, संशयितात्मता निन्दितेति सम्भाव्यते ॥ ३०१८-३०२० ।। [G.792] " यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ" (तत्त्व० २८७३) इत्यादावाह देशकालनरावस्थाभेदापेक्षाप्रकल्पिते । प्रामाण्यनिश्चयेऽन्यस्माद् व्यक्तं प्रामाण्यनिश्चितिः॥३०२१॥ तथा हि देशकालादौ बाधाभावात् सुनिश्चितौ।। प्रमाणान्तरतः प्राच्ये ज्ञाने प्रामाण्यनिश्चयः॥३०२२॥ अनेन स्ववचनविरोधं प्रतिपादयति । तथा हि-देशकालनरावस्थापेक्षया प्रामाण्यनिश्चये प्रकल्प्यमाने परत एवेति स्पष्टमुक्तं भवति; यतो देशकालादौ प्रमाणान्तरतो बाधाय अभावे निश्चिते सति प्राच्ये=प्रथमे ज्ञाने प्रामाण्यनिश्चयोऽभ्युपगम्यमानः कथं परतो नाभ्युपगतः स्यात् । अवश्यं हि प्रमाणान्तरतो बाधाया अभावो निश्चयः । तथा हि-स्वतः प्रामाण्येऽभ्युपगम्यमाने सर्वज्ञानानां प्रामाण्यप्रसङ्गो मा भूदित्यवश्यं त्वया वक्तव्यम्-यत्र बाधा नास्ति तस्यैव स्वत:प्रमाण्यं नान्यस्येति । स च बाधाया अभावोऽनुपलम्भमात्रान्न शक्यते निश्चेतुम्; व्यभिचारादिति सामर्थ्यानुपलब्धिलक्षणप्राप्तानुपलम्भतो निश्चयः; तस्यैव बाधाभावेन व्याप्तत्वात् । स चोपलब्धिलक्षणप्राप्तानुपम्भः संवादविज्ञानतो नान्यो युक्त इति प्रमाणान्तरत एव प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् ।। ३०२१-३०२२॥ "ऋणादिव्यवहारे०'' (तत्त्व० २८८१) इत्यादावाह ऋणादिव्यवहारस्तु यो वाक्यत्रययोग्यवान्। स तादृशस्थलात्मैव नोदाहार्यः प्रमास्थितौ ॥३०२३॥ अर्थिप्रत्यर्थिनौ तत्र स्मृत्वा स्मृत्वा परिस्फुटम्। न हि सूक्ष्मेक्षिकां कर्तुं लभेते तत्र वस्तुनि ॥ ३०२४॥ वस्तुस्थित्या प्रमाणं तु व्यवस्थाप्यं छलान्ननु । प्रकृताप्रतिरूपोऽतो व्यवहार उदाहृतः॥३०२५॥ वस्तुस्वभावप्रतिबद्धायां प्रमास्थितौ प्रकृतायां इच्छामात्रविरचितसङ्केतप्रतिबद्धस्य १. ये-पा०। २. संशयात्मकता- पा०, गा० । ३. पाने- पा० गा। ४. निश्चय:-पा०। ५. त्रत्-जै०। Page #268 -------------------------------------------------------------------------- ________________ ६७२ तत्त्वसंग्रहे चलात्मनो यदृणादिव्यवहारस्योदाहरणम्, तत् केवलं भवतः प्रकृताभिज्ञता प्रकटयति ॥ ३०२३- ३०२५ ॥ "त्रिसत्यताऽपि देवानाम्" (तत्त्व० २८८३) इत्यादावाह त्रिसत्यताऽपि देवानां नैव निश्चितिकारणम्। आद्यानिश्चित्य सद्भावे नैव स्यात् परतोऽप्यसौ॥३०२६॥ [G.793] आद्यदिति। प्रथमाद्वचनानिश्चितेरसद्भावे सति परत: उत्तरकालभाविनो वचनद्वयात् असौ निश्चितिर्नैव स्याद्; विशेषाभावात् ॥ ३०२६ ॥ एतदेव दर्शयति तदीयमेव येनेदं वचनद्वयमुत्तरम्। तदाद्ये प्रत्ययाभावे को विशेषस्तदन्ययोः॥३०२७॥ उत्तरमिति पश्चात्कालभावि। प्रत्ययाभाव इति निश्चयाभावे। तदन्ययोरिति । तस्मादन्ययोः, उत्तरकालभाविनोरित्यर्थः । यो ह्येकं वचनं द्वितीयं च मिथ्या वदेत् सं तृतीयमपि किं न वदेत्, कस्तदानीं तस्य प्रतिरोद्धा, येन तृतीयात् सम्प्रत्ययो जायते ! ।। ३०२७॥ "तेन स्वत:प्रमाणत्वे" (तत्त्व २८८४) इत्यादावाह अतः पूर्वोक्तया युक्त्या त्वत्पक्षेऽप्यनवस्थितः। .. प्रमाणत्वाप्रमाणंत्वे यथायोगमतः' स्थिते॥३०२८॥ पूर्वोक्ता युक्ति: "तथा हि बाधकाभावात् प्रमाणं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते"। (तत्त्व० ३००३) इत्यादिनोक्ता ॥ ३०२८॥ "नित्यमाप्तप्रणीतं च" (तत्त्व० २८८५) इत्यादावाह वाक्यं नित्यं पुराऽस्माभिर्विस्तरेण निराकृतम्। क्षीणनिःशेषदोषश्च नाप्तोऽस्ति भवतां 'मते ॥३०२९॥ अक्षीणावृतिराशिस्तु कीदृगाप्तो भविष्यति। तस्य सम्भाव्यते दोषादन्यथापि वचो यतः॥३०३०॥ "पूर्वं श्रुतिपरीक्षायाम् नित्यं वाक्यं विस्तरेण निरस्तमित्यसिद्धत्वात् कुतस्तस्य स्वत:प्रामाण्यचिन्तावतारो भवेत् ! आप्तस्य स्वयमनभ्युपगमात् प्रणीतमपि वाक्यमसिद्धमेव। तथा हि-यस्यान्तहेतवो रागादयो दोषाः नि:शेष प्रहीणाः, स एवाप्तो युक्तः; अन्यथा रागादिभिर्दोषैरनृतहेतुभिः परीतचेतसः कथमाप्तत्वं सेत्स्यति! न च भवद्भिः प्रहीणाशेषक्लेशजाल: कश्चिन्नरोऽभ्युपगम्यते, येनाप्तवचनं प्रमाणं भवेद् भवताम् ॥ ३०२९-३०३० ॥ किञ्च-भवतु नामाप्तः, तथापि तस्य वचनमसिद्धमेवेति दर्शयति जातोऽप्याप्ते तदीयोऽसौ गुणौघ: केन शक्यते। १. ०मतो-जै०। २. पुरोऽस्माभि०-जै ३.३. भवतः स्मृतौ-पा०, गाल। ४. पुरा-पा०, गा०1 ५. जातेऽ०-पा०, गा० । Page #269 -------------------------------------------------------------------------- ________________ ६७३ स्वतःप्रामाण्यपरीक्षा ज्ञातुमाप्तप्रणीते स्याद् यतो वाक्येऽवधारणम्॥ ३०३१॥ योऽप्यतीन्द्रियदृक् पश्येत् तदीयगुणसम्पदम्। तस्याप्याप्तप्रणीतेन वचसा किं प्रयोजनम् !॥३०३२॥ स हि वाक्यनिराशंसः स्वयमर्थं प्रपद्यते। अन्योऽप्याप्तापरिज्ञानात् ततोऽर्थं नावगच्छति॥३०३३॥ [G.794] न ह्याप्तमनवधार्य 'तदीयमेतद्वचनम्' इत्येवमवधारयितुं शक्यम्, न चाप्तावधारणं सम्भवति । तथा हि-यस्तावत् क्षीणनिःशेषदोषोऽतीन्द्रियार्थदर्शी स यद्यप्याप्तमवधारयति, तथापि तद्वचनमकिञ्चित्करमेव; स्वयं सर्वार्थप्रत्यक्षदर्शित्वेन तद्वचनादप्रवृत्तेः। अतस्तस्य तदवधारणमनर्थकम्। यश्चान्योऽर्वाग्दर्शी स नैवाप्तावधारणपटुरिति नासौ स्वतस्तद्वचनादर्थमवगच्छति; अनिश्चितत्वात् ॥ ३०३१-३०३३ ॥ "ये विद्यागुरवः" (तत्त्व० २८८६) इत्यादावाह स्वत:प्रामाण्यवादे च स्वतो निश्चयजातितः। विनाशसम्भवायोगात् किमर्थं विनिवारणम्॥३०३४॥ निश्चयजातितः निश्चयोत्पत्तेः । अन्यथा यदि स्वतो निश्चयो नोत्पद्यते; तदा स्वतःप्रामाण्यवादो हीयेत ॥ ३०३४॥ "अतो गुणनिषिद्धैर्वा" (तत्त्व० २८८७) इत्यादावाह न नाम दूष्यते वाक्यं दोषैर्गुणनिराकृतैः। . .गुणानिश्चयतस्तत् तु विनिश्चेतुं न शक्यते॥३०३५॥ यदि नाम दोषैर्न दृष्यते गुणवद्वाक्यम्, गुणैर्दोषाणां निराकृतत्वात्; तथापि परसन्तानवर्त्तिनां गुणानामतीन्द्रियत्वात् तदनिश्चये गुणवंद्वाक्यं निश्चेतुं न शक्यते। न चाविनिश्चितं' स्वत:प्रमाणं भवितुमर्हति ॥ ३०३५ ॥ "यद्वा कर्तुरभावेन न स्युर्दोषाः" (तत्त्व० २८८७) इति, अत्राह. वाक्यस्याकर्तृकत्वं च प्रागेव विनिवारितम्। नातः कर्तुरभावे ते' न स्युर्दोषा निराश्रयाः॥३०३६ ।। प्रागेवेति श्रुतिपरीक्षायाम् ॥ ३०३६॥ "तंत्राप्तोक्तेयं दृष्टम्" (तत्त्व० २८८८) इत्यादावाहगुणेभ्यश्च प्रमाणत्वं यथा युक्तं तथोदितम्। गुणानां चापरिज्ञाने दोषाभावो न लक्ष्यते॥३०३७॥ स्वतो वाक्यं प्रमाणं तद् दोषाभावोपलक्षितम्। न युक्तमपरिज्ञानाद् दोषाभावो ह्यलक्षणम्॥३०३८॥ [G.795। तथोदितमिति । "तत्रापि सुधियः प्राहुः" (तत्त्व० २९८७) इत्यादिना। यच्चोक्तम्-"स्वतो वाक्यं प्रमाणं च दोषाभावोपक्षितम्' (तत्त्व० २८८९) इति, तदप्ययुक्तम्; गुणानामतीन्द्रियत्वात् तदपरिज्ञाने दोषाभावस्य गुणभावात्मकस्य लक्षयितुम१. चापि निश्चितं-पा०: चाविनिश्चितं-गा। .२. न-गा। Page #270 -------------------------------------------------------------------------- ________________ ६७४ तत्त्वसंग्रहे शक्यत्वात्। एतदेवाह-दोषाभावो ह्यलक्षणमिति। लक्ष्यतेऽनेनेति लक्षणम्, न लक्षणमलक्षणम्, उपलक्षणं न भवतीत्यर्थः; अपरिज्ञातत्वादिति भावः ॥ ३०३७-३०३८ ॥ न चापरिज्ञातं लक्षणं भवतीति दर्शयति न हि दण्डापरिज्ञाने पुंसां दण्डीति लक्ष्यते। तल्लक्षितं स्वतो मानमित्येतच्च पराहतम्॥३०३९॥ किञ्च-भवतु नाम दोषाभावो लक्षणम्, तथापि दोष एव; स्ववचनव्याघातप्रसङ्गात्। तता हि-यदि दोषाभावेन प्रामाण्यमुपलक्ष्यते, तदा स्पष्टमेव परतःप्रामाण्यमुक्तं स्यात्, ततश्च 'स्वतः प्रामाण्यम्' इत्येतद्वचनं पराहतं स्यात् ॥ ३०३९॥ . . एतदेव स्पष्टयति दोषाभावः प्रमाभावात् प्रमाणान्निनिश्चितात्मकः। वाक्यस्य लक्षणं युक्तं परतोऽतः प्रमास्थितिः॥३०४०॥ दोषाभावो यद्यभावाख्येन प्रामाण्येन निश्चितो भवेत्, तदाऽसौ लक्षणं भवेत्; अनिश्चि तस्य लक्षणत्वायोगात्, अन्यस्य चाभावनिश्चायकस्य प्रमाणस्याभावात्। ततश्च परतोऽभावाख्यात् प्रामाण्यं स्फुटतरमेवोक्तं स्यात् ।। ३०३९-३०४० ॥ यदुक्तम्- "नृदोषविषयं ज्ञानं तेषु सत्सु न जायते" (तत्त्व० २८९२) इति, तत्राह नृदोषविषयं ज्ञानं तेषु सत्सूपजायते। न नाम दोषाभावे तु गुणाज्ञाने कथं मतिः॥३०४१॥ यदि नाम गुणेषु सत्सु दोषविषयं ज्ञानं नोत्पद्यते, गुणानां परसन्तानवर्त्तिनामतीन्द्रियत्वात् तदपरिज्ञाने सति दोषाभावनिश्चयो न प्राप्नोति; गुणभावात्मकत्वाद् दोषाभावस्य। न हि घटविविक्तप्रदेशापरिज्ञाने घटाभावो ज्ञातुं शक्यते ॥ ३०४१ ॥ एतदेव दर्शयति द्वेषमोहादयो दोषाः कृपाप्रज्ञादिबाधिताः। दयाद्यनिश्चये तेषामसत्त्वं हि कथं गतम्॥३०४२॥ [G.796] तेषामिति दोषाणाम् ॥ ३०४२ ॥ अत्र कुमारिलेनोक्तम्__ "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ॥' (ो० वा०, चो० सू० ६७) इत्येतत् तदेत्यादिनाशङ्कते तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ?॥३०४३॥ (श्रो० वा०, चो० सू० ६७) उपकारिण इति दोषाभावनिश्चयं प्रत्युपकारिणः ।। ३०४३ ।। यद्येवमित्यादिना प्रतिविधत्ते १-१. ०ऽवज्ञायमान०-जै०। Page #271 -------------------------------------------------------------------------- ________________ ६७५ स्वतःप्रामाण्यपरीक्षा यद्येवम्, संशयो न स्याद् विपर्यस्ता मतिस्तथा। दोषाः सम्यस्य नो वेति सन्त्येवेत्याप्तसम्मते॥३०४४॥ तत्सन्देहविपर्यासौ भवतश्चात्र कस्यचित्। यावद् गुणगणाधार इत्यसौ नावगम्यते॥३०४५॥ यदि सत्तामात्रेण गुणा दोषाभावनिश्चयाय व्याप्रियेरन्, तदाऽऽप्तसम्मते पुंसि न कस्यचिद् दोषाभावं प्रति संशयविपर्यासौ प्राप्नुतः; निश्चयेन तयोर्बाधित त्वात्। न चैवं भवति। तत् तस्माद् यावद् गुणवत्तानिश्चयो न जायते, तावद् दोषाभावविषयौ संशयविपर्यासौ भवत एवेति न सत्तामात्रेण व्याप्रियन्ते गुणाः ॥ ३०४४-३०४५॥ . दोषाभावेऽप्यथाज्ञाने स्वत:प्रामाण्यनिश्चयः। तथापि विमतिर्न स्यात् पूर्ववत् तत्र वक्तरि॥३०४६ ॥ अथापि स्यात्-मा भूद् गुणानां व्यापारो दोषाभावनिश्चयाय, तथाप्यनिश्चितादेव दोषाभावात् प्रामाण्यनिश्चयो भविष्यतीति? एतदष्ययुक्तम्; पूर्ववत् तत्राप्तसम्मते वक्तरि विमत्यभावप्रसङ्गात् । न हि तद्वाक्यस्य स्वतःप्रामाण्यनिश्चये सति तस्मिन् वक्तरि किमयं सत्यवादी, न वा, नैव वेति मतिर्युक्ता। विमतिशब्देनात्र संशयविपर्यासौ विवक्षितौ। विपरीताकारा मतिर्विमतिरिति कृत्वा संशयस्योभयांशावलम्बित्वेन विपरीताकारसम्भवात् ॥ ३०४६ ।। यच्चापरमिदमुक्तं कुमारिलेन "तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः। अप्रमाणद्वयासत्त्वं. तेनोत्सर्गोऽनपोदितः ॥" • (श्री० वा०, चो० सू० ६५) इत्यादि, . तदपि दोषाभावनिश्चये सत्ययुक्तमेवेति दर्शयति . दोषाभावस्य चाज्ञानादप्रमाद्वयनास्तिता। . कथं प्रतीयते येन भवेत् प्रामाण्यनिश्चयः॥३०४७॥ ... . अथाप्रमाद्वयासत्ताऽप्रतीतावपि गम्यते। प्रामाण्यं स्वत एवैवं विमतिः स्यान्न पूर्ववत्॥३०४८॥ [G.797] यदि.हि संशयविपर्यासाभ्यामपवादभूताभ्यां रहितं ज्ञानं सिध्येत्, तदा तत्प्रमाणं भवेत्; अन्यथाऽपवादसमाक्रान्ते विषये कथमुत्सर्गो निविशेत! तयोश्च संशयविपर्यासयोर्दोषहेतुकत्वाद् दोषाभावानिश्चये तयोरभावनिश्चयो न युज्यते। अप्रमाद्वयनास्तितेत। संशयविपर्ययनास्तिता ॥ ३०४७-४८॥ तामेव विमतिं दर्शयति. किमस्य वचनं मानं किं वाऽमानमथाप्यदः। __ अमानमेव सर्वेषां स्वतःप्रामाण्यनिश्चयात्॥३०४९॥ एवं दोषाभावादीनां सत्तामात्रेण प्रामाण्यनिश्चयं प्रत्यङ्गभावो न युक्त इति प्रतिपादितम्। इदानीं तेषु निश्चयापेक्षणे परतः प्रामाण्यम्, अनवस्था च प्रसज्यते-इत्येतद् द्वयं विस्तरेण प्रतिपादयन्नाह Page #272 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे दोषाभावाप्रमाभावगुण भावेषु त्रिष्वपि । अवश्याभ्युपगन्तव्या प्रतीतिर्निय मादतः ॥ ३०५०॥ दोषाभावे, अप्रमाणद्वयाभावे, गुणेषु चावश्यं प्रतीतिः - निश्चयाख्या अभ्युपगन्तव्या; अन्यथा प्रामाण्यनिश्चयायोगादिति प्रतिपादितत्वात् ॥ ३०५० ॥ यदि नामाभ्युपगता, ततः किम् ? इत्याह साप्रमाणं प्रमाणं वेत्येषाप्येवं विकल्प्यते । ६७६ यथार्थनिश्चयायाङ्गमप्रमाणं कथं भवेत् ! ॥ ३०५१॥ प्रामाण्ये परतः प्राप्ते तत्प्रामाण्यविनिश्चयः । सैषा त्रिष्वपि तथोक्तेषु प्रतीतिः प्रामाण्याङ्गत्वेनेष्टा - किमप्रमाणम्, आहोस्वित् प्रमाणमिति कल्पनाद्वयम् । यद्यादयः कल्पः, तदा प्रामाण्यनिश्चयाङ्गं न प्राप्नोति; स्वयमप्रमाणत्वात्। न ह्यप्रमाणत्वेन गृहीतः साक्षी व्यवहारे निश्चयाङ्गं भवति ॥ ३०५१॥ अथ द्वितीयः पक्षः, तदा परतस्तस्य विवक्षितस्य ज्ञानस्य प्रामाण्यप्रसङ्गः, अनवस्थादोषश्च। [G.798] तामेवानवस्थां प्रतिपिपादयिषुः सन् पृच्छति - . कथं वा गम्यते तस्याः प्रतीतेः सा प्रमात्मता ॥ ३०५२ ॥ बाधकप्रत्ययाभावादिति चेत् सोऽपि किं प्रमा। न वेति दोषः संर्वोऽपि पुनरत्रानुवर्त्तते ॥ ३०५३॥ सोऽपीति बाधकप्रत्ययाभावः ॥ ३०५२-३०५३ ॥ कथमसौ दोषोऽत्राप्यनुवर्त्तते ? इत्याह प्रामाण्ये परतः प्राप्ता प्रस्तुतस्य प्रमाणता । यथार्थज्ञानहेतुत्वमप्रमाणस्य वा कुतः ॥ ३०५४॥ सुबोधम् ॥ ३०५४ ॥ अस्यापि गम्यते केन प्रामाण्यमिति चिन्त्यते । बाधकप्रत्ययासत्त्वादित्यनिष्ठा प्रसज्यते॥ ३०५५॥ अस्यापीति बाधक प्रत्ययाभावस्य || ३०५५ ॥ T किञ्च - " तस्माद् गुणेभ्यो दोषाणामभावः " इत्यादिना प्रदर्शितेन न्यायेन यदि सर्वत्र प्रामाण्यं निश्चीयते, तदा पूर्वमेव प्रमाणं परतोऽभ्युपगतं स्यात्, अनवस्था च । तद्दर्शयतितस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रमाणद्वयासत्त्वं तेनोत्सर्गेऽनपोदितः ॥ ३०५६ ॥ (श्रो० वा०, चो० सू० ६५ ) सर्वत्रैवं प्रमाणत्वं निश्चितं चेदिहाप्यसौ । पूर्वोदितो दोषगणः प्रसक्ता चानवस्थितिः ॥ ३०५७॥ पूर्वोदित इति । गुणादीनां परसन्तानवर्त्तिनामर्वाग्दर्शनस्यातीन्द्रियत्वात् तदनिश्चये दोषाभावस्याप्यनिश्चयादप्रमारद्वयासत्त्वमप्यनिश्चितमिति न गुणादिभ्यः प्रामाण्यं सिध्येत् । ९ वेयेषामेव पा... गा। Page #273 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६७७ अथ ते सत्तामात्रेणोपकारकाः, तदा विमतिर्न स्यादित्येवमादिर्दोषगणः सर्वत्र प्रसज्यते ॥ ३०५६-३०५७॥ ___ अपि च-"तस्माद् गुणेभ्यो दोषाणामभावः" इत्यादिना यत् प्रामाण्यं निश्चयाङ्गत्वेनाक्तम्-अप्रमाणद्वयासत्त्वं दोषाभावश्चेत्येतद् द्वयम्, तत्किं प्रसज्यप्रतिषेधमात्रमिष्टम्? आहोस्वित् पर्युदासात्मकम्?- इति कल्पनाद्वयम्। प्रथमपक्षे दोषमाह दोषाभावे प्रमासत्त्वमितीदं च निषेधनम्। केवलं यदि कल्प्येत तत्सिद्धि व सम्भवेत्॥३०५८॥ अभावानुपलम्भेन' तत्सिद्धिर्नावकल्प्यते। अनवस्थितिदोषाच्च न युक्तानुपलम्भतः॥३०५९॥ यदि प्रसज्यप्रतिषेधमात्रमिष्टम्, तदा तस्य सिद्धि व सम्भवेत्। तथा हि-तस्य [G.799] स्वतो वा सिद्धिर्भवेत्, परतो वा; स्वतोऽपि सिद्धिर्भवन्ती स्वयं प्रकाशात्मतया वा भवेत्, निश्चयजननाद् वा; परतोऽपि कदाचिदुपलम्भाद् वा भवेद्, अनुपलम्भाद्वा-इति पक्षाः । न तावत् स्वत:प्रकाशात्मतया सिद्धिर्युक्ता; तस्यावस्तुत्वात् प्रकाशात्मतायाश्च वस्तुधर्मत्वात्। ज्ञानमेव हि प्रकाशात्मतया स्वसंवित्त्या सिध्यति, न तु वस्तुस्वभावनिषेधमात्रलक्षणोऽभावः । नापि निश्चयजननात् स्वतस्तस्य सिद्धिः; सर्वसामर्थ्यविरहलक्षणत्वादभावस्य जनकत्वानुपपत्तेः । जनकत्वे वा वस्तुरूपत्वाप्रसङ्गात्। तस्यानाधेयातिशयत्वेन सहकारिनिरपेक्षत्वात् तन्मात्रभाविनः कार्यस्याविरामप्रसङ्गाच्च। ____ परतोऽप्युपलम्भात् तस्य सिद्धि वकल्पते, कुतः? अभावात्-अभावात्मकत्वात्, उपलम्भस्य भावविषयत्वात्। नाप्यनुपलम्भंतस्तस्य सिद्धिः; अनवस्थाप्रसङ्गात् । तथा हिअनुपलम्भोऽप्यभावात्मकत्वात् कथं सिद्ध इति तत्रापीयम्-स्वतः, परत इति चिन्ताऽवतरत्येव। न तावत् स्वतः; यथोक्तदोषप्रसङ्गात्। नापि परतः; अनवस्थादोषात् ॥ ३०५८३०५९॥ तामेवानवस्थां दर्शयति- . . दोषाप्रमाद्वयासत्ता गम्यतेऽनुपलम्भतः। उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः॥३०६०॥ दोषाश्च अप्रमाद्वयं च, तयोरसत्तेति समासः ॥ ३०६० ॥ द्वितीयेऽपि पर्युदासात्मके दोषमाह पर्युदासात्मकं तच्चेत् तद्विविक्तान्यदर्शनात्। दोषाभावापरिज्ञानं गुणज्ञानात्मकं भवेत्॥३०६१॥ विवक्षितप्रमाज्ञानस्वरूपं च प्रसज्यते। अप्रमाणद्वयासत्त्वज्ञानं तद्व्यतिरेकि च॥३०६२॥ दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत्, ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति, तच्च नेष्टम्; "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः" (तत्त्व ३०४३) इति १. ०दुपलम्भेन-इत्यपि पाठः। २. ०लक्षणेऽभाव०-०। ३. च-पा०, गा०॥ Page #274 -------------------------------------------------------------------------- ________________ ६७८ तत्त्वसंग्रहे [G.800] वचनात्। अप्रमाणद्वयासत्त्वमपि पर्युदासपक्षे प्रमाणात्मकमेवावतिष्ठते, ततश्चाप्रमाणद्वयासत्ताज्ञानमपि विवक्षितप्रमाज्ञानस्वरूपं प्रसज्यते, ततश्च "अप्रमाणद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः१" (तत्त्व० ३०५६) इति न युज्यते, दु:शिष्टत्वात् । तथा हि-तस्यैव प्रमाणत्वेन निश्चितत्वात् तस्य प्रमाणत्वं निश्चीयत इति हेतुहेतुमद्भावेन वाक्यार्थो दुःशृिष्टः स्यात्; अव्यतिरेकात्। किञ्च-हेतुहेतुमतोर्भेदात् तद्व्यतिरेकि-प्रमाणपरिज्ञानव्यतिरेकि अप्रमाणद्वयासत्ताज्ञानं प्रसज्यते । न च पर्युदासात्मकस्य तद्व्यतिरेकिता युक्ता; गत्यन्तराभावात् ॥ ३०६१-६२॥ अप्रमाद्वितयासत्त्वे ज्ञाते स्वातन्त्र्यतोऽथ वा। परिशिष्टः प्रमात्मेति भवतो निश्चयः कुतः॥३०६३॥ इत्यादिनाभ्युपगम्य प्रमाद्वयासत्तासिद्धिं परमतेनैव परत:प्रामाण्यं प्रतिपादयति अन्यथानुपपत्त्या चेन्नन्वर्थापत्तितो भवेत्। अनुमातोऽन्यतो वापि स्यादेवं निश्चयोऽन्यतः॥३०६४॥ संशयविपर्यासाभ्यामन्यस्य ज्ञानस्य स्वतःप्रामाण्यं मुक्त्वा गत्यन्तरासम्भवात् ॥ ३०६१-३०६४॥ "तस्माद् गुणेभ्यः" (तत्व०,३०५६) इत्यादिनोक्तस्य न्यायस्या कान्तिकत्वं प्रतिपादयन्नाह अस्मादेव च ते न्यायादप्रामाण्यमपि स्वतः। प्रसक्तं शक्यते वक्तुं यस्मात् तत्राप्यदः स्फुटम्॥३०६५॥ अद इति एतत्। किं तच्छक्यते वक्तुम् ? इत्याह तस्माद् दोषेभ्यो गुणानामभावस्तदभावतः। प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः ॥३०६६॥ यस्मादुत्सर्गभावोऽयं विवक्षामात्रनिर्मितः। शक्योऽभिधातुं विस्पष्टमप्रमाणेऽपि मानवत्॥३०६७॥ यतो बाधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता। यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥३०६८॥ गुणैश्चाज्ञायमानत्वान्नाप्रामाण्यमपोद्यते । अनपोदितसिद्धं च स्वतस्तदपि संस्थितम्॥३०६९॥ मानवदिति सप्तम्यन्ताद्वतिः। तदपति अप्रामाण्यम्। शेषं सुबोधम्॥३०६५-३०६९ ॥ "दोषाः सन्ति न सन्ति" (तत्त्व ३०४४) इत्यादावाह दोषा सन्ति न सन्तीति पौरुषेयेषु शङ्कयते। कर्तुर्वेदेऽपि सिद्धत्वाद् दोषाशङ्का न नास्ति नः॥३०७०॥ |G.801| श्रुतिपरीक्षायां वेदस्य कर्तुः प्रसाधित्वाद् कर्तुरभावादित्यसिद्धम्, तेन प्रेक्षावतामस्माकं वेदे दोषाशङ्का न नास्ति, अपि त्वस्त्येव ॥ ३०७० ॥ ११. सत्त्वादत्सगों - जै०। २. पा०. गा० पुस्तकयो स्ति। २. तस्मादेव-पा०, गा० । Page #275 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६७९ "अतो यदनपेक्षत्वात्" (तत्त्व० २८९५) इत्याह अतो यदनपेक्षत्वाद् वेदे प्रामाण्यमुच्यते। तदसिद्धं यतः सोऽपि कर्तारं समपेक्षते॥३०७१॥ सोऽपति वेदः ॥ ३०७१ ॥ "वेदार्थेऽन्यप्रमाणैर्या" (तत्त्व० २८९५) इत्यादावाह यदि संवादिविज्ञानं न वा हेतुविशुद्धता। निश्चिता संशयोत्पत्तेस्तदा वेदे न मानता॥३०७२॥ यद्यर्थक्रियासंवादिज्ञानं कारणविशुद्धिज्ञानं च द्वयमप्येतत् प्रामाण्यनिश्चयकारणं वेदे नाङ्गीक्रियते, तदा निश्चयहेतुवैकल्याद् वेदे प्रामाण्यनिश्चयो न प्राप्नोति; कारणमन्तरेण कार्यस्यासम्भवात् ॥ ३०७२॥ "अन्यस्यापि प्रमाणत्वे" (तत्त्व० २८९७) इत्यत्राह अन्यस्यापि प्रमाणत्वे एवम्भूतैव सङ्गतिः। कारणं कल्प्यते.यस्माद् निश्चयस्तनिबन्धनः॥३०७३॥ एवम्भूतैवेति संवादगुणपरिज्ञानलक्षणा । अत्र चानवस्थादोषः पूर्वमेव परिहतः। तस्माद् यत् प्रमाणं न तत् प्रमाणान्तरसङ्गतिमपेक्षत इत्येतदनैकान्तिकम्; निश्चयार्थं प्रमाणान्तरस्यापेक्षणात् ॥ ३०७३॥ . . एतदेव दर्शयति स्थिते हि तस्य मानत्वे निश्चयः क्रियतेऽनया। . न त्वपूर्वं प्रमाणत्वमनया • तस्य जन्यते॥३०७४॥ ... एतनैतदपि प्रत्युक्तं भवति–“यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरोत्तरैः" (तत्त्व० २८९८) इत्यादि। न ह्यन्यतो माननिश्चये तस्य पूर्वस्य ज्ञानस्यार्थप्रापणशक्तिलक्षणं मानत्वमपैति ॥ ३०७४॥ "सकृज्जातविनष्टे च भवेन्नार्थे प्रमाणता" (तत्त्व २८९९) इत्याह__सकृजातविनष्टे च स्यादेवार्थे प्रमाणता। ... अनिश्चितेऽपि सास्त्येव निश्चयोऽप्युदितक्रमात्॥३०७५ ॥ सेंति मानता ॥ ३०७५ ॥ [G.802] उदितमेव क्रमं दर्शयन्नाह यदि कारणशुद्धत्वं विज्ञानं निश्चयस्ततः। यदि चार्थक्रिया प्राप्ता साक्षाद् दाहादिलक्षणा ॥३०७६ ॥ यद्वाऽभ्यासवती वृत्तिनिरपेक्षा फलोदये। सर्वोपायवियोगे तु न प्रमाणविनिश्चयः॥३०७७॥ अतः प्रमाणता तस्मिन् विद्यमानाप्यनिश्चिता। अविद्यमानकल्पेति नैवास्तीत्यपदिश्यते॥३०७८ ॥ १-१. शुद्धत्वादिज्ञान- पा० गा० । २.वाहादि०-पा०; गाहादि०-गा। Page #276 -------------------------------------------------------------------------- ________________ ६८० तत्त्वसंग्रहे यदि चार्थक्रिया प्राप्तैति। तदा निश्चयस्तत इति प्रकृतेन सम्बन्धः । ननु चार्थक्रियाज्ञानस्यान्यविषयत्वात् पूर्वप्रत्ययप्रामाण्यस्य सिद्धिस्ततो न युक्ता । तथा हि-अवयविद्रव्यासम्भवाजलविषयं लोचनज्ञानं रूपमात्रग्राहि, स्नानाद्यर्थक्रियाज्ञानं तु स्पर्शमात्रगोचरमिति कथमन्यालम्बनं ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयेद्; अतिप्रसङ्गात् ? नैष दोषः; एकसन्तावर्त्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयिष्यति। न हि तौ रूपस्पर्शी विनिर्भागेन वर्तेते, एकसामग्र्यधीनत्वात्। तत्र पूर्वस्य ज्ञानस्यानर्थेऽप्यर्थरूपेण प्रवृत्तिदर्शनादुत्तरकालभाविनस्तद्विषयाविनाभूतस्पर्शग्राहिणो ज्ञानान्न निश्चयोत्पत्तिरपेक्ष्यते । नन्वेवमपि क्षणिकत्वात् सर्वभावानां पूर्वज्ञानपरिगृहीतरूपाविनाभाविस्पर्शे नैवोत्तरज्ञानप्रवृत्त्या विषयीकृत इति कथं ततो विनिश्चयः? नैष दोषः; उत्तरेषां रूपादिक्षणानां पूर्वज्ञानगृहीतै रूपादिक्षणैरविशिष्टार्थक्रियावाञ्छायामभिन्नयोगक्षेमत्वादैक्यमेव व्यवह्रियते। न ह्यग्दिर्शनानां क्षणैर्व्यवहारः। अथवा-पूर्वज्ञानपरिच्छिन्नरूपाद्यर्थाविनाभावादुत्तरज्ञानविषयस्य तत्कारणतया सत्यपि भेदव्यवहारे ततो निश्चयो न विरुध्यते ॥ ३०७६३०७८॥ यदुक्तम्- "श्रौत्रधीश्चाप्रमाणं स्यात्" (तत्त्व० २८९९) इत्यादि, तत्राह श्रोत्रबुद्धेरपि व्यक्ता नेत्रादिमतिसङ्गतिः । एकसामग्रयधीनं हि रूपशब्दादि वर्त्तते॥३०७९॥ परस्पराविनिर्भागात् सन्तत्यान्योन्यकारणम्। तेषामस्त्येव सम्बन्धस्तदेवं सुपरिस्फुटम्॥३०८०॥ तद्धियामपि तदद्वारा धूमेन्धनविकारवत्। श्रोत्रधीस्तत्प्रमाणं स्यात् तदन्यमतिसङ्गतेः॥३०८१॥ [G.803] इतराभिश्चक्षुरादिधीभिरसङ्गतिर्नैव सिद्धा। तथा हि-वीणादिशब्दस्य तत्सम्बन्धिनश्च रूपादेरेकसामग्र्यधीनत्वात् परस्पराभिर्निर्भागलक्षणो' धूमेन्धनविकारयोरिव सम्बन्धोऽस्त्येव। प्रबन्धवृत्त्यपेक्षायां च पूर्वपूर्व: कलापोऽन्यस्योत्तरोत्तरस्य कारणं भवतीति साक्षाच्च कार्यकारणभावलक्षणोऽपि सम्बन्धोऽस्त्येव। ततश्च तद्ग्राहिणामपि ज्ञानानां तद्द्वारकपारम्पर्येण सम्बन्धोऽस्ति। तत् तस्माच्छोत्रधीः प्रमाणं भवत्येव; तदन्याभिश्चक्षुरादिमतिभिर्यथोक्तसम्बन्धसद्भावात्। तथा हि-दूराद् वीणादिशब्दाश्रयणात् तदर्थिनो वेण्वादिशब्दसाधादुपजातसंशयस्य पुंसः प्रवृत्तौ वीणारूपदर्शनाद् यः प्रागुपजातः संशयः-किमयं वीणाध्वनिः, उत वेणुगीतादिशब्द इति, स व्यावर्त्तते। यत्र च देशे मृदङ्गादिप्रतिशब्दश्रवणात् प्रवृत्तस्य तदर्थाधिगतिर्न भवति, तत्र विसंवादादप्रामाण्यं प्रत्येति ॥ ३०७९-३०८१ ॥ "साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि" (तत्त्व० २९०१) इत्यादावाह साधनान्तरजन्या तु बुद्धिरेषा विनिश्चिता। हेत्वन्तरकृतज्ञानसंवादस्तेन - वाञ्छ्यते॥ ३०८२॥ १. स्तनाद्यर्थ-पा०। २. शोधयेद्-पा०, गा०। ३. स्पर्शो-पा०, गा०। ४. नेतराभिरसङ्गतिः-गा। ५. स्पराभिविभाग०-पा०, गा० । Page #277 -------------------------------------------------------------------------- ________________ स्वतः प्रामाण्यपरीक्षा एत वीणादिरूपग्राहिणी ॥ ३०८२ ॥ “यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः " (तत्त्व० २९०२) इत्यादावाहनानेन्द्रियाधीनविज्ञानान्तरसङ्गतिः । ६८१ एवं प्रत्यक्ष कारणं क्लृप्ता वेदे त्वेषा न दृश्यते ॥ ३०८३ ॥ एषा न दृश्यत इति । नानेन्द्रियाधीना विज्ञानान्तरगतिः १ ॥ ३०८३ ॥ कथमसौ प्रत्यक्षे कारणं क्लृप्ता ? इत्याह तथा हि सलिलज्ञानमाद्यमुत्पद्यतेऽक्षिजम्। पानस्त्रानादिनिर्भासं जिह्वाकायाश्रितं परम् ॥ ३०८४ ॥ अक्षिजमिति रूपविषयं चक्षुर्विज्ञानमित्यर्थः । परमिति उत्तरकालभावि ॥ ३०८४ ॥ " एकेनैव हि वाक्येन (तत्त्व० २९०३) इत्यादावाह—एकेनापि तु वाक्येन देशकालनरादिषु । लभ्यते नार्थसंवादः सर्वस्मिन् संशयोदयात् ॥ ३०८५ ॥ अग्निहोत्राद् भवेत् स्वर्ग इतीत्थं श्रूयते समम् । निश्चयाङ्गवियुक्तं हि शब्ददर्दुरमात्रकम् ॥ ३०८६ ॥ [G.804] अनेनासिद्धतामर्थसंवादस्याह । तथाहि - 'अग्निहोत्रात् स्वर्गो भवति' इत्यतो वाक्यात् प्रेक्षावतो निश्चयकारणाभावात् संशयो जायत एवेति न देशकालादौ संवादसिद्धिः ॥ ३०८५ ३०८६ ॥ नापि नरान्तरे सर्वत्र संवादो लभ्यत इति दर्शयन्नाह - स्वर्गादौ मतभेदश्च विप्राणामपि दृश्यते । लभ्यते नार्थसंवादः तस्मादिह नरादिषु ॥ ३०८७ ॥ तथा हि – मनुष्यातिशायिपुरुषविशेषनिकेतः सुमेरुगिरिशिखरादिदेशविशेषोऽधिंमानुषसुखाधिष्ठानो नानोपकरणसमृद्धः स्वर्ग इति निरुक्तकारादयो वर्णयन्ति । प्रीतिविशेषो मनुष्याणामेव स्वर्ग इति मीमांसकाः । यागेऽपि विप्रतिपत्तिर्दृश्यते - श्रूयते हि पुराकाले पिष्टमयः पशुर्येनायजन्त यज्वान इति, अन्यैस्तु दुरात्मभिर्निष्कृपैः प्राणिविशेष एव पशु वर्णितम् ॥ ३०८७॥ "तस्माद् दृढं यदुत्पन्नम् ” ( तत्त्व० २९०४) इत्याह चोदनाजनिते ज्ञाने दार्यं प्रागपहस्तितम् । दर्शयति १. ० न्तरसङ्गतिः- पा०, गा० । गब्ददद्दुर० - पा० ! सन्दिग्धो हि तथाभावस्तद्ग्राह्यस्यान्यसाम्यतः ॥ ३०८८ ॥ प्रागिति श्रुतिपरीक्षायाम् । अन्यसाम्यतइति । 'अग्निहोत्रात् स्वर्गो न भवति' इत्यादिपौरुषेयवचनसमुद्भूतप्रतीत्या तुल्यत्वात् ॥ ३०८८ ॥ किञ्च - वाङ्मात्रमेतद् भवताम्, यथा - चोदनाजनिता बुद्धिर्देशादिषु न विसंवदतीति Page #278 -------------------------------------------------------------------------- ________________ ६८२ तत्त्वसंग्रहे असर्वदर्शिभिर्विप्रैः कुत एतद् विनिश्चितम्। चोदनाजनिता बुद्धिः सर्वसंवादिनीति च॥३०८९॥ "साध्या न चानुमानेन" (तत्त्व० २९०५) इत्यादावाह निश्चितोक्तानुमानेन प्रत्यक्षस्यापि मानता। शुद्धकारणजन्यत्वात् तत् प्रमाणं तदन्यवत्॥३०९०॥ अनिष्टापत्तिर्हि प्रसङ्ग उच्यते, न च प्रत्यक्षस्यानुमानतः प्रामाण्यसिद्धिर्नेष्टा, येन प्रसङ्गापादनं स्यात्। तथा चानुमानेन प्रत्यक्षस्य प्रामाण्यं साध्यते, तथा पूर्वमुक्तम्। तदेव स्मारयतिं शुद्धकारणजन्यत्बात् तत् प्रमाणमिति। तदन्यवदिति सन्निकृष्टविषयग्राहिप्रत्यक्षवत्॥ [G.805] "प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते" (तत्त्व० २९०६) इत्यादावाह सर्वस्य च न साध्येयं प्रमाणान्तरतः प्रमा। यस्मादर्थक्रियाज्ञाने भ्रान्तिर्नास्तीति साधितम्॥३०९१॥ यथा चार्थक्रियाज्ञाने भ्रान्तिर्नास्ति, तथा पूर्वम्, 'उच्यते वस्तुसंवादे' (तत्त्व० २९५८) इत्यादिना प्रसाधितम् । तेनार्थक्रियाज्ञानसंवादात् प्रामाण्ये नानवस्था भवति ॥ ३०९१ ॥ अनुमानेनापि साध्ये न भवत्येवेति दर्शयति- . आत्मकार्याख्यलिङ्गाच्च निश्चिताव्यभिचारतः।। जायमानेऽनुमानेऽपि भ्रान्तिरस्ति न काचन॥३०९२॥ आत्मा च स्वभावः कार्यं चेति तथोक्तम्, तदाख्या यस्य लिङ्गस्येति विग्रहः । निश्चितोऽव्यभिचारो यस्य लिङ्गस्य तत् तथोक्तम्। एतदुक्तं भवति- तादात्म्यतदुत्पत्तिसम्बन्धाभ्यां प्रतिबद्धस्वभावकार्याख्यलिङ्गनिश्चयबलेनोपजायमानमनुमानं विभ्रमकारणाभावात् स्वत एव प्रमाणमिति नानवस्था॥ ३०९२॥ . "अन्येनासाधिता चेत्' (तत्त्व० २९०७) इत्यादावाह क्वचितु विविधभ्रान्तिनिमित्तबलभाविनी। भ्रान्तिरुत्सार्यतेऽनेन यस्मात्तत्र न निश्चयः॥३०९३॥ अभ्यासादेनिश्चियकरणस्याभावात् क्वचिदादये प्रत्यक्षे भ्रान्तिरुत्पदयते इति न तस्य सिध्येत् स्वत एव प्रमाणता ॥ ३०९३॥ "प्रमाणं ग्रहणात् पूर्वं स्वरूपेण प्रतिष्ठितम्" (तत्त्व २९०९) इत्यादावाह अव्यक्तव्यक्तित्वेन व्यक्तोऽर्थो न प्रसिध्यति। परप्रत्यक्षवत् तस्माज्ज्ञानं ज्ञातमितीष्यताम्॥३०९४॥ अव्यक्ता व्यक्तिर्यस्यार्थस्य स तथोक्तः। अवश्यं हि ज्ञानं ज्ञातव्यम्; तदज्ञाने सर्वाज्ञानप्रसङ्गात् । तथा हि- अर्थाभिव्यक्तिरेव ज्ञानमुच्यते; नान्यत्, तस्याश्चभिव्यक्तेः परोक्षत्वेऽर्थस्यापि परोक्षत्वप्रसङ्गः; यथा परसन्तानवर्तिप्रत्ययविषयस्वार्थस्याव्यक्तव्यक्तित्वात् । प्रयोगःयद्यस्याव्यक्तव्यक्तिकं वस्तु, तत् तस्य प्रत्यक्षं न भवति, यथा परसन्तानवर्त्तिनैव प्रत्यक्षेण विषयीकृतमन्यस्य। अव्यक्तव्यक्तिकं च विवादास्पदीभूतं विज्ञानं कस्यचिदिति व्यापक Page #279 -------------------------------------------------------------------------- ________________ ६८३ स्वतःप्रामाण्यपरीक्षा विरुद्धोपलब्धिः । न चानैकान्तिको हेतुः; तस्य वस्तुनो व्यक्त्युत्पादमन्तरेण प्रत्यक्षत्वे सर्वेषां प्रत्यक्षत्वप्रसङ्गात्। न चैवं भवति, तस्माद्विपर्ययः ॥ ३०९४॥ [G.806] "यथा चाविदितैरेव" (तत्त्व० २९१०) इत्यत्राह स्वयं तु जडरूपत्वाच्चक्षुरादिभिरिन्द्रियैः। गृह्यन्ते विषया नैवं तेषां ज्ञाने तु हेतुना॥३०९५॥ विषयवज्जडरूपत्वाच्चक्षुरादीनां न विषयग्रहणं मुख्यतोऽस्ति, केवलं विज्ञानं प्रति हेतुभावमात्रेण तेषां विषयग्रहणं कल्पितमित्यज्ञातैरैव तैर्विषयज्ञानोत्पादकतया विषया गृह्यन्ते इति स्यात्। न त्वेवं विज्ञानेन विषयस्य किञ्चित् क्रियते, येनाज्ञातमपि चक्षुरादिवद् विषयं गृह्णातीति स्यात्। अभिव्यक्तिः क्रियत इति चेत्? न; ज्ञानपर्यायत्वात्। अभिव्यक्तिः, उपलब्धिः, परिच्छित्तिः, संवेदनम्-इत्येवमादयः पर्याया उच्यन्ते, नार्थान्तरम्। न च स्वात्मनः करणं युक्तम्; स्वात्मनि कारित्रविरोधात्। उत्पन्नानुत्पन्नावस्थयोः सदसत्त्वाच्च। तथा हि-उत्पन्नं वा ज्ञानमात्मानं कुर्याद्, अनुत्पन्नं वा? न तावदुत्पन्नम्; तदात्मनोऽप्येकयोगक्षेमतयोत्पन्नत्वात्। न च यो येन सहैकयोगक्षेमो न भवति स तत्स्वभावो युक्त; अतिप्रसङ्गात्। न चोत्पन्नस्य स्वभावस्य करणं युक्तम्; अतिशयस्याभावात्, करणाविरामप्रसङ्गाच्च । नाप्यनुत्पन्नमिति पक्षः, असत्त्वात्। न ह्यसतो व्यापारो युक्तः; तस्य सर्वसामोपाख्याविरहलक्षणत्वात्। व्यापारे सत्यसत्त्वहानिप्रसङ्गात्। इदमेव हि सत्त्वलक्षणं यदर्थक्रियाकारित्वम्। तस्मान्न साम्यं दृष्टान्तस्य दार्टान्तिकेन ॥ ३०९५॥ . ''तेनात्र ज्ञायमानत्वम्" (तत्त्व० २९११) इत्यादावाह. तेनात्र ज्ञायमानत्वं प्रामाण्य · उपयुज्यते। विषयानुभवो यस्मादज्ञातान्नैव' लभ्यते॥३०९६॥ . ननु च यदि ज्ञानं स्वसंविदा स्वत एव सिद्धम्, तर्हि स्वत एव ज्ञानं प्रमाणम्? इत्याशङ्कयाह एतावत् तु भवेदत्र ग्रहणेऽपि स्वसंविदः। भ्रान्तिकारणसद्भावात् तथात्वे न विनिश्चयः॥३०९७॥ तदा चार्थतया भावोऽप्यस्मान्नैवावसीयते। सादृश्यादुपलम्भेन तदन्यारोपसम्भववात्॥३०९८॥ न ह्यनुभूतमित्येव सर्वात्मना निश्चयो जायते; कारणान्तरापेक्षत्वान्निश्चयोत्पत्तेरिति बहुधा प्रतिपादितम् । तेन गृहीतमपि ज्ञानस्य स्वसंविदोऽर्थप्रमाणसामर्थ्यं भ्रान्तिकारणस्याप्रमाणसारूप्यानभ्यासादेः [G.807] सद्भावान्निश्चयानुत्पत्तेरनिश्चितमित्युच्यते; निश्चयानुभवयोर्भेदात् । ततश्च समारोपव्यवच्छेदेन परतः प्रामाण्यमिष्टमित्यदोषः । तथोक्तम्-"स्वरूपस्य स्वतो गतिः, प्रामाण्यं व्यवहारेण" (प्र० वा० १.६.-७) इति। तथात्व इति प्रामाण्ये ॥ ३०९७-३०९८॥ "अप्रमाणं पुनः स्वार्थे" (तत्त्व० २९१२) इत्यादावाह१. ज्ञातो नैव- पा०, गा०। Page #280 -------------------------------------------------------------------------- ________________ ६८४ तत्त्वसंग्रहे आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः। मिथ्याज्ञानं तथा किञ्चिदप्रमाणं स्वतः स्थितम्॥३०९९ ॥ अभ्यासे भवमाभ्यासिकम्। यथाऽभ्यासबलात् प्रामाण्यं क्वचित् स्वत एव निश्चीयते इत्युक्तम्, तथा मिथ्यात्वमपि कस्यचित् स्वत एवावसीयते। तथा च दृश्यन्त एव तैमिरिकादयः केचिदभ्यासबलात् केशोण्ड्रकादिविज्ञानमुत्पादसमनन्तरमेव मिथ्यात्वेन निश्चिन्वन्तः ॥ ३०९९ ।। "तदत्राप्यन्यथाभावे धीर्यथा दुष्टकारणे" (तत्त्व० २९१३) इत्यादावाह बाधकारणदुष्टत्वज्ञानेऽप्युक्ताऽनवस्थितिः। . तावता तस्य मिथ्यात्वं ग्रहीतुं तन्न पार्यते॥ ३१००॥ उक्तेति "तथा हि बाधकाभावात्' प्रमाणं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते॥' (तत्त्व० ३००३) इत्यादिना। तदिति तस्मात् ।। ३१०० ॥ 'उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीयते' (तत्त्व० २९१४) इत्यत्राह उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीयते। न तावदविकल्पत्वादनिष्टेश्चात्मसंविदः॥३१०१॥ नापि ज्ञानान्तरेणैव तत्कालेऽसन्निधानतः। तस्याप्यव्यक्तभावत्वादनिष्टापत्तितोऽपि वा।।३१०२॥ उत्पत्त्यवस्थमित्यादि। उत्पत्त्यवस्थायां किमात्मनैव प्रमाणमिति निश्चीयते? आहोस्विद् विज्ञानान्तरेण सहकालभाविना? यद्वोत्तरकालभाविना?-इति पक्षाः । तत्र न तावदात्मनैव; सर्वज्ञानानामात्मनि निर्विकल्पत्वात् प्रमाणमित्येव ग्रहणमनुपन्नम्। नापि परेण संवेदनं ज्ञानस्येष्टम्; नित्यं बुद्धेः परोक्षत्वाभ्युपगमात्। नापि ज्ञानान्तरेण समानकालभाविना; युगपद्विज्ञानद्वयानुत्पत्तेः। नापि भिन्नकालभाविना; तस्यापि ज्ञानान्तरस्यासिद्धौ तद्ग्राह्यस्यापि ज्ञानस्याव्यक्तिकत्वेनासिद्धेः तस्यापि ज्ञानान्तरेण सिद्धाविष्यमाणायामनवस्थाप्रसङ्गात् ॥ ३१०१-३१०२ ॥ [G.808] "अतो यत्रापि मिथ्यात्वम्" (तत्त्व० २९१५) इत्यादावाह वेदे तु बाधकं मानमुक्तमेवानुमात्मकम्। तदुक्तात्माद्यपोहेन तस्मान्मानं न युज्यते॥३१०३ ।। पौरुषेयत्वसिद्धेश्च शङ्ख्या दुष्टनिमित्तता। वढेरिव स्वतः शक्तिर्मिथ्याज्ञानेषु वा भवेत्॥ ३१०४॥ चोदनाप्रभवं ज्ञानमतो दुष्टनिमित्तकम्। शङ्कयते, १. बाधकाकारणाभावात्- जै०। २. ० तग्राह्यस्यासिद्धो-पा०, गा० । ३. ऽपि-पा०, गा०। Page #281 -------------------------------------------------------------------------- ________________ . स्वतःप्रामाण्यपरीक्षा ६८५ न हि साधर्म्यमात्रं बौद्धर्वेदे बाधकं प्रमाणमुच्यते, किं तर्हि ? तदुक्तस्यात्मसामान्यादेः पदार्थस्य प्रमाणबाधनात्। एतच्चात्मपरीक्षादौ प्रतिपादितम्। किञ्च-श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य साधितत्वात्, सत्यपि वा अपौरुषेयत्वे दाववढ्यादिवन्मिथ्यात्वकारणतासम्भवात् अप्रामाण्यमस्य सम्भाव्यत इत्येवमुच्यते, न साधर्म्यमात्रम्। स्यादेतत्, यदि नाम सम्भाव्यते, तथापि सम्भावनामात्रात् कथमप्रामाण्यमस्य सिध्यति? इत्याह दृष्टदोषाच्च शङ्कयदोषं न भिद्यते॥३१०५॥ शङ्ख्या दोषा यस्मिन् वाक्ये तत् तथा। न भिद्यत इति। उभयस्यापि प्रामाण्यं' सद्व्यवहारनिषेधयोग्यतया तुल्यत्वात् ॥ ३१०३-३१०५ ॥ तस्मादित्यादिनोपसंहरति तस्मात् स्वतःप्रमाणत्वं वेदस्यापि न युज्यते। तेन निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्॥३१०६॥ कृतश्चासावाख्यातश्चैति तथोक्तः। आख्यातः व्याख्यातः, निर्दोषैः पुरुषैः कृताख्यात् इति तृतीयासमासः, तद्भावस्तत्त्वम्, निश्चितं च तन्निर्दोषकृताख्यातत्वं चेति विग्रहः । तदेतदिष्यताम्, वेदस्य प्रामाण्यसिद्धय इति सम्बन्धः । ततश्चैवमिष्यमाणे परत:प्रामाण्यं स्याद्, अनिष्यमाणे त्वप्रामाण्यमेवेति भावः ॥ ३१०६॥ "निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्" इत्यत्र कुमारिलस्योत्तरमाह.: रागद्वेषादियुक्ता हि प्रवक्तारो यथा यथा। तथा तथा हि रक्षन्ति स्वाध्यायं सुतरां ननु॥३१०७॥ कस्य किं दुर्बलं को वा कस्मात् पूर्वं प्रपाठकः। कः स्वरक्षामतां कुर्यात् को भिन्दयादपदे पदम्॥३१०८॥ इति यस्य हि संरब्धाः सन्ति रन्ध्रगवेषिणः। कथं न नाम निर्दोषं स पठेद् वेदमादृतः॥३१०९॥ [G.809] कस्याध्येतुः किं स्मृतिमेधादि' दुर्बलम्, को वा कुतोऽधीतवान्, को वा स्वरस्योदात्तादेः क्षामतामन्यथात्वं कुर्वीत, अपदमेव वा कः पदत्वेन भित्त्वा पठेत्-इत्येवं यस्य वेदपाठकस्य रन्ध्र निरूपयन्तो वेदाध्यायिनो नराः संरब्धाः समारब्धवीर्याः सन्ति, स कथं वेदपाठो वेदमादरान पठेत् । ततश्चास्य वेदस्याप्रामाण्यशङ्काया अभावात् किमिति निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यभिप्रायः ॥ ३१०७-३१०९॥ शुद्धाश्चेदभ्युदासीनाः स्युर्वेदाध्यायिनो नराः। आचक्षीरन् परैरेवं न ते वेदं विनाशितम्॥३११०॥ ततः कालेन महता तूपेक्षितविनाशितः। अन्य एव भवेद् वेदः प्रतिकञ्चकतां गतः॥३१११॥ १-१. प्रमाण्यसद्व्यवहारनिषेधयोग्यतयो:-गा०। २. स्मृतिमेवाति-पा०। Page #282 -------------------------------------------------------------------------- ________________ ६८६ तत्त्वसंग्रहे रागद्वेषादियुक्ताँस्तु' रुन्धद्भिर्वेदनाशिन:। सर्वदा रक्षितो वेदः स्वरूपं न प्रहास्यति॥३११२॥ तथा हि-यदि वेदाध्यायिनः शुद्धधियोऽपि परैर्विनाश्यमानं वेदमौदासीन्यमालम्बना नाचक्षीरन्, तदा सम्भाव्यते-अन्य एवायं वेदः प्रतिच्छायतां यात इति; यावता तैर्विशुद्धधीभिर्वेदविनाशिनो नरान् रागादिपरीतचेतसो रुन्धद्भिः निवारयद्भिः सदैवायं संरक्षितो वेद इति स कथमात्मस्वरूपं जह्यात् ! ॥ ३११०-३११२॥ . स्यादेतत्-यद्यपि सर्वदा रक्षितस्तैर्वेदः; तथापि महाप्रलये समुच्छिन्नस्यास्य पश्चादन्यथात्वमपि सम्भाव्यते? इत्याशङ्कयाह इष्यते च जगत् सर्वं न कदाचिदनीदृशम्। न महाप्रलयो नाम ज्ञायते पारमार्थिकः॥३११३॥ नैतदेवमित्यादिना प्रतिविधत्ते नैतदेवम्; भवेन्नाम ह्येवं पाठस्य तुल्यता। . तदर्थतत्त्वबोधस्तु न विनाऽत्यक्षदर्शनम्॥३११४॥ एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम्, न त्वर्थाविगमोपायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव ॥ ३११४॥ [G.810] न चापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत इति दर्शयति सर्वे च यस्य पुरुषा देशकालौ. तथाखिलौ। करामलकवद् व्यक्तं वर्तन्तेऽध्यक्षचेतसि॥३११५॥ स पाठस्यापि तुल्यत्वं बोद्धं शक्तोऽन्यथा पुनः। देशकालनरावस्थाभेदेन विमतिः कथम्॥३११६॥ अत्रैवोपपत्तिमाह- अन्यथेत्यादि। यदि पाठस्य तुल्यत्वं भवेत्, तदा क्वचिद् देशादौ पाठं प्रति पुंसां विमतिः संशयो न प्राप्नोति ॥ ३११५-३११६ ॥ "इष्यते च जगत् सर्वम्" (तत्त्व० ३११३) इत्यादावाह जगत् सदेदृशं चेति न प्रमाणमिहापि वः। न युक्ताऽदृष्टिमात्रेण संवतस्यापि नास्तिता॥३११७॥ सदेदृशमित्यादि। ईदृशमेव सर्वदा जगदित्यत्र न किञ्चित् साधकं प्रमाणमस्ति। यश्च बौद्धैः "संवर्तकल्पो नरकासम्भवात्५ प्रतिभाजनक्षयः" ( . ) इति संवर्तकल्पो वर्ण्यते, यच्च स्मृतिकारैरुच्यते "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रवर्त्यमविज्ञेयं सुषुप्तमिव सर्वतः ॥" ( मनु० ५ . ५ ) इति; तदेतदस्य द्विविधस्यापि संवतस्य न किञ्चिद् बाधकं प्रमाणमस्ति, येन सर्वदा १. युक्तांस्तु- पा०, गा०। २. रुध्रद्भिर्वेदविनाशिन:- जै०। ३-३. ०मानान् वेदानी-पा०, गा० । ४. त्वधविगमो०- पा०; त्वार्थाधिगमो०- गा०। ५. नाशकाo- गा०। ६. पा०. गा०. पुस्तकयो स्ति। Page #283 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६८७ जगदीदृशमेव सिध्येत् । न चादर्शनमात्रेण वस्तूनां नास्तिता सिध्यति; सत्यपि वस्तुनि क्वचिददर्शनात्, वस्त्वभावेन दर्शनमात्रस्य व्याप्त्यसिद्धेः ॥ ३११७॥ किञ्च-वेदस्य स्वतःप्रामाण्यानित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः सम्मोहाभावात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्-उभयथापि न विनाशः सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद् दर्शयति स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्वतः। वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः ॥३११८॥ अतश्चाज्ञानसन्देहविपर्यासास्पदे . स्थिते। नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन ॥३११९॥ तथा' चाज्ञानमूलस्य न विनाशोऽपि सम्भवी। को वा विनाशो नित्यस्य भवेद् वज्रातिशायिनः ॥३१२०॥ [G.811] द्विजपोत:ब्राह्मणशिशुः ॥ ३११८३१२० ॥ एवं तावत स्वतः प्रामाण्याद् विनाशोऽस्य न सम्भवतीति प्रतिपादितम्। इदानीं नित्यत्वादपि न सम्भवतीत्येतद् दर्शयितुं पृच्छति अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा न त्वपाकृता। अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते ॥३१२१॥ विनाश इति सम्बन्धः । सेति अभिव्यक्तिः । अस्येति वेदस्य ॥ ३१२१ ।। अतीन्द्रियेत्यादिनोपसंहरति. अतीन्द्रियार्थदृक् तस्माद् विधूतान्तस्तमश्चयः। वेदार्थप्रविभागज्ञः कर्ता चाभ्युपगम्यताम्॥३१२२॥ । . अन्तस्तमः क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः संहतिः, स विधूतो येन स तथोक्तः । प्रविभागज्ञ: व्याख्याता। कर्तेति । वेदस्येति शेषः । तदेव प्रतिज्ञातार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च 'तद्भावभावभावित्वात्' इत्येतस्यानैकान्तिकत्वं साधितम्। सपक्षसिद्ध्यर्थं च प्रमाणं 'यः सन्देहविपर्यासविषयैः' (तत्त्व० २९३८) इत्यादिना प्रदर्शितमिति क्षेपार्थः ॥ यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचित् बौद्धस्य क्षति:', नहि बौद्धै रेषां चतुर्णामेकंतमोऽपि पक्षोऽभीष्टः; अनियमपक्षस्येष्टत्वात् । तथा हिउभयमप्येतत्किञ्चित् स्वतः, किञ्चित् परत इति पूर्वमुपवर्णितम्। अत एव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः; पञ्चमस्याप्यनियमपक्षस्य सम्भवात्। अपरे त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति-बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकमेव, न गुणकृतम्; गुणाभावेऽपि विपर्ययज्ञाने बोधात्मकत्वसम्भवात्। अतः स्वतः प्रामाण्यमित्युच्यते । गुणैस्तु दोषनिराकरणमेव क्रियत इत्यतस्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते, नात्मप्रतिलम्भायेति? तदेतदसम्यक्; यतो न बोधात्मकत्वमेव प्रामाण्यं युक्तम्; विपर्ययज्ञानेऽपि १. यथा-गा०। .. २. चाज्ञातमूलस्य-पा०, गा० । ३-३. नन्वपाकृता-पा० गा०। ४. कृति:-पा०। Page #284 -------------------------------------------------------------------------- ________________ ६८८ तत्त्वसंग्रहे सम्भवात् । बोधविशेषः प्रामाण्यमिति चेत् ? न तर्हि वक्तव्यम् - तच्च ज्ञानानां स्वाभाविकमेव, गुणकृतम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति । तथा हि-यदि बोधविशेषः प्रामाण्यमिष्टं स्यात्, तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तम्, नान्यस्य । न च विपर्ययज्ञानेऽपि [G.812] सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः, किं तर्हि ? बोधसामान्यस्य । न च परेण बोधसामान्यं गुणकृतमिष्यते, किं तर्हि ? बोधविशेषः । न च तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम् । न चाप्यस्माभिर्गुणकृतत्वेन परतः प्रामाण्यमिष्टम्; यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्थाप्यते, किं तर्हि ? अनुभूतोऽप्यसौ बोधविशेषः क्वचिद् भ्रान्तिनिमित्तसद्भावाद् यथानुभवं न निश्चयमुत्पादयतीति । अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते । किञ्च-अप्रामाण्येऽपि शक्यमेवं कल्पयितुम् - "बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकम्, न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामाण्यमुच्यते । दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषानपेक्षते, नात्मप्रतिलम्भाय " इति । तस्माद्यत्किञ्चिदेतत् । उव्वेयकस्त्वाह’–‘“न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ? अर्थाविसंवादित्वम् । तथा हि—- सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य । विनापि बोधकत्वं यत्रार्थाविसंवादित्वमस्ति तत्र प्रामाण्यम्, यथा - अग्नौ धूमस्य । तस्मादन्वयव्यतिरेकाभ्यामविसंवादित्वमेव प्रामाण्यं सिद्धम् । तच्च ज्ञानमात्मीयादेव हेतोरुपजायते; न सामग्र्यन्तरादित्यतः 'स्वतः सर्वप्रमाणानां प्रामाण्यम्' इत्युच्यते; स्वशब्दस्यात्मीयवचनत्वात् । स्वतः आत्मीयाद्धेतोरित्यर्थः । " न हि स्वतोऽसती शक्तिः।' इत्यादिना पश्चादर्द्धेन सामग्र्यन्तराद् भावनिषेधे हेतुरुक्तः । न हि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तरातिरिक्तेन शक्यत इत्यर्थः । स्यादेतत्-विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः, तत् कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात् सामग्र्यन्तरजन्यमेव प्रामाण्यम्, न तु ज्ञानहेतुमात्रजन्यम् तच्च सामग्र्यन्तरं गुणसहितमेवेन्द्रियादि । यथोक्तम्'– “ इन्द्रियादिगुणाश्चास्य कारणम्' ( ) इति । शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम् । वेदे च तद्भावादप्रामाण्यं प्रसक्तमिति ? नैष दोषः; सामग्र्यन्तरजन्यत्वासिद्धत्वात् । न हि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः सम्भवति । इन्द्रियादिरूपमेव ' ह्यन्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्। अञ्जनादीनां तु दोषापगमे व्यापारः, न गुणाधाने । अथापि स्यात्–इन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीति सर्वत्र प्रामाण्योत्पत्तिप्रसङ्गः अविकलकारणत्वात् ? नैतदस्ति; दोषसमवधाने तु सामग्र्यन्तराद् विलक्षणकार्योत्पत्ति- भविष्यति । स्यादेतत्- विपर्ययः कस्मान्न | G. 813 ) विज्ञायते - इन्द्रियादिस्वरूपमेवान्यनिरपेक्ष २. बोधात्मकत्वं- गा० 1 ३- ३. पा०, गा० पुस्तकयोर्नास्ति ५. स्वरूपमेव- पा०, गा० । १. उवेयक - पा०, गा० । ४. तदसद्भावा- गा० । Page #285 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा ६८९ व्यभिचारिज्ञानोत्पादकम्, गुणसमवधाने तु सामग्रयन्तरमाविसंवादिज्ञानोत्पादकमिति? सत्यमेवमेतत्; अन्वयव्यतिरेकाभ्यां तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादक दृष्टमिति प्रत्यक्षेऽपि च सम्भवात् तदेवोत्पादं कल्प्यते। विपर्यज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्यमानं सामग्रंयन्तरं कल्पयतीत्यनवद्यम्" इति। ततेदत् सर्वं नानवद्यम्; तथा हि यत् तावदुक्तम्-'अर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यम्, तच्वात्मीयादेव हेतोस्तस्योपजायते' इति, अत्र सिद्धसाध्यता; यत इष्यत एवास्माभिः 'प्रमाणमविसंवादि ज्ञानम्' इति वचनादर्थाविसंवादित्वं ज्ञानस्य प्रामाण्यम्। किन्तु 'ज्ञानम्' इति विशेषेणोपादानाद् धूमादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसिद्धम्; ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात्। तथा हि-सत्यप्यविनाभाविनि धूमादौ न तावत् पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति । तस्मात् प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम् । यदाह "धीप्रमाणता। प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि ॥" ( प्र० वा० १ . ५ ) इति। यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्तिलक्षणम्, तत्त्वर्थप्रापणमेव; प्रतिबन्धादिसम्भवात् । शक्तिश्च पदार्थानामात्मभूतैवेति कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्, येन सा निषिध्येत! न हि तन्निष्पत्तावनिष्पन्नो धर्मस्तत्स्वभावो युक्तः; अतिप्रसङ्गात्। सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिकारणसद्भावादनधिगतकार्यैरवसातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात् कार्यानिश्चीयते । अतो निश्चयापेक्षया परतः प्रामाण्यमित्युच्यते, नोत्पत्त्यपेक्षया। तेन कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यम्; विवादाभावात्। निश्चयस्तु शक्तीनां परतो भवद्भिरपीष्यत एव। यथोक्तम्- "शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (श्रो० वा०, चो० सू० २००) इति। यश्च-"न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व० २८१२) इत्येष सामग्र्यन्तराद् भावनिषेधाय हेतुरुपवर्ण्यते, असावप्रमाणेऽपि समान इति तदपि स्वत एंव प्रसज्येत । न वा स हेतुः; व्यभिचारात्। . ___ यच्चोक्तम्-'न हि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः प्रतीतः सम्भवति' इति, एतदप्यन्वर्थवचनमनुन्मीलितार्थ न ज्ञायते । कोऽयं विधिमुखेन व्यापोर नामेति? यदि तावद्'इदं चेदं करिष्यामि' इति कार्योत्पादाय बुद्धिपूर्वा प्रवृत्तिः, सा नेन्द्रियादिष्वपि सम्भवति। न हि भावानां प्रेक्षापूर्वकारिताऽस्ति; सर्वभावानां क्षणिकत्वेन समीहाव्यापारयोरसम्भवात्। ततश्चेन्द्रियादेरपि विधिमुखेन व्यापारासम्भवात् कारणत्वं न स्यात् । अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमावेशं [G.814] सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद् गुणेष्वपि समानम् । न हि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्यापारः प्रतीतः सम्भवति। __ अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत इति दोषनिवृत्त्या व्यवह१. तच्चा०-०। २. रवमातुं-पा०, गा०।। ३. कार्ये निश्चीयते- पा०, गा०। ४. ०प्यन्वयवचन०- पा०, गा० । Page #286 -------------------------------------------------------------------------- ________________ ६९० तत्त्वसंग्रहे तत्वात् साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्युच्यते ? तदेतद्दोषेष्वपि समानम्। तथा हि-दोषसन्निधानेऽपि गुणनिवृत्तौ सत्यामप्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात् । ततश्चाप्रामाण्यमपि स्वत: प्रसज्येत; अविशेषात् । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । न हि दोषा गुणान्निराकृत्य साक्षादप्रमाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । तस्मात् तद्भावाभावानुविधानव्यतिरेकेण नान्यः कार्यकारणभावः सम्भवतीति दोषवद् गुणानामपि कारणत्वं समानम् । यच्चोक्तम्—'इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्' इति, तदप्ययुक्तम्; अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात्, बोधरूपतावत्। यथा बोधरूपता ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र ज्ञाने भवति, तथार्थाविसंवादित्वमपि स्यात् । स्यादेतत्–दोषैरप्रामाण्यस्योत्पादे सामान्यमविकलकारणमपि नोपजायते; प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयोगात् बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति ? यद्येवम्, न तर्हीन्द्रियरूपमेवान्यनिरपेक्षं कारणं सिध्यति, सत्यपि तस्मिन्नविकले प्रामाण्याख्यकार्यानुत्पत्तेः। न ह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम् । नापि यद्यस्मिन् सत्यपि न भवति तत्तन्मात्रकारणं युक्तम्; अतिप्रसङ्गात् । किञ्चेदं तावच्च भवान् वक्तुमर्हति - यद्यविकलकारणं प्रामाण्यम्, किमिति दोषसन्निधानेऽपि नोत्पद्यत इति; स्वविरुद्धकारणस्य दोषस्य सन्निहितत्वादिति चेत् ? अप्रामाण्येऽपि तुल्यम्; तस्यापि तदानीं स्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्मा भूत् । किञ्च–यदि नाम विरुद्धकारणाद् दोषाद् बिभ्यतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात् स्वकारणं त्वप्रतिहतसामर्थ्यं सत् तदानीं किमिति तदुपेक्षेत ! एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्याद्, यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत् । दोषैरुपहतशक्तित्वादुपेक्षित’ इति चेत् ? न; ऐन्द्रिये च प्रामाण्ये कारणस्याप्युपहतशक्तित्वप्रसङ्गात्, विशेषाभावाज्ज्ञानस्याप्यनुत्पत्तिप्रसङ्गाच्च । तथा हि-यथा दोषैरुपहतशक्तित्वादैन्द्रियं प्रामाण्यं न जनयेत्, विज्ञानमपि नैव जनयेद्; असामर्थ्यात् । अन्यथा विज्ञानहेतुमात्रजन्यं प्रामाण्यं न सिध्येत्, तदुत्पत्तावप्यनुत्पत्तेः । यो हि यदुत्पत्तावपि नियमेन नोत्पद्यते, नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः शाल्यङ्कुरः। नोत्पद्यते च विज्ञानात्पत्तावपि प्रामाण्यं नियमेनेति व्यापकानुपलम्भ:। [G.815] नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं शक्नुयात्। ततश्चैवमपि शक्यते पठितुम्— स्वतः सर्वोपलब्धीनां प्रामाण्यमिति गृह्यताम्। न हि स्वतः सती शक्तिर्हन्तुमन्येन पार्यते ॥ इति । स्यादेतत्-नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम्, किं तर्हि ? विशिष्टमेव यद् दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति ? यद्येवम्, सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्; गुणसहितस्यैव दोषरहितत्वसम्भवात् । ततश्च न वक्तव्यम्२-२. ० शक्तित्वादिन्द्रियम् इत्येव पांठ: पा०, गा० पुस्तकयोः । १. ०न्द्रियस्वरूप०- गा० । Page #287 -------------------------------------------------------------------------- ________________ स्वतःप्रामाण्यपरीक्षा - ६९१ 'सामग्र्यन्तरजन्यत्वासिद्धेः' इति । दोषापगमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत्? तन्न; अपगमस्यावस्तुत्वान्न तत्र कस्यचिद् व्यापारो युक्तः । न ह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचिद् व्यापारः सम्भवति। यच्चोक्तम्-'विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टम्' इति, एतदप्यसिद्धम्; न हि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं तर्हि ? प्रतिपत्तृगता अप्यमूढस्मृतसंस्कारा गुणाः । तथा हि-सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्य, अप्रतीतसम्बन्धस्य च प्रतिपत्तुर्नोपजायतेऽनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामाण्योत्पादकमित्येतदसिद्धम्। अतो विपर्ययो दुर्निवार एव व्यवस्थितः। यच्चोक्तम्-"विपर्ययज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यते" इति, तदप्यतिसाहसम्; इन्द्रियानपेक्षस्यापि विपर्ययज्ञानस्योत्पत्तिप्रसङ्गात्। न हि यो यतः स्वभावानोत्पद्यते, तस्य तदपेक्षा युक्ता; अतिप्रसङ्गात्। न चेन्द्रियनिरपेक्षं तैमिरिकादिद्विचन्द्रादिज्ञानमुत्पद्यते। किञ्च-यद्यर्थाविसंवादित्वमवगतम, येन तत्र भवतामग्दिर्शिनां प्रामाण्यव्यवहारः स्यात् ! न ह्यविदिततत्कायैस्तच्छक्तिरवधारयितुं शक्यते; अतिप्रसङ्गात्। ततश्च यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद् वाग्जालमुपरचितम्, तस्यैव तन्न प्रसिद्धमिति केवलं तण्डुलार्थिना तुषकण्डनमेतत् कृतमित्यलमतिप्रसङ्गेन ॥ ३१२२ ॥ इति स्वतःप्रामाण्यपरीक्षा॥ १. प्रतिपत्तिर्गता-पा०। २. प्रतिपत्तिों -पा०। ३. तन्दुलार्थिना-गा। Page #288 -------------------------------------------------------------------------- ________________ २६. अतीन्द्रियार्थदर्शिपरीक्षा "अनल्पकल्पासङ्खयेयसात्मीभूतमहादयः ।। यः प्रतीत्यसमुत्पादं जगाद वदतां वरः। तं सर्वशं प्रणम्यायं क्रियते तत्त्वसङ्गह:"॥ (तत्त्व० ५-६) इत्यनेन यत् सर्वज्ञोपदिष्टत्वं प्रतीत्यसमुत्पादस्य विशेषणमुक्तम्, तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह एवं सर्वप्रमाणानां प्रमाणत्वे स्वतोऽस्थिते। अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते ॥३१२३॥ [G.816] एवमनन्तरोक्तेन न्यायेन यदा सर्वेषामेव प्रमाणानां न स्वत एव प्रामाण्यमिति स्थितम्, अतोऽयत्नेनैवातीन्द्रियार्थदर्शी पुरुषः सिद्ध इति न तत्सिद्धये पृथक् प्रयत्नान्तरमास्थीयते ॥ ३१२३ ॥ स्यादेतत्, कथं यत्नमन्तरेण सिध्यति? इत्याह वेदस्यापि प्रमाणत्वं यस्मात् पुरुषतः स्थितम्। तस्य चातीन्द्रियजत्वे ततस्तस्मिन् प्रमाणता ॥३१२४॥ अन्यथाज्ञानसन्देहविपर्यासानुषङ्गिणि । पुंसि कर्तरि नैवास्य प्रामाण्यं स्यात् तदन्यवत् ॥३१२५॥ स्वर्गयागादिसम्बन्धो ज्ञात्वा तद् येन भाषितः। विस्पष्टातीन्द्रियज्ञानः सोऽभ्युपेयः परैरपि॥३१२६॥ तस्य चेति पुरुषस्य। तत इति पुरुषात् कर्तुः। तस्मिन्निति वेदे। प्रमाणतेत्येतदपेक्षाऽधिकरणसप्तमी वेद' इति । प्रमाणतेति । अविपरीतातीन्द्रियार्थप्रतिपादकत्वम् । एतच्च परमतापेक्षयाऽभिहितम् । एतदुक्तं भवति-यदि भवद्भिरवश्यं वेदस्य प्रामाण्यमभ्युपेयते, तदास्य पुरुषादिव कर्तुः प्रामाण्यं युक्तम्, न स्वत इति। एतच्च पूर्वं प्रतिपादितम् । स च वेदस्य कर्ता यद्यतीन्द्रियदृग्भवति, तदास्य ततः कर्तुरपि प्रमाणता युक्ता, नान्यथा । अन्यथा हि विपरीतसंशयज्ञानादियुक्ते कर्तरि सत्युन्मत्तादिवक्यवद् वेदोऽप्रमाणतामेवाश्नुवीत। तस्माद् योऽसौ वेदकर्ता पूर्वं श्रुतिपरीक्षायां प्रसाधितः, परैरपि मीमांसकैरतीन्द्रियार्थदर्शी सामर्थ्यादङ्गीकर्तव्य इति, तत्प्रतिक्षेपो न कार्यः। ____तथा हि-सर्वेषामेव पुंसां रागादिदोषतिमिरोपहतबुद्धिलोचनतया नातीन्द्रियार्थदर्शित्वमस्तीत्यवगम्य तत्प्रतीतेष्वागभेष्वप्रतिष्ठितप्रामाण्यप्रत्याशो धर्माधर्मावगमार्थी नरस्तीरादर्शीव शकुनिर्वेदमेव किल प्रमाणयिष्यतीति मन्यमानैर्यद्वा गुणद्रविणदारिद्र्योपहताधिमोक्षतया जैमिनीयैरतीन्द्रियार्थदृक् प्रतिक्षिप्यते-सर्व एव हि पुरुषा रागादिभिरविद्या च तदुपशमोपायवैकल्याद् विप्लुताः, तस्मानास्त्यतीन्द्रियार्थदर्शी कश्चिदिति चोदनालक्षण एवार्थो धर्मः, ११. पा.. गा• पुस्तकयोनास्ति। २.पा०, गा० पुस्तकयो स्ति। ३ हलाविमोक्ष-पा. हतविमोक्ष०- गा० । Page #289 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ६९३ नेन्द्रियादिलक्षणः, चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्, नाम्यत् किञ्चनेन्द्रियमिति। प्रमाणयन्ति चात्र-यः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहः स विदुषामभावव्यवहारगोचरतामेवावतरति, [G.817] यथा गगननलिनम्। अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभावहेतुः; व्यवहारयोग्यतायाः साध्यत्वात् । अभावस्त्वभावप्रमाणत एव सिद्धः ॥ ३१२४-३१२६ ॥ ननु चैतावदेव सर्वं प्रमेयं वस्तु, यदुत पञ्चविषया रूपादयः, ताँश्च जानन्तो नरा लोकेऽतिप्रतीता एवेति, ततश्च प्रतीतिबाधा प्रतिज्ञायाः? इत्येतदाशङ्कयाह धर्मज्ञत्वनिषेधश्चेत् केवलोऽत्रोपयुज्यते। सर्वमन्यद् विजानानः पुरुषः केन वार्यते॥३१२७॥ अत्र हि वेदप्रामाण्यसिद्धौ धर्मात्मविश्वपरिज्ञातृत्वनिषेधमात्रं विवक्षितम्, न तु सर्वशब्दाभिधेयमात्रपरिज्ञातृत्वनिषेधः, तेन धर्माधर्मव्यतिरिक्ताशेषपदार्थपरिज्ञानापेक्षया यः वचित्' पुंसि सर्वज्ञव्यवहारो लोकस्य सम्भवत्येवेति न तस्य प्रतिषेधोऽस्माभिः क्रियते, अतो न प्रतीतिबाधा सम्भवतीति भावः ॥ ३१२७॥ . किञ्च-यदि भवद्भिरपि बौद्धैर्धर्माधर्मज्ञव्यतिरेकेणान्यस्मिन् पुंसि सर्वज्ञत्वं प्रसज्यते, तदा सिद्धसाध्यतेति दर्शयन्नाह सर्वशब्दश्च सर्वत्र प्रकृतापेक्ष इष्यते। ततः प्रकृतसर्वज्ञे सति किं नोऽवहीयते॥३१२८॥ किञ्च तत्प्रकृतं सर्वमित्युच्यते? इति दर्शयति अर्थे चासम्भवात् कार्यं किञ्चिच्छब्देऽपि कल्प्यते। . तत्र यः ‘सर्वशब्दज्ञः स सर्वज्ञोऽस्तु नामतः॥३१२९॥ यथा हि-व्याकरणे "अग्नेर्ड " (पा० सू० ४.२.३३) इत्यादिना लक्षणेन प्रत्ययागमादि कार्यं विधीयमानमर्थे न सम्भवतीति सामर्थ्यादर्थवाचिनि शब्देऽवगम्यत इति वैयाकरणैर्वर्ण्यते, तद्वद्यदि भवद्भिरपि सर्वस्य केनचित् परिज्ञातुमशक्यत्वादिति कृत्वा स्वसिद्धान्तपरिपठितस्य सर्वज्ञशब्दस्य यत् सर्वपदं तस्य स्वरूपप्रधानतामाश्रित्य सर्वशब्दं यो वेत्ति स सर्वज्ञ इत्येवं वर्ण्यते, तदास्तु भवतु, नामत: संज्ञामात्रात्। न हि यथेष्टं नाम कुर्वाणस्य कस्यचित् क्वचित् प्रतिरोद्धा; स्वतन्त्रेच्छामात्रप्रभवत्वान्नाम्न इति भावः ॥३१२९॥ अथापि प्रकृतं किञ्चित् तैलोदकघृतादिवत् । तेन सर्वेण सर्वज्ञस्तथाप्यस्तु न वार्यते॥३१३०॥ [G.818] अथापि धर्माधर्माभ्यां यदन्यत् तैलोदकघृतादि सर्वत्वेन विवक्षितम्, तेन सर्वेण विषयीकृतेन सता सर्वज्ञ इतीष्यते, तथापि सिद्धसाध्यता ॥ ३१३०॥ १. कस्मिंश्चित्-पा०, गा० । २. सम्भवति-पा०, गा०। ३. अग्निर्दृक्-गा। ४. ससिद्धान्त०-जै०, पा०/ ५. वृतादि यत्-गा०/ Page #290 -------------------------------------------------------------------------- ________________ ६९४ तत्त्वसंग्रहे किञ्च–सामान्याकारतः विश्वस्य जगतः संक्षेपपरिज्ञानाद्वा सर्वज्ञ इष्टः, आहोस्विद् विशेषाकारेण विस्तरपरिज्ञानात्? तत्राद्ये पक्षे सिद्धसाध्यतेति दर्शयति भावाभावस्वरूपं वा जगत् सर्वं यदोच्यते। तत् संक्षेपेण सर्वज्ञः पुरुषः केन नेष्यते॥३१३१॥ सर्वमेव हि जगदितरेतराभावादिस्वभावत्वादभावस्वभावम्, विधिरूपतया व्यवस्थितत्वात् भावस्वभावमिति यदेतदस्माभिर्भावाभावस्वभावत्वं सर्वजगद्व्यापी सामान्यधर्मो वर्णितः, तेन रूपेण सर्वजगत्परिज्ञानाद् यदि सर्वज्ञः प्रसाध्यते, तथापीष्टमेव; न ह्येतावता धर्मज्ञत्वं प्रसिध्यति कस्यचित्। तत्सड्क्षेपेणेति। तदेव भावाभावरूपत्वं जगतः संक्षेपः, संक्षिप्यतेऽनेनेति कृत्वा ॥ ३१३१ ॥ एवं ज्ञेयप्रमेयत्वसंक्षेपेणापि सर्वताम्। आश्रित्य यदि सर्वज्ञः कस्तं वारयितुं क्षमः॥३१३२॥ एव प्रमेयत्वादिभिः सामान्यधर्मैः परिज्ञानेऽपि सिद्धसाध्यता ॥ ३१३२ ॥ पदार्था यैश्च यावन्तः सर्वत्वेनावधारिताः । । तज्ज्ञत्वेनापि सर्वज्ञा सर्वे तद्ग्रन्थवेदिनः॥३१३३॥ अथापि स्याद्-यैः स्वस्मिन् स्वस्मिन् शास्त्रे यावन्तः पदार्थाः सर्वत्वेनावधार्य निर्दिष्टाः-यथा बौद्धैः पञ्च स्कन्धाः, वैशेषिकैः षंट पदार्थाः, नैयायिकैः प्रमाणप्रमेयादयः षोडश, साङ्ख्यैःप्रकृतिमहदादयः पञ्चविंशतिः-इत्येवमादि; तत्परिज्ञानात् सर्ववित् प्रसाध्यत इति? एवं सत्यतिप्रसङ्गः; तद्ग्रन्थार्थवेदिनोऽन्ये येऽध्येतारः ते सर्वज्ञाः प्राप्नुवन्ति ॥ ३१३३॥ तथा षड्भिः प्रमाणैर्यः षट्प्रमेयविवेकवान्। सोऽपि संक्षिप्तसर्वज्ञः कस्य नाम न सम्मतः॥३१३४॥ अथापि स्याद्-यो हि प्रत्यक्षानुमानशब्दोंपमानार्थापत्त्यभावाख्यैः षभिः प्रमाणैर्यथास्वमेषां विषयषट्कं विवेकेन परिजानाति स सर्वज्ञ इति? अत्रापि सिद्धसाध्यता। तथा हि-प्रत्यक्षं रूपादिविषयपञ्चकनियतत्वान्न धर्माधर्मविषयम् । अनुमानमपि [G.819] प्रत्यक्षगृहीतलिङ्गसम्बन्धलिङ्गिविषयत्वान्न तद्विषयम्, धर्मादेरतीन्द्रियत्वेन केनचित् सम्बन्धस्य ग्रहीतुमशक्यत्वात् । शाब्दं यद्यपि सर्वं परोक्षाविषयम्, तथा पि न तेन ज्ञानेनातीन्द्रियार्थदर्शी भवितुमर्हति,तस्य ज्ञानस्य रेपरोक्षार्थविषयत्वेनाप्रत्यक्षत्वात् । न चाप्रत्यक्षज्ञानात् समङ्गी पुरुषः साक्षादर्शी युज्यते। उपमानमपि सादृश्यतदुपाधिविषयत्वान्न धर्माधर्मादिविषयम् । यथोक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् ॥" (तत्त्व० १५३४) इति। अर्थापत्तिरपि दृष्टश्रुतार्थान्यथानुपपत्तिपरिकल्प्यार्थान्तरविषया, नासौ धर्मादिगोचरा। न हि कश्चिद् दृष्टः श्रुतो वार्थोऽस्ति यो धर्मादिना विना नोपपन्नः । भवतु वा धर्मादिविषयत्वमर्थापत्तेः,तथापि तस्या अप्रत्यक्षस्वभावत्वान्न तत्समङ्गी धर्मादिसाक्षाद्दर्शी सिध्यति । अभावस्य तु प्रमेयाभावविषयत्वादेवायुक्तं धर्मादिविषयत्वम्॥ ३१३४॥ १. सर्वज्ञत्वेना.. - जै०। २. विवेकवत्-जै०। ३. परोक्षावि०- गा०। ४. तत्सङ्गी-पा०ष गा०। Page #291 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ६९५ एवं तावत् संक्षिप्तसर्वज्ञप्रसाधने सिद्धसाध्यतेति प्रतिपादितम् । इदानीं विस्तरेणाशेषजगत्परिज्ञानात् सर्वज्ञत्वसीधने दोषमाह . विशेषेण तु सर्वार्थसाक्षात्प्रत्यक्षदर्शिनम्। यः कल्पयति तस्यासौ मुधा मिथ्या च कल्पना ।। ३१३५॥ मुर्धेत निष्फला, पुरुषार्थसिद्धावनुपयोगात्। मिथ्येति असम्भावनीयार्थविषयत्वाद्वितथा ॥३१३५॥ तदेवासम्भावनीयविषयत्वमस्या दर्शयति- . एकस्यैव शरीरस्य यावन्तः परमाणवः। केशरोमाणि यावन्ति कस्तानि ज्ञातुमर्हति!॥३१३६ ॥ एकशरीरान्तर्गताशेषपरमाणुप्रविभागपरिज्ञानमेव तावत् खलु पुंसामसम्भाव्यम्, किमुताशेषजगद्गतसूक्ष्मादिविशेषपरिज्ञानं भविष्यति ॥ ३१३६ ॥ मुधात्वं कल्पनाया दर्शयन्नाह- . समस्तावयवव्यक्तिविस्तरज्ञानसाधनम् । काकदन्तपरीक्षावत् क्रियमाणमनर्थकम्॥३१३७॥ अवयवाश्च पाण्यादयः, व्यक्तयश्च धवखदिरपलाशादय इत्यवयवव्यक्तयः, समस्ताश्च ता अवयवव्यक्तयश्चेति विग्रहः, तासामणुकेशपत्रादिलक्षणं विस्तरं जानातीति तथोक्तम्। "कृत्यल्युटो बहुलम्" (पा० सू० ३.३.११३) इति कर्तरि ल्युट्। तस्य साधनम् प्रतिपादनम् । [G.820] तदनर्थकम्; असम्भवित्वेन धर्माधर्माविषयत्वेन च पुरुषार्थं प्रत्यनुपयोगित्वादिति भावः ॥ ३१३७॥ एतदेव दृष्टान्तेनोपपादयन्नाह यथा च चक्षुषा सर्वान् भावान् वेत्तीति निष्फलम्। . . सर्वप्रत्यक्षदर्शित्वप्रतिज्ञाऽप्यफला . तथा॥३१३८॥ एतेन सिद्धसाध्यत्वं प्रतीतिबाधितत्वं च प्रतिज्ञाया यथायोगमुक्तं भवति ॥ ३१३८॥ यत्र तु विवादः, यत्साधने च पुरुषार्थोपयोगित्वं तद्दर्शयति.... स्वधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः । - तत्प्रणीतागमग्राह्यहेतुत्वे हि प्रसिध्यतः॥३१३९॥ स्वकीयश्चासौ धर्माधर्ममात्रज्ञेश्चेति तथोक्तः, तस्य साधनप्रतिषेधाविति विग्रहः। सत्सप्तमीयम् । तत्प्रणीतस्यागमस्य ग्राह्यत्वहेयत्वे हि प्रसिध्यत इति यथाक्रम सम्बन्धः । एतदुक्तं भवति-यदि साधनवादी स्वकीयशास्तारं धर्माधर्मज्ञं साधयति, तदा तस्य साधने कृते सति तत्प्रणीतागमस्य ग्राह्यता सिध्यति। दूषणवादीच यदि पराभ्युपगतं स्वधर्माधर्ममात्रज्ञं प्रतिषेधति तदा तस्य निषेधे कृते सति दूषितधर्माधर्मज्ञप्रणीतस्यागमस्य हेयत्वे प्रसिध्यति॥ तत्र सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने। अस्थाने क्लिश्यते लोकः संरम्भाद् ग्रन्थवादयोः॥३१४०॥ १. प्रतिपादितम्-पा०, गा०। २. तु-पा०, गा०। ३.सप्तमीयम्-पा०, गा०। Page #292 -------------------------------------------------------------------------- ________________ ६९६ तत्त्वसंग्रहे ___ यत्पुनर्धर्माधर्मविषयां चिन्तामपहाय' स्वपरप्रसिद्धस्य सर्वज्ञस्य सकलजगद्गत: सूक्ष्मादि-भेदज्ञत्वाज्ञत्वसाधनाय सावय-बौद्धदिभिर्ग्रन्थरचनायां वादे वा संरम्भः क्रियते, स केवलमेषां संक्लेशफल एव। सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधनइति निमित्तसप्तमी। ग्रन्थवादयोरित्यत्र तु संरम्भापेक्षाऽऽधारसप्तमी ॥ १३४० ।। स्यादेतद्-यदि न कश्चिद् धर्मादिपरिज्ञाताऽस्ति नरः, तदा लोके कथं पुण्यापुण्यावगतिर्भवति?–इत्याशङ्कायामाहरे सर्वप्रमातृसम्बद्धप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥३१४१॥ [G.821] केवलागमगम्यत्वमिति । आगममात्रगम्यत्वमित्यर्थः । यद्यप्यागमशब्द: सामान्यवचनः, तथाप्यर्थादपौरुषेयागमनिष्ठ एव द्रष्टव्यः ॥ ३१४२॥ एतावतैव मीमांसापक्षे सिद्धेऽपि यः पुनः। सर्वज्ञवारणे यत्नस्तत्कृतं मृतमारणम् ॥३१४२॥ .. धर्मज्ञत्वनिषेधमात्रेण "चोदनालक्षणोऽर्थो धर्मः" (मी० द० १.१.२) इत्यस्मिन् मीमांसापक्षे सिद्धेऽपि योऽस्माभिर्वक्ष्यमाणो भूयः सर्वज्ञपुरुषनिषेधाय यत्नः क्रियते, सोऽभिमतफलसिद्धेर्जातत्वात् प्राप्तफलस्य मृतमारणवन्निष्फलः । यश्च बौद्धादीनां धर्मज्ञेऽभावप्रमाणेन हते सति सर्वज्ञसाधनाय यत्नः, सोऽपि समीहितफलाभावात् तुषकण्डनं तण्डुलार्थिन: केवलमायासमात्रफल एव। यथा तुषान्तर्गततण्डुलपरित्यागेन तण्डुलार्थिनः केवलं तुषकण्ड नम्, एवं बौद्धादे: स्वतःप्रधानभूतधर्मज्ञपरित्यागेनानुपयुज्यमानाशेषजगद्गतसूक्ष्मादिभेदज्ञसाधनमित्येतत् तुषकण्डनसाधर्म्यम् ॥३१४३ ॥ येऽपि विच्छिन्नमूलत्वाद् धर्मज्ञत्वे हते सति। सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकण्डनम् ॥३१४३॥ विच्छिन्नमूलत्वदिति। विच्छिन्नं मूलं प्रधानधर्मात्मकवस्तुपरिज्ञानं येषां ते तथोक्ताः, तद्भावस्तत्त्वम् ॥ ३१४३॥ न केवलमेषां बौद्धादीनां सर्वज्ञं साधयतामभीष्टफलासिद्धिः, अपि त्वनिष्टापत्तिरपीति दर्शयति साक्षात् प्रत्यक्षदर्शित्वाद् यस्याशुचिरसादयः। स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति !॥३१४४॥ स्यादेतत्-सुगतादीनां सकलपदार्थराशितत्त्वोपदेशादनुमितः सर्वज्ञभावः- इत्यनुमानबाधितत्वं प्रतिज्ञायाः, हेतोश्चासिद्धत्वम् ? इत्याशङ्कयाह न च वेदोपवेदाङ्गप्रत्यङ्गाद्यर्थबोधनम्। बुद्धादेर्दृश्यते वाक्यं स सर्वज्ञः कथं मुधा ॥३१४५॥ वेदाः=ऋग्यजुःसामसंज्ञकाः, उपवेदाः आयुर्वेदधनुर्वेदादयः, अङ्गानि वेदानां षट्१. चित्रामप०-पा०। २. आशङ्का०-पा०। । ३. तन्दुला०-गा०; एवमुपरि पि। ४. बौद्धादौ-पा०, गा०। Page #293 -------------------------------------------------------------------------- ________________ सजा अतीन्द्रियार्थदर्शिपरीक्षा ६९७ शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमिति, प्रत्यङ्गानि तदवयवा धात्वादयः । आदिशब्देन तत्परिकरस्य भाष्यादेः परिग्रहः । एषामर्थः=अभिधेयः, तस्य बोधनम् प्रतिपादकं वचनं यतत्तथाभूतं वाक्यं बुद्धादेर्न दृश्यते, यद् वेदाधुपदिष्टमर्थं प्रतिपादयतीत्यर्थः । न हि कस्यचिदखिलपदार्थराशिप्रतिषादकशास्त्रप्रणयनं दृश्यते; सर्वशास्त्राणां भिन्नाभिधेयत्वदर्शनात् ॥ ३१४५ ॥ [G.822] अथापि स्यात्-कियन्मात्रपदार्थोपदेशदर्शनात् बुद्धादेरन्योऽपि स्वग्रन्थानुपदिष्टोऽर्थो विज्ञातत्वेनानुमास्यते; परिज्ञानशक्तिदर्शनात्, ततश्च तदवस्थ एव दोषः? इत्याह स्वग्रन्थेष्वनिबद्धोऽपि विज्ञातोऽर्थों यदीष्यते। सर्वज्ञाः कवयः सर्वे स्युः स्वकाव्यनिबन्धनात्॥३१४६॥ यदि ग्रन्थेषु अनिबद्धोऽपि अनुपदिष्टोऽपि योऽर्थः स तैर्विज्ञात इष्यते, अनुमानबलात्, तदा स्वोत्प्रेक्षितकथाप्रबन्धकारिणोऽपि कवयः परिज्ञानशक्तिदर्शनात् सर्वज्ञाः कल्प्याः स्युः, अविशेषादित्यनैकान्तिकता हेतोः॥३१४६॥ स्यादेतद्-बुद्धादीनामतीन्द्रियपदार्थोपदेशो दृश्यते, न तु कवीनाम, तेन तेषामेवाशेषातीन्द्रियार्थपरिज्ञानमनुमीयते, नान्येषाम्। अन्यथा हि यस्याशेषातीन्द्रियार्थपदार्थपरिज्ञानसामर्थ्य नास्ति, तस्य कियन्मात्रातीन्द्रियार्थपरिज्ञानमपि न स्याद्, अविशेषात् । तेनातीन्द्रियार्थपरिज्ञातृत्वे सतीति सविशेषणत्वाद्धेतो कविभिर्व्यभिचारः? इत्याशङ्कयाह सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिष। . तुल्यहेतुषु सर्वेषु को नामैकोऽवधार्यताम्॥३१४७॥ बहुतरेषु सुगत-कपिल-कणभक्षाक्षपादादिषु तद्भक्तैः सर्वज्ञत्वेनोपकल्पितेषु साध्येषु कतम एकोऽत्र सर्वज्ञत्वेनावधार्यताम् निश्चीयताम्; सर्वेषामतीन्द्रियार्थोपदेष्टुत्वस्य सर्वज्ञनिश्चयहेतोस्तुल्यत्वात्। न च सर्व एव सर्वज्ञा इत्यवधारयितुं युक्तम्; सर्वेषां परस्परविरुद्धार्थोपदेष्टुत्वात्। न हि परस्पराहतोपदेष्टार: सर्व एव तत्त्वदर्शिनो युक्ताः; वस्तूनामेकरूपत्वेन परस्परविरुद्धानेकस्वभावसंसर्गाभावात् ॥ ३१४७॥ सुगत एकोऽवधार्यत इति चेद्? आह___... सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा। - अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम्?॥३१४८॥ द्वावपि तर्हि सर्वज्ञौ भवेतामिति चेद् ? आह-अथोभावपीत्यादि।।३१४८॥ अथापि स्यात्-यस्य वचनं सत्यार्थमुपलब्धमेकदा, तस्यैवाविपरीताशेषपदार्थतत्त्वपरिज्ञानमनुमीयते? इत्याह गणितायेकदेशे तु सर्वेषां सत्यवादिता। जिनबुद्धादिसत्त्वानां विशेषो नावधार्यते॥३१४९॥ [G.823] सर्वेषां हि जिनबुद्धादीनां देहिनां गणितायेकदेशेषु क्वचिदविसंवादि वचो दृश्यत १. नानुमीयते-पा०, गा० । २. स्वज्ञातो०- पा०, गा०। ३. परस्परहितोप०-पा०, गा०। ४. गणिका०-जै०। Page #294 -------------------------------------------------------------------------- ________________ ६९८ तत्त्वसंग्रहे एव। न ह्यनल्पं प्रलपताम् न किञ्चित् सत्यार्थं भवेत्, यथोक्तम्-"न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि" ( ) इति। ततश्च तुल्यहेतुतः सर्वेषामेव विशेषानवधारणात् सर्वज्ञता प्राप्नोति, न चैतद्युक्तम्; 'परस्परविरुद्धार्थोपदेशात्' इति पूर्वमुक्तत्वात् ।। ३१४९ ॥ ___ अथापि स्यात्-यस्य वचनं सर्वत्र प्रमाणैर्निवार्यमाणं व्याहर्तुं न पार्यते, स एव सर्वज्ञो भविष्यति? इत्याह येनैव हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते। स्वपक्षप्रीतिमात्रेण सोऽन्यस्याप्युपतिष्ठते॥३१५० ॥ दूषणानि ससंरम्भाः सर्वज्ञजिनसाधने। ... शाक्या यान्येव जल्पन्ति जैनास्तान्येव युञ्जते॥३१५१॥ तत्रानवस्थितैस्तेषां भिन्नैः साधनदूषणैः। प्रतिबिम्बोदयग्रस्तैर्निर्णयः क्रियते कथम् ?॥३१५२॥ यो हि हेतुः सुगतसर्वज्ञसाधनायोपादीयते' सुगतसुतैः, यथा-साक्षाद् विदितसकलार्थतत्त्वः सुगतः, अश्रुताननुमिताविपरीतार्थोपदेष्टुत्वात्, यथा प्रत्यक्षावगतसलिलादिस्तदुपदेष्टेति; अयमेव च दिगम्बराणां जिनसर्वज्ञसाधनाय हेतुरुपतिष्ठते, ततश्च तदवस्थ एव सन्देहः । तथा जिनसर्वज्ञसाधानाय दिगम्बरैःसाधने कृते यानि दूषणानि शाक्यैरुपादीयन्तेतदुपदिष्टानां स्याद्वादादीनामयोगान्नासौ सर्वज्ञ इति, तानि शाक्यैः सुगतसर्वज्ञसाधने कृते जैना अप्युपाददते-नासौ सर्वज्ञः; तदुपदिष्टानां क्षणभङ्गादीनामयोगादिति । ततश्च यथा बिम्बसन्निधानानन्तरं प्रतिबिम्बोदयः, एवमेषां साधनदूषणानन्तरं परस्परप्रत्यनीकभूतानि साधनदूषणान्युपतिष्ठन्त इति तत् कथमेभिः साधनदूषणैरनवस्थितैः प्रतिबिम्बोदयेनैव ग्रस्तैर्निर्णयः क्रियते कस्यचित् सर्वज्ञत्वेन ॥ ३१५०-३१५२॥ स्यादेतत्-यस्य न केनचित् परमार्थतो दूषणं शक्यते कर्तुम्, स एव सर्वज्ञत्वेन विज्ञास्यते? इत्याह एवं सर्वज्ञकल्पेषु निहतेषु परस्परम्। अल्पशेषीकृतान् सर्वान् वेदवादी हनिष्यति॥३१५३॥ [G.824] आत्मानमुत्कर्षयन्नाह यथा नकुलदन्ताग्रस्पृष्टा या काचिदौषधिः । सर्वं सर्पविषं हन्ति क्रीडद्भिरपि योजिता ॥३१५४॥ वेदवादिमुखस्यैवं युक्तलौकिकवैदिकी। या काचिदपि शाक्यादिसर्पज्ञानविषापहा॥३१५५ ॥ का पुनरसौ या काचिद्युक्ति:? इत्याह यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः। निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति !॥३१५६॥ एकेनैव प्रमाणेन सर्वज्ञो येन कल्प्यते। १. प्रजल्पतां-गा। २. सुगतसर्वज्ञता०-गा। ३. पा०, गा०, पुस्तकयो स्ति। ४. जिनसर्वज्ञता०-गा० । Page #295 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥३१५७॥ यस्य हि ज्ञेयत्वादयः स्मपक्षविपक्षसाधारणत्वेनाप्रतीता अपि सन्तो बाधका भवन्ति, सोऽत्यन्तासम्भवीति न प्रेक्षावताऽभ्युपेयः। तथा हि शक्यमिदं वक्तुम्-सुगतोऽसर्वज्ञः, ज्ञेयत्वप्रमेयत्ववस्तुत्वसत्त्ववक्तृत्वपुरुषत्वादिभ्यः, रथ्यापुरुषवदिति । न चाप्येतेऽनैकान्तिका भवन्ति। तथा हि-सर्वपदार्थज्ञानात् सर्वज्ञ इष्यते, तच्च सकलवस्तुपरिज्ञानं कदाचिदिन्द्रियज्ञानेन वा भवेत्, मनोज्ञानेन वा? न तावदिन्द्रियज्ञानेन; तस्य प्रतिनियतार्थविषयत्वादयुक्तमशेषार्थविषयत्वम्। तथा हि-चक्षुरादिज्ञानानि प्रतिनियतविषयग्रहणस्वभावान्येव स्वकारणैरिन्द्रियैर्नियामकैर्जनितानि, ततश्चानतिक्रान्तस्वविषयमर्यादानि लोकेऽतिप्रतीतानीति न युक्तमेतैरशेषार्थग्रहणम्; अन्यथा ह्यनेकेन्द्रियवैयर्थ्यप्रसङ्गः स्यात्। ततश्चैकेनैव ज्ञानेन सर्वधर्मान् भिन्नेन्द्रियग्राह्यानपि रसरूपादीन् जानातीत्येवं येन बौद्धन कल्प्यते, "एकेन सर्वं जानाति सर्वमेकेन पश्यति" इति वचनानूनं स वादी बौद्धश्चक्षुषा करणभूतेन तद्द्वारभूतेन ज्ञानेन सर्वधर्मान् रसादनवगच्छतीति प्राप्तम्। न चैतच्छक्यते वक्तुम्-मा भूदेकेन ज्ञानेन युगपदशेषार्थस्य ग्रहणम्, अनेकेन भविष्यतीति; यतो युगपदनेक-विज्ञानासम्भवात्। सम्भवेऽपि न सर्वपदार्थग्रहणमस्ति; परचित्तस्येन्द्रियज्ञानाविषयत्वात्, अगोचरप्राप्तस्य च दूरसूक्ष्मव्यवहितादेरर्थस्य तेन ग्रहीतुमशक्यत्वात् ॥ ३१५६-३१५७॥ स्यादेतत्-यदि नाम चक्षुरादिज्ञानानां विजातीयार्थग्रहणमिदानीं न दृश्यते तथापि [G.825] कालान्तरे कदाचिद् विजातीयार्थग्रहणमभूत् कस्यचिदिति सम्भाव्यते? इत्याह यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्। . : दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥३१५८॥ हेतुप्रतिबद्धो हि भावानां स्वभावप्रतिनियमः, नाकस्मिकः; अन्यथा सर्वस्य सर्वस्वभावत्वप्रसङ्गः, ततश्च तथाविधहेतुप्रतिबद्धात्मलाभस्य कथमन्यथात्वं कदाचिदपि सम्भाव्यम् । न हि धूमकेतुप्रतिबद्धात्मसंस्थितेरन्यतो धूमस्योद्भवः सम्भाव्यत इति भावः। नापि मनोज्ञानेनेति पक्षः। तथा हि-यद्यपि तत् सर्वार्थविषयम्, तथापि न तस्य स्वातन्त्र्येणार्थग्रहणव्यापारोऽस्ति; अन्धबधिराद्यभावप्रसङ्गात्। पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वाद् दूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियज्ञानाविषयीकृतस्य तेन परिच्छेदो न प्राप्रोति ॥ ३१५८॥ - स्यादेतत्-प्रज्ञादीनामभ्यासात् प्रतिपुरुषं तारतम्यभेददर्शनादत्यन्तप्रकर्षोऽपि सम्भाव्यते? इत्यत्राह येऽपि सातिशया दृष्टाः प्रज्ञामेधाबलैनराः। स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात्॥३१५९॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन्। स्वजातीरनतिक्रामन्नतिशेते परान् नरान्॥३१६०॥ न हि कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम् । तथा हि-नरोऽतिप्राज्ञोऽपि १. पा०, गा०, पुस्तकयोनास्ति। २. ० ज्ञानं विषयी०-पा०। Page #296 -------------------------------------------------------------------------- ________________ ७०० तत्त्वसंग्रहे निपुणबुद्धिगम्यतया सूक्ष्मानर्थानुपलब्धुं समर्थोऽपि स्वजाती:=मनुष्यजातिभाविनी: प्रकृतीरदिव्यचक्षुष्ट्वादिलक्षणा अनतिवर्तमान एताभ्यां नरानतिशयानो दृश्यते, न तु दिव्यचक्षुष्वादिना युक्तः कश्चिद् दृश्यते इति यावत् । ततश्च-"स पश्यति दिव्येन चक्षुषा सुविशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान्सुगतिमपि गच्छतो दुर्गतिमपि गच्छतः" (दी० नि० १.२.५) इत्यादि यद् बौद्धैरुद्धोष्यते, लत्किल नोपपद्यत इति भावः ॥ ३१५९-३१६० ॥ - भवतु नामाभ्यासादिभिरतिशयः सर्वासां बुद्धीनाम्, तथाप्येता अविलचितस्वविषयसीमान एव सत्योऽतिशेरत' इति विस्तरेण प्रतिपादयन्नाह श्रोत्रगम्येषु शब्देषु दूरसूक्ष्मोपलब्धिभिः। पुरुषातिशयो दृष्टो न रूपाद्युपलम्भनात्॥३१६१॥ चक्षुषापि च दूरस्थसूक्ष्मरूपप्रकाशनम्। क्रियतेऽतिशयप्राप्त्या न तु शब्दादिदर्शनम् ॥३१६२॥ [G.826] दूरसूक्ष्मेषूपलब्धयः-ज्ञानानि, ताभिरिति "इत्थम्भूतलक्षणे" (पा० सू० २.३.२१) तृतीया, क्वचिद् दूरसूक्ष्मोपलब्धित इति यावत्, ततो हेतौ पञ्चमी विधायाद्यादित्वात्तसिः (पा० सू० वा० ५.४.४४) विधेयः। न तु शब्दादिदर्शनम्, चक्षुषा क्रियत इति सम्बन्धः ॥ ३१६१-३१६२॥ एतावतेन्द्रियधियां स्वविषयमर्यादानतिक्रमो दर्शितः, साम्प्रतं मनोविज्ञानस्याभ्यस्यमानविषयानतिक्रमेणैवातिशयो दृश्यते इति प्रतिपादयति एवं शास्त्रविचारेषु दृश्यतेऽतिशयो महान्। न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते॥३१६३॥ एतदेव स्पष्टयन्नाह ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः। प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये॥३१६४॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिकम् । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति॥३१६५॥ तथा वेदेतिहासादिज्ञानातिशयवानपि। न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणक्षमः ॥३१६६॥ ज्योतिर्वेत्तीति ज्योतिर्वित्। वेदेतिहासादिषु ज्ञानानि तेषामतिशयः स विद्यते यस्येति विग्रहः । अपूर्वशब्देन धर्माधर्मावुच्यते ॥ ३१६४-३१६६ ॥ ___ किञ्च-स्वविषयमर्यादातिक्रमेणाप्यतिशयो भवन्नात्यन्तप्रकर्षनिष्ठां गच्छति, अपि तु कियन्मात्रविशेषावधिरेव दृश्यत इत्येतद् दर्शयन्नाह दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति। ; न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥३१६७॥ १. सत्यातिशेरते-जै०। २. ०दर्शनम्-पा०, गा०। ३. तस्मान्मात्रेणैव-गा। . ग्रहणादिवित्-गा। ५. सर्गदेवता०-पा०, गा० । Page #297 -------------------------------------------------------------------------- ________________ प सागर. . अतीन्द्रियार्थदर्शिपरीक्षा ७०१ तथाहि-यदि नाम केचिदुपचितश्लेष्मवपुषो हस्तमात्रव्योमोत्प्लवनासमर्थाः पश्चादभ्यासक्रमेण समासादितगात्रलाघवा दशहस्तान्तरगगनविलडिनो जाताः, तथापि न ते योजनमेकमपि खगपथमुत्पतितुं समर्थाः प्रयत्नशतेनापि भवन्ति ॥ ३१६७॥ तस्मादित्यादिनोपसंहरति तस्माद् अतिशयज्ञानैरतिदूरगतैरपि। किञ्चिदेवाधिकं ज्ञातुं शक्यते न त्वतीन्द्रियम्॥३१६८॥ ..[G.827] अतिशयेन प्रकर्षेण ज्ञानानि अतिशयज्ञानानि, 'तृतीया' (पा० सू० २.१.३०) इति योगविभागात् समासः, तैरिति करणतृतीया॥३१६८॥ एतदेव स्पष्टीकुर्वन्नाह एकापवरकस्थस्य प्रत्यक्षं यत् प्रवर्त्तते। शक्तिस्तत्रैव तस्य स्यानैवापवरकान्तरे॥३१६९॥ ये चार्था दूरविच्छिन्ना. देशपर्वतसागरैः। - वर्षद्वीपान्तरैर्ये वा कस्तान् पश्येदिहैव सन्॥३१७०॥ वर्षम् लोकविशेषः । यथा भारतलोक: 'भारतवर्षम्' इत्युच्यते ॥३१६९-३१७० ॥ अन्यैरप्यत्रास्माकं स्वहस्तो दत्त इति दर्शयन्नाह नलर्तुपर्णयोश्चासावश्वाक्षहृदयज्ञयोः । संवाहे गच्छतोर्वाक्यमृतुपर्णेन भाषितम्॥३१७१॥ संवाह इति रथे। तथा हि किल श्रूयते-नलो नाम राजा बभूव।स किलाक्षहृदयानभिज्ञतया सकलमेव राज्यं द्यूतेन हारयमास। तस्य च राज्ञी दमयन्ती नाम बभूव। सोऽपहृतसकलराज्यस्तया देव्या केवलया सार्धमरण्यमुपजगाम। तत्रागतस्यापि तत्र दैववशात् तया राज्ञा सह वियोगोऽभूत् । सोऽतीव समुपजातप्रियाविरहशोकाश्रुदुर्दिनवदनश्चिन्ताजलधिमवगाहमानोऽतिशयसञ्जातशरीरक्रशिमा परिभ्रमन् इतस्ततः कथमपि संक्षेपाद् ऋतुपर्णस्य राज्ञोऽनुजीविवृत्तिमास्थायाविदितस्थितोऽभूत्। सा च तस्य राज्ञी कथं कथमपि पितृगृहमनुप्राप्ता बभूव। तस्याश्च पिता तत्स्वामिनस्तत्रागमनाय सर्वदेशेषु दमयन्त्याः स्वयंवरमुद्धोषयामास । श्रुतमृतुपर्णेन राज्ञा-यथा किल दयन्ती स्वयंवरेति । स श्रुत्वा नलेन सारथिना तत्र गन्तुमभिप्रतस्थे। ऋतुपर्ण-श्चाक्षहृदयज्ञः, नाश्वहृदयवेदी; नलस्त्वश्वहृदयज्ञः, नाक्षहृदयाभिज्ञः । परिज्ञातमृतुपर्णेन-यथाऽयमश्वहृदयज्ञ इति। स ज्ञात्वा तेनाभ्यधायि-'भोः! कथय मेऽश्वहृदयम्' इति। नलोऽप्यभिहितवान्-"कथयामि यदि नाम त्वमप्यक्षहृदयं कथयसि" इति। [G.828] तत इदमृतुपर्णेन कीर्त्तितम् . "सर्वः सर्वं न जानाति सर्वज्ञो नोपपद्यते। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्"॥३१७२॥ ___ ततो नलेन राज्ञाऽक्षहृदयमृतुपर्णतो विदित्वा पुनरपि तद्राज्यं जित्वा प्रत्यानीतमिति वार्ता (म० भा०, व० प० ७२.८) ॥ ३१७१-३१७२ ॥ .१-१. तृतीयेऽपि- पा०। Page #298 -------------------------------------------------------------------------- ________________ ७०२ किञ्च–सर्वज्ञेन सताऽवश्यमतीतानागतं वस्तु ज्ञातव्यम्, अन्यथा हि प्रत्युत्पन्नमात्रपरिज्ञाने प्रदेशज्ञः स्यात् न सर्वज्ञः, न चानागतादिपरिज्ञानं सम्भवतीति दर्शयन्नाह - अनागतेन दृष्टं च प्रत्यक्षस्य मनागपि । सामर्थ्यं नानुमानादिजन्म लिङ्गादिभिर्विना ॥ ३१७३ ॥ प्रत्यक्षस्य वस्तुसामर्थ्यबलेनोत्पत्तेरनागतस्य चावस्तुत्वान्न तत्र प्रत्यक्षव्यापारः । नाप्यनुमानस्य; लिङ्गाभावात् । न ह्यनागतवस्तुसम्बद्धं क्वचिद् विदितं लिङ्गमस्ति; अनागतस्याभावात् । आदिशब्देन दृष्टान्त परिग्रहः । अनागतग्रहणमुपलक्षणम्, अतीतस्यापि ग्रहणं द्रष्टव्यम् । यतस्तत्राप्यवस्तुतया न प्रत्यक्षव्यापारोऽस्ति । तस्मात् सिद्धा प्रमेयत्वादेर्हेतुगणस्य व्याप्तिः । अत एव पूर्वोक्तस्य 'अभावप्रमाणविषयीकृतविग्रहत्वात्' इत्येतस्य हेतोर्व्याप्तिरुक्ता भवति ॥ ३१७३ ॥ तदेवं हेतूनां व्याप्तिं प्रसाध्योपसंहरन्नाह' तत्त्वसंग्रहे तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥ ३१७४ ॥ स्यादेतत्[-न नित्येनैव वचनेन सर्वं पश्यति । तथा हि- कनककाश्यपमुनिप्रभृतिप्रणीताद् वाक्याच्छाक्यमुनिः पश्यति, ततोऽप्यन्य इति ? अत्राह - एतदक्षममाणो यः पौरुषेयागमान्तरात् । अतीन्द्रियार्थविज्ञानं बुद्धादेरपि मन्यते ॥ ३१७५ ॥ . तस्य तेनैव तुल्यत्वात् तद्वाक्यस्याप्रमाणता । पुरुषस्य च वक्तव्या पूर्वोक्तैरेव हेतुभिः ॥ ३१७६ ॥ एतत्=अनन्तरोक्तम्–“वचनेन तु नित्येन यः पश्यति स पश्यति' इति, असहमानो य एवं मन्यते बौद्धादिः–“न नित्येन वचनेन सर्वं पश्यति, किन्तु पुरुषान्तरकृतेन, तद्यथा कनककाश्यपादिप्रणीतेनागमेन शाक्यमुनिः" इति, तस्यैवंवादिनस्तद्वाक्यस्याप्रमाणता [G.829] वक्तव्या । तस्य पुरुषान्तरस्य वाक्यं तद्वाक्यम् तेनैव दृष्टाभिमतपुरुषवाक्येन तुल्यत्वात् कारणात्। पुरुषस्य चागमकर्तुरप्रमाणता वक्तव्येति पुरुषकृतेन सम्बन्धः । कथम् ? पूर्वोक्तैर्ज्ञेयप्रेमयत्वादिभिर्हेतुभिः ॥ ३१७५-३१७६ ॥ १. प्रशाव्योपo - पा० । ३. ०युक्तपरम्परा०- पा०, गा० । ननु चानादिर्बुद्धपम्परा, तत्प्रणीतोऽपि सिद्धान्तोऽनादिरेव, ततश्च वेदाभियुक्तपुरुषपरम्परावद्, वेदवच्चानयोरप्यनादित्वाददोषत्वमेव ? इत्यत्राहकर्तृकृत्रिमवाक्यानामुच्यते या त्वनादिता । अप्रमाणद्वयाधारा न सा प्रामाण्यसाधनी ॥ ३१७७ ॥ एतदेव दर्शयन्नाह— न शौद्धोदनिवाक्यानां पारतन्त्र्यात् प्रमाणता । अपश्यतः स्वयं धर्मं तथा शौद्धोदनेरपि ॥ ३१७८ ।। २. पा०, गा०, पुस्तकयोर्नास्ति । Page #299 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७०३ यथा शौद्धोदनेः, तद्वाक्यस्य चाप्रामाण्यम्; तथा अन्येषां कनककाश्यपादीनां तद्वचसां चेति ॥३१७८ ॥ ईदृशां पुद्गलानां च कल्प्यमानाप्यनादिता। अप्रामाण्यपदस्थत्वान्न तस्मादतिरिच्यते॥३१७९॥ ततश्चेदृशां पुद्गलानां तद्वाक्यानां चानादिता कल्पितापि सती न' तस्मादप्रामाण्यादतिरिच्यते-दूरीभवति; अप्रामाण्यपद एव स्थितत्वात् ॥ ३१७९ ॥ अतोऽनादित्वसामान्यं बुद्धानमभिधीयते। मीमांसकायमानैस्तैर्यद् वेदाध्यायिनामिव॥३१८०॥ तदज्ञानविशेषत्वान्न तेयां याति तुल्यताम्। ___ प्रमाणत्वाप्रमाणत्वे स्यातामेवं ह्यनादिनी॥३१८१॥ तत्र यदि नामानादित्वमात्रेण बुद्धादेर्वेदाध्यायिभिः सह साम्यमुपवर्णितम्, तथापि नानादित्वात् प्रामाण्यं सिध्यति; प्रामाण्याप्रामाण्ययोरनादित्वाविरोधात्। केवलं वेदाध्यायिनां बुद्धादीनां च प्रमाणत्वाप्रमाणत्वे यथाक्रममनादिनी स्याताम् । न तु द्वयोरनादित्वात् प्रमाणत्वमेव वा, अप्रमाणत्वमेव वा सिध्यतीति समुदायार्थः ॥ ३१८०-३१८१॥ एतदेव दृष्टान्तेन स्पष्टीकुर्वनाह ये प्रमाणतदाभासगुणदोषा ह्यनादयः। न तेऽनादित्वमात्रेण सर्वे गच्छन्ति तुल्यताम्॥३१८२॥ सुवर्ण व्यवहाराङ्गमनाद्यन्तं यथास्थितम्। .. मायासुवर्णमप्येवमिति किं तेन तत्समम् !॥३१८३॥ [G.830] प्रमाणतदाभासयोर्गुणदोषा इति विग्रहः ॥ ३१८२-३१८३ ॥ इदानीमभावप्रमाणविषयीकृतविग्रहस्यासिद्धतापरिहारेण सर्वज्ञस्याभावं प्रसाधयन् वेदस्य ततो विशेषमाह__.. सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता। तुल्ये जल्पन्ति ये तेभ्यो विशेषः कथ्यतेऽधुना॥३१८४॥ तुल्ये जल्पन्तीति । सम्यक् प्रतिपत्तिहेतुत्वेन द्वयोरपि साम्यात्-नित्यवेदद्वारेण चातीन्द्रियार्थप्रतीतिः, सर्वज्ञवचनद्वारेण चेति न कश्चिद् विशेष इति य एवं जल्पन्ति,तेभ्य एवंवादिभ्यो वेदस्य विशेषः कथ्यते ॥ ३१८४॥ तथा हि-सर्वदर्शी प्रत्यक्षानुमानशाब्दोपमानार्थापत्तीनां मध्ये नैकेनापि प्रमाणेन सिद्धः, . तत् कथमभावप्रमाणग्रासीकृतमूर्तेरसतस्तस्य प्रमाणभूतेनागोपालाङ्गनादिप्रतीतेन वेदेन साम्यं भविष्यतीति मन्यमानः सर्वज्ञ इत्यादिना प्रत्यक्षादिप्रमाणपञ्चकप्रसिद्धतामस्य निराकरोति . सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत्॥३१८५॥ (१) न तावत् प्रत्यक्षेणास्मदादिभिरर्वाग्दर्शनैः सर्वज्ञो दृश्यते, तथा हि-अर्वाग्दर्शिनः १. पा० पुस्तके नास्ति। २. विग्रहत्वास्याः -गा। ३३.भाव पसाधयन-पा। Page #300 -------------------------------------------------------------------------- ________________ ७०४ तत्त्वसंग्रहे प्रत्यक्षं त्रिविधम्-इन्द्रियज्ञानम्, मानसम्, सर्वचित्तचैत्तानामात्मसंवेदनं चेति। तदेतत् त्रिविधमपि न सर्वज्ञमवगमयितुमलम्; अतद्विषयत्वात् । इन्द्रियज्ञानं हि रूपादिविषयपञ्चकनियतम्, अतो न तेन परसन्तानसमवायिनो बुद्धिधर्मा विषयीक्रियन्ते । नापि मानसेन; तस्य इन्द्रियज्ञानपरिगृहीतविषयानन्तरविषयग्राहित्वेनेन्द्रियज्ञानवत् प्रतिनियतरूपादिविषयत्वात्। नापि स्वसंवेदनेन; तस्य स्वसन्तानवर्त्तिवर्त्तमानचित्तचैत्तविषयत्वाद्, अतो न तेन परसन्तानवर्त्तिनः स्वसन्तानिकाश्चानागताश्चेतोधर्माः शक्यन्ते वेदयितुम्। योगिज्ञानस्यैव च साध्यत्वान्न तेन ग्रहणाग्रहणचिन्ताऽवतरति। (२) नाप्यनुमानेन, तद्धि त्रिविधलिङ्गसमाश्रयमिष्यते सौगतैः। तत्र [G.831] विधिसाधनस्यात्राधिकारान्नानुपलब्धिस्तावदिहाधिक्रियते, नापि कार्यम्; प्रत्यक्षानुपलम्भसाधनत्वात् कार्यकारणभावस्य विप्रकर्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावासिद्धेः। स्वभावोऽपि हेतुर्न सर्वदर्शिनः सत्तां साधयति; तदप्रत्यक्षत्वे स्वभावस्य तदव्यतिकिणो ग्रहीतुमशक्यत्वात्। तस्माद् दृष्टः प्रसिद्धो लिङ्गभूत एकदेश:=पक्षधर्म;, स न सम्भवति, निरूप्यमाणो यः सर्वज्ञमनुमापयेत्। ____किञ्च- सर्वज्ञसत्तासाधने सर्वो हेतुस्त्रयीं दोषजातिं नातिवर्त्तते- असिद्धिम्, विरुद्धत्वम्, अनैकान्तिकत्वं च। तथा हि-हेतुरुच्यमानो भावधर्मो वाऽभिधीयेत, अभावधर्मो वा, यद्वोभयधर्म:-इति पक्षत्रयम्। तत्र सर्वज्ञे धर्मिणि न भावधर्मः प्रतिवादिप्रसिद्धः सम्भवति; तस्यैव धर्मिणः साध्यत्वेनासिद्धत्वात्, सिद्धौ वा अविवादप्रसङ्गात्। यो हि भावधर्म तत्रेच्छति स कथं वादी तं भावं नेच्छेत्; निराश्रयस्य धर्ममात्रस्य ग्रहीतुमशक्यत्वात् । नाप्यभावधर्मो हेतुः सर्वज्ञसिद्धये युक्तः; तस्य भावविपरीतसाधकत्वेन विरुद्धत्वात्। नाप्युभयधर्म; तस्यानैकान्तिकत्वात्। कथं हि नाम भावाभावधर्मो भावधर्मसिद्धावभावाख्यविपक्षवृत्तिव्यवच्छेदलभ्यं भावादव्यभिचारित्वलक्षणं हेतुत्वमनुभवेत्। तस्मात् त्रिप्रकारोऽप्येकदेशो लिङ्गभूतो नास्त्यनुमापक इति नानुमानतः सर्वज्ञस्य सिद्धिः ॥ ३१८५ ॥ (३) शब्दादपि न सर्वज्ञावसायोऽस्तीति दर्शयति न चागमविधिः कश्चिनित्यसर्वज्ञबोधकः। कत्रिमेण च सत्येन स कथं प्रतिपाद्यते॥३१८६॥ शब्दादसन्निकृष्टेऽर्थे यज्जायते ज्ञानं तच्छाब्दम्, तच्च द्विविधम्-नित्यशब्दजनितम्, पौरुषेयध्वनिहेतुकं च । तत्र तथाविधस्य सर्वज्ञप्रतिपादकस्यागमस्य नित्यस्याभावान्न तावदाद्यं सम्भवति । यच्चोपनिषदादौ पठ्यते-"यः सत्यवाक् सत्यसङ्कल्पः सत्यकामः सोऽन्वेष्टव्यः, विजिज्ञासितव्यः'' ( ) इत्येवमादि, सोऽप्यर्थवादो द्रष्टव्यः । यच्च पौरुषेयं वचनमुच्यते"स भगवाँस्तथागतोऽर्हन् सम्यक्सम्बुद्धः'' (दी० नि० १.२.१) इत्ति, तस्याप्रमाणत्वात् कथं तेनासत्येन स प्रत्याय्येत ॥ ३१८६ ॥ स्यादेतत्-न यत:कुतश्चिद् वचनात् सर्वज्ञोऽस्माभिः प्रतीयते। किं तर्हि ? तेनैव १. प्रत्यक्षोपलम्भ०-- गा०। २. साध्यत्वेन सिद्धo- गा०। ३. वादं– पा०, गा० । ४, भावाद् व्यभि०-- पा०, भावाव्यभि०- गा० । ५. बोधनः-पाठा०। Page #301 -------------------------------------------------------------------------- ________________ ७०५ अतीन्द्रियार्थदर्शिपरीक्षा भगवतोक्तेन-"सर्वज्ञोऽहं सर्वदर्शी, नास्ति तथागतस्य किञ्चिदज्ञातम्' ( ) इत्यादि, अतस्तद्वचनादेव प्रतीयते? इत्याह अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते। प्रकल्प्येत कथं सिद्धिरन्योऽन्याश्रययोस्तयोः ॥३१८७॥ [G.832] एवं सतीतरेतराश्रयादोषः प्राप्नोति ।। ३१८७॥ कथम्? इत्याह सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं सिध्येत् सिद्धान्मूलान्तराद् ऋते ॥ ३१८८॥ तथा हि-न तावत् तद्वचनस्य प्रामाण्यं निश्चीयते यावत् 'सर्वज्ञोक्तमेतत्' इत्येवं नावगम्येत, तस्य च सर्वज्ञस्यावगतिस्तत एव वचनादिति व्यक्तमितरेतराश्रयत्वम्। सिद्धान्मूला न्तरादृत इति। निश्चितात् कारणान्तराद् विनेत्यर्थः ॥ ३१८८॥ __ अथापि स्यात्-श्रावकाच्छारिपुत्रादेर्वचनात् सर्वज्ञोऽवसीयते, यतस्तेनोक्तम्"सर्वज्ञोऽयं शाक्यकुलनन्दनः" इति? अत्राह असर्वज्ञप्रणीतात् तु वचनान्मूलवर्जितात्। सर्वज्ञमवगच्छन्तः स्ववाक्यात् किं न जानते ॥३१८९॥ न ह्यनासादितप्रमाणभावस्यान्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति, येन बौद्धाः स्ववचनादेव सर्वज्ञं न प्रतिपद्यन्ते, अन्यवचनात् प्रतियन्तीति न किञ्चित् कारणमुत्पश्यामोऽन्यत्र जाड्यात् ॥ ३१८९॥ अथ मतम्-अपरिमितास्तथागता अभूवन्, भविष्यन्ति च; ततश्चैकस्य तदन्यवचनात् सर्वज्ञताऽवसीयते, अंन्यस्याप्यन्यवचनात्? इत्यत्राह सर्वज्ञा बहवः कल्प्याश्चैकसर्वज्ञसिद्धये। य एवैकोऽप्यसर्वज्ञः स सर्वज्ञं न बुद्ध्यते॥३१९०॥ एकसर्वज्ञसिद्धये सर्वज्ञपरम्परामनुसरत: सकलपुरुषायुषसंक्षयेऽपि नार्वाग्दर्शनस्य सर्वज्ञनिश्चोत्पत्तिसम्भव इति. सर्वज्ञाः कल्प्या प्रसज्येरन् ॥ ३१९० ॥ अपि च-आस्तां तावदिदं यदिदानीन्तनाः सर्वज्ञमसन्निहितं बोद्धुमसमर्था' इति, अपि तु तत्कालसन्निहिता अपि तं ज्ञातुं न शक्नुवन्त्येवासर्वविद इत्येतद् दर्शयन्नाह सर्वज्ञोऽयमिति ह्येवं तत्कालैरपि बोद्धृभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्ज्ञातुं न शक्यते॥३१९१॥ सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्रति। तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत्॥३१९२॥ [G.833] तस्य सर्वज्ञस्य ज्ञानं तज्ज्ञानम्, तदेव ज्ञेयम्=परिच्छेद्यं यस्य विज्ञानस्य तत् तथा। तच्च तद्विज्ञानं चेति तथोक्तम्, तेन शून्या:-रहिताः । अथ वा-तज्ज्ञानस्य यद्विषयं १. छावकच्छारि०-गा। २. जायते-जै०, पा०। ३. मसर्था-पा०। ३-३. सर्वज्ञज्ञानं-पा०। Page #302 -------------------------------------------------------------------------- ________________ ७०६ तत्त्वसंग्रहे तस्य ज्ञानं तेन शून्याः असर्वज्ञा इत्यर्थः । न हि शरीरमात्रदर्शनात् सर्वज्ञ इत्येवमवसातुम् पार्यते; विशिष्टज्ञानसम्बन्धग्रहणानन्तरीयकत्वादस्यावसायस्य । तच्च विशिष्टंज्ञानं सकलपदार्थविषयं साधकम्। सकलपदार्थविषयता तस्य तद्ग्राह्यविषयग्रहणमन्तरेणवासातुं न शक्यते। न हि दण्डिप्रत्ययो दण्डग्रहणमन्तरेण भवति। प्रयोगः-यस्य यद्ग्रहणोपाधिरवग्रहः, तस्य तदुपाधिग्रहणाभावे ग्रहणं न भवति, तद्यथा दण्डग्रहणोपाधिदण्डिग्रहणं न दण्डिरूपाग्रहे भवति। नास्ति च सर्वज्ञज्ञानग्रहणस्य ज्ञेयग्रहणोपाधिज्ञेयरूपोपाधिग्रहणमर्वाग्दर्शिनामिति व्यापकानुपलब्धिः; उपाधिग्रहणेनोपाधिमद्ग्रहणस्य व्याप्तत्वात् । तस्य चेहाभावः । ततश्च तदानीं सन्निहितेनाप्यसर्वविदा येनैव सर्वज्ञो नावधार्यते, तं प्रति सर्वज्ञवाक्यानामपि सतामनिश्चितत्वादप्रामाण्यमेव; मूलस्य प्रामाण्यनिश्चयकारणस्य सर्वज्ञज्ञाननिश्चयस्याभावात्। अन्यवाक्यवदिति । रथ्यापुरुषवाक्यस्येव ॥ ३१९१-३१९२ ।। __अथ मतम्-अशेषशिष्यजनधर्मस्यानेकविधचित्तचरितादिपरिज्ञानाद् देशनादिप्रातिहार्येण विनेयजनमनांस्यावर्जयन्नसावात्मनः सर्वज्ञतामयत्नेन तेभ्यः प्रतिपादयति ? इत्यत्राह सर्वशिष्यैरपि ज्ञातानर्थान् संवादयन्नपि। न सर्वज्ञो भवेदन्यलोकज्ञातार्थवर्जनात्॥३१९३॥ न च सर्वनरज्ञानज्ञेयसंवादसम्भवः। कालत्रयत्रिलोकस्थैनरैर्न च समागमः॥३१९४॥ यदि नाम तत्कालसन्निहितकियन्मात्रजनपरिज्ञातानर्थान् परिज्ञातवान्, तथापि न सर्वज्ञो भवति; तत्कालासन्निहितान्यलोकपरिज्ञातस्यार्थस्यापरिज्ञानात्। न ह्येकदेशपरिज्ञानेन सकलज्ञो भवति; अतिप्रसङ्गात् । नापि तत्कालासन्निहिताशेषजनपरिज्ञातार्थसंवादः सम्भवति दूरस्थानामनर्थिनां च संवादाभावात् । स्यादेतत्-यदा सर्व एव, जनास्तथागतं युगपदुपेत्य यद्यत् प्रश्नयन्ति तदा स भगवाँस्तत्तदैव व्याकरोतीत्यतोऽस्त्येव [C.४34] सर्वनरज्ञातज्ञेयसंवाद इत्यत्राह-कालत्रयत्रिलोकस्थैरिति। न ह्यतीतानागतवर्तमानकालवर्त्तिनां नृणां समागमः क्वचिदपि सम्भवी, नापि स्वर्गपातालमात्मकलोकत्रयस्थानाम् । यद्वा-लोकत्रयं कामरूपारूप्यधातुत्रयात्मकं बोद्धव्यम् ॥ ३१९३-३१९४॥ स्यादेतत्-यदि समस्तलोकपरिज्ञातार्थपरिज्ञानसामर्थ्यं तस्य न स्यात्, तदा कियन्मात्रपरिज्ञातार्थसंवादोऽपि कथं स्यात्, भवति च; तेन मन्यामहे-अस्त्येवास्य सकलपदार्थपरिज्ञानसामर्थ्यमिति? अत्राह किञ्चिज्ज्ञोऽपि हि शक्नोति स्तोकान् भ्रमयितुं नरान्। सर्वज्ञं येन गृह्णीयुस्ते भक्तिभ्रान्तचेतसः॥ ३१९५॥ भुक्तचिन्तितमुष्टिस्थद्रव्यसंवादनक्षमाः । केचित् कुहकविज्ञानैर्धर्मादिज्ञानवर्जिताः ॥ ३१९६॥ ११. पा. गा० पुस्तकयोनास्ति। २. दण्डग्रहणं-पा०। ३. दण्डरूपोपाध्यग्रहे- गा० । ४. तदन्यवाक्य:-जै०। ५ . नरज्ञातः- पा० गा०। ६-६. यन्नाम-पा०, गा० । ७.०स्तदैव-पाल, गाल। ८. रूपारूप०- पाल, गा०/ Page #303 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा केचिदज्ञकम् । प्रतिभान्ति ते ॥ ३१९७॥ तथा मायेन्द्रजालादिकुशलाः भ्रामयन्ति जनं येन सर्वज्ञाः न हि किञ्चिन्मात्रातीन्द्रियपदार्थपरिज्ञानमात्रेण धर्माधर्मादिपरिज्ञानं तस्य सिध्यति ; कुहकज्ञानिभिर्मायेन्द्रजालादिकुशलै श्चानेकान्तात् । तथा हि- मन्त्रौषधादिप्रयोगेण यथाभुक्तम्=अन्नव्यञ्जनादि, यथाचिन्तितं च मनसा वस्तु, मुष्टिस्थं च द्रव्यं संवादयन्त्येव; न चैतावता धर्मादिविदो भवन्ति । तथा केचिदिन्द्रजालकुशला विचित्रोद्यानविमानाप्सरोगणदेवपुत्रादिकमाकाशे दर्शयन्तीत्यनेकान्तः ॥ ३१९५ -३१९७॥ ननु चेतिहासपुराणेषु ब्रह्मादिः सर्वज्ञः कीर्त्तितः, तथा हि- " ब्रह्मणो ज्ञानमप्रतिघं वैराग्यं च" इति तत्र पठ्यते, तत् कथमागमात् सर्वज्ञो न सिद्ध: ? इत्यत्राह - इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित् । ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम् ॥ ३१९८ ॥ गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवत् । यद्वा - प्रकृतधर्मादिज्ञानात् प्रतिघतोच्यते ॥ ३१९९॥ धर्मार्थकाममोक्षेषु प्रकृतेषु चतुर्ष्वपि । ज्ञानमप्रतिघं तस्य न तत् सर्वार्थगोचरम् ॥ ३२०० ॥ [G.835] यथा मन्त्रेष्वर्थवादनिर्देशो भवति, तथेतिहासादिष्वपि ब्रह्मादेः सर्वज्ञत्वमर्थवादाद् बोद्धव्यम्। अन्यार्थो हि शब्दोऽन्यमर्थं वदतीति कृत्वाऽर्थवाद उच्यते । अथ वा- - प्रकृतेषु धर्मार्थकाममोक्षेषु ज्ञानस्याप्रतिघत्वादस्य ब्रह्मादेज्ञानार्थप्रतिघता निर्दिष्टा, न तु सर्वार्थेष्वप्रतिघातात् ॥ ३१९८-३२०० ॥ ननु च यदि तस्य धर्मादेरन्यत्र वस्तुविज्ञानं प्रतिहन्येत, तत् कथमप्रतिघमित्युच्येत ? इत्यत आह- • न ह्यप्रतिघतामात्रात् सर्वगोचरतोच्यते । · 8.07401 ३. ० प्रति..... तोच्यते- पा० । ५. फलदज्ञानं - पा०, गा० । स्वार्थेष्वप्यप्रतीघाताद्भवत्यप्रतिघं हि तत् ॥ ३२०१॥ यद्येवम्, यदि स्वार्थप्रतिघातादप्रतिघमुच्यते, तदा सर्वेषामेव पुंसां ज्ञानं स्वार्थाप्रतिघातीति तत् को विशेषो ब्रह्मादेर्येन तस्यैवाप्रतिघं ज्ञानमुच्यते, नान्येषाम् ? इत्यत्राह - एतच्च फलवज्ज्ञानं यावद् धर्मादिगोचरम् । न तु वृक्षादिभिर्ज्ञातैः सर्वैः किञ्चित् प्रयोजनम् ॥ ३२०२ ॥ यावदौपयिकज्ञानं न चैतत् प्रतिहन्यते । तेनाप्रतिघविज्ञानव्यपदेशो ऽस्य लभ्यते ॥ ३२०३॥ एतदाचष्टे - पुरुषार्थोपयोगिषु धर्मादिषु तस्यैव ब्रह्मणो ज्ञानमप्रतिघं प्रवर्त्तते, नान्येषामित्येतद्विशेषख्यापनाय ब्रह्मादेरेव स्वार्थाप्रतिघत्वादप्रतिघाति ज्ञानमुक्तम्, नान्येषाम् । औपयिक ७०७ २. ० वेदवत् — पाठा० । ४. इत्यत्र - पा०, गा० । ६. धर्मा..... गोचरम् - पा० । Page #304 -------------------------------------------------------------------------- ________________ ७०८ तत्त्वसंग्रहे ज्ञानमिति । औपयिके-पुरुषार्थोपयोगिनि धर्मादौ ज्ञानमौपयिकज्ञानम्। यावदिति चानवशेषम् । औपयिकज्ञानविशेषणं चैतत् ॥ ३२०२-३२०३ ॥ यद्वेति पक्षान्तरमाह यद्वाऽऽत्मन्येव तज्ज्ञानं ध्यानाभ्यासप्रवर्तितम्। तस्यैवाप्रतिघातेन ज्ञानाप्रतिघतोच्यते॥ ३२०४॥ आत्मर्नीति पुरुषे। तस्यैवेति आत्मविषयस्य ज्ञानस्य ॥ ३२०४॥ ननु चेश्वरस्य ज्ञानादयो दशाव्यया गुणाः पठ्यन्ते, तत् कथमसावव्ययज्ञानयोगात् सर्वज्ञो न भवति? इत्याह ज्ञानं वैराग्यमैश्वर्यमिति योऽपि दशाव्ययः। . __ शङ्करः श्रूयते सोऽपि ज्ञानवानात्मवित्तया॥३२०५॥ [G.836] ज्ञानम् तत्त्वावबोधः, वैराग्यम्=विषयवैमुख्यम्, ऐश्वर्यमष्टविधम् अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वम्, वशित्वम्, यत्रकामावसायितां च-इत्येते दश ज्ञानादयोऽव्यया अनुयायिनो यस्यासौ दशाव्ययः । तत्राणिमा यदणुशरीरो भूत्वा सुखं लोकं सञ्चरति सर्वभूतैरदृश्यः । लघिमा यो लघुत्वाद् वायुवद् विचरति । महिमा यत् पूजितः सर्वलोकेषु वन्दितोऽर्चितश्च महद्भयोऽपि महत्तमो भवति। प्राप्तिः यद्यन्मनसा चिन्तयति तत्तत् प्राप्नोति। प्राकाम्यम् यत् प्रचुरकामो भवति, विषयान् भोक्तुं शक्नोतीत्यर्थः । ईशित्वम् यत् त्रैलोक्यस्य प्रभुर्भवंति । वशित्वम् यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भवति। यत्रकामावसायिता=यत् ब्राह्मप्राजापत्यदैवगान्धर्वयाक्ष्यराक्षस्यपैत्रपैशाचेषु मनुष्येषु तैर्यग्योन्येषु च स्थानान्तरेषु यत्र यत्र कामयते तत्र तत्रावसति। आत्मवित्तति आत्मवेदितया। स ज्ञानवान्, न तु निरवशेषपदार्थपरिज्ञानवत्तयेत्यर्थः ॥ ३२०५ ॥ कस्मात् पुनरेकदेशपरिज्ञानेऽपि स एव शङ्करो ज्ञानवानुच्यते, नान्यः? इत्याह एतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम्। अशुद्धे तन्निमित्ते च यत् तदज्ञानमुच्यते॥३२०६॥ विशुद्धश्चासावात्मा चेति तथोक्तः, तस्य दर्शनमिति समासः । तन्निमित्त इति । तस्य शुद्धात्मदर्शनस्य निमित्तं तन्निमित्तम्, किं तत् ? आत्मैव। तस्मिन् शुद्ध तन्निमित्ते आत्मनि सति यदात्मदर्शनमविशुद्धं प्रवर्त्तते तदज्ञानमुच्यते; कुत्सितत्वात् ।। ३२०६ ॥ ननु यदि ध्यानाभ्यासाद् ब्रह्मादेविशुद्धज्ञानसम्भवोऽभ्युपगम्यते, तदा कः प्रद्वेषो बुद्धादिषु, येन तेषामपि ज्ञानमप्रतिघं विशुद्धं च नेष्यते?- इत्याशङ्कय पक्षान्तरोपदर्शनेन ब्रह्मादीनां विशेषं दर्शयन्नाह अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः । सर्वज्ञानमयाद् वेदात् सर्वज्ञा मानुषस्य किम्॥३२०७॥ क्व च बुद्धादयो माः क्व च देवोत्तमत्रयम्। नावशेषम्- पा.. निरविशेषम्-गा। गम्योन्मेष-- जे..। २. तस्येन्द्रश्च-पा०गा। ४. शुद्धश्वा०-०। । Page #305 -------------------------------------------------------------------------- ________________ ७०९ अतीन्द्रियार्थदर्शिपरीक्षा येन तत्स्पर्धया तेऽपि सर्वज्ञा इति मोहदृक् ॥३२०८॥ सात्मीभूतवेदत्वाद् वेददेहा उच्यन्ते। सर्वपदार्थज्ञानकारणत्वात् सर्वज्ञानमयो वेदः। [G.837) एतदुक्तं भवति-न हिं ब्रह्मादीनां स्वातन्त्र्येण धर्मादिषु ज्ञानमप्रतिघं प्रवर्त्तते, किं तर्हि ? वेदद्वारेण । न चैवं बुद्धादीनां भवद्भिरिष्यते; तेषां स्वायत्तज्ञानत्वात् । किञ्च–ब्रह्मादीनां ध्यानाभ्यासाद् विशुद्धज्ञानसम्भवो युज्यत एव; तेषां देवत्वेन सर्वजनोत्कृष्टत्वात्, वेदे पठितत्वाच्च। मनुष्यस्य तु न कदाचिदीदृशं सामर्थ्य सम्भाव्यम्; तस्य तद्विपरीतत्वात् । तस्मान् मनुष्या अपि सर्वज्ञा इति मोहदृक् मोहदर्शनमेतद् भवताम् . ॥ ३२०७-३२०८॥ स्यादेतद्-यदि ब्रह्मादयो वेदे पठ्यन्ते, तदा कथमनित्याभिधेयसम्बन्धात् वेदस्याप्यनित्यत्वं न प्रसज्येत; अथ वेदानां नित्यत्वमिष्यते, तदा ब्रह्मादीनां नित्यवेदाभिधेयत्वं विरुध्यते; तेषामनित्यत्वात्; अथ तदविरुद्धम्, तदा बुद्धादीनामपि तदभिधेयत्वाविरोधः? इत्येतदाशङ्कयाह नित्येऽपि चागमे वेदे ब्रह्मादित्रयकीर्तनम्। तन्नित्यत्वाच्च वेदानां नित्यत्वं न विहन्यते॥३२०९॥ ते हीत्यादिना एतदेव स्पष्टीकरोति ते हि नित्यैर्गुणैर्नित्यं कर्मभिश्च समन्विताः। नित्यवेदाभिधायित्वसम्भवान्न विरोधिनः ॥३२१०॥ अनित्यस्य तु बुद्धादेन नित्यागमगम्यता। नित्यत्वे चागमस्येष्टे यथा सर्वज्ञकल्पना॥३२११॥ __न नित्यागमगम्यतेति। शब्दार्थसम्बन्धस्यानित्यत्वप्रसङ्गात्, नित्यस्य चागमस्य परैरभ्युपगमात्, अभ्युपगमे वा सर्वज्ञकल्पनाया वैयर्थ्यप्रसङ्गात् ।। ३२०९-३२११ ।। एतदेव दर्शयति . .सर्वज्ञज्ञापनात् तस्य वरं धर्मावबोधनम्। . वेदबोधितसर्वज्ञज्ञानाद् धर्मात् तिरोहितात्॥३२१२॥ अतिरोहितधर्मादिज्ञानमेव विशेष्यते। ..' एवमागमगम्यत्वं न सर्वज्ञस्य लभ्यते॥३११३॥ नित्यस्यागमस्य सर्वज्ञापनात् सकाशाद् वरं धर्मावबोधनमेवेष्टम्। कथं तद् वरम्? इत्याह-वेदबोधितेत्यादि। [G.838] वेदाश्रयेण हि धर्मज्ञानं भवदतिरोहितं भवति; आरे लोकस्थितेर-विशेषेण सर्वेषामेव सम्भवात्। तिरोहितस्तु वेदबोधितसर्वज्ञज्ञातो धर्मः; तस्य निर्वाणं गतस्याप्रकटत्वात् । अनिर्वाणावस्थायामप्यनिच्छया तदुपदेशाभावात् । उपदेशेऽपि सर्वत्र सर्वदा सर्वेषां श्रवणाभावात् ।। ३२१२-३२१३ ।। (४) नाप्युपमानप्रमाणसमधिगम्यः सर्वज्ञ इति दर्शयति सर्वज्ञसदृशः कश्चिद् यदि दृश्यते सम्प्रति। १. स्वयं तु ज्ञानत्वात्-पा०। २. अन्यथा-पा०। ३-३. निर्वाणे गतस्या०- जै०; निर्वाणं तस्या०-पा०। . Page #306 -------------------------------------------------------------------------- ________________ ७१० तत्त्वसंग्रहे तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥३२१४॥ उपमानं हि सादृश्यतदुपाधिविषयत्वात् सदृशपदार्थग्रहणानन्तरीयकमसनिकृष्टार्थगोचरम्, यथा-गवयग्रहणद्वारेण गोः स्मरणम्, न च सर्वज्ञसदृशः कश्चित् प्रतीतः सम्भवतीत्यतः सदृशपदार्थग्रहणाभावान्न प्रवर्त्तते । प्रयोगः-यस्य सदृशग्रहणं नास्ति, न स उपमानगम्यः, यथा वन्ध्यासुतः। नास्ति च सदृशग्रहणं सर्वज्ञस्यति व्यापकानुपलब्धिः ॥ ३२१४ ॥ किञ्च-उपमानान्न केवलं सर्वज्ञाधिगमोऽसम्भवी, अपि तु सर्वेषामेव पुंसामुपमानादसर्वज्ञत्वमेव युक्तं प्रत्येतुमित्यादर्शयति नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान्। सादृश्यस्योपमानेन शेषासर्वज्ञनिश्चयः॥३२१५ ॥ (५) न चाप्यर्थापत्त्या सर्वज्ञः सिध्यतीत्येतत् प्रतिपिपादयिषुः परमतं तावदाशङ्कते उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सर्वज्ञो यदि नो भवेत्॥३२१६॥ प्रत्यक्षादौ निषिद्धेऽपि सर्वज्ञप्रतिपादके। अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते॥३२१७॥ योऽयं बुद्धादेर्धर्माद्युपदेशः, सोऽन्यथा नोपपद्यते, यदि धर्मादयंस्तेन साक्षान्न विदिता भवेयुः । तस्माद् यद्यपि प्रत्यक्षादि सर्वज्ञप्रतिपादकं निषिद्धम्, तथाप्यर्थापत्त्या सर्वदर्शी पुमान् सिद्ध:-इत्येवं यः प्रतिपद्यते, सोऽयुक्तं प्रतिपद्यते; वक्ष्यमाणान्यायादिति भावः ॥ ३२१६३२१७॥ यद्वा-अनुमानमेवेदम्, नार्थापत्तिः; त्रैरूप्यसम्भवादिति दर्शयति यद्वा-सामान्यतो दृष्टं प्रवृत्तमिह साधनम्। सर्वज्ञस्योच्यतेऽन्यत्र ज्ञानपूर्वत्वदर्शनात्॥३२१८॥ यः कश्चिदुपदेशो हि स सर्वो ज्ञानपूर्वकः। यथाऽभयादिशक्तीनामुपदेशस्तथाविधः ॥३२१९॥ धर्माधर्मोपदेशोऽयमुपदेशश्च तत्कृतः। तदीयज्ञानपूर्वत्वं तस्मादस्यानुमीयते॥ ३२२०॥ [G.839) सामान्यतो दृष्टमित्यनेन विशेषतो दृष्टस्यासम्भवमाह । ययोरेव हि लिङ्गलिङ्गिनो: प्रत्यक्षेण सम्बन्धो दृष्टः, स एव लिङ्गी तेनैव लिङ्गेन कालान्तरे संशयव्यवच्छेदाय यदानुमीयते, तदा विशेषतो दृष्टमनुमानमुच्यते। न च सर्वज्ञेन सह धर्माधुपदेशस्य क्वचित् सम्बन्धो गृहीत इत्यतः सामान्यतो दृष्टमेवैतत्। तथा हि-सामान्येनोपदेशस्यान्यत्र स्वसन्ताने ज्ञानपूर्वकत्वं दृष्टम, अतो यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्याऽऽदित्यस्य देशान्तरप्राप्त्या गतिरनुमीयते, एवं बुद्धादेरपि भगवतो धर्माधुपदेशात् तज्ज्ञानमनुमास्यते। प्रयोगः-यः कश्चिदुपदेशः स वक्तज्ञानपूर्वकः, यथा हरीतक्यादिशक्त्युपदेशः । उपदेशश्चायं बुद्धादीनां धर्माद्युपदेश इति स्वभावहेतुः ।। ३२१८-३२२० ॥ अत्रोत्तरमाह Page #307 -------------------------------------------------------------------------- ________________ ७११ अतीन्द्रियार्थदर्शिपरीक्षा अन्यथाप्युपपन्नत्वान्नार्थापत्तिरियं क्षमा। अत एवानुमाप्येषा न साध्वी व्यवतिष्ठते॥३२२१॥ उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते। अन्यथापि हि व्यामोहादिनोपदेशस्य सम्भवादुभयोरप्यनुमानार्थापत्त्योरनैकान्तिकत्वम्। कथमन्यथापि सम्भवति? इत्याह स्वप्नादिदृष्टव्यामोहात् वेदाद्वावितथश्रुतात्॥३२२२॥ यथोक्तं शाबरे भाष्ये- 'उपदेशो हि व्यामोहादपि भवति, असति व्यामोहे वेदादपि भवति" (मी०द०, शा०भा० १.१.२) इति। तत्र व्यामोहाद् भवन् दृष्टो यथा स्वप्नोपलब्धस्यार्थस्य, वेदाद् दृष्टो यथा मन्वादीनाम्॥३२२१-३२२२॥ ये तु सुगतादयो वेदानभिज्ञाः, तेषां व्यामोहात् परवञ्चनार्थं वोपदेशः सम्भाव्यत इत्येतत् प्रतिपादयति ये हि तावदवेदज्ञास्तेषां वेदादसम्भवः। उपदेशकृतो यस्तैव्या॑मोहादेव केवलात्॥३२२३॥ शिष्यव्यामोहनार्थं वा व्यामोहाद् वाऽतदाश्रयात्। लोके दुष्टोपदेष्टुणामुपदेशः प्रवर्त्तते॥३२२४॥ [G.840] अतदाश्रयादिति अवेदाश्रयात् ॥ ३२२३-३२२४॥ कथमिदमवगतम्-न वेदाश्रयोऽसावुपदेश इति? आह यद्यसौ वेदमूलः स्याद् वेदवादिभ्य एव तु। .: उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा॥३२२५॥ यतस्तु मूर्खशूद्रेभ्यः कृतं तैरुपदेशनम्। ज्ञायते तेन दुष्टं तत् सांवृतं कूटकर्मवत्॥३२२६॥ यदि हि बुद्धादीनां धर्माद्युपदेशो वेदमूलः स्यात्, तदा ब्राह्मणेभ्य एव विद्वद्भयो मन्वादिवदुपदिशेयुः, न च तैर्ब्राह्मणेभ्य एवोपदिष्टम्, किन्तु जरठशूद्रेभ्य एव, अतोऽवमम्यते-सांवृतम् अलीकम्, तत्-उपदेशनम्, यथा कूटदीनारादिकमिति ॥३२२५-३२२६॥ __ ये तु मन्वादयः, तेषां वेदज्ञत्वाद् वेदमूल एव धर्माधुपदेशः, न तु स्वातन्त्र्येणेति दर्शयति- . . . ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम्। त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः॥३२२७॥ ऋग्यजुःसामाख्यास्त्रयो वेदा:-त्रयी भण्यते, तां विदन्तीति त्रयीविदो ब्राह्मणा उच्यन्ते। त्रयीविद्भिराश्रितो धर्मशास्त्रादिग्रन्थो येषां ते तथोक्ताः। तद्ग्रन्थाश्रयणे कारणमाह-ते वेदप्रभवोक्तय इति । वेदप्रभवा उक्तयो तेषां ते तदोक्ताः ॥ ३२२७॥ एतदपि कथमवसितम्? कुनयाह१. ०व्यामोहा....- पा०; स्वप्रादिदृष्टं०- गा०। . २. वादितथ०-पा०; वेदाच्चावितथं०-गा०। ३. वठरशूद्रेभ्य-पा०, गा०।। ४. ०दीनारादिकर्मेति-पा०, गा०/ ५. तद्ग्रन्थाश्रयणा-पा०। Page #308 -------------------------------------------------------------------------- ________________ ७१२ तत्त्वसंग्रहे नादृष्टवा वेदवाक्यानि शिष्येभ्यश्चाप्रदर्श्य वा। ग्रन्थप्रणयनं तेषामर्पणं चोपपद्यते॥ ३२२८॥ अर्पणमिति बोधनम् । एवं पञ्चभिरपि प्रमाणैर्न सर्वज्ञः सिद्ध्यतीति परिशेष्यादभावेनैव गम्यत इति सिद्धोऽभावप्रमाणविषयीकृतविग्रहत्वादित्ययं हेतुः । [G.841] नाप्यनैकान्तिक इति पूर्वं प्रतिपादितम्; निमित्तान्तराभावाच्वाभावव्यवहारस्येति भावः ।। ३२२८॥ येऽपि मन्यन्ते– “नास्माभिः शृङ्गग्राहिकया सर्वज्ञः प्रसाध्यते, किं तर्हि ? सामान्येन सम्भवमात्रं प्रसाध्यते-अस्ति कोपि सर्वज्ञः, क्वचिद् वा सर्वज्ञत्वमस्ति, प्रज्ञादीनां प्रकर्षदर्शनाद्" इति, तान् प्रतीदमाह नरः कोऽप्यस्ति सर्वज्ञस्तत्सर्वज्ञत्वमित्यपि। साधनं यत् प्रयुज्येत प्रतिज्ञान्यूनमेव तत्॥३२२९॥ हेतोस्तावत् पूर्वमनैकान्तिकत्वं प्रतिपादितमित्यतः पक्षदोषमेव तावत् प्रतिपादयति। अन्यस्मिन् साधयितुमिष्टे यदन्यत् प्रतिज्ञायते तत् प्रतिज्ञान्यूनं पक्षदोषः । इह च स्वस्य शास्तुः सर्वज्ञत्वं साधयितुमिष्टम्, न सामान्येन । तथा हि-न व्यसनितया सर्वज्ञोऽन्विष्यते प्रेक्षावता, किं तर्हि ? तद्वचनाद् धर्माधर्मी ज्ञात्वा प्रवर्त्तिष्ये निवर्तयिष्ये वा' इतिं प्रवृत्तिनिवृत्तिकामतया, [G.841] न च सामान्येन सिद्धेनापि तेन प्रवृत्तिं प्रति पुरुषस्य कश्चिदुपयोगोऽस्ति; विशेषपरिज्ञानमन्तरेण तद्वचनानिश्चयात् । तस्मात् स एव विशेषः प्रवृत्तिकामेन साधनीय इति सामान्यप्रतिज्ञानं प्रतिज्ञान्यूनमेव ॥ ३२२९॥ सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते। यत् तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम्॥३२३०॥ सिसाधयिषितो योऽर्थ इति। साधयितुमिष्टो योऽर्थः । स इति विशेषः स्वशास्ता। अनर्यात प्रतिज्ञया। यत्तूच्यत इति। विशेषासंस्पर्शेन कोऽप्यस्ति नरः सर्वज्ञः क्वचिद्वास्ति सर्वज्ञत्वमिति, तेन सिद्धेनापि न किञ्चित् प्रयोजनम् ।। ३२३०॥ कथम्? इत्याह यदीयागमसत्यत्वसिद्ध्यै सर्वज्ञतोच्यते। न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते॥३२३१॥ सेति यदीयागमसत्यत्वसिद्धिः ॥ २१३१॥ कस्मान्न लभ्यते? इत्यत्राह यावद् बुद्धो न सर्वज्ञस्तावत् तद्वचनं मृषा। यत्र वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः॥३२३२॥ तथा हि-यावद् बुद्धस्य सर्वज्ञत्वं न सिध्यति, तावत् तद्वचनस्यापि न सत्यत्वनिश्चयोऽस्ति। [G.842] न च सामान्येन सर्वज्ञसिद्धौ बुद्धवचनस्य सत्यत्वं सिध्येत्; प्रतिबन्धाभावात् ॥ ३२३२॥ __एतदेव दर्शयति१. सति-पा०। २. तदीयागम०-गा। Page #309 -------------------------------------------------------------------------- ________________ ७१३ अतीन्द्रियार्थदर्शिपरीक्षा अन्यस्मिन् न हि सर्वज्ञे वचसोऽन्यस्य सत्यता। सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत्॥३२३३॥ कदा नाम तयोः प्रतिबन्धो न भवति? इत्याह- सामानाधिकरण्यम्= एकपुरुषाश्रितत्वम्। तयोरिति सर्वज्ञत्वसत्यवचनयो:२। अङ्गाङ्गिता हेतुफलता। एतदुक्तं भवतिएकाश्रयत्वे सति सत्यस्य वचसः सर्वज्ञत्वं कारणं भवेत्, नान्यथा; अतिप्रसङ्गात् ॥ ३२३३ ॥ यदप्यपरैः सर्वज्ञसिद्धये साधनमुपरचितम्, तदप्येतेनैव प्रतिव्यूढमिति दर्शयितुमाह यत्सर्वं नाम लोकेऽस्मिन् प्रत्यक्षं तद्धि कस्यचित्। प्रमेयज्ञेयवस्तुत्वैर्दधिरूपरसादिवत् ॥३२३४॥ ज्ञानमात्रेऽपि निर्दिष्टे पक्षन्यूनत्वमापतेत्। सर्वज्ञ इति योऽभीष्टो नेत्थं स प्रतिपादितः॥३२३५॥ यदि बुद्धातिरिक्तोऽन्यः कश्चित् सर्वज्ञताङ्गतः। बुद्धवाक्यप्रमाणत्वे तज्ज्ञानं वोपयुज्यते!॥३२३६॥ यत् प्रमेयत्ववस्तुत्वादियोगि तत् कस्यचित् प्रत्यक्षम्, यथा दधिरूपरसादिकम्। सर्वं च पदार्थजातं प्रमेयादिस्वभावमिति स्वभावहेतुः। अत्रापि पूर्ववत् प्रतिज्ञान्यूनत्वम्, हेतोश्चानैकान्तिकत्वं वक्तव्यम्। तस्मान्न विशेषेण, नापि सामान्येन सर्वज्ञस्य सिद्धिः सम्भवति। अतो नास्ति सर्वज्ञ इति सिद्धम्: तदभावात् तद्वचनस्न्याभाव इति न तद्वचनात् प्रवृत्तिः सम्भवति कस्यचित् ।। ३२३४-३२३६॥ __ अथ वा- सम्भवतु ना सर्वज्ञः पुरुषः, तथापि सर्वज्ञप्रणीतं वचनं न सम्भवत्येव, यतः प्रवृत्तिर्भविष्यति भवतामित्येतत् प्रतिपादयन्नाह-. - दशभूमिगतश्चासौ सर्वरागांदिसंक्षये। शुद्धस्फटिकतुल्येन सर्वं ज्ञानेन बुध्यते॥३२३७॥ ध्यानापन्नश्च सर्वार्थविषयां धारणां दधत्। • तथा व्याप्तश्च सर्वार्थैः शक्तो नैवोपदेशने॥३२३८॥ [G.843] तथा हि दशभूमिप्रतिष्ठतोऽशेषरागादिमलकलङ्कापगमाच्छुद्धस्फटिकतुल्येन ज्ञानेन सकलं ज्ञेयमवबुध्यत इत्येवं भवद्भिर्वर्ण्यते, ततश्चास्यां तावदवस्थायां धारणां चित्तस्यैकाग्रतां दधदर्थबोध एव व्यापृतत्वानासौ शक्नोति धर्ममुपदेष्टुम्, न हीयतो व्यापारान् कश्चित् कर्तुं समर्थः ॥ ३२३७-३२३८॥ व्युत्थाय देशयति चेद् ? इत्याह यदा चोपदिशेदेकं किञ्चित् सामान्यवक्तृवत्। एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्॥३२३९॥ न ह्यवितर्का वचनप्रवृत्तिरस्तीति सविकल्पचेतोऽवस्थितेनैवानेन धर्मो देशनीयः, १. गा० सम्पादको न वाञ्छतीदं नेति पदम्। २. सर्वज्ञत्ववचनयो:- जै०, पा० । ३. ०प्यमरैः-पा०। ४. सर्वज्ञत्वस्य-पा०, गा०। ५. ०वच्छेद्यत-पा०, गा०। Page #310 -------------------------------------------------------------------------- ________________ ७१४ तत्त्वसंग्रहे ततश्चास्यामवस्थायां बालपण्डितयोरविशेषादसर्वज्ञ एवासाविति तद्भाषितमसर्वज्ञभाषितमेव स्यात् ॥ ३२३९॥ स्यादेतत्-नैवासावुपदिशति किञ्चित्, सर्वदा निर्विकल्पसमाधिस्थितित्वात्, किन्तु तदाधिपत्येन विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति । यथोक्तम्- "यस्यां रात्रौ तथागतोऽभिसम्बुद्धो यस्यां च परिनिवृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्, तत्कस्य हेतोः? सततसमाहितो हि तथागतः. अपि तु ये अक्षररुतदेशना वैनेयिकास्ते तथागतस्य मुखादुष्णीषादूर्णायाः शब्दं निश्चरन्तं शृण्वन्ति' ( ) इत्यादि, तत्राह तस्मिन् ज्ञानसमापन्ने चिन्तारत्नवदास्थिते। निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥३२४०॥ ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः। हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते॥३२४१॥ इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते। वयमश्रद्दधानास्तु, ये युक्तीः प्रार्थयामहे ॥३२४२॥ चिन्तारत्नम् चिन्तामणिः । अयमत्र समुदायार्थ:-ये श्रद्धालवस्तान् प्रतीदमप्रमाणकमुपवर्ण्यमानं शोभेत, ये तु पुनरस्मद्विधाः प्रमाणोपपन्नार्थग्राहितया युक्तिमेव प्रार्थयन्ते ते कथमेतदुच्यमानमप्रमाणकं ग्रहीष्यन्ति ॥ ३२४०-३२४२ ॥ किञ्च-भवतु नामैवं कल्पना, तथापि कुड्यादिनिर्गतासु देशनासु सर्वज्ञाधिपत्यप्रभवत्वं सन्दिग्धमेवेति न तत्र प्रमाणत्वेन प्रेक्षावतां विश्वासो युक्त इति दर्शयति कुड्यादिनिःसृतानां च न स्यादाप्तोपदिष्टता। विश्वासश्च न तासु स्यात् केनेमाः कीर्तिता इति॥३२४३॥ किं नु बुद्धप्रणीताः स्युः किं नु ब्राह्मणवञ्चकैः। क्रीडद्भिरुपदिष्टाः स्युर्दूरस्थप्रतिशब्दकैः ॥ ३२४४॥ किं वा · क्षुद्रपिशाचाद्यैरदृष्टैरेव कीर्तिताः। [G.844] सर्वं सुबोधम् ॥ ३२४३-३२४५ ॥ एतावत् कुमारिलेनोक्तं पूर्वपक्षीकृतम् ॥ साम्प्रतं सामट-यज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह तस्मान्न तासु विश्वासः कर्त्तव्यः प्राज्ञमानिभिः ॥ ३२४५ ॥ एवं सर्वज्ञता पुंसां स्वातन्त्र्येण निरास्पदा। इदं च चिन्त्यते भूयः सर्वदर्शी कथं मतः॥३२४६ ॥ युगपत्, परिपाट्या वा, सर्वं चैकस्वभावतः। - जानन् यथाप्रधानं वा, शक्त्या वेष्येत सर्ववित्॥३२४७॥ युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। १. नि:सरन्तं-पा०, गा०। २. ध्यानसमापन्ने-पा०, गा०। ३. नि:स्वतानां-पा०। Page #311 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७१५ ज्ञानं नैकधिया दृष्टम्; [G.845] किं युगपदशेषपदार्थपरिज्ञानात् सर्ववित, आहोस्वित् परिपाट्या क्रमेण, यद्वा सर्वस्य जगत एकेन=नित्यादिना रूपेण ज्ञानात्, यथा प्रधानावगमाद्वा-यदेव हि पुरुषार्थोपयोगि कर्मफलादि तस्यैव ज्ञानात्, यद्वा सर्वपदार्थपरिज्ञानसामर्थ्ययोगात् सर्वविदुच्चये यथा अग्निः सर्वं क्रमयौगपद्याभ्यामभुञ्जानोऽपि सर्वभुगिति। तत्र प्रथमे पक्षे कल्पनाद्वयम्-एकया वा धिया युगपदशेषं जानीयाद्, अनेकया वा? न तावदेकया; परस्परविरुद्धानां शुच्यशुच्यादीनामर्थानां युगपदेकज्ञानेन ग्रहणादर्शनात्।। स्यादेतद्-विरुद्धानेकपदार्थविषया बढ्यो बुद्धयस्तस्य सकृद् वर्तन्ते? इत्याह भिन्ना वा गतयः क्वचित् ॥३२४८ ॥ भूतं भवद् भविष्यच्च वस्त्वनन्तं क्रमेण कः। प्रत्येकं शक्नुयाद् बोद्धं वत्सराणां शतैरपि!॥३२४९॥ स्वभावेननाविभक्तेन यः सर्वमवबुध्यते। स्वलक्षणानि भावां सर्वेषां न स बुध्यते॥३२५०॥ बोद्धा सामान्यरूपस्य सर्वज्ञेनापि तेन किम् । न दृष्टा इति विभक्तिविपरिणामेन सम्बन्धः । न हि युगपद् भिन्नगतयो दृष्टा एकविज्ञानसन्ततयः सत्त्वा *इति सिद्धान्तितत्वात् । तस्मान्नैकधियापि युगपद्ग्रहणं न युक्तम्। परिपाट्येति पक्षोऽपि न युक्तः; भूतं भवद् भविष्यच्च वस्तु अनन्तत्वात् वर्षशतैरपि ज्ञातुमशक्यत्वात्। वर्षशतग्रहणमत्रोपलक्षणम्, शतसहस्रकल्पैरपि तदशक्यमेवेति यावत् अन्यथा तस्य स्वातन्त्र्यं. हीयेत। एकस्वभावेनापि सर्वं वस्तु परिज्ञातुं न शक्यते; स्वलक्षणस्याप्यग्रहणप्रसङ्गात्। यस्य गृहीतत्वेन तेषां गृह्यमाणपरस्परभिन्नवस्तुस्वभावानामेकस्वभावो न विद्यते । स्वलक्षणाधीना चार्थक्रियासिद्धिः, तथा हि अनर्थक्रियाकारिसामान्याकारेण तद्बोधेन बोद्धः सर्वज्ञस्य अवबोधने न किञ्चिदपि प्रयोजनमस्ति; स्वलक्षणस्यापरिज्ञानत्वात् ॥ ३२४८॥ . तेन सामान्याकारेण स्वलक्षणानि अवगम्यन्ते इति चेत्? आह... अन्याकारेण बोधेन नैव वस्त्ववगम्यते॥३२५१॥ . तदेकाकारविज्ञानं सम्यङ् मिथ्यापि वा भवेत्। सम्यक्त्वे दृष्टबाधैवं प्रसक्तं सर्वमद्वयम्॥ ३२५२॥ ततश्च शिष्यसर्वज्ञधर्माधर्मतदुक्तयः। न स्युर्वो भिन्नरूपत्वे स्वभावानवधारणात्॥३२५३॥ मषात्वे त्वेकबोधस्य भ्रान्तः प्राप्नोति सर्ववित्। न श्रद्धेयं वचस्तस्य तदोन्मत्तादिवाक्यवत्॥ ३२५४॥ रूपज्ञानेनापि रसग्रहणप्रसङ्गात्। किञ्च-एकस्वभावग्राहि तद् ज्ञानं सत्यार्थकम्? इत आरभ्य ३२६२ तमकारिकाव्याख्यानं यावत् त्रिष्वप्यादर्शपुस्तकेषु विगलिता पञ्जिका अस्माभिर्भोटभाषानवादत: संस्कत्यात्र स्थापितेति ध्येयम-स०। Page #312 -------------------------------------------------------------------------- ________________ ७१६ तत्त्वसंग्रहे अथ वा विपरीतार्थकं भवेत्। तत्र यदि सत्यार्थकं स्यात्; प्रतिज्ञाया प्रत्यक्षबाधा प्राप्ता। कथमिति चेत् ? 'सर्वज्ञो न भवति' इत्युक्तम्, तथा हि-यदि सर्वेषां वस्तूनामेकविषयिस्वभावाकारज्ञानं सम्यक्तया स्वीक्रियते, तदा बलात् सर्वाणि वस्तूनि एकत्वेनाङ्गीक्रियमाणानि स्युः । अन्यथा कथमेकाकारज्ञानं सत्यार्थकं भनेन । यदि तेन गृह्यमाणवस्तूनि एकस्वभावत्वेन सत्यानि न स्युः, कथमेकाकारज्ञानं सत्यार्थकं भवेत् ! एषापि दृष्टबाधा भवति; विषयकालस्वभावभिन्नत्वेन वस्तूनां स्वभावभिन्नत्वस्य ज्ञातव्यत्वात्, अन्यथा सर्वमपि जगदद्वयं भवेत्। द्वयम्-द्रष्टव्यम्, द्रष्टा च, शासनम्, शास्ता चेत्यादि तद् यस्य भवति तदेवं कथ्यते। एवं सति शिष्यादीनां विभागो न भवेत्; अमिश्रितस्वभावानवधारणात्। किञ्च-यदि विपरीतार्थक इति पक्षः, तदा एकस्मिन्नेव विकल्पे स्वीक्रियमाणे सलो भ्रान्तः स्यात्, विपरीतज्ञानयुक्तत्वात्। को दोष इति चेत्? आह-उन्मत्तादीत्यादि। यदि भ्रान्तः स्यात्, तदा यथापदार्थवत् प्रतीत्युपार्जनप्रेक्षावताऽनादरणीयः स्यात्; उन्मत्तादिवाक्यवत् ॥ ३२५०-३२५४॥ सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः। समाधिजेन जानाति स सर्वज्ञो यदीष्यते ॥ ३२५५॥ . “यथा प्रधानं वा" (तत्त्व० ३२४७) इत्यत्र यदि समाधिजेनेत्याधुक्तम्। अलौकिकेनेति समाहितेन, अनास्रवेण वा ॥ ३२५५ ॥ . ' प्रत्यक्षमनुमानं वा शाब्दं वा तदतत्कृतम्। प्रमाणमस्य सद्भावे नास्तीति नास्ति तादृशः ॥३२५६॥ युगपत् परिपाट्या वा कथं कार्याद् विनाऽनुमा। सामर्थ्यमपि नैवास्ति समर्थे सर्वमेव वा ॥३२५७॥ इत्थम्भूतस्यास्य साधकस्य प्रत्यक्षादिपञ्चप्रमाणानि न सन्तीति पूर्वं विस्तरेण प्रति पादितम्। अत एवेदृशं पुरुषार्थत्वेन प्रधानं ज्ञानवन्नास्ति। वस्तुनः सकलविशेषाग्रहणे प्रधानार्थस्य प्रतीतिरप्यसम्भवा। प्रधानस्याप्रधानस्य च परस्परपरिहारद्वारेण स्थितत्वात् अवश्यमेव तेनाप्रधानस्य विविच्य प्रधानस्य स्वभावो ज्ञातव्यः; अन्यथा कथं प्रधानं स्वस्वभावमसङ्करत्वेनं जानीयात् ! एवं सति 'इदं पुरुषार्थे उपयोगि, इदं च न' इत्येवं विविच्य प्रधानस्यावश्यमेवावधारणात्, कथमप्रधानस्य नावधारणं स्यात्। शक्ते: पक्षोऽपि न भवतीति पूर्वं दर्शितत्वात् युगपत् परिपाट्या वेत्याधुक्तम्; वस्तूनां शक्त्यैव फलस्यानुमानं स्यात्, येनेदमनुमेयं हि सर्वज्ञस्याशेषाखिलविषयिज्ञानत्वेन स्यात् । तदपि युगपत् परिपाट्या वा न सम्भवतीति दृष्टम्। अत एव युगपत् परिपाट्या वा यत् शक्तफलम्, तन्नास्ति । तेन यदि न स्यात्, किमनुमातुं शक्यत इति शेषः । असम्भव एवेत्यर्थः । युगपत्परिपाट्या वेत्युपलक्षणम्, एका प्रकृतिः, प्रधानं च यथावत् इत्यपि द्रष्टव्यम्। अत एवाशेषवस्तुपरिज्ञानस्य शक्ति: काचिदपि न सम्भवति; तादृशफलाकारस्यासम्भवात् । किञ्च-यदि फलस्याकरणेऽपि सामर्थ्य स्यात्, सर्व सर्वफलेषु समर्थं स्यात्-इत्येतद् दर्शयन्नाह- समर्थे सर्वमेव वेत्यादि । ३२५६-५७ ॥ १. सफलं-जै० पुस्तके पाठा० । Page #313 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७१७ सर्वे सर्वावबोधे च क्षेत्रज्ञाः प्रभविष्णवः। उपायविकलत्वात् तु बुध्यन्ते निखिलं न ते ॥ ३२५८॥ लब्धासाधारणोपायोऽशेषपुंसां विलक्षणः। तत्रैकः सर्ववित् कश्चिदित्येवं निष्प्रमाणकम् ॥३२५९॥ एवं सर्वक्षेत्रज्ञो हि आत्मा सर्वभावबोधने समर्थ इतीष्यते, तर्हि सर्वभावबोधनस्योपायाभावत्वात् 'कोऽपि पुरुषः सर्वज्ञो नास्ति' इतीच्छमात्रमेव, नास्ति किञ्चित् प्रमाणम्। तेन वस्तुतः 'सर्ववस्तुवित् पुरुषो भवति'-इतीदं निष्प्रमाणकत्वात् यत् पञ्चप्रमाणविकलावस्तुस्वभावप्रमाणविषयकृतस्वरूपम्, तद् बन्ध्यापुत्रवत्, व्योमाब्जवद् भवतीत्ययं सिद्धः। पुनरपि किं निराकारज्ञानेन सर्वं ज्ञायते? अथ वा साकारेण?–इत्यपि वक्तव्यम्! प्रथमपक्षे हानोपादेयभावौ विविच्य न परिच्छेदमाप्नुतः; तज्ज्ञानस्य सर्वज्ञेये प्रत्येकसमानकर्मणि विभागासम्भवात् । तद्विभक्तमपि कथं भिन्नविषयव्यवस्थं स्यात्; तत्कारणस्य प्रतीतिभिन्नत्वात्। नापि साकारपक्षः; स्वविज्ञानेनास्यैव विज्ञप्तत्वाद् विज्ञानस्वरूपभूताद् भिन्नार्थस्याविज्ञप्तत्वात्। ज्ञानमात्रेण ज्ञाता तु न सर्वज्ञो भवति; आकारग्रहणेनार्थानां दर्शनादिव्यवहारे क्रियमाणे भ्रान्त्यापत्तेः । यतो हि अन्यस्य दर्शनाश्रयेण आत्मा दृष्ट इति तत्प्रतीतिः कथं भ्रान्ता न स्यात्! उक्तद्विविधातिरिक्तं च किञ्चिदपि ज्ञानार्थग्रहणं नास्ति-इत्येवमिन्द्रियातीतार्थदर्शनं किञ्चिदपि नास्तीति सिद्धम् ॥ ३२५८-३२५९॥ इत्थमित्यादिना सर्वज्ञसिद्धिपूर्वपक्ष उपसंह्रियते इत्थं यदा न सर्वज्ञः कश्चिदप्युपपद्यते। न धर्माधिगमे हेतुः पौरुषेयं तदा वचः॥३२६०॥ "धर्मज्ञत्वनिषेधः" (तत्त्व० ३१२७) इत्यादिना दूषणमारभ्य यावद् "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते । । ' वचनेन तु नित्येन यः पश्यति स पश्यति॥" (तत्त्व० ३१७४) इति धर्मज्ञानं प्रतिषिध्य य: स्वपक्षः स्थापितः, ‘स न युक्त:-इति दर्शनायवेदानामित्याद्याह- . . . इति मीमांसकाः प्राहुः स्वतन्त्र श्रुतिलालसाः। विस्तरेण च वेदानां साधिता पौरुषेयता॥३२६१॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्यते। न तु नित्येन वचसा कश्चित् पश्यत्यसम्भवात्॥३२६२॥ पूर्वं श्रुतिपरीक्षायां वेदानां पौरुषेयता साधिता, तेन नित्यस्य वचसोऽसम्भवादतीन्द्रियाणां विशिष्ट प्रतीतिराश्रयत्वेन न सिद्धा? इत्याह-तस्मादित्यादि। [G.846) तेन साक्षादेवातीन्द्रियार्थानां द्रष्टा विद्यते, न तु नित्यवचनद्वारेण; तस्य नित्यस्य वचसोऽसम्भवात् । द्रष्टैवेत्यवधारणं भिन्नक्रमं साक्षादित्यस्यानन्तरं द्रष्टव्यम् ॥ ३२६१-३२६२ ।। १. उपायविफलत्वात्-पा०, गा० । Page #314 -------------------------------------------------------------------------- ________________ ७१८ तत्त्वसंग्रहे भवतु नाम नित्यस्य वचसः सम्भवः, तथापि तस्यातीन्द्रियार्थप्रतिपत्तिं प्रति कारणभावो युक्त इत्येतत् प्रतिपादयन्नाह नित्यस्य वचसः शक्तिर्न स्वतो वापि नान्यतः। स्वार्थज्ञाने समुत्पाद्ये क्रमाक्रमविरोधतः॥३२६३॥ तत्र स्वार्थः स्वकीयमभिधेयम्। यद्वा-स्व: आत्मा, शब्दस्य स्वभावः, अथ:अभिधेयः, स्वश्चार्थश्च स्वार्थो, तयोर्ज्ञानम्, तस्मिन् समुत्पाद्ये । तत्समुत्पादनाय नित्यस्य वचसः शक्तिः स्वतो वा भवेनिसर्गसिद्धा? कायोत्पादनं प्रति नित्यस्य विरोधात् । न हि क्रमयोगपद्याभ्यामन्यः प्रकारः सम्भवति, येनार्थक्रिया भवेत्; अन्योऽन्यव्यवच्छेदस्थितलक्षणत्वादनयोः । तेन क्रमयोगपद्याभ्यामेवार्थक्रिया व्याप्ता। न च नित्यस्य वचसः क्रमेण स्वार्थज्ञनोत्पादकत्वं युक्तम्, प्रथमकार्योत्पादावस्थायामुत्तरकालभाविज्ञानकार्योत्पादकस्वभावाप्रच्युतेस्तन्मात्रभावीनि कार्याणि युगपदेव स्युः। नापि क्रमेण युक्तम्; उत्तरकालमपि प्रथमकार्योत्पादावस्थावत् कार्यकरणसमर्थाविकलस्वभावानुवृत्तेरजनकत्वविरोधात्। प्रयोगः-यो यद्व्यापकधर्मरहितः स तद्व्याप्तधर्मविकलः,यथा वृक्षत्वधर्मशून्य घटादिस्तव्याप्तशिंशपात्वधर्मविंकलः । अर्थक्रियासामर्थ्यधर्मव्यापकक्रमाक्रमधर्मरहितं च नित्यं वेदाख्यं वचनमित्यर्थतो व्यापकानुपलब्धिः । अतो न स्वतो नित्यवचसः शक्तिसम्भवः । नाप्यन्यतः; सहकारिकारणात् । तेन शक्तेस्तत्स्वभावाव्यतिरिक्तायास्तत्स्वभाववत् कर्तुमशक्यत्वात् । अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरिति बहुधा चर्चितमेतत्। तस्मादतीन्द्रियार्थपरिज्ञानस्य नित्यवचनाश्रयत्वमनुमानबाधितत्वादयुक्तम् ॥ ३२६३॥ यच्चोक्तम्-'अभावप्रमाणविषयीकृतविग्रहत्वान्नास्ति धर्मज्ञः' इति, तत्र धर्मज्ञाभावप्रतिज्ञाया [G.847] अर्थापत्तिप्रमाणबाधितत्वम्, हेतोश्चासिद्धत्वं पराभ्युपगमेनैव प्रतिपादयनाह स्वर्गवागादयस्तस्मात् स्वतो ज्ञात्वा प्रकाशिताः। वेदकारस्तवाप्यस्ति तादृशोऽतीन्द्रियार्थदृक् ॥ ३२६४॥ प्रधानपुरुषार्थज्ञः सर्वधर्मज्ञ एव वा। तस्यानुपगमे न स्याद् वेदप्रामाण्यमन्यथा ॥३२६५॥ ते नार्थापत्तिलब्धेन धर्मज्ञोपगमेन तु। बाध्यते तन्निषेधोऽयं विस्तरेण कृतस्त्वया ॥३२६६॥ स्वत इति स्वातन्त्र्येण । वेदानपेक्षेण ज्ञानेनेत्यर्थः। तादृश इति यादृशो भवद्भि प्रतिक्षिप्यते। अर्धापत्तिलब्धेनेति वेदप्रमाण्याभ्युपगमसामर्थ्यलब्धेन । अत एवाभावप्रमाणविषयीकृतविग्रहत्वमप्यसिद्धम्; अर्थापत्त्या विषयीकृतत्वात् ।। ३२६४-३२६६॥ यच्च सर्वशब्दस्य प्रकृतार्थोपेक्षित्वं बहुधा विकल्प्य दूषणमुक्तम्, तन्नावतरत्येव; अस्य पक्षस्यानभ्युपगमात्। न ह्यस्माभिर्धर्मादिव्यतिरिक्तविवक्षिताशेषार्थाभिज्ञतया सर्वज्ञोऽभ्यु १. प्रकृतार्थापेक्षित्वं-गा। Page #315 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७१९ पगम्यते,येन तत्र दूषणमासज्येत, किं तर्हि ? यस्य सकलक्लेशज्ञेयावरणमलव्यपगतेन चेतसा सकलमेव धर्मादिकं ज्ञेयमवभासते, स सर्वज्ञोऽभीष्टः । तत्र च भवता न किञ्चिद् बाधकं प्रमाणमभ्यधायि।. यच्चोक्तम्-"एकस्यैव शरीरस्य यावन्तः परमाणवः" (तत्त्व० ३११६) इत्यादि, तत् केवलं प्रतिज्ञामात्रमप्रमाणकमुक्तम् । न च प्रतिज्ञामात्रादुपपत्तिशून्यादर्थसिद्धिः सम्भवति; सर्वस्य सर्वार्थसिद्धिप्रसङ्गादित्येतत् सर्वमागूर्याह किञ्चाकारणमेवेदम् उक्तमाज्ञाप्रभावितम् । केशरोमाणि यावन्ति' कस्तानि ज्ञातुमर्हति ॥३२६७॥ यस्मान्निर्मलनिष्कम्पज्ञानदीपेन कश्चन। द्योतिताखिलवस्तुः स्यादित्यत्रोक्तं न बाधकम् ॥३२६८॥ अकारणमिति। न विद्यते कारणम् उपपत्तिः, त्रिरूपलिङ्गाख्यानं यस्य तत् तथोक्तम्। क्लेशज्ञेयावरणमलविविक्तत्वान्निर्मलं मारतीर्थिकपरिहाणसमीरणाकम्प्यत्वादकम्प्यं यदेव ज्ञानं तदेव दीपः; प्रकाशसाम्यात् । धोतितम् विषयीकृतमखिलं धर्मादिकं [G.848] वस्तु येन स तथोक्तः । सापेक्षत्वेऽपि गमकत्वात् समासः। अत्रोक्तं न बाधकमिति । प्रमाणमिति शेषः । न केवलं नोक्तम्, नाप्यत्र किञ्चिद् बाधकमस्तीति भावः । तथा हि-न तावत् प्रत्यक्षं बाधकम्; तस्यातद्विषयत्वात्। यदेव हि वस्तु प्रत्यक्षेण यथा विषयीक्रियते तत्र प्रत्यक्षसिद्धे विपरीतो धर्मोऽभ्युपगम्यमानः प्रत्यक्षेण बाध्यते, यथा शब्दे धर्मिणि अश्रावणत्वं श्रावणत्वेन: न तु यत्र प्रत्यक्षस्याप्रवृत्तिः । न च परसन्तानवर्तीनि चेतांसि सर्वाणि प्रत्यक्षतोऽसर्वज्ञेन विषयीक्रियन्ते केनचित् । येन तत्र सर्वज्ञत्वं प्रतिज्ञायमानं प्रत्यक्षेण बाध्येत; सर्वेषामेवाग्दिर्शित्वात्। विषयीकरणे वा स एव सर्वज्ञ इत्यप्रतिक्षेपः। स्यादेतत्-नं वयं प्रत्यक्ष प्रवर्त्तमानमभावं साधयतीति ब्रूमः, किं तर्हि ? निवर्तमानम्। तथा हि-यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिः, तस्याभावोऽवसीयते, यथा शशविषाणस्य । यत्र प्रवृत्तिस्तस्य भावः, यथा-रूपादे:३ । न च सर्वज्ञविषयं कदाचित् प्रत्यक्षं प्रवृत्तमित्यतस्तनिवृत्तेस्तदभावोऽवसीयत इति? तदेतदसम्बद्धम्; न हि प्रत्यक्षनिवृत्तेर्यो भवति निश्चयः स प्रत्यक्षाद् भवति; अभावभावयोरेकत्रविरोधात्। न च प्रत्यक्षनिवृत्तिर्वस्त्वभावेन' व्याप्ता, येनासौ वस्त्वभावस्ततो निश्चीयते। सत्यपि वस्तुनि व्यवहितादौ प्रत्यक्षस्य निवृत्तिदर्शनात्। स्यादेतत्-न प्रत्यक्षनिवृत्तेः सकाशादभावनिश्चय इति ब्रूमः, कि तर्हि ? निवृत्तं प्रत्यक्षमभावं साधयतीति? तदेतच्छब्दान्यत्वं केवलं भवतोच्यते, न त्वर्थभेदः । न च शब्दान्यत्वमात्रादर्थान्यत्वं युक्तम्; अतिप्रसङ्गात् । तथा हि-निवृत्तिर्वस्तुसत्तानिषेध उच्यते। निवृत्तशब्देनापि परमार्थतः स एवाभिधीयते । केवलमेको भेदान्तरप्रतिक्षेपेण तमाह, अपरस्त्वप्रतिक्षेपेणेति विशेषः । परमार्थतस्तु द्वाभ्यामसत्त्वमेव वस्तुनः प्रतिपाद्यते । न चाऽसतो हेतुभावः १. ०मज्ञप्रभाषितम्-- गा०। २. वा यानि-जै० पुस्तके पाठा०। ३. स्यादे-- पा०; अस्यादे:- गा० । ४. प्रवृत्तनिवृत्तेर्यो-पा०। ५. वस्तुभावेन- जै०, पा०। ६. सकाशात्स्यादभावल-पा०, गा० । ७. वासतो-पा०. गा०/ Page #316 -------------------------------------------------------------------------- ________________ ७२० तत्त्वसंग्रहे सम्भवी, सर्वसामर्थ्यविरहलक्षणत्वात् तस्य। तस्माद् यस्य यदुत्पादकं प्रकाशकं वा, तत् तस्योत्पादनं प्रकाशने च सन्निहितसत्ताकमेव भवति, न तु निवृत्तस्वभावम्, यथा बीजमङ्करस्य, दीपो वा रूपस्य । न हि तौ निवृत्तावङ्करघटरूपाद्युत्पादनप्रकाशने समर्थौ भवतः। __अपि च-निवृत्तं प्रत्यक्षमभावं साधयतीति कोऽत्रार्थोऽभिमतः? यदि तावद् वर्तमानादध्वनो निवृत्तमित्यर्थः, तदा सामर्थ्यादतीतानागतावस्थमित्येवमुक्तं स्यात् । न चातीतानागतं' वस्तु विद्यत इति पूर्वं प्रतिपादितम् । तत् कथमसतो व्यापारः सिध्येत् ! अथ वर्तमानमपि सद् यद् यत्र विषये नोत्पद्यते तत् ततो निवृत्तमित्युच्यते? एवमपि नातो वस्त्वभावसिद्धिः; व्यभिचारात्। [G.849] न हि चक्षुर्विज्ञानं गन्धरसादिविषये नोत्पद्यत इत्येतावता ततस्तदभावः सिध्येत् । तस्मान्न प्रत्यक्षतः कस्यचिदभावसिद्धिः । यद्येवम्, कथमनुपलम्भाख्यात् प्रत्यक्षात् घटाद्यभावसिद्धिः प्रदेशान्तरे भवद्भिर्वर्ण्यते? नैतदस्ति; न हि तत्राभावविषयीकरणात् प्रत्यक्षमभावं साधयतीत्युच्यते, किं तर्हि ? एकज्ञानसंसर्गयोग्ययोरर्थयोरन्यतरस्यैव या सिद्धिः साऽपरस्याभावसिद्धिरिति कृत्वा; यतस्तयोः सतोर्नेकरूपनियता प्रतिपत्तिः सम्भवति, योग्यताया अविशेषात्। न चैवं सर्वज्ञत्वस्य केनचित् सार्धमेकज्ञानसंसर्गिता निश्चिता, यस्य केवलस्योपलम्भात् तदभावं व्यवस्यामः; तस्य सर्वदैवात्यन्तपरोक्षत्वात्। एवं तावन्न प्रत्यक्षं सर्वविदो बाधकं सम्भवति। . ___ नाप्यनुमानं सर्वज्ञाभावं साधयति; तस्य विधिविषयत्वाभ्युपगमात् । यतोऽभावमेव प्रमाणमभावविषयमुपवर्ण्यते भवद्भिः', नान्यत्। अत एवार्थापत्त्यादीनां त्रयाणामपि बाधकत्वम् । अथापि स्यात्-नास्माभिः प्रसज्यरूपेण सर्वज्ञभाव: प्रसाध्यते, किं तर्हि ? सर्वनरान् पक्षीकृत्य पर्युदासवृत्त्या तेष्वसर्वज्ञत्वं साध्यते, तेनानुमानादीनां व्यापारो भवत्येवेति? भवत्वेवम्; तथाप्यनुमानं तावन्न सम्भवति; सर्वनरेष्वसर्वज्ञत्त्वाव्यभिचारिलिङ्गाप्रसिद्धः । यदपि च प्रमेयत्ववक्तृत्वादिकमुक्तम्, तदपि व्यभिचारीति पश्चात् प्रतिपादयिष्यते।। नाप्यर्थापत्तिरसर्वज्ञत्वं साधयति । प्रत्यक्षानुमानव्यतिरेकेणान्येषां प्रमाणत्वासिद्धेः । सत्यपि वा प्रमाणान्तरत्वे नार्थापत्तिस्तावदसर्वज्ञसाधने पर्याप्ता; यतो दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टपरिकल्पनार्थापत्तिः। न चासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टादिर्नोपपद्यते, यतस्तदर्थापत्त्या कल्प्येत। नाप्युपमानं क्षमम्, तथा हि-य॑माणमेव वस्तु पुरोवर्तिपदार्थसादृश्योपाधि सादृश्यमात्रं वा पुरोवर्त्तिना स्मर्यमाणवस्तुगतमुपमानेन प्रतीयते। यथानुभूतगोदर्शनस्य पुंसोऽरण्यगतस्य गवयदर्शनात् पूर्वानुभूते गवि तत्साधर्म्यज्ञानम्। यथोक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥" (तत्त्व० १५३४) इति। १-१. ०नागतवस्तु-पा०, गा० । २. तावत्-पा०,गा। ३. न बाधकं-गा। ४. पा०. गा० पुस्तकयो स्ति। ५. न साधकत्वम्-गा० । ६. रसर्वज्ञं-पा०, गा०। Page #317 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२१ तस्मात् स्मर्यमाण एव धर्मी उपमानस्य विषयः, अनुभूतमेव च वस्तु स्मरणेन विषयीक्रियते, नान्यत् । न च सर्वनरसन्तानवर्तीनि चेतांसि केनचित् सर्वविदानुभूतानि, यतः स्मरणेन विषयीक्रियेरन् । न चानुभूयमानस्य वस्तुनः सर्वनरैरसर्वज्ञत्वसाधारणधर्मनिश्चयोऽस्ति, यद्वशादसर्वज्ञत्वं सर्वनरेषूपमीयेत। यदपि सत्त्वादिकं क्वचिदसर्वज्ञे दृष्टम्, तदपि नासर्वज्ञत्वसाधारणं सिद्धम्। सर्वज्ञस्यापि [G.850] सत्त्वाद्यविरोधात् । न हि गवये सत्त्वादिधर्मदर्शनाद् घटादीनामपि गवयसादृश्यमुपमीयते। भवतु नाम सर्वनराणां सत्त्वादिना साधर्म्यम्, असर्वज्ञत्वं तु न सिध्यति । एतेनैव तत् प्रत्युक्तम्, यदुक्तम्-"नरान् दृष्ट्वा" (तत्त्व० ३२१५) इत्यादि। नापि शब्दाख्यं प्रमाणं सर्वविदो बाधकमस्ति । यत्तावत् पौरुषेयं तदप्रमाणमेव स्वयं मीमांसकैरतीन्द्रियार्थविषयेऽभ्युपगम्यते । यच्चापौरुषेयं तदप्यप्रमाणमिति निवेदितम् । न चापि किञ्चिद् वैदिकं वचनं सर्वनरोसर्वज्ञत्वप्रत्यायकमुपलभ्यते। न च तत्रानुपदेशादर्थान्तराभाव: सिध्यति; सर्ववस्तूनां शास्त्रोपदेशेऽनधिकृतत्वात्। अन्यथा हि भवन्मातृविवाहादीनामप्यभावप्रसङ्गः स्यात्; तत्रापाठात् । न चैकदेशे क्वचित् पाठादर्शनात् सर्वत्रापाठनिश्चयो युक्तः, अनेकशाखाशतान्तर्हितश्रवणादन्यत्रापि पाठस्य सम्भाव्यमानत्वात्। निमित्तनाम्नि' च' शाखान्तरे स्फुटतरमेव सर्वज्ञः पठ्यत इति पश्चात् प्रतिपादयिष्यामः। ____नाप्यभावप्रमाणविषयीकृतंत्वात् सर्वविदोऽसत्त्वसिद्धिः । तथा हि-यदि प्रमाणनिवृत्तिमात्र प्रसज्यलक्षणमभावप्रमाणं वर्ण्यते, तदा नासौ कस्यचित् प्रतिपत्तिः, नापि प्रतिपत्तिहेतुरिति न तेन विषयीकरणं युक्तम्; अवस्तुत्वात् । अतो नासौ प्रमाणम् । अथ पर्युदासावृत्त्या प्रमाणाख्याद् भावादन्यो भावे एवाभिप्रेतः? एवमपि प्रमाणाद् व्यावृत्त्यात्मतया न प्रामाण्यं सिध्येत् । न हि ब्राह्मणादन्यो ब्राह्मण एव युक्तः । स्यादेतत्-न सर्वप्रमाणव्यावृत्तोऽसौ वर्ण्यते, किं तर्हि ? विवक्षितप्रमाणपञ्चकव्यतिरेकेणान्यः प्रत्ययविशेष एव । यद्येवम्, किमाकारोऽसाविति वाच्यम्, यस्मात् प्रमाणपञ्चकागोचरस्तस्मादसौ सर्वज्ञो नास्तीत्येवमाकार इति चेत् ? यद्येवम्, आकारो न तर्हि प्रमाणम्; व्यभिचारात्। न हि प्रमाणपञ्चकस्यास्वभावाकारणभूतस्य निवृत्तावप्रतिबद्धं सर्वज्ञादिवस्तु निवर्त्तते, येनायं प्रत्यय: सत्यत्वमश्नुवीत । तस्मान्न किञ्चिद् बाधकं प्रमाणं सर्वज्ञस्यातीतिरे भावः ॥ ३२६७-३२६८॥ स्यादेतत्-अनुपलम्भो यो युष्माभिरुपवर्णितोऽनुमानत्वेन, स एव सर्वज्ञस्य बाधको भविष्यति, किमत्रास्माकमन्येन प्रमाणेनेति? सत्यमेतदनुपलम्भः प्रमाणम्; किन्त्विदमिह सम्प्रधार्यम्-किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेत:? आहोस्वित् सर्वपुरुषोपलम्भनिवृत्तिर्वा? अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्रातस्येत्येतस्य विशेषणस्यानाश्रयणात्? आहोस्वित् सविशेषण [G.851] इति । तत्र न तावन्निर्विशेषणस्स्वानुपलम्भः प्रमाणं सर्वज्ञाभावसिद्धये युक्त इति दर्शयन्नाह१-१. पा०, गा० पुस्तकयोनास्ति। २. ०कस्यास्वस्वभाव०-पा०, गा० । २ सर्वस्यास्तीति- जै०, पा० । ४. ०षणश्चानु०-पा०। Page #318 -------------------------------------------------------------------------- ________________ ७२२ तत्त्वसंग्रहे न चाप्यदृष्टिमात्रेण तदसत्ताविनिश्चयः। हेतुव्यापकतायोगादुपलम्भस्य वस्तुषु॥३२६९॥ मात्रग्रहणमुपलब्धिलक्षणप्राप्तस्येत्येतद्विशेषनिरासार्थम्। तदसत्ताविनिश्चय इति। सर्वज्ञासत्ताविनिश्चयः । कस्मात् ? वस्तुषु-वस्तुविषये उपलम्भस्य हेतुत्वव्यापकत्वायोगात्। न ह्यग्दिर्शनस्योपलम्भो वस्तूनां व्यापकः, वृक्षत्वमिव शिंशपात्वस्य; सत्यपि वस्तुनि देशादिविप्रकर्षणानुपलम्भसम्भवात् । नापि कारणमग्निरिव धूमस्य, वस्तूनामेवोपलम्भं प्रति कारणत्वाभावात्। न चाकारणाव्यापकभूतस्यान्यस्य निवृत्तावन्यस्य निवृत्तिर्युक्ता; अतिप्रसङ्गात्। या च कार्यानुपलब्धिरुक्ता', न सा कारणमात्रस्याभावं गमयति, किं तर्हि ? अप्रतिबद्धसामर्थ्यस्यैव। न चार्वाग्दर्शनोपलम्भं प्रति वस्तूनामप्रतिबद्धसामर्थ्यमस्ति। येन स निवर्तमानो वस्तूनामभावं साधयेत् ॥ ३२६९॥ कारणव्यापकयोर्निवृत्तावपि कथमन्यस्य निवृत्तिरिति चेद् ? अत्राह कारणव्यापकाभावे निवृत्तिश्चेह युज्यते। हेतुमव्याप्तयोस्तस्माद् उत्पत्तेरेकभावतः॥३२७०॥ कृशानुपादपाभावे धूमाम्रादिनिवृत्तिवत्। अन्यथाऽहेतुतैव स्यानानात्वं च प्रसज्यते॥३२७१॥ हेतुर्विद्यते यस्य तद्धेतुमत्, कार्यमित्यर्थ: । हेतुमच्च व्याप्तं चेति विग्रहः । तयोर्हेतुमद्व्याप्तयोर्निवृत्तियुज्यत इति पूर्वेण सम्बन्धः । अत्र कारणम्- तस्मादुत्पत्तेरेकभावत इति। हेतुनिवृत्तौ हि सत्यां हेतुमानिवर्त्तते, ततो हेतोरुत्पत्तेरात्मभावप्रतिलम्भाद्धेतुमतः; यथा कृशानुनिवृत्तौ धूमस्य निवृत्तिः । तथा व्यापकनिवृत्तौ व्याप्यं निवर्त्तते, तेन व्यापकेन सह तस्यैकभावत: एकस्वभावत्वात्; यथा वृक्षनिवृत्तौ आम्रखदिरादिनिवृत्तिः वृक्षविशेषस्यैव आम्रादित्वेन प्रतीतेः; अन्यथा हि यदि कारणनिवृत्तावपि न निवर्तेत तत्कारणमेव न स्यात्। न हि यद् यस्मिन्नसत्यपि भवति तत् तस्य कारणं युक्तम्; अतिप्रसङ्गात् । नापि यन्निवृत्तौ यन्न निवर्त्तते स तस्य स्वभावो युक्तः, गौरिव गवयस्य । तस्माद् व्यापक एव स्वभावो व्याप्यं कारणमेव च [G.852] कार्यं निवर्तमानं निवर्तयेत्, नान्यद्; अतिप्रसङ्गात् । यथोक्तम् "तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव तु। निवर्तयेत् कारणं वा कार्यमव्यभिचारतः ॥ अन्यथैकनिवृत्त्याऽन्यविनिवृत्तिः कथं भवेत्। नाश्ववानिति' मान न भाव्यं गोमतापि किम्"। (प्र० वा० ३.२२-२३) इति ॥ ३२७०-३२७१ ॥ अथापि स्वोपलम्भस्य सर्वार्थान् प्रति हेतुत्वं व्यापकत्वं चाङ्गीक्रियते, तदा स्ववचनविरोधः प्रतिज्ञायामापद्यते? इति दर्शयन्नाह १. ०नुपलब्धिसत्ता-गा०। २. दर्शिनोपलम्भ-पा०: दर्शिन: उपलम्भ-गा० । ३. यस्मिन् सत्यपि-पा०। ४. नास्तवानिति-पा०। Page #319 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२३ . स्वोपलम्भस्य चार्थेषु निखिलेषु विनिश्चये। कुतश्चिद् भवतो ज्ञानाद्धेतुत्वव्यापकत्वयोः ॥ ३२७२॥ भवानेव तदा सिद्धः सर्वार्थज्ञोऽप्रयत्नतः। तंतश्च स्वात्मनि द्वेषः कस्ते सर्वविदि स्वतः ॥३२७३॥ हेतुत्वव्यापकत्वयोरिति । निश्चयापेक्षया षष्ठी। उपलम्भस्य चार्थेष्विति षष्ठीसप्तम्यौ हेतुत्वव्यापकत्वयोरित्येतदपेक्ष्य यथाक्रम सम्बन्धे विषयभावे च योज्ये। एतदुक्तं भवतियदि भवता कुतश्चित् प्रमाणात् स्वोपलम्भस्य सर्वार्थेषु हेतुत्वे व्यापकत्वं निश्चितम्, तदाऽऽत्मनि स्फुटतरमेव त्वया सर्वज्ञत्वं प्रतिज्ञातं भवति। न ह्यसर्वविदो ज्ञानमशेषज्ञेयव्यापकं भवति। सर्वज्ञाभावसिद्धये च साधनोपादानात् तदेव निषिध्यत इति स्ववचनव्याघातः ॥३२७२-३२७३ ॥ एवं तावनिर्विशेषणः स्वानुपलम्भो न सर्वविदोऽसत्त्वप्रसिद्धये निर्देशनमर्हति, नाप्युपलब्धिलक्षणप्राप्तस्य सतोऽनुपलम्भादिति विशेषणात् सविशेषणः । तथा हि-स निर्दिश्यमानः स्वशब्देन वा निर्दिश्यते, यथा नास्ति क्वचित् प्रदेशविशेषे घट उपलब्धिलक्षणप्रासस्यानुपलम्भादिति निर्देशः, तथा सर्वज्ञाभावसिद्धयेऽपि स्यात् । अथार्थान्तरस्य तत्कारणव्यापकात्मन उपलब्धिलक्षणप्राप्तस्याभावोपदर्शनांदस्वशब्देन, यथा-नास्त्यत्र धूमो वह्नयभावात्, नास्त्यत्र शिंशपा वृक्षाभावादिति ? न ह्यप्रतिबद्धस्याहेत्वव्यापकभूतस्यान्यस्य विनिवृत्तावपरस्य नियमेन निवृत्तिर्युक्तेति पूर्वमुक्तम्-अतिप्रसङ्गापत्तेरिति । न चाप्यनिश्चितस्वहेतुव्यापकव्यतिरेकस्यार्थस्य कारणव्यापकयोर्व्यतिरेका व्यतिरेक: सिध्यतीति, अतस्तत्राप्युपलब्धिलक्षणप्राप्तस्येति विशेषणमाश्रयणीयम्। एवं सर्वज्ञेऽपि स्यात् । यद्वा-अर्थान्तरस्य साक्षात् पारम्पर्येण वा विरुद्धस्यैवं विधानात् तनिषेधः, नाविरुद्धस्य; तस्य तत्सहभावसम्भवात्। [G.853] यथा- नास्त्यत्र शीतस्पर्शो वह्नरिति साक्षाद्विरुद्धस्य वह्नर्विधानाच्छीतस्पर्शनिषेधः, तद्वत् सर्वज्ञनिषेधेऽपि स्यात् । पारम्मर्येण तु विरुद्धस्य कदाचिद् तद्व्यापकविरुद्धस्यैव वा विधानात् सर्वविदो निषेधः, यथा-तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् तुषारस्पर्शनिषेधः । तत्कारणविरुद्धविधानाद्वा, यथा-रोहंमर्षादिकारणशीतविरुद्धदहनविशेषविधानाच्छीतकार्यरोमहर्षादिनिषेधः । तद्विरुद्धकार्यस्य वा विधानात्, यथा क्वचित् प्रदेशविशेषे शीतादिविरुद्धवढ्यादिकार्यस्य.धूमादेर्विधानात् शीतस्पर्शनिषेधः । तत्कारणविरुद्धकार्योपलम्भाद्वा, यथारोमहर्षादिकारणशीतविरुद्धवह्निकार्यधूमोपदर्शनाद् रोमहर्षादिनिषेधः-नरे रोमहर्षादिविशेषयुक्तपुरुषवानय प्रदेशो धूमादिति। तद्विरुद्धव्याप्तस्य वा विधानात् तन्निषेधः, यथाध्रुवभावित्वविरुद्धाध्रुवभावित्वव्याप्तस्य सापेक्षत्वस्य' विधानाद् ध्रुवभावित्वनिषेध इति । त. एते सर्व एवानुपलब्धिप्रयोगाः सर्वज्ञाभावसिद्धये न सम्भवन्ति; तस्य सर्वविदः सर्वदैवानुपलब्धिलक्षणप्राप्तत्वात् । एषां चोपलब्धिलक्षणप्राप्तानुपलम्भप्रभेदत्वादित्येतदर्शयन्नाह - अत एव न दृश्योऽयं सर्वज्ञस्ते प्रसिध्यति। तद् दृश्यत्वे हि सार्वज्यं तथैव स्यादयत्नतः॥३२७४॥ १. यथार्था०-गा०। ४. पुरुषवान्नायं-गा। २. चापनिश्चित०-पा०। ५. सापेक्षस्य:-पा०। ३. पा०, गा० पुस्तकयांनास्ति। ६. ०लम्भभेदत्वादित्येतद दर्शयति-पा०,गा। Page #320 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे अत एव स्ववचनविरोधप्रसङ्गान्न भवता सर्वज्ञः स्वयमुपलब्धिलक्षणप्राप्तोऽङ्गीकर्त्तव्यः, अन्यथा हि स्वस्मिन् सर्वज्ञत्वमभ्युपेतं स्यात् ॥ ३२७४ ॥ कथम् ? इत्याह ७२४ सर्वार्थविषयं ज्ञानं यस्य दृश्यः स ते कथम् । सर्वार्थविषयं ज्ञानं तवापि यदि नो भवेत् ॥ ३२७५ ॥ यदि हि सर्वार्थगोचरम्, तच्चापि ज्ञानं भवेदेवं ते सर्वज्ञ उपलब्धिलक्षणप्राप्तो भवेन्नान्यथा, न ह्यसर्वविदां सर्वविदुपलम्भगोचरो भवति ॥ ३२७५ ॥ स्यादेतत् — मा भूदुपलब्धिलक्षणप्राप्तोऽस्माकं सर्वज्ञः, तथापि किमित्येते ऽनुपलब्धिप्रयोगास्तदभवसिद्धये न सम्भवन्ति ? इत्याह तेनादृष्टिविशेषोऽयं कारणव्यापकात्मनाम् । प्रकृत्या दृश्यरूपत्वात् सर्वज्ञस्य न सिध्यति ॥। ३२७६ ।। यस्मादुपलब्धिलक्षणप्राप्तस्तव न भवति सर्वज्ञः, तेन कारणेन सर्वज्ञकारणव्यापक स्वभावानामदृष्टिविशेष [G.854] उपलब्धिलक्षणप्राप्तानुपलम्भो न सिध्यति । स्वभावकारणव्यापकानुपलब्धिप्रयोगा आद्यास्त्रयो न सिध्यन्तीति यावत् ॥ ३२७६ ॥ यद्येवम्, अन्ये तर्हि शेषाः सिध्यन्तु तथापि सिद्ध एव सर्वज्ञाभाव इति चेद् ? आह इयं च त्रिविधा दृष्टिर्विश्वरूपा प्रवर्त्तते । तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः ।। ३२७७ ।। इयमेवानन्तरोक्ता स्वभावव्यापककारणानामदृष्टिस्त्रेधा प्रपञ्च्यमाना नवधा भिद्यते । कथम् ? इत्याह- तत्तद्विरुद्धाद्यगतीत्यादि । तच्छब्देन प्रक्रान्तं स्वभावव्यापककारणाख्यं त्रयमभिसम्बध्यते । तेन स्वभावादिना विरुद्धं तद्विरुद्धम्, तच्च त्रिविधमेव भवति, स्वभावव्यापककारणविरुद्धभेदात्, तद्विरुद्धमादिर्यस्य तद् विरुद्धादि । आदिशब्देन विरुद्धकार्यकारणविरुद्धकार्य- विरुद्धव्याप्तास्त्रयो गृह्यन्ते । पुनर्द्वितीयेन तच्छब्देन तदेव स्वभावादित्रयं सम्बध्यते । तच्च तद्विरुद्धादि चेत् तत्तद्विरुद्धादीति । यथाक्रमं तयोरगतिगती तद्विरुद्धाद्यगतिगती । तदगति--- स्तद्विरुद्धादिगतिश्चेत्यर्थः । तयोर्भेदस्तेन प्रयोग इति समासः । तत्र तदगत्या साक्षात् त्रिविधा स्वभावकारणव्यापकानुपलब्धिर्निर्दिष्टा। मूलप्रभेदरूपाया अस्याः सर्वविदं प्रति । साधिते शक्तिवैकल्ये व्यस्ता अन्या अयत्नतः ॥ ३२७८ ॥ अस्या एव त्रिविधाया अदृष्टेः शेषानुपलब्धयः पारम्पर्येण सूचिका इत्यत इयं त्रिविधानुपलब्धिरासां मूलभेदरूपा भवति । तथा हि- तद्विरुद्धगत्या स्वभावविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धि:, कारणविरुद्धोपलब्धिश्च निर्दिष्टा । आदिशब्देन विरुद्धकार्योपलब्धिः, कारणविरुद्धकार्योपलब्धिः विरुद्धव्याप्तोपलब्धिश्च संगृहीताः । एताभिश्च पारम्पर्येण यथायोगं ९. तत्रापि पा०. गार : तवापि — गा । ३ नवरूपा गा। २. ० विशेषोत्थं- पा०, गा० । ४. चेति पा०, गा० । ५. ० दिवानिश्चे० - पा० । Page #321 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा स्वभावव्यापककारणानुपलब्धयः सूच्यन्त इत्यतस्त्रिविधाया मूलप्रभेदरूपायाः सर्वज्ञाभावसिद्धिं प्रत्यसामर्थ्यप्रतिपादनात् तच्छाखाभूतानां यत्नमन्तरेणैव प्रतिपादितं भवतीति नास्यां पृथगसामर्थ्यप्रतिपादनाय यत्नः कार्यः, न हि मूले छिन्ने शाखानामवस्थितिर्भवेत्। परमार्थतस्तु स्वभावानुपलब्धिरेन सर्वासां मूलभूता, अर्थान्तरभेदाश्रयणात् तु त्रिविधा मूलत्वेनोक्ता ।। ३२७७-३२७८ ॥ स्यादेतत्-यदि सर्वज्ञोऽनुपलब्धिलक्षणप्राप्तः, तदा मा भूत्तदनुपलम्भविशेषसिद्धिः, [G.855] तत्कारणव्यापकयोस्तूपलब्धिलक्षणप्राप्तत्वात् किमिति तददृष्टिविशेषो न सिध्यति, तद्विरुद्धादीनां चोपलभ्यस्वभावत्वादुपलम्भः किमिति न सिध्येद् ? इत्याहकार्यकारणताव्याप्यव्यापकत्वविरोधिताः 1 दृश्यत्वे सति सिध्यन्ति यश्चात्मा सविशेषणः ॥ ३२७९ ॥ सर्वज्ञो न च दृश्यस्ते तेन नैता अदृष्टयः । तन्निराकरणे शक्ता निषेधाङ्गं न चापरम् ॥ ३२८० ॥ कार्यकारणभावो व्याप्यव्यापकत्वं च' विरोधता चेति द्वन्द्वः । प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभाव:, सर्वज्ञादेरदृश्यत्वान्न तेन सह कार्यकारणभावः सिध्यति । नापि व्याप्यव्यापकभावः; तस्याप्युलब्धिलक्षणप्राप्तस्यानुपलम्भपूर्वकत्वात् । तथा हि-यन्निवृत्तौ यन्नियमेन `निवर्त्तते स तेन व्याप्तो व्यपदिश्यते, निवृत्तेश्च नानुपलब्धिलक्षणप्राप्तानुपलम्भमन्तरेण सिद्धिर्भवति । विरोधितापि दृश्ययोरेव वस्तुनोः सिध्यति, नादृश्ययोः । तथा हि- सहानवस्थानलक्षणस्तावद्विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावाद् दृश्यते । भावाभावौ च नानुपलभ्यस्वभावयोर्वस्तुनोर्निश्चेतुं शक्यौ । परस्परंपरिहारस्थितलक्षणोऽपि विरोधों यद्यद्व्यवच्छेद्यानान्तरीयको ? यस्य परिच्छेदस्तयोर्व्यवस्थाप्यते, यथा क्रमाक्रमयोः । परिच्छेदश्च नादृश्ये सम्भवति । ७२५ यद्येवम्, भावाभावांदीनां कथं विरोधसिद्धिः, न हि तत्रोभयोर्दृश्यत्वमस्ति ? नैष दोष: ; नहि भावाभावौ पृथक्परिच्छिद्य पश्चात्तयोर्व्यवच्छेदयव्यवच्छेदकभावाद् विरोधो व्यवस्थाप्यतें, किं तर्हि ? पृथक्परच्छिन्नयोरेव । तथा हि- एकस्मिन् धर्मिण्येककालं तयोविरोधो व्यवस्थाप्यते नतु धर्म्यन्तरे । न हि गोरभावे अश्वस्य भावविरोधः कश्चित् । नाप्येकत्र धर्मिणि भिन्नकालयोस्तयोर्विरोधः, नहि प्रागभूतस्य वा पश्चाद् भावाभावौ न सम्भवतः । एकस्मिंस्तु वस्तुनि तयोर्युगपदपरिच्छेदाद्विरोधः, न तु तत्रैव; परिच्छिद्य व्यवच्छेदात् । अपरिच्छिन्नस्य कथं व्यवच्छेद इति चेत् ? अत एव । यत एव न परिच्छिद्यते तत्र धर्मिणि तत एव तस्य व्यवच्छेदः सम्भवेत् । अन्यथा तत्र परिच्छिन्नधर्मस्य कथं व्यवच्छेदः शक्यते कर्तुम्! अयमेव हि तदभावव्यवच्छेदो य एव तत्परिच्छेदः, स एवान्याभावस्य तत्र परिच्छेदो य एवान्यव्यतिरिक्तस्य तस्य परिच्छेदः । तस्माद् यस्य धर्मिणोऽभावो व्यवच्छिद्यते, [G.856] भावश्च परिच्छद्यते, सोऽवश्यं दृश्योऽभ्युपगन्तव्यः । न ह्यदृश्यस्य परिच्छेदः, १. पा०, गा० पुस्तकयोर्नास्ति । २. यद्यवच्छेद्या० - पा०; यद्यवदच्छेद्यानानन्त०- गा० । ३. ० विरोक :- जै० । ४. ० भूतस्य पा० । Page #322 -------------------------------------------------------------------------- ________________ ७२६ तत्त्वसंग्रहे नापरिच्छिन्नस्य तद्विपरीतधर्मव्यवच्छेदः सम्भवति। न त्वेवं सर्वज्ञे सम्भवति, न हि सर्वे नरा धर्मिणो दृश्याः कस्यचित्, येन तेष्वसर्वज्ञत्वयवच्छेदः सिध्येत्; तस्यैव सर्वज्ञत्वप्रसङ्गात्। तस्मादनुपलभ्यधर्मिणि सर्वज्ञत्वासर्वज्ञत्वव्योर्विरोधो न सिध्यति। स्वसन्ताने तु सिध्यति; तत्रापि नानागतावस्थायां तस्यास्तदानीमदृश्यत्वात्। तस्मात् स्थिथतमेतत्-दृश्यस्यैव कार्यकारणादिभावः सिध्यतीति। यश्चात्मा सविशेषण इति । स सिध्यतीति सम्बन्धः । तत्र आत्मा स्वभावः, सह विशेषणेन वर्त्तत इति सविशेषणः । तत्र विशेषणं त्रिविधविप्रकर्षरहितत्वम् । एता अदृष्टय इति । कारणाद्यनुपलब्धयः सर्वज्ञस्य केनचित् सह कार्यकारणभावविरोधव्याप्यव्यापकाभावासिद्धः। सत्स्वन्येषूपलम्भकारणेषु क्वचित् प्रत्यक्षत्वासिद्धेश्च । निषेधाङ्गं न चापरमस्त्यनुपलब्धिविशेषं त्यक्त्वा ॥ ३२७९-३२८० ॥ . .. पुनरपि स्वानुपलम्भस्य निर्विशेषणस्य प्रयोगेऽतिप्रसङ्गापादनेनानैकान्तिकतामुद्भाव यन्नाह यदि त्वदृष्टिमात्रेण सर्ववित् प्रतिषध्यते। तदा मातृविवाहादिनिषेधोऽपि भवेत् तव ॥३२८१॥ मातृविवाहादीत्यादिशब्देन स्वपित्रोः सुरतोपभोगादिपरिग्रहः, ततश्च जारजातत्वमापन्नं भवत इति भावः। यथोक्तम्-"पद्यत्र भवतो मन्दचक्षुषोऽनुपलब्धिरर्थानपाकुर्यात् हन्त हतोऽसि, पितृव्यपदेशनिबन्धनस्याप्यप्रवृत्तिप्रसङ्गात्" ( ) इति ॥ ३२८१ ॥ अत्र परस्य परिहारमाशङ्कते सुताख्यकार्यदृष्ट्या चेद्धेतोस्तस्यास्तितागतिः। तदभावेऽपि तत्कार्यं ननु कस्याञ्चिदीक्षते ॥३२८२॥ तस्य मातृविवाहादिकस्य हेतोः सुताख्यादिकार्यदर्शनादनुमानप्रमाणतः सिद्धत्वात् तदनुपलब्धिर्न सिद्धेति न तदभावप्रसङ्गः । तदभाव इत्यादिनाऽस्य कार्यहेतोर्व्यभिचारमादर्शयति। तदभावइति तस्य विवाहस्याभावे। तथा विवाहितभा च सह सुरतोपभोगाभावेऽपि कस्याश्चिद् दुष्टयोषितः परपुरुषसङ्गत्या सुताख्यं कार्यमुपलभ्यते, तद्वद् भवतो' मातुरपि स्यादित्यसिद्धमनुमानम्, ततश्च भवतो जारजातत्वप्रसङ्गो [G.857] दुर्निवारः । आचार्यधर्मकीर्तिनाऽपि विशिष्टपितृव्यपदेशनिबन्धनाभावप्रसङ्गापादनस्य विवक्षितत्वाज्जारजातत्वप्रसङ्गापादनमेव कृतम्।। ३२८२ ॥ अन्योपलम्भत इत्यादिना परस्योत्तरमाशङ्कते अन्योपलम्भतस्तस्य नासत्ता गम्यते यदि। ननु चान्योपलम्भस्ते सिद्धस्तद्विषयः कथम् ॥३२८३ ।। अन्येषां पुरुषाणामुपलम्भोऽन्योपलम्भः । तस्येति मातृविवाहादेः। नासत्ता गम्यते, किं तर्हि ? सत्तैव। अत्रान्योपलम्भसिद्धिमुद्भावयन्नाहर- ननु चेत्यादि । ३२८३ ॥ कथमिति पृष्टः सन् पर आह • माल: दावा- पा.. गा../ Page #323 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२७ उपदेशाम्न सर्वज्ञेऽप्ययं कि वेद्यते तथा। इदं च स्वोक्तमपरं किमत्र न समीक्ष्यते॥३२८४॥ सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः। यथाऽद्यत्वे नं विस्त्रम्भस्तथातीतार्थकीर्तने॥३२८५॥ सिद्ध इति प्रकृतेन सम्बन्धः । अतिप्रसङ्गापादनमुपदेशस्यानैकान्तिकतामादर्शयनाह-न सर्वज्ञेऽपीति। अयमिति उपदेशः। सर्वज्ञे किं न विद्यते, अपि तु विद्यत एव। तत्र यदि मातृविवाहाद्युपदेशः प्रमाणीक्रियते, सर्वज्ञोऽस्तीत्ययमस्मदीयोऽप्युपदेशः किं न प्रमाणीक्रियेत; विशेषाभावात् ! किञ्च-स्ववाचैवोपदेशस्याप्रामाण्यमुक्तं भवतेति दर्शयतिइदं चेत्यादि ॥ ३२८४-३२८५ ॥ एवं तावन्न स्वोपलम्भनिवृत्तिः सर्वज्ञाभावसिद्धये प्रमाणं युक्ता, निर्विशेषणाया अनैकान्तिकत्वात् सविशेषणायाश्चासिद्धत्वान्न सर्वज्ञासत्त्वसाधने प्रामाण्यं युक्तमित्येतत् प्रतिपादयन्नाह मा वा भूदुपदेशोऽस्य प्रामाण्यं वा तथापि वः।। कृतोऽयं निश्चयः सर्वैः सर्वविन्नोपलभ्यते॥३२८६॥ इत्येवं निश्चयस्तस्मात् सर्वसत्त्वात् प्रदर्शने। तदृष्टौ सर्वविद्भूतो भवानिति च वर्णितम्॥ ३२८७॥ उपदेश इति । सर्वविदोऽस्तित्वप्रतिपादक इति शेषः । अस्य-प्रामाण्यं वेत्युपदेशस्य। (G.858] सर्वसत्त्वात्मदर्शन इति। सर्वसत्त्वस्वभावदर्शने। अस्त्येवास्माकं सर्वसत्त्वात्मदर्शनमिति चेद् ? आह-तदृष्टावित्यादि। तदृष्टौ सर्वसत्त्वात्मदृष्टौ ॥ ३२८६-३२८७॥ अन्यथा संशयो युक्तोऽनुपलम्भेऽपि सत्त्ववत्। सर्वसत्त्वात्मदर्शनाभावे। सत्त्ववदिति देशादिविपकृष्टस्य वस्तुनः सत्तायामिव सत्त्ववत्। एतदुक्तं भवति-यथा देशादिविप्रकृष्टस्य वस्तुनः सत्यप्यनुपलम्भे तत्सत्तायां संशयो भवति, सत्यपि वस्तुन्यनुपलम्भात्; एवमन्यपुरुषवर्त्तिनि सर्वज्ञविषयोपलम्भेऽपि संशयो युक्तः। अथ वा अयमर्थः-यथा सर्वज्ञसत्तायामनुपलम्भेऽपि संशयः, तथा सर्वज्ञत्वविषयोपलम्भेऽपि संशयः; द्वयोरपि स्वभावविप्रकर्षणानुपलम्भसम्भवात्। ननु वस्तुसत्त्वे संशयो युक्त; यतः सत्यपि वस्तुनि तदनुपंलम्भस्य दर्शनात् कदाचित् स्यादिति सम्भाव्यमानत्वात्, न तु सर्वज्ञदर्शनं कस्यचिदग्दिर्शनस्य सम्भाव्यते, न चासम्भाव्यमाने वस्तुनि प्रेक्षावतः संशयो युक्तः? इत्यत आह केचित् सर्वविदः सन्तो विदन्तीति हि शङ्कयते॥३२८८॥ स्वयमेवात्मनाऽऽत्मानमात्मज्योतिः स पश्यति। इत्यप्याशयतेऽतश्च सर्वादृष्टिरनिश्चिता॥३२८९॥ स्वयमेवेति । परसिद्धान्ताभ्युपगमादुक्तम्। स्वयमेवेत्यस्यैव निर्देश आत्मनेत। आत्मेति पुरुषः । ज्योतिरिति। चिद्रूपत्वेन प्रकाशात्मकत्वादात्मनः ॥ ३२८८-३२८९॥ १.०प्रसङ्गापादनमुप०- पा०;प्रसङ्गापादानादुप०- गा० । २-२. एवं हि निश्चयो हि स्यात्-पा०, गा० । Page #324 -------------------------------------------------------------------------- ________________ ७२८ तत्त्वसंग्रहे तथा हीत्यादिना इदमेव समर्थयते तथा हि सर्वशब्देन सर्वे प्राणभृतो मताः। स च सर्वाबहिर्भूत इत्यदृष्टिरनिश्चिता ॥३२९०॥ स चेति सर्वज्ञः ॥ ३२९०॥ स्यादेतद्-अर्वाग्दर्शिन एव सर्वशब्देन विवक्षिता न तु सर्वज्ञः, तेन शङ्का न भविष्यति? इत्याह तदेकपरिहारेण प्रतिबन्धोऽत्र को भवेत्। __ न ह्यन्यैरपरिज्ञानात् स्वरागादि निवर्त्तते ॥३२९१॥ यदि हि तस्य सर्वज्ञस्य परिहारेणान्येषामग्दिर्शिनामनुपलम्भो हेतुत्वेनोपादीयते [G.859] तदाऽनैकान्तिकता; तस्य स्वानुपलम्भवत् सर्वज्ञाभावेन सहाविनाभावलक्षणस्य प्रतिबन्धस्याभावात्। न हीत्यादिना तमेव प्रतिबन्धाभावं समर्थयते ॥ ३२९१ ।। एवमनुपलम्भाख्यस्य प्रमाणस्यानैकान्तिकत्वम्, असिद्धत्वं च प्रतिपादितम्, इदानीमभावप्रमाणविषयीकृतविग्रहत्वादित्यस्यापि हेतोः सन्दिग्धासिद्धतेति प्रतिपादयन्नाह केचिदर्वाग्द्रशो वापि 'प्रपत्स्यन्तेऽनुमानतः।। काश्चिदेव हि केषाञ्चिन्निपुणा मतयः क्वचित्॥ ३२९२॥ तथा हि वेदभूम्यादेः क्षणिकत्वादिसाधनम्। । पुरः प्रोक्तं सुविस्पष्टमपि नो ,लक्षितं जडैः॥३२९३॥ तदेवं शङ्कया नास्या ज्ञानाभावोऽपि निश्चितः। यतोऽसत्त्वं प्रपत्स्यन्ते निर्विशङ्का हि जातयः॥३२९४॥ केचिन्निपुणमतय अर्वाग्दर्शिनोऽपि सन्तः कदाचिदनुमानत: सर्वज्ञं प्रतिपद्यन्त इति सम्भाव्यमानत्वात् सन्दिग्धासिद्धत्वम् 'अभावप्रमाणविषयीकृतत्वात्' इत्यस्य हेतोः । तथा हि-वेदध्वनिधरणिगिरितनुवज्रादीनां क्षणिकत्वानात्मत्वादि स्फुटतरमपि भवद्भिर्मीमांसकपशुभिरनुपलक्षितमपि सत्, अस्माभिर्दृढतरसाधनोपदर्शनेन प्रसाधितम्। तथा सर्वज्ञे यदि नाम साधनमिदानीं नोपलभ्यते, तथापि सम्भाव्यमानत्वात् सन्दिग्धमित्यतः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहत्वमसिद्धम्; सन्दिह्यमानत्वात्। यत इति मानाभावात् ॥ ३२९२-३२९४॥ किञ्च-मा भून्नामाग्दिर्शिनां सर्वेषामेव सर्वज्ञसिद्धावनुमानम् । तथाप्यनैकान्तिकता हेतोरिति दर्शयन्नाह अभावेऽप्यनुमानस्य नातोऽसत्ताविनिश्चयः। असमारब्धधूमादिकार्यवयादिसत्त्ववत् ॥३२९५ ॥ प्रतिपादितं हि पूर्वं यथा न प्रमाणं वस्तुनो हेतुर्नापि व्यापकम्, तत् कथमस्य निवृत्तावपि वस्तु निवर्तते । तथा हि-अयोगोलकवढ्यादेरनारब्धधूमादिकार्यस्यापवरककुहरान्तर्गतस्य १-१. प्रपश्यन्ते-पा०, गा०। २. ०दनुमिते:-पा०। Page #325 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२९ लिङ्गाभावान्नानुमानमुत्पद्यते । अथ च तस्य सत्त्वमनिवृत्तमिति नासत्तानिश्चयः, तद्वत् सर्वज्ञाभावसाधने अनुमानाभावे संशयः। अत इति अनुमानाभावात् । असमारब्धं धूमादिकार्यं येन वयादिना स तथोक्तः, असमारब्धधूमादिकार्यश्चासौ वयादिश्चेति विग्रहः, तस्य सत्तायामपि सत्त्ववत् ॥ ३२९५॥ कदाचिदुपलब्धेऽर्थे सन्देहो ननु युज्यते। यथा स्थाणौ तथा होष उभयांशावलम्बकः॥३२९६॥ यतः स्थाणुनरौ दृष्टौ कदाचिदिति तद्गतिः। संशयो युज्यते तत्र दृष्टस्त्वेवं न सर्ववित्॥३२९७॥ [G.860] कदाचिदुपलब्धेऽर्थे इत्यादिना परः अयोगोलकवढ्यादिदृष्टान्तसंशयकारणमुपलम्भं दर्शयन्, सर्वज्ञे च तदभावादयुक्तः संशय इति प्रतिपादयन् हेतोरनैकान्तिकतामेव समर्थयते। यो ह्यर्थः कदाचिदुपलब्धपूर्वः, तत्रैव संशयो युज्यते, यथा-स्थाणौ, नान्यत्र; तस्योभयांशावलम्बित्वात् । अन्यथा हि यत् किञ्चिददृष्टं तत् सर्वमालम्बेत संशयः, ततश्चोभयांशावलम्बित्वनियमो न स्यात्। तेनायोगोलकवयादौ युक्तः संशयः; न तु सर्वज्ञे, तस्य कदाचिदप्यनुपलम्भात्।। ३२९६-३२९७॥ . नन्क्त्यिादिना प्रतिविधत्ते ननु मातृविवाहादेरसत्त्वं मुक्तसंशयम् । एतेनैव प्रकारेण तव धीमन् प्रसज्यते ॥३२९८ ॥ यदि कदाचिदुपलब्धेऽर्थे संशयोऽन्यत्राभावनिश्चयः, तदाऽमुना न्यायेन भवतो मातृविवहादेरसत्त्वमसंशयितं प्राप्नोति । न हि भवता कदान्निन्मातृविवाह उपलब्धपूर्वः, येनात्रापि नाभावनिश्चयो भवेद् भवतः । अत्र च शेषं चोद्यमुत्तरपूर्ववद् वाच्यम्। धीमन्नित्युपहासवचनम् ॥ ३२९८॥ . यदयेवम, निर्निबन्धन एव तर्हि संशयः प्राप्तः? इत्याह. अस्माभिः संशयस्त्वत्र प्रमाभावेऽपि वर्ण्यते। भावेऽभावे च वस्तूनां प्रमाणविनिवृत्तितः॥३२९९॥ प्रमाणाभावमात्रस्य हि वस्तुभावाभावयोरपि प्रदर्शनादव्यविस्थित्वम्, अतः सदसत्तानिश्चयानुत्पत्तेरेव संशयो वर्ण्यते । यथोक्तम्-"उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः" (न्या० द० सू० १.१.२३) इति ॥ ३२९९ ॥ स्यादेतत्-नैव वस्तुसदसत्तयोरुभयत्रापि प्रमाणनिवृत्तिर्दृश्यत इत्याह नेत्रादीनां हि वैकल्ये वस्तुसत्त्वेऽपि न प्रमा। . तेषामविकलत्वेऽपि वस्त्वभावाद् घटादिवत्॥३३००॥ ततश्चानुपलम्भस्य केवलस्य द्विधेक्षणात्। ततप्रमाभावतोऽप्यस्तु सर्वज्ञे संशयो वरम्॥३३०१॥ १. तथोभयांशा०-पा०। २. विवाहादेस्सत्त्व०-पा०/ Page #326 -------------------------------------------------------------------------- ________________ ७३० तत्त्वसंग्रहे [G.861] तथा हि-सत्यपि घटादिके वस्तुनि नेत्रविकलस्य न प्रमाणं प्रवर्त्तते । तेषां च नेत्रादीनामवैकल्येऽपि विषयाख्यस्य वस्तुनोऽसन्निहितत्वेनासत्त्वेऽपि न प्रवर्त्तत इति प्रकृतेन सह सम्बन्धः । यथा घटादौ योग्यदेशासन्निहिते। केवलस्येति दृश्यताविशेषणरहितस्य। द्विधेक्षणदिति भावेऽभावे च। तदिति तस्मात्। वरमिति । कुशलमूलप्रतिसन्धानकारणात्। तथा हि-मिथ्यादृष्ट्या समुच्छिन्नकुशलमूलानां कुशलमूलप्रतिसन्धानं' कांक्षाऽस्ति, "दृष्टिभ्यां वर्ण्यते सन्धिः कांक्षाऽस्ति दृष्टिभ्याम्" इति वचनात् । अत एव तत्र तत्रा चार्याः संशयं विदधते–'भावे किं प्रमाणमिति चेदत एव संशयोऽस्तु' ( ) इति ॥ ३३००-३३०१ ॥ स्यादेतत्-यदि सर्वज्ञोऽस्ति, किमिति कदाचित् केनचिन्नोपलभ्यते; यदि नामाग्दिर्शिनां नित्यानुपलभ्योऽसाविति स्यात्, तथापि तत्कार्यं वा किं न केनचित् गृह्येत, न हि चक्षुरादीनामप्रत्यक्षत्वे तत्कार्यस्यापि ज्ञानस्याप्रत्यक्षत्वेन भवितव्यम्? इत्यत आह स हि सन्नपि नेक्ष्येत जडैरन्यविकल्पवत्। . साक्षादयोगुडाङ्गारवह्निवन्न' च कार्यकृत्॥३३०२॥ तत्कार्यं वा यदाऽऽदृश्यमन्यकल्पजरागवत्। कार्ये दृश्येऽपि वा तेन नान्वयोऽस्य प्रतीयते॥३३०३॥ सर्वार्थज्ञो यतोऽदृश्यः सदैव जडधीदृशाम्। . नातोऽनुमानतस्तस्य सत्ता सिद्धिं प्रयास्यति॥३३०४॥ अहेत्वव्यापकं चोक्तं प्रमाणं वस्तुनोऽस्य च। 'नेक्ष्येत साक्षात्' इति सम्बन्धनीयम् । न हि यावत् किञ्चित् सकृत् सर्वमुपलभ्यम्, येनोपलम्भाभावात् सर्वज्ञाभावः स्यात्, सतोऽप्यन्यपुरुषगतस्य विकल्पस्य परैरनुपलम्भात्। नाप्यवश्यं कारणानि सदैव समारब्धकार्याणि भवन्ति, येन सर्वज्ञस्य कार्यानुपलम्भादसत्त्वं स्यात्; अनारब्धधूमकार्यस्याप्ययोगोलकवयादेर्दर्शनात्। भवतु नाम सदैव कारणानां कार्यवत्त्वम्, तथापि न तत्कार्याभावनिश्चयः, न हि [G.862] सर्वकार्यमुत्पन्नमपि दृश्यत्वेन व्याप्तम्, येन कार्यानुपलब्ध्या तदभावः सिध्येत्; उत्पन्नस्यापि कार्यस्यादर्शनात् । अन्यकल्प जरागवदिति। यथाऽन्यस्य पुरुषस्य कल्पादयोनिशोमनस्काराज्जातोऽपि रागो नोपलभ्यते, न चास्याभावः। सत्यपि वा कार्यदर्शने तत्कारणस्यातीन्द्रियत्वादगृहीततदन्वयव्यतिरेकस्य पुंसस्तदनुनुमानानुत्पत्तिसम्भवात्, तथा सत्यपि सर्वज्ञेनानुमानात् सिद्धिर्भवेदिति सम्भाव्यते। जडधीदृशामिति। धीरेव दृक् धीदृग, जडा धीदृग् येषां ते तथोक्ताः । अपि च पूर्वमुक्तम्यथा न प्रमाणं वस्तुनो हेतुः, नापि व्यापकम्, तत् कथमस्यानुमानस्याहेत्वव्यापकभूतस्य निवृत्तावपि वस्तु निवर्तेतेति भावः । अहेतुश्च तदव्यापकं चेति तथोक्तम्-न चाप्येतच्छक्यं वक्तुम्; अकारणाव्यापकभूतस्याप्यनुमानाख्यस्य प्रमाणस्य निवृत्तौ वस्तु निवर्तमानं दृष्टमेव' । न हि दृष्टेऽनुपपन्नं नामेत्याशङ्कयाह __निवृत्तावस्य भावोऽपि दृष्टस्तेनापि संशयः ॥ ३३०५॥ १. ० प्रतिसन्धाने-गा। .२. गुडाङ्गारावहिवन-पा०। . ३. सर्वेनानु०-पा०। ४. ०हेतुव्यापक०-पा०। ५. दृष्टमेवमिति— गा०/ Page #327 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७३१ अस्यानुमानस्य निवृत्तावपि सत्यामस्य वस्तुनो भावोऽपि दृष्टः, यथा- अयोगोलकवक़्यादेरिति पूर्वमुक्तम्॥३३०२-३३०५ ॥ एवं विस्तरेण सर्वज्ञाभावसिद्धये बाधकप्रमाणासम्भवं प्रतिपाद्योपसंहरति __ तस्मात् सर्वज्ञसद्भावबाधकं नास्ति किञ्चन। स्यादेतत्-यथास्माकं न किञ्चित् तद्बाधकं प्रमाणमस्ति, तथा भवतां तत्साधकमपि? इत्यत्राह प्रमाणं साधकं त्वस्य विस्तरेणाभिधास्यते ॥३३०६॥ यदुक्तम्-"समस्तावयवव्यक्तिविस्तरज्ञानसाधनम्" (तत्त्व० ३१३७) इत्यादि, अत्राह निःशेषार्थपरिज्ञानसाधने विफलेऽपि च। सधियः सौगता यत्नं कुर्वन्त्यन्येन चेतसा॥३३०७॥ अन्येन चेतसेति अन्येनाभिप्रायेण ॥ ३३०७॥ . कः पुनरसौ? इत्याह- .. स्वर्गापवर्गसम्प्राप्तिहेतुज्ञोऽस्तीति गम्यते। साक्षान्न केवलं किन्तु सर्वज्ञोऽपि प्रतीयते॥३३०८॥ [G.863] मुख्यं हि तावत् स्वर्गमोक्षसम्प्रापकहेतुज्ञत्वसाधनं भगवतोऽस्माभिः क्रियते। यत्पुनरशेषार्थपरिज्ञातृत्वसाधनमस्य, तत्प्रासङ्गिकम्; अन्यत्रापि भगवतो ज्ञानप्रवृत्तेर्बाधकप्रमाणाभावात् साक्षादशेषार्थपरिज्ञानात् सर्वज्ञो भवन् न केनचिद् बाध्यत इति, अतो न प्रेक्षावतां तत्प्रतिक्षेपो युक्तः। किन्तु ये सर्वज्ञत्वाधिगमार्थिनस्तेषां तदर्थप्रवृत्तियुक्तैवेति दर्शितं भवति ।। ३३०८ ॥ ततश्चैवं बाधकंप्रमाणाभावे सति वक्ष्यमाणे च परिस्फुटे सर्वज्ञसाधने योऽयं भवतां निश्चयैकविषयस्य सर्वज्ञस्य प्रतिक्षेपः- "सर्वे एव पुरुषा रागादिभिरविद्यया चोपद्रुता:५" इति, स केवलं मोहादेवेति दर्शयति ___ ततश्च बाधकाभावे साधने सति च स्फुटे। ___.कस्माद् विप्रतिपद्यन्ते सर्वज्ञे जडबुद्धयः॥३३०९॥ स्यादेतत्-तथाभूतपुरुषसंसाधकं प्रमाणं तथाविधं नास्तीत्येवं मन्यमानैरस्माभिः प्रतिक्षिप्यते, न तु मोहादित्याह मा भूद् वा साधनं तत्र बाधके त्वविनिश्चिते। संशयः स्यादयं त्वेषां निश्चयः किन्निबन्धनः ॥३३१०॥ एतच्चाभ्युपगम्योच्यते,साधनं तु वक्ष्यमाणमस्त्येव । अयं निश्चय इति 'नास्ति सर्वज्ञः' इति । एषां मीमांसकानाम् ।। ३३१०॥ यच्चोच्यते भवद्भिः–'चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितमित्येवञ्जा१. भवतां न— गा०। २. ०भिधीयते-जै० पुस्तके पाठा०। ३-३.अनेन चेतसेति, अनेनाभिल-पा० । ४. र्युक्ता चेति-पा०,गा०! ५-५.०रविषया नोपप्लुता-पा०,गा०। ६. एवं-पा०,गा०। Page #328 -------------------------------------------------------------------------- ________________ ७३२ तत्त्वसंग्रहे तीयकमर्थ शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्' (मी० द०, शा० भा० १.१.२) इति, एतदपि केवलं प्रतिज्ञामात्रमप्रमाणकमेवोद्धोष्यते भक्तिवादेनेति दर्शयति भूतादिबोधने शक्ता चोदनैवापरं न तु। इत्ययं नियमो युक्तो ह्यन्यासत्त्वे विनिश्चिते॥३३११॥ अपरमिति. सर्वज्ञप्रत्यक्षादि। अन्यासत्त्व इति अन्यस्य सर्वज्ञस्यासत्त्वे विनिश्चिते सत्येवं वक्तुम्, नान्यथा; अवधारणस्य नैष्फल्यात् ॥ ३३११ ॥ "तत्र सर्वं जगत्सूक्ष्म०" (तत्त्व० ३१४०) इत्यादावाह प्रधानपुरुषार्थज्ञसर्वार्थज्ञप्रसिद्धये .. ... तच्च मानं पुरः प्रोक्तं पश्चादन्यच्च वक्ष्यते॥३३१२॥ अतः सर्वजगत्सूक्ष्मभेदज्ञार्थप्रसाधने। . नास्थाने क्लिश्यते लोकः संरम्भाद् ग्रन्थवादयोः॥३३१३॥ [G.864] न ह्यस्माभिः सर्वज्ञविषयां चिन्तां मुक्त्वा सर्वज्ञसाधने प्रयत्नः क्रियते, किं तर्हि ? प्रधानभूतधर्मज्ञसाधन एव। तथा च पूर्वम्-'तेनार्थापत्तिलभ्येन धर्मज्ञोपगमेन तु' (तत्त्व० ३२६६) इत्यादिना धर्मज्ञसाधनेऽर्थापत्त्यावश्यं भवन्मतेनैव प्रमाणमुक्तम्, पश्चाच्चानुमानाख्यं प्रमाणमभिधास्यते, तेन नास्थाने लोक: क्लिश्यते, किं तर्हि ? स्थान एव ॥ ३३१२-३३१३॥ "सर्वप्रमातृसम्बद्ध०" (तत्त्व० ३१४१) इत्यादावाह सर्वप्रमातृसम्बद्धप्रत्यक्षाद्यनिवारणात् । केवलागमगम्यत्वं नाऽऽप्यते पुण्यपापयोः ॥ ३३१४॥ धर्मादिविषयस्य सर्वप्रमातृसम्बद्धस्य प्रत्यक्षादेरदर्शनमात्रेण निवारयितुमशक्यत्वान्न धर्माधर्मयोरागममात्रगम्यत्वं लभ्यते ॥ ३३१४॥. यच्चोक्तम्- "एतावता च मीमांसापक्षे सिद्धेऽपि" (तत्त्व०३३४२)इत्यादि, तत्राह एतावता च मीमांसापक्षेऽसिद्धेऽपि यः पुनः । सर्वज्ञवारणे यत्नः सोऽतिमौात् परैः कृतः॥३३१५॥ असिद्धेऽपीति धर्मज्ञस्य सिद्धत्वात्। परैरिति मीमांसकैः॥ ३३१५ ॥ "ये तु विच्छिन्नमूलत्वात्" (तत्त्व० ३१४३) इत्यादावाह ये त्वविच्छन्नमूलत्वाद् धर्मज्ञत्वेऽहते सति। सर्वज्ञान् पुरुषानाहुर्धीमत्ता तैः प्रकाशिता॥३३१६॥ अहत इत्यकारप्रशंषो द्रष्टव्यः । तैरिति बौद्धैः ॥ ३३१६ ॥ "साक्षात्प्रत्यक्षदर्शित्वात्" (तत्त्व० ३१४४) इत्यादावाह रसनेन्द्रियसम्बन्धान्मधाशुचिरसादयः । वेोरन् यदि तस्यैव तदानीं निन्द्यता भवेत्॥३३१७॥ भूतार्थभावनोद्भूतमानसेनैव चेतसा। अप्राप्ता एव वेद्यन्ते निन्दिता अपि संवृतौ ॥३३१८॥ १.सर्वप्रमाण-जै० पुस्तके पाठा०। २. प्रत्यक्षादेर्दर्शन-पा० । ३. ० सौख्यात्-पा०। Page #329 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७३३ यदि नाम साक्षान्मधरसादिसंवेदनमभूत् तस्य, तथापि न धर्मज्ञत्वहानिर्भवेत्। निन्द्यत्वमापद्यत इति चेत् ? यो रसनादीन्द्रियसंसर्गेण तान् रसनादीन् संवेदयते स लोकसंवृत्त्या निन्द्यो भवेत्, न तु भगवाँस्तथा संवेदयते, किं तर्हि ? मनसा, तच्चाप्राप्तविषयमिति न लोके तत्कृतं निन्द्यत्वं प्रतीतम्। न हि निन्द्यत्वं परमार्थतः कस्यचिदस्ति; [G.865) अनवस्थितत्वात् तस्य।तथा हि-श्रोत्रियस्य यन्निन्द्यं न तज्जोद्विङ्गस्य,किन्तु संवृत्या लोके मद्यादयो गर्हितास्तान् संवेदयतस्तथापि भगवतो न निन्दयत्वम्; मद्यस्य मनसैव वेदनात्। स्यादेतत्-यथा रसनेन्द्रियसम्बन्धादन्येषां मद्यादिसंवित्तो दुःखाद्यनुभवः, तथा मनसा संवेदयतः प्राप्नोतीति? तदस्ति; रसनादीन्द्रियसम्बन्धेनाभूयमाना रसादय इन्द्रियस्यानुग्रहोपघातं कुर्वन्तो दुःखादिहेतवो भवन्ति। ते चाकुशलादिकर्मानुरूपेण विपर्यस्तचेतसां केषाञ्चिदेव तथा दुःखादिहेतुत्वेन प्रख्यायन्ते, न सर्वेषाम् । यथा हि प्रेतानां पूयादिरूपेण सलिलादि। न चैवं भगवतः सर्वमस्ति। तथा हि-मनसैव संवेदनान्नेन्द्रियोपघातादिसम्भवः, अनाश्रवपञ्चव्यवहारात्मकत्वाद् भगवतो नापि साश्रवकर्माधिपत्यसम्भवः, अविपरीतानित्यादिरूपेण संवेदनान्नापि विपर्यस्तत्वम् । अत एव भगवतो मानसस्यापि दौर्मनस्यादिलक्षणस्य दुःखादेरसम्भवः; तस्य मोहजत्वात्। एतच्च सर्वं बाह्यार्थसम्भवे सति चोद्यमवतरति। विज्ञानवादनयेतु दूरीकृतावकाशमेतत् । तथा हिपरमार्थतो रूपस्कन्धासम्भवान्न सन्त्येवाशुच्यादयस्तेषाम्, मा भूत् तत्परिकल्प्या वासना; बोधमात्रसमुत्थितत्वात्। अतो न सात्मीकृतपरमार्थदर्शनानां दूरीभूताशेषाशुच्यादिप्रतिभासानां दर्शने प्रतिभासन्ते, यथा तिमिरादिदोषापगमेऽनुपहतचक्षुषां दर्शने, न केशादयः । यथोक्तम् "नन्वज्ञानेन भासन्ते तस्याशुचिरसादयः। . असंवेदास्ततः सिद्धा द्वितीयशशिबिम्बवत् ॥" ( ) इति। - यस्य तु विप्रस्य व्यापितया सकलाशुचिदेशसम्बद्धा वेदध्वनयो वदनोदरातिवर्तिनः सदैव, स कथमिह लोके न निन्द्यो भवेत् !॥ ३३१७-३३१८॥ "न च वेदोपवेदाङ्ग०" (तत्त्व० ३१४५) इत्यादावाह यत एव न वेदादिप्रोक्तार्थप्रतिपादकम्। तायिनो दृश्यते वाक्यं तत एव स सर्ववित्॥३३१९॥ सम्भाव्यते समस्तासत्तीर्थ्याऽसाधारणस्थितिः। प्रमादाधीतमात्मादि वेदोऽलीकं ब्रवीति हि॥ ३३२०॥ - यद्यथैवावस्थितं वस्तु सदादिरूपेण, तस्य तथैव ज्ञानात् सर्वविद्भवति। न च यथा वेदे निर्दिष्टा आत्मादयोऽर्थाः, ते तथैव सन्ति; प्रमाणेन बाध्यमानत्वात्, तत्कथं तथैव तानुपदिशैंस्तत्त्वदर्शी भवेत्। नचैतच्छक्यं वक्तुम्-मिथ्यात्वेनापि ते नैव ज्ञाता इति; [G.866] यतो ज्ञाता एव। तथा हि-वेदादिविहिताः सर्व एव प्राणिवधादयोऽकुशलाः कर्मपथ्या दुर्गतिहेतुत्वेन निर्दिष्टाः, तथा—'नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः' ( ) इत्यादिनाऽऽत्मादयोऽप्यसत्त्वेनोक्ताः, इत्यसिद्धं वेदादिविहितपदार्थापरिज्ञानं भगवतः ॥ ३३१९-३३२०॥ १. तजङ्गितस्य-गा। २. चेदं-गा। ३. न ते-गा। ४. तत्त्वज्ञानेन-जै०। ५-५. प्रमादाधितमात्मादि०-०: ०वेदेऽलीकं-पा०, गा०। ६. यथा-पा०, गा०। Page #330 -------------------------------------------------------------------------- ________________ ७३४ तत्त्वसंग्रहे या याद। "स्वग्रन्थेष्वनिबद्धोऽपि" (तत्त्व० ३१४६) इत्यादावाह अद्वितीयं शिवद्वारं कुदृष्टीनां भयङ्करम्। विनेयेभ्यो हितायोक्तं नैरात्म्यं तेन तु स्फुटम्॥३३२१॥ अन्यतीथ्रनधिगतत्वादद्वितीयम्; तेषां सर्वेषामेव वितथात्मदृष्ट्यभिनिविष्टत्वात्। एतच्च सर्वं नैरात्म्यविशेषणम्। शिवद्वारमिति। निर्वाणप्रवेशोपायभूतत्वात्। शिवमिति निर्वाणमुच्यते। कुदृष्टीनामिति। कुत्सिता आत्मादिदृष्टयो येषां ते तथोक्ताः। वितथदृष्ट्यभिनिविष्टबालजनोत्त्रासकरमित्यर्थ:२ । यथोक्तम् "नास्त्यहं न भविष्यामि न मेऽस्ति न भविष्यति। . इति बालस्य सन्त्रासः पण्डितस्य भयक्षयः॥" ( ) इति। एतेन विपरीताभिनिवेशावस्थितैस्तदधिमोक्तुमपि न शक्यते, किमुताधिगन्तुमिति दर्शितं भवति ॥ ३३२१ ॥ . न चापि पृथग्जनभूमिस्थतेन केनचित् कदाचिदपि परिज्ञातपूर्वं तदिति दर्शयति संसार्यनुचितं ज्ञातं सर्वानर्थनिवर्तकम्। तदभ्यासादियुक्तानां गुणरत्नाकरं परम्॥३३२२ ॥ ईदृक् च परमं तत्त्वं जानन्ति कवयो यदि। प्रधानपुरुषार्थज्ञान् सर्वज्ञान् को,न मन्यते॥३३२३॥ संसारिभिः पृथग्जनैरनुचितमनभ्यस्तमित्यर्थः । कथं हिताय तत्प्रभवति येन तदर्थं देशितम् ? इत्याह-ज्ञातमित्यादि। ज्ञातं साक्षात् कृतं सत्क्लेशजन्मादिलक्षणस्याशेषानर्थराशेनिवर्तकं भवति । उत्तरकालमपि तदभ्यस्यमानं 'द्रव्यादिवैशेषिकगुणाभिनिवर्त्तकमित्येव परमं पुरुषार्थोपयोगितत्त्वं यदि कवयोऽधिगच्छन्ति; तेऽपि सन्तु सर्वज्ञाः। न ह्यस्माभिरेकपुरुषावधिकमेव सर्वज्ञत्वमभ्युपेयते, किं तर्हि ? य एवं यथोदिततत्त्ववेदी स एव सर्वविदिष्यते, नान्यः । न चैवं कवीनामस्ति, तेनातिप्रसङ्गो न भवति ॥ ३३२२-३३२३ ॥ [G.867] एतेन यदुक्तम्-"स सर्वज्ञेषु च भूयस्सु" (तत्त्व० ३१४७) इत्यादि तदपि प्रत्युक्तमिति दर्शयन्नाह इदं च वर्धमानादेनॆरात्म्यज्ञानमीदृशम्। न समस्त्यात्मदृष्टौ हि निविष्टाः सर्वतीर्थकाः॥३३२४॥ स्याद्वादाक्षणिकत्वादि प्रत्यक्षादिप्रबाधितम् । बवायुक्तमुक्तं यैः स्युः सर्वज्ञाः कथं नु ते॥३३२५॥ वाहीकादिप्रसिद्धेऽस्मिन् प्रत्यक्षेऽर्थे स्खलन्ति ये। कथं सम्भाव्यते तेषामत्यक्षाधिगमः स्फुटः॥३३२६॥ असर्वज्ञत्वमेवं तु विस्पष्टमवगम्यते । १. विनयेभ्यो-पा०। २. ०जनत्रासकर०-जै०। ३. ०दधिगमो वक्तुमपि-गा० । ४. ज्ञानं-जै०। ५. रथ्यादि०-पा०, गा०। ६. विनष्टा:-पा०, गा०। ७. ०क्षणिकस्यादि-पा०। ८. ०प्रबोधितम्-पा०। ९.अस्पष्ट०-पा०,प्रस्पष्ट०-गा। Page #331 -------------------------------------------------------------------------- ________________ ७३५ अतीन्द्रियार्थदर्शिपरीक्षा मिथ्याज्ञानानुषङ्गित्वाद् विपरीतप्रकाशनात्॥३३२७॥ स्थाणौ नर इति भ्रान्तः प्रतिपत्ता' यथा परः। सर्वाभिश्च परीक्षाभिर्विज्ञेया हेतुसिद्धता ॥३३२८॥ सम्यक् सर्वपदार्थानां तत्त्वज्ञानाच्च सर्ववित्। हेतावतो न संवेद्या सन्दिग्धव्यतिरेकिता॥३३२९॥ यथोक्तं तत्त्वज्ञानं यदि वर्धमानकपिलादीनां सम्भवेत्, तदा तेषामपि सर्वज्ञत्वं भवतु, यावता सर्व एवामी सर्वदोषप्रसवहेतुवितथात्मग्रहग्राहगृहीताः प्रत्यक्षादिप्रमाणबाधिताक्षणिकादिपदार्थानामुपदेष्टारः, तत्कथमाकुमारमतिप्रतीतिपथमुपगतेष्वपि पदार्थेषु प्रस्खलतामेषामतीन्द्रियार्थदर्शनं सम्भावनापथमवतरिष्यति, येनोच्यते-"कपिलो नेति प्रमा" (तत्त्व० ३१४८) इति! तथा हि-इयमत्राप्रमा' स्फुटतरमभिधातुं शक्यते-ये मिथ्याज्ञानानुषङ्गिणस्ते सर्वविदो न भवन्ति, यथा स्थाणौ नर इति। समुपजातविभ्रमः पुमान्, मिथ्याज्ञानानुषङ्गिणश्च वर्धमानादय इति विरुद्धव्याप्तोपलब्धिः; सर्वज्ञविरुद्धेनासर्वज्ञत्वेन मिथ्याज्ञानानुषङ्गित्वस्य व्याप्तत्वात् । न चासिद्धो हेतुः यतो विपरीतार्थप्रकाशनात् सिद्धमेषां मिथ्याज्ञानानुषङ्गित्वम्। तदपि विपरीतार्थप्रकाशनमेषां सर्वाभिः परीक्षाभिः प्रतिपादितम्। न चापि सन्दिग्धविपक्षव्यावृत्तितयाऽनैकान्तिकंता हेतोः; यत: सम्यगशेषपदार्थपरिज्ञातृत्वेन सर्वज्ञत्वमिष्यते। न च यत्र सम्यग् ज्ञानं तत्र तद्विरुद्धस्य मिथ्याज्ञानस्य सम्भवः ॥ ३३२४३३२९ ॥ स्यादेतत्-यदि नाम विपरीतार्थप्रकाशनमेषाम्, तथापि मिथ्याज्ञानानुषङ्गित्वमतोऽवसातुं (G.868] न शक्यते; यतोऽन्यथापि व्यवहाराः शक्यन्ते कर्तुम्, विचित्राभिसन्धित्वात् पुरुषाणाम्, तेन हेतोः सन्दिग्धासिद्धता? इत्येतदाशङ्कयाह आभिप्रायिकमेतेषां स्याद्वादादिवचो यदि। तात्त्विकं सर्ववस्तूनां किमेभी रूपमिष्यते॥३३३०॥ . यदि ह्यन्याभिप्रायेण तैरेतत्स्याद्वादादिप्रमाणविरुद्धमप्युक्तमित्यभिधीयते? अभिधीयताम्, न ह्यस्माभिः स्वातन्त्र्येण वर्धमानादीनामसर्वज्ञत्वं साधयितुमिष्टम्, किन्तु भवता परस्परविरुद्धमतावस्थितेन कपिलादिषु 'यदि सुगतः सर्वज्ञः, तदा कपिलो नेति का प्रमा' इत्युक्तम्, अंबास्माभिः प्रमाणं भवन्मत्या तेषां मतभेदमङ्गीकृत्याभिधीयते, तेन नासिद्धता हेतोः । तथा हि-यद्येषामाभिप्रायिकं वचो वर्ण्यते, तदा किमेषां पारमार्थिकं वस्तुरूपमिष्टमिति वक्तव्यम् ॥ ३३३०॥ एवं० पृष्टं: सन् पर आह अनात्मक्षणिकत्वादि? यद्येवं सर्वदर्शिनः । साक्षात् समस्तवस्तूनां तत्त्वरूपस्य दर्शनात्॥३३३१॥ १. प्रतिपत्त्या-पा०,गा०। ४. सम्बोध्या-पा०,गा०। ७-७. पा०,गा० पुस्तकयो स्ति। १०. परं-पा० . २. ०सिद्धिता-पा०,गा। ५. ०मत्र प्रमा-पा०,गा० । ८. विचित्रातिसन्धित्वात्-पा०। ३. यथा-पा०,गा०। ६. सर्वज्ञत्व०-गा०। ९: ०विरुद्धमित्युक्त०-पा० । Page #332 -------------------------------------------------------------------------- ________________ ७३६ तत्त्वसंग्रहे सन्तु तेऽपि समस्तानामैकमत्येन संस्थितेः । परस्परविरुद्धार्थं नीतार्थं न हि ते जगुः ॥३३३२॥ यदि सात्मादीनि ब्रूयात्, तदा मतभेद एवोक्तः स्यादिति नासिद्धता भवेत्। यद्येवमित्यादिनोत्तरमाह। न ह्यस्माभिः शृङ्गग्राहिकयाऽयमसौ सर्वज्ञ इत्येवं साधयितुमिष्टः, किन्तु सामान्येन। यदि कपिलादीनामेवंविधतत्त्वपरिज्ञानमभ्युपगम्यते, न तर्हि भवता वक्तव्यम्-'मतभेदः कथं तयोः' इति; सर्वेषामैकमत्येन स्थितत्वात्। यस्तु परस्परविरुद्धार्थोपदेशस्तेषां स नेयार्थतया व्यवतिष्ठते । न बैकमत्येन स्थिताः परस्परविरुद्धं नीतार्थम् तात्त्विकं रूपं गदन्तीति युक्तम् । तस्मान्मतभेदमिच्छता नाभिप्रायिकं वचो वाच्यम्, एषां मतभेदाभ्युपगमे च न वक्तव्यम्-'को नामैको निरूप्यताम्' (तत्त्व०.३१४७) इति;यत: सुगत एव यथोक्तज्ञानयोगितया सर्वज्ञत्वेनावधार्यते, नान्य इति निरूपितमेतत् ॥ ३३३१३३३२॥ किञ्च-कपिलादीनां यथोक्तज्ञानाभ्युपगमे सुगतत्वमेवापद्यत इत्येतद् दर्शयन्नाह प्रतिपादितरूपस्य सर्ववस्तुगतस्य । च। साक्षात् तत्त्वस्य विज्ञानात्. सुगताः सर्वदर्शिनः ॥३३३३॥ [G.869] प्रतिपादितम्=प्रसाधितं प्रमाणतो रूपम् स्वभावो यस्यानात्मादिलक्षणस्य तत्त्वस्य तथोक्तम् ॥ ३३३३ ।। तेषां चैवंविधे ज्ञाने सुगतत्वं न भिद्यते। प्रशस्तज्ञानयोगित्वादेतावत् तस्य लक्षणम्॥३३३४॥ तेषामिति वर्धमानादीनाम्। एतावदिति प्रशस्तज्ञानयोगित्वम्। तस्येति सुगतत्वस्य। यतो नैरात्म्यज्ञानात् प्रशस्तं समस्तज्ञेयाद्यावरणग्रहणं गत इति सुगत उच्यते ! ॥ ३३३३ ३३३४॥ __ किञ्च–सामान्येनापि सर्वज्ञसम्भवे साध्यमाने भगवत्येवातिष्ठते, सामर्थ्यादिति दर्शयति तत्सम्भव्यपि सर्वज्ञः सामान्येन प्रसाधितः। तल्लक्षणाविनाभावात् सुगतो व्यवतिष्ठते ॥३३३५॥ तदिति तस्मात् । लक्षणविनाभावदिति । सर्वज्ञलक्षणाविनाभावात् ।। ३३३५ ॥ ननु विशेषनिर्देशमन्तरेण कथमसौ लभ्यते? इत्याह अनिर्दिष्टविशेषोऽपि सर्वज्ञः कोऽपि सम्भवेत्। यो यथावत् जगत् सर्वं वेत्त्यनात्मादिरूपतः ॥३३३६॥ यो हि सर्वं जगदनात्मादिरूपेण यथावदवगच्छति स सर्वज्ञः-इत्येवं सामान्येन कृतेऽपि सर्वज्ञलक्षणे यत्र तदुपलभ्यते स सामर्थ्याद् विशेषोऽवगम्यत एवेति विशेषोपादानमनर्थकम्। एतच्च सर्वज्ञलक्षणं भगवत्येवोपलभ्यते, नान्यत्र विचित्रैरुपायैरविकलचतुःसत्यलक्षणसाभ्युपायहेयोपादेयतत्त्वप्रकाशनादिति भावः । न ह्यविदितं वस्तु तथाभावैस्तथावत् १. माभिप्रायिक-गा। Page #333 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७३७ तदविपरीतमविकलमुपदेष्टुं शक्यते । यथोक्तम्-"परोक्षोपेयतद्धेतोस्तादाख्यानं हि दुष्करम् " ( ) इति ॥ ३३३६ ॥ • स्यादेतद्-यदि नामानात्मादिरूपतो जगद्विदितमस्य, तथा पि कथमसौ सर्वज्ञः सिध्यति ? इत्याह.. प्रत्यक्षीकृतनैरात्म्ये न दोषो लभते स्थितिम्। तद्विरुद्धतया दीप्रे प्रदीपे तिमिरं यथा॥३३३७॥ क्लेशज्ञेयावरणप्रहाणतो हि सर्वज्ञत्वम्, तत्र क्लेशा एव रागादयो [G.870] भूतदर्शनप्रतिबन्धाभावात् क्लेशावरणमुच्यते, दृष्टस्यापि हेयोपादेयतत्त्वस्य यत् सर्वाकारापरिज्ञानं प्रतिपादनासामर्थ्यं च तज्ज्ञेयावरणम् । तत्र क्लेशावरणस्य नैरात्म्यप्रत्यक्षीकरणात् प्रहाणिः । ज्ञेयावरणस्य तु तस्यैव नैरात्म्यदर्शनस्य सादरनिरन्तरदीर्घकालाभ्यासात्। तथा हि-अमी रागादयः क्लेशा वितथात्मदर्शनमूलका अन्वयव्यतिरेकाभ्यां निश्चिताः, न बाह्यार्थबलभाविनः; यतः सत्यपि बाह्यार्थे नायोनिशोमनस्कारमन्तरेणोत्पद्यन्ते । विनापि चार्थेनायोनिशोविकल्पसम्मुखीभावे सत्युत्पद्यन्ते । न च यत्' सदसत्तानुविधायि न भवति तत्तत्कारणं युक्तम्; अतिप्रसङ्गात्। नाप्येते परपरिकल्पितात्मसमवायिनः, तस्यात्मनो निरस्तत्वात्। सत्यपि वा तस्मिन्नित्यं रागादीनामुत्पत्त्यनपायप्रसङ्गात्। उत्पत्तिस्थितिकारणस्याविकलस्यात्मनः सर्वदा सन्निहितत्वात् । परैरनाधेयातिशयस्य तदपेक्षानुपपत्तेश्चेति बहुधा चर्चितमेतत्।। - सदसतोश्चाश्रयणनिषेधादयुक्तमेषां क्वचित् समवायित्वमित्यतो न नित्यहेतुप्रतिबद्धात्मस्थितयः। नापि बाह्यार्थबलभाविनः, किन्त्वभूतात्मदर्शनबलसमुद्भाविनः। तथा हिअहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनमभिष्वङ्गः समुद्भवति । द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति; आत्मीयानुपरोधिनि तदुपरोधप्रतिघातिनि च तस्यासम्भवात् । एवं मानादयोऽपि वाच्याः । तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्-इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनम्, तद्विपरीताकारलम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रज्जौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिः सह विरोधो भवति; दहनविशेषे° शीतकृतरोमहर्षादिविशेषस्य । तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धो रागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति । अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भवति। प्रयोगः-यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा १. बन्धभावात्-पा०। २. ज्ञेयावरणम्- पा०; गा०। ३. नायौनिसोयमच्छकार-पा०. गा० । ४. समुत्पद्यन्ते-पा०, गा०। । ५. सत्-पा०। ६. नामादयोऽपि-गा। ७. दनादिकालीनं- गा०। ८.चात्मीयस्नेहम्- गा०। ९-९. रज्जुसपः- पा• गा । १०. दहनविशेषेव-पा०, दहनविशेषेणेव-गा। Page #334 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे दीपप्रदीपप्रभाप्रसरसंसर्गिणि धरणितले तिमिरम् । अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः । स्यादेतत्— - यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः तथा [G.871] नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनास्यासम्भवादसिद्धो हेतुः । सम्भवतु वा' नैरात्म्यदर्शनम्, तथाप्यनयोविरोधे सत्यपि नात्यन्तं बाध्यबाधकभावः सिध्यति ; यथा रागद्वेषयोः, सुखदुःखयोर्वा; यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालासमुदाचारमात्रमिति । अतोऽनैकान्तिकता • हेतोः । दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि सतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपि हेतोर्नैकान्तिकतेति ? नैतदस्ति; यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न सम्भवेत्, तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्षगमनसम्भवादन्ते स्फुटप्रतिभासतया, प्रमाणप्रतीताग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः । ७३८ अपि च-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथेहापि किं न सम्भाव्यते । न चाप्येवं शक्यं वक्तुम् सैव तादृशी भावना न कस्यचित् सम्भवति, या तथाभूतप्रत्यक्षज्ञानफला भवेदिति; यतोऽसम्भवे कारणं वचनीयम् । तथा हि- भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात् ? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनिर्ज्ञातस्वरूपस्य दोषस्य हातुमशक्यत्वात् ? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यँस्तत्प्रहाणाय न यत्नमारभते, नित्यस्य प्रहाणासम्भवात् ? असत्यपि वा नित्यत्वे' निर्हेतुकत्वमेषामवगम्य' निवर्त्तते, स्वतन्त्रास्यासम्भवदुच्छेदत्वात् ? सत्यपि वा कारणवत्त्वे तत्कारणस्वरूपांनिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य' व्याधिरिव प्रहातुमशक्यत्वात् ? भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धुमशक्तेः ? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वत् ? अस्वभावत्वे वा दोषाणां क्षयोपायासम्भवान् निवर्त्तते, नह्यपायविकलस्योपेयसम्प्राप्तिरस्ति ? सत्त्वेऽपि चोपायस्य तदपरिज्ञानदसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात् ? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति ? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षय:, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं [G.872] सम्भावयन्नाभियोगमारभत इति ? तत्र न तावदनर्थित्वं सिद्धम् । तथा हि-ये तावज्जात्यादिदुःखोत्पीडितमानसाः १. वा न वा पा०, गा० । ३. ० प्रहाणक्लेशस्य- पा०, गा० । ५. अपिज्ञात० - पा० । २-२. पा०, गा० पुस्तकयोस्तु 'दृश्यतेऽपि '- इत्येव पाठः। ४ - ४. नित्यत्वनिर्हेतु० - पा०, गा० । ६. दोषादयं - पा०, गा० । Page #335 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७३९ संसारादुत्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद् भयमेव नैरात्म्यभावनार्थित्वनिमित्तम् । ये तु गोत्रविशेषात् प्रकृत्यैव परहितकरणैकाभिरामा: संस्कारादिदुःखतात्रितयपरिपीडितं' जगदवेक्ष्य कृपापरतन्त्रतया तदुःखदुःखिनः स्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते, तेषां करुणैव भावनाप्रवृत्तिनिमित्तम्; परोक्षोपेयतद्धेतोस्तदाख्यानस्य दुष्करत्वात् । परहितकरणेन प्रेक्षावतः किं प्रयोजनमिति चेत् ? न; तदेव प्रयोजनमिष्टलक्षणत्वात्तस्य । न चाप्रेक्षावत्त्वप्रसङ्गः; परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकारणस्य । अपि च--' --भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत् किमियता प्रवृत्तावनर्थित्वं तस्य स्यात् ! तस्मादिदमेव वक्तव्यम् – परहितकरणाय नैव कश्चित् प्रवर्त्तते प्रयोजनाभावादिति । तत्र चोक्तम् । अपि च-यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्तनैर्घृण्या अकारणमेव परव्यसनाभिरामाः परदुःखसुखिनः, तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदु:खदुःखिनः प्रयोजनान्तरमन्तरेणापि भवन्तीति किं न सम्भाव्यम् । नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वङ्गपरिघातात्मात्मीयोन्नत्याद्याकरेण रागद्वेषमोहमानमदेर्ष्यामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च । नापि च ते नित्याः, कादाचित्कतया संवेद्यमानत्वात् । अत एव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात् । अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात् । तन्मात्रभाविनां सर्वदा युगपच्चोत्पत्तिप्रसङ्गात्' । अतः सामर्थ्यादनित्यहेतव एवैते । अनित्योऽपि हेतुरेषां विदितस्वरूप एव; आत्मात्मीयविपर्यासहेतुकत्वाद् रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात् । नापि प्राणिधर्मत्वमेषाम्; तस्यैव धर्मिणोऽसिद्धेः । न हि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः । केवलमिदम्प्रत्ययतामात्रमिदम्, विकल्पसमारोपितत्वाद् धर्मधर्मिव्यवहारस्य । अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाप्यसिद्धिरनैकान्तिकश्च । तथाहि - विषयविषयिभावमिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभाव: । [G.873] अर्थग्रहस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य स्वभावस्तेनैवात्मनोंऽशोऽर्थस्तेन गृह्यते इति वक्तव्यम्, अन्यथा कथमसौ गृहीतः स्यात् ! यद्यसताऽऽकारेण गृह्येत, ततश्च विषयविषयिभावो न स्यात् । तथा हि-यथा ज्ञानं विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयाण्येव ज्ञानानि स्युः । ततश्च सर्वपदार्थासिद्धिप्रसङ्गः । तस्माद् भूतविषयाकारग्राहिताऽस्य स्वभावो निज इति स्थितम् । भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत् । तेन नैरात्म्यग्रहणस्वभावमेव चित्तम्, नात्मग्रहणस्वभावम् । १. ०दुःखत्रय०- पा०, गा० । २. युगपन्नोत्पत्ति० - पा०, गा० । ३-३. ०मेवेति तन्ना० - पा, गा० । Page #336 -------------------------------------------------------------------------- ________________ ७४० तत्त्वसंग्रहे यत् पुनरन्यथास्वभावोऽस्य ख्याति:१, तदा तां स सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्वां सर्पप्रत्ययस्य। अत एव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः; आगन्तुकप्रत्ययकृतत्वेनादृढत्वात्। नैरात्म्यज्ञानं तु स्वभावत्वात् प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते। न चात्मदर्शनं तस्य; तद्विपरीतत्वात्। यस्यापि न बाह्योऽर्थोस्तीति पक्षः, तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानम्, नात्मदर्शनात्मकम्; तस्यात्मनोऽसत्त्वात् । तथा हि-यदि नाम तेन विषयस्याभावात् तदग्रहणात्मकं ज्ञानं नेष्टम्, स्वसंवेदनात्मकं तु तदवश्यमङ्गीकर्त्तव्यम्; अन्यथा ज्ञानस्यापि व्यवस्था न स्यात् । स चात्मा विद्यमानेनैवानात्माद्वयादिरूपेण संवेद्यः, नान्यथा पूर्ववद्दोषप्रसङ्गात्। तस्मात् प्राणिधर्मत्वमेषामसिद्धम्। नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वे परिकल्पिते प्रहाणासम्भवः; अनेकान्तात् । तथा हि-रज्वां सर्पज्ञानमुत्पद्यते, अथ च तत्सम्यग्ज्ञानोत्पादान्निवर्त्तते। ___. नापि क्षयोपायासम्भवः; स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन सम्भवात्। तथा हि-ये सम्भवत्स्वहेतुविरुद्धस्वभावाभ्यासाः, ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्षयोपायः। नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत् तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात् प्रतिपक्ष इति प्रदर्शितमेतत्। नापि लङ्घनादिवद् व्यवस्थितोत्कर्षता; पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्, स्थिराश्रयत्वात्, पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेः । न त्वेवं लङ्घनादिरिति पश्चात् प्रतिपादयिष्यते। नापि जन्मान्तरासम्भवः; पूर्वजन्मप्रसरस्य प्रसाधितत्वात्। नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्; [G.874] तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य सदाऽनपायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कदाचित्कसन्निहितत्वात् काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुत्पत्तिर्युक्ता, न त्वेवं मलानाम् । अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्; तथा हि-काष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद् दोषाणामपीत्यनैकान्तः । किञ्चआगन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तत्रैरात्म्यं बाधितुं कुतः शक्तिः ! न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते । न च प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षावतां हातुम्, उपादातुं वा प्रयत्नो युक्तः । न च विपक्षस्यात्मन: पुरुषस्य दोषेष गुणदर्शनम्, प्रतिपक्षे वा दोषदर्शनं सम्भवति; अविपर्यस्तत्वात् । न हि निर्दोष वस्त्वविपर्यस्तधियो दुष्टत्वेनोपाददते. नापि दुष्टं गुणवत्त्वेन । न च नैरात्म्यदर्शनस्य कदाचिद् दुष्टता; सर्वोपदवरहितत्वेन गुणवत्त्वात् । तथा हि-नि:शेषरागादिमलस्यापगमान भूतार्थदर्शननिबन्धोपद्रवः ' मला. महानाय-गा। २२. विपक्षसात्मत:- पा० न चाविपर्यस्ता०- गा० Page #337 -------------------------------------------------------------------------- ________________ - अतीन्द्रियार्थदर्शिपरीक्षा ७४१ नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति । नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रव:१; जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः; प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः । अपि तु यदि भवेदपरिहाणायैव भवेत्; बुद्धेः प्रकृत्या गुणपक्षपातात्। नापि दोषापादानाय प्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् । तस्मात् सम्भविनी नैरात्म्यभावना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनी भावयतः कामातुरस्य। तथा हि-तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाच: कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्तन्ते । तस्मान्नासिद्धो हेतुः । नाप्यनैकान्तिकः; यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्त्वम्; आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः । रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेर्न तयोविरुद्धरूपग्रहणनिमित्तो विपक्षप्रतिपक्षभावः। ___ नापि विपर्यासात्; अविपर्यासकृतोईयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः; द्वयोरप्यात्मग्रहैकयोनित्वात्, कार्यकारणभावाच्च। तथा हि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वेषो जायते, नान्यथा। न चांभिन्नकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निधूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः; अतिप्रसङ्गात् । युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् सजातीयचित्तद्वयाक्षेपासामर्थ्यात्।[G.875] नापि सुखदुःखयोः परस्परं विरोधः, तथा हि द्विविधे सुखदुःखे-मानसे, विषयजे च। तत्र ये तावन्मानसे, तयोर्तेषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्यमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान विरोधः । तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयो: कारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण । किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, न तु मार्गदोषयोः; मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि खलु सुखदुःखेऽचिरस्थितिके, न तु पुनरेवं नैरात्म्यदर्शनम्। तस्य सात्मत्वेन सदाऽनपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः । युगपदनुत्पत्तेस्तु कारणमुक्तम्। ____यत् पुनरुक्तम्-अनुमानबलावधारितनैरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्; यस्माद् भावनामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्तं तन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम् । यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणैव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन । यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। ___न चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचार: स्यात्। तथा हि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव १. व्याधिजाधुप०- पा०, गा०। .. २. सेव्यमानाद्-पा०, गा० । ३. न तयां:-पा०, गा०। ४. अपि च-गा। ५. ०न्मूलनेन प्रतिपक्षो-पा०, गा०। Page #338 -------------------------------------------------------------------------- ________________ ७४२ तत्त्वसंग्रहे सौगताः। अत एवाखण्डितमहिमत्वमेषामसिद्धम् । विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते; तत्सम्मुखीभावे सत्यपकर्षात् । तथा हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलादिवृद्धावग्निज्वाला' । नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन् ! अतो नानैकान्तिकता हेतोः । सपक्षे भावाच्च न विरुद्धता ॥ ३३३७ ॥ एवं क्लेशावरणप्रहाणं प्रसाध्य ज्ञेयावरणप्रहाणं प्रतिपादयत्राहसाक्षात्कृतिविशेषाच्च दोषो नास्ति सवासनः । सर्वज्ञत्वमतः सिद्धं सर्वावरणमुक्तितः ॥ ३३३८ ॥ [G.876] साक्षात्कृति:’=साक्षात्करणम् । कस्य ? नैरात्म्यस्येति प्रकृतत्वाद् गम्यते । तस्याविशेषः=बहुशो बहुधापायं कालेन बहुना सर्वाकारेण तत्र तद्विपक्षे च गुणदोषाणामत्यन्तप्रकाशीभावः । अत एव श्रावकादेर्नैरात्म्यदर्शनेऽपि न सर्वज्ञत्वम् । तथाविधान्तराभ्यासवि-. शेषाभावेन ज्ञेयावरणस्याप्रहाणात् । प्रयोगः:- या सादरनैरन्तर्यदीर्घकालविशेषणा भावना सा करतलायमानग्राह्यावभासमानज्ञानफला, तद्यथा कामातुरस्य कामिनीभावना । यथोक्तविशेषणत्रययुक्ता च सर्वाकारसर्वगतनैरात्म्यभावना* कारुणिकस्येति स्वभावहेतुः । न चासिद्धो हेतुः; कारुणिकस्यार्थित्वेन तथा प्रवृत्तिसम्भवस्य प्रतिपादितत्वात् । नाप्यनैकान्तिकत्वम्; यतः सर्वधर्मगतनैरात्म्यालम्बनस्य मनोविज्ञानस्य धर्मिणो यथोक्तविशेषणत्रययुक्तभावनासंस्पृष्टत्वेन हेतुना स्फुटप्रतिभासित्वं साध्यम् । एतेन च साध्यधर्म्येण यथोक्तसाधनधर्मस्य व्याप्तिः सिद्धा । कारणान्तरानपेक्षित्वात् स्फुटप्रतिभासित्वस्य । ततश्च सामर्थ्यात् सर्वज्ञत्वेनापि व्याप्तिः सिद्धा । यस्मात् सर्ववस्तुगतनैरात्म्याद्यालम्बनस्य मनसो धर्मिणो' यत् स्फुटप्रतिभासित्वं तदेवास्य सर्वज्ञत्वम्, नान्यत् । तथा हि-भाव्यमानवस्तुस्फुटप्रतिभासित्वेन भावनायाः सामान्येन व्याप्तौ सिद्धायां सामर्थ्यात् सर्वज्ञत्वेनापि सिद्धैव; यथोक्तधर्मिण्यन्यस्य स्फुटप्रतिभासित्वस्यासम्भवात्। एतेन ये सत्तासाधने दोषाः प्रोक्तास्ते प्रत्युक्ताः; सर्वज्ञसत्ताया असाध्यत्वात्, प्रसिद्धे मनसि धर्मिणः स्फुटप्रतिभासित्वस्य साध्यत्वात्। एवमनेन प्रकारेण प्रसिद्धात् साक्षात्कृतिविशेषात् कायवाग्बुद्धिवैगुण्यलक्षणाया दोषवासनायाः प्रहाणात् सिद्धमावरणद्वयप्रहाणम् । अतः सर्वावरणविमुक्त्या सिद्धं सर्वज्ञत्वम् ॥ ३३३८ ॥ स्यादेतद्-यदि नाम सामान्येन सिद्धम्, सुगते तु न सिद्धम् ? इत्याहएतच्च सुगतस्येष्टमादौ नैरात्म्यकीर्त्तनात् । सर्वतीर्थकृतां तस्मात् स्थितो मूर्ध्नि तथागतः ॥ ३३३९ ॥ एतद्=यथोक्तं सर्वज्ञत्वं सुगतस्यैवेष्टम् = सिद्धम्, न कपिलादेः । कस्मात् ? आदौ नैरात्म्यकीर्त्तनात् । एतदुक्तं भवति - येनेदं सर्वपदार्थानां स्कन्धपञ्चकत्वादिदेशनया सर्वाकारमादौ प्रथमतो नैरात्म्यं कीर्त्तितम् स एवादौ सर्वधर्माणां विचित्रप्रभेदनैरात्म्यकीर्तनात् १. सलिलावृद्धा - पार. गा। ४. सर्वमत - पा. गा। २. पा. गा० पुस्तकयोर्नास्ति । ३. बहुधोपायै:- गा० ! ५. पा०. गा० पुस्तकयोर्नास्ति । Page #339 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७४३ कार्यलिङ्गात् सिद्धः पुरुषविशेषोऽस्माभिः सुगत इत्युच्यते। तस्यानया देशनया साभ्युपायहेयोपादेयतत्त्वस्थिराशेषज्ञानं सांध्यते। तेन' ज्ञानयोगादेवासौ [G.877] सर्वज्ञः प्रमाणभूतश्चेति तदुक्तप्रतिपत्तिकामैः साधयितुं युक्तः, न तु कीटसङ्ख्यादिज्ञानात्। किन्तु कीटसङ्ख्यादावपि तस्य ज्ञानसम्भव: साध्यते। तत्त्वस्थिराशेषज्ञानं त्वाहत्य। तथा हि-प्रमाणसंवादिनैरात्म्यदेशनया तत्त्वज्ञानं यस्य सिद्धम्, तस्यैव नैरात्म्यस्य पूर्वापराव्याहतदेशनया स्थिरज्ञानम्; नवाङ्गेऽपि शास्त्रप्रवचने प्रियानुविषयायामपि देशनायां दुःखादिलक्षणसत्यदेशनाया एकवाक्यत्वात् । विचित्रैश्चोपायैश्चतुःसत्यप्रकाशनादशेषज्ञानमस्यानुमीयते; शेषस्य सर्वाकारज्ञानप्रतिपादनासामर्थ्यलक्षणस्य प्रहाणात्। न ह्यविदितसर्वाकारगुणदोषस्तत्प्रतिपादनाकुशलश्च तथा प्रतिपादयति । नापि वेदाद् विज्ञाय प्रतिपादयतीति युक्तम्; तस्य पौरुषेयत्वप्रतिपादनादिति भावः । अतोऽशेषतीर्थकरमूनि भगवान् ज्ञानातिशययोगात् स्थित इति सिद्धम् ॥ ३३३९ ॥ अत एव यथोक्तज्ञानातिशययोगिना भगवता सहान्येषां न तुल्यत्वमस्तीति दर्शयनाह तेन प्रमाणसंवादितत्त्वदर्शनयोगिना। न तुल्यहेतुताऽन्येषां विरुद्धार्थोपदेशिनाम् ॥३३४०॥ प्रमाणगोचरा येषां प्रमाबाधाकुलं वचः। तेषामत्यक्षविज्ञानशक्तियोगो हि दूरतः॥३३४१॥ न ह्येषां ज्ञानतिशययोगिताप्रसाधक: कश्चिद्धेतुरस्ति । तथा हि-हेतुर्भवत् वचनाख्यमेव लिङ्गं भवेत, तच्चैषां प्रमाणविरुद्धार्थप्रतिपादकमिति कथं ततो ज्ञानातिशययोगिताऽमीषां प्रतीयेत! |.३३४०-३३४१॥ सुंगतस्यापि वचनं प्रमाणविरुद्धमिति चेद् ? आह सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्। सम्बद्धम् वाक्यांनामेकार्थोपसंहारेण परस्परं सङ्गत्या , न तु दशदाडिमादिवाक्यवत् परासङ्गतम्। अनुगुणः शक्यानुष्ठानतया नैरात्म्यभावनादिलक्षण उपायो यस्मिन्नुपदिष्टस्तत् तथोक्तम्, न तु विषप्रशमनाय तक्षकचूडारत्नालङ्कारोपदेशवदशक्योपायम्। पुरुषार्थ:=अभ्युदयनिःश्रेयसलक्षणः, तस्याभिधायकम्, न तु काकदन्तपरीक्षावदपुरुषार्थफलम्। ननु चैतत्सर्वं कपिलादिवाक्येष्वप्यस्ति? इत्याह . द्रष्टेऽप्यर्थे प्रमाणाभ्यामीषदप्यप्रबाधितम्॥३३४२॥ [G.878] दृष्टे प्रत्यक्षानुमानविषयाविषयत्वेनाभिप्रेते"। प्रमाणाभ्याम्=प्रत्यक्षानुमानाभ्याम्, अप्रबाधितम्; यथानिर्दिष्टस्यार्थस्य तथाभावात्। तथा हि-नीलादिसुखदुःखादिनिमित्तोद्ग्रहणरागादिबुद्धिलक्षणस्य स्कन्धपञ्चकस्य प्रत्यक्षत्वेनाभिमतस्य नान्यथात्वं सम्भवति, अप्रत्यक्षत्वेन चाभिमतानामप्रत्यक्षतेव। यथा परैः प्रत्यक्षाभिमतानां रूपशब्दादिसन्निवेशानां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां च। तथा-वस्तुबलप्रवृत्तानुमानविषयत्वेनाभिप्रेतानां तथा भाव एव । तथा चतुर्णामार्यसत्यानामतद्विषयत्वेनेष्टानां चातद्विषयत्वमेव, यथा परैर्वस्तुबलानुमान१. न-जै०, गा०। २. प्रियानविष०-०, पा० । ३. तुल्ययोगता-गा। ४. सङ्गतम्-पा०, गा०। ५. ०मानविषयत्वे०-पा०, गा०/ Page #340 -------------------------------------------------------------------------- ________________ ७४४ तत्त्वसंग्रहे विषयत्वेनाभिमतानामात्मादीनाम्। अपिशब्दाददृष्टेऽपि न विक्रियेति दर्शितम्। तथा हिअत्र रागादिरूपं तत्प्रभवं वा धर्ममुद्दिश्य तत्प्रहाणाय तन्निदानात्मदर्शनविरोधेन नैरात्म्यदर्शनमेव प्रतिपक्षो देशितः, न तु कपिलादिशास्त्रवत् तन्निदानाविरुद्धः स्नानाग्निहोत्रादिरुपदिष्टः ॥३३४२॥ अत एव “विशुद्धसुवर्णवत् परीक्ष्य ग्राह्यमेतद्विचक्षणैः" इति भगवतोक्तम्- इत्येतत् सूचयन्नाह तापाच्छेदानिकषाद्वा कलधौतमिवामलम्। परीक्ष्यमाणं यन्नैव विक्रियां प्रतिपद्यते॥३३४३॥ यथा कलधौतम्-सुवर्णम्, अमलम् सर्वदोषरहितं परीक्ष्यमाणं तापादिभिर्न विक्रियां प्रतिपद्यते, तथा भगवद्वचोरत्नं प्रत्यक्षे तापसदृशेन वस्तुबलप्रवृत्तानुमानेन, निकषप्रख्येणागमापेक्षानुमानेनापि छेदददृष्टान्तसूचितेन न विक्रियते। अतः प्रेक्षापूर्वकारिण एवम्भूतादेवागमात् प्रवृत्तियुक्ता, नान्यत इत्यभिप्रायः ॥ ३३४३ ॥ रत्नसाधर्म्यमस्य दर्शयन्नाह समस्तकुमतध्वान्तविध्वंसानुगुणोदयम् । तथागतवचोरत्नमलब्धं बहुकल्मषैः॥३३४४॥ ततः सुगतमेवाहुः सर्वज्ञमतिशालिनः। प्रधानपुरुषार्थज्ञं तं चैवाहुभिषग्वरम्॥३३४५॥ सुगतस्तेन सर्वज्ञः कपिलो नेति तु प्रमा। अनन्तरोदिता व्यक्ताऽप्येषा मूढैन लक्षिता॥३३४६ ॥ कुमतमेव ध्वान्तम् अन्धकारम्, तस्य विध्वंस: विनाशः, तस्मिन्ननुगुण उदयो [G.879] यस्य तत्तथोक्तम्। बहुकल्मषैरिति अपुण्यवद्भिः । अनन्तरोदिर्तेति यथोक्तवचनाख्यकार्यलिङ्गजा ॥ ३३४४-३३४६॥ "गणितायेकदेशेषु" (तत्त्व० ३१४९) इत्यादावाह-. यथोदितान्तंरादेव विशेषोऽप्यवधार्यते। ऋषभादिकुतीर्थेभ्यः स्मरभङ्गविधायिनः ॥३३४७॥ यथोक्तनातिशययोगाद्भगवतो मारजितो ऋषभ-वर्धमानदिभ्यो विशेषे सिद्धे सति न युक्तं सत्यवचसा भवता वक्तुम्-न विशेषोऽवधार्यत इति समुदायार्थः ॥ ३३४७॥ स्यादेतत्-गणितायेकदेशार्थेऽविसंवादादुभयेषामस्माभिरविशेष उच्यते? इत्याह को हि निःशेषशास्त्रार्थतत्त्वज्ञं मन्यते जडः। समानभोजनज्ञानान्मातृकामात्रवेदनात् ॥३३४८॥ "येनैव हेतुना" (तत्त्व ३१५०) इत्यादावाह तद्येन . हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते। तद्धेतुवस्तुनोऽसत्त्वान्न सोऽन्यस्योपतिष्ठते॥ ३३४९॥ १. इति इति-गा। Page #341 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७४५ तदिति तस्मात् । तद्धेतुवस्तुन इति। यदि नाम शब्दमात्रमस्ति-स्याद्वादादीनामविपरीतार्थानां सर्वार्थव्यापिनामुपदेष्टुत्वादिति, तथापि तस्य वस्तुप्रतिबद्धस्य हेतुवस्तुनः हेत्वर्थस्याभावान्नासौ हेतुरन्यस्य कपिलादेरुपतिष्ठते; वस्त्वेव हि वस्तुप्रतिबद्धत्वाद् वस्तु गमयति, न शब्दमात्रम्॥ ३३४९ ॥ "दूषणानि" (तत्त्व० ३१५१) इत्यादावाह तदूषणान्यसंरम्भाः सर्वज्ञजिनसाधने । शाक्या यानि वदन्त्येवं तान्यशक्ता दिगम्बराः ॥३३५०॥ असंरम्भा इति संरम्भरहिताः। कृपयैव परानुग्रहाय तेषां प्रवृत्तेर्न भवतामिव रोषमानादिभिः । एवमिति। तदुपदिष्टस्य स्याद्वादादेर्दुष्टत्वप्रतिपादनात् ॥ ३३५० ॥ "तत्रानवस्थितैः" (तत्त्व० ३१५२) इत्यादावाह यत् सिद्धप्रतिबन्धेन प्रमाणेनोपपादितम्। तत्त्वं सौगतसिद्धान्ते सिद्धं नान्यमते तथा॥३३५१॥ तेन व्यवस्थितैस्तेषां भिन्नैः साधनदूषणैः। प्रतिबिम्बोदयाग्रस्तैर्निर्णयः क्रियतामलम्॥३३५२॥ [G.880] यदिति यस्मात् । सिद्धप्रतिबन्धेनेति । वस्तुबलप्रवृत्तेर्न सिद्धतादात्म्यतदुत्पत्तिक्षणप्रतिबन्धेनेत्यर्थः । तेनेति तस्मात् ॥ ३३५१-३३५२॥ "यस्य ज्ञेय०" (तत्त्व० ३१५६) इत्यादावाह. सर्वाकारज्ञतायास्तु . न कश्चिदपि विद्यते। .: साक्षादितरथा वापि विरोधो शेयतादिभिः॥३३५३॥ . अर्थान्तरविधानेनार्थान्तरस्य निषेधं प्रतिपादयितुमिच्छता साक्षात् पारम्पर्येण वा विरुद्धस्यैव विधानात् प्रतिपादनीयः, न विरुद्धस्य; अन्यथा हि यस्य कस्यचिद् विधानेन सर्वस्य निषेधः स्यात्। न च सर्वज्ञत्वस्य ज्ञेयत्वादिभिः सह कश्चित् साक्षात् पारम्पर्येण वा विरोधोऽस्ति। तथा हि-द्विविध एवं भावानां विरोधो निरूप्यमाणोऽवतिष्ठते-परस्परपरिहारस्थितलक्षणो वा, यथा भावाभावयोः क्रमाक्रमयोर्वा; सहानवस्थानलक्षणो वा, यथाग्निशीतस्पर्शयोंः ॥ ३३५३॥ . तत्राद्यस्तावज्ज्ञेयत्वादिभिः सह सर्वज्ञत्वस्य न सम्भवतीति दर्शयति अज्ञेयत्वादिविश्लेषात् ज्ञेयत्वादि व्यवस्थितम्। न सर्वज्ञत्वविश्लेषात् तत्पुनः स्थितलक्षणम्॥३३५४॥ . यव्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितिलक्षणो विरोध इति पूर्वमुक्तम्। न च ज्ञेयत्वादि सर्वज्ञत्वव्यच्छेदेन स्थितम्, किं तर्हि ? अज्ञेयत्वादिव्यवच्छेदेन ॥ ३३५३-३३५४॥ नापि द्वितीयो विरोधः सम्भवतीति दर्शयन्नाहसर्वज्ञत्वं न चाप्येतत् क्वचित् सम्पूर्णकारणम्। २. ०न:- गा०। १. शासने-पा०, गा०/ Page #342 -------------------------------------------------------------------------- ________________ ७४६ तत्त्वसंग्रहे सत्त्वादिसम्भवे पश्चात् प्राक्प्रवृत्तं निवर्त्तते॥३३५५॥ यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः, न चैतत् सर्वज्ञत्वमविकलकारणं प्राक् प्रवृत्तं दृष्टम्, येन पश्चात् सत्त्वादिसम्भवे सति निवर्त्तत इति स्यात् ॥ ३३५५॥ कस्मान्न प्रवृत्तम् ? इत्याह नैःस्वाभाव्येऽस्ववित्तौ च न हि तज्जातु जायते। प्राक्प्रवृत्तेः प्रसिद्धेयमेवं सर्वज्ञता भवेत्॥३३५६॥ [G.881] यदि सर्वज्ञत्वं सर्वज्ञेयत्वसद्भावे सति निवर्तत इति भवताऽभ्युपगम्यते, तथा च सति सत्त्वादिसन्निधानात् पूर्वमस्यामसत्त्वज्ञेयत्वं च स्वसंविदापीत्यभ्युपगतं भवेत्, ततश्चासत्त्वेन नै:स्वभाव्ये सत्यज्ञेयत्वाच्चास्ववित्तौ सत्यां नैतत् सर्वज्ञत्वं जायते भवतीति, तत्कथं प्राक्प्रवृत्तं पश्चान्निवर्त्तत इति स्यात् । न हि नि:स्वभावस्योत्पत्तिः सम्भवति। नाप्यनुपलब्धस्य सत्ताव्यवस्थानिबन्धनमस्ति, ज्ञाननिबन्धनत्वाद्वस्तुसत्ताव्यवस्थायाः । तस्मात् स्ववचनव्याघात इत्यभिप्रायः। किञ्च-यदि प्राक्प्रवृत्तिरस्याभ्युपगम्यते, तदा प्रवृत्तेः प्रयत्नमन्तरेणैव सर्वज्ञता सिद्धा, अतो न तत्प्रतिक्षेपो युक्तः; अन्यथा स्ववचनव्याहतिः स्यादिति दर्शयन्नाह-प्राक्प्रवृत्तेरित्यादि। प्राक्प्रवृत्तेः, सर्वज्ञत्वस्याभ्युपगमे सतीति शेषः ॥ ३३५६॥ . अथापि स्यात्-मा भूद् विरुद्धं ज्ञेयत्वादि, तथापि सर्वज्ञासत्त्वं गमयति? इत्याह नाविरुद्धविधाने च युक्तमन्यनिवर्त्तनम्। अन्यथा रूपसद्भावाद् रसाभावोऽपि गम्यते॥३३५७॥ यस्तु मन्यते-यद्यपि ज्ञेयत्वादयो न विरुद्ध्यन्ते सर्वज्ञत्वेन, वक्तृत्वं तु विरुध्यत एव; पारम्पर्येणैतत्कारणेन विकल्पेन सर्वज्ञत्वस्य सहानवस्थानात्। तथा हि-'नावितळ नाविचार्य वाचं भाषते' इति न्यायाद्वचनस्य विकल्पो हेतुः, विकल्पानां च सर्वेषामभिलापसंसृष्टतया न वस्तुस्वरूपग्रहणमस्ति; तस्य निर्विकल्पज्ञानगोचरत्वात्। अतो विकल्पावस्थायां वस्तुस्वरूपपरिज्ञानाभावान्न सर्वज्ञत्वमस्तीति सिद्धास्य वक्तृत्वस्य विपक्षात् सर्वज्ञत्वलक्षणात् कारणानुपलब्ध्या व्यतिरेकनिश्चितिरिति नानैकान्तिकता हेतोः । अयं च वक्तृत्वाख्यो हेतुः 'यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः' (तत्त्व० ३१५६) इत्यत्रादिशब्देनाभिप्त एवेति। तदेतत् तदत्रादिपदाक्षिप्त इत्यादिनाऽऽशङ्कय, अत्रापि ये प्रवक्तृत्वमित्यादिन परिहरति तदत्रादिपदाक्षिप्ते वक्तृत्वे योऽभिमन्यते। निश्चयं व्यतिरेकस्य परस्परविरोधतः॥३३५८॥ विकल्पे सति वक्तृत्वं सर्वज्ञश्चाविकल्पतः। न ह्याविष्टाभिलापेन वस्तु ज्ञानेन गम्यते ॥३३५९॥ अत्रापि ये प्रवक्तृत्वं वितर्कानुविधानतः। सर्वज्ञस्याभिमन्यन्ते न तैर्वचनसम्भवे ॥३३६०॥ १. नै:स्वभाव्योऽ०-गा। Page #343 -------------------------------------------------------------------------- ________________ ७४७ अतीन्द्रियार्थदर्शिपरीक्षा सर्वज्ञं इष्यते नापि विकल्पज्ञानवृत्तितः। तस्मिन् क्षणे विकल्पे तु वक्तृत्वं न प्रसिध्यति॥३३६१॥ [G.882] केचिद् भगवतो वक्तृत्वं विकल्पसम्मुखीभावादेवेति प्रतिपन्नाः,अन्ये तु पूर्वावेगवशादेवाविकल्पयतोऽपि वचनप्रवृत्तिर्भगवत इति वर्णयन्ति । तत्र प्रथमे दर्शने यदि विकल्पावस्थायामसर्वज्ञत्वं साध्यते, तदा सिद्धसाध्यता; इष्यत एव तैस्तस्यामवस्थायां भगवतोऽसर्वदर्शित्वम्। अथाविकल्पावस्थायामसर्वज्ञत्वं साधयितुमिष्टम् ? तदा हेतोरसिद्धता। न हि तस्यामवस्थायां वचनप्रवृत्तिरस्ति; समुत्थापकस्य विकल्पस्य तदानीमभावात् ॥ ३३५८३३६१॥ ननु यदि विकल्पावस्थायामसर्वज्ञत्वमिष्यते, तदा तद्वचनस्यासर्वज्ञभाषितत्वादप्रामाण्यमेव प्राप्नोति? इत्याशङ्कयाह असर्वज्ञप्रणीतत्वं न चैवं तस्य युज्यते। सर्वज्ञतासमाक्षेपादतः . संवादनं भवेत्॥३३६२॥ यद्यपि तस्यामवस्थायामसर्वज्ञः, तथाप्यसर्वज्ञप्रणीतत्वमस्य न भवति, कुतः? सर्वज्ञतया समाक्षिप्तत्वात् तस्य। अत एवं सर्वज्ञज्ञानबलोत्पन्नविकल्पसमुत्थापितत्वात् तस्य पारम्पर्येण वस्तुनि प्रतिबन्धादनुमानविकल्पवत् प्रामाण्यमपि भवति। अत्रैव दृष्टान्तमाह अनुभूय यथा कश्चिदौष्ण्यं पश्चात् प्रभाषते। तस्माद् वस्त्वविसंवादस्तदर्थानुभवोद्भवात्॥३३६३॥ तस्मादिति उष्णानुभवलभाविनो वचनात्। तदर्थानुभवोद्भवादिति। तस्योष्णार्थस्यानुभवात् पारम्पर्येण विकल्पस्योद्भवादियः ।। ३३६३॥ . स्यादेतत्-. : तेन सर्वज्ञताकाले हेतोरस्याप्रसिद्धता। . व्याहारवृत्तिकाले तु भवेद् सिद्धप्रसाधनम्॥३३६४॥ यदि सर्वज्ञस्य विकल्पप्रत्ययोऽस्ति, तदा भ्रान्तः प्राप्नोति; विकल्पस्य प्रकृत्या स्वप्रतिभासेनार्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वादिति? नैतदस्ति; यद्यारोपितस्य तात्त्विकस्य च रूपस्य विभागं न जानीयात्, तदा भ्रान्तो भवेत्, यावता विकल्पविषयमारोपिताकारं निश्चिन्वन् बाह्यं च वस्तु निर्विकल्पकज्ञानगोचरं पृथगेव तात्त्विकं तात्त्विकात्मना पश्यन् । कथं विपर्यस्तों नाम! यद्यविपर्यस्तः, कथमारोपयति विकल्पावस्थायामिति चेत् ? न; शब्दप्रवृत्त्यु-पायज्ञत्वात्। यतो नान्यमारोपकविकल्पव्यतिरेकेण [G.883] शब्दस्य समुत्थापकं पश्यति, नापि शब्दार्थमारोपितादन्यमुपलभते, अतः शब्दप्रवृत्त्युपायज्ञो जगदनुकम्पया यथावदधिगतं तत्त्वमप्रतिपाद्य परस्मै भाषितु समर्थः सँस्तत्प्रतिपादयिषया शब्दप्रवृत्त्युपायमारोपकं विकल्पमारोप्यं च शब्दाभिधेयमारचयति। एतच्च पश्चादाशङ्का चोद्यं परिहरिष्यति। अस्माभिस्त्वत्र प्रस्तावागतत्वादित्यभिहितम्। अत एव वक्तृत्वाद्रागित्वानु१. पूर्वावेषवशाल-पा०। . . २. भावयितु०-पा०, गा० । ३. ० भासेनार्थेऽना०-गा। . ४. नासितुं-पा०, गा०। Page #344 -------------------------------------------------------------------------- ________________ ७४८ तत्त्वसंग्रहे मानमप्ययुक्तम्; अन्यथापि वचनप्रवृत्तिसम्भवात्। न हि रागादीनामेव कार्यं वचनस्पन्दादयः; वक्तुकामतासामान्यहेतुत्वात्। सा च वक्तुकामता वीतरागस्य करुणयापि सम्भवतीति व्यभिचारः। सैव करुणा राग इति चेत् ? नर; न नामकरणे किञ्चिदनिष्टमापद्यते। किन्तु नित्यसुखात्मीयदर्शनाक्षिप्तं साश्रववस्तुविषयं चेतसोऽभिष्वङ्गं रागमाहुः। तत्पूर्वकश्चात्मात्मीयोपरोधिनि प्रतिहति: द्वेषः । आत्मात्मीयग्रहश्च मोहः, न चैव कृपा; तस्या असत्यप्यात्मग्रहे दुःखविशेषदर्शनमात्रेणाभ्यासबलेनैवोत्पादात् । तथा हि वीतरागाणां धर्माद्यालम्बना मैत्र्यादयः शास्त्रे वर्णिताः ॥ ३३६३-३३६४॥ स्यादेतद्-यदि सर्वविषयज्ञानासम्मुखीभावमात्रं साध्यते, तथापि सिद्धसाध्यता भवेद्, यावता समस्तवस्तुतत्त्वविस्तरज्ञानाशक्तता श्साधयितुमिष्टा, अतो न सिद्धसाध्यता; नापि हेतोरसिद्धता, व्याहारसामर्थ्यमात्रस्य हेतुत्वेन विवक्षित्वात्? इत्यत आह समस्तवस्तुविज्ञानशक्त्यपाकरणेऽपि ते। सन्दिग्धव्यतिरेकित्वं तदवस्थं प्रसज्यते॥३३६५॥ व्याहारवृत्तिसामर्थ्य हेतुत्वेनापि सम्मते। .. सन्दिग्धव्यतिरेकित्वदोष एवानुवर्त्तते॥३३६६॥ उभयत्रापि पक्षे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्। सन्दिग्धव्यतिरेकित्वेनानैकान्तिकता हेतोः ॥ ३३६५-३३६६॥ अथ येषामविकल्पतोऽपि भगवतो वचनप्रवृत्तिरिति पक्षः, तत्राह "चक्रभ्रमणयोगेन निर्विकल्पेऽपि तायिनि। सम्भारावेगसामर्थ्याद् देशना सम्प्रवर्त्तते"॥३३६७॥ इति ये सुधियः प्राहुस्तान् प्रत्यपि न सिध्यति। [G.884] यथा हि चक्रस्योपरतेऽपि दण्डप्रेरणव्यापारे पूर्ववेगवशाद् भ्रमणम्, एवं भगवति प्रत्यस्तमितकल्पनाजालेऽपि स्थिते प्रवर्त्तत एव पूर्वपुण्यज्ञानसम्भारावेगवशाद् देशनेति सुधियः सौगताः केचन विज्ञानवादिनः प्रतिपन्नाः, तान् प्रति स्फुटतरमसिद्धतादोषो हेतोरवसीयत एव। ___ स्यादेतद्-अस्मिन् दर्शने सर्वेषामेव स्वप्रतिभासानुभवमात्रत्वात् परमार्थतो न कस्यचिद् वक्तृत्वमस्ति, किन्त्वध्यवसायवशादवदत्यपि परस्मिस्तथा प्रतिभासिविज्ञानोत्पत्तावधिपतिप्रत्ययभावेन स्थिते वक्तृत्वाभिभानो लोके, तदेवाध्यवसायिकं लोकप्रतीतं वक्तृत्वं हेतुत्वेनाभिप्रेतम् । न हि सिद्धान्तप्रसिद्धो हेतुर्धर्मी वा क्रियते, किं तर्हि ? लोकप्रतीत एवेत्यतो नासिद्धता हेतोः? इत्याशङ्कयाह वक्तृत्वं यत्तु लोकेन मतमाध्यवसायिकम्॥३३६८॥ तत्र तादृशि हेतोः स्यात् सन्दिग्धव्यतिरेकिता। . अत्रापि पूर्ववत् सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकता हेतोः। १-१. भाव-पा०। ३. ०मविकल्पयतो०-गा। २-२. नामकरुणे-पा०: न नामकरुणया-गा० । ४.संरम्भावेधल-जै०/ Page #345 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७४९ ननिक्त्यादिना परो यदसिद्धत्वमत्र विज्ञानवादनये प्रोक्तं तद्विघटयति- . ननु चासिद्धता केन मतेऽत्रानुपपत्तिके ? ॥३३६९॥ एवं मन्यते-य एव तूभयनिश्चितवाची, स ए साधनं दूषणं वा, नान्यतरप्रसिद्धः सन्दिग्धवाची; पुनः साधनापेक्षणादिति न्यायात्। अप्रमाणोपपन्नेऽस्मिन् विज्ञानवादमते कथमसिद्धतोद्भाव्यते, न हि स्वेच्छामात्रेण सिद्धत्वासिद्धत्वपरिकल्पनायां दूषणं भवति, किं तर्हि ? प्रमाणबलोपपादितायां सिद्धावसिद्धौ वा, न च प्रमाणबलाद् विज्ञाननयः सिद्धः; विस्तरेण निरस्तत्वात् ॥ ३३६९॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं मतम्। तदानीमाश्रयासिद्धः सन्दिग्धासिद्धताऽस्ति वा॥३३७०॥ [G.885) अत्र विकल्पद्वयमू-कदाचिद् वक्तृत्वं स्वातन्त्र्येण साधनं वाभिप्रेतं भवेत्, प्रसङ्गसाधनं वा । तत्राद्ये पक्षे विशेषेणाश्रयो न सिद्ध इत्याश्रयासिद्धता हेतोः । अथ सामान्येनाश्रयो विवक्षितः? तथापि यावत् प्रतिवादिनं प्रति प्रमाणेन वक्तृत्वं साध्यते तावत् सन्दिग्धासिद्धता; य एव तूभयनिश्चितवाची स एव साधनमिति न्यायात् ।। ३३७० ॥ अस्य चार्थस्य सन्देहात् सन्दिग्धासिद्धता स्थिरा। प्रसङ्गसाधनं तस्मात् त्वया वक्तव्यमीदृशम्॥३३७१॥ अस्येति वक्तृत्वस्य । तस्मान्मा भूदयं दोष इति प्रसङ्गसाधनमङ्गीकर्त्तव्यं त्वया॥ तत्र चागममात्रेण सिद्धो धर्मः प्रकाश्यते। .. न तु तद्भावसिद्ध्यर्थं ज्ञापकं विद्यते परम्॥३३७२॥ तत्रापि प्रसङ्गसाधने य एवविचाररमणीयतयाऽऽगममात्रात् परस्य प्रसिद्धो धर्मः स एव साधनत्वेन प्रकाशनीयः परस्परविरोधोद्भावनाय, न त्वसौ प्रमाणेन साधनीयः; निष्प्रयोजनत्वात्। न च वक्तृत्वं परस्यागममात्रेण प्रसिद्धम्-इत्युभयथाऽप्रसिद्धता हेतोः ॥ ३३७२ ।। एवमित्यादिनोपसंहरन् परोक्तेष्वर्थविपर्ययमादर्शयति. . . एवं यस्य प्रमेयत्ववस्तुसत्तादिलक्षणाः। निहन्तुं हेतवोऽशक्ताः को न तं कल्पयिष्यति॥३३७३॥ . वेदवादिमुखस्थैवं युक्तिलौकिकवैदिकी। न काचिदपि शाक्योग्रसर्पज्ञानविषापहा॥३३७४॥ दृग्विषैरिह दृष्टोऽपि स्वल्पशक्तिर्द्विजो जडः। उच्छवासमपि नो कर्तुं शक्नोति किमु बाधितुम्॥३३७५॥ वेदवादिमुखस्था तु युक्तिः साध्व्यपि दुर्भगा। कण्ठिका चरणस्थेव जघन्याश्रयसंस्थितेः॥३३७६॥ को न तं कल्पयिष्यतीति। सम्भवित्वेनेति शेषः । यतो बाधकानुपलम्भादेव तस्य सम्भावना सिध्यतीति भावः । आस्तां तावदेतत्-यदसाध्वी युक्तिर्वेदवादिमुखस्था नैव शोभत इति, नैवात्र चित्रम्; किन्तु साध्व्यप्याश्रयदोषेण भवतोच्यमाना न भ्राजते ॥३३७३-३३७६ ।। १. नान्यतराप्रसिद्धः-गा। २. सिद्धताथ-पा०,गा। ३. वासितुम्-जै०। Page #346 -------------------------------------------------------------------------- ________________ ७५० तत्त्वसंग्रहे कथम्? इत्याह पावकाव्यभिचारित्वं धूमस्यापि न शक्यते। वक्तुं तेन यतो धूमस्तन्मतेऽन्यत्र वर्त्तते॥३३७७॥ एकवस्तुस्वरूपत्वादुदन्वत्यपि वर्त्तते। [G.886] धूमस्य दहनप्रतिबद्धजन्मतया' तदव्यभिचारित्वमागोपालमतिप्रतीतमेव, तस्यापि त्वया सर्वस्य जगतो वस्तुत्वादिना पारमार्थिकमैक्यं वर्णयता दहनाव्यभिचारत्वं न शक्यं प्रतिपादयितुम्; वस्तुरूपत्वेनोदकेऽस्य भवन्मतेन धूमस्य परमार्थतो वृत्तेः। स्यादेतत्-तत्राप्युदन्वनि धूमबद्वस्तुरूपत्वेनानलस्यापि सद्भावात् अव्यभिचारितैव? इत्याह तत्राप्यनलसद्भावे व्यतिरेकः किमाश्रयः॥३३७८ ॥ तत्राप्युदन्वति तादात्म्येन यद्यनलस्वभावोऽङ्गीक्रियते, तदाऽनले साध्ये जलादिर्न विपक्ष: स्यात्, ततश्च विपक्षाभावाद् धूमादेर्लिङ्गस्य किमाश्रयो विपक्षाद् व्यतिरेको भवेत् ? ॥३३७८॥ तद्रूपकार्यविज्ञप्तिः किं वा तत्रापि नो भवेत्। विलक्षणात्मभावे वा.वस्तुभेदोऽस्तु तात्त्विकः ।। ३३७९॥ यदि जलधौ परमार्थतो दहनोऽवस्थित इति मतम्, किमिति तद्रूपोपलब्धिर्दाहपाकादिलक्षणकार्यनिर्भासा च विज्ञप्तिर्न जायते ! वैलक्ष्यण्यमपीष्टमिति चेद् ? आह-विलक्षणात्मेत्यादि। एतच्च विस्तरेण स्याद्वदपरीक्षायां विचारितमित्यास्तां तावदेतत् ॥ ३३७९ ॥ [G.887].यदुक्तम्-"एकेनैव प्रमाणेन" (तत्त्व० ३१५७) इत्यादि, तत्राह समस्तवस्तुसम्बद्धतत्त्वाभ्यासबलोद्गतम् । सार्वज्ञं मानसं ज्ञानं मानमेकं प्रकल्प्यते॥३३८०॥ न तु नेत्रादिविज्ञानं ततः किमिदमुच्यते। नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते॥ ३३८१॥ सिद्धं च मानसं ज्ञानं रूपाद्यनुभवात्मकम्। अविवादः परस्यापि वस्तुन्येतावति स्फुटः॥ ३३८२॥ वर्ण्यते हि स्मृतिस्तेन रूपशब्दादिगोचरा। स्पप्ने च मानसं ज्ञानं सर्वार्थानुभवात्मकम्॥ ३३८३॥ ततश्चानियतार्थेन मानसेन प्रकल्पिते। सर्वज्ञे चक्षुषा कस्माद् रसादीन् प्रतिपद्यते॥३३८४॥ चाक्षुषेणैव तत्क्लृप्तावयं दोषो भवेदपि। मानसेन तु चित्तेन वेत्त्येव सर्व रसादिकम्॥३३८५॥ यत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलङ्घनात्। २. ०जन्म तथा--पा०, गा०। २. वस्तुस्वरूप०-पा०, गा०। ३-३. पाठोऽयं पा०, गा० पुस्तकयो स्ति। ४-४. सर्वात्रसान्–गा। ५. समासेन-पा०, गा०। ६. च-पा०, गा०। Page #347 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७५१ दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तितः॥३३८६॥ इत्यादिकमंतोऽनिष्टं परैरुक्तं न नो यतः। स्वार्थाविलङ्घनेनैव मानसेऽतिशयो मतः॥३३८७॥ यजातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनम्। दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽपि नः ॥३३८८॥ [G.887] यदि चक्षुरादीन्द्रियधियां सर्वार्थपरिज्ञानमभ्युगतं भवेत्,तदा भवेद् यथोक्तदोषप्रसङ्गः, यावता समस्तवस्तुगतानित्यत्वादिलक्षणाशेषतत्त्वाभ्यासकर्षपर्यन्तं येन मनोविज्ञानेन सत्त्वार्थगोचरेण स्फुटप्रतिभासाविसंवादित्वाभ्यां प्रत्यक्षतामुपगतेन युगपदशेषवस्तुग्रहणात् सर्वविदिष्टः, न तु चक्षुरादिधिया। न च मनोज्ञानं सर्वार्थगोचरतया न प्रसिद्धमिति युक्तं वक्तुम्; यतो भवताऽपि रूपशब्दादिविषयं स्मार्तं ज्ञानमुपवर्णितम्, तच्च मनोज्ञानमेव । स्वप्ने च रूपादिप्रतिभासमतिप्रतीतमेवेति नास्यापह्नवः शक्यक्रियः । तेन स्वार्थाविलङ्घनेनैवातिशयस्येष्टत्वान्नास्माकं किञ्चिदनिष्टमापादितं भवता ।। ३३८०-३३८८ ॥ यस्यापि ज्ञानवादिनोऽक्षधिया सर्वविदिष्टः, तस्यापि दोष:३; दौष्ठल्यवासनाया: प्रहाणे सति सर्वार्थवृत्तित्वेन सर्वधियां विभुत्वलाभस्येष्टत्वात् । दौष्ठल्यवासनैव हि धियां नियमकारणम्, तत्प्रहाणे सति कुतो नियतार्थविषयत्वमासां सम्भवेत् ?–इति मन्यमान आह विशुद्धं वा भवेज्ज्ञानं सर्वं । सर्वार्थगोचरम्। हेतोः सम्भाव्यते कश्चित् फलेऽप्यतिशयः क्वचित्॥३३८९॥ न हि सूक्ष्मफला दृष्टा आमलक्यो मराविति। .. सर्वास्तत्त्वेन तद्रूपा अन्यत्रापि भवन्ति ताः॥३३९०॥ 'श्रृण्वन्ति चक्षुषा सर्पाः' इत्येषापि श्रुतिस्ततः। सम्भाव्यार्था विचित्रा हि सत्त्वानां कर्मशक्तयः॥३३९१॥ कारणभेदेन हि भावानां स्वभावभेदप्रतिनियमान्न शक्यते क्वचिदेकदा दृष्टस्य वस्तुनः सर्वत्र सर्वदा तथा भावो निश्चेतुम्, न हि सूक्ष्मफला आमलक्यो मरुषु समुपलब्धा इत्येतावता सर्वत्र देशे सत्यपि कारणभेदसम्भवे तथात्वेनावधारयितुं दर्शनमात्रेण प्रेक्षावन्तो युक्ताः । तेन चक्षुषापि योगाभ्यासविशेषबलशलाकोन्मीलितेन कश्चिदपि सर्वार्थान् पश्यतीत्यविरुद्धम् ॥ ३३८९-३३९१॥ (G.888] "यज्जातीयैः'' (तत्त्व० ३१५८) इत्यादावाह- . यस्याध्वत्रितयस्थं हि सर्वं वस्त्ववभासते। तथा नियतसामर्थ्य वक्तुमित्थं स शोभते ॥३३९२॥ .. तथा नियतसामथ्र्यमिति । तेनेष्टरूपेण नियतसामर्थ्यं सर्वं वस्त्ववभासत इति सम्बन्धः ॥ ३३९२॥ कीदृशं तद्वक्तुं शोभते? इत्याह१. ०दृष्टं-जै० पुस्तके पाठा०। २-२. ० पर्यन्तजेन-पा०, गा० । ३.-३. दोषादौष्कुल्य०- पा०, दोषदौष्कुल्य०- गा० । Page #348 -------------------------------------------------------------------------- ________________ ७५२ तत्त्वसंग्रहे यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम्। भवेदिदानी लोकस्य तथा कालान्तरेऽप्यभूत्॥३३९३॥ इदानीमपि लोकस्य शक्तिर्ज्ञातुं न शक्यते। भवता जन्तुमात्रेण सर्वशक्त्यविनिश्चयात्॥३३९४॥ निःशेषसत्त्वशक्तीनां ज्ञाने सर्वज्ञता बत ! स्यादेतत्-न वयं प्रत्यक्षतो ज्ञात्वैवं ब्रूमः-'तथा कालान्तरेऽप्यभूत्' (तत्त्व ३१५८) इति, किं तर्हि ? अनुमानात्; यत्प्रमाणं यज्जातीयार्थग्राहि दृष्टम्, तत्कालान्तरेऽपि तथैवाभूत्, प्रमाणत्वादिति ? तत्राह न चानुमानतः सिद्धिरन्यथाभावशङ्कया॥३३९५॥ आमलक्यादिवद्धेतुविशेषेण कार्यस्य विशेषदर्शनात् । अन्यथापि विजातीयार्थग्रहणद्वारेण सम्भाव्यमानत्वादनैकान्तिकता हेतोः॥ ३३९५ ॥ "येऽपि सातिशया दृष्टाः" (तत्त्व० ३१५९) इत्यादावाह अतीन्द्रियार्थविज्ञानयोगेनाप्युपलभ्यते । प्रज्ञादिगुणयोगित्वं पुंसां विद्यादिशक्तितः ॥ ३३९६ ॥ अस्ति हीक्षणिकाद्याख्या विद्यायां सुविभाविता। . परचित्तपरिज्ञानं करोतीहैव जन्मनि ॥३३९७॥ श्रुतानुमितदृष्टं च यन्न वस्त्वत्र जन्मनि। भूतं भवद् भविष्यच्च तद् विदन्ति वदन्ति च॥३३९८ ॥ ससंवादमभिव्यक्तमाविष्टाः पुरुषा इह। विचित्रमन्त्रनागेन्द्ररक्षोयक्षादिशक्तित: ॥३३९९॥ मा वा भूद् दृष्टमित्यादि तथाप्यत्र न बाधकम्। किञ्चित् प्रमाणमस्तीति तदभावो न सिध्यति॥३४०० ॥ [G.889] न त्वतीन्द्रियार्थदर्शनादित्यसिद्धमेतत्, तथा हि-ईक्षणिकादिविद्याबले. डाकिन्यादीनां परचित्तज्ञानं भूतभवद्भविष्यद्वस्तुपरिज्ञानं चोपलभ्यत एव ।आदिशब्देन गान्धाः रीप्रभृतीनां ग्रहणम्। विचित्रभूतग्रहाद्यावेशबलाच्चातीन्द्रियार्थपरिज्ञानदर्शनादन्यत्राप्यप्रतिक्षेपः मा भूद्वा व्यभिचारविषयदर्शनम्, तथाप्यदर्शनमात्रेण सर्वविदों नाभावो निश्चेतुं युक्तः तदभावः अतीन्द्रियार्थदृगभावो न सिध्यति ॥ ३३९६-३४०० ।। "प्राज्ञोऽपि हि" (तत्त्व० ३१६०) इत्यादाह उक्तेन च प्रकारेण वेदकारे प्रसाधिते। अवश्याभ्युपगन्तव्यस्त्वयाऽतीन्द्रियदृग् नरः॥३४०१॥ अतः प्राज्ञो नरः सूक्ष्मानर्थान् द्रष्टं क्षमो भवेत्। सजातीरप्यतिक्रामन् परानभिभवेन् नरान्॥३४०२॥ ५ १. विशेषणकार्यस्य- पाल, गा० । २. महाच्चावेश०-पा०/ ३. प्यतिमात्रेण.--- पा०, प्यप्रतिलाभमात्रेण-गा० । Page #349 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा उक्तेति । श्रुतिपरीक्षायाम् ॥ ३४०१-३४०२ ॥ अत्रैवोपपत्तिमाह शक्ति: प्रविशिष्यत इति सम्भाव्यम् ॥ ३४०३ ॥ नाह यथा स्वविषये शक्तिः श्रोत्रादेः प्रविशिष्यते । गतियोगविशेषाद्यैर्मनसोऽपि तथा भवेत् ॥ ३४०३ ॥ यथा गतिविशेषेण च श्रोत्रादेः स्वार्थशक्िितर्विशिष्यते, तथा मनसोऽपि हेतुविशेषेण तत्र गतिविशेषकृतं श्रोत्रादेर्विशेषं दर्शयति तथा हि वीक्ष्यते रूपं गृधैर्दूरतरस्थितम् । तिरस्कृतं निधानादि तथा सिद्धाञ्जनादिकैः ॥ ३४०४ ॥ योगविशेषकृतमप्याह – तिरस्कृतमित्यादि । सिद्धाज्ञ्जनादिकैरिति । वीक्ष्यत इति सम्बन्धः । हेतौ करणे वा तृतीयेयम् ॥ ३४०४ ॥ एवं गतिविशेषस्य ज्ञानशक्तिविशेषं प्रति हेतुभावं प्रसाध्य दान्तिकेऽर्थे योजय एवं गतिविशेषेण देवादेर्दर्शनं भवेत् । सूक्ष्मव्यवहितादीनां स्वोपपत्त्यानुरूप्यतः’॥ ३४०५ ॥ स्वोपपत्त्यानुरूप्यत इति। अधस्तादेषां ज्ञानदर्शनं प्रवर्त्तते नोर्ध्वमित्येवं [G.890)] यथास्वमुपपत्त्या आनुरूप्येण ज्ञानं भवच्चातुर्महाराजकायिकादीनां देवानां केन वार्यते ! ॥ ३४०५ ॥ योगकृतमपि विशेषं योजयति ७५३ योगाभ्यासविशेषाच्च योगिनां मानसं तथा । * ज्ञानं प्रकृष्टरूपं स्यादित्यत्रास्ति न बाधकम् ॥ ३४०६ ॥ यदि तु पुनर्यथोक्तगतियोगादिकारणासम्भवमुपदर्थ्यातिशयनिषेधः क्रियते, तदा सिद्धसाध्यतेति दर्शयन्नाह गतियोगादिवैकल्ये ज्ञाने त्वतिशयो यदि । क्षिप्यतेऽयुक्तमेतद्धि हेत्वभावात् फलं न हि ॥ ३४०७॥ यथा शास्त्रान्तरज्ञानं तन्मात्रेण न लभ्यते । उत्तरोत्तरतद्धेतुवैकल्ये ऽतिशयस्तथा ।। ३४०८ ॥ देवानाम्। यच्चोक्तम्--‘' श्रोत्रगम्येषु " ( तत्त्व० ३१६१ ) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; अदर्शनमात्रेण तथाविधस्यातिशयस्य प्रतिषेद्धुमशक्यत्वादित्यभिप्रायः || ३४०७ ३४०८ ॥ यच्चोक्तम्–“ एवं शास्त्रविचारेषु" (तत्त्व० ३१६३ ) इत्यादि तत्राहन चैकदेशविज्ञानात् सर्वज्ञानास्तितोच्यते । २. मोपपत्त्य -- जै० पुस्तके पाठा। १. अतिपरीक्षायाम्- पा० । ३. भवच्चानुमहा० पा०. भवज्जातुमहा- गा० । Page #350 -------------------------------------------------------------------------- ________________ ७५४ तत्त्वसंग्रहे येन वेदादिविज्ञानात् स्वर्गाद्यध्यक्षता भवेत्॥३४०९॥ किन्तु प्रज्ञाकृपादीनामभ्यासाद् वृद्धिदर्शनात्। अन्योऽप्यतिशयस्तस्माद् वर्धमानात् प्रतीयते॥३४१०॥ मनोगुणतयाप्येषां काष्ठापर्यन्तसम्भवः । नैधृण्यवन् महाभ्यासान्निष्ठाऽशेषार्थबोधनात्॥३४११॥ धर्मावबोधरूपा' हि प्रज्ञा लक्षणतः स्थिता। एकस्याप्यपरिज्ञाने साऽसमाप्तव वर्त्तते॥३४१२॥ न ह्यस्माभिरेकदेशपरिज्ञानमात्रादशेषपदार्थपरिज्ञानमभ्युपगम्यते, येनाभ्यधायि भवता-'न' शास्त्रन्तरज्ञानं तावन्मात्रेण लभ्यते' इति; किन्त्वभ्यासवशात् प्रज्ञाप्रकर्षोपलम्भादन्योऽप्यतीन्द्रियार्थपरिज्ञानकृतो विशेषस्तस्मादभ्यासाद् वर्धमानात् प्रकर्षविशेषं प्राप्ताद् भवतीति सम्भाव्यते। एतच्च पूर्वं प्रसाधितं पुनरपि भूयः प्रमाणयति। प्रयोग:-ये ये मनोगुणास्तेऽभ्यासातिशये सति सम्भवत्प्रकर्षपर्यन्तवृत्तयः, यथा [G.891| श्रोत्रियजोदिङ्गनैधुण्यम्। मनोगुणश्च प्रज्ञेति स्वभावहेतुः । न चानैकान्तिकता हेतोः, प्रज्ञायाः पदार्थस्वभावबोधलक्षणायाः प्रकर्षपर्यन्तगमनं नाशेषार्थपरिज्ञानमन्तरेण सम्भवति। नाप्यप्रसिद्धविशेषणतया हेतोरसिद्धता, पूर्वमभ्यासविशेषसम्भवस्य विस्तरेण प्रसाधितत्वात्। काष्ठाशब्दः प्रकर्षपर्यायः ॥ ३४०९३४१२॥ ये वा समानजातीयपूर्वबीजप्रवृत्तयः । तेऽत्यन्तवृद्धिधर्माणः संस्कारोत्कर्षभेदतः ॥ ३४१३॥ व्रीह्यादिवत् सम्भविनो दयामत्यादयोऽपि च।। यथाभिहितधर्माणः प्रवृद्धौ सर्वदर्शिता ॥३४१४॥ अथ वा-ये तुल्यजातीयपूर्वबीजप्रसूतयः, ते संस्कारविशेषे सत्यत्यन्तवृद्धिधर्माण: सम्भविनः, यथा व्रीह्यादयः। यथोक्तधर्माणश्च दयाप्रज्ञादय इति स्वभावहेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकता न भवति । मतिः प्रज्ञा । यथाऽभिहितधर्माण इति । समानजातीयपूर्वबीजप्रवृत्तय इत्यर्थः ॥ ३४१३-३४१४॥ ये चापचयधर्माणः प्रतिपक्षस्य सन्निधौ। अत्यन्तापचयस्तेषां कलधौतमलादिवत्॥३४१५॥ सम्भाव्यते तथा चामी क्लेशज्ञेयानृतादयः। यथोपदिष्टधर्माणस्तत्प्रहाणेऽमला धियः॥ ३४१६॥ यथोक्तधर्मणामेषां सम्भाव्यो यदि वा मलः। अत्यन्तोन्मूलने दक्षः प्रतिपक्षस्तथैव हि॥३४१७ ।।. अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टाः, ते प्रतिपक्षात्यन्तवृद्धौ सत्यां सम्भवदत्यन्तापचयधर्माणः,यथा कनकमलादि । नैरात्म्यादिलक्षणप्रतिपक्षसंमुखीभावे चापच१. अर्थावबोधल-गा। २. न तु -गा। ३. तीन्द्रियपरि०-पा०, गा० । ४. ०लक्षणसंमुखी०-पा०, गा०। Page #351 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७५५ यधर्माणो रागादय इति स्वभावहेतुरिति । न चासिद्धता हेतोः; नैरात्म्यज्ञानेन सह क्लेशादेविरोधस्य प्रसाधितत्वात्। नाप्यनैकान्तिकता; प्रतिपक्षात्यन्तवृद्धौ सत्यां विपक्षस्यावस्थानसम्भनवात् । अन्यथा योऽत्यन्तमुन्मूलयितुमसमर्थः स कथमल्पमप्यपचयं कुर्यात् ! न हि स्फुटतरस्फुरत्स्फुलिङ्गमालोज्ज्वलज्वलनकलापान्तर्गतमपि वज्रमपचयमनुभवति कदाचित् । न चापि विपक्षस्यात्यन्तवृद्ध्यसम्भवादनैकान्तिकता; पूर्वं विस्तरेणात्यन्तवृद्धिसम्भवस्य प्रसाधितत्वात् । अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणः, ते [G.892] सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षाः, तद्यथा कनकमलादि। यथोक्तधर्माणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । अत्रापि पूर्ववदसिद्धानैकान्तिकते परिहार्ये। आदिशब्देन कर्मावरणादिपरिग्रहः ॥ ३४१५ ३४१७॥ अथ वा-ये तत्त्वदर्शननिबन्धकारिणस्ते सम्भवदत्यन्तापचयाः, यथा बाह्यं शार्वरं तमः । तत्त्वदर्शननिबन्धकारिणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । न चास्यानैकान्तिकतेति दर्शयन्नाह तत्त्वदृष्टिनिबन्धत्वादत्यन्तापचयः क्वचित्। बाह्यस्येवास्य तमस आन्तरस्यापि गम्यते॥३४१८॥ तस्य चापचये जाते ज्ञानमव्याहतं महत्। स्वातन्त्र्येण प्रवर्तेत सर्वत्र ज्ञेयमण्डले॥३४१९॥ तस्य-आन्तरस्य तमसः ॥ ३४१८-३४१९ ॥ ये वा स्थिराश्रये वृत्ताः कथञ्चिदपि चाहिताः। तद्भावायापुनर्यनव्यपेक्षा बाधकेऽसति॥३४२०॥ संस्कारोत्कर्षभेदेन काष्ठापर्यन्तवृत्तयः । ते सम्भवन्ति विस्पष्टं शातकुम्भविशुद्धिवत्॥३४२१॥ यथाऽभिहितधर्माण इमे मतिदयादयः। तेषां पर्यन्तवृत्तौ च सर्ववित्त्वं प्रभास्वरम्॥ ३४२२॥ अथ वा-ये स्थिराश्रयवर्तिनः सकृच्च यथाकथञ्चिदाहितविशेषाः सन्तोऽसति विरोधिप्रत्यये तद्भावायापुनर्यत्नापेक्षिणः, ते संस्कारोत्कर्षभेदेन सम्भवत्प्रकर्षपर्यन्तवृत्तयः, तद्यथा कनकविशुद्ध्यादयः । यथोक्तधर्माणश्च प्रज्ञाकृपादय इति स्वभावहेतुः ॥ ३४२२ ॥ लङ्घनोदकतापाभ्यां न चेह व्यभिचारिता। न हि तल्लङ्घनादेव लङ्घनं बलयत्नयोः ॥३४२३॥ लङ्घनोदकतापाभ्यां न चेह व्यभिचारितेत। सविशेषणत्वादित्यभिप्रायः । न हि लङ्घनोदकतापौ सकृदाहितौ पुनराधानाय यत्नादिनिरपेक्षौ वर्तेते। नापि स्थिराश्रयौ। यदि वाऽत्रापि समानजातीयबीजवृत्तित्वे सतीति विशेषणापेंक्षणादव्यभिचारो लङ्घनेनेति मन्यमान आह- न हि तल्लङ्घनादेवेति । तल्लङ्घनं न हि लङ्घनादेव जायते । कस्मिन् सति नाम जायते? १.बलवत्तयो:-जै० पुस्तके पाठा० । Page #352 -------------------------------------------------------------------------- ________________ ७५६ तत्त्वसंग्रहे इत्याह- लङ्घनं बलयलयोरिति । बले यत्ने च सति लङ्घनं भवति,न तु लङ्घने सति । तयोश्च बलयत्नयोः स्थितशक्तितया लङ्घनस्यापि [G.893] स्थितात्मतेति भावः। . स्यादेततद्-यदि बलयत्नाभ्यामेव लङ्घनं भवति न लङ्घनात्, एवं सत्यभ्यासे यादृशं लङ्घनं पुरुषस्य भवति तादृगभ्यासात् प्रागपि प्राप्नोतीति ? नैष दोषः; प्राक्तनस्य श्रेष्मादिना देहस्य विगुणत्वात् पश्चाद्वन्न लङ्घनमुपजायते। पश्चात्तु शनैः प्रयत्नेन देहवैगुण्येऽपनीते सति यथाबलमेवावतिष्ठते लङ्घनम्। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा यदि लङ्घनादेव लङ्घनं स्यात्, तदा लङ्घनस्य व्यवस्थितोत्कर्षता न स्यात् ।। ३४२३ ॥ ___अथ वा-लङ्घनस्यापि हेतुविशेषापेक्षिणः स्थितोत्कर्षताया असिद्धेर्न तेन व्यभिचार इति दर्शयति यदि वा लङ्घनस्यापि काष्ठापर्यन्तवृत्तिता। समाधिबलगत्यादिविशेषात् स्यात् स्वहेतुतः ॥ ३४२४॥ . ऋद्धिर्मनोजवासंज्ञा' तथा च श्रूयते परा।। यया' चिन्तितमात्रेण याति दूरमपि प्रभुः॥३४२५ ॥ • न चाप्यदृष्टिमात्रेण तदभावः प्रसिध्यति। न चात्र बाधकं किञ्चिद् वक्तुमत्र परः क्षमः ॥३४२६॥ तथा हि-समाधिबलविशेषप्रयोगाल्लङ्घनस्यास्माभिरिष्यत एवात्यन्तप्रकर्षवर्तित्वम्, यथा भगवतः ‘मनोजवा' नाम सिद्धिः पठ्यते,यस्यां स्थितस्य मनस इव जवो भवति । अत एव सा 'मनोजवा' इति प्रख्याता। न चास्या बाधकं प्रमाणमस्ति । नाप्यदर्शनमात्रेण प्रतिक्षेपो युक्त:: अतिप्रसङ्गात् ॥ ३४२४-३४२६ ॥ अपि च-दृश्यत एवाश्रये विशेषोपाधिकादभ्यासविशेषाद् गतेरत्यन्तविशेषः, ततोऽपि भगवतस्तादृशी गतिः सम्भविनीति दर्शयन्नाह राजहंसशिशुः शक्तो निर्गन्तुं न गृहादपि। याति चाभ्यासभेदेन पारमम्भःपतेरपि॥ ३४२७॥ आश्रयोपाधिकाभ्यासभेदादस्य गतिर्यथा। तादृशी तादृशादेव किं न सम्भाव्यतेऽधिका॥३४२८॥ बोधिसत्त्वदशायां हि न शक्तस्तादृशीं गतिम्। प्राप्तुं प्राप्ते समाधौ तु विशिष्टे शक्नुयान्मुनिः। ३४२९॥ यथा च राजहंसशाव: प्राक् स्वकुलायादपि निर्गन्तुमशक्त: पश्चादल्पीयस्यप्यभ्यासे {(6,894| सति समुपजातपक्षो जलधेरपि पारमुत्पतति, तद्वदन्योऽप्याश्रयविशेषोपाधिकादभ्यामाद विशिष्टामपि गतिमासादयतीति सम्भाव्यम् । पक्षविशेषलाभादेवासौ दूरतरदेशगामी भवतीति नाभ्यासबलेनेति चेत् ? न हि सञ्जातपक्षोऽपि सहसैवोड्डीय गच्छन् दृश्यते शकुनिशावः, किं तर्हि ? शाखान्तराच्छाखान्तरगमनक्रमेणाभ्यस्य कियन्मात्रं गमनं पश्चादपास्तशङ्को दूरतरमपि देशं वति। पमा-पालगा। ३. यथा-पालगा० Page #353 -------------------------------------------------------------------------- ________________ . अतीन्द्रियार्थदर्शिपरीक्षा ७५७ किञ्च-आश्रयविशेषलाभे सति यथा हंसादेः प्रागशक्तस्यापि सतः पश्चाद् गतिविशेष्यते, तथा भगवतोऽपि बोधिसत्त्वावस्थायामशक्तस्यापि सतः पश्चात् समाधिविशेषलाभादासादिताश्रयविशेषस्य तथाविधा गतिः सम्भाव्यत इत्येवम्परमेतत्। अभ्यासग्रहणमतन्त्रम्। प्रयोग:-यः सम्भवदाश्रयविशेषोपाधिरभ्यास: स सम्भवदत्यन्तदूरगमनफलः, यथा राजहंसशिशोरभ्यासः । सम्भवदाश्रयविशेषोपाधिर्मनुष्याणामभ्यास इति स्वभावहेतुः ॥३४२७३४२९ ॥ तेन' यदुक्तम्-"दशहस्तान्तरम्' (तत्त्व० ३१६७) इत्यादि, तदपास्तमिति दर्शयति दशहस्तान्तरव्योम्नस्तद् यदुत्प्लुत्य गच्छति। शक्तिः स्यादीदृशी हेतोस्तस्य दूरगतावपि॥३४३०॥ स्थिराश्रयत्वे सतीति विशेषमोपादानादुदकतापेन नानैकान्तिक इति दर्शयति उष्णतां नीयमानस्य क्षयो भवति चाम्भसः। अस्थैर्यादाश्रयस्यातः कस्य कस्मिन् प्रकृष्टता ॥३४३१॥ स्यादेतत्, प्रक्षादेस्तु स्थिराश्रयत्वमेव कथं सिद्धम् ? इत्याह मानसानां गुणानां तु चित्तसन्ततिराश्रयः। साऽऽधारयोगतो' वृत्तेर्न कथञ्चिनिवर्त्तते॥३४३२॥ सेति चित्तसन्तति: । आधारयोगतो वृत्तेति' । बोधिसत्त्वाश्रयलक्षणाधारसम्बन्धेन प्रवृत्तेरित्यर्थः; विशिष्टस्याधारस्य विवक्षितत्वात्। तथा हि-परलोकस्य प्रसाधितत्वाद् बोधिसत्त्वानां च सात्मीभूतमहाकृपाणामासंसारमशेनसत्त्वोद्धरणायावस्थानात् तदाश्रयवर्तिनी चित्तसन्ततिरतितरां स्थिराश्रया। या तु श्रावकादीनां सन्तानवर्तिनी सा न स्थिराश्रया; तेषां शीघ्रतरं परिनिर्वाणान्मन्दत्वात् कृपायास्तेषामवस्थाने यत्नाभावादिति भावः ॥ ३४३२॥ [G.895] द्वितीयमपि विशेषणं कथं सिद्धम् ? इति चेदाह यावद् यावद्गुणोघोऽस्यामाभिमुख्येन वर्तते। __ प्रभास्वरतरा. तावत् सुतरामेव वर्त्तते॥३४३३॥ एतदेव कथं सिद्धम्? इत्याह . प्रभास्वरमिदं चित्तं तत्त्वदर्शनसात्मकम्। प्रकृत्यैव स्थितं यस्मान् मलास्त्वागन्तवो मताः॥३४३४॥ एतच्च पूर्वमेव व्याख्यातमस्माभिः । एते च प्रकृत्या तत्त्वदर्शनात्मकतया चित्तस्य स्वभावभूताः प्रज्ञादयो विशेषा इति प्रतिपादितमिति स्वभावत्वेन प्रज्ञादीनां सकृदाहितानां स्वरसत एव प्रवृत्तिर्भवतीति सिद्धम् ॥ ३४३४ ॥ द्वितीयमपि विशेषणं तत्त्वदर्शनात्मकमेव विज्ञानस्य कथं सिद्धमिति चेद्? आह परबोधात्मनियतं चेतो यदि हि सम्भवेत्। १. पा०, गा० पुस्तकयो स्ति। .. २. साधारणागतो- जै०। ३. वृत्तान-पा०, गा० । ४-४. सा चित्त-जै०। ५. वृत्तादिति-पा०,गा। ६. प्रकृतिः -पा०, गा०। Page #354 -------------------------------------------------------------------------- ________________ ७५८ तत्त्वसंग्रहे तदाऽसिद्धोपलम्भत्वादर्थवित्तिर्न सम्भवेत्॥ ३४३५॥ तस्मात् स्वसंवेदनात्मत्वं चेतसोऽस्ति प्रकाशनात् । अनारोपितरूपा च स्वसंवित्तिरियं स्थिता ॥ ३४३६ ॥ मुख्यं हि तावच्चित्तस्य स्वसंवेदनमेव रूपमिति अवश्यं सर्ववादिभिरभ्युपेयम्; अन्यथा यदि परेण ज्ञानान्तरेण बुध्यत इति स्यात्, तदाऽप्रसिद्धोपलम्भत्वेनार्थवित्तिर्न सिध्येत् । तस्मान्मुख्यं चेतस आत्मप्रकाशनमेव रूपम् । स चात्मा तस्यानित्यादिरूप इति सामर्थ्यात् तत्त्वदर्शनात्मकमेव चित्तं सिद्धमिति भावः ॥ ३४३५-३४३६॥ स्यादेतत्—भवतु तत्त्वदर्शनात्मकं चेतः, तथापि प्रहीणानामपि बलानां पुनरुत्पत्तिसम्भवात् सर्वेषामेव यथोक्तानां हेतूनामनैकान्तिकता दुर्निवार: ? इत्याशङ्कयाहमार्गे सात्म्यमतो याते चेतसोऽभिभवो' न हि । रागद्वेषादिभिर्दोषैस्ते हि प्रागेव दुर्बलाः ॥ ३४३७॥ [G.896] मार्गे सात्मीभावात् प्रागपि यदा रागादयो मला आगन्तुकतया दुर्बलत्वान्मार्गमभिभवितुमसमर्थाः, तथा सात्मीभावगते मार्गे कथं तमभिभविष्यन्ति ॥ ३४३७ ॥ सात्मीभावाच्च मार्गस्य सर्वापक्षालनाशिनः । इत्याह न यत्नेन विना हानिर्यत्त्रो न गुणदर्शनात् ॥ ३४३८ ॥ अतो निर्मलनिष्कम्पगुणसन्दोहभूषणः । दोषवाताविकम्यात्मा सर्वज्ञोगम्यते जिनः ॥ ३४३९ ॥ किञ्च–सात्मीभावमुपगतस्य चेतोगुणस्य श्रोत्रियस्य जोदिङ्गनैर्धृण्यवन्न यत्नः सम्भ वति । तस्मात् ? गुणदर्शनात् । एतच्च पूर्वमावेदितमेव । अपक्षालः-दोषः || ३४३८-३४३९ ॥ अथ वा-यदेव वस्तुत्वादि त्वया सर्वज्ञप्रतिषेधायोक्तम्, तदेव तत्साधने पर्याप्तमिति दर्शयितुं व्याप्तिं तावद् वस्तुत्वादेर्हेतोः साधयन्नाह - किञ्च ये येऽति भाव्यन्ते ते ते भ्रान्तिपरिस्फुटम् । भावनापरिनिष्पत्तौ * कामादिविषया इव ॥ ३४४० ॥ तत्रायं मौलः प्रयोगो वक्ष्यमाणः - ये वस्तुत्वज्ञेयत्वादिधर्मयोगिनस्ते सम्भवद्भावनाप्रकर्षपर्यन्तवर्त्येकज्ञानस्फुटप्रकाशनाः, तद्यथा - कामिनीपुत्रचोरादयः कामाद्युपप्लुतैर्भाव्यमानाः । सर्वधर्माश्च वस्तुत्वादिधर्मयोगिन इति स्वभावहेतुः । न चायमनैकान्तिकः । तथा हियद्यद् भूतमभूतं वा भाव्यते तत् सर्वं भावनापरिनिष्पत्तौ स्फुटप्रतिभासज्ञानफलं सिद्धम्, यथा कामुकदादेरङ्गनादयो विषयाः । सर्वे च धर्मा भाव्यन्ते दीर्घकालं सात्मीभूतकृपैस्तात्त्विकेन रूपेणेति स्वभावहेतुः । अनेन ' स्फुटप्रतिभासज्ञानफलत्वेन भावना व्याप्तेति दर्शितम् ॥ अर्थान्तरानपेक्षितत्वात् स्फुटप्रतिभासस्य तात्त्विकत्वमेव शून्यादिरूपस्य कथं सिद्धम् ? सर्वधर्माच भाव्यन्ते दीर्घकालमनेकधा । ९. वेतस्याभि० पा०: तैस्तस्यापि - गा । २- २. मार्गसात्मी० - गा० 1. ३-३. ये विभाव्यन्ते- गा० । आन्ति परि- गाः। ५. भावनानिष्पत्तौ— पार, गा० । ६. स्फुटप्रतिभासेन ज्ञानफलेन - पा०, गा० । Page #355 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा शून्यानात्मादिरूपेण तात्त्विकेन महान्मतिः ॥ ३४४१ ॥ शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् । भूतार्थभावनोद्भूतेः प्रमाणं तेन तन्मतम् ॥ ३४४२ ॥ एतच्च शून्यादिज्ञानं प्रत्यक्षप्रमाणं साधयन्नाह— ॥ ३४४३ ॥ प्रत्यक्षं व्यक्तभासित्वात् प्रमाणं वस्तुसम्मतेः'। चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत् सम्भवत्येकविज्ञाने सकृत् स्पष्टावभासनम् । सर्वेषामपि धर्माणामतश्चैवं प्रतीयताम् ॥ ३४४४॥ तथा विभाव्यमानत्वाद् अङ्गनात्मजचोरवत्। इच्छामात्रमुखीभावा भावनापि न दुर्लभा ॥ ३४४५ ॥ [G.897] स्फुटप्रतिभासित्वेनाविकल्पतया प्रमाणप्रसिद्धार्थविषयत्वेनाविसंवादितया चक्षुरादिज्ञानवत् प्रत्यक्षप्रमाणमेतत् । ततश्च भावनामात्रभाविनि स्फुटप्रतिभासित्वे सिद्धे सिद्धमेव सर्वधर्माणामेकज्ञाने युगपत्स्फुटप्रतिभासनमिति सिद्धा व्याप्तिः । एवं प्रतीयतामिति सम्भवत्येकविज्ञाने सर्वधर्माणां सकृत्स्पष्टावभासनंमिति । प्रयोगः - ये ये विभाव्यन्ते ते सम्भवत्सकृदेकविज्ञानस्फुटप्रतिभासना:, यथाऽङ्गनादयः । सर्वधर्माश्च भाव्यन्ते इति स्वभावहेतुः । न चायमसिद्धो मन्तव्य' इत्यादर्शयन्नाह - इच्छेत्यादि । पूर्वं च विस्तरेण भावनासम्भवस्य प्रतिपादितत्वादिति नासिद्धो हेतुः ॥ ३४४३-३४४५ ॥ एवं स्फुटप्रतिभासित्वस्य भावनामात्रानुबन्धित्वप्रतिपादनेन व्याप्तिं प्रसाध्य साम्प्रतं मौलं प्रमाणार्थं दर्शयन्नाह भावनोत्कर्षनिष्ठैकबुद्धिस्पष्टप्रकाशनाः 1 • वस्तुसत्त्वादिहेतुभ्यः सर्वधर्माः प्रियादिवत् ॥ ३४४६ ॥ एवं च यस्य वस्तुत्वसत्त्वोत्पादादिलक्षणाः। निश्चये हेतवः शक्ताः को न तं साधयिष्यति ॥ ३४४७ ॥ एकज्ञानक्षणव्याप्तनि:शेषज्ञेयमण्डलः 1 • नरामरशिरोरत्नभूतः " सिद्धोऽत्र सर्ववित् ॥ ३४४८ ॥ भावनोत्कर्षस्य निष्ठा यस्यामेकबुद्धौ सा तथोक्ता । गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिः । भावनोत्कर्षनिष्ठायामेकबुद्धौ स्पष्टं प्रतिभासनं येषा ते तथोक्ताः । यस्य च ज्ञाने ते तथा भासन्ते स सकृदेकज्ञानव्याप्ताशेषज्ञेयमण्डलः सकलनरामरचूडामणिभूतः सिद्धः सर्वज्ञ इति ॥ ३४४६ - ३४४८ ॥ ६ ज्ञाता धर्मादयो वै ते केनचिद् वचनाद् ऋते । सत्यात्मनोपदिष्टत्वात् कनकादिविशुद्धिवत् ॥ ३४४९ ॥ ७५९ १. ० सङ्गते :- पा०, गा० ! ३- ३. पा०, गा० पुस्तकयोर्नास्ति । ५. सुरासुर० पा०, गा० । २. तथातिभाव्य०- जै० । ४. हेतुर्मन्तव्य:- पा०, गा० । ६. सकलसुरासुर०- पा०, गा० । Page #356 -------------------------------------------------------------------------- ________________ ७६० तत्त्वसंग्रहे अथ वा-ये सत्यात्मनोपदिष्टास्ते केनचिद् विदिताः यथा कनकविशुद्ध्यादयः। सत्यात्मना चोपदिष्टा धर्मादय इति स्वभावहेतुः ॥ ३४४९ ॥ स्यादेतत्-वेदतोऽपि ज्ञात्वोपदेशसम्भवात् सिद्धसाध्यतेति चेद् ? आह वेदानां पौरुषेयत्वे सिद्धे सिद्धं न साधनम्। अज्ञातस्योपदेशोऽस्ति तथ्यो यादृच्छिको नरः ॥३४५०॥ [G.898] पूर्व श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य प्रसाधितत्वान्न सिद्धसाध्यता। अथापि स्याद्-अज्ञात्वा यदृच्छयाऽप्युपदेशसम्भवादनैकान्तिकतेत्याह-अज्ञातस्येत्यादि । न ह्यज्ञात्वा यदृच्छया प्रमाणाविरुद्धं नियमेन बहु शक्यं भाषितुम् ॥ ३४५०॥ मुद्रामण्डलमन्त्रादेर्यत् सामर्थ्यमतीन्द्रियम्। .... पिशाचडाकिनीमोक्षविषापनयनादिषु ॥३४५१॥ श्रुतानुमानभिन्नेन साक्षाज्ञानेन निर्मलम्। मुनिताादिविज्ञानं न चेत् तद्गदितं कथम्॥३४५२॥ किञ्च-यदेतन्मन्त्रादीनां विषापनयनादिसामर्थ्यमत्यन्तपरोक्षम्, तद्यदि बुद्धादिभिः साक्षान्न विदितं तत् कथं तैर्भाषितमिति वक्तव्यम् ॥ ३४५१-३४५२ ।। अनुमानतो ज्ञात्वा भाषितमिति चेद् ? आह न चानुमानतो ज्ञानं तस्य. पूर्वमदृष्टितः। . तेन लिङ्गस्य सम्बन्धदर्शनानुपपत्तितः॥३४५३॥ न ह्यविदितलक्षणसम्बन्धं वस्त्वनुमानविषयः, न च तेनात्यन्तपरोक्षेण वस्तुना सह कस्यचिल्लिङ्गस्य सम्बन्धः शक्यते निश्चेतुम् ॥ ३४५३॥ श्रुत्वा न चान्यतः प्रोक्तं तुल्यपर्यनुयोगतः। न यदृच्छाविसंवादिरूपमीदृक् च भावितम् ॥३४५४॥ देशनैवम्परैवेयं नान्यहेतूपकल्पना। हेत्वन्तरकृतायां हि वृत्तौ तन्नाम शङ्कयते ॥३४५५॥ पिपासाकुलचित्तस्य वाहिनीमुपसर्पतः। तथा विद्रुमसम्प्राप्तेर्युक्ता यादृच्छिकी स्थितिः॥३४५६॥ परतः श्रुत्वा प्रोक्तमिति चेत् ? न; तस्यापि तुल्यपर्यनुयोगात्। तथा हि-तथाप्ययं विचारोऽवतरति-तेनापि परेण कथं ज्ञातम् ? न ह्यज्ञात्वा तथोपदेशः सम्भवेत्-तेनाप्यन्यतो ज्ञातमिति चेत्? एवं तीनवस्था स्यात्, ततश्चान्धपरम्परायां सत्यां सर्वेषामनभिज्ञत्वान सम्यगुपदेशः स्यात् । यथोक्तम्-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (मी० द० शा० भा० १.१.२) इति । स्यादेतत्-अविसंवादित्वं [G.899) घुणाक्षरवद् यादृच्छिकमपि सम्भाव्यते? इत्याशङ्कयाह- न यदृच्छेत्यादि । यदृच्छया अविसंवादस्तदेव रूपं यस्येति विग्रहः। अन्यार्थसमीहया प्रवृत्तस्यार्थान्तरसंवादो यादृच्छिक: सम्भाव्यते । यथा नदीदेशोपसर्पणाभिप्रायेण प्रवृत्तस्य वृक्षमूलोपसर्पणम् । न चात्रान्यार्थाभि१. न हि-गा। Page #357 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६१ प्रायेण प्रवृत्तिः सम्भवति, तथा हि-"धर्म वो, भिक्षवो, देशयिष्यामि" (म० व० १.६.१२) इत्येवं प्रतिज्ञाय प्रवृत्तेर्धर्माधुपदेशपरैवेयं देशना, नान्यार्थपरा-इत्यवसीयते। वाहिनी-नदी। विद्रुमः=वृक्षः, प्रवालं वा ॥ ३४५४-३४५६॥ मोहादप्युपदेशसम्भवादनैकान्तिकतेति चेद्? आह विक्षिप्तचेतसामेतन्मूढानां न च भाषितम्। नियतानुक्रमं हीदं प्रकृष्टं फलसाधकम्॥३४५७॥ न हि नियतानुपूर्वीकं पूर्वापराव्याहतं पुरुषार्थसाधकं वाक्यं विक्षिप्तचेतोभिरनल्पं भाषितुं शक्यम्। तस्मात् सिद्ध केनचित् साक्षाद् धर्मादयो विज्ञाता इति ॥ ३४५७ ॥ स्यादेतत्-यदि नाम सामान्येन सिद्धम्, तथापि सुगते धर्मज्ञत्वं साधयितुमिष्टम्, तत्ते कथं सिध्यति? इत्याशङ्कय भगवति धर्मज्ञत्वं साधयन्नाह योऽश्रुतानुमितं सत्यं तत्परोऽर्थं प्रकाशते। प्रत्यक्षज्ञाततद्रूपः स तादृक्प्रतिपादकः ॥३४५८॥ प्रत्यक्षदृष्टनीरादिर्यथाऽन्यः प्रतिपादकः। अश्रुतानुमितं सत्यं तत्परस्वार्थमुक्तवान्॥३४५९॥ अतीन्द्रियं पराज्ञातसामर्थ्य परिनिश्चयात्। मुद्रामण्डलकल्पादि लक्षणं मुनिसत्तमः ॥३४६०॥ प्रयोगः-यस्तत्परोऽश्रुतानुमितसत्यार्थोपदेशी सर साक्षाद्विदिततदर्थतत्त्वः२,यथा प्रत्यक्षज्ञातसलिलादिस्तदुपदेष्टा । तथा च भगवानिति स्वभावहेतुः । सत्यत्वादेः प्रसाधितत्वानासिद्धता हेतोः । नाप्यनैकान्तिकतेति प्रतिपादितमेतत्। सर्वेषां च हेतूनां सपक्षे सत्त्वान्न विरुद्धतेति मन्तव्यम् । पराज्ञातसाममिति । परैरज्ञातं सामर्थ्य यस्य मुद्रादेस्तत्तथोक्तम्॥३४५८ -३४६०॥ .. . . यदुक्तम्-'तस्मादतिशयज्ञानैः' (तत्त्व० ३१६८) इत्यादि, तत्राह तस्मादतिशयज्ञानरुपायबलवर्तिभिः । सर्व एवाधिको ज्ञातुं शक्यते योऽप्यतीन्द्रियः ॥३४६१॥ एकापवरकस्थस्य प्रत्यक्षं यत् प्रवर्त्तते। शक्तिस्तत्रैव तस्य स्यानैवापरवरकान्तरे॥३४६२॥ इत्येतत् सर्वसत्त्वस्थसामर्थ्यानुभवे सति। निश्चेतं भवतो युक्तमन्यथा किन्निबन्धनम्॥३४६३॥ [G.900] एतत्प्रतिज्ञामात्रप्रमाणकमेवोक्तं भवता, न पुर्वाग्दर्शिनामनुपलम्भमात्रेण सर्वसामतीन्द्रियार्थज्ञानशक्तिर्निश्चेतुं पार्यते ॥ ३४६२-३४६३ ॥ स्यादेतत्-नानुपलम्भमात्रेणास्माभिरशक्तिनिश्चयः क्रियते, किं तर्हि ? पुरुषत्वा१. ० प्रतिपादित:- जै० पुस्तके पाठा०1 २. पा० पुस्तके नास्ति। ३. साक्षाद्विविदित०-गा। ४. भगवता-पा०/ Page #358 -------------------------------------------------------------------------- ________________ ७६२ तत्त्वसंग्रहे दिभ्यो हेतुभ्यः । तथा हि-सर्व एव पुरुषा दूरव्यवस्थितादिपदार्थपरिज्ञानासमर्थाः१ पुरुषत्ववस्तुत्वज्ञेयत्वादिभ्यः,यथाऽहमिति? अत्राह आत्मोदाहरणेनान्यसामर्थ्याभावनिश्चये । पुरुषत्वादिहेतुभ्यः कार्ये चातिप्रसज्यते ॥३४६४॥ निश्चये इत्येतस्य कार्ये इत्येतेन सामानधिकरण्यम् । अत्रानैकान्तिकता; हेतूनामतिप्रसङ्गात्। तथा हि इदमपि शक्यं वक्तुम्–'सर्व एव पुरुषा जडबुद्धयः, पुरुषत्वादिभ्यः यथा भवान्' इति । न चैवं भवति। न ह्येकत्र पुरुषेऽदृष्टस्य धर्मस्य सर्वत्राभावः शक्योऽवसातुम्; पुरुषाणां विशेषदर्शनात्। यच्च ऋतुपर्णेनोकम्-"सर्वः सर्वं न जानाति' (म० भा० व० प० ७२.८) इत्यादि, तदपि प्रतिज्ञामात्रमेवाप्रमाणकं तेनोक्तमित्यादर्शयन्नाह- .. एवं हि भवतो जाड्ये निश्चिते सर्वसूरयः। त्वदुदाहरणेनैव भवेयुर्जडबुद्धयः ॥ ३४६५॥ . "नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे वचित्''। (म० भा०, व० प० ७२.८) इतीदमपि वाड्मात्रमहेतुकमुदाहृतम्॥३४६६ ॥ अथ वा-आत्मसमान् पुरुषानभिसन्धाय ऋतुपर्णेन भाषितम्, तेनाविरोधादज्ञापकमेतदित्यादर्शयन्नाह स्वसमानथ वा सत्त्वानविशुद्धधियो जडान्। अधिकृत्य तथा वाक्यमृतुपर्णेन कीर्तितम्॥३४६७॥ प्रमाणं विस्तरेणोक्तं सर्वज्ञस्य च सम्भवे। बाधकं च प्रतिक्षिप्तं तस्य पूर्व परोदितम्॥३४६८॥ अनुक्तेऽप्यथ वा तस्मिस्तस्य सम्भवसाधने। बाधकापोहमात्रेण गम्यते तस्य सम्भवः ॥३४६९॥ तथा हि बाधकेऽदृष्टे साधके चाप्रकाशिते। संशयो जायते येन याति सम्भावनामसौ॥३४७०॥ तस्मिन् सम्भाव्यमाने च नियमस्तेन सिध्यति। वेदेनैव स्वतन्त्रेण धर्मो लक्ष्यत इत्ययम्॥३४७१॥ स्वेन आत्मना, समा:-तुल्याः स्वसमाः ॥ ३४६७-३४७१ ।। "अनागते न दृष्टम्" (तत्त्व० ३१७३) इत्यादावाह- " अनागते च विज्ञेये प्रत्यक्षस्य तथा भवेत्। सामर्थ्य योगिनामुक्तं तत् त्रैकाल्यपरीक्षणे॥ ३४७२ ॥ तत्रैकाल्यपरीक्षण इति । तत्र ह्येवमुक्तम्-सर्व एव हि भावाः साक्षात् पारम्पर्येण वा कार्यकारणतां गताः, अत्र वर्तमानमेव वस्त्वतीतस्य साक्षात् पारम्पर्येण वा कार्यभूतम्, अनागतस्य तु कारणभूतम्। प्रत्यक्षेण यथावत् सर्वाकारमनुभवन्तस्तत्पृष्ठलब्धैः शुद्धलौकिकैः १. ० परार्थ-पा०, गा०। २. अनागमस्य-जै०। Page #359 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६३ परमार्थतो निर्विषयैर्वस्तुप्रतिबन्धादविसंवादिभिर्विकल्पैर्हेतुफलभूतामतीतामनागतां च भावसन्ततिमालम्ब्यातीतानागतं वस्तु व्यवस्थापयन्ति योगिन इति । यदाह "पारम्पर्येण साक्षाद् वा कार्यकारणतां गतम्। यद् रूपं वर्तमानस्य तद् विजानन्ति योगिनः ।। अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतो विषयैरपि। तद्धेतुफलयोभूतां भाविनीं चैव सन्ततिम्। · समाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः॥" (तत्त्व० १८५२-१८५४) इति ॥३४७२॥ एतच्च सौत्रान्तिकानां नेष्टम्, सर्वत्र भगवतः साक्षाद्दर्शित्वाभ्युपगमादित्यतः सौत्रान्ति कदृष्टाभीष्टमतमादर्शयन्नाह यदि वा योगसामर्थ्याद् भूताजातनिभं स्फुटम्। लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥३४७३॥ यथा हि सत्यस्वप्रदर्शिनो ज्ञानमविषयमपि परमार्थतो लिङ्गागमानपेक्षं [G.902] चाश्रयविशेषवशादुत्पद्यमानमविसंवादि भवति, तथा योगिनां योगबलेन यथैव तदभूद् भविष्यति चातीतमनागतं वस्तु तथैव स्फुटप्रतिभासं लिङ्गागमानपेक्षं जायते । तत्त्व प्रत्यक्षं प्रमाणमिष्यते ॥ ३४७३ ॥ . . स्यादेतत्-स्वलक्षणविषयं प्रत्यक्षमिष्यते, न चातीतमनागतं स्वलक्षणतोऽस्ति, तत् कथं स्वलक्षणविषयं युज्यते? इत्याह- . स्वात्मावभाससंवित्तेस्तत् स्वलक्षणगोचरम्। स्पष्टावभाससंवेदात् तच्च प्रत्यक्षमिष्यते॥३४७४॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्यते। __ नित्यस्य वचसोऽसत्त्वात् तेन कश्चिन्न पश्यति॥३४७५ ॥ ___ यद्यप्यतीतादि वस्तु स्वलक्षणतो नास्ति, तथाप्यात्मसंवेदनात् स्वलक्षणविषयत्वेन शास्त्रे निर्दिष्टमित्यविरोधः । तच्च स्फुटप्रतिभासतया कल्पनापोढं तथाविधवस्त्वविसंवादाच्चाभ्रान्तमित्यतः प्रत्यक्षलक्षणोपेतत्वात् प्रत्यक्षमिति सिद्धम् ॥ ३४७४-३४७५ ।। - "एतदक्षममाणो यः" (तत्त्व० ३१७५) इत्यादावाह - अतीन्द्रियार्थविज्ञानं पूर्वोक्तादनुमानतः। मुनेः सुमतयः प्राहुर्नान्यतस्त्वागमात् कृतात्॥३४७६ ॥ • पूर्वोक्तादनुमानात् सिद्धमागमनिरपेक्ष भावनाबलनिष्पन्नमर्थसाक्षात्कारि यदतीन्द्रियार्थविज्ञानं तन्मुनेर्भगवतः सुधियः सौगता: प्राहुः,नान्यस्मात् कृतकादागमादित्यतः तदनभ्युपगमाददूषणमेव ॥ ३४७६ ॥ यच्चोक्तम्-“कर्तृकृत्रिमवाक्यानाम्" (तत्त्व० ३१७७) इत्यादि, तत्राह१. वातीता-पा०, गा० । Page #360 -------------------------------------------------------------------------- ________________ ७६४ तत्त्वसंग्रहे कर्तृकृत्रिमवाक्यानामुच्यते न त्वनादिता। प्रामाण्यसिद्धये यस्मात् साऽप्रमाणेऽपि वर्त्तते॥३४७७॥ तथा हि नास्तिकादीनां तथा तद्वचसामपि। वेदानां च प्रवक्तृणां नानादित्वेऽपि मानता ॥३४७८ ॥ न ह्यनादितास्माभिः साधनत्वेनोच्यते । तस्याविपक्षेऽपि वृत्तेरनैकान्तिकत्वात् । अतोऽध्यारोप्य दूषणं भवताभिहितम् ॥ ३४७७-३४७८ ॥ किञ्च-भवतामेव वेदप्रामाण्यसिद्धये वेदप्रवक्तृणां वेदानां चानादित्वं साधनं ब्रुवतां सर्वमेतद् दूषणं स्फुटतरमवतरतीति दर्शयन्नाह- . वक्त्रकृत्रिमवाक्यानामुच्यते या त्वनादिता। ... प्रामाण्यसिद्धयै साऽस्माभिः स्पर्धयैव निषिध्यते॥३४७९ ॥ [G.903] वक्तारश्चाकृत्रिमवाक्यानि चेति द्वन्द्वः । तत्र वक्तार:=वेदानां व्याख्यातारः ॥ ३४७९ ॥ कथं निषिध्यन्ते? इत्याह. वक्तारः कर्तृभिस्तुल्यास्तदपेक्षा च मानता। . . . वेदानां तत्कृताख्यानादर्थप्रत्ययजन्मतः॥३४८०॥ तदपेक्षेति वक्त्रपेक्षा। कथम्? इत्याह-तत्कृताख्यानादिति। तैवक्तृभिः कृताद् व्याख्यानादर्थप्रतीत्युत्पत्तेः कारणात् तदपेक्षा मानता वेदानाम् ॥ ३४८० ॥ ततश्च को दोषः? इत्याह अतो न वेदवाक्यानां पारतन्त्र्यात् प्रमाणता। अपश्यतां स्वयं धर्मं वक्तृणामपि नैव सा॥३४८१॥ तदीदृशां प्रवक्तृणां कल्प्यमानाप्यनादिता। अप्रामाण्यपदस्थत्वान्नास्तिकादेर्न भिद्यते॥३४८२॥ तदज्ञानविशेषत्वात् सर्वं यात्यत्र तुल्यताम्। नैवेति। प्रमाणतेति सम्बन्धः॥ यदा चैवं वेदवाक्यानां पारतन्त्र्यात् प्रमाणता नास्ति तत्प्रवक्तृणां च सर्वेषामन्धपरम्परावद् धर्ममपश्यतामप्रामाण्यम्, अतो यत् परेणोक्तम्-"प्रमाणत्वाप्रमाणत्वे स्यातामेवमनादिनी" (तत्त्व० ३१८१) इति, तदयुक्तमित्यादर्शयन्नाह न मानत्वाप्रमाणत्वे स्यातामेवमनादिनी॥३४८३ । सिद्धे हि वक्त्रकृत्रिमवाक्यानां प्रामाण्ये प्रमाणत्वस्यानादित्वं स्यात्, यावता तदेव न सिद्धमित्ययुक्तं द्वयोरनादित्वमिति भावः ॥ ३४८१-३४८३ ॥ किञ्च-यदेतदस्माभिर्वेदतदध्यायिनां बुद्धतद्वाक्यैः सह तुल्यत्वमापादितम्, तत् स्पर्धयैव, न पुनर्भगवतां तद्वाक्यानां चैतैस्तुल्यत्वमस्ति, अपितु विशेषो महानिति दर्शयन्नाह यद्वाऽस्त्येव विशेषोऽयं मुनौ तद्वचनेषु च। स दृष्टवान् स्वयं धर्ममुक्तवाँश्च कृपामयः ॥ ३४८४॥ १. तथा विपक्षेऽपि-पा० । २नन्वनादिता-पा०, गा। Page #361 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६५ तथा हि प्रसाधितमेतत् यथा भगवान् साक्षाद् धर्मं दृष्टवान्निर्दिष्टवांश्चेति। अतः, 'अपश्यतां स्वयं धर्मम्' इत्येतदसिद्धमिति भावः ॥ ३४८४ ॥ 4 [G.904] स्यादेतत् —— धर्ममुक्तवान् सः' इत्येतदेव कथं सिद्धम् ? इत्याहयतोऽभ्युदयनिष्पत्तिर्यतो निःश्रेयसस्य च । स धर्म उच्यते तादृक्सर्वैरेव विचक्षणैः ॥ ३४८५ ॥ निःश्रेयसस्य चेति । यतो निष्पत्तिरिति सम्बन्धः । तत्र अभ्युदयः = सुखम्, मोक्षः = निःश्रेयसम्। स धर्म उच्यते तादृगिति । 'यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्म:' (वै० द० १.१.२) इति वचनात् ॥ ३४८५ ॥ भवतु नामाभ्युदयनिःश्रेयससिद्धिहेतुर्धर्मः अस्य तु सुगतवचनस्य कथं तद्धेतुत्वं सिद्धम्, येनास्य धर्मज्ञत्वं भवेत् ? इत्याह तदुक्तमन्त्रयोगादिनियमाद् विधिवत् कृतात् । प्रज्ञारोग्यविभुत्वादिदृष्टधर्मेऽपि ' जायते ॥ ३४८६ ॥ तेन भगवतोक्तस्यासौ मन्त्रायोगादिश्चेति विग्रहः । योग := समाधिः । आदिशब्देन मुद्रामण्डलादिपरिग्रहः । दृष्टधर्मेऽपीति । अस्मिन्नेव जन्मनि । न केवलं परलोक इत्यपिशब्देन दर्शयति ॥ ३४६८ ॥ एवमभ्युदयहेतुत्वमुपदर्श्य निःश्रेयसहेतुत्वं दर्शयन्नाह - समस्तधर्मनैरात्म्यदर्शनात् तत्प्रकाशितात् । सत्कार्यदर्शनोद्भूतक्लेशौघस्य निवर्त्तनम् ॥ ३४८७ ॥ [G.905] जन्मप्रबन्धात्यन्तोपशमो हि सर्वेषामेव मोक्ष इतीष्टम्, तस्य च प्राप्तिहेतुर्भगद्वचनमेव; जन्महेतुक्लेशप्रतिपक्षभूतस्य नैरात्म्यदर्शनस्यात्रैवोपदेशात्, नान्यत्र । सर्वेषामेव चान्यतीर्थ्यानां वितथात्मदर्शनाभिनिविष्टत्वात् । अतो भगवद्वचनमेवाभ्युदयनिःश्रेयसप्राप्त्युपायभूतत्वाद् धर्मलक्षणं युक्तम्,नान्यत् । तेनैतदेव श्रेयोऽर्थिभिराश्रेयम्, नान्यदिति समुदायार्थः । अवयवार्थस्तूच्यते— सत्कार्यदर्शनोद्भूतत्वं क्लेशौघस्य कथं सिद्धम् ? इति चेदाह - आत्मात्मीयदृगाकारसत्त्वदृष्टिः प्रवर्त्तते । अहं ममेति माने च क्लेशोऽशेषः प्रवर्त्तते ॥ ३४८८ ॥ एतच्चास्माभिः पूर्वमेव व्याख्यातम् । यदि नाम क्लेशौघः सत्कायदर्शनोद्भूतः, तथापि कथमसौ नैरात्म्यदर्शनान्निवर्त्तते ? इत्याह सत्त्वदृक्प्रत्यनीकं च तन्नैरात्म्यनिदर्शनम् । अभ्यासात् सात्म्यमायाते तस्मिन् सा विनिवर्तते ॥ ३४८९ ॥ सत्त्वदृक्=सत्त्वदर्शनम् । सत्कायदृष्टिरिति यावत् । तस्याः प्रत्यनीकम् = प्रतिपक्षः । एतदपि पूर्वं दर्शितमेव निदर्शनम् । तस्मिन्निति नैरात्म्यनिदर्शने । सेति सत्त्वदृक् ।। ३४८९ ।। तन्मूलक्लेशराशिश्च हेत्वभावात् प्रतीयते' । १. दृष्टधर्मोऽपि - पा०, गा० । ४. सत्कार्य - पा०. गा । एवमुपर्यपि । २. ० योगादिनियम- पा० । ५. पा०, गा० पुस्तकयोर्नास्ति । ३. दृष्टधर्मोऽपीति पा०, गा० । ६. प्रहीयते- गा० । Page #362 -------------------------------------------------------------------------- ________________ ७६६ तत्त्वसंग्रहे तस्मिन्नसति तद्धेतुर्न पुनर्जायते भवः ॥ ३४९०॥ . तन्मूलइति सत्त्वदृग्मूलः । हेत्वभावदिति सत्त्वदर्शनाख्यस्य हेतोरभावात्। तस्मिन्निति क्लेशराशौ। तद्धेतुरिति क्लेशराशिहेतुः । न जायत इति। न हि कारणाभावेकार्यस्योत्पादो युक्तः; निर्हेतुकत्वप्रसङ्गात् ॥ ३४९० ॥ तदत्यन्तविनिर्मुक्तेरपवर्गश्च कीर्त्यते। अद्वितीयशिवद्वारमतो नैरात्म्यदर्शनम्॥३४९१॥ तदत्यन्तविनिर्मुक्तिरिति । तेषां क्लेशानां तस्य वा पुनर्भवस्यात्यन्तं पुनरुत्पत्तितो विमुक्तिस्तदत्यन्तविनिर्मुक्तिः । यथाहुः-'तदत्यन्तविमोक्षोऽपवर्गः' (न्या०द०१.१.२२)इति॥ __ननु चान्यमतेष्वपि तत्त्वदर्शनं निःश्रेयसहेतुः, अभ्युदयहेतवश्च दश कुशलाः कर्मपथाः प्रोक्ताः, तत् कथं नैरात्म्यदर्शनमेवाद्वितीयं मोक्षद्वारमित्युच्यते? इत्याह सर्वेषामपि तीर्थ्यानामहङ्कारनिवर्त्तनात्। .. मुक्तिरिष्टाऽऽत्मसत्त्वे च नाहङ्कारो निवर्त्तते॥३४९२॥ शक्तकारणसद्भावाद् विषयस्याप्यदूषणात्। । तदूषणे त्वभावेन विपर्यासः प्रसज्यते॥३४९३॥ तथा हि-अहङ्कारोद्भवत्वात् स्कन्धानां तन्निवृत्तौ मुक्तिरिति सर्वेषामेव मुमुक्षूणामत्राविवादः । सा चाहङ्कारनिवृत्तिरन्यतीर्थ्यानां न सम्भवतीति; वितथात्मदर्शनाभिनिविष्टत्वात् तेषाम्, अहङ्कारस्य चात्मदर्शनमूलत्वात्। तत्कथमयमात्मसत्त्वे आत्मसत्त्वाभिनिवेशे स्थिते सत्यविकलकारणे, स्वविषये चात्मन्यविदूषिते निवर्तेत । यथोक्तम् 'साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो नाहङ्कारश्चलति हृदयादात्मदृष्टौ तु सत्याम्। अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः''। ) इति। तथा हि-मनोधर्मा न कण्टकादिवदुत्कील्यापनेतव्याः, किं तर्हि ? यथाभूतविषयाभिनिवेशेन ते प्रवृत्ताः; तद्धेतुदूषणात्। विदूषयत्येवात्मानं योगीति चेद्? आह-तद्रूषणेत्यादि। तथा हि स विदूष्यमाणो नास्तीत्येवमभावाकारेण दूष्यः, अन्यथा तद्रूषणवैयर्थ्यं स्यात् । तथा हि-यदि सत्त्वेनात्मानमभिनिवेश्य दु:खहेतुत्वं तं दूषयेत्, तदाऽनर्थकमेव दूषणं स्यात्। त्यागार्थं हि तदूषणम्। न च स्वतो नित्यस्य स्वभावभूतस्य त्यागः सम्भवतीत्यतोऽनर्थकमेव तदापद्यते । न चाभावाकारेण [G.906] दूष्यस्तैरात्मा; आत्मनि सत्यासत्यत्वाभिनिवेशेन तेषां विपर्यासप्रङ्गात् ।। ३४९२-३४९३ ॥ किञ्च-भवतु नाम दुःखहेतुत्वादिनाऽन्येनाकारेण तस्य दूषणम्, तथाप्यात्मदर्शनमात्रप्रभवस्याहङ्कारस्य निवृत्तिर्न युक्तेति दर्शयन्नाह न युक्तं नाहमित्येवं यद्यहं नाम विद्यते। ... १. कारणभावे-गा० । २. सम्भवति-पा०गा०। Page #363 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६७ नियमात् तत्त्वविद् याति निर्वाणमिति वा मृषा ॥३४९४॥ नाहमित्येवमिति। नाहमित्येवं दर्शनं न युक्तमित्यर्थः। यद्यहं नाम विद्यत इति । यद्यात्माऽस्तीत्यर्थः । तस्मात् तत्त्वविद् भवदीयो निर्वाणं यातीत्येतन्मृषा; यतोऽहङ्कारविगमान्मुक्तिरिष्टा, न चात्मनि विषयभूते स्थितेऽङ्कारनिवृत्तिर्युक्तेति कुतो मुक्ति: !॥ ३४९४ ॥ तस्मादित्यादिनोपसंहरति तस्मादन्येषु तीर्थेषु दशाकुशलहानितः। लेशतोऽभ्युदयप्राप्तिर्यद्यप्यस्ति लघीयसी॥३४९५॥ अपवर्गस्य तु प्राप्तिर्न मनागपि विद्यते। सत्त्वदृष्टिनिविष्टत्वात् क्लेशमूलानपोद्धृतेः॥३४९६॥ दशाकुशलहानित इति । प्राणातिपातादत्तादानकॉममिथ्याचारमृषावादपैशुन्यपारुष्यासम्भिन्नप्रलापाभिव्यापादमिथ्यादृष्टयो दशाकुशलाः। यद्वा-परेषामपरित्राणमदानमपरिचरणमसत्यमप्रियवचनमहितमस्वाध्याय: अश्रद्धा अदया स्पृहा चेति दशाकुशलानि पठ्यन्ते। तद्विपर्य-यात् कुशलानि दश। तेषामकुशलानां हानिः ततो विरतिः,दशकुशलानुष्ठानमिति यावत्। लघीयसीति । विपर्यासपूर्वकत्वात् तस्याः क्षिप्रतरं भ्रंशात् । क्लेशमूलं सत्त्वदृष्टिरेव ॥ ३४९५-३४९६॥ अभ्युदयहेतुत्वेनापि भगवट्ठचनस्य विशेष दर्शयति- . दश "कर्मपथाः प्रोक्ताः शुभा ये तायिना पुनः । सम्यग्दृष्ट्युपगूढास्ते .बलवन्तो भवन्त्यलम्॥३४९७॥ बलवन्त इति स्थिरोदारफलत्वात् ॥ ३४९७॥ इतरेऽपि कस्माद् बलवन्तो न भवन्ति? इत्याह . सत्त्वदृष्ट्युपगूढास्तु - विपर्यासानुषङ्गतः। • अविशुद्धास्ततः शुद्धं फलं तेभ्यो न जायते॥३४९८॥ . . तदेवं धर्मतत्त्वस्य देशके मुनिसत्तमे। अपश्यतः स्वयं धर्ममिति कः स्वस्थधीर्वदेत्!॥३४९९॥ [G.907) परिशुद्धादेव हि कारणात् परिशुद्धं फलं जायते नाविशुद्धात्। मुनिसत्तम इति। मुनीनाम्=बाह्यशैक्ष्याशैक्ष्याणां मध्ये सत्तमः शोभनतम:६ मुनिसत्तमः ।। ३४९८-३४९९ ॥ यच्चोक्तम्-"सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता । तुल्ये जल्पन्ति" (तत्त्व० ३१८४) इत्यादि, तत्राह- .. तायिनः सर्वविज्ञत्वं या च वेदस्य नित्यता। .. तुल्ये जल्पन्ति नो विज्ञा नित्यताया असम्भवात्॥३५००॥ .. तस्या हि बाधकं प्रोक्तं क्रमाक्रमविरोधतः। विज्ञानादि न तत्कार्यं कथञ्चिदपि युज्यते॥३५०१॥ * १. युक्ति :-गा। २. विशिष्टत्वात्-पा०, गा०। ३. न अदया-जै। ४-४. वचनविशेष-पा०. गा० । ५. कर्मयथा-पा०। ६. शोभन:-पा०, गा० । Page #364 -------------------------------------------------------------------------- ________________ ७६८ तत्त्वसंग्रहे ____तायिन इति भगवतो बुद्धस्य । यदि हि वेदस्यानित्यता सम्भवेत्, तदैवं स्याद्वक्तुम्'या च वेदस्य नित्यता' (तत्त्व० ३१८४) इति, यावता सैव न सिध्येत्; पूर्वं बाधकप्रमाणोपदर्शनात्। प्रतिपादितं तदेव च बाधकं स्मरयति- क्रमाक्रमविरोधत इति। एतच्च पूर्व व्याख्यातमेव ॥ ३५००-३५०१॥ - यच्चोक्तम्- 'सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः' (तत्त्व० ३१८५) इति, तत्राह दृश्यते न च सर्वज्ञ इदानीमिति किं त्वया !। अथ सर्वैरिति प्रोक्तं विस्तरेणेह दूषणम्॥३५०२॥ भावत्कोऽनुपलम्भो हि केवलो व्यभिचारवान्।. सर्वान्यदृग निवृत्तिस्तु सन्दिग्धेति न साधनम्॥३५०३॥ इदं चापरमुक्तं कुमारिलेन-“निराकरणवच्छक्या न चासीदिति कल्पना" (श्लो० वा०, चो० सू० ११७) इति, तत्राह___ "निराकरणवच्छक्या न चासीदिति कल्पना''। ' (श्रो० वाव, चो० सू० ११७) इत्ययुक्तमतीतेऽपि . तन्निराकृत्ययोगतः॥ ३५०४॥ यथा किल निराकरणमतीते काले सर्वज्ञस्य शक्यते कर्तुम्, तथा 'आसीत् सर्वज्ञः' इति न कल्पना शक्यते कर्तुमिति? तदेतदयुक्तम्; अतीतेऽपि काले तस्य निराकरणायोगात्। अपिशब्दाद् भवद्भविष्यतोरपि कालयोन शक्यमिति दर्शयति, न ह्यदर्शनमात्रादभावगतिरिति पूर्वमुक्तम् ॥ ३५०४॥ स्यान्मतं यो व्यतीतोऽध्वा स शून्यस्तव दर्शिना । कालत्वात् तद्यथा कालो वर्तमानः प्रतीयते ?॥ ३५०५॥ सन्दिग्धव्यतिरेकित्वाद् युक्तमेतन्न साधनम्। वर्तमानश्च कालोऽयं तेन शून्यो न निश्चितः ॥ ३५०६॥ [G.908] स्यान्मतमित्यादिना परोपन्यस्तं साधनमाशङ्कते । प्रयोगः-योऽयमतीतः कालः स सर्वज्ञशून्यः; कालत्वात्, साम्प्रतकालवत् । तत्र साध्यविपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धव्यतिरेकित्वमित्यतोऽनैकान्तिकता हेतोः। दृष्टान्तोऽपि सन्दिग्धधर्मत्वादिसिद्धः ॥ ३५०५-३५०६॥ भवतु वा दृष्टान्तस्य सिद्धिः, तथापि न दृष्टमात्रेणेष्टसिद्धिर्युक्तेति दर्शयन्नाह हेतुसामग्रयभावाच्च भूतो नाम न सम्प्रति। रामादिवदतीते तु काले केन न सम्भवेत्॥ ३५०७॥ क: पुनरत्र प्रतिबन्धो य इदानीं नास्ति सोऽतीतेऽपि काले नाभूदिति । न हि रामभरतादय १. वेदस्य नित्यता--पा०, गा० । २. स्मारयति-पा०, गा० ३. यत्-गा। ४. सर्वदर्शिना-पा०, गा०। . ५. तत्रापि-पा०, गा०। Page #365 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६९ इदानीं न सन्तीत्यतीतेऽपि ते काले नाभूवन्निति शक्यमनुमातुम् । अतो रामादिभिरनैकान्त्यादनैकान्तिकता हेतोः ॥ ३५०७॥ यच्चोक्तम्-"दृष्टो न चैकदेशोऽपि लिङ्गं वा" (तत्त्व० ३१८५) इत्यत्राह प्रज्ञादीनां च धर्मित्वं कृत्वा लिङ्गमुदीरितम्। 'न नाम दृश्यते लिङ्गं न च सत्ता प्रसाध्यते ॥ ३५०८॥ "ये चासमानजातीय" इत्यादिना प्रज्ञादीनां धर्मित्वं विधाय लिङ्गमुदीरितम्, अतो लिङ्गं नास्तीत्येतदसिद्धम् । नापि सत्ता साध्यते, किं तर्हि ? प्रज्ञादीनामत्यन्त त्कर्षाख्यो धर्मः तदेव च सर्वज्ञत्वम्, अतः सत्तासाधनेऽपि ये दोषास्तेऽप्यत्र नावतरन्त्येव ॥ ३५०८ ।। "न चागमविधिः कश्चित्" (तत्त्व० ३१८६) इत्यादावाह आगमेन च सर्वज्ञो नास्माभिः प्रतिपाद्यते। लिङ्गे सति हि पूर्वोक्ते को नामागमतो वदेत्॥ ३५०९॥ न हि वस्तुबलप्रवृत्तानुमानसम्भवे सति कश्चिदिच्छामात्रानुविधायिनो वचनाद् वस्तुसिद्धिमन्विच्छेत्। अतो न वयमागमात् सर्वज्ञं साधयामः, किं तर्हि ? अनुमानात्। तच्च पूर्वोक्तमेव ।। ३५०९ ।। [G.909] न चाप्येतत्सिद्धम्-"न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधने " (तत्त्व० ३१८६) इति दर्शयन्नाह किन्तु वेदप्रमाणत्वं यदि युष्माभिरिष्यते। तत् किं भगवतों मूढैः सर्वज्ञत्वं न गम्यते॥३५१०॥ .निमित्तनाम्नि सर्वज्ञो भगवान् मुनिसत्तमः। शाखान्तरे हि विस्पष्टं पठ्यते ब्राह्मणैर्बुधैः॥ ३५११॥ तथा हि-निमित्तं नाम. शाखान्तरमस्ति, तत्र स्फुटतरमयमेव भगवान् शाक्यमुनिः सर्वज्ञः पठ्यते, तत्किमिति मूढैर्वेदं प्रमाणयद्भिरपि भवद्भिरसौ प्रतिक्षप्यते ॥ ३५१०-३५११॥ कथमसौ तत्र पठ्यते? इत्यादर्शयन्नाह- . योऽसौ षड्दन्तमात्मानमवदातद्विपात्मकम्। स्वाने प्रदर्श्य सञ्जातो बोधिसत्त्वो गुणोदधिः ॥३५१२॥ विघुष्टशब्दः सर्वज्ञः कृपात्मा स भविष्यति। प्राप्तामृतपदः शुद्धः सर्वलोकपितेति च॥३५१३॥ विधुष्टशब्द इति सकलजगत्प्रख्यातकीर्तिः । प्राप्तामृतपद इति प्राप्तसवासनाशेषक्लेशोपशमलक्षणनिर्वाणपद इत्यर्थः । शुद्ध इति अनाश्रवधातुमयः । एतावता भगवतोऽज्ञानप्रहाणलक्षणा स्वार्थसम्पत् परिदीपिता। परार्थसम्पदं दीपयन्नाह- सर्वलोकपितेति । पिता शास्ता। सर्वस्य जगतो ज्ञानत्रयसुगतिप्रतिष्ठापनात् ॥ ३५१२-३५१३॥ अथेत्यादिना परस्योत्तरमाशङ्कते१.. पा०, गा० पुस्तकयो स्ति। २-२. तन्नाम— गा०। ३. प्रसिध्यते- पा०। ४. तु-पा०. गा० । ५. लैड़े-पा०, गा०/ ६-६. ०अस्ति इति-पा०, इति इति- गा० / ७ पितापि- पा०, गा० । Page #366 -------------------------------------------------------------------------- ________________ ७७० तत्त्वसंग्रहे अथ शाखान्तरं नेदं वेदान्तर्गतमिष्यते?। तदत्र न निमित्तं वो द्वेषं मुक्त्वाऽवधार्यते॥३५१४॥ स्वरादयश्च ते धर्माः प्रसिद्धाः श्रुतिभाविनः।। कर्तुमत्रापि शक्यास्ते नरेच्छामात्रसम्भवात्॥ ३५१५॥ इदमिति निमित्ताख्यं शाखान्तरम्। तदत्रेत्यादिना प्रतिवधत्ते ॥ ३५१४-३५१५ ॥ नन्क्त्यिादिना परस्योत्तरमाशङ्कते ननु नैवं परो' नित्यः शक्यो लब्धुमिहागमः। ___ नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता॥३५१६॥ [G.910] एवम्पर इति सर्वज्ञप्रतिपादनपरः । कथं न शक्यों लब्धुम् ? इत्याह-नित्यश्चेत्यादि। यद्यसौ सर्वज्ञप्रतिपादनपर आगमो नित्यः स्यात्, तदा नियमेनार्थवादत्वम् अन्यार्थत्वमस्य द्रष्टव्यम् । अथार्थवादत्वं तस्य नेष्यते, तदा नियमादनित्यत्वमस्यापद्येत ॥ ३५१६ ॥ कस्मात् पुनर्नित्यत्वे सत्यर्थवादत्वमापद्यते? इत्याह- . . आगमस्य हि नित्यत्वे सिद्धे तत्कल्पना वृथा। यतस्तं प्रतिपत्स्यन्ते धर्मादेव ततो नराः॥३५१७॥ तत्कल्पनेति सर्वज्ञकल्पना। किमिति वृथा? इत्याह- यतइत्यादि। ततइति नित्यादागमात्॥ ३५१७॥ न खल्क्त्यिादिना प्रतिविधत्ते न खल्वस्मिन् प्रसिद्धेऽपि वेदे नित्यत्वमस्ति यत्। प्रयत्नानन्तरज्ञानक्रमिज्ञानादि तत्फलम्॥३५१८॥ यद्यप्ययमृगादिवेदः स्वरूपोऽतिप्रसिद्धः, तथाप्यस्य नित्यत्वमसिद्धम्। कथम्? इत्याह- यदिति यस्मादर्थे । यत्प्रयत्नान्तरज्ञान क्रमज्ञानफलं वा तदनित्यम्, यथा घटादि तथा च वेद इति स्वभावहेतुः । अस्य च श्रुतिपरीक्षायामसिद्धतादि विस्तरेण निरस्तमिति नात्राभिधीयते ॥ ३५१८॥ किन्त्वेतस्य प्रसिद्धस्य प्रामाण्योपगमे सति। शाखान्तरेऽपि वेदत्वात् प्रामाण्यं ते प्रसज्यते॥३५१९॥ एतस्येति वेदस्य ॥ ३५१८-३५१९॥ शाखान्तरस्य वेदत्वमसिद्धमिति चेद् ? आह ज्ञापनीयमवेदत्वं यद्वा युक्त्या ध्रुवं त्वया। अन्यथाश्रुत्यनुक्तत्वं सन्दिग्धं तस्य ते भवेत्॥३५२०॥ अन्यथेति । यद्यवेदत्वमस्य न ज्ञाप्यते, तदा यत् त्वया श्रुतौ वेदे, अनुक्तत्वं तस्य सर्वज्ञस्योक्तम्, तत् सन्दिग्धासिद्धं भवेत् ।। ३५२०॥ यच्चोक्तम्- "तत्परे स्यादानत्यता' (तत्त्व० ३५१६) इत्यत्राह नित्यत्वं चास्तु वेदस्य तत्परत्वं च तत्र तु। १-१. नैतत्परो-गा। - ३-३. सित्कल्पना- पा०। २. च-पा०, गा०/ Page #367 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा तत्परे स्यादनित्यत्वं कस्मान्नाश्यर्थसङ्गतेः ॥ ३५२१ ॥ [G.911] कस्मादिति पृष्टः सन् पर आहकारणादनित्यत्वं प्राप्नोति ॥ ३५२१ ॥ ॥३५२२ ॥ - नाश्यर्थसङ्गतेरिति । नाशिनार्थेन सङ्गतेः सम्बन्धात् यद्येवमित्यादिनानैकान्तिकत्वमुद्भावयति— यद्येवम्, आज्यनीवारचामीकरजटादयः । अनित्याः कथमुच्यन्ते तेन नित्यात्मना सता ॥ ३५२२॥ आज्यम्=घृतम्। नीवारः = व्रीहिविशेषः । चामीकरजट: - अग्निः । तेनेति वेदेन जातिरित्यादिना परस्योत्तरमाङ्कते - जातिस्तत्रापि नित्या चेन्ननु साऽपि निराकृता । तन्मात्रवचने वाचो न चाज्यादौ मतिर्भवेत् ॥ ३५२३ ॥ तस्यापि वचने वाचो नित्यता किं न हीयते ! ७७१ तत्राज्यादौ जातिरस्ति सा शब्दवाच्या, तेनातिप्रसङ्गो न भविष्यतीति ? तदेतदसम्यक्; सामान्यपरीक्षायां जातेर्विस्तरेण निराकृतत्वात् । भवतु वा जातिः, तथाप्याज्यादिशब्दाज्जातिमात्राभिधायिनो व्यक्तौ प्रत्ययो न प्राप्नोति, ततश्च व्यक्तिसाध्यार्थक्रियार्थिनो जात्यभिधानमन`र्थकमेव स्यात् । नान्तरीयकतया व्यक्तिः प्रतीयत इति चेत् ? न; प्रतीतिविप्रकर्षाभावात् । न हि शब्दादनन्तरं जातौ प्रथमतरमुपजायते मतिः, पश्चान्नान्तरीयकतया व्यक्तिप्रतीति:, किं तर्हि ? अव्यवधानेनेनैवार्थक्रियाकारिपदार्थाध्यवसायो लोके शब्दादिति । यदि च जातिमेव शब्दोऽभिदधीत न व्यक्तिम्; तदा बलीवर्ददोहचोदनार्वदसम्बन्धाभिधायित्वमवगम्य प्रेक्षावान्नैव व्यक्तौ शब्दात् प्रवर्त्तेत । अथ मा भूदेष दोषप्रसङ्ग इति तस्याभिव्यक्तिरूपस्याभिधानमङ्गीक्रियते, तदा नित्यताहानिर्वेदस्य कथं न प्रसज्यते । किञ्च - भवतु नाम मुख्यतो जात्यभिधानं शब्दानां नान्तरीयकं तद्व्यक्त्यभिधानम्, तथापि सर्वस्य परस्याप्यागमस्य नित्यता न विरोधिनीति दर्शयति सर्वज्ञेऽप्याकृतिर्वास्तु तेन तत्परनित्यता ॥ ३५२४ ॥ सर्वज्ञेऽपीत्यादि । एकस्मिन्नपि हि सर्वज्ञेऽवस्थाभेदपरिकल्पितनानात्वेन जातिशब्दवाच्यत्वमुपपद्यते, किं पुनरपरिमितानादिसर्वज्ञपरम्परासु ॥ ३५२३-३५२४ ॥ [G.912] किञ्च – यदि नाम निमित्ताख्यं शाखान्तरं वेदत्वेन नाङ्गीक्रियते भवद्भिः, तथापि श्रुत्यनुक्तत्वं सन्दिग्धं भवत्यनेनैवेति दर्शयन्नाह यदा च वेदवाक्यानां स्वातन्त्र्येणार्थनिश्चयः । वेदात् स्वतः परस्माच्च मोहादिविवशात्मनः ॥ ३५२५ ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतेः । जिनः सर्वज्ञ इत्येतं नार्थ इत्यत्र का प्रमा ॥ ३५२६ ॥ ३. सर्वज्ञस्याकृति ० - जै० पुस्तके पाठा० । १. तस्यापि व्यक्ति० - गा० । २. ज्ञपरस्या०- गा० । २. तदा— पा०, गा० । ५. स्वात्मन: पा०, गा० । Page #368 -------------------------------------------------------------------------- ________________ ७७२ तत्त्वसंग्रहे __ वेदवाक्यानां हि नित्यतया स्वातन्त्र्ये सति न ततो वेदार्थनिश्चयो जायते, न ह्ययं वेदः–'अयं ममार्थो नान्यः' इत्येवं विरौति। नापि प्रतिपत्तुः स्वत: आत्मनः परस्माद व्याख्यातुरर्थनिश्चयो भवति; सर्वेषामेव भवन्मत्या मोहादिभिर्विप्लुतत्वात्। तेनाग्निहोत्रादिवाक्याद् भगवान् सर्वज्ञ इत्ययमप्यर्थ:सम्भाव्यत एव। का प्रमेति नैव काचित् ॥ ३५२५-३५२६ । यच्चेदमपरमुक्तम्-"न च सर्वनरज्ञानज्ञेयसंवादसम्भवः' (तत्त्व० ३१९४) इति तत्राह स्वर्गापवर्गमात्रस्य विस्पष्टमुपदेशतः। प्रधानार्थपरिज्ञानात् सर्वज्ञ इति गम्यते॥३५२७॥ समुद्रसिकतासङ्ख्याविज्ञानं वोपयुज्यते। " तस्यास्माकमतोऽन्यार्थज्ञानसंवेदनेन किम्!॥ ३५२८॥ यच्चोक्तम्-"गोणत्वेनैव वक्तव्यः सोऽपि' (तत्त्व० ३१९९) इति, तत्राह गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवित्। ' इत्ययं नियमः सिध्येत् सर्वज्ञे तु निराकृतेः॥ ३५२९॥ पूर्वोक्तबाधकायोगे साधिते तु सविस्तरम्। सन्दिग्धो गौणनियमो मुख्यार्थस्यापि सम्भवात्॥ ३५३०॥ यदि हि प्रमाणेन सर्वज्ञो निरस्तः स्याद्, तदान्यथानुपत्त्या गौणार्थत्वमस्य नियत स्यात्, नान्यथा; मुख्यार्थत्वस्यापि सम्भाव्यमानत्वात्। न च नित्यस्य वचसोऽर्थवादत्वं युक्तम् अन्याभिप्रायदेशना ह्यर्थवादः, न चाभिप्रायरहिते वचसि विवक्षामन्तरेण सा युक्ता ॥ ३५२९. ३५३०॥ "यद्वा प्रकृतधर्मादिज्ञानाद्" (तत्त्व० ३१९९) इत्यादावाह___धर्मादिगोचरज्ञानमात्राप्रतिघता' यदि। सफला वर्ण्यते व्यक्तं तंदा बुद्धैर्जितं जगत्॥ ३५३१॥ |G.913। कथं जितम् ? इत्याह यस्मादभ्युदये मोक्षे सहैतै साधिते' पुरः। ज्ञानमप्रतिघं तेषामावैणिकमतिस्फुटम्॥३५३२॥ पूर्वं हि भगवतो निः श्रेयसज्ञानमप्रतिघं साधितमित्यतो भगवत एवाऽऽवैणिकमसाधारणं धर्मादिज्ञानमिति स्ववाचैव सर्वज्ञोऽनभ्युपेतः स्यात् ।। ३५३२ ।। यच्चोक्तम्- "यद्वाऽऽत्मन्येव विज्ञानम्" (तत्त्व० ३२०४) इति, तत्रापि भगवत्येव तथाविज्ञानसम्भवान्न किञ्चिदनिष्टमापादितमित्यादर्शयन्नाह यच्चात्मन्येव विज्ञानं ध्यानाभ्यासप्रवर्तितम्। तस्याप्यप्रतिघातित्वं तेषा पूर्वं प्रसाधितम्॥३५३३॥ तस्यापति आत्मज्ञानस्य। तेषामिति बुद्धानां भगवताम्। पूर्वमिति "यावद् यावद्गुण.घोऽस्याम्" (तत्त्व० ३४३३) इत्यादिना ॥ ३५३३ ॥ १.साधित-पा०. गा। २.सर्वज्ञो नाभ्युपेत.-पा०, सर्वज्ञो अब्युपेत:- गा० । Page #369 -------------------------------------------------------------------------- ________________ ७७३ अतीन्द्रियार्थदर्शिपरीक्षा ननु च तत्रात्मज्ञानं स्ववेदनात्मकं वर्णितम्, न त्वन्तर्व्यापारपुरुषज्ञानम्, तत् कथं सिद्धसाध्यता भवति? इत्याह एतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम्। . आगन्तुकमलोपेतचित्तमात्रत्ववेदनात् ॥३५३४॥ चित्तमात्रवेदनमेव कथं सिद्धमिति चेद्? आह अवेद्यवेदकाकारा बुद्धिः पूर्वं प्रसाधिता। द्वयोपप्लवशून्या च सा सम्बुद्धैः प्रकाशिता॥३५३५॥ संसारानुचितज्ञानास्तेन सिद्धा महाधियः। यदाधिपत्यभाविन्यो भासन्तेऽद्यापि देशनाः॥३५३६॥ पूर्वमिति बहिरर्थपरीक्षायाम्। संसारानुचितमननुकूलं ज्ञानं येषां ते तथोक्ताः ॥ ३५३५३५३६॥ काः पुनस्तास्तदाधिपत्यभाविन्यो देशनाः श्रूयन्ते? इत्याह-प्रकृत्या भास्वरइत्यादि श्लोकद्वयम् प्रकृत्या भास्वरे चित्ते द्वायाकारकलङ्किते। द्वयाकारविमूढात्मा कः कुर्यादन्यथामतिः ॥ ३५३७॥ द्वयनैरात्म्यबोधे च स्त्र्यादिसङ्कल्पभाविनः। रागद्वेषादयो दोषाः संक्षीयन्तेऽप्रयत्नतः॥३५३८॥ [G.914] द्वयाकाराविमूढात्मेति प्रहीणग्राह्यग्राहकाभिनिवेशः। द्वयनैरात्म्यबोध इति पुद्गलधर्मेरात्म्यबोधे। यद्वा-द्वयम्=ग्राह्यं ग्राहकं च, तस्य नैरात्म्यम्=नैःस्वाभाव्यमिति विग्रहः ॥ ३५३७-३५३८॥ इदं तत् परमं तत्त्वं तत्त्ववादी जगाद यत्। . सर्वसम्पत्पदं चैव केशवादेरगोचरः॥३५३९॥ । केशवादेरगोचरइति । केशवः हरिः । आदिशब्दे नेश्वरादिपरिग्रहः ॥ ३५३७-३५३९ ॥ अत केशवादेरपि विशुद्धमात्मदर्शनं कस्मान्नेष्यते? इत्याह. ज्ञायते हि स्थिरात्माऽन्यैःशुद्धस्फटिकसन्निभः। स च तेषां विपर्यासो नित्यात्मप्रतिषेधनात्॥३५४०॥ आत्मग्राहि च विज्ञानमात्मनो यदि जायते। ततः सर्वात्मविज्ञानं युगपत् सम्प्रसज्यते॥३५४१॥ अथ तस्मान्न जायेत नित्यं वाभ्युपगम्यते। तदा तद्विषयं न स्यात् पुरुषान्तरचित्तवत्॥३५४२॥ अन्यैरिति केशवदिभिः । आत्मपरीक्षायामात्मनो निरस्तत्वात् तद्विषयं ज्ञानं विपर्यस्तत्वादविशुद्धम्। किञ्च-यदेतन्नित्यात्मविषयं तेषां ज्ञानमुपवर्ण्यते, तत् किं तत आत्मनो १. स्ववेदात्मकं-पा०। .. २. ०दन्यथामतिम्-पा०, गा०। । ३. ०सम्पत्प्रदं-पा०, गा०। ४. नै:स्वभाव्यमिति-पा०, गा०। Page #370 -------------------------------------------------------------------------- ________________ ७७४ तत्त्वसंग्रहे जायते, आहोस्विन्न-इति पक्षद्वयम् । तत्र प्रथमे पक्षे युगपदशेषं तद्विषयं न प्राप्नोति ॥ ३५४०३५४२॥ यच्चोक्तम्-"एतदेव हि तज्ज्ञानं यद्विशद्धात्मदर्शनम्'' (तत्त्व० ३२०६) इति, तत्राह ग्राह्यलक्षणवैधुर्याद् विस्तरेण च साधितात्। नैतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम् ॥ ३५४३ ॥ अथापि ज्ञानरूपत्वमात्मनोऽभ्युपगम्यते। दृश्यदर्शननानात्वाभावानैवमपि ग्रहः ॥३५४४॥ स्वयम्प्रकाशरूपत्वं तज्ज्ञानस्येष्यते । यदि। .. स्वसंवित्तिस्तदा प्राप्ता प्रत्यक्षा च मतिर्भवेत्॥३५४५ ॥ [G.915] यदि तावदात्मा जडरूपोऽभ्युपगम्यते, तदा तद्विषयं ज्ञानमविशुद्धमेव; प्रकृत्या सर्वज्ञानानां ग्राह्यग्राहकवैधुर्यस्य बहिरर्थपरीक्षायां प्रसाधितत्वात् । अथ चिद्रूप आत्मेति पक्षः; तदापि दृश्यदर्शनयोरभेदाद् ग्राह्यग्राहकभावानुपपत्तेस्तद्विषयं ज्ञानमिति न स्यात्, भेदे हि विषयविषयिणोर्विषयविषयिभावः स्यात् । अथ प्रदीपवत् प्रकाशतयाऽऽत्मविषयत्वमस्याभ्युपगम्यते, तदा स्वसंवित्तेरनभिमतायाः प्रसङ्गः स्यात्, ज्ञानस्य चाप्रत्यक्षत्वमिष्टं व्याहन्येत। तद् दर्शयति-प्रत्यक्षा च मतिर्भवेदिति ॥ ३५४३-३५४५ ॥ . यदुक्तम्-"अथापि वेददेहत्वाद्' (तत्त्व० ३२०७) इत्यादि ? तत्राह ब्रह्मादीनां च वेदेन सम्बन्धो नास्ति कश्चन। भेदान्नित्यतयाऽपेक्षावियोगाच्च तदन्यवत्॥३५४६॥ ततश्च वेददेहत्वं ब्रह्मादीनामसङ्गतम्।। सर्वज्ञानमयत्वं च वेदस्यार्थाविनिश्चयात्॥ ३५४७॥ स्वातन्त्र्येण च सम्बुद्धः सर्वज्ञ उपपादितः। न पुनर्वेददेहत्वाद् ब्रह्मादिरिव कल्प्यते॥३५४८॥ सम्बन्धे सति ब्रह्मादीनां वेददेहत्वं भवेत्, न च वेदेन सार्धं ब्रह्मादेः सम्बन्धोऽस्ति। तथा हि-तादात्म्यतदुत्पत्तिलक्षणो द्विविध एव सम्बन्धो भावानामिति प्रतिपादितम्, तत्र भेदाभ्युपगमान्न तादात्म्यसम्बन्धः । नापि तदुत्पत्तिः; द्वयोरपि नित्यत्वेनानुपकार्यतया परस्परमपेक्षाया अभावात्। सर्वज्ञानमयत्वं च वेदस्येति। असङ्गतमिति प्रकृतेन सम्बन्धः । कस्मात्? अर्थानिश्चयात्। विनिश्चिते ह्यर्थे वेदस्य सर्वज्ञानमयत्वं कल्पयितुं युक्तम्, स च भवन्मत्या न सम्भवतीत्यावेदितमेतत् । न च भवद्भिरिवास्माभिर्वेदद्वारेण सर्वज्ञोऽभ्युपगम्यते, किं तर्हि ? स्वयम्भुज्ञानत्वात् स्वयमेव भगवान् सर्वज्ञ इति प्रतिपादितमेतत् ।। ३५४६-३५४८ ॥ यच्चोक्तम्-'क्व च बुद्धादयो माः " (तत्त्व० ३२०८) इति, तत्र मर्त्यत्वं भगवतोऽसिद्धम्-इति दर्शयन्नाह- . ____ पञ्चगत्यात्मसंसारबहिर्भावान्न मर्त्यता। ११. यदि शुद्धात्म.- पा०. गा० । २.नानात्वभावाल-पा०, गा०। Page #371 -------------------------------------------------------------------------- ________________ -७७५ अतीन्द्रियार्थदर्शिपरीक्षा बुद्धानामिष्यतेऽस्माभिर्निर्माणं 'तु तथा मतम् ॥३५४९॥ [G.916) नरकप्रेततिर्यग्देवमनुष्यभेदेन पञ्चगत्यात्मकः संसारः, तद्बहिर्भूताश्च बुद्धा भगवन्त इत्यसिद्धं मर्त्यत्वमेषाम्। कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयते? इत्याह-निर्माणं तु तथा मतमिति ॥ ३५४९॥ एतदेवागमेन संस्पन्दयन्नाह अकनिष्ठे पुरे रम्ये शुद्धावासविवर्जिते। बुध्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुध्यते॥३५५०॥ अकनिष्ठा नाम देवा'; तेषामेकदेशे शुद्धावासकायिका नाम देवा:२,अत्र हि आर्या एव शुद्धा आवसन्ति । तेषामुपरि माहेश्वरभवनं नाम स्थानम्, तत्र चरमभविका एव दशभूमिप्रतिष्ठिता बोधिसत्त्वा उत्पद्यन्ते । इह तु तदाधिपत्येन तथा निर्माणमुपलभ्यत इत्यागमः ॥ ३५५० ॥ नास्माकमिदं सिद्धमिति चेद् ? आह स्वातन्त्र्येण तु मर्त्यत्वं त्वया निश्चीयते कथम्। परकीयागमद्वारान - तस्यैवमवस्थितेः॥३५५१॥ न च तत्स्पर्धयाऽस्माभिस्ते सर्वज्ञा इतीष्यते। आकाशकुसुमैः को हि स्पर्द्धा सत्येषु कल्पयेत्॥३५५२॥ यदि हि स्वातन्त्र्येण मर्त्यत्वं भवतोपादीयते, तदा सन्दिग्धासिद्धता। न हि भगवतो मर्त्यत्वप्रसाधकं किञ्चिद् भवतः प्रमाणमस्ति, येन स्वातन्त्र्येण मर्त्यत्वं सिद्धं भवेत्। तस्मात् परकीयागमद्वारेण त्वया मर्त्यत्त्वं वक्तव्यम्, स च परस्यागम एवम् यथोक्तरूपं स्थित इत्यसिद्धमेषां मर्त्यत्वम्॥ ३५५१-३५५२॥ कथमाकाशकुसुमप्रख्यत्वमेषां सिद्धम् ? इत्याह- . . सर्वशक्तिवियोगेन नीरूपत्वं हि साधितम्। . नित्यानां तेन नो सन्ति परेष्टास्त्र्यम्बकादयः॥३५५३॥ परेण हि शङ्करादयो नित्यत्वेनेष्टाः । नित्यानां च क्रमाक्रमाभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यरहितत्वं प्रसाधितम् । सर्वसामर्थ्यविरहलक्षणं चासत्त्वमिति परेष्टास्त्र्यम्बकादयो नित्या न सन्त्येव-इत्याकाशकुसुमप्रख्यत्वमेषां सिद्धमेव । त्र्यम्बक: शङ्करः ॥ ३५५३॥ किञ्च-सन्तु नाम त्रयम्बकादयः तथाप्यतिनिकृष्टतया तेषाम्, न भगवतां तैः सह स्पर्धा क्रियतेऽस्माभिरित्यादर्शयन्नाह किञ्च-तेषां विपर्यस्तं ज्ञानमात्मादिदर्शनात्। बुद्धानां त्वविपर्यस्तं विस्तरेणोपपादितम्॥ ३५५४॥ तत्स्पर्धा क्रियते तैस्तु न दूरान्तरभावतः। को हि तैमिरिकैः स्पर्धा कुर्यात् स्वस्थेक्षणे नरे॥३५५५ ॥ [G.917] सुबोधम् ॥ ३५५४-३५५५ ॥ १-१. तत्तथा०- पा०, गा०। २-२. पा०, गा०, पुस्तकयो स्ति। ३. देशा:-गा। Page #372 -------------------------------------------------------------------------- ________________ ७७६ तत्त्वसंग्रहे __ यच्चोक्तम्-"नित्येऽपि चागमे वेदे" (तत्त्व०.३२०९) इति, तत्राह गुणकर्मेश्वरादीनां वेदानां चापहस्तिता। नित्यताऽतश्च नास्माभिनित्य आगम इष्यते॥ ३५५६॥ सर्ववस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्न कस्यचिन्नित्यमस्तीति सर्वमेतदसङ्गतमुक्तम् ॥ ३५५६॥ यच्चोक्तम्-"सर्वज्ञसदृशः" (तत्त्व० ३२१४) इत्यादि, तत्राह उपमानेन सर्वज्ञसत्तासिद्धिर्न चेष्यते। तस्याप्रमाणताप्रोक्तेः सत्तासिद्धिस्ततो न च॥३५५७॥ प्रसिद्धायां हि सत्तायां सादृश्यं गम्यते ततः।... साधनं प्रकृतं चेद सत्तायाः सर्ववेदिनः ॥३५५८॥ तत्रोपमानतः सिद्धिः प्रतिषेधोऽफलः कृतः। . . न ह्यपमानस्य प्रामाण्यमस्ति, येन ततः सर्वज्ञसिद्धिमभिवाञ्छेद् बौद्धः। सत्यपि, वा प्रमाण्ये तस्य सत्तासिद्धावनुपयोग एव। तथा हि-प्रसिद्ध धर्मिणि गवादौ गवयादि-साधर्म्यमात्रं तेन साध्यते । न च सर्वज्ञो धर्मी प्रसिद्धः; तस्यैव भवन्मतेन साध्यत्वात् । तेन भवन्मत्या सर्वज्ञसत्तायां साध्यत्वेन प्रस्तुतायामुपमानस्य प्रसङ्गाभावात् तत्प्रतिषेधोऽनर्थकः; प्राप्त्यभावात्। प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः ॥ "नरान् दृष्ट्वा त्वसर्वज्ञान्" (तत्त्व० ३२१५), इत्यादावाह नरा दृष्टास्त्वसर्वज्ञाः सर्वे चेद भवता ततः ॥ ३५५९॥ तवैव सर्ववित्ता स्याद् दूरव्यवहितेक्षणात्। अन्यसन्तानसम्बद्धज्ञानशक्तेश्च दृष्टितः॥३५६०॥ यदि हि सर्व एव नरा दृष्टा भवता, तदा सर्वज्ञप्रतिषेधे स्ववचनव्याघातः। तथा हि-दूरव्यवहिताशेषनरदर्शनाभ्युपगमादन्यसन्तानसम्बन्धिज्ञानशक्तिनिश्चयाभ्युपगमाच्वात्मनि सर्वज्ञत्वं [G.918) स्फुटतरमेवाभ्युपेतं स्यात्; देशकालस्वभावविप्रकृष्टार्थदर्शनाभ्युपगमात्। न ह्यसर्वज्ञस्यैवं परिज्ञानं सम्भवेत्। तत्प्रतिषेधाय च साधनोपादानात् तदेव प्रतिषिध्यत इति स्ववचनव्याघातः, यथा-माता मे वन्ध्येति ॥ ३५५९-३५६० ॥ असिद्धता च हेतोरिति दर्शयन्नाह पुर:स्थितेऽपि पुंसि स्यात् कथं तत्र विनिश्चयः। नायं सर्वज्ञ इत्येवम्भावेऽतीन्द्रियविद् भवान्॥ ३५६१॥ आत्मासर्वज्ञतादृष्टौ शेषासर्वज्ञनिश्चये। अतिप्रसङ्गोऽजाद्यादेः सर्वेषामपि निश्चयात्॥ ३५६२॥ बाधादृष्टेर्न चेत् सर्वधर्मनिश्चय इष्यते। . बाधाशङ्का ननूक्तेऽपि बाधादृष्टेर्न भिद्यते॥३५६३॥ तथा हि पुरोऽवस्थिते पुंसि शरीरमात्रदर्शनान्नायं सर्वज्ञ इत्येवमसर्वविदा निश्चेतुम २. सर्वज्ञमपि-पा०; सर्वज्ञस्यापि— गा० । १. तत:-गा०। Page #373 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ৩৩৩ शक्यम्, किमुत देशकालव्यवस्थिते पुंसि। एवम्भाव इति। नायं सर्वज्ञ इत्येवं निश्चयस्य। अथ मा भूदसिद्धता हेतोरित्यात्मासर्वज्ञतया शेषासर्वज्ञनिश्चयोऽभ्युपगम्यते, तदातिप्रसङ्गादनकान्तिकतेत्यादर्शयन्नाह-आत्मासर्वज्ञता दृष्टावित्यादि। आत्मन्यसर्वज्ञताया दृष्टिरिति विग्रहः । स्यादेतत्-सर्वधर्मसाधनं क्रियमाणं दृष्टेन प्रज्ञादिभेदेन बाध्यत इत्यतस्तस्य साधनं क्रियते, तत् त्वसर्वज्ञत्वं साध्यमानं 'केनचिद् बाध्यत इत्यतोऽतिप्रसङ्गो न भविष्यतीति? तदेतदसम्यक्; यथैव दृष्टबाधं साध्यं हेतुर्न साधयति, तथा शङ्कयमानबाधमपीत्यतो बाधाशङ्का बाधादृष्टेर्न भिद्यते; तेनासर्वज्ञत्वसाधनमपि मा भूद्; आशङ्कयमानबाधत्वात् ।। ३५६१-३५६३ ।। यच्चोक्तम्- "उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते" (तत्त्व० ३२२२) इत्याह स्वर्गापवर्गमार्गोक्तिरनवद्या प्रसाधिता। बुद्धानां तां जडात् कोऽन्यो व्यामोहादभिमन्यते॥३५६४॥ अन्यथोपपन्नत्वमुपदेशस्यासिद्धम्। न हि स्वार्गपवर्गमार्गस्य निरवद्य उपदेशो व्यामोहात् सम्भवति । निरवद्यत्वं च भगवद्वचनस्य सर्वाभिः परीक्षाभि: प्रसाधितम्। जडदिति कुमारिलात्। स एव यदि परं मन्यत इत्यर्थः ॥ ३५६४॥ "शिष्यव्यामोहनार्थं वा" (तत्त्व० ३२२४) इत्यत्राह दृष्टेऽप्यभ्युदयं चित्तदोषशान्तिं परां तथा। ततश्चाप्नुवतां तेन परं व्यामोहनं कृतम्॥३५६५॥ [G.919] दृष्ट इति अस्मिन्नेव जन्मनि । अभ्युदयम्=नित्यारोग्यैश्वर्यादिलक्षणम् । अवाप्नुवतामिति सम्बन्धः। दोषशान्ति चेति। रागादिदोषोपशमम्। ततः=मन्त्रध्यानसमयाभ्युपदेशात् तत्कृताद् यथाविहितानुष्ठानादाप्नुवतां शिष्याणां परं व्यामोहनं कृतमित्यतिशयोक्तिरियम्। यदीदृशं व्यामोहं भवान् मन्येत, तदा भवानेव व्यामूढः स्यादव्यामोहमेवं व्यामोहमिति गृह्णन् ॥ ३५६५ ॥ "यद्यसौ वेदमूलः स्यात्" (तत्त्व० ३२२५) इत्यत्राह.. वेदमूलं च नैवेदं - बुद्धानामुपदेशनम्। निष्कलङ्कं हि तत् प्रोक्तं सकलङ्कं श्रुतौ पुनः॥३५६६॥ न हि निष्कलङ्कमुपदेशनं सकलङ्कमूलं युक्तम् ॥ ३५६६ ॥ "यतस्तु मूर्खशूद्रेभ्यः" (तत्त्व० ३२२६) इत्यत्राह स्वार्थसंसिद्धये तेषामुपदेशो न तादृशः। आरम्भः सकलस्त्वेष परार्थं कर्तुमीदृशः॥ ३५६७॥ तस्माजगद्धिताधानदीक्षिताः करुणात्मकाः। अनिबन्धनबन्धुत्वादाहुः सर्वेषु तत् पदम्॥३५६८॥ पदमिति । सर्वगुणसम्पत्प्रतिष्ठार्थेनाभ्युदयनिःश्रेयसमार्ग:पदमुच्यते ॥ ३५६७-३५६८॥ यैस्तु मन्वादिभिर्वेदवादिभ्य एवोपदेशनं कृतम्, तेषामेव व्यामोहार्थं तत् सम्भाव्यत इति दर्शयति१. न क्रियते- गा०। २. न केनचिद्-गा०। ३-३. ०मार्गोक्ति निरवद्या प्रसाधिताम्-पा०, गा० । Page #374 -------------------------------------------------------------------------- ________________ ७७८ तत्त्वसंग्रहे ये हि लोभभयद्वेषमात्सर्यादिवशीकृताः। प्रादेशिकी भवेत् तेषां देशना निःकृपात्मनाम् ॥३५६९॥ या पुनर्भगवतामाकुमारं देशना, सा तेषां माहात्म्यमेवोद्भावयतीति दर्शयति करुणापरतन्त्रास्तु स्पष्टतत्त्वनिदर्शिनः । सर्वापवादनिःशङ्काश्चक्रुः सर्वत्र देशनाम्॥ ३५७०॥ यथायथा च मौादिदोषदुष्टो भवेजनः। तथातथैव नाथानां दया तेषु प्रवर्त्तते॥३५७१॥ नैवावाहविवाहादिसम्बन्धो वाञ्छितो हि तैः। ... उपकारस्तु कर्त्तव्यः साधुगीतमिदं ततः॥३५७२ ॥ [G.920] ऊढाया योषितो भर्तृगृहागमनम् आवाहः ॥ ३५७०-३५७२ ॥ . किं तद् गीतम्? इत्याह "विद्याचरणसम्पन्ने ब्राह्मणे गवि हस्तिनि। .. - शुनि चैव श्वपाके च पण्डिताः समदर्शिनः"॥३५७३॥ . __(भ० गी० ४.३९) अपि च-भवतैव 'मूर्खशूद्रेभ्यः' इत्यतिप्रकटमुच्चैरसद्भूतजातिमदोद्धतेन चेतसा ब्रुवता स्फुटतरमात्मन एव प्रकटितमिह विद्वज्जनसदसि महामौर्यम् । तथा हि-कदाचिद् ब्राह्मणत्वाख्यं सामान्यं नाम वस्त्वन्तरमस्तीत्येवमुपकल्पयन्तस्तत्रभवन्तो विप्रा गर्वार्बुदमुद्वहन्ति? यद्वा जातकर्मादिभिः संस्कृतत्वमात्मनः समीक्ष्य? ब्राह्मणपितृकृतां चात्मनो ब्राह्मणीगर्भप्रसूतिमालम्ब्य? तत्र प्रथमे पक्षे केवलमाकाशकुशेशयमण्डनमेतद् भवतामिति दर्शयति शतशः प्रतिषिद्धायां जातौ जातिमदश्च किम्। तदन्यातिशयासिद्धौ विशिष्टा सा च किं मता.॥३५७४॥ वशित्वादिगुणाधाराः प्रक्षीणाशेषकल्मषाः। सर्वेऽप्यत्राविशेषेण सद्योगे च विजातयः॥३५७५॥ भवेयुर्यदि सिध्यन्ति विशिष्टास्तत्समाश्रयाः। वैशिष्टयमन्यथा नैव लुब्धकद्विजजातिवत्॥३५७६ ॥ अपि च भवतु नाम सा जातिः, तथापि तत्कृतमाश्रयस्य यदि वैशिष्ट्यमुपलभ्येत तदा स्याद्भवतां गर्वः, यावता किञ्चिदतिशयं पश्याम इत्यादर्शयति-तदन्येत्यादि। तेभ्यो ब्राह्मणेभ्यो-ऽन्यस्तदन्यः-शूद्रादिः, तस्मादतिशयः, तस्यासिद्धिरिति विग्रहः। तथा हिशूद्रादिभ्यो न प्रज्ञामेधादिभिर्विण्मूत्रमांसशोणितादिभिश्च विप्राणामतिशयमुपलभामहे, तत् कथमतिशयासिद्धौ सत्यां सा तदाधारजातिर्विशिष्यते, येन भवता जातिवादावलेपोद्धतेनैवमभिधीयते–'वेदवादिभ्य एव तं प्रयच्छेयुर्यथा मन्वादयः' इति । यदि तु ब्राह्मणजातिसमाश्रयेण भवन्तः प्रकृत्यैव वशित्वेशित्वप्राकाम्यकरुणादिगुणाधाराः प्रहीणाशेषदुरिता भवेयुः, तदा Page #375 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७७९ भवेद् भवतां वैशिष्टयम्, अन्यथा लुब्धककैवर्तचर्मकारादिब्राह्मणस्येव सत्यपि ब्राह्मणजातियोगे कथमिव वैशिष्ट्यं सिध्येत् ॥ ३५७४-३५७६ ।। [G.921] द्वितीयेऽपि पक्षे दोषमाह जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत। आचाराः सावृतास्ते हि कृत्रिमेष्वपि भाविनः॥३५७७॥ तदन्यदिति । कृत्रिमाभिमतब्राह्मणेष्विव। सांवृताइति। नामकरणादिवत् सांव्यवहारिकाः । तृतीयेऽपि पक्षे न युक्तो मदः, न हि ब्राह्मणब्राह्मणीशरीराणां शूद्रादिशरीरतः शुक्रशोणिताद्यशुचिमयत्वेन कश्चिद्विशेषोऽस्तीत्युक्तमेतत् ॥ ३५७७॥ अपि च-सन्दिग्धमेव भवतो ब्राह्मणपितृकत्वमित्यतोऽपि न युक्तो मद इत्यादर्शयन्नाह अतीतश्च महान् कालो योषितां चातिचापलम्। तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते॥३५७८॥ अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति वः। .. त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान्॥३५७९॥ कालान्तरेण कदाचिदब्राह्मणगोत्रकोऽपि सन् भवान् ब्राह्मणः संवृत्त:२–इत्यपि सम्भाव्यते । सत्यपि ब्राह्मणपूर्वत्वे भवतो मातृचारित्रदोषेण जारजातत्वमपि सम्भाव्यत एव। तथा हि–प्रायेण योषितो मन्मथातुराश्चपलचेतसः स्वकुलव्रतसीमानमतिपत्यापि वर्तमाना: समुपलभ्यन्ते । न चातीन्द्रियार्थदर्शी भवद्भिः कश्चिन्नरोऽभ्युपेयते यतो निश्चय: स्यात् । नापि वेदो निवेदयति भवतोऽन्वयशुद्धिम्॥ ३५७८-३५७९ ॥ . किञ्च-म केवलं भवतामात्मन्यपरिनिश्चितब्राह्मण्यानां जातिमदावलेपो न युज्यते, अपि च-मन्वादीनामप्यविदितद्विजातीनां द्विजातिभ्य एवोपदेशो मोहादिति दर्शयति .. अतो मन्वादयोऽप्येषामविज्ञातद्विजातयः। ... नोपदेशं प्रयच्छेयुर्द्विजेभ्यस्तदनिश्चयात्॥३५८०॥ अविज्ञाता: =अनिश्चिता द्विजातयो येषां ते तथोक्ताः । तदनिश्चयदिति तेषां द्विजातीनामनिश्चयात् ।। ३५८० ॥ . अपि च-मन्वादिभिरस्मभ्यमेवोपदेशनं कृतमिति नैतद् भवतां महत्त्वकारणम्, अपि तु परं जडत्वमेव सूचयतीति दर्शयन्नाह नियुक्तिकत्वं वेदार्थे ज्ञापनाशक्तताऽऽत्मनि। वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति॥३५८१॥ कुतश्चिनिश्चितं शङ्के नूनं मन्वादिभिस्ततः। विप्रेभ्य एव वेदादेः कृतं तैरुपदेशनम्॥३५८२॥ [G.922] वेदाधीतिजडाइति । वेदाधीत्या कृता जडा वेदाधीतिजडाः । वेदाध्ययनेन दूरीकृतवस्तुबोधशक्तय इति यावत्। कुतश्चिदिति हेतोः ॥ ३५८१-३५८२ ॥ १. संवृता०- जै०। २. सांवृत-पा०, गा०। ३. अविदिता— जै०। ४. पा०, गा० पुस्तकयो स्ति। Page #376 -------------------------------------------------------------------------- ________________ ७८० तत्त्वसंग्रहे ___ अत एव वेदादीनामयुक्तिकत्वमवेत्य मन्वादिभिराज्ञांसिद्धत्वमात्मवचनेषूक्तमिति दर्शयति पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥३५८३॥ मन्ये तेनैव दत्तेयं जडेभ्यस्तैर्विभीषिका। 'आज्ञासिद्धत्वमन्यत्र वाङ्मात्रात् किं नु वा भवेत्॥ ३५८४॥ पुराणं नाम शास्त्रम्। मानवो धर्म इति मनुना विरचितः। साङ्गो देद इति सह व्याकरणादिभिः षड्भिरङ्गैर्वर्त्तत इति साङ्गः। चिकित्सितमिति चिकित्साशास्त्रम्। तेनैवेति कारणेन। नियुक्तिकत्वमेषां पुराणादीनां भवतां च जाड्यमवधार्येति यावत्। अत्रैवोपपत्तिमाह -आज्ञासिद्धत्वमन्यत्रेत्यादि ॥ ३५८३-३५८४॥ बुद्धास्तु भगवन्तश्चतुर्वैशारद्यसमन्वागततया नैवासिद्धत्वमात्मवचनेषु समादिशन्ति, अपि तु पर्षदि सिंहनादं सम्यगेव नदन्तीति दर्शयति' यैः पुनः स्वोक्तिषु स्पष्टं युक्तार्थत्वं विनिश्चितम्। . तत् प्रत्यायनसामर्थ्यमात्मनश्च महात्मभिः ॥ ३५८५॥ कुतीर्थ्यमत्तमातङ्गमदग्लानिविधायिनम् । एवमस्याखिलत्रासाः सिंहनादं नदन्ति ते॥३५८६॥ यैरित्यादि । कुतीर्थ्या एव मत्तमातङ्गाः, तेषां मदग्लानिं विधातुं शीलं यस्य सिंहनादस्य स तथोक्तः। एवमिति वक्ष्यमाणम् ॥ ३५८५-३५८६॥ कः पुनरसौ सिंहनादः? इत्याह "तापाच्छेदाच्च निकषात् सुवर्णमिव पण्डितैः। परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात्" ॥ ३५८७॥ अपि च-भगवद्भिरेव परमार्थब्राह्मणेभ्य: कृतमुपदेशनम्, न मन्वादिभिरित्येतदाह ये च वाहितपापत्वाद् ब्राह्मणा: पारमार्थिकाः। अभ्यस्तामलनैरात्म्यास्ते मुनेरेव शासने॥३५८८॥ इहैव श्रमणस्तेन चतुर्धा परिकीर्त्यते। शून्याः परप्रवादा हि श्रमणैर्ब्राह्मणैस्तथा॥३५८९॥ [G.923] "वाहितपापधर्मत्वाद ब्राह्मणाः" इति निरुक्तिः । ते चेहैव नैरात्म्याभ्यासोपदेशान्मुनेर्भगवतः शासने युक्ताः, नान्यत्र; पापक्षयोपायविकलत्वात्। अतएव भगवतोक्तम्"इहैव श्रमणः, इहैव ब्राह्मणः, शून्याः परप्रवादाः श्रमणैाह्मणैः" ( ) इति । तत्र चत्वारः श्रमणाः फलस्था स्रोतआपन्नादयः । ब्राह्मणा अपि तत्प्रतिपन्नकाश्चत्वार एव ॥३५८८-३५८९ ॥ "नरः कोऽप्यस्ति" (तत्त्व० ३२२९) इत्यादावाह नरः कोऽप्यस्ति सर्वज्ञ इत्याद्यपि न साधनम्। प्रतिज्ञान्यूनतादोषदुष्टमित्युपपादितम् ॥३५९०॥ १. ०सिद्धत्वमुक्त०-०। २-२. पाठोऽयं पा०, गा० पुस्तकयोनास्ति। ३. श्रोत आपन्नादय:- गा० । Page #377 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७८१ केन ग्रन्थेनोपपादितम्? इत्याह निःशेषार्थपरिज्ञानसाधने विफलेऽपि हि। सुधियः सौगता यत्नं कुर्वन्तीत्यादिना पुरा॥३५९१॥ किञ्च-नास्माभिः सर्वज्ञोक्तत्वमवगम्य तदनुष्ठानाय सर्वज्ञः प्रसाध्यते, किं तर्हि ? ये सार्वज्ञपदप्राप्तीच्छवस्तदर्थं दोषपक्षो गुणोत्कर्षाय प्रसाध्यते; यतो वस्तुबलप्रवृत्तानुमानत एव सौगताः पुरुषार्थेषु घटन्ते, न प्रवादमात्रेण । प्रमेयत्वादीनां च यथा साधनत्वं भवति तथा प्रतिपादितमेव। ___ यच्चोक्तम्- "दशभूमिगतः" (तत्त्व० ३२३७) इति, तदपि सिद्धान्तानभिज्ञेन भवतोक्तम्। न हि दशभूमिगतो भगवानिष्यते, किं तर्हि ? बोधिसत्त्वावस्थाऽसौ यावद्दशभूमी:, तत ऊर्ध्वं बुद्धभूमिरिष्यते ॥ ३५९१ ॥ यच्चोक्तम्-"एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्" (तत्त्व० ३२३९) इति, तदपि प्रतिविहितमेवेति दर्शयन्नाह एकदेशज्ञगीतं तु न स्यात् सर्वज्ञभाषितम्। इत्यत्रापि पुरा प्रोक्तं सर्वज्ञानान्वयादिति॥३५९२॥ एतदेव पुनरपि प्रतिपादयन्नाह यथैवेष्टादिकानर्थान् अनुभूयाल्पदर्शनः । चेतस्यारोप्य तान् पश्चात् प्रवक्त्यनुभवाश्रयान्॥३५९३॥ न च तद्वचनं तस्य तद्वस्तुज्ञानजन्म न। • एवं सर्वज्ञवाक्यं स्याद्धेतुभेदाम् तु भिद्यते॥३५९४॥ [G.924] अल्पदर्शन इति अग्दिर्शनः, असर्वज्ञ इति यावत्। तद्वस्तुज्ञानजन्मेति । तस्योष्णादेर्वस्तुनो ज्ञानमनुभवः, तद्वस्तुज्ञानं ततो जन्मोत्पत्तिर्यस्य वचनस्य-तत् तथोक्तम्। न नेति प्रतिषेधद्वयेन तद्वस्तुज्ञानजन्मैवं भवतीति दर्शयति। एवमिति। तदपि तद्वस्तु ज्ञानजन्मतया प्रमाणम्। यद्येवम्, को विशेषोऽल्पदर्शनवचनाद् बुद्धवचनस्य। इत्याह-हेतुभेदात्तु भिद्यत इति ॥ ३५९३-३५९४॥ . एतदेव स्पष्टयति समस्तवस्तुविज्ञानमस्य कारणतां गतम्। किञ्चिन्मात्रार्थविज्ञानं निमित्तं तस्य तु स्थितम्॥३५९५॥ अस्येति बुद्धवचनस्य। तस्य त्विति एकदेशज्ञवचनस्य॥ ३५९५ ॥ विकल्पेत्यादिना परश्चोदयति विकल्पासम्भवे तस्य विवक्षा ननु कीदृशी। प्रहीणावरणत्वाद्धि' विकल्पो नास्य वर्त्तते?॥३५९६॥ न ह्यसम्भवद्विकल्पस्य विवक्षा सम्भवति; तस्या विकल्पविशेषत्वात् । अतोऽसौ विकल्पत्वेन व्याप्ता सती तद्भावे कथमवस्थां लभेत ! न हि वृक्षाभावे शिंशपायाः १.बोधिसत्त्वावस्थां- पा०, गा०। २. प्रहीणाचरणत्वात्– गा०। ३. तदभावे-गा०। ४. कल्पस्य- गा० । Page #378 -------------------------------------------------------------------------- ________________ ७८२ तत्त्वसंग्रहे सम्भवोऽस्ति । नच सर्वज्ञस्य विकल्पसम्भवः; तस्य प्रहीणाशेषक्लेशविशेषाद्यावरणत्वात् विकल्पस्य च प्रकृत्या भ्रान्तत्वात्। तत्समुदाचारे भ्रान्तः प्राप्नोति सर्वविदिति ॥ ३५९६ ॥ नैवमित्यादिना प्रतिविधत्ते नैवम्; क्लिष्टो हि सङ्कल्पस्तस्य नास्त्यावृतिक्षयात्। जगद्धितानुकूलस्तु कुशलः केन वार्यते!॥ ३५९७॥ द्विविधो हि विकल्पः-संक्लेशाद्यनुकूलतया क्लिष्टः, अलोभादिसम्प्रयोगसमुत्थानतया कुशलः । तत्र यः क्लिष्टः, स प्रहीणक्लेशाद्यावरणानां नास्त्येव; कारणाभावात् । यस्तु कुशलः, स प्रहीणावरणस्याप्यविरोधीति तेन भगवतां कृपाभ्यासप्रवर्त्तितो जगद्धितोदयानुकूलतया कुशलो विकल्पः सम्मुखीभवन् केन वार्यते ! ॥ ३५९७॥ स्यादेतत्-सर्वस्यैव विकल्पस्य प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वात् [G.925] प्रहीणज्ञेयावरणस्य तत्समुदाचारो विरुद्ध एव?-इत्याशङ्क्याह न च तस्य विकल्पस्य सोऽर्थवत्तामवस्यति। तं हि वेत्ति निरालम्बं मायाकारसमो ह्यसौ॥३५९८॥ मायाकारो यथा कश्चिनिश्चिताश्वादिगोचरम्। . चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जायते॥३५९९ ॥ यदि हि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्, तदा भ्रान्तो भवेद्; यावता मायाकारवदसौ तज्ज्ञानविषयतयैवागच्छतीति कथं भ्रान्तो भवेत् ! ।। ३५९८-३५९९ ॥ यदुक्तम्-"इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते." (तत्त्व० ३२२४) इति, तत्राह-- इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते। प्रकृतार्थानुरूपेण प्रोक्तं नैतद् द्विजातिना॥३६००॥ कथम्, किं तत्प्रकृतम्, यदनुरूपमेतन्न भवति? इत्याह तथाऽव्याप्तश्च सर्वार्थैः · शक्तो नैवोपदेशने। इत्येतत् प्रकृतं ह्यत्र तत्र चाहुमहाधियः॥३६०१॥ तस्योपदेशने शक्तिर्न स्याच्चेत् किं तदा भवेत् ? ततो भवद्भिर्वक्तव्यम्-आगमो न भवेदिति॥३६०२॥ तत्राप्याहुर्भवत्वेवं किं दृष्टोऽसौ त्वया वदन्। प्रसङ्गसाधनेनदमनिष्टं चोद्यते यदि॥३६०३॥ न चेद् वक्तृत्वमिष्येत नागमोपगमो भवेत्। तत्प्रणेतागमेष्टौ तु तस्य वक्तृत्वमिष्यताम्॥३६०४॥ एतच्च प्रसङ्गसाधनं मयोक्तं न स्वातन्त्र्येणेत्येवं स्ववाचैव परोऽभिधास्यतीति मन्यमानः प्रसङ्गसाधनत्वमेव तावदस्य प्रकृतस्य समर्थयितुमाह-तत्र चाहुरित्यादि । यदेतद् भवतोक्तम्सर्वार्थव्यावृत्तस्योपदेशने शक्तिर्न प्राप्नोतीति, अत्र तावद् भवान् प्रष्टव्यः-'मा भूदुपदेशने तस्य शक्तिः, कोऽत्र दोष आपद्यते?' इति । एवं पृष्टस्य परस्योत्तरं स्वयमेवाविष्करोति-- १ तत्राप्यभि०-पा०, गा०। Page #379 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७८३ तत इत्यादि। अत्राप्यभिधीयते -'भवत्येवमागमाभावः, कोऽत्र विरोधः, न हि भवताऽसौ ब्रुवाणः समुपलब्धः, येन दृष्ट इति विरोधः स्याद्'-इत्येवं [G.926] पृष्टेन त्वया सामर्थ्यादिदमभिधानीयम्-न मया स्वयमागमस्य तत्प्रणीतत्वमुपलभ्य तस्य वक्तृत्वं प्रसाध्यते, किं तर्हि ? भवद्भिरेवागमस्य तत्प्रणीतत्वमिष्टम्, तच्च भवतां नोपपद्यते, यदि तस्य वक्तृत्वं नेष्येत । तस्मादवश्यमागमस्य तत्प्रणीतत्वमिच्छद्भिर्वक्तृत्वमपि तस्येष्टव्यम्-इत्येवमनिष्टापादनं प्रसङ्गेन क्रियत इति ।। ३६०१-३६०४॥ एवं प्रसङ्गसाधनत्वं समर्थ्य साम्प्रतं प्रकृतार्थानुरूप्यानभिधानं योजयित्माह यद्येवमीदृशो न्यायः प्रसिद्धो न्यायवादिनाम्। प्रसङ्गसाधने धर्मः श्रद्धामात्रात् परैर्मतः॥३६०५॥ युक्तिप्रसिद्धतायां च स्वतन्त्रं साधनं भवेत्। ईदृशश्च परेणेष्टस्तत्प्रणीतः । स आगमः॥३६०६॥ सम्भारावेधतस्तस्य पुंसश्चिन्तामणेरिव। निःसरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥३६०७॥ आधिपत्यप्रपत्त्याऽतः प्रणेता सोऽभिधीयते। विकल्पानुगतं तस्य न वक्तृत्वं प्रसज्यते॥३६०८॥ वयमश्रद्दधानास्तु ये युक्तीः प्रार्थयामहे। इतीदं गदितं तस्मात् प्रसङ्गार्थमजानता॥३६०९॥ य एव हि धर्मः परेणागममात्रादभ्युपेतः, स एव प्रसङ्गसाधने-ऽभिधीयत इति न्यायः । तत्र यदि परेण वक्तृत्वानुगमेन तत्प्रणीतत्वमागमस्येष्टं स्यात्, तदा भवेद्वक्तृत्वाभावादागमस्यातत्प्रणीतत्वप्रसङ्गः; यावताऽऽधिपत्य मात्रेणासौ तस्यागमस्य प्रणेताऽभ्युपगतः, न वक्तृत्वोपगमात् । अतो यत्तत्प्रणीतागमोपगमेव वक्तृत्वापादनम्, तत्प्रसङ्गार्थानभिज्ञेन भवताभ्यधायि ॥ ३६०५-३६०९।। . यच्चेदमुक्तम्-“कुड्यादिनिःसृतानाम्" (तत्त्व० ३२४३) इत्यादि, तत्राह कुड्यादिनिःसृतानां च कस्मान्नाप्तोपदिष्टता। तदाधिपत्यभावेन यदा तासां प्रवर्त्तनम्॥३६१०॥ यदि हि तदाधिपत्येन तासां देशनानां न स्यात् प्रवृत्तिः,तदाऽऽप्तोपदिष्टता न भवेत्। [G.927] यदा तु तदाधिपत्येन ताः प्रवर्तन्त इत्युपगतम्, तदा किमिति तदुपदिष्टत्वमासां न भवेत् ॥ ३६१०॥ यच्चोक्तम्-"विश्वासश्च स तासु स्यात्' (तत्त्व० ३२४३) इति, तत्राह सम्भिन्नालापहिंसादिकुत्सितार्थविवर्जिताः । क्रीडाशीलपिशाचादिप्रणीताः स्युः कथं च ताः॥३६११॥ सम्भिन्नालापहिंसादिकुत्सितार्थोपदेशनम् । क्रीडाशीलपिशाचादिकार्यं तासु न विद्यते॥३६१२॥ प्रमाणद्वयसंवादि मतं तद्विषयेऽखिले। Page #380 -------------------------------------------------------------------------- ________________ ७८४ तत्त्वसंग्रहे यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्ष्यते ॥ ३६१३ ॥ यच्चात्यन्तपरोक्षेऽपि पूर्वापरविबाधितम् । करुणादिगुणोत्पत्तौ सर्वपुंसां प्रयोजकम् ॥ ३६१४ ॥ सर्वाकारधरोपेतं सद्वृत्तप्रतिपादकम् । इहामुत्र च भव्यानां विविधाभ्युदयावहम् ॥ ३६१५ ॥ सर्वांनुशयसन्दोहप्रतिपक्षाभिधायकम् 1 निर्वाणनगरद्वारकपाटपुरभेदि च ॥ ३६१६ ॥ तच्चेत् क्रीडनशीलानां रक्षसां वा वचो भवेत्। त एव सन्तु सम्बुद्धाः सर्वतल्लक्षणस्थितेः ॥ ३६१७ ॥ न हि नामान्तरक्लृप्तौ वस्तुरूपं निवर्त्तते । विशिष्टेऽशिष्टसंज्ञां तु कुर्वन् निन्द्यः सतां भवेत् ॥ ३६१८ ॥ यदि हि नृत्यगीतहिंसागम्यगमनादेः तत्कर्तव्यतया तत्रोपदेशः स्यात्, तदा क्रीडाद्यभिरतपिशाचादिकार्योपलम्भात् तासां तत्प्रणीतत्वं सम्भावनापथमवतरेत्; यावता प्रमाणाविरुद्धमपरस्परपराहतमार्यजनोचितम् - करुणादिगुणेषु नियोजयितृ स्वर्गापवर्गफलवाहकमेतद् भगवतो वचनमित्युपपादितमेतत् । तदीदृशं कथं क्रीडनशीलस्य पिशाचादेः सम्भाव्यते ! यदि तथाभूतवचनप्रणेतृणामपि भवता पिशाचं इति नाम क्रियते, कामं क्रियताम्, न हि नामकरणे वस्तुस्वभावहानिः । किन्तु भवानेव विशिष्टे भगवत्यशिष्टव्यवहारं कुर्वन् सतां निन्द्यतामापद्येतेति समासार्थः । अवयवार्थस्तूच्यते ' — सम्भिन्नालाप:- गीताद्युपदेशः । हिंसा:- प्राणिवधः । कुत्सितार्थः=काममिथ्यचारादिः । [G.928] प्रमाणद्वयम्=प्रत्यक्षानुमाने, ताभ्यां संवादः = तदविरुद्धार्थता, सोऽस्यास्तीति तत्तथोक्तम्। मतमिति निश्चितम् । तद्विषयेऽखिल इति प्रमाणद्वयविषये । प्रमाणद्वयसंवादीति सम्बन्धः । सद्वृत्तम्=आदिमध्यान्तेकल्याणं बह्मचर्यम्। सर्वानुशयसन्दोहः दृग्भावनाहेयक्लेशौघः। तल्लक्षणस्थितेरिति सम्बुद्धलक्षणस्थितेः ॥ ३६११-३६१८ ॥ यथोक्तम् 'अभिज्ञातमभिज्ञेयं भावनीयं च भावितम् । प्रहातव्यं प्रहीणं च तेन बुद्धो निरुच्यते ॥" ( ) इति ॥ वेदस्यैव क्रीडाशीलपिशाचादिप्रणीतत्वं युक्तं सम्भावयितुम्, येन गोसवादिष्वगम्यगमनादयोऽसमाचाराः सम्प्रकाशिता इत्येतदर्शयन्नाह - "" काममिथ्यासमाचारप्राणिहिंसादिलक्षणाः । असभ्यस्तु क्रिया येन वचसा सम्प्रकाशिताः ॥ ३६१९ ॥ तद् भुजङ्गपिशाचादिप्रणीतमिति शङ्कयते । तच्चेष्टाभिरतानां हि तादृक् सम्भाव्यते वचः ॥ ३६२० ॥ *१. नृणामपि - पा०; गा० । २. ०तूच्येते- गा० । ३. ० क्लेशौघात् जै० । ४. निरुध्यते- पा० । Page #381 -------------------------------------------------------------------------- ________________ ७८५ अतीन्द्रियार्थदर्शिपरीक्षा भुजङ्गः-धूर्तः ॥ ३६१९-३६२० ॥ यच्चोक्तम्-"युगपच्छुच्यशुच्यादि" (तत्त्व० ३२४८) इत्यादि, तत्राह युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। ज्ञानमेकधिया दृष्टं न विरुद्धा विदा हि ते॥३६२१॥ यद्यपि भावाः केचित् परस्परं विरोधिनः, तथापि ते विदा-ज्ञानेन सहाविरुद्धा एव; युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात् ।। ३६२१ ॥ एतदेव स्पष्टयन्नाह अन्योऽन्यपरिहारेण स्थितलक्षणतोऽथ वा। एकस्मिन्न सहस्थानं विरोधस्तेषु सम्भवेत्॥३६२२॥ एकज्ञानावभासित्वं न तु तेषां विरोधिता। शुच्यशुच्यहिशिख्यादेश्चक्षुषा सकृदीक्षणात्॥३६२३॥ द्विविध एव हि भावानां विरोध:- परस्परपरिहारस्थितलक्षणता, सहानवस्थानता च। तत्र ये परस्परपरिहारेण स्थितलक्षणाः, तेषामैक्यं विरुद्धम्। ये तु [G.929] सहानवस्था- . यिनः, तेषामेकदेशावस्थानं विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यम्,एकदेशत्वं वा प्रसज्येत । तेन नैकविज्ञानभासित्वेनैषां विरोधः। दृष्टं च विरुद्धानामपि सतामेकज्ञानभासनम्, यथा शुच्यशुचिनोश्चक्षुर्ज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सानवस्थायिनोर्युगपद् ग्रहणम्। आदिशब्देन छायातपादीनां ग्रहणम्। यदि तर्हि विरुद्धानामप्येकज्ञानावभासनमविरुद्धम् ॥ ३६२२-३६२३॥ एवं सति सुखदुःखयो रागद्वेषयोरेकज्ञानभासनं प्राप्नोति? इत्याशङ्कयाह- सुखदुःखादिभेदे तु यत् संकृन्नास्ति वेदनम्। हेत्वभावादसान्निध्यात् तज्ज्ञेयं न विरुध्यते॥३६२४॥ तज्ज्ञेयमिति । यत्सुखादीनां सकृदवेदनम्, तत् कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां विरुद्धत्वादित्येवं ज्ञेयम्, वोद्धव्यमित्यर्थः । एतदुक्तं भवति–कारणवैकल्यादसान्निध्यं तत्र कारणम्, न परस्परविरोध इति ॥ ३६२४ ॥ येषां च वास्तवो विरोधः न तु शुच्यशुच्यादिवत् कल्पनाकृतः, तेषामप्येकज्ञाने भासनमस्तीति दर्शयति नीलपीतावदातादिरूपभेदाविरोधिनः । देशप्रकृतिभेदेन वीक्ष्यन्ते युगपद् यतः॥३६२५॥ देशप्रकृतिभेदेन विरोधिन इति सम्बन्धः । तत्र देशभेदः-तदतद्देशत्वम्। प्रकृतिभेद:-नीलपीतादिस्वभावत्वम्, यद्वा नीलाधुपादानकारणत्वम् ॥ ३६२५ ॥ यच्चोक्तम्-"भूतं भवद्भविष्यच्च" (तत्त्व०३२४९) इत्यादि, तत्राह एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डल: । . प्रसाधितो हि सर्वज्ञः क्रमो नाश्रीयते ततः ॥ ३६२६ ।। १. तत्-पा०; न तु-गा। २. ०भेदेऽपि-जै०. पा० । Page #382 -------------------------------------------------------------------------- ________________ ७८६ तत्त्वसंग्रहे अत्र केचित् स्वयूथ्या एव विज्ञानवादिमतमुपोद्वंलयन्तश्चोदयन्ति-"यदि युगपदेकज्ञानक्षणेन अविशेषं ज्ञेयमण्डलं व्याप्यते', तदा भावानामियत्ताऽपरिच्छेदादानन्त्यमभ्युपेतं बाध्येत । तथा हि-एकज्ञानारूढाद् भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुः । आह च 'एकज्ञानसमारूढान्नान्यो भावोऽस्ति कश्चन। इयन्त इति विज्ञानादन्तवन्तः . . . . . . . . . . . . . ।' ( )इति, ततश्च क्रमपक्षे यो दोषः स युगपज्ज्ञानपक्षेऽपि" इति; तदेतदसारम्; यदि तावन्निरकारविज्ञानवादिमतमाश्रित्य चोद्यते, तदा सर्वमसङ्गतम्। तथा हि-यावत् किञ्चिद्वस्तुजातं. [G.930] सत्तामनुभवति, तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छदात् तेन तव्याप्तमिति व्यपदिश्यते, न तु पटेनेव घटानां देशपर्यन्ततया व्याप्तेः । न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिः, येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्यः । न हि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनघोऽनेकत्वं जहति, नापि परस्परमन्वाविशन्ति; अपि तु यथेव सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते, नान्येन रूपेण। तद्वत् सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित, इत्यपर्यन्ततया तस्य ग्रहणम्, न तु पर्यन्तवर्त्तितयेति कुतोऽन्तवत्त्वप्रसङ्गः! स्यादेतत्, सकलग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति? नैतदस्ति; को पत्र प्रतिबन्धः-यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति। तथा हि-यावन्तस्ते सन्ति भावाः, तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानाविदितस्वरूपः सत्तामनुभवति; अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च, नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः । इयमेव च तेषामेकज्ञानेन व्याप्तिः; अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्त्तव्यं मा भूदन्तवत्त्वप्रसङ्ग इति यत्किञ्चिदेतत्। ' यच्चोक्तम्-एकज्ञानारूढाद् भावादन्यो नास्तीत्येवं परिच्छेदात् कथमन्तवन्तो न भवेयुरिति? तदप्यसम्यक्; न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोहणमस्ति, अपि तु सत्तामात्रेण तेन निवेद्यन्ते । नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तत्वमभ्युपेतम्, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्येत; किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः, सत्त्वलोकस्तु सङ्ख्यानापर्यन्ततयापि। न च देशावष्टम्भाय पर्यन्तत्वे सति ग्राह्यविरोध: कश्चिद्, येनाग्राह्यता भवेत् । यदि पर्यन्ततया न संगृह्णाति, कथं सर्वज्ञः स्यादिति चेद् ? अत एव। यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति; अन्यथाऽनन्तं वस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत् । तथा हि-यदस्ति तदस्तित्वेन, यन्नास्ति तन्नास्तित्वेन गृह्णन् सर्वविदुच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति । तस्मात् पर्यन्तमविद्यमानमविद्यमानंतया गृह्णन्, सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम ! १. विशेष-जै०, पा०। ५. इत्यपर्यन्तया-पा०। २. व्याघाते-पा०। ६. ०ऽसति-गा०। ३. भावनानि यत्ना०-जे०, पा०। ४. ०ज्ञानं-पा०। ७ पर्यन्तं गमनकृतमविद्यमानतया- जै०, पा०॥ Page #383 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा ७८७. स्यादेतत्-निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नम्; सर्वत्राविशिष्टत्वात् तस्य, तेन प्रतिकर्मविभागानुपपत्तेः; अतो निराकारपक्षोऽनुपन्यसनीय एव, सर्वदा तस्य दुष्टत्वादिति? तदेतदसम्यक्; [G.931] न हि सर्वज्ञज्ञानस्य प्रतिकर्म विभाग इष्यते, तस्य सर्ववस्तुविषयत्वात्; यतो न तन्नीलस्यैव संवेदनम्, पीतस्यैव वा, अपि तु सर्वस्यैवेतीष्टम्। यस्य ह्यग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयम्, तं प्रति निराकारज्ञानपक्षे सर्वत्राविशेषात् प्रतिकर्मविभागानुपपत्तिर्दोष उच्यते। तथा हि-'नीलस्येदं संवेदनं न पीतस्य' इति नियमाभावात् सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादनं क्रियते, सर्वज्ञस्य तु तदिष्टमेवेति कस्य किमनिष्टमापद्यताम् ! तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव। विभागेन हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत् ? न; यदि हि युगपदनन्ते वस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोध: स्यात्, अविरोधे चान्यैः प्रतिभासमानस्य तस्य हेयोपादेयवस्तुनः तत्त्वप्रच्युतिः स्यात्, प्रच्युततत्त्वस्यापि विभागेनावभासनमेव वा न स्यात्, विरुद्धावभासनस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययः पृष्ठभावी नोत्पद्यते, तदैतत्सर्वं स्याद् वक्तुम्; यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्त्वविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विरुद्धमेवावभासते । पश्चाच्च सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति कथं विभागेन तदपरिज्ञानं नाम! तदेवं निराकारज्ञानपक्षेतावदचोद्यमेतदिति प्रतिपादितम्। अथ साकारज्ञानवादपक्षे चोद्यते? तत्राप्यविरोध एव। तथा हि-यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्त्वं सत्तामनुभवति, तथैव तत् सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पयमानमविरुद्धमेव; एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहेणोत्पत्त्यविरोधात्। एकस्यानेकाकारविरोध एवेति चेत्? न; आकाराणामसत्यत्वात् । यदि ह्येकस्य पारमार्थिका आकारा भवेयुः, तदा स्यादेकस्य विचित्रत्वविरोध:' यावता अस्य भूता एवाकारा इतीष्टम्। यद्येवम्, भ्रान्तज्ञानसंङ्गित्वात् भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत्, न; यथाभूतपरिज्ञानाददोष एषः । यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्, तदा भ्रान्तः स्यात्; यदा त्वसत्यभूतानाकारानसत्यत्वेनैव जानाति तदा कथं भ्रान्तो भवेत् ! अथाव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथं न भ्रान्त इति चेत् ? न; सम्यगुपायपरिज्ञानात्। यदि ह्यचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थः गृह्णीयात्, तदा भ्रान्तो भवेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्याकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति, तत् कथमुचितेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत् ! अतो ज्ञेयवदेकस्यापि [G.932] ज्ञानस्यानन्तवस्तुगताकारोपग्रहेणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति,तेनैव तत्पृष्ठभाविपरामर्शचेतसा परिच्छिद्यन्ते। न च सार्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः, किं तर्हि ? यावत् किञ्चिदस्तित्वमनुभवति तत् सर्वमेव समारोहति। सर्वस्यैव सर्वज्ञानोपादानं १. प्रच्युतत्त्वस्यापि-पा०। २. ०भासमेव-पा०। ३. निरुक्तावभास०-गा० । ४. निरुक्तमेवाव०-गा। . ५-५. स्याद्विचित्र-पा०,गा०। ६-६. अस्वभूता-गा०। ७. ०ज्ञानसमङ्गित्वाद्-जै०, ०ज्ञानसङ्गित्वा-पा०। ८-८. भ्रान्त-पा०,अभ्रान्त-गा। ९. मुख्येनार्थे- जै०। १०. प्रत्यालम्बनभावो०-०।। Page #384 -------------------------------------------------------------------------- ________________ ७८८ तत्त्वसंग्रहे प्रत्यालम्बनभावेनाप्रतिबद्धशक्तित्वात् । मनोविज्ञानस्य च सर्वार्थविषयत्वात् । अतः सार्वज्ञचेतसः परिमितवस्त्वाकारोपग्रहणेऽननुपपत्तेः,पृष्ठलब्धेन च शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तवर्त्तित्वेनापरिच्छेदात् कथम् ‘इयन्तः' इति परिच्छेदो भवेत्, येनान्तवत्त्वं स्यात्। यदि नाम 'प्रतिभासनादन्यन्नास्तीत्येवं परामर्शो जातः, तथापि नान्तवत्त्वप्रसङ्गः । तथा हियदि प्रतिभासमानमन्तवदेव निर्विकल्पसर्वज्ञचेतसि प्रतिभासेत, तदा तत्पृष्ठलब्धेन परामर्शचेतसा अनन्तत्वं भावानां परिच्छिद्यते। तद्व्यवच्छेदाच्चानन्तत्वहानिर्भवेत्; यावता परिभासमानं वस्तु सर्वज्ञचेतस्यनन्तमेव प्रतिभासते; सर्वज्ञस्याप्रतिहतशक्तित्वात् । तस्मादन्यदप्रतिभासमानमन्तवदेव । तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत्।। ये तु पुनः "सर्वमेव योगिविज्ञानमनालम्बनं सत्यस्वप्रदर्शनवद् वस्तुसंवादितया प्रमाणम्" इति प्रतिपन्नाः, तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेवेत्यलं बहुना ।। ३६२६ ॥ यैः स्वेच्छासर्वज्ञो वर्ण्यते, तन्मतेनाप्यसौ न विरुध्यत इत्यादर्शयन्नाह यद यदिच्छति बोद्धं वा तत्तद वेत्ति नियोगतः। शक्तिरेवंविधा तस्य प्रहीणाचरणो ह्यसौ ॥ ३६२७॥ युगपत् परिपाट्या वा स्वेच्छया प्रतिपद्यते। लब्धज्ञानं च सत्त्वो हि सक्षणैयादिभिः प्रभुः॥३६२८॥ यद्वेत्यादिना क्रमज्ञानपक्षेऽप्यविरोधमाह- . यद्वा षोडशभिश्चित्तैश्चतुःसत्यस्वभावकम्। क्रमेण वेत्ति विज्ञेयं सर्वं सर्वविदित्यतः॥३६२९॥ तत्र तादृशि विज्ञाने क्रमेण भवति प्रभोः। लवमात्रोऽपि नापेक्ष्यः किमडाब्दशतावधिः॥३६३०॥ |G.933) षोडशभिश्चित्तैरितिक्षान्तिज्ञानैः । अष्टौ क्षान्तयः-दुःखे धर्मज्ञानक्षान्त्यादय:६,अष्टौ च ज्ञानानि-दु:खे धर्मज्ञानानीति; 'षोडशभिन्नोऽयं सत्याभिसमयः' इति वचनात् । लवमात्रोऽपति। 'कलापर्यन्तः क्षणः,विंशक्षणशतमेक: तत्क्षणः, षष्टिस्तत्क्षणा एको लवः' इति समयः। अङ्ग्रेत्यामन्त्रणे। अब्द इति संवत्सरपर्यायः ॥ ३६२९-३६३० ।। "स्वभावेनाविभक्तेन" (तत्त्व० ३२५०) इत्यादावाह स्वभावेनाविभक्तेन यः सर्वमबुध्यते। स्वरूपाण्येव भावानां सर्वेषां सोऽवबुध्यते॥३६३१॥ नन् योगिनामनाश्रवं ज्ञानं शास्त्र सामान्यविषयमेवोपवर्ण्यते, न तु स्वलक्षणविषयम्, तत् कथं सामान्यविषयेण योगिचेतसा भावानां स्वरूपाण्येव च बुध्यन्ते? इत्यत आह सात्मकाक्षणिकादिभ्यो यद्वयावृत्तं स्वलक्षणम्। शमोत्प्रेक्षानिमित्तत्वात् सामान्यं तदिहोच्यते॥३६३२॥ १. अपरिमित-गा। 2. परिहासमानं-जें। . कालपर्यन्त:-पा २. प्रतिभासमाना०-गा। .. ३.०नन्तहानि०-पा० । ५. सर्वस्याप्रतिक-पा०।६-६. दु:खधर्म-पा०, गा०; एवमुपर्यपि। ८. स्वात्मकाक्षणि-पा० । Page #385 -------------------------------------------------------------------------- ________________ अतीन्द्रियार्थदर्शिपरीक्षा तद्ग्राहकं च विज्ञानं भावनाबलभावि यत् । योगीशान्प्रमभिव्यक्तं तत्स्वलक्षणगोचरम् ॥ ३६३३ ॥ तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते, अतस्तंद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचरमेवेत्यविरुद्धमेतत्'– यत् सामान्यगोचरं तत् कथं स्वलक्षणग्राहि तद्भवतीति । यच्चोक्तम्–‘“ तदेकाकारविज्ञानम्" (तत्त्व० ३२२५ ) इत्यादि, तत्सर्वमेतेनैव प्रत्युक्तम्; स्वलक्षणविषयत्वाद् योगिज्ञानस्येति ॥ ३६३२-३६३३॥ अथ यत्तत् सांवृतं तत्त्वान्यत्वादिभिराकारैरनिर्देश्यं सामान्यमस्माभिरुपवर्णितम्, यच्च परैस्तैर्थिकैः पारमार्थिकमेव प्रकल्पितम्, तद्ग्राहित्वेन योगिज्ञानस्य स्वलक्षणविषयत्वं साध्यते, तदसिद्धमित्यादर्शयन्नाह तत्त्वान्यत्वाद्यनिर्देश्यं यत्परैश्च प्रकल्पितम् । सामान्यं तस्य नैतेन ग्रहणं योगिचेतसा ॥ ३६३४ ॥ आदिशब्देन नित्यत्वादिभिरनिर्देश्यमिति ग्रहीतव्यम् ॥ ३६३४ ॥ कस्मात् तेन तस्य ग्रहणं नास्ति ? ' इत्याह अविकल्पमविभ्रान्तं तद्योगीश्वरमानसम् । - ७८९ विकल्पविभ्रमाक्रान्तं तद्ग्रहे च प्रसज्यते ॥ ३६३५ ॥ [G.934] योगिज्ञानमविकल्पाभ्रान्ततया प्रत्यक्षं प्रमाणमिष्यते । यदि च तद् यथोक्तसामान्यविषयं स्यात्, तदा सांवृतार्थविषयत्वाद् विकल्पाक्रान्तं प्राप्नोति । परपरिकल्पितालीकसामान्यविषयत्वाद् विभ्रमाक्रान्तं च प्रसज्यते । यद्वा --- -प्रत्येकमुभयविषयत्वे दोषद्वयमापतति ॥ ३६३५ ॥ १. विरुद्धमेव पा०, गा० । एवमध्यारोपितालीकार्थविषयत्वाद् विकल्पविभ्रमाक्रान्तं तत् प्रसज्यत इति प्रतिपादितम् । इतश्च विकल्पविभ्रमाक्रान्तं तद्ग्राहि प्रसज्यत इति भङ्गयन्तरेण प्रतिपादयन्नाहविकल्पात्मा च सामान्यमवाच्यं यत् प्रकीर्त्तितम् । नित्यानुगतिरूपं तन्नीरूपं प्रतिपादितम् ॥ ३६३६ ॥ य़देतदनन्तरोक्तमवाच्यम्-तत्त्वान्यत्वाद्यनिर्देश्यं सामान्यमुक्तम्, तद्विकल्पस्यात्मेति यद् यस्मात् प्रकीर्तितम्=प्रतिपादितमन्यापोहे । तस्मात् तद्ग्रहे विकल्पविभ्रमाक्रान्तं प्रसज्यत इति प्रकृतेन सम्बन्धः । तथा हि-विकल्पात्मतया सामान्यस्य तद्ग्राहियोगिज्ञानं विकल्पात्मकमेव स्यात्; तादात्म्येनैव तस्य ग्रहणात् । विभ्रमाक्रान्तं च प्रसज्येत । यच्च परपरिकल्पितं सामान्यं नित्यानुगतिरूपम्, तदपि सामान्यपरीक्षायां नीरूपस्वभावमेव प्रतिपादितमिति तद्ग्रहे स्फुटतरमेव विकल्पविभ्रमाक्रान्तत्वमासज्यते ॥ ३६३६ ॥ यच्चोक्तम् — “ सहेतु सकलं कर्म" (तत्त्व० ३२५५) इत्यादि, तत्राह - सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः । समाधिजेन जानाति स सर्वज्ञोऽपदिश्यते ॥ ३६३७ ॥ २. तद्यत्- पा०, गा० । ३. न स्वलक्षण०- गा० । Page #386 -------------------------------------------------------------------------- ________________ ७९० तत्त्वसंग्रहे पुरस्तादनुमानेन तस्य सत्ता प्रसाधिता। प्रमाणमस्य सद्भावे तदस्तीत्यस्ति तादृशः ॥ ३६३८॥ • "युगपत् परिपाट्या च" (तत्त्व० ३२५७) इत्यादावाह युगपत्परिपाट्या वा ज्ञानं कार्यात् प्रकाशितात्। सामर्थ्यमपि तस्यास्ति देशनां कुरुते यदा॥३६३९॥ [G.935] सुबोधम् ॥ ३६३९॥ "लब्धासाधारणोपायः" (तत्त्व० ३२५९) इत्यादावाह स्वभ्यस्तधर्मनैरात्म्या यस्येयं देशनाऽमला। साधिता सर्वशास्त्रेण सर्वमानैरबाधिता॥ ३६४०॥... संसार्यनुचितज्ञाना केशवादेरगोचरः। शिरोभिरर्च्यते भक्त्या या चातीव मनीषिभिः॥३६४१॥ समस्तदुरितारातिवर्गभङ्गविधायिनी । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणम् ॥३६४२॥ लब्धासाधारणोपायोऽशेषपुंसां विलक्षणात्। स एकः सर्वविन्नाथ इत्येतत् सप्रमाणकम्॥३६४३॥ विस्तर:- सर्वशास्त्रेणेति । सकलेनामुना तत्त्वसङ्गहण। संसार्यनुचितज्ञानेति संसारिणामनुचितम्= असहजं संसार्यनुचितं तत् तादृशं ज्ञानं यस्यां देशनायां सा तथोक्ता . केशवादेरगोचर इति । स्वलिङ्गेनैव देशनासमानाधिकरणमेतत्। समस्तदुरितारातिवर्गभङ्गविधायिति । दुरितान्येवारातयस्तेषां वर्ग:-समूहः, तस्य भङ्ग विधातुं शीलमस्या इति विग्रहः । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणमिति । कारणशब्द: प्रत्येकमभिसम्बध्यते । चित्राभ्युदयनिष्पत्तिकारणं चेत्यर्थः ॥ ३६४०-३६४३॥ . "इत्थं यदा न" (तत्त्व० ३२६०) इत्यादावाह इत्थं यदा च सर्वज्ञः कश्चिदेवोपपद्यते। धर्मादयधिगमे हेतुः पौरुषेयं तदा वचः ।। ३६४४॥ कश्चिदेवेति । सुगत एव, न कपिलादिः। यथोक्तं प्रागित्यभिप्राय: । यश्च निराकारसाकारज्ञानविकल्पेन दोष उक्तः, तदपि पूर्वमेवास्माभिः प्रतिविहितम् ॥ ३६४४ ॥ ननु चोक्तम् "अनिर्भासं सनिर्भासमन्यनिर्भासमेव च। विजानाति न विज्ञानं बाह्यमर्थं कथञ्चन ॥" (तत्त्व० १९९८) इति, तत् कथमुभयपक्षाश्रयणेऽपि दोषाप्रसङ्ग उच्यते?-इत्येतदाशङ्कय आह निराकारादिचिन्ता तु सर्वज्ञे नोपयुज्यते। यथा हि भवतां ज्ञानं क्वचिदर्थे तथा परम्॥३६४५॥ श्रीशान्तरक्षितविरचितस्तत्त्वसंग्रहः समाप्त: २. शक्त्या -पा०, गा०। । ४. पा०, गा० पुस्तकयोनास्ति। - : - बिलक्षण -गा। Page #387 -------------------------------------------------------------------------- ________________ ७९१ अतीन्द्रियार्थदर्शिपरीक्षा [G.936] येयमस्माभिर्विज्ञानवादस्थितैर्निराकारचिन्ता प्रागकारि, सा साम्प्रतं बाह्यार्थाभिनिविष्टान् भवतो मीमांसका प्रति बहिरर्थमभ्युपेत्य सर्वज्ञे प्रतिपाद्यमाने भवतां बहिरर्थवादिनां कथमपि नोपयुज्यत एव कर्तुम् । कथम् ? इत्याह-यथा हीत्यादि।अवश्यं हि भवद्भिर्बहिरर्थस्य साकारेण वा निराकारेण वा ज्ञानेन ग्रहणमुपवर्णनीयम्, अन्यथा बहिरर्थोच्छेदः स्यात्। ततश्च यथा येन प्रकारेण भवतां क्वचिदर्थे ज्ञानं प्रवर्त्तते, तथा तेनैवाकारेण परम् उत्कृष्टम, सार्वज्ञमिति सम्बध्यते, प्रवर्तिष्यते इत्यचोद्यमेतदिति ॥ ३६४५॥ इति कुशलमदभ्रं यन्मयाप्रापि शुभ्रम्, निरुपमजिनलक्ष्मीसद्मतामेत्य नित्यम। सकलजनमनांसि प्रीणयन् दीप्तकान्तिः, सुगतकमलशीलस्तेन सर्वोऽस्तु लोकः॥ इत्यतीन्द्रियदर्शिपुरुषपरीक्षा कमलशीलविरचिता पञ्जिका समाप्ता॥ Page #388 --------------------------------------------------------------------------  Page #389 -------------------------------------------------------------------------- ________________ अंशो ह्येतस्य जात्याख्यो अकनिष्ठे पुरे रम्ये अकल्पनाक्षगम्येऽपि अकार्यातिशयं यत्तु अकृतत्वाविनाशाभ्यां अकृताभ्यागमोऽपि स्यात् गौणे चैवमेवे अगौरपोहो यश्चायं अक्षव्यापारसद्भावाद् अक्षीणावृत्तिराशिस्तु अक्ष्यर्थाद्यफलं तु स्यात् अगकारपरावृत्त अगोतो विनिवृत्तिश्च अगोनिवृत्तिरन्यत्वं अगोनिवृत्तिः सामान्यं अगोभिन्नं च यद् वस्तु अगोशब्दाभिधेयत्वं अग्निधूमादिबुद्धीनां अग्निधूमान्तरत्वे अग्निहोत्रादिवचना० तत्त्वसंग्रहकारिकासूची शान्तरक्षितपादैर्या ग्रन्थेऽस्मिंस्तत्त्वसंग्रहे । निबद्धा: कारिकास्तासां सूचीयं क्रमशालिनी ॥ अग्रिहोत्राद् भवेत् स्वर्गः अचेतनत्वकार्यत्व० अचेतनात्मिका बुद्धिः अजल्पाकारमेवादौ अज्ञातार्थप्रकाशत्वाद् अज्ञात्वा कमसौ शब्दम् अज्ञेयत्वादिविश्लेषात् संहतमा अण्वन्तराभिमुख्येन अण्वाकाशदिगादीनां अतः कारक एवायं अतः परीक्षकज्ञान० २३३३ अतः पूर्वोक्तया युक्त्या ३५५० अतः प्रतिपदं भिन्ना: ५८७ अतः प्रमाणता तस्मिन् १२ अतः प्रागपि तद्भावाद् अतः प्राज्ञो नरः सूक्ष्मान् अतः सत्यत्वमिथ्यात्व० २१०४, २४३० ५३८ ७२१ ३०३० • ३०६ २४८० अत एव तुरङ्गाद १०८४ अत एव द्वयं ग्राह्यं १०७४ अत एव न दृश्योऽयं ९१४ अत एव स्ववेद्यत्वं १०६० अत एवायमिष्टस्य ९४० अत एवाविशेषत्वाद् अतत्कारणभेदेन ९८९ अतदात्मकमेवेदं १३१० अतद्धेतोरहेतोश्च १४४५ अतद्भावनिषेधश्च १३३, ३१७ १४९८ अतद्रूपपरावृत्त० ३०८६ अतद्रूपपरावृत्तं अतः सर्वजगत्सूक्ष्म० अतः सर्वत्र विषये अत उत्प्रेक्षितो भेदो ५३ अतद्वस्त्वात्मकत्वं तु ३०३ ७२९ १४८५ २२३८ ३३५४ अतश्च शक्यते वक्तुं ७८ अतश्चाज्ञानसन्देह ० अतश्च कल्पितत्वेन अतश्च गम्यतां व्यक्तम् अतश्च प्रथम ज्ञानं अतश्च व्यञ्जकास्तासां १९९०, १९९१ अतश्चापौरुषेयत्व० ८१३ अतस्तद्द्वारकोऽप्यत्र १२६ ३०११ अतिरोहितधर्मादि० अतस्तस्य स्वतः सम्यक् ३०२८ २७०२ ३०७८ ८६३ ३४०२ २३५४ ३३१३ १२५२ १३४६ १५४८ २३५ ३२७४ २०६१ ७४ २५२९ १०४० १२८३ १६२९ ३४२ १४२, ६३७ ६७, १०५१ १७५१ १८०७ २३४५ २९७१ १६३९ २९२६ ३११९ २४०६ २५५० २९६० .३२१३ Page #390 -------------------------------------------------------------------------- ________________ ७९४ अतीतभवनामार्थ० अतीतश्च पदार्थोऽयम् अतीतश्च महान् कालो अतीताजातयोर्ज्ञानम् अतीतानागतं कर्म अतीतानागतानां च अतीतानागतावस्थम् अतीतानागतौ कालौ अतीतानुपजातेषु अतीन्द्रियं पराज्ञात० अतीन्द्रियपदार्थज्ञो अतीन्द्रिया यतस्तेऽर्थाः अतीन्द्रियार्थदृक् तस्माद् अतीन्द्रियार्थविज्ञान ० अतीन्द्रियार्थविज्ञानं अतीन्द्रियार्थसम्बन्धां अतो गगनराजीव० अतो गुणनिषिद्धैर्वा अतो गौरिति शब्देन अतोऽतीन्द्रिययैवे अतो दूरमपि ध्यात्वा अतो न द्वयसिद्धोऽयम् अतो न वेदवाक्यानां अतोऽनादित्वसामान्यं अतो निर्मलनिष्कम्प० अतोऽनैकान्तिको हेतुः अतोऽभिव्यक्त्ययोगेन अतो मन्वादयोऽप्येषाम् अतो यत्र परैर्बाह्ये अतो यत्रापि मिथ्यात्वं अतो यदनपेक्षत्वाद् अतोऽर्थप्रत्ययायोगात् अतो विनाशसद्भावाद् अतो विरुद्धता हेतोः अतोऽविशेषनिर्दिष्टे अतो व्यवस्थितं रूपं अत्यक्तपूर्वरूपं हि तत्त्वसंग्रहे १२१५ अत्यन्तभिन्नता तस्माद् १८२१ अत्यन्तभिन्नावात्मानौ ३५७८ अत्यन्तभेदिनोऽप्येते १७८७ अत्र ब्रूमो यदा तावद् ७५३ अत्रापि यः पुनः शङ्कां १८३९ अत्रापि ये प्रवक्तृत्वं अत्रापि व्यभिचारित्वं १८१८ २३४३ अत्रापि सुधियः प्राहुः ७८९ अत्राभिधीयते येषां ३४६० अत्राभिधीयते सर्व० ३५७९ अत्रोच्यते द्वितीये हि २३८२ अथ क्रियानिषेधोऽयं ३१२२ अथ क्षणिकमेवेदं ३३९६ अथ तद्वचनेनैव ३४७६ अथ तस्मान्न जायेत २७७१ अथ देशवितानेन २४३१ अथ नाङ्गीक्रियेतेदं २८८७ अथ नापेक्षते नित्यः ९९१ अथ नार्थे क्रियाशक्ति: २१७२ अथ निर्विषया एता: २८५९ अथ पश्चादपि ज्ञानं २४८४ अथ भावस्वरूपस्य ३४८१ अथ यद्ग्राहके रूपे ३१८० अथ वर्णास्तिरोभूत० ३४३९ अथ वाऽऽध्यात्मिकाः सर्वे २०३ अथ वा भाविकत्वेऽपि २५५८ अथ वाऽभूतमाकारं ३५८० अथ वा यत्समीपस्थैः १५२२ अथ वाऽव्यतिरिक्तोऽयं २९१५_ अथ वाऽस्थान एवायम् २८९५, ३०७१ अथ शक्ति: स्वहेतुभ्यः १५०७ अथ शब्दादिना तस्य ३७७ अथ शाखान्तरं नेदं १४७० अथ सत्यार्थविज्ञान० २७३९ अथ सम्मूर्छितं रूपं ३८४ अथ सा नैव सञ्जाता २५४४ अथ स्वभावतो वृत्तिः १७१५ ७०३ २६११ २२१५ ३०२० ३३६० २०५७ २९८७ २९१९ ५०१ ५०९ ३६६ १८८५ ३१८७ ३५४३ १९७६ ४१७ ४०९ १८४१ ९०२ २४९८ ३७४ २०६३ २७२६ २१८ ८९९ २०४४ २५६६ ९९३ ३५०, १७०० २८२६ १६४३ ३५१४ २३५८ ३२५ १५६५ १६४ Page #391 -------------------------------------------------------------------------- ________________ ७९५ ११११ १६२१ ४४२ ५२४ १९५७ ६३९ ७७७ १९१० ३३२१ २२२१ २५४८ १२६१ २४१७ २९६६ अथागन्त्रादिरूपं तत् अथाऽनाकारधीवेद्यं अथानाश्रित एवायं अथानिर्वचनीयत्वं अथानुरूपयत्नेन अथान्य एव संयोग० अथान्यथा विशेष्येऽपि अथान्यापोहवद् वस्तु अथान्योऽपि स्वभावेन अथापि कर्णशष्कुल्या अथापि कार्यरूपेण अथापि ज्ञानरूपत्वम् अथापि तेन सम्बन्धात अथापि निश्चयोऽभूतः अथापि पाचकत्वादि० अथापि प्रकृतं किश्चित् अथापि बांधकाभावत् अथापि वेददेहत्वात् .. अथापि सन्ति नित्यस्य अथापि सहकारीणि अथापि सार्थकत्वेन अथापीन्द्रियसंस्कारः अथाप्यक्षणिकास्ते स्युः अथाप्यक्षणिकं ज्ञानं . अथाप्यतीन्द्रियो वायुः अथाप्यनन्तर: पक्षः अथाप्यवाच्य एवायं .. अथाप्याकाशमाधारः अथाप्रमाद्वयासत्ता अथाविभक्त एवायं अथाविभागमेवेदं अथासत्यपि सारूप्ये अथास्त्यतिशयः कश्चित् अथास्मदिष्टः पक्ष: स्यात् अथेदं लक्षणं हेतोः अथोच्यते परार्थत्वं अथोच्यते प्रधानस्य कारिकासूची ७०० अथोत्पलत्वसम्बन्धि ५३३ अथोपगमरूपेण ९९२ अदृष्टतत्त्वो लोकस्तु ६७८ अदृष्टशक्तेर्हेतुत्वे २८६८ अदृष्टश्रुतवृत्तान्ताः ८६४ अद्रव्यत्वान्न सङ्ख्यास्ति ९४९ अद्रव्यादिधियो हेतुः ९७१ अद्वयज्ञानपक्षे तु . २२३६ अद्वितीयं शिवद्वारं २५३५ अधिष्ठानानृजुस्थत्वात् . १४० अधिष्ठाने त्वनित्येऽपि .. ३५४४ अध्यारोपितमेवातो ४०१ अध्येतारश्च वेदानां २५ अनन्तरं फलादृष्टिः ७५७ अनन्तरोदितं न्यायं ३१३० अनन्तोपायजन्याश्च ३००६ अनन्यत्ववियोगेऽपि ३२०७ अनन्यत्वेऽपि कारित्रं । ३९६ अनन्यत्वेऽपि सत्त्वस्य २३६२ अनन्यापोहशब्दादौ २४१३ अनपेक्षत्वमेवैकं २१८५ अनपेक्षप्रमाणत्वं १८३२ अनपेक्षोऽपि यद्येष २९२४ अनपेक्ष्यप्रमाणत्वं २५३३. अनयैवोपपत्त्या स्याद् १३१ अनर्थान्तरपक्षेऽपि - ९९९ अनवस्थाभयादेव २१५८ अनाक्षिप्तान्यभेदेन ३०४८ अनागते च विज्ञेये १२७८ अनागतेन दृष्टं च १४४ अनात्मक्षणिकत्वादि ९३६ अनापोहव्युदासेन १९ अनित्यं तच्च सर्वेषां २३१२ अनित्या विकल्प्यैवं १३८५ अनित्यत्वं च नाशित्वं १४६६ अनित्यत्वेन वाच्याश्च ९७ अनित्यस्य तु बुद्धादेः २४४४ १५८० १६३४ १७९८ ४५८ ९७८, ११६२ २८१३, २७४३ ३००५ ३५६ ३००८ २९९९ २५५६ २८८२ १८०५ ३४७२ ३१७३ ३३३१ ९९८ २३१३ २३३४ FEEEER BREEEEEEEEEEEEEEEEEEEEEEEEEEEEE २३१४ ३४६ ३२११ Page #392 -------------------------------------------------------------------------- ________________ ७९६ अनित्यालम्बनत्वेऽपि अनित्येष्वेव वर्णेषु अनिर्दिष्टविशेषोऽपि अनिर्भासं सनि सम् अनिष्पन्नात्मतत्त्वस्तु अनक्तेऽप्यथ वा तस्मिन् अनुगच्छन्ति पश्चाच्च अनुगाम्यन्यथाभावात् अनुभूय यथा कश्चिद् अनुमानं प्रमाणं चेद् अनुमानबलेनापि अनुमानविरोधश्च अनुमानविरोधस्य अनुमानविरोधादिः अनुमानविहीनोऽपि अनुमाप्रतिभासेन अनुमावत् प्रमाणत्वात् अनुरूपो हि संसर्गी अनेकत्वेऽपि चानन्त्यं अनेकदेशवृत्तौ वा अनेकवस्तुसद्भावे अनेकव्यक्तिनिष्ठत्वात् अनेकसमवायश्च अनेनैवात्मना वृत्तौ अन्तरालप्रवृत्तस्य अन्तर्मात्रासमारूढम् अन्त्यवर्णे हि विज्ञाने अन्त्यस्य तु स्वतः सिद्धौ अन्धानन्धसमीपस्थः अन्धेनान्धः समाकृष्टः अन्य एव भवेद् वेदः अन्यच्च जातयो भिन्ना अन्यच्चेत् कथमन्यस्य अन्यत्रगतचित्तस्य अन्यत्र दृष्टभावस्य अन्यत्वं वाप्यनन्यत्वं अन्यत्वे धर्म्यसिद्धे! तत्त्वसंग्रहे २७९ अन्यत्वे वर्तमानानां १७९४ २७३३ अन्यथाकरणेच्छायाम् २६७३ ३३३६ अन्यथा कृतकः कश्चिद् २६७६ १९९८ अन्यथा क्रमरूपत्वं २४२१ १०९ अन्यथा गुणजात्यादि० ८४७ २४६९ अन्यथा च तमेवार्थं २४८९ १८५३ अन्यथाज्ञानसन्देह० ३१२५ १७४३ अन्यथा तु परिच्छेद० २००९ ३३६३ अन्यथात्वे स्थितौं नाशे ... १८२७ १४८४ अन्यथा नित्यतापत्तिः १७९५ ७१४ अन्यथा नित्यरूपा सा २७५८ ८६ अन्यथा निर्विशिष्टत्वात् .... १७६२ १४५८ अन्यथानुपपत्तिस्तद् ... २६६४ १४७२ अन्यथानुपत्त्या च २२६२, २६५० २०८८ अन्यथानुपपत्त्या चेत् . . ३०६४ २०५५ अन्यथानुपपत्त्यापि . १४१२ १५८४ अन्यथानुपपत्त्या हि १३८३ ७७४ अन्यथानुपपत्त्यैव १३७७, १४१४ ९९५ अन्यथानुपपन्नत्वं १३६४, १३६७-६८ २२२४, २५९३ अन्यथानुपपन्नत्वे १३६३ ६७२ अन्यथाप्युपपन्नत्वात् ३२२१ २४६८ अन्यथा प्रत्यभिज्ञानं २७६५ . ७७८ अन्यथा बाह्य एवार्थ: २०५८ ६१० अन्यथा योजनाभावाद् १२३० ४५३ अन्यथा यौगपद्येन १६७ ७३४ अन्यथा रूपगन्धादेः १२४० २७२० अन्यथा संशयो युक्तो ३२८८ २०२७ अन्यथा सर्वबुद्धीनाम् २४६५ २२६९ अन्यथा हि न नित्या स्याद् २३७९ अन्यथा हि न सा बुद्धिः १७१३ २६७२ अन्यता ह्यनुवृत्तान्ना० २५०२ २६८८ अन्यथा ह्यात्मनो भेदो १७७४ ३५ अन्यथैवोपपन्नत्वाद् २६५१ ६६८, ७३० अन्यदेवासमर्थं तु १६७६ ६६१ अन्यदेशादिभाविन्यों २५० ३३९ अन्यधर्मनिमित्तश्चेत् ७४४ २३३२ अन्यधर्मसमावेशे ५७७ २८२५ Page #393 -------------------------------------------------------------------------- ________________ ७९७ ३२८३ ६३, ७७३, ११४०, २०७२ ৩৩৪ १३०४ कारिकासूची अन्यरागादिसंवित्तौ २०४७ अन्योपलम्भतस्तस्य अन्यरूपनिषेधोऽयं ११४८ अन्वयव्यतिरेकाभ्यां अन्यलक्षणसंसिद्धौ १६१० अन्यवस्तुनि विज्ञानं १६६७ अन्वयानुविधानं च अन्यवस्तुनि विज्ञाने १६६४ अन्वयासत्त्वता भेदाद् अन्यवृत्त्युपलम्भेन १९५६ अन्वयासम्भवे सैव अन्यस्त्वतिशयो नास्ति १८२६ अन्वयी प्रत्ययो यस्मात् अन्यस्माज्जनकात् तेषां १७६५ अन्वयो न च शब्दस्य अन्यस्मिन् ज्ञानसम्बन्धे २२३५ अपवर्गस्य तु प्राप्ति: अन्यस्मिन्न हि सर्वज्ञे ३२३३ अपवादावधि: काल. अन्यस्यापि प्रमाणत्वे .२८९७, ३०७३ अपास्ता च स्थितिः पूर्वं अन्यहेतुप्रतिक्षेपाद् १८९७ अपि च स्तनपानादौ अन्याकारमपि ज्ञानं २०३९ अपि चानादिता सिध्येद् अन्यानन्तरभावेऽपि .. ५३० अपि चानेकवृत्तित्वं अन्यान्यत्वेन ये भावाः १०६८ अपि चापौरुषेयस्य अन्यान्यरूपसम्भूतौ १४१ अपि चास्य कथावत्तु अन्यापोहश्च किं वाच्यः . ९९६ अपि चैकत्वनित्यत्व० अन्यापोहात्मकस्यापि २४७९ अपूरितान्तरालत्वात् अन्यापोहापरिज्ञानाद् १००२ अपथग्वेदनात् पूर्वं अन्यार्थं प्रेरितो वायुः २१९४ अपेक्षाभेदतश्चैवं अन्यार्थविनिवृत्तिं च . ११९१: अपेतभागभेदश्च अन्यार्था शक्तिविगुणे १९०४ अपोद्धारव्यवहृतिः अन्यार्थासक्तचित्तोऽपि १३२१ अपोहमात्रवाच्यत्वं अन्ये तु चोदयन्त्यंत्र : २२१८ अपोहश्चाप्यनिष्पन्नः अन्ये त्वीशसधर्माणं . १५३ अपोह्यकल्पनायां च अन्येन च विना हेतुः ५२५ अपेह्यानपि चाश्वादीन् अन्येनासाधिता चेत्स्यात् २९०७ अप्रतीतान्यशब्दानां अन्येऽपि सर्वभावाः स्युः ___४०६ अप्रमाणं पुन: स्वार्थे अन्ये पुनरिहाज्ञान० २०८४ अप्रमाणेन चैतेन . अन्ये पुनरिहात्मानम् । १७१ अप्रमाणेऽपि येनैतत् अन्ये प्रमान्तरास्तित्वं १५८३. अप्रमाणे प्रमाणत्व० अन्यैः प्रत्यक्षसिद्धत्वं २१२ अप्रमाद्वितयासत्त्वे अन्यस्ताल्वादिसंयोगैः २१९५ अप्रसिद्धोपलम्भस्य अन्योऽन्यपरिहारेण ३६२२ अप्राप्तकर्णदेशत्वाद् अन्योऽन्यानुपकारेऽपि .४३६ अप्राप्तिमात्रसाम्येऽपि अन्योऽन्याभिसराश्चैवं . ५८३ अप्रामाण्यद्वयाशङ्का अन्योऽन्याश्रयदोषश्च । १३८७ अप्रामाण्यनिवृत्त्यर्था ५०५ ७३८ १४९३ ३४९६ २८७७ २७२७ १९३९ २७९५ -७९७ २३९७ २३३७ १००० २२१२ २०६८ २९८४ १९९२ - ६५० ९६६ ९३४ ९७९, ११७८ ९३२ २२४२ २९१२ १४८३ २८३४ २९४७, २९५३ ३०६३ २०७३ २१८६ २५१८ २९३७ २०९५, २४२३ Page #394 -------------------------------------------------------------------------- ________________ ७९८ २५१९ २९५९ २०५३ १६७४ १६०९ १७३७ १८३४ ३४७ १६२० २६५५ २६५७ १५०३ २३०६ २२५० २२४८ अप्रामाण्यव्यवच्छेदः अप्रामाण्ये परायत्ते अप्सूर्यदर्शिनां नित्यं अबहिस्तत्त्वरूपाणि अबाधैकाश्रयत्वे हि अबुद्धिपूर्वकस्तेषां अबोधरूपभेदं तु अभावकारणत्वे तु अभावगम्यरूपे च अभावपक्षे निक्षिप्त० अभावशब्दवाच्यत्वात् अभावस्य च कार्यत्वे अभावस्य च योऽभाव: अभावंस्य च वस्तुत्वे अभावा अपि विज्ञेयाः अभावानुपलम्भेन अभावान्तर्गतं नो चेत् अभावेऽप्यनुमानस्य अभावो निरुपाख्यत्वं अभावोऽपि न युक्तोऽयं अभावोऽभाव इत्येव अभावो वाप्रमाणेन अभासमानो वेद्यश्च अभिधा नान्यथा सिध्येद् अभिप्रेते निवेशार्थं अभियुक्ता हि ये यत्र अभिलाषानुरूपेण अभिव्यक्तेरयोगे च अभिव्यक्त्यन्यथात्वं चेत् अभिसम्बुद्धतत्त्वास्तु अभेदमनुमन्यन्ते अभेदाध्यवसायेन अभेदो ह्येकरूपत्वं अभ्यनुज्ञादिवाक्येन अभ्यस्तलक्षणानां च अभ्यासात् प्रतिभाहेतुः अयं च भवतां पक्षो तत्त्वसंग्रहे २९३६ अयं ममार्थसम्बन्धः । ३००२ अयःशलाकाकल्पा हि २२२० अयस्कान्तप्रभाप्राप्त्या १८८९ अर्थक्रियावभासं च ४६७ अर्थक्रियावसाये चेत् २३२३ अर्थक्रियासमर्थं च २६३ अर्थक्रियासमर्थ हि ४२७ अर्थक्रियासमर्थत्वं ९५० अर्थक्रियासमर्थाः स्युः १५४५ अर्थक्रियासु शक्तिश्च १६५७ अर्थगत्यनपेक्षेण ३६४ अर्थद्योतनशक्तेश्च ९५६. अर्थद्योतनहेतोश्च . १६७७ अर्थप्रतीतितो नो'चे० । ११७३ अर्थप्रतीतिसामर्थ्यः ३०५९ अर्थवद्ग्रहणाभावाद् • १५५९ अर्थवान् कतरः शब्दः ३२९५ अर्थवान् पूर्वदृष्टश्चेद् ११२५, १९३२ अर्थशून्याभिजल्पोत्थं ९८७ अर्थसंवादकत्वे च . ७८६ .अर्थस्यानुभवो नाम १६५८, १६९० अर्थस्यानुभवो रूपं २०६० अर्थान्तरनिवृत्त्या हि १५९९ अर्थान्तरपरावृत्त० ११४३ अर्थान्तरपरावृत्त्यां २११४ अर्थान्तरव्यवच्छिन्न० २९२ अर्थान्तरव्यवच्छेदं २६९२ अर्थान्यथात्वहेतूत्थ० ३१२१ अर्थापत्त्यन्तरेणैव ५४१ अर्थापत्त्यैव सर्वज्ञम् १८१५ अर्थाभिधानसामर्थ्यम् ४५० अर्थिप्रत्यर्थिनौ तत्र १०३० अर्थे चासम्भवात् कार्यं । १४३२ अर्थोपभोगकाले च १४७४ अलक्षितविशेषां च . ८९९ अलातेऽपि सकृद् भ्रान्ति: २९४१ अल्पीयस्यास्यमल्पीयो २२४१ १२०३ ४६० २०२१ २०१७ १०६७ १०७२ ११७१ १२६५ १०१५ २९५२ १६०० ३२१८ २३०५ ३०२४ ३१२९ २९४ २०७५ १२५३ २५८७ Page #395 -------------------------------------------------------------------------- ________________ ७९९ अवधारणसामर्थ्याद् अवधीकृतवस्तुभ्यों अवधीनामनिष्पत्तेः अवर्तमानतायां तु अवस्तुविषयेऽप्यस्ति अवस्थादेशकालानां अवस्थाभेदभावेऽपि अवस्थाभेदभेदेन अवस्थायां च मध्यायां अविकल्पमपि ज्ञानं अविकल्पमविभ्रान्तं अविकार्युपकारित्वं० अविचारप्रसिद्धोऽर्थो अविज्ञाततदर्थाश्च अविज्ञातार्थतत्त्वस्तु अविद्यमानसास्नादिः अविनष्टाच्च तज्जाता० . अविनाभावसम्बन्धः अविवक्षितभेदं च अविशेषेण साध्ये तु अवेदकाः परस्यापि अवेद्यबाह्यतत्त्वापि अवेद्यवेदकाकारा . अव्यक्तंव्यक्तिकत्वेन अव्यक्तो व्यक्तिभाक् तेभ्यः अशक्यसमयं चेदं अशक्यसमयो ह्यात्मा . अशक्योत्पादनस्तावद् अशेषशक्तिप्रचितात् अशोकस्तबकादौ हि . असंक्रान्तिमनाद्यन्तं असतः प्रागसामर्थ्यात् असतो नरशृङ्गादेः असत्त्वे सर्वभावानां असत्यपि च बाह्येऽर्थे असत्यप्यर्थभेदे च असत्योपाधि यत सत्यं कारिकासूची १२०० असद्रूपं तथा चेदं १७१६ असन्निचययोग्योऽतः ___२९ असमानं तु तद्रूपं १८३५ असम्बद्धस्तु विद्विष्टः १०८५ असम्बद्धात्तदुद्भूताद् १४५९, १४७५ असम्बन्धान साक्षाद्धि १७८६ असम्भवो विधेरुक्तः २६४ असर्वज्ञत्वमेवं तु १८१६ असर्वज्ञप्रणीतत्वं १३०५ असर्वज्ञप्रणीतात्तु ३६३५ असर्वदर्शिभिर्विरैः ३०९ असाधारणमेवेदं - २७३७ असारं तदिदं कार्य . २८०७. असिद्ध पक्षधर्मत्वे . ६०२ अस्ति चात्रापि विस्पष्टं १२५७ अस्ति हीक्षणिकायाख्या ४८९ अस्ति ह्यालोचनाज्ञानं १३६६ अस्तु तर्हि ससारूप्यं १०५६ . अस्तु नामैवमेकत्र १९६२ अस्तु वाऽक्षणिकं शानं १३३० अस्तु वातिशयस्तस्मिन् १०६५ अस्तु वातीन्द्रियो वायुः ३५३५ अस्तु वाऽपरिणामोऽस्य ३०९४ अस्तु वा वस्तुं सादृश्यं २६ अस्त्यर्थः सर्वशब्दानाम् ८७५ अस्त्वेवं किन्तु साकल्ये १२६३ अस्थिरस्तु न सम्बन्ध० १८२५ अस्थिरे वा स्थिरे वैवं ७ अस्माकं तु न शब्देन २९६३ अस्मादेव च ते न्यायाद् ४ अस्माभिरुक्त आकार: ५१५ अस्माभिः संशयस्त्वत्र १०५४ अस्मिन् सति भवत्येव ३७१ अस्य चार्थस्य सन्देहात् ९२२ अस्यापि गम केन ३८९ अस्यापीश्वरवत् सर्वं ८८८ अस्यावित्तौ हि नीलादे० १०५५ १९९६ १९८२ २०९० १७०६ १४३० १०९६ ३३२७ ३३६२ ३१८९ ३०८९ २०४१ ७२० २३१७ १४०३ ३३९७ १२८५ २०३५ ६४१ २९१७ २५४९ २५३४ १६६१ १५५० ८८७ ४११ २१२८ ७०५ १११७ ३०६५ ११८२ ३२९९ १६९१ ३३७१ ३०५५ १५५ Page #396 -------------------------------------------------------------------------- ________________ ८०० तत्त्वसंग्रहे १९३ ३२६१ अस्याश्च न धियः काचिद् अस्वस्थलोचनैर्दृष्टं । अहं वेद्यीत्यहम्बुद्धिः अहङ्काराश्रयत्वेन अहीनसत्त्वदृष्टीनां अहेतुकत्वसिद्ध्यर्थं अहेतुकत्वात् किञ्चायम् अहेत्वव्यापकं चोक्तं आकारवति विज्ञाने आकाराव्यतिरिक्तत्वात् आकाशमपि नित्यं सद् आकाशश्रोत्रपक्षे च . आख्यातेषु च नान्यस्य आगमस्य हि नित्यत्वे आगमस्योपमायाश्च आगमाद्धि स सम्बन्धं आगमार्थविरोधे तु आगमेन च सर्वज्ञो आजीवितात् समुत्पन्न आत्मकार्याख्यलिङ्गाच्च आत्मग्राहि च विज्ञानम् आत्मलाभे घटादीनां आत्मलाभे हि भावानां आत्मात्मीयदृगाकार० आत्मा सर्वज्ञतादृष्टौ आत्मोदाहरणेनान्य० आदित्यादिक्रियाद्रव्य० आद्या एतेऽनुवृत्तत्वात् आद्यार्थविषयं तावत् आद्ये ह्यवस्तुविषये आधाराधेयनियमः आधिपत्यप्रपत्त्या च आधेयातिशयार्थत्वं आनर्थक्यमतः प्राप्त आनुपूर्वी च वर्णानां आप्तानङ्गीकृतेरेव आभिप्रायिकमेतेषां २३९२ आभोगशुभचित्तादि १९०२ २०७४ आभ्यासिकं यथा ज्ञानं ३०९९ २२९ आशुवृत्तेः सकृद्धान्तिः १३३४ २०४ आश्रयानुविधानेन २५८९ ५४० आश्रयोपाधिकाभ्यासाद् ३४२८ १२३ आश्रयो बदरादीनां ३७० आह केन निमित्तेन २२१४ ३३०५ आहुः स्वभावसिद्धं हि . २३२४ २७२५ आहोपुरुषिकंयाऽप्यत्र ... २४१० २०३७ इच्छादयश्च सर्वेऽपि १७८ २३२९ इच्छारचितरूपादौ० ७८८ २१६० इच्छारचितरूपेषु ७४८ ९७३ इच्छारचितसंकेत ... ३६८, ६४४ ३५१७ इति नैव प्रवर्तेत । ४८१ २४२२ इति मीमांसका प्राहुः । १९५६८ इति यस्य हि संरब्धाः ३१०९ ३४८ इति ये सुधियः प्राहुः ३३६८ ३५०९ इति व्यञ्जकसद्भावात् २६८९ ३०१६ इति सञ्चक्षते येऽपि ३०९२ इतिहासपुराणेषु ३१९८ ३५४१ 'इत्थमात्माप्रसिद्धौ च २२१ २९२० इत्थं कारणसंशुद्धौ २९९१ २८४७. इत्थं च वस्तुरूपत्वे १६८९ ३४८८ इत्थं च शब्दवाच्यत्वाद् १०७९ ३५६१ इत्थं चापौरुषेयत्वे २८०२ ३४६४ इत्थं मानेऽस्थिते वेदे २३७७ ६२२ इत्थं यदा च सर्वज्ञः ३६४४ १७२० इत्थं यदा न सर्वज्ञः ३२६० १७०३ इत्यत्यक्षेषु सर्वोऽपि २९६२ इत्यस्मिन् व्यभिचारोक्तिः ७७६ ८४०, ८४५ इत्याक्षपादकाणादा: ५४७ ३६०८ इत्यादिकमतोऽनिष्टं ३३८७ ३०८ इत्यादि कीर्त्यमानं तु . ३२४२, ३६० २३५५ इत्यादि गदितं सर्वं १३२८ २२९८ इत्यादिना प्रभेदेन १०४२ १५०९ इत्येतत् सर्वसत्त्वस्थं० . ३४६३ ३३३० इत्येतदपि तेनात्र २७११ १२९ २४४३ Page #397 -------------------------------------------------------------------------- ________________ ८०१ १४८७ २९८ ४३५ ३३७० २९५८ ८६८ २९७४ १०५ २१६८ २७५५ २१७९ ३१०१ ६८९ २८४८ २७४८ ४६५ इत्येतदपि नो युक्तम् इत्येतद्धि भवेत् सर्वं इत्येतेन त्वदुक्तेन इत्येवमिष्यतेऽर्थश्चेत् इत्येवं निश्चयस्तस्माद् इदं च किल नाध्यक्ष इदं च वर्धमानादेः इदं तत्परमं तत्त्वं इदं दृष्ट्वा च लोकेन इदानीन्तनमस्तित्वं इदानीमपि लोकस्य इन्द्रियार्थबलोद्भूतं इन्द्रियै प्यगोऽपोहः इयं च त्रिविधा दृष्टिः इष्टकार्यसमर्थं हि इष्टसिद्धिस्तदाधारः इष्यते च जगत् सर्वं इष्यते हि जगत् सर्वं इहत्याभ्यासपूर्वत्वे इहत्याभ्यासरहिताः इह बाह्यानुरूपेण । इहबुद्ध्याविशेषाच्च. इहेति समवायोत्थ० इहैव श्रमणस्तेन .. इहोच्यते तयोरेक० ईदृक् च परमं तत्त्वं ईदृशं वा प्रकाशत्वं . ईदृशः पुद्गलानां च ईदृशेन क्रमेणैते ईदृश्यकृतकत्वे च ईश्वरादिषु भक्तानां ईषत्सम्मीलितेऽङ्गल्या उक्तन्यायेन वास्यादेः उक्तस्य वक्ष्यमाणस्य उक्तेन च प्रकारेण उच्छेददृष्टिनाशाय उच्यते क्षणिकत्वेन कारिकासूची १७७९ उच्यते न द्वयादन्यत् २७७९ उच्यते प्रतिबिम्बस्य २७९३ उच्यते प्रथमावस्था २८१६ उच्यते यदि वक्तृत्वं ३२८७ उच्यते वस्तुसंवादे १४८९ उच्यते विषयोऽमीषां ३३२४ उच्यते संशयेनैव ३५३९ उत्कटं शक्तिरूपं च १०६१ उत्तरं श्रोत्रसंस्काराद् ४५२ उत्तरावयवै रुद्ध ३३९४ उत्पत्तिशक्तिवत् सोऽपि १९२० उत्पत्त्यवस्थमेवेदं ___९३८ उत्पन्नस्यैव चेष्टोऽयं ३२७७ उत्पादमात्र एवातो २८१७ उत्पादात्यन्तविघ्नोऽन्यो - १९२ उत्पादानन्तरध्वंस० ३११३ उत्पादानन्तरास्थायि • २२७४ उत्पादो वस्तुभावस्तु १९६१ उत्पाद: प्रसवश्चैषां १९४८ उत्पाद्यार्थकथाधर्मम् २४९२ उत्प्रेक्षेत हि यो मोहाद् . ८२४ उदयव्ययधर्माणः ८४१ उदयानन्तरध्वंसि ३५८९ उदयानन्तरास्थायि १०१ उद्भूतवृत्तिसत्त्वं ३३२३ उद्भूतशक्तिरूपेण २०१३. उपजाते गृहीते च ३१७९ उपदेशान्न सर्वज्ञे २७०३ उपदेशो हि बुद्धादेः २७९७ उपमानप्रमाणस्य २८२ उपमानेन सर्वज्ञ० २२१७, २५९१ उपमायाः प्रमाणत्वे १३५३ उपयुक्तोपमानश्चेत् ३५१ उपलब्ध्या यया योऽर्थो ३४०१ उपलभ्यस्वभावानां १८५१ उपात्तादिमहाभूत० ६६३. उपादानतदादेय० ३८८ .३२ ११२६ २७७५ २८७१ . ३२४ १९११ ३९० ८७६ ३२८४ ३२१६, ३२२२ १६३२ ३५५७ १६३१ १५६७ १६९३ २४१८ Page #398 -------------------------------------------------------------------------- ________________ ८०२ उपादानमभीष्टं चेत् . उपादानासमाने च उपाधिगतसामान्य० उपायरहितत्वेन उपेतार्थपरित्याग० उभयानुभयात्मा हि उभे वाप्येकविषये उष्णतां नीयमानस्य उष्णादिप्रतिभासा च ऊर्ध्ववृत्तिं तदेकत्वाद् ऋणादिव्यवहारस्तु ऋणादिव्यवहारेऽपि ऋद्धिर्मनोजवा संज्ञा एकं नित्यस्वभावं च एककर्तुरसिद्धौ च एककार्योपयोगित्वात् एकगोशब्दजन्याः स्युः एकज्ञानक्षणव्याप्त ० एकज्ञानात्मकत्वे तु एकज्ञानावभासित्वं एकत्रैव च शब्दादौ एकत्वनित्यतादिश्च एकत्वेनावक्लृप्तत्वात् एकदेशज्ञगीतं तु एकधर्मान्वयासत्त्व एकप्रत्यवमर्शस्य एकप्रत्यवमह कमित्युच्यते तद्धि एकमेव ततो ज एकरूपतयोक्तानां एकरूपतिरोभावे एकरूपे च चैतन्ये एकवस्तुस्वरूपत्वाद् एकवस्त्वनुपातित्वे कविज्ञानका वा एकव्यापिध्रुवव्योम ० एकव्यापिनभःपक्षे तत्त्वसंग्रहे १८९३ एकव्योमात्मकं श्रोत्र १६१७ एकसन्तानभावेन ७६७ एकसन्तानसम्बद्ध० २७७७ एकसम्बन्धिनाशेऽपि २०१८ एकसामग्रयधीनत्वं १७०१ एकस्तु वास्तवो नैव २१२३ एकस्मात् तर्हि गोपिण्डात् ३४३१ एकस्माद् वस्तुनोऽनेकत्वे ८७८ एकस्मिन्निर्विशिष्टेऽस्मिन् २२२२ एकस्य कस्य संवित्ता ३०२३ एकस्यापि ततो युक्ता २८८१ एकस्यार्थस्वभावस्य ३४२५ एकस्यैव शरीरस्य १८८२ एकाकारं भवेदेकम् ९३ एकाकारा यतस्तस्य २०१ एकात्मानुगतत्वात्तु २१२४ एकाद्यसर्वमिति चेत् ३४४८, ३६२६ एकाधिकरणांवेतौ ३३१ एकाधिकरणौ सिद्धौ ३६२३ एकानन्तरविज्ञानात् ३७ एकानुगामिकार्यत्वे ११९९ एकान्तेनान्यताभावाद् १८७७ एकापवरकस्थस्य ३५९२ एकार्थसमवायादेः १०४९ एकार्थसमवायेन १००४, १०३६, १७५८ एकावयव्यनुगता १०५० एकावस्थापरित्यागे १७२७ एकेनापि तु वाक्येन १७४० एकेनेव प्रमाणेन १४१३ एकेनैव हि वाक्येन १३९ एको ज्ञानाश्रयस्तस्माद् २८८ एकोऽपि जनकस्तस्य ३३७८ एतच्च फलवज्ज्ञानं ३८ एतच्च सुगतस्येष्टम् २३६० एतदक्षममाणो यः ६२७ एतदार्य सकलं २५३८ एतदेव प्रसक्तव्यं २५३९ १९१४ २४० ८५८ २०४२ २६२५ ९४१ १७४९ १८१२ १६८६ १७३१ २७५० ३१३६ १९८६ २६३४ १७६७ ९८२ .४९९ ५४४ १९८ १९७ १२९७ ३१६९, ३४६२ ६४२ ६४८ ६०४ १८१३ ३०८५ ३१५७ २९०३ १८७० १७३८ ३२०२ ३३३९ ३१७५ १२३४ २१६४ Page #399 -------------------------------------------------------------------------- ________________ ८०३ एतावत्तु भवेद्वाच्यं । कारिकासूची एतदेव यथायोग० ८२ एवं वा व्यवहार्यं स्यात् एतदेव हि तज्ज्ञानं ३२०६, ३५३४ एवं शास्त्रविचारेषु एतस्मिन्नुपमानत्वं १५२६ एवं सति तयोर्भेदाद् एतावता च मीमांसा० ३३१६ एवं सति त्रये कस्मात् एतावता च लेशेन १५५५ एवं सन्तमसे काले एतावतैव मीमांसा० ३१४२ एवं समूहशब्दार्थे एतावत् क्रियते शब्दैः १०६६ एवं सर्वज्ञकल्पेषु एतावत्तु भवेदत्र ५९०, ३०९७ एवं सर्वज्ञता पुंसा . ६१६ एवं सर्वप्रमाणानां एतावत्तु वदन्त्यत्र २८३२ एवं स्थितेऽनुमानत्वं एतेनैव निषेद्धव्या २५१६ एवं स्वतः प्रमाणत्वम् एतैनैव प्रकारेण ५००, ८८०, १११६, १७३६ ‘एवं हि भवतो जाड्ये एतेनैव विवक्षापि ९०६. एवमत्यन्तभेदेऽपि एतेषामस्त्वनित्यत्वं • २३११ एवमर्थक्रियाज्ञानात् एतेषु दोषाः पूर्वोक्ताः ८९३ एवमित्यादिशब्दानां एवं गतिविशेषेण ३४०५ एवमेकान्ततो भिन्न० एवं च पौरुषेयत्वे . २८१० एवमेवेन्द्रियैस्तुल्यं - एवं च प्रतिपत्तव्यं , १५७३ एष वा ह्यस्तनो ज्ञाता एवं च यस्य वस्तुत्व० ३४४७ एषा स्यात् पुरुषाख्यानाद् एवं च सत्त्वनित्यत्व० १८७ एक्यं स्यान द्विरूपत्वात् एवं च साधनैः सर्वैः २११ ऐतिह्यप्रतिभादीनां एवं च हेतुमानेष .. ३६८ औदासीन्यमतश्चैव० एवं चापौरुषेयोऽपि २४०५ कञ्चकान्तर्गते पुंसि एवं चार्थक्रियांज्ञानाद् . २९९५ कतमस्य च वाक्यस्य एवं ज्ञानत्रयस्यैव २८८३ कतमेन च शब्देन एवं ज्ञेयप्रमेयत्व० ३१३२ कथं तेषु विशेषेषु एताप शान - एवं तद्विषयं ज्ञानं - ...... २५०८ कथञ्चन सदात्मत्व० एवं तु युज्यते तत्र १५४६ कथञ्चन सदात्मानः एवं ध्वनिगुणान् सर्वान् २२९७ कथञ्चिदसदात्मत्व० एवं नानेन्द्रियाधीन० ३०८३ कथञ्चिदसदात्मानो एवं न्यायमुखग्रन्थो १२३६ कथञ्चिदुपलभ्यत्वम् एवं परीक्षकज्ञान० २८७० कदाचित् स्यादपीत्येवं एवं प्रतीतिरूपा च १२३८ कदाचिदुपलब्धेऽर्थे एवं प्राड्नतया वृत्त्या २२२३ कम्बुपीतादिविज्ञान० एवं यदि गुणाधीना २८५५ करामलकवद् यस्य एवं यश्च गजत्वादि० ८३९ करुणापरतन्त्रास्तु एवं यस्य प्रमेयत्व० ३३७३ . कर्णव्योमनि सम्प्राप्तः १२३१ ३१६३ ११०७ ३०१३ २८७८ ९८३ ३१५३ ३२४६ ३१२३ १५२४ २८५१ ३४६५ ७२५ २९८५ ११८३ ८११ २२७१ २३९ २३५६ १७३४ १६९९ ११४६ ५५७, ५६६ २७६० ११९४ ८१५ १४०४. १३७५ १४०२ १३७४ १३९३ २८७४ ३२९६ २०७७ २८०५ ३५७० २१७८, २५३० Page #400 -------------------------------------------------------------------------- ________________ ८०४ ४९१ २६२३ ५४३ १३९८ २७३२ ७२६ १३ २३१९ ३९५ १४२२ १६७० १६११ १९७८ २९६७ २७९८ २२९९ १५८२ कर्तर्यसत्यपि ह्येषा कर्ता तावददृष्टश्च कर्तुं नाम प्रजानाति कर्तृ कृत्रिमवाक्यानाम् कर्तृत्वप्रतिषेधाच्च कर्तृत्वादिव्यवस्था तु कर्मतत्फलयोरेवम् कर्मातीतं च निःसत्त्वं कर्मान्वयदरिद्रं च कर्माहारादिहेतूनां कललादिषु विज्ञानम् कल्पनारचितस्यैव कल्पपादपवत् सर्व० कल्पितं चेत्तदेकत्वं कषायकुंकुमादिभ्यो कस्माच्च नियतान्येव कस्मादाप्तं न काष्ठादि कस्य किं दुर्बलं को वा कस्यचित् तु यदीष्येत कस्य चैकस्य सादृश्याद् काचिनियतमर्यादा कादाचित्कं कथं नाम कादाचित्के हि संस्कारे काममिथ्यासमाचार कायादेव ततो ज्ञानं कारणव्यापकाभावे कारणानुपलब्धेश्च कारणान्तरसापेक्षं कारित्रं सर्वदा नास्ति कारित्राख्या फलाक्षेप० कारित्रान्तरसापेक्षा कारित्राव्यतिरेकाद्वा कारित्रे वर्तते यो हि कार्यकारणता नास्ति कार्यकारणताभाव० कार्यकारणताव्याप्य० कार्यकारणभावश्च तत्त्वसंग्रहे २३५२ कार्यकारणभावोऽपि २०८७ कार्यकारणभूताभ्यां ३० कार्यकारणभूताश्च ३१७७, ३४७७ कार्यताव्यवहारस्तु ९१ कार्यताव्यवहाराङ्गं ५०४ कार्यमात्रोपयोगित्व० ४७९ कार्यस्यैवमयोगाच्च १७८८ कार्या चैन्द्रियकत्वादौ ७५१ कार्याणि हि विलम्बन्ते १४१६ कार्यात् कारणसंसिद्धिः १८६४, १९१९ कार्यादीनामभावो हि १७७५ कार्यार्थापत्तिगम्यं चेद् २०४८ कार्यावभासिविज्ञान १४४७ कार्यावभासिविज्ञाने , ५६७ कालत्वपुरुषत्वादौ ९ कालश्चैको विभुर्नित्यः २५२० कालान्तरेण तदृष्टौ ३१०८ कालोऽप्येको विभुर्नित्यः २८५४ किं नु बुद्धप्रणीताः स्युः २२४० किं वा क्षुद्रपिशाचाद्यैः १८७२ किं वा निवर्तयेद् योगी २५११ किं वैकृतकताऽर्थानां २५०९ किं वै भावाद्विभिद्यन्ते ३६१९ किंञ्च केनाभ्युपायेन १८६३ किञ्च तेषां विपर्यस्तं. ३२७० किञ्चये येऽतिभाव्यन्ते ८२५ किञ्च वेदप्रमाणत्वे १६१६ किञ्च शब्दवदाकाशे . १८०१ किञ्च शब्दस्य नित्यत्वं १८०९ किञ्च सर्वप्रमाणानां १८०२ किञ्चाकारणमेवेदम् १८०० किश्चातीतादयो भावाः १७९१ किञ्चाप्रामाण्यमप्येवं १८६० किञ्चामुना प्रकारेण १६९५ किञ्चाविवादमेवेदं ३२७९ किञ्चाव्याहतशक्तीनां २६२० किञ्चिज्ज्ञोऽपि हि शक्नोति। २६९३ ३२४४ ३२४५ ३३४ २४०४ १८१४ २६४८ ३५५४ ३४४० २३९९ २६०८ २११६ २९४३ ३२६७ १८३० २८४२ २७८९ २८३८ २७५७ ३१९५ Page #401 -------------------------------------------------------------------------- ________________ ११०१ १९३६ २३१६, २७४३ .-१३२५ १३११ ५४२ २५०६ . ४९२ ४५६ किञ्चिद्ध्याशङ्कयमानोऽसौ . कितु गौर्गवयो हस्ती किन्तु नित्यैकसर्वज्ञ० किन्तु प्रज्ञाकृपादीनाम् किन्तु बाह्यार्थसद्भाव० किन्तु रूपादिभावेऽपि किन्तु विध्यवसाय्यस्माद् किन्तु वेदप्रमाणत्वं किन्त्वनेकोऽपि यद्येक० किन्त्वस्य विनिवर्तन्ते किन्त्वारेकविपर्यास० किन्त्वेतस्य प्रसिद्धस्य किमस्य वचनं मा किमुतावस्त्वसंसृष्टम् कीदृग्गवय इत्येवं कुड्यादिनिःसृतानां च कुड्यादिप्रतिबन्धोऽपि कुण्डदनोश्च संयोगः कुण्डलीति मतिश्चेयं कुतश्चिनिश्चितं शङ्के कुतीर्थ्यमत्तमातङ्ग कूपादिषु कुतोऽधस्तात् कृतकत्वविनाशित्व०. कृतकाकृतकत्वेन । कृतनाशो भवेदेवं .. कृतौ वा तत्स्वरूपस्य . कृत्रिमत्वे च सम्बन्धः कृत्स्नैकदेशशब्दाभ्याम् कृशानुपादपाभावे केचित्तु सौगतम्मन्याः केचित् स्थितक्रमा एव केचिदग्दृिशो वापि केचिदेव निरात्मानो केचिदेव हि संस्काराः केन ह्यगोत्वमासक्तं केवलस्योपलम्भे या केवलस्योपलम्भे वा कारिकासूची ११६९ केवलानीलशब्दादेः ९१० केवलापि मनोबुद्धिः ७२ केवलैन्द्रियकत्वे च ३४१० केशादिप्रतिभासे च १३५८ केशोण्ड्रकादिविज्ञान० १४०० केषाञ्चिदेव चित्तानां ११६३ को वा ज्ञानस्य सम्बन्धः ३५१० को वा व्यवस्थितः कर्ता १०३३ को हि ज्येष्ठप्रमाणेन । . २२५ को हि तस्याः समुत्पन्न: ११६६ को हि निश्शेषशास्त्रार्थ. ३५१९ को हि मूलहरं पक्षं ३०४९ क्रमभावविरोधो हि ९३० क्रमभावीश्वरज्ञानं १५२५ क्रमाक्रमविरोधेन ३२४३, ३६१०. क्रमिणां त्वेकहेतुत्वं २१८० क्रमेण जायमानाश्च ८५२ क्रमेण तु प्रयोगेऽस्य ६६०, ६६९ क्रमेण युगपच्चापि ३५८२ क्रमेणापि न शक्तः स्यात् ३५८६ क्रमेणैवोपजायन्ते २२१९ क्रियते तत्र नैवेदं २४३२ क्रियाकारकभावेन ३५२ क्रियाकालादियोगोऽपि . ५३७ क्रियागुणव्यपदेशा० ___३९९ क्रियात्वजातिसम्बन्ध० २१३२ क्रीडार्था तस्य वृत्तिश्चेत् ६१९, क्रीडासाध्या च या प्रीतिः ३२७१ क्व कस्य समवायश्च । ३३६ क्व च बुद्धादयो माः २४५२ क्वचित् कदाचित् कस्मिंश्चित् ३२९२ क्वचित्तु विविधभ्रान्ति० . ११८६ क्वचित् समाश्रितत्वं च २७६ क्वचित् विप्रतिसम्बद्धः ११९३ क्षणं त्वेकमवस्थानं ११७६ क्षणक्षयिषु भावेषु ___७९० क्षणभङ्गिषु भावेषु २५५२ ३३४८ २८१४ ४७४ "७७ ७६ १९९ २६३० २५९९ ३९४, ४३१ १६३ १२४६ ४२३ २००० ११४१ १६१ १६२ ६३४ ३२०८ ११६ ३०९३ १९१ १४०६ ६८७ ६९१ . . . ११७६ क्षण ४९३ Page #402 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रहे ९४४ १५२७ २४५९ १०६३ ३५५६ २८५८ ११०८ २८८९ २३५३ ३०३७ ३०६९ २०७६ १५७९ ८०६ क्षणभेदविकल्पेन क्षणस्थायी घटादिश्चेत् क्षणावस्थितरूपं हि क्षणिकत्वात्तु तत्कार्ये क्षणिकत्वात् पदार्थानां क्षणिकत्वादिरूपेण क्षणिका इति भावाश्च क्षणिकाक्षणिकत्वादि क्षणिकानित्यतालीढं क्षणिका हि यथा बुद्धिः क्षणिकेष्वपि भावेषु क्षपाभोजनसम्बन्धी क्षित्यादिभेदतो भिन्नं क्षित्यादिरूपगन्धादेः क्षित्यादीनामवैशिष्ट्ये क्षीणाश्रवस्य विज्ञानम् क्षीरादिषु च दध्यादि क्षीरे दध्यादि यन्नास्ति क्षुदाद्यनुपघातादि० क्षेत्रबीजजलादीनि क्षोणीतेजोजलादिभ्यो गकारव्यतिरिक्तं च गकारोऽत्यन्तनिष्कृष्ट० गजादिप्रत्ययेभ्यश्च गजादिष्वपि गोत्वादि गणितायेकदेशे तु गतिमद्वेगवत्त्वाभ्यां गतियोगादिवैकल्ये गमनप्रतिबन्धोऽपि गर्भादावादिविज्ञानं गवयस्योपलम्भे च गवयस्योपलम्भेऽपि गवयेन तु सादृश्य० गवयोपमिता या गौः गवादिविषयत्वे हि गवादिशब्दप्रज्ञान गवादिष्वनुवृत्तं च ५३९ गवा सदृशरूपोऽयं ४९० गवि योऽश्वाद्यभावश्च ३८७ गव्यसिद्धे त्वगौ स्ति ५१० गां दृष्ट्वायमरण्यान्यां ६८४ गादेरप्येकतापत्तौ ११७२ गावोऽगावश्च संसिद्धा १९७३ गुणकर्मेश्वरादीनां ३८६ गुणज्ञानं गुणायत्त० ४७६ गुणतज्जातिसम्बद्धं ५२८ गुणतजातिसम्बद्धा ४२८ गुणद्रव्यक्रियाजाति० १६२२ गुणवत्त्वादतो वक्तुः ५४८ गुणाः सन्ति न सन्तीति ५५९ गुणेभ्यश्च प्रमाणत्वं ५०७ गुणैश्चाज्ञायमानत्वाद् १९१५ गृहीत इति कोऽप्येवं ३४ गृहीतप्रतिसन्धानात् १६५० गृह्णन्ति तद्वदेतानि २९९३ गेहाभावस्तु य: शुद्धो ६५४ गेहाभावात्तु चैत्रस्य १८८३ गोचरान्तरसञ्चारः २४७८ गोतश्चार्थान्तरं गोत्वं २१४२ गोत्वं नित्यमपास्तं च ६४३ गोत्वशब्दविशिष्टार्थक ८३५ गोत्वादय इवैतेऽपि ३१४९ गोशब्दज्ञानगम्यत्वाद् २२१३ गोशब्दवाच्यतामात्राद् . ३४०७ गोशब्दविषयत्वेन ७९९ गोशब्देऽवस्थिते योग्ये १८८० गौणं साङ्केतिकं चैवम् १५५८ गौणत्वेनैव वक्तव्यः १५७२ गौरवर्णादिनिर्भासो १५५२ गौरित्युत्पाद्यमानत्वात् १५९८ गौरित्येकमतित्वं हि ७१६ गौश्चेन्नास्ति विवादोऽयं ७१५ गौः शुक्लश्चलतीत्यादौ ७१८ ग्राह्यं तद्ग्राहकाच्चेव २१५२ १६०५ १६४० २०२५ ७१९, ७९५ २४७१ ८९४ ११३० २१२५ ___७० २१२२ २६६७ १४७९ ३१९९, ३५२९ २१४ २१२१ २७२८ ९८६ १३०२ २०६४ Page #403 -------------------------------------------------------------------------- ________________ सन ४४ १३३३ ग्राह्यधर्मस्तदंशेन ग्राह्यलक्षणवैधुर्यात् ग्राह्यलक्षणसंयुक्तं ग्राह्यसाधारणाकारं ग्राह्यान्तरव्यवच्छिन्न० घट इत्यादिका बुद्धिः घटत्वादि च सामान्य घटवृक्षादिशब्दाश्च घटस्य प्रागभावोऽयं घटादावपि नैवास्ति घटदावपि सामान्य घटादिग्रहणार्थं हि . घटादिजातिभेदाश्च घटादिभ्योऽपि शब्देभ्यः घटादिरचना यद्वत् घटादिषु समानं च घटादीनां च यत् कार्य घटादेरेकतोत्पत्तौ घटादेर्व्यतिरेकेऽपि घटान्तरव्यवच्छिन्न चक्रभ्रमणयोगेन. चक्षुरादिविभिन्नं च .. चक्षुराद्यतिरिक्तं तु चक्षुर्ज्ञानादिविज्ञेयं चक्षुषा दृश्यते चासा० चक्षुषापि च दूरस्थ० चक्षुषो धर्मिरूपस्य चक्षुःस्पर्शनविज्ञानं चक्षू रूपग्रहे कार्ये . चतुष्टं च प्रमाणानां चन्द्रत्व साधने हेतौ चन्द्रत्वेनापदिष्टत्वं चन्द्रत्वेनापदिष्टत्वात् चाक्षुषेणैव तत्क्लृप्तौ चादीनामपि नञ्योगो चिन्तोत्प्रेक्षादिकाले च चैतन्यमन्ये मन्यन्ते कारिकासूची ८०७ १३८४ चैतन्यव्यतिरिक्तं हि २९० ३५४३ चैतन्याद्यन्वितत्वेऽपि ३२९ चैतन्ये चात्मशब्दस्य . ३०५ १३५५ चैत्र गामानयेत्यादि० ११६१ १२६७ चैत्रज्ञानं तदुद्भूत० - २०६७ ७६८ चैत्रोऽकुण्डल इत्येवं ६६२ ७७९ चोदनाजनिता बुद्धिः २३४७, २७४०, २९४२ ११९७ चोदनाजनिते ज्ञाने ३०८८ . ७६६, ७८४ चोदनाप्रभवं ज्ञानम् ३१०५ . . २४७४ छेदने खदिरप्राप्ते १३४४ २६३५ जगत् सदेदृशं चेति ३११७ .२४९४ जनकाद्धि परावृत्त: १७६१ ८०४ जनने हि स्वतन्त्राणां २८४९ .११७७ जन्मातिरिक्तकालं हि ६९२ २२८९ जन्मातिरिक्तकालश्च २९५४ २२० जन्मातिरिक्तकालेन ५२० . . . १०३५ जन्मैव यौगपद्येन २१३० जन्यतां व्यज्यतां वापि २७१२ २६३८ जलादिव्यतिरिक्तो हि १६१२ १२६६. जलादिषु न चैकोऽयं २५७६ ३३६७ जलादिषु यथैकोऽपि २२०९ ६२५ जलाधन्तर्गतं चेदं २५७८ ६३० जलानलादि नैवेदं .६० ११७० जल्पो बुद्धिस्थ एवायं ८९९ १५७८ जातकर्मादयो ये च ३५७७ ३१६२ जातिमात्रग्रहे तु स्यात् १२९४ १३९९ जातिर्भावश्च सामान्यम् ११३१ ५८ जातिसम्बन्धयोः पूर्वं . ८८२ १३७२ जातिसम्बन्धरूपाणां २६९१ १५८५ जातिस्तत्रापि नित्या चेत् .३५२३ १३९५ जातेरपि न सङ्ख्यास्ति ११३७ १३९४ जातोऽप्याप्ते तदीयोऽसौ ३०३१ १३७१ .जातौ वा न विजातीयं २९६४ ३३८५ जातौ व्यक्तौ कृतायां चेद् २७१५ ९७७ जातौ सर्वात्मना सिद्धैः ४२९ १२१६ जात्यादियोजनां येऽपि १२२९. २८५ जात्यादियोजनायोग्याम् १२१८ Page #404 -------------------------------------------------------------------------- ________________ ८०८ जात्यादियोजना शब्दः जात्यादीनामदृष्टत्वात् . जात्यादेर्निःस्वभावत्वम् जात्यादेर्निःस्वभावत्वात् जात्याद्यन्यदपि प्रोक्तं जात्या यथा घटादीनां जायमानश्च गन्धादिः जिज्ञासितविशेषे हि जीवितश्च गृहाभावः जीवतश्चेद् गृहाभावो जैमिनीया इव प्राहुः ज्ञातरि प्रत्यभिज्ञानं ज्ञाताऽज्ञाता च भिन्ना चेत् ज्ञातादव्यतिरिक्तं चेत् ज्ञाता धर्मादयो वै ते ज्ञाते चाविद्यमानत्वाद् ज्ञातैकत्वो यथा चेको ज्ञात्वा व्याकरणं दूरं. ज्ञानं ज्ञेयक्रमात् सिद्धं ज्ञानं वैराग्यमैश्वर्यम् ज्ञानं स्वांशं न गृह्णाति ज्ञानं हि पुरुषाधारं ज्ञानं हि व्यक्तिरित्याहुः ज्ञान कार्यावसेयश्च ज्ञानज्ञेयस्वभावौ तौ ज्ञानप्रमाणभावे च ज्ञानमात्रेऽपि निर्दिष्टे ज्ञानमात्रेऽपि नैवास्य ज्ञानयत्नादिसम्बन्धः ज्ञानरूपविविक्तश्च ज्ञानस्यात्मगतः कश्चित् ज्ञानाकरनिषेधस्तु ज्ञानादव्यतिरिक्तत्वाद् ज्ञानाधारात्मनोऽसत्त्वे ज्ञानानि च मदीयानि ज्ञानान्तरेणानुभवे ज्ञानालोकव्यपास्तान्तः तत्त्वसंग्रहे १२३२ ज्ञानोत्पत्तावयोग्यत्वे १२१९ ज्ञानोत्पत्तौ तु सामर्थ्ये ५४६ ज्ञानोत्पादनयोग्यश्च ४७० ज्ञापकत्वाद्धि सम्बन्धः २४३७ ज्ञापके लिङ्गरूपत्वे च २२९१ ज्ञापनीयमवेदत्वं ४८६ ज्ञायते हि स्थिरात्मान्यैः १४३६ ज्योतिर्विच्च प्रकृष्टोऽपि १६०४ ज्वालादेः क्षणिकत्वेऽपि १६४१ ज्वालादेरपि नाशित्वं ३११ तं हि शक्तमशक्तं वा २८० तच्च प्रत्यक्षतुल्यत्वात् २६४७ तच्चेत् क्रीडनशीलानां ८०८ तज्ज्ञानजन्मनियता ३४४९ तज्ज्ञानं ज्ञानजातौ चेद् ४५४ तज्ज्ञानज्ञेयरूपोऽयं २२२७ तज्ज्ञेयात्मा न शब्दश्चेद् ३१६४ तटी तटं तटश्चेति १४९ ततः कालेन महता ३२०५ ततः कोऽतिशयो दृष्टः २०३६ ततः परं पुनर्वस्तु २२६८ ततः परमंतो ज्ञान० २७०९ ततः प्रतिनरं वर्णाः २५१० ततः प्रत्यक्षबाधेयं २५०३ ततः प्रभृति ये जाताः २९६१ ततः सर्वप्रमाणेषु ३२३५ ततः सुगतमेवाहुः १५० ततश्च चोदनाजन्यम् १७३ ततश्च बाधकाभावे १६८० ततश्च वासनाभेदाद् १९८१ ततश्च वेददेहत्वं १९८० ततश्च व्यक्तिमाश्रित्य २०३६ ततश्च शिष्यसर्वज्ञ० १८६७ ततश्चाजातबाधेन १७७ ततश्चात्यन्तभेदेऽपि २०२२ ततश्चाध्वविभागोऽयं २८०९ ततश्चानियतार्थेन २५६२ २५६३ २५६५ २२६५ १४११ ३५२० ३५४० ३१६५ २११८ २७५२ २५६४ २१.०६ .३६१७ २६४६ २०२३ २५०१ २५०५ ११२२ ३१११ २८४५ १२८७ २३६१ २६८० ४४५ ४३७ २८४ ३३४५ २९३० ३३०९ १०८६ ३५४७ २५१७ ३२५३ ३०१५ १७५३ १७९९ ३३८४ Page #405 -------------------------------------------------------------------------- ________________ ८०९ ८०५ ५५० २६८ १५८७ २४७ १५३० २३१८ ४२० ३५३ १६०६ ९६१ ततश्चानुपलम्भस्य ततश्चापौरुषेयत्वं . ततश्चापौरुषेयेषु ततस्तन्मयसम्भूतं ततो गुणपरिच्छेदि ततो न व्यञ्जकं किञ्चिद् ततो नावस्थितं किञ्चित् । ततो निरन्वयो ध्वंसः ततो निरपवादत्वात् . ततोऽपि यदपक्रम्य तत्कस्माद्भात्यसावेवं तत्कार्यं वा यदाऽदृश्यम् तत्कार्यव्यवहारादि० तत्कार्यहेतुविश्लेषात् तत्किमत्रानया शक्त्या तत्कृतः प्रत्ययः सम्यग् तत्तज्जनयतीत्याहुः तत्तुल्ययोग्यरूपस्य तत्त्वज्ञानं न चोत्पाद्यं तत्त्वतस्तु तदेवोक्तं तत्त्वदृष्टिनिबन्धत्वाद् तत्त्वान्यत्वप्रकाराभ्याम् तत्त्वान्यत्वाद्यनिर्देश्यं .. तत्त्वान्यत्वोभयात्मानः । तत्पञ्चभिरगम्योऽपि तत्परिच्छेदरूपत्वं तत्पारतन्त्र्यदोषोऽयं तत्पुत्रत्वादिहेतूनां तत्पूर्वापरयोः कोट्योः तत्प्रतिक्षेपमात्रात्मा तत्र चागममात्रेण तत्र जातिविशेषं कं तत्र तादृशि विज्ञाने तत्र तादृशि हेतोः स्यात् तत्र ताल्वादिसंयोग० तत्र तेनैव नान्यत्र तत्र दूरसमीपस्थ० कारिकासूची ३३०१ तत्र देशान्तरे वस्तु २३६६ तत्र नित्याणुरूपाणाम् २७९४ तत्र नो चेदवस्थानां १५ तत्र प्रत्यक्षतो ज्ञाताद् २८५६ तत्र बोधात्मकत्वेन २४५० तत्र यद्यपि गां स्मत्वा ३१९ तत्र यद्यप्यसिद्धा स्याद् ३२१ तत्र यन्नाम केषाञ्चित् २८६९ तत्र ये कृतका भावाः २७५४ तत्र शक्तातिरेकेण २५७९ तत्र शब्दान्तरापोहे ३३०३ तत्र सम्बन्धनास्तित्वे २४१९ तत्र सर्वजगत्सूक्ष्म० १०४१ तत्र सर्वैः प्रतीयेत १६३३ तत्र सामान्यवचनाः २३४६ तत्र स्वलक्षणं तावद ५१९ तत्राकर्तृकवाक्यस्य १६६५ तत्राऽऽद्ये विषये ज्ञाते ___३३५ तत्रानवस्थितैस्तेषां • १४८२ तत्रान्योऽपोह इत्येषा ३४१८ तत्रापि त्वपवादस्य १८०६ . तत्रापि रूपशब्दादि० ३६३४ तत्रापि वेद्यते रूपम् १३०३ तत्रापि शक्तिनित्यत्वं - २४१२ तत्रापि संज्ञासम्बन्ध २००८ तत्राप्तोक्तेयं दृष्टं १०९९ तत्राप्यन्यव्यपेक्षायां १४१५ तत्राप्यविकृतं द्रव्यं २४२९ तत्राप्याहुर्भवत्वेवं १६६० तत्राप्रमाणसाधर्म्य० ३३७२ तत्रायं प्रथमः शब्दैः १८२४ तत्रासतोऽपि भावत्वं ३६३० तत्रासाधारणासिद्धिः ३३६९ तत्रास्त्यर्थोऽभिधेयोऽयं २२९४ तत्रास्य गवये दृष्टे ६०७ तत्रेयं द्विविधा जातिः २१७४ तत्रैकलक्षणो हेतुः २२६४ ३१४० २१५६ १०३७ ८७१ १४९९ २३३ ३१५२ १००८ २८६६ २८७ १४५ २७६९ १५६३ २८८८ ४०३ ३१२. • ३६०३ २९१६ १०१० ९५८ २३२० ८९२ १५४७ ७०८ १३७० Page #406 -------------------------------------------------------------------------- ________________ ८१० तत्त्वसंग्रहे २९९८ ३०२२ १००३ १९३० १०८ ३५८ .३४७८ २७०८ . . २१६ . ११४५ २७९६ तत्रैव भवतोऽप्येवं तत्रैव हि विवादोऽयं तत्रोत्पादे न नाशोऽस्ति तत्संकेतमनस्कारात् तत्सन्देहविपर्यासौ तत्समुत्थापकग्राहि० तत्सम्बद्धस्वभावस्य तत्सम्भव्यपि सर्वज्ञः तत्सामर्थ्यवियोगे तु तत्सामर्थ्यसमुद्भूत० तत्सामान्यविशेषात्म० तत्सिद्धये च हेतुश्चेत् तत्स्पर्धा क्रियते तैस्तु तत्स्वभाविकवादोऽयं तथा च वासुदेवेन तथा चाज्ञानमूलस्य तथा चाभावविज्ञानं तथा चावाच्यमेवेदं तथातिभाव्यमानत्वात् तथा दृष्टविरुद्धत्वं तथानाप्तप्रणीतोक्ति० तथाऽनेकार्थकारित्वात् तथा परिगृहीतार्थ० तथापि व्यभिचारित्वं तथापि स्मृतिरूपत्वं तथाप्याकृतित: सिद्धा तथा बोधात्मकत्वेन तथा मायेन्द्रजालादि० तथाविधविवक्षायाम् तथाविधे क्रमे कार्ये तथा वेगेन धावन्तो तथा वेदेतिहासादि० तथाव्याप्तश्च सर्वार्थः तथा षड्भिः प्रमाणैर्यः तथासौ नास्ति तत्त्वेन तथा हि कारणाश्लेषः तथा हि चन्द्रदिग्मोह० २५५१ तथा हि ज्ञातवान् पूर्वं २७३८ तथा हि ज्ञापको हेतुः ११२७ तथा हि तदभावोऽयम् ७२८ तथा हि देशकालादौ ३०४५ तथा हि द्विविधोऽपोह: २७०१ तथा हि न विकल्पानाम् ४१२, ६०९, ७५९ तथा हि न स्वभावस्य ३३३५ तथा हि नाशको हेतुः १०४ तथा हि नास्तिकादीनां ५९ तथा हि नित्यसत्त्वोऽयं १९८० तथा हि निश्चयात्माऽयं १२४ तथा हि पचतीत्युक्ते ३५५५ तथा हि पारसीकादि० ११८ तथा हि प्रतिसन्धानं .. २८७२ तथा हि बाधकाभावात् ३१२० तथा हि बाधकेऽदृष्टे ७६५ तथा हि भिन्नं नैवान्यैः १२९३ तथा हि विस्तरेणैषा ३४४५ तथा हि वीक्ष्यते रूपं २१३१ तथा हि वेदनादिभ्यः २३४८ तथा हि वेदभूम्यादेः १०३८ तथा हि व्यवहारोऽयं १५६४ तथा हि.संस्कृताः श्रोत्र० १०९१ तथा हि सन्तो ये नाम । १५५१ तथा हि सर्वशब्देन । २२५९ तथा हि सलिलज्ञानम् । ३००१ तथा हि सौगतादीनां ३१९७ तथा हि सौधसोपान० ५९७ तथा हि स्वरसेनैव २७८४ तथा हि हस्तकम्पादेः २१५० तथा ह्यश्रुततत्संज्ञो ३१६६ तथा ह्यसति सम्बन्धे ३६०१ तथा टेकेन शब्देन ३१३४ तथैव नित्यचैतन्य० . ११८९ तथैव नित्यचैतन्याः ६९३ तथैव यत्समीपस्थैः २८७९ तथैवाधारभेदेन . १२५४ . ३००३ ३४७० - ५७१ २४७० ३४०४ ३४५ ३२९३ २६६२ २५७२ ३९२ ३२९० ३०८४ २३९१ ३०१० २६१६. १५६६ १६२५ शा . ११०४ २२४ २४५ २२०५ ९२९ Page #407 -------------------------------------------------------------------------- ________________ ८११ १६४४ ५५५ २७२४ १५०२ १९१२ ८४९ १५२८ २३९४ १३७९ २००७ १८१९ तथैवोक्तावनेकान्तो । तदकारणमत्यर्थं . तदक्रियाक्रिया_शौ तदज्ञानविशेषत्वात् तदत्यन्तविनिर्मुक्तेः तदत्र कतमं नाशं तदत्र क्षणभङ्गस्य तदत्र चिन्त्यते नित्यं तदत्र न विरोधोऽस्ति तदत्र न विवादो नः तदत्र नित्यसत्त्वस्य .. तदत्र परलोकोऽयं । तदत्र प्रथमे तावत् तदत्र वृत्तिर्नास्तीति तदत्र सुधियः प्राहुः तदत्र हेतुधर्मस्य तदत्रादिपदाक्षिप्ते तदत्रासिद्धता हेतोः तदनन्तरमुद्दिष्टम् तदनन्तरस्यम्भूत० . तदनालम्बना एव तदन्यस्य तदाभावे तदपेक्षा तथावृत्तिः तदप्यकारणं यस्मात् तदययुक्तं हेतुत्वे तदप्यर्थक्रियायोग्यम् तदभिव्यक्तरूपत्वाद तदयुक्तं यदि ज्ञानं तदयुक्तमहङ्कारे तदस्य बोधरूपत्वात् तदाकारोपरक्तेन तदा चार्थतया भावो तदा तन्नामसंसर्गी तदात्मनो निवृत्तौ हि तदाध्यक्षादिभेदेन तदा न व्याप्रियन्ते तु तदानुपूर्वी वर्णानां कारिकासूची ६८० तदापि गेहायुक्त १९२६ तदारब्धस्त्ववयवी १८१७ तदारूढास्ततो वर्णाः ३१८१, ३४८३ तदाश्रयनराभावे ३४९१ तदाश्रयेण सम्भूते: ३७३ तदाश्रितत्वस्थानादि १४४६ तदास्य गवये ज्ञानं २४१ तदा हि मोहमानादि० १३०७ तदिदं लक्षणं हेतोः २८२७ तदिदं विषमं यस्मात् १६५९ तदिदानीमभूत्वैव १८७१ तदिष्टविपरीतार्थ १.८८ तदीदृशं प्रवक्तृणां ६१८ तदीयमेव येनेदं - १६ तदुक्तमन्त्रयोगादि० १४२१ तदुच्चारणमात्रेण ३३५८ तदेकपरिहारेण ५६ तदेकाकारविज्ञानं ७४६ तदेतदिह विज्ञानं १८६८ तदेवं धर्मतत्त्वस्य १९५२ तदेवं शङ्कया नास्य १८९१ तदेवं सर्वपक्षेषु ११७ तदेव चेत् कथं नाम ५९१ तदेव चेन्न वस्तुत्वं. ७३६ तद् गम्यगमकत्वं चेत् १७५२ तद् गवाश्वादयः शब्दाः २७९० तद्ग्राहकं च विज्ञानं १२९२ तद्ग्राह्यवस्त्वपेक्षं हि २१३ तदूषणान्यसंरम्भाः २००१ तद्देशस्थेन तेनैव १९० तद्र्व्य समवेता चेत् ३०९८ तद्देहस्य विनाशे ऽपि १२४४ तद्धियामपि तद्द्वारा २१० तद्धेतुत्वात् प्रमाणं चेत् १२३९ तद्धेतुफलयोर्भूतां ३०४३ तद्धयेकवृत्तिभाजैव २६९५ तद्धवनेर्भिनदेशत्वं २६५९ ३४८२ ३०२७ ३४८६ १५९७ ३२९१ ३२५२ ८२६ ३४९९ ३२९४ १९९५ १८११ १७४१ १०९० २६६६ ३६३३ २९८३ ३३५० १४४३ ६४० १९३५ ३०८१ १६७९. १८५३ ६०६ २६०२ Page #408 -------------------------------------------------------------------------- ________________ ८१२ १२०४ तद्भावभावितां मुक्त्वा तद्भावभाविता चात्र तद्भावभावितामात्राद् तद्भावभाविता साक्षाद् तद्भावव्यवहारे तु तद्भावश्चाप्यतद्भावः तद्भावसाधनेऽप्यस्ते तद्भुजङ्गपिशाचादि० तद्भ्रान्त्या व्यवहारो तद्यथा कुण्डदध्ोश्च तद्यथा चाक्षुषत्वस्य तद्यथा पौरुषेयस्य तद्येन हेतुनैकस्य तद्रूपकार्यविज्ञप्तिः तद्रूपप्रतिबिम्बस्य तद्रूपव्यतिरिक्तश्च तद्रूपव्यतिरेकेण तद्रूपस्पर्शने चापि तद्रूपस्यानुवृत्तौ तु तद्रूपस्यैव चार्थस्य तद्वर्णनरविज्ञान तद्विकारविकारित्वं तद्विच्छिन्न इति ज्ञान० तद्विजातीयविश्लेषि तद्विशेषणभावेऽपि तवृत्तिलक्षणस्यैव तद्व्यक्त्याकृतिजातीनां तन्तुष्वेव पटोऽमीषु तन्तोर्यः समवायो हि तन्न कायस्य हेतुत्वं तन्न तजातयो भिन्नाः तन्न ताल्वादिसंयोग० तन्न ध्वनिगुणान् सर्वान् तन्न सामर्थ्यनियमों तन्नाध्यवसिताकार० तत्रामसंस्तवाभ्यास० तन्नासतोऽपि संवित्तेः तत्त्वसंग्रहे १६९६ तन्नाहम्प्रत्ययो भ्रान्तिः २८१ २२०७ तन्नित्यशब्दवाच्यत्वं २७३ ५२२ तन्नैवं शनकादीनां २६६८ १३१४, १३२० तन्त्रोपमानत: सिद्धिः ३५५९ १६९७ तन्मात्राद्योतकाश्चेमे १७२८ तन्मूलक्लेशराशिश्च ३४९० २४२६ तन्वादीनामुपादानं ४९ ३६२० तमस्युल्मकदृष्टौ च . १४२० २६१४ तयोरासत्तिमाश्रित्य .. ..७८३ ८४३ तयोर्भावेऽपि नीलादिः १९३१ १३८१ तरुपंक्त्यादिसन्दृष्टा० .१५५६ २३८४ तथैव सर्ववित्ता स्याद् । ३५६० ३३४९ तस्माच्छब्दार्थसम्बन्धो २२५१, २६६९ ३३७९ तस्माच्छ्रोत्रियदृष्टेयं . २५३६ १०११ तस्माच्छ्रोत्रियदृष्ट्यापि . २१७५ ५६४ तस्माज्जगद्धिताधीन० ३५६८ १४६ तस्मात् कर्मफलादीनां ५०८ १२८० तस्मात् किमस्ति नास्तीति १४५४ ४१५ तस्मात् खपुष्पातुल्यत्वम् १७१२ ४२१ तस्मात् तत्रादिविज्ञानं १८९६ २५७४ तस्मात् तद्वयमेष्टव्यं १०९३ १३१५ तस्मात् प्रत्यक्षतः पूर्वं २७१९ २५२५ तस्मात् प्राक् कार्यनिष्पत्तेः ७६३ तस्मात् प्राग्यत्र तेनेदं १५७१ १०७५ तस्मात् संकेतदृष्टोऽर्थो ८७३ ८६१ तस्मात् समस्तसिद्धान्त० १२३३ ८८३ तस्मात् सर्वज्ञसद्भाव० ८२२ तस्मात् सर्वेष्वयद्रूपं ९१७ ८३८ तस्मात् सहेतवोऽन्येऽपि १२७ १९०१ तस्मात् स्वतः प्रमाणत्वं २८६१, ३१०६ २६८३ तस्मात् स्वतोऽप्रमाणत्वं २६८४ तस्मात् स्वलक्षणे ज्ञानं १२८४ २६८७ तस्मात् स्वसंवेदनात्मत्वं ३४३६ २५५७ तस्मादकृत्रिमः शब्दो . २१३४ १३२४ तस्मादतिशयज्ञानैः ३१६८, ३४६१ १९४२ तस्मादतीन्द्रियार्थानां ३१७४, ३२६२, ३४७५ १९८७ तस्मादननुमानत्वं १४९७ ४८७ ३३०६ ३००० Page #409 -------------------------------------------------------------------------- ________________ ८१३ कारिकासूची तस्मादनष्टात्तद्धेतोः ५१२ तस्य चापचये जाते तस्मादन्येषु तीर्थेषु ३४९५ तस्य तेनैव तुल्यत्वात् तस्मादभिन्नतायां च २०७१ तस्य धर्मिणि सद्भाव: तस्मादयमहङ्कारो २३७ तस्य नार्थानपेक्षत्वं तस्मादर्थक्रियाज्ञानम् २८३५ तस्य पक्षाबहिर्भावे तस्मादर्थक्रियाभासं . २९६५ तस्य योग्यमयोग्यं वा तस्मादालोकवद् वेदे २३५० तस्य व्यक्तौ समर्थात्मा तस्मादिच्छादयः सर्वे २१७ तस्यां च प्रतिपाद्यायां तस्मादुच्चारणं तस्य २१५४ तस्यां चाश्वादिबुद्धीनां तस्मादुत्पत्त्यभिव्यक्त्योः . २१९६, २५५९ तस्याः कार्यतया ते हि तस्मादेकस्य या दृष्टिः १६८२ तस्या ज्ञानक्षण: को नु तस्मादेते यदभ्यास० १९६० तस्यातोऽध्यवसायेन तस्माद् गुणेभ्यो दोषाणाम् ३०५६ तस्यात्मावयवानां च तस्माद् दिग्द्रव्यभागो यः .२२०२ तस्यानवयवत्वाच्च तस्म्गद् दृढं यदुत्फ्नं २९०४ तस्यापि बाधकाभावात् तस्माद् दोषेभ्यो गुणानाम् ३०६६ तस्यापि वचने वाचो तस्माद् द्विजातिना प्रोक्तं .... २६१५ तस्याप्यनुभवे सिद्धे तस्माद् बुद्धिरियं भ्रान्ता २०६२ तस्याप्यस्तित्वमित्येवं तस्माद् भिन्नत्वमर्थानां १७१८ तस्याभावे भवेत् किं हि तस्माद् भूतविशेषेभ्यो १८५८. तस्यामेव त्ववस्थायां तस्माद् भ्रान्तिरियं तेषु : २६२ तस्या वस्तुनिबद्धायाः तस्माद् यत् स्मर्यते तत्स्यात् १५३४ तस्याश्चाध्यवसायेन तस्माद् या सर्वकालेषु २११७ तस्यासौ समवायश्च तस्माद् येष्वेव शब्देषु १००१ तस्या हि बाधकं.प्रोक्तं तस्माद् वाक्यान्तरेणायं १५९४ तस्यैवं प्रतिभासेऽपि तस्मान पदधर्मोऽपि २३०१ तस्यैव चात्र लिङ्गत्वं तस्मान पदधर्मोऽस्तिं . २६९६ तस्यैव प्रतिपत्तिश्चेद् तस्मात्र विधिदोषोऽस्ति ११९८ तस्यैव प्रतिपत्ति: स्यात् तस्मिन् ज्ञानसमापन्ने ३२४० तस्यैवान्यस्य वैकस्य तस्मिन् संकेतसापेक्षा २६५६ तस्योपदेशने शक्तिः तस्मिन् सति हि कार्याणां | . ४०० तादवस्थ्यं च नित्यत्वं तस्मिन् सत्यपि नैवास्य २४०७ तादवस्थ्यप्रतिक्षेप० तस्मिन् सदपि मानत्वं २९७० तादवस्थ्ये तु रूपस्य तस्मिन् सम्भाव्यते वेदे २६७१ तादात्म्येन स्थितिवृत्तिः तस्मिन् सम्भाव्यमाने च ३४७१ तादात्म्ये हि यथा कायो तस्य च क्रमवृत्तित्वात् २१८१ तादृक् प्रत्यवमर्शश्च तस्य च प्रतिबिम्बस्य १०१८ तादृगेव यदीक्ष्येत । ३४१९ ३१७६ १३८२ १०२६ ७३२ ७९४ १०५८ १४०९ ९१९ २६१९ २३२ १०७८ २१७७ २१६२ ३००४ ३५२४ २०२४ ५७६ ८२३ १५३३ २४३८ १२१७ ८४६ ३५०१ १९६५ १४२८ २५८० २५८१ २७१७ ३६०२ २७४२ २७५१ ५६९ १९०७ १९०८ १०५९, १०६२ ६२ Page #410 -------------------------------------------------------------------------- ________________ तत्त्वसंग्रह २७२३ ३३६४ १४९६ २६२२ २८८४ २१८३ २१०९ ३२५६ . २९११, ३०९६ २२३० २०४९ ३२७६ १०१४ . ३२६६ २२१.१ २३२७ २२४४ ८१४ तादृग्ज्ञेयत्वमस्त्येषां तादृशः प्रतिभासश्च तादृशः प्रोच्यमानस्तु तानाश्रित्यैषु विज्ञानं तानुपाश्रित्य यज्ज्ञाने. तान् प्रत्ययमसिद्धश्च तापाच्छेदाच्च निकषात् तापाच्छेदानिकषाद्वा ताभिर्जिज्ञासितानर्थान् ताभ्यां यदेव सम्बद्धं तामभावोत्थितामन्या० तामेव वासनां चेतः० तायिनः सर्वविज्ञत्वं ताल्वादिजातयस्तस्माद ताल्वादिजातयस्तावत् तावता चैव मिथ्यात्वं तावत्कालं स्थिरं चैनं तावदेव हि साशङ्का ताश्च व्यावृत्तयोऽर्थानां तासां हि बाह्यरूपत्वं तिक्तपीतादिरूपेण तिमिरोपहताक्षो हि तुर्ये तु तद्विविक्तोऽसौ तुल्यं रूपं यदा ग्राह्यम् तुल्य: पर्यनुयोगोऽयं तुल्यजाताश्रयत्वे हि तुल्यपर्यनुयोगाश्च तुल्यप्रत्यवमर्शस्य तुल्ययोगात्मनस्तस्माद् तुल्यापरक्षणोत्पादाद् ते च प्रत्येकमेकात्म० तेजः प्रत्यक्षशेषत्वाद् तेजस्त्वादि च सामान्य ते तु जात्यादयो नेह तेन च प्रतिषिद्धत्वात् तेन प्रमाणसंवादि० तेन व्यवस्थितैस्तेषां ११७४ तेन श्रोत्रमनोभ्यां स्यात् । १०२१ तेन सर्वज्ञताकाले ६५ तेन सर्वत्र दृष्टत्वाद् ८३३ तेन सामयिक: प्रोक्तः १००५ तेन स्वत:प्रमाणत्वे १९१७ तेनाकाशैकदेशो वा ३५८७ तेनागमानुमानाभ्यां ३३४३ तेनाग्निहोत्रं जुहुयात् ३२४१ तेनात्र ज्ञायमानत्वं .. ११०९ तेनात्रैवं परोपाधि० १६०२ तेनादर्शनमप्याहुः १८५० तेनादृष्टिविशेषोऽयं ३५०० तेनायमपि शब्दस्य । २६८२ तेनापत्तिलब्धेन . २२९२ तेनाविच्छिन्नरूपेण २९१४ तेनासदृशसन्तानो २१३८ तेनासम्बन्धनष्टत्वात् २९३२ तेनेयं व्यवहारात् स्यात् १०४५ तेनैकत्वेन वर्णस्य १०४६ तेनैकलक्षणो हेतुः २४८७ तेनैकस्मिन्नधिष्ठाने १२१० तेनैवासौ स्वभावेन - ११५७ तेनैवैतत्प्रतिक्षेपे १९७९ तेनोपनेतृसंरम्भ० २७७ तेनोपलम्भकार्यादि २८६४ तेभ्यः समानकालस्तु १८३६ तेभ्यः स्वरूपं भिन्नं हि १६३५ तेभ्योऽस्माकमियानेव । १६८५ ते वाच्या: पुद्गलो नैव १९७१ तेषां च जातयो भिन्नाः २६२४ तेषां च ये विजातीयाः २२३९. तेषां चैवंविधे ज्ञाने २४५४ तेषां तद्गोचरत्वेऽपि १२२८ तेषां संवृतिसत्त्वेन २९१८ तेषामपि तदुद्भूतौ ३३४० तेषामपि विवक्षायाः . ३३५२ तेषामल्पापराधं तु २२८७ २१४५ १३७८ २५४० १७५७ २४०८ २४६ ३६१ ५८२ १७१७ १२३५ ३३८ २२९३ ११६० ३३३४ १५७४ . ६७७ ८९ १५१९ ३३० Page #411 -------------------------------------------------------------------------- ________________ तेषामात्मवधायैव तेषामुत्तरकालं हि ते हि नित्यैर्गुणैर्नित्यं ते हि यावन्त आकाराः तैः करित्रमिदं धर्माद् तैस्तु करणविभक्त्या तौ पुनस्तास्विति ज्ञानं त्रयपर्यनुयोगस्य त्रिरूपलिङ्गपूर्वत्वं त्रिरूपलिङ्गपूर्वत्वात् त्रिरूपलिङ्गवचसः . त्रिरूपलिङ्गवदनं त्रिरूपहेतुनिर्देश त्रिसत्यताऽपि देवानां त्रैगुण्यस्याविभेदेऽपि त्रैरूप्यानुपपत्तेश्च त्र्याकारं वस्तुनो रूपम् त्वदीयो वापि तत्रास्ति त्वयापि यदि विज्ञानम् दण्डाङ्गदादिजातीनाम् दर्पणाभिमुखं बिम्ब दशं कर्मपथाः प्रोक्ताः दशभूमिगतश्चासौ : दशहस्तान्तरं व्योम्नो दशहस्तान्तरव्योम्नः दाहादीनां तु यो हेतुः दाह्यार्थसन्निधावेव दिक् च सर्वगतैकैव दिदृक्षाद्यानुकूल्येनं दिवाभोजनवाक्यादेः दिशः श्रोत्रमिति ह्येतत् दीपस्तु ज्ञापको नैव दीर्घा प्रासादमालेति दुर्भणत्वानुदात्तत्व० दुष्टकारणजन्यत्व० दूरदेशव्यवस्थानाद् दूरमध्यसमीपस्थैः कारिकासूची ८१५ २९१७ दूरासन्नादिभेदेन २५२२ २९५५ दूषणानि ससंरम्भाः ३१५१ ३२१० दृग्विषैरिह दष्टोऽपि ३३७५ १७४८ दृश्यते च प्रमाणानां २८२१ १७९३ दृश्यते न च सर्वज्ञः ३५०२ १२२४ दृश्यत्वाभिमतं कर्म ७०४ ८३१ दृश्यत्वाभिमतं नैवं ५२६ १६८४ दृश्यत्वेनाभ्युपेतस्य ५७ १४६७ दृश्यस्यादृष्टितश्चास्य २७०५ १४५६ दृष्टमात्रसुखासक्तैः १८७३ १४७८ दृष्टान्तनिरपेक्षत्वाद् २१०८, २४४० १३६२ दृष्टेऽप्यभ्युदयं चित्त० ३५६५ १४३९ . दृष्टौ वा क्वचिदेतस्याः ६१५ .३०२६ दृष्ट्वैकदानुमानेन १४५१ २८ देशकालनरावस्था० २८७५, ३०२१ १५३८ देशकालप्रयोक्तृणां २१४० ३९ देशकालस्वभावानाम् ३१३ १३७६ देशकालादिभिन्नानां २२४६ २०४५ देशकालादिभिन्नाश्च २१२० ७५६ देशकालादिभिन्ना हि २४६२ २५८८ देशनैवम्परैवेयं ३४५५ ३४९७ देशभेदेन भिन्नत्वम् . २२२५ ३२३७ देशान्तरोपलब्धेस्तु ३१६७ देशोत्सादकुलोत्साद० . २२७६, २६७० ३४३० देहबुद्धीन्द्रियादीनां १८५७ १६०७ दोषाप्रमाद्वयासत्ता ३०६० २५६ दोषाभावः प्रमाभावात् ३०४० २२०० दोषाभावस्य चाज्ञानाद् . ३०४७ . - २९९ दोषाभावाप्रमाभाव० ३०५० १०१९ दोषाभावेऽपि सत्यत्वं २३५७२१९८ दोषाभावेऽप्यथाज्ञाने' ३०४६ १४१० दोषाभावे प्रमासत्त्वम् ३०५८ ६४७ दोषाभावो गुणेभ्यश्चेद् २८९० २७८७ दोषाः सन्ति न सन्तीति२०८६, २८९४, ३०७० २९९४ दोषैश्चाज्ञायमानत्वात् २८९३ २८७६ द्रव्यत्वादि तु सामान्य ७०९ २५२१ द्रव्यत्वादिनिमित्तानां . ८४२, ८४८ - . ७०६ . . Page #412 -------------------------------------------------------------------------- ________________ ८१६ द्रव्यपर्याययोरेवं द्रव्याणां प्रतिषेधेन द्रव्यादियोगयोः प्राक्तु द्रव्यादिषु निषिद्धेषु द्रव्ये महति नीलादिः द्रव्येषु नियमा द्रुतमध्यादिभेदाद्धि द्वयं परस्परेणैव प्रतीत्यविज्ञानं द्वयनैरात्म्यबोधे च द्वयसिद्धस्तु वर्णात्मा द्वितीयवाक्यनिर्भासा द्वितीयादस्य कः पक्षाद् द्विविधाः क्षणिका भावा: द्विषन्तोऽपि च वेदस्य द्वीन्द्रियग्राह्यमग्राह्यं द्वेषमोहादयो दोषाः द्वेषादसम्मतत्वाद्वा द्वे हि रूपे कथं नाम द्वैविध्यमनुमानस्य द्वयादिशब्दा इहेष्टाश्च धर्मं प्रति न सिद्धाऽतः धर्मज्ञत्वनिषेधश्चेत् धर्ममात्रमिदं तेषां धर्मादिगोचरज्ञान ० धर्माधर्माणवस्सर्वे धर्माधर्मोपकार्यं हि धर्माधर्मोपदेशोऽयम् धर्मार्थकाममोक्षेषु धर्मावबोधरूपा हि धर्मिभेदविकल्पेन धर्मिसत्त्वाप्रसिद्धेस्तु धर्मी धर्मविशिष्ट हि धारणाध्ययनव्याख्या० धियो ऽसतादिरूपत्वे धूमसामान्य भागोऽपि धूमात्मा धवलो दृष्टः तत्त्वसंग्रहे ३१५ ध्यानापन्नश्च सर्वार्थ० ६३३ ध्वंसनाम्नः पदार्थस्य ८८१ न खलु प्रत्यभिज्ञानं ७०७ न खल्वस्मिन् प्रसिद्धेऽपि ६३५ न गम्यगमकत्वं स्याद् ५७४ न च कर्तृत्वभोक्तृत्वे २४८८ न च क्रमस्य कार्यत्वं २०६५ न च क्रमाद्विना वर्णाः १८४६ न चक्षुराश्रितेनैव ३५३८ न च जातं पुरस्तेन २१४४ न च तत्स्पर्धयास्माभिः १६३० न च तद्वचनं तस्य १६६३ न च तस्य तदुत्पत्तिः ४४१ न च तस्य विकल्पस्य २११२ न च देशविभागेन ४८ न च नाशात्मकाविष्टौ १५०१, ३०४२ न च निर्विषयं ज्ञानं २१११ न च पर्यनुयोगोऽत्र १९८३ न च वेदोपवेदाङ्ग० १४४१ न च व्यक्तिक्रमो वाक्यं ९८४ न च व्यञ्जकभेदेन २८०८ न च व्यञ्जकसद्भावो ३१२७ न च शक्यनिषेधो ऽसौ २२८४ न च सर्वनरज्ञान० ३५३१ न च सर्वैः क्रमः पुम्भिः ५० न च स्याद्व्यवहारोऽयं २५४६ न चागमविधिः कश्चिद् ३२२० न चातीन्द्रियदृक् तेषाम् ३२०० न चादर्शनमात्रेण ३४१२ न चादृष्टार्थसम्बन्धः २७३६ न चानंशे समुद्भूते १४८ न चानर्थकता तस्य १४९० न चानवस्थितिप्राप्तिः २११३ न चानित्या ब्रवीत्येषा २०५० न चानुमानतो ज्ञानं . २४५८ न चानुयायि तेष्विष्टम् ६८ न चान्यतो विशिष्टास्ते ३२३८ ३८१ ४४६ ३५१८ ९६३ २२७ २२८५ २२८१ ११७१ ५११ ३५५२ . ३५९४ ४०२, २५०७ ३५९८ ६३६. २७४७ १४४८ २१७० ३१४५ २७६६ २४७७ २४९३ १९३७ ३१९४ २५७५ . १६५३ ३१८६ २३७१ ९३५ २२३३ ३५९ २३४० २९५६ २३०४ ३४५३ ७८७ ४३० Page #413 -------------------------------------------------------------------------- ________________ कारिकासूची ८१७ २७ ४२४ १४९५ १९६७ २२४९ २२८३ २०९ ६१४ न चान्यरूपमन्यादृक् ... ९४८ न तद्विषयसंवित्ति० न चान्यरूपसंक्रान्ता । २७१ न तस्मिन् साधितेनार्थ: न चान्वयविनिर्मुक्ता ९३३ न तावत् तत्र देशेऽसौ न चापरं परैरिष्टम् - १०६ न तावत् परमाणूनाम् न वापि वासनाभेदाद् ९५९ न तावदर्थवन्तं स न चापि शक्तिरूपेण - १८६६, १९२२ न तावदानुपूर्व्यस्य न चाप्यदृष्टिमात्रेण ३२६९, ३४२६ न तावदिह तादात्म्यं न चाप्यपोह्यता तस्माद् ९८० न तु कात्स्न्यैकदेशाभ्यां न चाप्यश्वादिशब्देभ्यो ९४७ न तु ज्ञानफलाः शब्दा: न चाप्याधारभेदेन २१५७ न तु नष्टक्रिये तत्र न चाप्रमाणं तज्ज्ञानम् १५४१ न तु नेत्रादिविज्ञानं न चाप्रसिद्धता हेतोः १२५९ न तु स्वलक्षणात्मानं न चाप्रसिद्धसारूप्या० ९३१ न तेषु विद्यते किञ्चित् न चायं प्रलयं कुर्यात् १५९ न त्वन्यापोहवद् वस्तु न चार्थावगतेरन्यद् १८६५. न त्वेवं निश्चितः शब्दः न चालुप्तस्मृतिः कश्चित् २२७७ ‘न दिदृक्षादयो भिन्नाः न चावस्तुन एते स्युः १६५४ न दृष्टेऽनुपपन्नं च न चावस्थान्तरोत्पादे २६६ न द्रव्यापोहविषयाः । न चासां पूर्वसम्बन्धो .. १५८९ न नराकृतमित्येव न चासाधारणं वस्तु ___९४५, ९५२, ९७० न नाम दूष्यते वाक्यं न चास्याकृतितः सिद्धा २६३६. न नाम रूपं वस्तूनां न चेत् तदभ्युपेयेत २७२२ न नाम रूपमभ्यस्तम् न चेद् भेदविनिर्मुक्ते . . १११४ न नाशेन विना शोको न चेद् वक्तृत्वमिष्येत ३६०४ न निमित्तानुरूपा चेत् न चैकदेशविज्ञानात् ३४०९ ननु कोऽतिशयस्तस्य न चैवं तेन नैवेदं ४४९ ननु च प्रतिबिम्बेऽपि न चैवमिह मन्तव्यम् . १७९० ननु च प्रत्यभिज्ञानं न चोत्पाद्य कथारूप० . ... २७६८ ननु चानंशके द्रव्ये न चोदयव्ययाक्रान्ताः ३२० ननु चापोहपक्षेऽपि न चोपलभ्यरूपस्य ३२२ ननु चापोह्यभेदेन न ज्ञानात्मा परात्मेति २०३१ ननु चार्थक्रियाभासि नञश्चापि नज्ञा युक्तः ११५३ ननु चार्थक्रियाशक्ताः ना योगे नञो ह्यर्थो ११५४ ननु चार्थस्य संवित्तिः न तत्प्रत्यक्षतः सिद्धम् १४७ ननु चाव्यभिचारित्वम् न तत्स्वभावनिष्पत्त्यै २८४१ ननु चाव्याप्यवृत्तित्वात् न तदात्मा परात्मेति १०१३, ११९३ ननु चाशुचिभावोऽयं न तदाभिमुखीभृत० १२४७ ननु चैकस्वभावत्वात् ९१२ ७५५ ३३८१ १०१७ ७२३ १०९८ २५९७ २८९१७२४ १७८९ २४०२ ३०३५ ३१, १५५४ १९४१. १.७७८ २९५७ २०७९ ४४४ ६०० १२०७ ९२७ २९७९ ४२५ २०१६ १४१८ ५९९ Page #414 -------------------------------------------------------------------------- ________________ ८१८ ७४९ १४५५ colo १५९३ ३२१५ ननु चैतेन विधिना ननु जात्युत्तरमिदं ननु तद्देशसम्बन्धो ननु तस्य प्रमाणत्वे ननु तेन विना किञ्चिद् ननु द्वैरूप्यमित्येष ननु नादैरभिव्यक्तिः ननु नामादिकं मा भूत् ननु नीलादिविज्ञान० ननु नैवम्परो नित्यः ननु नैव विनाशोऽयं ननु पर्यनुयोगोऽयं ननु प्रमाणमित्येवं ननु बाह्यो न तत्रास्ति ननु बीजाङ्करादीनां ननु मातृविवाहादेः ननु यस्य द्वयं श्रोत्रं ननु येनात्मा वस्तु ननु ये लोकतः सिद्धा ननु रक्तादिरूपेण ननु व्यक्तौ च जातौ च ननु शब्दोपमानादि० ननु सत्येकरूपत्वे ननु हस्त्यादिशून्यायां ननूपधानसम्पर्के न नेति ह्यच्यमानेऽपि नन्वनेकात्मकं वस्तु नन्वनेनानुभावेन नन्वन्यत्र न संज्ञायाः नन्वन्यापोहकृच्छब्दो नन्वन्यापोहवाच्यत्वाद् नन्वप्रमाणतो वृत्तो नन्वयं पौरुषो धर्मः नन्वसम्बन्धगम्यत्वे नन्वानुपूर्व्यनित्यत्वाद् नन्वारेकादिनिमुक्ता . नन्टिगतीतनास्तित्वं तत्त्वसंग्रहे ११३६ नन्वेकस्मिन्नधिष्ठाने ६६ नन्वेवं तद्वतोऽर्थस्य ८९५ २५१ न पराभिमताद् योगाद् २९७३ न परार्थानुमानत्वं १४६४ २०९३ न पाचकादिबुद्धीनाम् ३२६ न प्रमाणमिति प्राहुः २१५५ नभसो निरुपाख्यत्वात् १२६४ नभस्तलारविन्दादौ १७५९ न भावो नापि चाभावो ११८८ ३५१६ न भेदो येन तद्वाक्यं .'' ३६७ न युक्तं नाहमित्येवं ३४९४ २७७३ न युक्ता कल्पनाऽऽद्यस्य . . ९६ २९०८ नरः कोऽप्यस्ति सर्वज्ञः ३२२९, ३५९० २७७० नरसिंहादयो ये हि . . १७३२ ५०६ नरसिंहोऽपि नैवेको રૂર૭ ३२९८ न रात्र्यादिपदार्थश्च । .. १५९२ २१४६ नरान् दृष्ट्वा त्वसर्वज्ञान् १७५४ नराविज्ञातरूपार्थे २८०६ ५९५ नरेच्छाधीनसंकेत० २३९३ ५६३ नरेच्छामात्रसम्भूत० २६६३ ११३४ नरेच्छायां त्वपेक्षायां २३९६ १४८६ नरोपदेशापेक्षत्वात् २८०० १७२५ नर्तकीदृष्ट्यवस्थादौ १२४९ २४९ नर्तकीभ्रूलताभङ्गे ५५६ नर्तकीभ्रूलताभङ्गो २०० ९७४ नलर्तुपर्णयोश्चासौ. ३१७१ १७०८ न वन्ध्यासुतशून्यत्वे २०८ ४६१ न वर्णभित्रशब्दाभ० . २७३१ १५६९ न वर्णव्यतिरिक्तं च १३२६ ९०९ न वस्तुनि यदेतद्धि ३४१ १२२६ न वाच्यं वाचकं वापि १०८९ २९४८ न वा तथेति प्रथमो ४०५ २४५३ न वा तथेति यद्याद्यः १३० १६२७. न विवक्षितविज्ञान १८६१ २२७८ न विवादास्पदीभूत० । २३८६ न विशेषो न सामान्यं . १२८६ .४५७ न व्यवस्थाश्रयत्वेन १३४५ १८१ ८२१ Page #415 -------------------------------------------------------------------------- ________________ ८१९ १७६६ ३२०१ २९१३ ४८३ १९४९ २९७८ ९८५ ९८८ २३८९ २६१२ १०८३ २१ कारिकासूची न व्यावृत्तस्ततो धर्मः . ७९ न ह्यप्युत्पादकं तस्य न शौद्धोदनिवाक्यानां ३१७८ न ह्यप्रतिघतामात्रात् न स तस्य च शब्दस्य ८७९ न ह्यर्थस्यान्यथाभावः न सत्ताविनिवृत्तिश्चेत् १३१८ न ह्यलब्धात्मकं वस्तु न सन्देहविपर्यासौ २४ न ह्यालम्बनसान्निध्यात् न समारोपविच्छेद० १३०० न ह्युपायाद्विना कश्चिद् न सम्बन्ध्यतिरिक्तश्च १५७७ नागौरिति च योऽपोहो न साधनाभिधानेऽस्ति १४३४ नागौौरिति शब्दार्थः न सिद्धमस्य चासिद्धौ २०२६ नातीन्द्रिये हि युज्यते न स्मरामि मया कोऽपि २०७० नातो दृष्टार्थसम्बन्धः न हि क्रमेण युज्येते २७१३ नातोऽसतोऽपि भावत्वम् न हि चित्राङ्गदे कश्चित् १५७० नातः साध्यं समस्तीति न हि तत्कार्यमात्मीयं ५१६ नादृष्ट्वा वेदवाक्यानि न हि तत्क्षणमप्यास्ते २९२३ नादेन संस्कृताच्छ्रोत्राद् . न हि तत्पररूपेण १०३. नादेनाहितबीजायाम् न हि तत्र परस्यास्ति २०१९ नाऽनागतो न वातीतो न हि तद्रूपमन्यस्य २००२ नानात्मत्वं तु शक्तीनां न हि तावत्स्थितोऽप्येष .२३६५ नानात्वलक्षणे हि स्यात् न हि तेन-सहोत्पन्नाः ८०६ नानार्थद्योतनायैव न हि तेषामवस्थानं २८३१ नानुमानं न हीदं हि न हि तेष्वस्ति सामान्यं . . १०९२ नानुमानं प्रमाणं चेद् न हि दण्डापरिज्ञाने. ३०३९ नान्यकल्पितजातिभ्यो न हि दीपादिसद्भावाद् ८५१ नान्यत्र प्रत्ययाभावात् न हि द्रुतादिभेदेऽपि . २१४१ नान्यथा तद्ग्रहोऽयं स्यात् न हि नामान्तरक्लृप्तौ ३६१८ नान्यथेति न चाप्येवम् न हि प्रत्यक्षता तस्य १५३७ नान्यथोदयवानेष न हि प्रविष्टमात्राणाम् १२८९ नापि गाढं समालिङ्गय न हि बालेय इत्येवं ___३८० नापि ज्ञानान्तरेणैव न हि मातृविवाहादौ २४४६ नापि तत्रेतरस्तस्माद् न हि शीर्यत इत्युक्तः २४३६, २८०४ नापि नित्यमन:काल० न हि संकेतभावेऽपि १५०६ नापोह्यत्वमभावानाम् न हि सत्तावशाद् बुद्धिं ७६९ नाभावोऽपोह्यते ह्येवं न हि सप्रतिघत्वादिः १८०४ नाभिधानविकल्पानां न हि सामस्त्यरूपेण २१५९ नाभिप्रायपरिज्ञानाद् न हि सूक्ष्मफला दृष्टाः ३३९० नाभिमुख्येन कुरुते न हि स्वभावः कार्यं वा १४७७ नाभिमुख्येन तद्दष्टेः न ह्यन्यग्रहणं वस्तु १०६४ नामजात्यादयः सर्वे . ३२२८ २१४७, २४८६ २७१० ४८२ १७२६ ८२७ २६५४ १५९६ १४८० ८०९ १५११ २६०१ २९७७ ६८८ ५१७ ३१०२ ९६८ १८८१ ९५५ १०८० ७३३ २९५० १०२० २०८० १२२२ Page #416 -------------------------------------------------------------------------- ________________ ८२० तत्त्वसंग्रहे ८१० १८७९ २७८ २७३५ ६३१ ३२०९ १८४७ १३८८ ३५११ ६०३ २५७३ ४३८ नामादियोजना चेयं नामापि वाचकं नैव नामाभ्यासबलादेव नामूर्तत्वाद् यथा शब्दः नायं स्वभावः कार्यं वा नावयव्यात्मता तेषां नावलम्बेत तां कुर्वन् नावश्यं श्रोत्रमाकाशम् नाविकल्पं विकल्पे चेत् नाविरुद्धविधाने च नाशनाम्ना पदार्थेन नाशोत्पादसमत्वेऽपि । नाशोत्पादासमालीढं नाश्रयान्तरवृत्ताद्धि नाश्रितः स कपाले चेत् नासतस्तद्विशिष्टं चेत् नासावेवं विकल्पो हि नासिद्धेदृश्यते येन नासौ न पचतीत्युक्ते नास्वभावात् खनाशौ व निकायेन विशिष्टाभिः निजस्तस्य स्वभावोऽयं नित्यं कार्यानुमेया च नित्यज्ञानविवर्तोऽयं नित्यतायां तु सर्वेषाम् नित्यत्वं चास्तु वेदस्य नित्यत्वं वस्तुरूपं यत् नित्यत्वादनपेक्षत्वाद् नित्यत्वेनास्य सर्वेऽपि नित्यत्वेऽपि सहस्थानं नित्यत्वे सकला: स्थूलाः नित्यत्वेऽस्ते च वाक्यस्य नित्यनित्यार्थसम्बद्ध नित्यमाप्तप्रणीतं वा नित्यशब्दमयत्वे च नित्यम्य वचसः शक्तिः नित्यम्य हेतता पर्व १२२१ नित्यस्याजनकत्वं च . १२६० नित्यहेतुसमुद्भूतं १९४४ नित्यालम्बनपक्षे तु २४२८ नित्या सती न वाग्युक्ता १४१७ नित्ये तु नभसि प्राप्ताः १८८८ नित्येऽपि चागमे वेदे २३८७ नित्येश्वरादिबुद्धीनां २१८२ नित्यैकबुद्धिपूर्वत्व० १३०६ निदर्शनेऽपि तत्सिद्धौ ३३५७ निमित्तनाम्नि सर्वज्ञो ३६२ निमित्तनिरपेक्षा वा ४८५ नियतश्रुतियोग्यौ चेत् १२८ नियताचिन्त्यशक्तीनि ७८० नियतानवधौ सर्वः ८३७ नियतार्थक्रियाशक्ति १२८२ नियते यस्य नैवास्ति १२४३ नियतौ देशकालौ च ५५३ नियमादात्महेतूत्थात् ११५६ नियमार्थक्रियाशक्तिः २७४९ निरंशैकस्वभावत्वात् १७४ निरन्तरमिदं वस्तु ४१० निराकरणवच्छक्या २१७१ 'निराकारादिचिन्ता तु ३२८ निराकारा धियः सर्वाः २६९८ निराकारे हि विज्ञाने ३५२१ निरालम्बन एवायं २१०१, २४३४ निरालम्बनता चैव । २५४५ निरालम्बनमेवेदम् ८५३ निरुपाख्याच्च सामान्य ३७२ नितिशक्तेरप्यस्य ५५१ निर्दोषेण हि कायं २८०१ निर्धारितस्वरूपाणां २७४१ निर्निबन्धा हि सामग्री २८८५ निर्बीजा न च सा युक्ता : १३८ निर्भासिज्ञानपक्षे तु . ३२६३ निर्भासिज्ञानपक्षे हि १७९६ नियुक्तिकत्वं वेदार्थे २६४४ १८३८ २९५१ ११५ ५१८ १८३७ ६२९ ६५७ ३५०४ ३६४५ २५७७ २४९० २७५ २८३ ४२६ १२८१ १४६० २४०० ८९७ ३५५ ९०४ २००४ १३५९ ३५८१ Page #417 -------------------------------------------------------------------------- ________________ कारिकासूची ८२१ ९१६ ३४६६ १०४८ १६१३ ३११४ ३०४ १३३१ ४८० ३५९७ १७४७ ३३६३ २५८५ २९८० २३८८ ८२८ निर्विशेषं गृहीतश्चेद् निर्हासातिशयौ दृष्टौ निवृत्तावपि मानानाम् निवृत्तिरूपताऽप्यस्मिन् निश्चयात्मक एवायं निश्चयारोपमनसोः निश्चितोक्तानुमानेन निःशेषशक्तिशून्यं तु निःशेषसत्त्वशक्तीनां निःशेषाणि च कार्याणि निःशेषार्थपरिज्ञान निषेधमात्ररूपाश्च निषेधस्यापरस्तस्य निष्कृष्टगोत्ववाचित्वं निष्पन्नत्वमपोहस्य निष्पन्नानंशरूपस्य निष्पादितक्रिये चार्थे निष्प्रदेशोऽपि चात्मा निःसन्देहविपर्यास० निःस्वभावतया तस्य नीरूपस्य च नाशस्य नीरूपस्य हि विज्ञान नीरूपस्य स्वभावस्य नीलजातिर्गुणो वाऽपि. नीलपीतादिभावानां नीलपीतावदातादि०. नीलश्रुत्या च तत्प्रोक्तं नीलादिः परमाणूनां नीलादिज्ञानजनकात् . नीलादिप्रतिभासस्य नीलाद्येव च वस्तुत्वम् नीलोत्पलादिशब्देभ्यः नीलोत्पलादिसम्बन्धाद् नृदोषविषयं ज्ञानं नृसिंहभागानुस्यूत० नेत्रादीनां हि वैकल्ये नेश्वरो जन्मिनां हेतुः १२७५ नेष्टोऽसाधारणस्तावद् १९०३ नैकत्र परिनिष्ठास्ति २४२७ नैकात्मतां प्रपद्यन्ते ३८३ नैकान्तेन विभिन्ना चेत् ७४१ नैतदेवं भवेत्राम २९३० नैतो हेतू द्वयोः सिद्धौ ३०९० नैरन्तर्यप्रवृत्ते हि .. ४२२ नैरात्म्यवादपक्षे तु ३३९५ नैवं क्लिष्टो हि सङ्कल्प: ४१४ नैवं चित्रत्वमेकत्वम् ... ३३०७, ३५९१ नैवं तस्य हि शक्तस्य ९१८ नैवं तेषामनिष्पत्त्या ११५५ नैवं प्राङ्नतया वृत्त्या ३४७२ नैवं भ्रान्ता हि सावस्था ११४९ · नैवं संशयसञ्जातेः २८४० नैव तन्तुपटादीनां ४५१ नैव धात्र्यन्तरक्रोड० २१८९, २४४२ नैवमप्रतिबद्धे हि ११६७ नैव वा ग्रहणे तेषां ६७९. नैव सन्ततिशब्देन १९४ नैवावाहविवाहादि० १६७८ नैष दोषो गुणज्ञानं २०४३ नैःस्वभाव्येऽस्ववित्तौ च ११०६ नोत्पत्तिपारतन्त्र्येण १४३ नोपलब्धौ स योग्यश्चेत् . ३६२५ न्यायज्ञैर्न तयोः कश्चित् १११३ न्यायानुसरणे सर्व० ५८४ पचतीत्यनिषिद्धं तु . १७६० पचनादिक्रियायाश्च २०५१ पञ्चगत्यात्मसंसार० १७३९ पटस्तन्तुषु योऽस्तीति १०९७ पटीयसापघातेन २५७ पततोऽस्येति कार्यं हि ३०४१ पतत्कीटकृतत्वस्य १७३५ पतत्कीटकृतेयं मे ३३०० पदं वर्णातिरिक्तं तु ८७ पदार्थपदसम्बन्ध० ६०८ १६३८ २१४८ १८७६ ३५७२ २८९१ ३३५६ ७९१ २४९७ १५०८ १३५६ ११४७ ७६१ ३५४९ ८३६ १९४५ १३९६ १३९३ १३७२ २२८२ २३३५ Page #418 -------------------------------------------------------------------------- ________________ ८२२ पदार्थव्यतिरिक्ते तु पदार्थशब्दः कं हेतुं पदार्था यैश्च यावन्तः परतो वेदतत्त्वज्ञाः परदुःखानुमाने च परधर्मेऽपि चाङ्गत्वं परपक्षे ननु ज्ञानं परबोधात्मनियतं परमाणोरयोगाच्च परव्यपाश्रयेणापि परस्परविभिन्ना ि परस्परविरुद्धात्म० परस्परविरुद्धौ च परस्परस्वभावत्वे परस्परात्मतायां तु परस्पराविनिर्भागात् परस्परास्वभावत्वे परापराभिधानादि परायत्तेऽपि चैतस्मिन् परार्थमनुमानं परिच्छेदफलत्वेन परिच्छेदः स कस्येति परेणोक्तान् ब्रवीमीति परेणोक्तास्तु नोच्यन्ते परैरेवं न चेष्टं चेत् परोक्षविषयत्वेऽपि परोक्षविषया यावत् परोपगतभेदादि ० पर्यायादविरोधश्चेद् पर्यायेण च यः कश्चिद् पर्यायेण यथा चैको पर्युदासात्मकं तच्चेत् पर्युदासात्मकाभ्यां चेत् पश्चिमाग्रिमदेशाभ्यां पाचकादिमतिर्न स्यात्. पाचकादिषु च ज्ञानं पादपार्थविवक्षावान् तत्त्वसंग्रहे ३६० पारम्पर्यार्पितं सन्तम् ७४३ पारम्पर्येण साक्षाद्वा ३१३३ पारार्थ्यं चक्षुरादीनां २३८० पार्थिवद्रव्यसत्त्वादि० १३३८ पार्थिवाविषयत्वे हि २३०२, २६९७ पार्श्वद्वितयसंस्थाश्च १९०० पावकाव्यभिचारित्वं ३४३५ पिकाञ्जनाद्यपोहेन १९९७ पितृशब्दश्रुतेर्यापि १७०५ पिपासाकुलचित्तस्य ६५१ पीडाहेतुमदृष्टं च १९८५ पीतशङ्खादिबुद्धीनां १४७३ पीनो दिवा न भुंक्ते १७२१ पुंवाक्यादपि विज्ञानं १९८४ पुंसां देहप्रदेशेषु ३०८० पुंसामध्यवसायश्च १७२२ पुद्गलादिपरीक्षासु ६७४ पुनः पुनर्विकल्पेऽपि २८६२ पुनर्जलादिसापेक्षात् १४६२ पुमानेवंविधश्चायं १३४९ पुरस्तादनुमानेन २०१० पुरः स्थितेऽपि पुंसि स्यात् पुराणं मानवो धर्मः २२९०, २६७८ २६७९ पुरुषाधीनता चास्य २७९१ पूर्वं संविदिताकार० १७०४ पूर्वकेभ्यः स्वहेतुभ्यो १७०७ पूर्वक्षणविनाशे च १२०५ पूर्वदेशावियुक्तस्य २२२८ पूर्वप्रमितमात्रे हि २६०५ पूर्ववर्णविदुद्भूत० २२२६ पूर्वापरादिबुद्धिभ्यो ३०६१ पूर्वा वेदस्य या कोटि: २४३३ पूर्वोक्तबाधकायोगे ६९५ पूर्वोक्तेन प्रबन्धेन ७५२ पृथक्त्वमुभयात्मत्वं ७४७ पृथिव्याद्यात्मकास्तावद् १५२१ पौरुषेयत्वसिद्धेश्च २५८३ ५०३. १८५२ ३०७ २१३३ ४६३ २६० ३३७७ ११०२ १४०५ ३४५६ १६० १३२३ १५९१,१५१९ २४३९ २१८८, २५४१ २५९४ ४०८ १२८८ ५६८ २२८ ३६३८ ३५६१ ३५८३ २२८० ४४८ ५३४ ४८४ २६०६ ४५३ २७०० ६२४ २१०२ ३५३० ९३९ २८२४ ५४९ ३१०४ Page #419 -------------------------------------------------------------------------- ________________ ८२३ १२१३ ६१७ ३४४३ ७१३ कारिकासूची २४५१ प्रत्यक्षं कल्पनापोढ० ५८५ प्रत्यक्षं न तदिष्टं चेद् २०१५ प्रत्यक्षं व्यक्तभासित्वात् १८९ प्रत्यक्षतः प्रसिद्धास्तु १६८७ प्रत्यक्षत्वे स्थिते चास्याम् १४३५ प्रत्यक्षदृष्टनीरादिः ८१२० प्रत्यक्षदृष्टसम्बन्धं . १ प्रत्यक्षदृष्टः सम्बन्धो ९४ प्रत्यक्षद्रव्यवर्तिन्यो २०२० प्रत्यक्षपक्षनिक्षिप्त० १५०५ प्रत्यक्षप्रत्यभिज्ञा तु ३५३७ . प्रत्यक्षमनुमानं च २४६६ प्रत्यक्षमनुमानं वा . १६८ प्रत्यक्षस्तु स एवेति २४०१ प्रत्यक्षादेरनुत्पत्तिः ३५०८ प्रत्यक्षादौ निषिद्धेऽपि १४२९ प्रत्यक्षाधवतारश्च १४३७ प्रत्यक्षानन्तरोद्भूत० । १५४० प्रत्यक्षानुपलम्भाभ्यां ३३३३ प्रत्यक्षीकृतनैरात्म्ये १११९ प्रत्यक्षेण च बाधायाम् ११९६ प्रत्यक्षेणानुमानेन २५८६ प्रत्यक्षेणावबुद्धे च . १०२७ प्रत्यक्षेऽपि यथादेशे . .२९७ प्रत्ययान्तरसद्भावे २५९२ प्रत्युच्चारणनिर्वृत्तिः ९०१ प्रत्युच्चारणमेनं च १३६ प्रत्येकं यश्च सम्बन्धः ९९४ प्रत्येकं वापि सम्बन्धो १०७७ प्रत्येकाभिहिता दोषाः १००६ प्रथमेनैव शब्देन १३७ प्रथमेभ्यश्च तन्तुभ्यः १८२३ प्रदीपादिप्रभावाच्च १९५० प्रधानकारणत्वस्य २३२२ प्रधानपरिणामेन ४९५ प्रधानपुरुषार्थज्ञः १२४२ प्रधानहेत्वभावेऽपि पौरुषेया इमे शब्दाः पौर्वापर्यविवेकेन । प्रकाशकत्वं बाह्येऽर्थे प्रकाशकानपेक्षं चं प्रकाशतमसो राशे० प्रकृतार्थाश्रया सापि प्रकृतीशादिजन्यत्वं प्रकृतीशोभयात्मादि० प्रकृतीश्वरयोरेवं प्रकृत्या जडरूपत्वाद् प्रकृत्या दीपको दीपो प्रकृत्या भास्वरे चित्ते प्रकृत्यैव पदार्थानाम् प्रकृत्यैवांशुहेतुत्वं प्रज्ञाकृपादियुक्तानां प्रज्ञादीनां च धर्मित्वं प्रतिज्ञादिवचोऽप्यन्यैः प्रतिज्ञानभिधाने च प्रतिज्ञार्थंकदेशत्वाद् प्रतिपादितरूपस्य . प्रतिबिम्बं तु शब्देन प्रतिबिम्बं हि शब्दार्थः प्रतिबिम्बकविज्ञानं प्रतिबिम्बात्मकोऽपोहः प्रतिबिम्बोदयद्वारा प्रतिबिम्बोदयस्त्वत्र प्रतिभाऽपि च.शब्दार्थो प्रतिभावं च यद्येकः प्रतिभावमपोहोऽयम् प्रतिभासश्च शब्दार्थः प्रतिभासान्तराद् भेदात् प्रतिव्यक्ति तु भेदेऽस्य प्रतिसङ्ख्यानिरोधादि प्रतिसङ्ख्यानिवृत्तौ च प्रतिसङ्ख्याऽप्रतिसङ्ख्या० प्रतिसन्धानकारी च प्रत्यक्षं कल्पनापोढम् १६१४ ३४५९ १४४२ १५५० १६३६ २१०७ २४४७ १२१२ ३२५६ २६०४ १६४८ ३२१७ १६७२ १३०१ ११४ और ३३३७ ४५९ २७७४ १५३५ १५३६ १६६२ .२२७३ . २६२८ २६२९ २२५४ २१६७ ११५ ५७८ ८२० २०९८ १५२ .३२६५, ३३१२ ४५ Page #420 -------------------------------------------------------------------------- ________________ ८२४ प्रधानेनोपनीतं च प्रध्वंसस्य तु नैरात्म्यात् प्रध्वंसो भवतीत्येव प्रबन्धवृत्त्या गन्धादेः प्रभञ्जनविशेषश्च प्रभास्वरमिदं चित्तं प्रभूतं वर्तिदेशे प्रमाणं ग्रहणात् पूर्वं प्रमाणं तस्य वक्तव्यं प्रमाणं विस्तरेणोक्तं प्रमाणं हि प्रमाणेन . प्रमाणगोचरा येषां प्रमाणतः प्रवृत्तस्तु प्रमाणद्वयसंवादि प्रमाणपञ्चकं यत्र प्रमाणषट्कविज्ञातो प्रमाणानां निवृत्त्यापि प्रमाणानां प्रमाणत्वं प्रमाणानां स्वरूपं चेद् प्रमाणान्तरमासक्तं प्रमाणान्तरमेवेयम् प्रमाणान्तरमेषापि प्रमाणाभावनिर्णीत० प्रमाणेऽवस्थिते वेदे प्रमाभावाच्च वस्तूनाम् प्रमेयज्ञेयशब्दादेः प्रमेयत्वादिहेतुभ्यः प्रमेयवस्त्वभावेन प्रयत्नानन्तरं ज्ञानं प्रयत्नानन्तरज्ञान ० प्रलये लुप्तविज्ञान ० प्रसङ्गसाधनत्वेन प्रसज्यप्रतिषेधश्च प्रसादोद्वेगवरण ० प्रसिद्धायां हि सत्तायां प्रसुतिकाद्यवस्था प्राक् च जात्या घटादीनां तत्त्वसंग्रहे २८६ प्राक्प्रमेयस्य सादृश्य० ४७८ प्राक्स चेत् पक्षधर्मत्वात् ३७९ प्रागगौरिति विज्ञानं ५२९ प्रागवस्थमपि ज्ञानं १४२३ प्रागशक्तः समर्थश्च ३४३४ प्रागात्ताभिर्वियोगस्तु २७५३ प्रागासीद् यद्यसावेवं २९०९ प्रागुक्ते भावमात्रे च १५९५ प्राज्ञोऽपि हि नरः सूक्ष्मान् ३४६८ प्राणादिभिर्वियुक्तश्च २८६३ प्राणादीनां च सम्बन्धो ३३४१ प्राधान्यं किमिदं नाम २९४९ प्राप्तावस्थाविशेषा हि ३६१३ प्राप्तावस्थाविशेषे हि १६३७ प्राप्तिग्रहणपक्षे तु १५८६ · प्रामाण्यनिश्चयो यस्मात् २४२१ प्रामाण्ये परतः प्राप्ता २९०६ प्रामाण्ये परत: प्राप्ते २८२२ प्रायः सम्प्रत्ययो दृष्टो १५५७ प्रासादश्चेष्यते योगो १६९२ फलाक्षेपश्च कारित्रम् १६९४ बलासादिप्रभावेण १६०१ बलिभुग्धूमहेतूत्थ० २३४९ बहिरर्थे श्रुतेर्वृत्तिः * १६४९ बहिर्देशविशिष्टेऽर्थे ११६५, ११७५ बहुदेशस्थितिस्तेन २०५६ बहुभिः श्रवणैरेष १५४२ बहुव्यक्तयाश्रिता या च २३३०, २३३१ बह्वल्पविषयत्वेन २७४६ बाधकः प्रत्ययश्चायम् ८४ बाधकप्रत्ययस्तावत् १९९४ बाधकप्रत्ययाभावात् १००९ बाधकानभिधानाच्च ४० बाधकान्तरमुत्पन्नं ३५५८ बाधकारणदुष्टत्व० १९३३ बाधिर्यादिव्यवस्थानम् २६८१ बाधिर्याद्यव्यवस्थानम् १५३९ १४९२ ९१३ १९१३ २३६४ १७५ २० १४३८ ३१६० १८४ २०७ ७६२ ५७९ ६६५. २५२४ २९२८ ३०५४ ३०५२ १५१० ६४९ १७९२ १९५९ २९३० ९०७ १६०३ ६०१ २१३६ ११३९ १०४४ ३००७ २८६५ ३०५३ १९१८ २८६७ २९९७, ३१०० २१९० २५४३ Page #421 -------------------------------------------------------------------------- ________________ ८२५ २४७३ १०३२ ३५०३ ३८२ ६८५ कारिकासूची बाध्यतां काममेतत्तु १८८६ भावतः क्षणिकत्वात्तु बाध्यते च श्रुतिः स्पष्टं २८०३ भावतस्तु न पर्यायाः बाध्यबाधकभावस्तु ४४३ भावत्कोऽनुपलम्भो हि बाह्यरूपाधिमोक्षेण ९०३ भावध्वंसात्मनश्चैवं बाह्यार्थप्रापणं यद्वा २०५२ भावनाख्यस्तु संस्कारः बाह्यार्थाध्यवसायेन १०१६ भावनोत्कर्षनिष्ठैक० बीजोदकपृथिव्यादि ६५३ भावपक्षप्रसिद्ध्यर्थम् बुद्धिचित्तादिशब्दानां २०२ भावसामान्यबुद्धीनां बुद्धितीव्रत्वमन्दत्वे २२३१ भावस्य हि तदात्मत्वं बुद्धिमत्पूर्वकत्वं च ८० भावाच्चाव्यतिरिक्तत्वात् बुद्धिमत्त्वात् प्रधानस्य - ३०१ भावादननुमानेऽपि बुद्धिमद्धेतुमात्रे हि ७५ भावान्तरात्मकोऽभावो बुद्धिरध्यवसायो हि ३०२ भावाभावस्वरूपं वा बुद्धिस्थोऽपि न चेत्तस्याम् .. १५७६ भावाभावात्मको नाश: बुद्धीनामपि चैतन्य० २४२ भवाभावाविमौ सिद्धौ बुद्धीन्द्रियादिसङ्घात० १८२ भावे सति हि दृश्यन्ते बुद्धेस्तु परतः सिद्धिः १६८ भावो भावान्तरातुल्यः बुद्धेर्यथा च जन्मैव ५२७ भासमानः किमात्मायं बुद्धौ ये वा विवर्त्तन्ते १०७० भासमानोऽपि चेदेष बुद्ध्यन्तराद् व्यवच्छेदो .९२३ भिन्नदेहप्रवृत्तं च बुद्ध्यपेक्षा च संङ्ख्यायाः .६४५ भिन्नदेहाश्रितत्वेऽपि बुद्ध्याकारश्च बुद्धिस्थो . ८८४ भिन्नसामान्यवचनाः बुद्ध्याकारोऽपि शब्दार्थः __ ९० भिन्नाक्षग्रहणादिभ्यो बोद्धा सामान्यरूपस्य ३२५१ भिन्नाभानां मतीनां चेद् बोधरूपतयोत्पत्तेः २००३ भिन्नेष्वन्वयिनोऽसत्त्वे बोधानुगतिमात्रेण १८४८ भुक्तचिन्तितमुष्टिस्थ० बोधिसत्त्वदंशायां हि . . . ३४२९ भूतं भवद्भविष्यच्च ब्रह्मादयो न वेदानां २३४४ भूतादिबोधने शक्ता ब्रह्मादीनां च वेदेन ३५४६ . भूतार्थदयोतने शक्तिः भवद्भिरपि वक्तव्यं ५३६ भूतार्थभावनोद्भूतं भवद्भिः शब्दभेदोऽपि ९६० भूतार्थभावनोद्भूत० भवन्मते हि नाकारो २५२ भूत्वा यद्विगतं रूपं भवानेव तदा सिद्धः ३२७३ भूयोऽवयवसामान्य० भवेयुर्यदि सिध्यन्ति ३५७६ भेदः प्रत्युपधानं च । भाक्तं तदभिधानं चेद् ५९८ भेदजात्यादिरूपेण भागानां परमाणुत्वम् १९९३ भेदज्ञाने सतीच्छा हि भारते तु भवेदेवं २३४२ भेदबुद्धिस्तु यत्रांशे ३४४६ २०९९, २४२५ १३२२ १३९० २५१३ १४५७ .९१५ १३३१ ३६३ ५३२ ५२३ १०७९ १९६६ ७४० १८६९ १९३८ ९२४ १५१३ २५२३ ७५० ३१९६ ३२४९ ३३११ १५०४ १३४२ ३३१८ १८४३ १५६१ २६१ ८९८ • ७७२ २११९, २४५६ Page #422 -------------------------------------------------------------------------- ________________ ८२६ ३५९९ ३४३७ ११९ ३२८६ ३४०० १४६८ २४४५. ६५९, ६६७ ..२६१३ १९६ . ८१४ भेदाभेदविकल्पस्य भेदाभेदविनिर्मुक्तं भेदाभेदादयः सर्वे भेदेऽपि जनकः कश्चित्. भेदे सम्बन्धदोषस्तु . भेदोऽप्यत्रास्ति चेदस्तु भेदो वैशिष्ट्ययुक्तं हि भोजने सति पीनत्व० भ्रान्तं च प्रत्यभिज्ञानं भ्रान्तस्यान्यविवक्षायां भ्रान्ताभ्रान्तप्रयुक्तानां भ्रान्तिस्तदभिमानश्च भ्रान्तिहेतोरसद्भवात् मण्डूकवसयाक्ताक्षाः मतिः सामयिकी वेदे मदीयेनात्मना युक्तं मधुरं तिक्तरूपेण मनोगुणतयाप्येषां . मनोऽपि प्राप्यकारीति मनोयोगात्मनां पूर्व मन्त्रौषधादिशक्त्या च मन्दप्रकाशिते मन्दाः मन्ये तेनैव दत्तोऽयं ममाप्रमाणमित्येवं मयेति प्रतिसन्धानम् मरणक्षणविज्ञानं महद्दीर्घादिभेदेन . महाभूतादिकं व्यक्तं मानं कथमभावश्चेत् मानसं तदपीत्येके मानसानां गुणानां तु मानसेनैव तद्वेश्यम् मानसेन्द्रियविज्ञान मानस्यो भ्रान्तयः सर्वाः माने स्थितेऽपि वेदेऽतः मा भूत् प्रमाणतः सिद्धिः मा भूद्वा साधनं तत्र तत्त्वसंग्रहे ३४०,४०७ मायाकारो यथा कश्चित् २५१५ मार्गे सात्म्यमतो याते ११९ मा वा प्रमाणसत्ता भूत् १७७० मा वा भूदुपदेशोऽस्य २६३७ मा वा भूद् दृष्टमित्यादि १७६१ मिथ्याज्ञानं समानं च १२७१ मिथ्यानुरागसञ्जात० १६२३ मिथ्याबुद्धिश्च सर्वैव ४४७ मिथ्यावभासिनो ह्येते । १५१५ मिथ्याविकल्पतश्चास्मात् १५१६ मिश्रीभूतात् परात्मानो १२४८ मुख्यतोऽर्थं न गृह्णाति २९७२ मुद्रामण्डलमन्त्रादेः २१५१ मूस्वेिदप्रलापादि० २३३९ मूर्तस्य प्रतिबिम्बस्य १८६ मूलप्रभेदरूपायाः २१४९. मृत्पिण्डदण्डचक्रादि ३४११ मृद्विकारादयो भेदाः २५२६ मृषात्वे त्वेकबोधस्य ६९० मेयबोधादिके शक्तिः २५४७. मोक्षमासादयन् दृष्टो २२३२ - मोक्षो नैव हि बद्धस्य ३५८४ मोहमानादिभिर्दोषैः । २११०, २४४२ मौलिके च प्रमाणत्वे १९५ यं करोति नवं सोऽपि १८९८ यं चात्मानमभिप्रेत्य ६४६ यः कश्चिदुपदेशो हि ५२ यः क्षणः कुशलादीनां १६५६ यः क्षणो जायते तत्र १३१२ यः प्रतीत्यसमुत्पादं ३४३२ यः फलस्य प्रसूतौ च १३३२ यः सन्देहविपर्यास० १३२९ य आनन्तर्यनियमः । १३१६ यच्चात्मन्येव विज्ञानं . २३८५ यच्चात्यन्तपरोक्षेऽपि १९८८ यच्चेदमीक्ष्यते रूपं ३३१० यज्जातीयैः प्रमाणैश्च २०३३ ३४५१ २८३७ १४२७ ३२७८ २८५० ४३ ३२५४ २८१२ ४९८ ४९७ २३७० २८५२ २२५७ १७७३ ३२१९ ४७७ १८३१ द ४७८ २९३८ ५२१ ३५३३ ३६१४ १८१० ३३८८ Page #423 -------------------------------------------------------------------------- ________________ ८२७ कारिकासूची यज्जातीयैः प्रमाणैस्तु __ ३१५८, ३३९३ यथा नकुलदन्ताग्र० यत एव च वेदादि० ३३१९ यथा न भ्रमणादीनां यतः प्रत्यय इत्येव २२३७ यथा नीलधियः स्वात्मा यतः सर्वात्मना ताभ्यां १११८ यथा नीलादिरूपाणि यतस्तु मूर्खशूद्रेभ्यः ३२२६ यथा पात्रादिसंस्थस्य यतः स्थाणुनरौ दृष्टौ ३२९७ यथा प्रकाशको दीपो यतः स्वलक्षणं जातिः • ८७० यथा बाह्यजलादीनां यतो दुरवधारास्य २७१६ यथाभिहितधर्माण: यतो बाधात्मकत्वेन ३०६८ यथा महत्यां खातायां यतोऽभ्युदयनिष्पत्तिः ३४८५ यथा महानसे चेह यत्तत्र जडचेतोभिः ११६८ यथा यथा च मौादि० यत्तादात्म्यतदुत्पत्त्या १४७१ यथार्थज्ञानहेतुत्वं यत्तु ज्ञानं त्वयापीष्टं २९२१ यथार्थबोधहेतुत्वात् यत्तु बाह्येन्द्रियत्वादि २५२७ यथा लोके त्रिपुत्रः सन् यत्नेनानुमितोऽप्यर्थः १४६१, १४७६ . यथावस्थितविज्ञेय० यत्पूर्वापरयोः कोट्योः २१०० यथा वा दर्पण: स्वच्छो यत्र त्वेषामभीष्टेयं १५२३ यथा वृद्ध्यादयः शब्दाः यत्र धूमोऽस्ति तत्राग्नेः १४९४ यथा शस्त्रादिभिश्छेदाद् यत्रापि स्यात् परिच्छेदः २८९८ यथा शास्त्रान्तरज्ञानं यत्राप्यतिशयो दृष्टः ३३८६ यथा संकेतमेवात: यत्संवेदनमेव स्याद् . . २०२९ यथा संयोगभावे तु यत्सन्देहविपर्यास० २९४० यथा सप्रतिघं रूपं यत्सर्वं नाम लोकेऽस्मिन् . ३२३४ यथा स्वविषये शक्तिः यत्सिद्धप्रतिबन्धेनं .. ३३५१ यथा हि नियता शक्तिः । यत् स्वारम्भकावयव० ___४७ यथा हि भवतां ज्ञानं यथाकथञ्चिदिष्टा चेद् २३१५ यथा हि विषमद्यादेः यथाकथञ्चिद् वृत्तिचेद १६९ यथाऽहे: कुण्डलावस्था यथा कल्माषवर्णस्य १७४४ यथेन्द्रियस्य साक्षाच्च यथा घटादेर्दीपादिः २१६९ यथैव कण्टकादीनां यथा च चक्षुषा सर्वान् ३१३८ यथैव प्रथमं ज्ञानं . यथा चाविदितैरेव २९१० . यथैव भ्रमणादीनां यथा तत्र भवन्नेव २१९१ यथैवाद्ये ततश्चैवम् यथा त्वयं विशेषेऽपि १७६९ यथैवावस्थितो ह्यर्क: यथा त्वाभासमात्रेण १२९०- यथैवाविद्यमानस्य यथा त्वेकेन्द्रियाधीन० २९०२ यथैवास्य परैरुक्तः यथा धात्र्यभयादीनां ७२२ यथैवेष्टादिकानर्थान् यथा धूमादिलिङ्गेभ्यः २९३५ यथैवोत्पदयमानोऽयं . ३१५४ २६८५ २०३० ६७५ ६२० ८१७ २०५४ ३४२२ २२२९ १०५३ ३५७१ २४०९ २३७६ १३६५ २८३३ २४४ २७६७ २१३९ ३४०८ ७४६, १०४३ ८५७ १०३९ ३४०३ ५०२ २०४० २८३६ २२३ १४६५ ११२ २८५३. . २२९५ २८५७ २५८४ १०२९ २२८६, २६७७ ३५९३ २२०४ Page #424 -------------------------------------------------------------------------- ________________ ८२८ १२४१ ३२३६ १६६९ ३१८ ९२६ यथोक्तदोषदुष्टानि यथोक्तधर्माणामेषां यथोदितान्तरादेव यदर्थमपरः शब्दः यदा च योगिनोऽन्येषाम् यदा च वेदवाक्यानां यदा च व्यञ्जकः शब्दे यदा च संस्कृतिर्नैवम् यदा चाशब्दवाच्यत्वाद् यदा चोपदिशेदेकं यदा तु शबलं वस्तु यदा विलक्षणो हेतुः यदा सूर्यादिशब्दाश्च यदा हि गादिकं वर्णं यदि कर्तृत्वभोक्तत्वे यदि कारणशुद्धत्वं यदि गन्त्रादिरूपं हि यदि गौरिति शब्दश्च यदि चाप्यस्य भावस्य . यदि चोत्पद्यते शङ्का० यदि ज्ञानातिरेकेण यदि तद्व्यतिरिक्तस्तु यदि तस्यापि सामान्यं यदि तु प्रतिबन्धोऽस्मिन् यदि तु व्योमकालाद्याः यदि तु स्यादगन्ताऽयम् यदि त्वदृष्टिमात्रेण यदि त्वसद्भवेत् कार्य यदि त्वालोच्य सम्मील्य यदिदं वस्तुनो रूपम् यदि दध्यादयः सन्ति यदि नानुगतो भावः यदि नाम गृहीतं नो यदि नामाध्रुवा व्यक्तिः यदि नोपाधयः केचिद् यदि न्यायानुरागाद्वः यदि प्रत्यक्षगम्यश्च तत्त्वसंग्रहे ९२ यदि प्रत्यक्षशब्देन ३४१७ यदि बुद्धातिरिक्तोऽन्यः ३३४७ यदि वस्तु प्रमाभावो ११०५ यदि वा तेऽपि पर्यायाः १३३६ यदि वा भिद्यमानत्वाद् ३५२५ यदि वाभिमतं द्रव्यं २६०९ यदि वा योगसामर्थ्याद् २५५३ यदि वा लङ्घनस्यापि ९५४ यदि वा सर्वमेवेदं ... ३२३९ यदि संवादिविज्ञानं १७४५ यदि स्वतः प्रमाणत्वं २३२६ यदि ह्येकान्ततो भिन्नं ४६९ यदित्थं भवतस्तासु २५९८ यदीयागमसत्यत्व० २७ यदृच्छाशब्दवाच्यायाः ३०७६ यद्बलात् परमाण्वादौ ६९८ यद्भावं प्रति यन्नैव ९११ यद् यदिच्छति बोद्धं वा १२५६ यद्यन्येन प्रयुक्तत्वाद् ३०१२ यद्यपि ज्ञातसामर्थ्या १९६४ यद्यपि व्यापि चैकं च १८७४ यद्यप्यन्येषु शब्देषु २२६० यद्यप्यपोहनिर्मुक्ते ___७१ यद्यप्यव्यतिरिक्तोऽयम् . ३९१ यध्यसौ वेदमूलः स्यात् ७०२ यद्यस्ति सर्गकालेऽपि ३२८१ यद्याकारमनादृत्य ८ यद्यात्मा विषयस्तस्याः १२९१ यद्येकः समवायः स्यात् ३३ यद्येवं कथमस्तित्वम् १७ यद्येवं ये विनश्यन्ति १८५६ यद्येवं वैदिकेऽप्येषा १५५३ यद्येवं संशयो न त्यात् ७६० यद्येवं समयान्यत्वे ८६६ यद्येव सर्वदा ज्ञानं . . १८८७ यद्येवमखिला भावाः २१५ यद्येवमभिधीयेत ६०५ ३४७३ ३४२४ ९०५ ३०७२ २९९६ १२९५ १९२४ ३२३१ १२२५ . ..७१२ ३५४ ३६२७ १५६ २२५८ २१८४ ९५७ ९५१ १०२५ ३२२५ १०२ १३२७ २३० ८३४ १९२७ ८५९ २४४१ ३०४४ १३४० २३५९ १६५ ११३८ Page #425 -------------------------------------------------------------------------- ________________ ८२९ ३१५६ १२०१ ८६९ ३३९२ ६५८ १०८७ ३२०३ यद्येवमाज्यनीवार० यद्येवमियमेष्वेव . यद्येवमिष्टवाञ्छायां यद्येवमीदृशो न्यायः यद्रूपनिश्चयो यस्माद् यद्वात्मन्येव तज्ज्ञानं . यद्वानुवृत्तिव्यावृत्ति० यद्वाऽभ्यासवती वृत्तिः यद्वा विशेषणं भेदो यद्वा वेदानुसारेण यद्वा षोडशभिश्चित्तैः यद्वा सर्वात्मना वृत्ता० यद्वा सामान्यतो दृष्टं यद्वास्त्येव विशिष्टोऽयं .. यहा स्वमतसिद्धैव . . यन्नादौ क्रियते वेदः यत्राम तार्किको ब्रूयात् यन्नाम संस्तवाभ्यास यन्नामोत्तरकालं हि .. यन्मनोज्ञामनोज्ञादि० 'यश्च नैवंविधो भावः . यश्चात्र कल्प्यते धर्मी यश्चापि क्षण उत्पन्नः यश्चास्या विषयो नासौ यस्तैरपेक्ष्यते भावः यस्मात्तद्विषयानेव . यस्मात् सम्बन्धसद्भावाद् । यस्मादतीन्द्रियार्थानां यस्मादभ्युदये मोक्षे यस्मादर्थस्य सत्तायाः यस्मादुत्सर्गभावोऽयं यस्मादेकोऽपि तन्मध्ये यस्माद् गत्याधिभावेऽपि यस्माद् गत्याद्यसत्त्वेऽपि यस्मानिर्मलनिष्कम्प० यस्मिन्नधूमतो भिन्नं . . यस्मिन् प्रागुपलब्धश्च कारिकासूची ३५२२ यस्य ज्ञेयप्रमेयत्व० ७७१ यस्य तर्हि न बाह्योऽर्थो २९३ यस्य यस्य हि शब्दस्य ३६०५ यस्याध्वत्रितयस्थं हि २९३४ या चेयं सान्तरे बुद्धिः ३२०४ यादृशोऽर्थान्तरापोहो १६५५ यावदौपयिकज्ञानं ३०७७ यावद् बुद्धो न सर्वज्ञः १२६७ यावद् यावद्गुणौघोऽस्याम् २१९७ यावन्न कार्यसंवादः ३६२९ यावाँश्च कश्चन न्यायो ६१२ यावानेवापवादोऽतो ३२१८ युक्तिकोटिश्रवेऽप्यस्ति ३४८४ युक्तिप्रसद्धितायां च १२२३ युक्तिबाधापि सन्तश्चेत् २१०३ युगपच्छुच्यशुच्यादि० २०९६ युगपत्परिपाट्या वा १९४३ २८२८ ये च वाहितपापत्वात् . २४६१ ये चापचयधर्माणः । १२१ ये चार्था दूरविच्छिन्नाः १४९१ ये चेह सुधियः केचिद् ८७७ ये तु ब्रह्मद्विषः पापाः . १२५५ ये तु मन्वादयः सिद्धाः ६५५ ये तु व्योमादयो भावाः २३९५ ये तु श्रोत्रादयो भावाः २६४२ ये तेषामनवस्थाने २३७२ ये त्वविच्छिन्नमूलत्वात् ३५३२ येन तद्विनिवृत्त्यर्थं १.२० येन त्रिभुवनान्तःस्थाः ३०६७ येन त्वष्टं न विज्ञान० २३७८ येन त्विष्टं न विज्ञानम् ७०१ येन रूपेण विज्ञानं ६९९ येन शब्दमयं सर्वं ३२६८ ये निरंशं नभः प्राहुः १०५२ येनैकः स्वत एवेति १४०७ येनैव हेतुनैकस्य ३२३२ ३४३३ ३०१४ २२०१, २५६० २८७३ १३१९ ३६०६ १८३३ ३२४८, ३६२१ ३२४७, ३२५७, ३६२८, ३६३९ ३५८८ ३४१५ ३१३० १९१६ २११५ ३२२७ ३८५ १६१५ ८६२ ३३१६ २९३३ २४१५ १३६० २००५ १८९९ . १३२ २५३७ २९४४ ३१५० Page #426 -------------------------------------------------------------------------- ________________ ८३० येऽन्येऽन्यथैव शब्दार्थं येऽपि विच्छिन्नमूलत्वात् येsपिं सातिशया दृष्टाः पुनः कल्पिता एते ये प्रमाणतदाभास० ये वा क्रमेण जायन्ते ये वा समानजातीय० ये वा स्थिराश्रये वृत्ते ये विद्यागुरवस्त येषां त्वप्राप्तजातोऽयं येषु सत्सु भवद्दृष्टं ये हि तावदवेदज्ञाः ये हि लोभभयद्वेष० यैः पुनः स्वोक्तिषु स्पष्टं यो गवा सदृशोऽसौ हिं · योगाभ्यासविशेषाच्च योग्यकारणसद्भावाद् योग्यरूपस्य हेतुत्वे यो जनः क्षणमध्यास्ते यो नाम न यदात्मा हि योऽप्यतीन्द्रियदृक् पश्येत् योऽप्ययं हेतुरत्रोक्तः यो यत्र व्यापृतः कार्ये यो यद्विवक्षासम्भूत यो वार्थो बुद्धिविषयो योऽश्रुतानुमितं सत्यं योऽसौ षड्दन्तमात्मानम् यो हि भावः क्षणस्थायी यौगपद्यप्रसङ्गोऽ संयोगविभागौ च रक्तं नीलसरोजं हि रक्तं वासोऽखिलं सर्वं रक्ते च भाग एकस्मिन् रजः सत्त्वादिरूपादि रसनेन्द्रियसम्बनधाद् रसः शीतो गुरुश्चेति रागद्वेषमदोन्माद० तत्त्वसंग्रहे ८८५ रागद्वेषादयः क्लेशाः ३१४३ रागद्वेषादयश्चामी ३१५९ रागद्वेषादियुक्तस्तु ८१२ रागद्वेषादियुक्ता हि ३१८२ रागादिनिगडैर्बद्धः ८८ राजहंसशिशुः शक्तो ३४१३ राजीवकेसरादीनां ३४२० रात्रिर्वा प्रलयो नाम २८८६ रावं न मण्डलं यस्माद् २१७३ रुदितस्तनपानादि० ९० रूपकुम्भादिशब्दा हि ३२२३ रूपत्वाद्याश्रयाः सर्वे ३५६९ रूपमर्थगतेरन्यद् ३५८५ रूपशब्दादिबुद्धीनां १५७५ रूपादयो घटश्चेति ३४०६ रूपादित्वमतीतादेः २४९६ रूपादिप्रत्ययाः सर्वे ३९८ रूपादिवित्तितो भिन्नं ६९६ रूपादिन्दीवरादिभ्यः १०८१ रूपाभावादभावानां ३०३२ रूपाभावेऽपि चैकत्वं १३८९ लङ्घनोदकताषाभ्यां ५३१. लतातालादिबुद्धीनाम् २६९९ लब्धापचयपर्यन्तं ८९० लब्धासाधारणोपाय० ३४५८ लब्धासाधारणोपायो ३५१२ लाघवात् क्रमभावेऽपि ३७५ लिङ्गं चन्द्रोदयो दृष्टः ५१४ लिङ्गसङ्ख्यादियोगस्तु ६५२ लिङ्गसङ्ख्यादिसम्बन्धो २००३ लिङ्गाच्च प्रतिबिम्बाख्याद् ५९६ लोचनादौ यथा रूप० ५९३ लौकिकं लिङ्गमिष्टं चेत् १०० वक्तव्यं चैष कः शब्दो ३३१७ वक्तारः कर्तृभिस्तुल्याः ७८१ वक्तुरन्यो न सम्बन्धो २८८० वक्तृश्रोतृधियोर्भेदाद् १९५४ १९४७ ३११२ ३१०७ ४९६ ३४२७ १११ २२७५ • २५९६ १९४० ८३२ ४६४ १९२१ १३०९ ३१४ १८४५ १८० ३३२ ५५८ १२०२ १०३१ ३४२३ १२५० १९७० ३६४३ ३२५९ २५३२ १४१९ ११२१ ९७२ १४२५ १०३४ १४८१ २३०९ ३४८० २६३२ २२५५ Page #427 -------------------------------------------------------------------------- ________________ ८३१ वकत्रश्रोत्रोर्न हि ज्ञानं वक्त्रकृत्रिमवाक्यानां वचसां प्रतिबन्धो वा वचोभ्यो निखिलेभ्योऽपि वनशब्दः पुनर्व्यक्तीः वयमश्रद्दधानास्तु वर्णत्वाच्चापि साध्योऽयं वर्णादन्योऽथ नादात्मा वर्णानां क्रमशून्यानां वर्णानामपि न त्वेवम् वर्णाः सर्वगतत्वाद्वो वर्णेषु च तेष्वेव वर्णेषु व्यज्यमानस्य वर्णेषु व्यज्यमानेषु वर्णोत्था चार्थधीरेषा वर्ण्यते हि स्मृतिस्तेन वर्तमाने तु विषये वर्धमानकभङ्गेन वर्धमानकभावस्य वलीपलितकार्कश्य० वशित्वादगुणाधाराः . वस्तुतस्तु न सम्बन्धः वस्तुतस्तु निरालम्बो वस्तुत्वग्रहणादेष .. वस्तुनोऽनेकरूपस्य वस्तुनो हि निवृत्तस्य वस्तुभूतौ हि यौ पक्षौ. वस्तुरूपा च सा बुद्धिः वस्तुस्थित्या प्रमाणं तु वस्तुस्थित्या हि तज्ज्ञानम् वस्तुस्वलक्षणे नैताः वस्त्वनन्तरभावाश्च वस्त्वनन्तरभावित्वं वस्त्वभावात् प्रमाणस्य वस्त्वित्यध्यवसायत्वात् वस्त्वित्यध्यवसायाच्च वस्त्वित्यध्यवसायाच्चेत् कारिकासूची १२०८ वस्त्वेव कल्प्यते तत्र ३४७९ वाक्यं नित्यं पुरास्माभिः १५१२ वाक्यस्याकर्तृकत्वं च १५१४ वाक्यार्थेऽन्यनिवृत्तिश्च ११३५ वाचकानां यथा नैवं ३६०९ वास्तवी चानुमा सर्वा २१४३ वाहदोहादिरूपेण २३१० वाहीकादिप्रसिद्धेऽस्मिन् . २७६१ विकल्पकमतो ज्ञान०. २२८८ विकल्पात्मा च सामान्यम् २२७९ विकल्पासम्भवे तस्य २४५५ विकल्पे सति वक्तृत्वं २६९४ - विक्रियायाश्च सद्भावे २३०० विक्षिप्तचेतसामेतत् २७३०. विघुष्टशब्दः सर्वज्ञः ३३८३ विच्छिन्नमन्यथा चैव . २३४ विजातिभ्यश्च सर्वेभ्यः १७७६ विजातीयपरावृत्तं १७८१ विज्ञप्तिमात्रतासिद्धिः ६२३ विज्ञाप्तार्थप्रकाशत्वात् ३५७५ विज्ञातार्थाधिगन्तृत्वात् २४६९ विज्ञातोऽपीतरैरर्थः १३०८ विज्ञानं जडरूपेभ्यो .१७९ विज्ञानं जनयद् रूपे १७४६ विज्ञानत्वं प्रकाशत्वं १७११ विज्ञानस्यैव निर्भासं २०९७ विज्ञायेत विजातीयैः .९२१ विद्यमानस्य चार्थस्य ३०२५ विद्याचरणसम्पन्ने १४६९ विधानप्रतिषेधौ हि . १३१७. विधिनैवमभावश्च ३६९ विधिरूपश्च शब्दार्थो ३७६ विध्यात्मनाऽस्य वाच्यत्वे १६८१ विध्यादावर्थराशौ च १०८८ विनष्टात्तु भवेत् कार्यं . १०२२ विनाशो यद्यहेतुः स्याद् ११५८ विनिश्चितत्रिरूपं हि ११७९ ३०२९ ३०३६ ११५९ ९६२ २४८१ ७२७ ३३२६ १२४५ ३६३६ ३५९६ ३३५९ २९५ ३४५७ ३५१३ ६६६ ७१० १००७ २०८३ १५४९ १४५२ .४५५ १९९९ २०२८ २०८१ १८९० १७५५ २२६६ ३५७३ १७२९ ३६५ ९६५, १०९४ .९९७ ९७६, ११५२ ५१३ ४३३ Page #428 -------------------------------------------------------------------------- ________________ ८३२ विपक्षोऽपि भवत्यत्र विपर्यस्ताविपर्यस्त विपाकहेतुः फलदो विप्रकृष्टे हि विषये विप्लवे प्रत्यभिज्ञायाः विभागेऽपि यथायोगं विभिन्नकर्तृशक्त्यादेः विभिन्नदेहवृत्तित्वम् विभिन्नस्य हि सम्बन्धः विभिन्नोऽप्याश्रितोऽयं स्यात् विमतेरास्पदं वस्तु विमुखस्योपदेष्टृत्वं विरुद्धधर्मसङ्गश्च विरुद्धधर्मसङ्गे तु विरुद्धधर्मसङ्गो हि विरुद्धधर्मसंश्लेषो विरुद्धौ सदसद्भावौ विलक्षणकपालादेः विलक्षणावभासेन विवक्षानुगतत्वे वा विवक्षानुमितिश्लिष्टम् विवक्षायां च गम्यायां विवक्षावर्तिनार्थेन विवक्षितप्रमाज्ञान० विवक्षितार्कचन्द्रादि० विवादपदमारूढाः विवादविषया ये च विवादास्पदमारूढं विवादो भ्रान्तितो यस्मात् विविधार्थक्रियायोग्याः विवेकालक्षणात् तेषां विशिष्टविषयो बोधः विशिष्टसंस्कृतिः शब्दात् • विशिष्टिसंस्कृतेर्जन्म विशिष्टसमयोद्भूत० विशुद्धं वा भवेज्ज्ञानं विशुद्धकारणोत्पादात् तत्त्वसंग्रहे १६४६ विशुद्धज्ञानसन्ताना ३३३ विशुद्धिकारणभावात् १८४९ विशेषणविशेष्यत्वं २९८९ विशेषणविशेष्यत्व० २४७५ विशेषणानवच्छिन्नं ६७३ विशेषा एव केचित्तु ५६० विशेषात्मातिरेकेण १९०५ विशेषाद्धि विशिष्टं तत् २५५५ विशेषान्तरवैकल्याद् ९९० विशेषणं तु सर्वार्थ० ५५ विशेषोऽस्पृष्टसामान्यो ८५ विश्लिष्यमाणसन्धौ च १७४२ विषयस्यापि संस्कारे २६९ विषयाधिगतिश्चात्र ३५, २८२९ विषयेन्द्रियसंस्कार ० ३४४ विषयोपनिपाते तु २२६७ विषापगमभूत्यादि ४४० विसंवादनसामर्थ्यं २५९० वृक्षादीनाहतान् ध्वानः ११२३ वृक्षे शाखाः शिलाश्चागः ९०८ वृत्तावभ्यासवत्यां च १५२० वृद्धानां दृश्यमाना च . २६२१ वृद्धेभ्यो न च तद्बोध: ३०६२ वृष्टिमेघासतोर्द्दष्ट्वा ४६२ वेगाख्यो भावनासंज्ञः ४७३ वेदकारसदृक् कश्चिद् ४६६ वेदकारादृते किञ्चिद् २०७८ वेदमूलं च नैवेदं २९४५ वेदवाक्यार्थमिथ्यात्वं ३२३ वेदवादिमुखस्था तु ५८९ वेदवादिमुखस्थैवं १२६९ वेदस्याध्ययनं सर्वं २५६९ वेदस्यापि प्रमाणत्वं २५६८ वेदाध्ययनवाच्यत्वे ६२८ वेदानां पौरुषेयत्वे. ३३८९ वेदार्थेऽन्यप्रमाणैर्या २९९२ वेदे तु बाधकं मानं · १५१ ३०१७ ७८५ ७८२, ९६७, ११०० १२७३ ७११ १२७९ १२७४ १७६८ ३१३५ १२६८ १३४७ २२०३, २५६१ १३४३ २७१८ १९५३ २७८८ २८४४ १०६९ ८३० २९६८ २७७८ २७७२ ९६४ ६८३ २०९१ २०९२ ३५६६ २१०५ ३३७६ ३१५५, ३३७४ २३४१ ३१२४ २७८३ ३४५० २८९६ ३१०३ Page #429 -------------------------------------------------------------------------- ________________ वेदो नरो निराशंसं वेश्मन्यपश्यतश्चैव. वैतथ्यात् स तथा नो चेत् वैलक्षण्यमसिद्धं च वैलक्षण्याप्रतीतौ तु वैलक्षण्येन हेतूनां वैषम्यसमवायेन वैषम्यसमभावोऽयं व्यक्तं प्रकाशरूपत्वात् व्यक्तिरूपस्य नाशेऽपि व्यक्तिरूपावसायेन व्यक्तिसम्बद्धरूपाणां व्यक्तिहेत्वन्तरापेक्षे व्यक्तीनामपि नो सौम्याद् व्यक्तीनामेकतापत्तौ व्यक्तीनामेव वा सौक्ष्म्याद् व्यक्तेश्च प्रतिषिद्धत्वाद् व्यक्त्यात्मानोऽनुयन्त्येते व्यङ्ग्यव्यञ्जकसामर्थ्य · व्यञ्जकध्वन्यधीनं च .. • व्यञ्जकध्वन्यधीनत्वात् .. व्यञ्जकानां हि वायूनां व्यञ्जकाभावतंश्चासां - व्यञ्जनक्रमरूपत्वात् व्यतिरिक्ते तु कार्येषु व्यतिरेके तु तस्येति । व्यतिरेकेऽपि सम्बन्धः व्यतिरेके हि संस्कारे व्यतीताहंकृतिमा॑ह्यो व्यपेक्षयाऽप्यतश्चैवं व्यपेतभागभेदा हि . व्यभिचारी ततो हेतुः व्यवस्थायां तु जातायां व्यवहारोपनीते च । व्यस्ताः पूर्वं च संयोग व्याधिदारिद्र्यशोकादि० व्यापकत्वं च तम्येदम् कारिकासूची ८३३ २३७३ व्यापारः कारणानां हि २९२२ १६४२ व्यापृतं ह्यर्थवित्तौ च २०१२ १९७७ व्याप्तेर्नित्यतया चैषां २७६२ ७३७ व्यावर्तमानरूपश्च .. २४४८ २९६९ व्यावृत्तावन्य एवामी २५७५ १५१७ व्यावृत्तिश्चक्षुरादीनां १७६३ १२७६ व्यावृत्त्यनुगमात्मानम् २२२ १२७७ व्याहारवृत्तिसामर्थ्य ३३६६ १३४१ व्रीह्यादिवत् सम्भविनो ३४१४ १४४९ · शक्तं रूपं न चैकस्य १७५० ११४२ शक्तकारणसद्भावाद् ३४९३ २६९० शक्तयः सर्वभावानां १५८८, २८३९ २८२३ शक्तश्चेत् सर्वदैवायं २३६८ २६८६ शक्तावनन्तरे ज्ञाने २०८२ २४६० शक्ताशक्तस्वभावस्य १५०० २२९६ शक्तिनित्यत्वपक्षे च २६५२ २७९९ शक्तिराधीयते श्रोत्रे -२५१२ ८७२ शक्तिरेव च सम्बन्धो २६३९ ८४४,८५० शक्तिरेव हि सम्बन्धो २२६१, २६४३ २६०० शक्तीनां नियमादेषां ११ २२१० शक्त्यशक्त्योर्नराणां तु २२७० २१९३ शक्त्यदर्शनवस्त्वाभ० .. १६६६ १६३७ शङ्कयेतायं तथा वेदो . २६७४ २४२० शतशः प्रतिषिद्धायां ३५७४ १६०८ शबलापत्यतो भेदे १०५७ २५१४ शब्दं तावदनुच्चार्य २२४३ २६४० शब्दज्ञानात् परोक्षार्थ १४८८ २५५४ शब्दबोधस्वभावं वा २५०० २३८ शब्दवृद्धाभिधेयानि २६४९ ४१३ शब्दस्तु ज्ञापयत्यर्थं १४०८ १९६८ शब्दस्याज्ञेयतैवं स्यात् २४९९ ७४५ शब्दानित्यत्वपक्षोऽतः २१२९ १३४८ शब्दार्थः किमपोहो वा ११९५ ११८४ शब्दार्थघटनायोग्या २५२८ शब्दार्थप्रतिभासित्वात् १९३२ १५७ शब्दार्थानादितां मुक्त्वा २७७६ १२११ शब्दावधानमेतम्य २५३१ .१२१४ Page #430 -------------------------------------------------------------------------- ________________ २१६१ १५९० २९०३ २४९५ ५७३ २४७६ २४६३ ५७० २६४५ २०६ २७०७ १२०६ २६६० २७५६ ४८८. • ६८१ तत्त्वसंग्रह ९५३ श्रोत्रस्य चैवमेकत्वं २४५७ श्रोत्रादिशक्तिपक्षे वा २२४५ श्रोत्रियाणां तु निष्कम्प्या २२०६ श्रोत्रोपलब्धौ योग्यश्चेद् २५४ षडेते धर्मिणः प्रोक्ता २४८५ षड्ज-ऋषभ-गान्धार० १७६ षड्जादिभेदनिर्यासः ११७ षष्ठीवचनभेदादि १७८३ संकेतग्रहणात् पूर्व १३३५ संकेतमात्रभाविन्यो ९३७ संकेतानवबोधेऽपि २१३७ संकेतासम्भवो यत्र १६५२ संकेते च व्यपेक्षायां ३२२४ संक्रान्तावपि नैतेषां । ५६५ संक्षेपोऽयं विनष्टाच्चेत २०३४ संख्यादेव्यतोऽन्यत्वं ३११० संख्यापि सामयिक्येव १२५१ संख्यायोगादयः सर्वे १९५१ संज्ञापकप्रमाणस्य २९१ संयुक्तं दूरदेशस्थं १७२ संयुक्ते आहरेत्युक्ते ३४४२ संयोगमात्रसापेक्षा .३३९१ संयोगस्य विनाशश्च २७२९ संयोगादिवदेवं हि १७० संवादगुणविज्ञाने । १५६२ संवेदनमिदं सर्व ३४५२ संशयेन यतो वृत्तेः ३३९८ संसर्गिणोऽपि चाधाराः . २४२४ संसारानुचितज्ञानाः ३४५४ संसारानुचिता धर्माः २२५६, २६३३ संसार्यनुचितं ज्ञानं १४६३ संसार्यनुचितज्ञाना ३१६१ संसृष्टैकत्वनानात्व० २३०८ संस्कारद्वयपक्षे तु २९०० संस्कारद्वयपक्षेऽपि . ३०७९ संस्कारोत्कर्षभेदेन २१९२ संस्कृतश्चैकदा शब्दः शब्देनागम्यमानं च शब्दकत्वप्रसिद्ध्यर्थं शब्दोच्चारणसम्बन्ध० शब्दोत्पत्तेनिषिद्धत्वाद् शब्दोपधाना या बुद्धिः शब्दोपलम्भवेलायाम् शरीरचक्षुरादीनां शशशृङ्गादिविज्ञानैः शातकुम्भात्मको भावौ शाताशातादिरूपा च शाबलेयाच्च भिन्नत्वं शाबलेयादिखण्डादि० शिरसोऽवयवा निम्नाः शिष्यव्यामोहनार्थं वा शुक्लादयस्तथा वेद्या शुद्धस्फटिकसङ्काश० शुद्धाश्चेदभ्युदासीनाः शुद्धे च मानसे कल्पे शुभात्मीयस्थिरादींश्च शुभाशुभं च कर्मास्ति शुभाशुभानां कर्तारं शून्यानात्मादिरूपस्य शृण्वन्ति चक्षुषा सर्पाः शैघ्रयादल्पान्तरत्वाच्च शौर्यात्मजादयो येऽपि श्रुतातिदेशवाक्यस्य श्रुतानुमानभिन्नेन श्रुतानुमितदृष्टं च श्रुतेः स्वतन्त्रतैषा हि श्रुत्वा न चान्यतः प्रोक्तं श्रोतुः कर्तुं च सम्बन्धं श्रोतृव्यपेक्षयाप्येतत् श्रोत्रगम्येषु शब्देषु श्रोत्रजप्रत्यभिज्ञानाद् श्रोत्रज्ञानान्तरेणास्याः श्रोत्रबुद्धेरपि व्यक्ता श्रोत्रशब्दाश्रयाणां च १९३३ ६७६ ५७२ १९८९ ६५६ દ૬૪ ६९४ ८६५ २८६० .२०३२ २९७५ ९२८ ३५३६ १९५८ ३३२२ ३६४१ ९२५ २२०८ २५७१ ३४२१ २५७० Page #431 -------------------------------------------------------------------------- ________________ ८३५ कारिकासूची . संस्कृतश्रवणोत्पाद्य० .. २५०४ सन्ततेर्नन्ववस्तुत्वात् संस्कृतासंस्कृतत्वे न २१६६ सन्तश्चामी त्वयेष्यन्ते संस्त्याने न द्वयं चान्यत् ११२८ सन्तानान्तरविज्ञानं स एव च तदाकार० १०२३ सन्तानोऽपि न तद्बाह्यो स एव भाविकश्चार्थो १७७२ सन्तु तेऽपि समस्तानाम् स एव भाविको भावो १८२० सन्दिग्धव्यतिरेकित्वं स एव व्यवतिष्ठेत. ५६० सन्दिग्धव्यतिरेकित्वात् सकृच्च संस्कृतं श्रोत्रम् .. २१६३ सन्दिह्यमानवपुषो सकृज्जातविनष्टे च २८९९, ३०७५ सन्दिह्यमानसद्भाव० सकृदेव बहूनां तु २६३१ सन्देहेन प्रवृत्तौ मे स चेदगोनिवृत्त्यात्मा ९४३ सन्निकृष्टे हि विषये स चैवम्भासमानत्वाद् २०५९ सन्निधानं च तस्येदं सजातीयविजातीय १२७० सनिवेशविशिष्टत्वं सजातीयविजातीया० १७३० सनिवेशविशेषस्तु सजातीयासमानोऽपि १७५६ सनिवेशविशेषे च स तया कृष्यमाणश्च . २३७४ सपक्षादिव्यवस्था चेत् सति प्रकाशकत्वे च २०१४ सपक्षोऽपि विकल्पोऽत्र सत्तामात्रेण तज्ज्ञानं २७०६ स पञ्चभिरगम्यत्वाद् सत्तामात्रेण ते सर्वे २८९२ स पाठस्यापि तुल्यत्वं सत्तासम्बन्ध इष्टश्चेद् . ४१८ : स बहिर्देशसम्बद्धः सत्त्वदृक्प्रत्यनीकं च । .. ३४८९ समयः प्रतिमत्यं च सत्त्वदृष्टयुपगूढास्ते .. ३४९८ समयः प्रतिम] वा सत्त्वाद्यनुगतं व्यक्तं . .३६ समयात् पुरुषाणां हि सत्त्वे तु वर्तमानत्वम् १८४४ समयान्तरभावे च सत्यं लोकानुवृत्त्येद० . १२२७ समयो हि न सम्बन्धो सत्यप्येकस्वभावत्वे । १७२३ समर्थरूपभावाच्च सत्यप्येषा निरर्थाऽतो २३६७ समवायात्मिका वृत्तिः सत्यार्थनित्यसम्बन्ध २३८१ समस्तकल्पनाजाल. स त्वसंवादकस्तादृग .. ११६४ समस्तकुमतध्वान्त० सदादिमतिवन्नो चेत् . ७५८ समस्तदाह्यरूपाणां सदाभावोऽथ वाऽभावो २८२० समस्तदुरिताराति० सदा सत्त्वमसत्त्वं वा १८२२ समस्तधर्मनैरात्म्य० सद्ग्राहकप्रमाभावात् ५५४ समस्तनरधर्माणां सद्धर्मोपगतं नो चेद् ५५२ समस्तवस्तुप्रलये सझना यो ह्यसंसृष्टो १६४५ समस्तवस्तुविज्ञान० सद्योजाताधविज्ञान १८५ समस्तवस्तुविज्ञानम् .. सनिमित्तैव तेनेयं . ३०१८ समस्तवस्तुसम्बद्ध० . १८७५ ३९३ ४३९ २३६ ३३३२ ४७५ ३५०६ १५१८ १४४४ २९७६ २९८८ १८०८ ६१ ६४ १८५९ . १४३३ २३३१ २०९४ ३११६ २०६९ २६२६ २२५३ २३३६ २६५३ २६२७ १८२९ ६११ १८५५ ३३४४ . २५५ .३६४२ ३४८७ २७८५ १५४ ३३६५ ३५९५ ३३८० ० Page #432 -------------------------------------------------------------------------- ________________ ८३६ समस्तावयवव्यक्ति० समानं तत्र यद्रूपं समानकालताप्राप्तेः समानज्वालासम्भूतेः समानशब्दवाच्यत्वं समारोपे व्यवच्छेद० समाश्रिताः क्वचिच्छब्दाः समुच्चयादिभिन्नं तु समुच्चयादिर्यश्चार्थः समुत्पन्नेऽपि विज्ञा समुदायव्यवस्थायाः समुदायादिचित्तेन समुदायाभिधानेऽपि समुदायोऽभिधेयवा समुद्गरप्रहारादि ० समुद्रसिकतासङ्ख्या सम्बद्धस्य प्रमाणत्वं सम्बद्धानुगुणोपायं 'सम्बद्धैरेव वचनैः सम्बन्धः समवायश्चेत् सम्बन्धकथनेऽप्यस्य सम्बन्धदर्शनं चास्य सम्बन्धस्य च नित्यत्वं सम्बन्धाकरणन्यायात् सम्बन्धाख्यानकाले च सम्बन्धाख्यानातु सम्बन्धादेव मानत्वम् सम्बन्धानुपपत्तौ च सम्बन्धानुभवापेक्ष सम्बन्धिनो निवृत्तौ हि . सम्भवत्येकविज्ञाने सम्भारावेधतस्तस्य सम्भाव्यते च वेदस्य सम्भाव्यते समस्तासत् सम्भाव्यन्ते तथा चामी सम्भिन्त्रालापहिंसादि सम्मुखानेकसामान्य तत्त्वसंग्रहे ३१३७ सम्मुग्धानेकसामान्य० १९८१ सम्यक्सर्वपदार्थानां १७८० सरागमरणं चित्तं ५८८ सरोजकेसरादीनाम् ४७१ सर्गादौ व्यवहारश्च. १२९९ सर्पादिभ्रान्तिवच्चेदम् ६२१ ६८२ सर्वं च प्रक्रियामात्रम् सर्वं च सर्वतो भावात् ११५८ सर्वं च साधनं वृत्तं २९८६ सर्वं सर्वं न जानाति १६९८ सर्वकर्तृत्वसिद्धौ च ३४९ सर्वज्ञ इष्यते नापि ८९६ सर्वज्ञज्ञापनात् तस्य ८८७ सर्वज्ञत्वं च बुद्धादेः २३२८. सर्वज्ञत्वं न चाप्येतत् ३५२८ सर्वज्ञसदृशः कश्चिद् १६२६ सर्वज्ञा बहवः कल्प्याः ३३४२. सर्वज्ञेषु च भूयस्सु १४४० सर्वज्ञोक्ततया वाक्यं ४०४ सर्वज्ञो दृश्यते तावत् २२४७ सर्वज्ञो न च दृश्यस्ते २२३४ सर्वज्ञो नावबुद्धश्च २७५९ सर्वज्ञोऽयमिति ह्येवं - २३३८ सर्वत्रैव प्रमाणत्वं २२६३ सर्वत्रैवानपेक्षाश्च २६४१ सर्वथाऽतिशयासत्त्वाद् १६२८ सर्वथापि ह्यतुल्यत्वाद् ५७५ सर्वथा पूर्वरूपस्य २१२७ सर्वदा चैव पुरुषा: ८५६ सर्वधर्माश्च भाव्यन्ते ३४४४ सर्वप्रमातृसम्बद्ध० ३६०७ सर्वभावगतं येऽपि २७८६ सर्वभावैक्यवादे हि ३३२० सर्वमेतद् द्विजातीनां ३४१६ सर्वमेव न चाभीष्टं ३६११, ३६१२ सर्वलोकप्रसिद्ध्या च २१३५ सर्वशक्तिवियोगेन १२९८ - ३३२९ १८६२ ११३ ५१ १३१३ २६०३ १० २३ ३१७२ ५४ ३३६१ ३२१२ ३१८४ '३३५५ ३२१४ ३१९० ३१४७ ३१८८ ३१८५ ३२८० ३१९२ ३१९१ ३०५७ ३५७ ५४५ १७१० १७८२ २७९२, ३२८५ ३४४१ ३१४१, ३३१४ १३९२. १३९१ २३५१ ११४४ २३०७ ३५५३ ' Page #433 -------------------------------------------------------------------------- ________________ सर्वशब्दविवेकोऽपि सर्वशब्दश्च सर्वत्र सर्वशब्दस्य कश्चार्थो सर्वशिष्यैरपि ज्ञातान् सर्वश्चायं प्रयत्नस्ते सर्वश्चार्थविचारादि० सर्वसत्त्वैरगम्यत्वं सर्वसम्बन्धशून्यं हि सर्वसामर्थ्यशून्यत्वात् सर्वस्य च न साध्येयं सर्वहेतुन सर्वाकारज्ञतायास्तु सर्वाकारवरोपेतं सर्वाङ्गप्रतिषेधश्च सर्वात्मना च निष्पत्तेः सर्वात्मना च सारूप्ये सर्वात्मना हि सारूप्ये सर्वा दृष्टिश्च सन्दिग्धा सर्वानुशयसन्दोह ० सर्वार्थज्ञो यतोऽदृश्यः सर्वार्थबोधरूपा च सर्वार्थविषयं ज्ञानं सर्वावित्तिप्रसङ्गेन सर्वे च यस्य पुरुषाः सर्वे धर्मा निरात्मानः सर्वे प्राणभृतो यस्माद् सर्वेषां च प्रसिद्धेवम् सर्वेषामनभिज्ञत्वात् सर्वेषामनभिज्ञानां सर्वेषामेव तीर्थ्यानाम् सर्वेषामेव वस्तूनां सर्वेषु चैतदर्थेषु सर्वे सर्वावबोधे च सर्वोत्पत्तिमतामीशम् सर्वोऽपि क्षणभङ्गित्वात् संविकल्पकभावस्य स श्यामस्तस्य पुत्रत्वाद् कारिक सूची १६८८ स संयोगविभागौ च ३१२८ स संवादमभिव्यक्तम् ९८१ स सर्वव्यवहारेषु ३१९३ सहकारिकृतश्चैवं २४८२ स हि वाक्यनिराशंसः ४१९ स हि सन्नपि नेक्ष्येत सहेतु सकलं कर्म २४१४ १६२४ सहैकत्र द्वयासत्त्वात् ४१६ स ह्यनेकाणुसन्दोह ० ३०९१ स ह्यर्थप्रतिपत्त्यर्थं ११० सांशत्वेऽपि यथा वर्णाः ३३५३ साकल्येनाभिधानेन ३६१५ साकारं तन्निराकारं ११८७ साकारज्ञानपक्षेऽपि २२ साकारे ननु विज्ञाने २०३८ साकारेऽपि हि विज्ञाने १३५७ साक्षाच्छब्दा न बाह्यार्थ० १२२ साक्षात्कृतिविशेषाच्च ३६१६ साक्षात्तु विषया नैव ३३०४ साक्षांत्प्रत्यक्षदर्शित्वात् २५३ साक्षादाकार एतस्मिन् ३२७५ साक्षाद्धि ज्ञानजनकः १३५१ सा चानादिरनन्ता च ३११५ सा चानित्येदृशी शक्ति: १९८५ सात्मकत्वे हि नित्यत्वं २५९५ सात्मकाक्षणिकादिभ्यो २७४५ सात्मीभावाच्च मार्गस्य २६६५ सादृश्यस्य च वस्तुत्वं २२७२ सादृश्यस्य विवेको हि ३४९२ सादृश्यात् प्रत्यभिज्ञानं ५८६ साधनान्तरजन्या तु २७२१ साधितक्षणभङ्गं हि ३२५८ साधितक्षणभङ्गाश्च ४६ साध्यत्वप्रत्ययश्चात्र २७४ साध्यत्वप्रत्ययस्तस्मात् १२५८ साध्यसाधनधर्मस्य १३६९ साध्यस्याप्रतिपत्तौ हि ८३७ २१७६ ३३९९ ३०१९ ४३२. ३०३३ ३३०२ ३२५५, ३६३७ १४२६ १७३३ २७०४ २७१४ ५८१ २०४६ २४९१ ५३५ २५८२ २६१८ ३३३८ १९५५ ३१४४ १०१२ . १७०२ १८७८ २८१८ २१९ ३६३२ ३४३८ १५३२ १५६० ४९४ २९०१, ३०८२ २९२५ २८३० ९७५ ११५१ १४३१ १३८६ Page #434 -------------------------------------------------------------------------- ________________ ८३८ २६६१ ३२३० ३६२४ . २६५ १३३९ १४ ३३४६ ३३४६ ३१४८ ३२८२ ११२३ ३१८३ 9X २१९९ ... १५८ २४८ साध्या न चानुमानेन साध्येन विकलं तावद् साध्वेतत् किन्तु ते तस्य सापि ज्ञानात्मिकैवेति सापेक्षं हि प्रमाणत्वं साऽप्रमाणं प्रमाणं वे० सामर्थ्यनियमो ह्यत्र सामानाधिकरण्यं च सामानाधिकरण्यं चेद् सामानाधिकरण्यादि० सामान्यं न च तत्रैकम् सामान्यं वस्तुरूपं हि सामान्यप्रतिबन्धे तु सामान्यवद्धि सादृश्यं सामान्यस्य च वस्तुत्वं सामान्यस्यापि नीलादि० सामान्यानि निरस्तानि सामन्येतिशयः कश्चित् सामान्येन गते तस्मिन् सामान्येन तु पारार्थ्य सामान्येनैषु साध्यत्वं सामीप्येऽपि हि संस्कारः सारूप्यानियमोऽयं चेत् सार्थकप्रविभक्तार्थ सार्थकाः प्रविभक्तार्थाः साहित्यं सहकारित्वात् साहित्येनापि जातास्ते सा हि प्रमाणं सर्वेषां सितसाध्यक्रियावाप्त्या सितातपत्रापिहित० सिद्धं च मानसं ज्ञानं सिद्धपर्यायभिन्नत्वे सिद्धश्चागौरपोह्येत सिद्धेसर्वोपसंहारः सिद्धेऽपि त्रिगुणे व्यक्ते सिद्धेऽप्यन्यनिमित्तत्वे सिद्धे स्वत: प्रमाणत्वे तत्त्वसंग्रहे २९०५ सिद्धोपस्थायिनस्तस्य ४६८ सिसाधयिषितो योऽर्थः ३९७ सुखदुःखादिभेदे तु १६६८ सुखदुःखाद्यवस्थाश्च २८१५ सुखादीत्येव गम्यन्ते ३०५१ सुखाद्यन्वितमेतच्च ७७५ सुगतस्तेन सर्वज्ञः ९६९ सुगतो यदि सर्वज्ञः ४७२ सुगतो यदि सर्वज्ञः . . ११०३, ११२० सुताख्यकार्यदृष्ट्या चेद् २६१७ सुप्तमूर्छाद्यवस्थासु ९२० सुवर्ण व्यवहाराङ्गम् ६९ सूक्ष्मप्रचयरूपं हि १५३१ सूर्यमस्य यथा चक्षुः १५४४ सृष्टेः प्रागनुकम्प्यानाम् ७३९ .सैवेति नोच्यते बुद्धिः १५४३ सोऽपकृष्य ततो धर्मः ७२४ सोपधानेतरावस्थः १३८० सोऽयं व्यञ्जकभेदाच्चेद् ३१० सोऽयमित्यभिसम्बन्धाद् १९६३ सोऽवस्थातिशयस्तादृक् २५६७ सौगतापरनिर्दिष्ट १७१४ स्कन्धादिव्यतिरिक्तस्य २७८२ स्कन्धेभ्यः पुद्गलो नान्यः २७८१ स्थाणौ नर इति भ्रान्तः ___९५ स्थापकत्वविवक्षायाः १९६९ स्थितस्थापकरूपस्तु २०८५ स्थिता रेफादयश्चान्ते २९९० स्थितिप्रसवसंस्त्यान० १५८१ स्थितिस्तत्समवायश्चेत् ३३८२ स्थिते हि तस्य मानत्वे १८३ स्थितौ स्थितिः स्वभावश्च ९४२ स्थित्वा प्रवृत्तिरण्वादेः २७८० स्थिरत्वान्निर्विभागत्वातू ४१ स्थिररूपं परैरिष्टं ७४२ स्थिरवाय्वपनीत्या च २९३१ स्थिरात्मनो विशेषत्वात् १०७६ २५८ २४४९ ८८९ ६७० ६३२ १७९७ ३३७, ३४३ ३३२८ १३५४ ६८६ २७६४ ११२४ ८०० ३०७४ ११२९ ८३ २५९ १८८४ २१६५ १६१८ Page #435 -------------------------------------------------------------------------- ________________ ८३९ कारिकासूची स्थूलत्वं वस्तुधर्मो हि १९७५ स्वनि सीन्द्रियज्ञान स्थूलवस्तुव्यपेक्षो हि ५६२ स्वपरार्थविभागेन स्थूलस्यैकस्वभावत्वे ५९२ स्वप्रमूर्छाद्यवस्थासु स्थूलार्थासम्भवे तु स्यात् ५६१ स्वबीजानेकविश्लिष्ट० स्थैर्य तु वस्तुनः सर्वे ६९७ स्वभावान्न च भावानां स्पष्टलक्षणसंयुक्त० . ३ स्वभावापरनिःशेष० स्यातां किंविषयावेतौ ८६७ स्वभावाभेद एकत्वं स्यातामत्यन्तनाशे हि २२६ स्वभावेनाविभक्तेन स्यादाधारो जलादीनां ८०१ स्वभ्यस्तधर्मनैरात्म्या स्यादाश्रयो जलादीनां . १९०६ स्वयं तु जडरूपत्वात् स्याद्वादाक्षणिकत्वादि.. ३३२५ स्वयं त्वगम्यमानत्वं स्यान्नामोत्पलतायोगि० १११२ स्वयमेवात्मनात्मानम् स्यान्मतं परतस्तस्य २९८२ स्वयमेवाप्रमाणत्वात् स्यान्मतं यदि विज्ञानं . .१९२५ स्वयम्प्रकाशरूपत्वं स्यान्मतं यो व्यतीतोऽध्वा ३५०५ स्वरादयश्च ते धर्माः स्यान्मतं विषयाकारा २९६ स्वरूपपररूपाभ्यां स्यान्मतिर्दन्तिदाह्यादेः २००६ स्वरूपमेव वस्तूनां स्वकार्यारम्भिण इमे १८२८ स्वरूपवेदनायान्यद् स्वग्रन्थेष्वनिबद्धोऽपि .३१४६ स्वरूपसत्त्वमात्रेण स्वज्ञानोत्पत्तियोग्यत्वे .८०२ ‘स्वरूपाद्व्यतिरिक्तोऽपि स्वतः प्रामाण्यपक्षे तु ३११८ स्वरूपाप्रच्युतिस्तावत् स्वतः प्रामाण्यपक्षे हि ३००९ स्वरूपेण यथा वह्निः स्वतः प्रामाण्यवादे च । ३०३४ स्वरूपेण ह्यतस्थानाम् .स्वतः सत्यार्थबोधस्य २३९८ स्वरूपेणैव लीयन्ते. स्वतः सर्वप्रमाणानां २८११, २९४६ स्वरूपोत्पादमात्राद्धि स्वत एवाशुचित्वं हि ८१६ स्वर्गयागादयस्तस्मात् स्वतन्त्र श्रुतिनिःसङ्गो . .. . ५ स्वर्गयागादिसम्बन्धो स्वतन्त्रस्य च विज्ञान २३७५ स्वर्गादौ मतभेदश्च स्वतन्त्राः पुरुषाश्चेह २३६९ स्वर्गापवर्गमात्रस्य स्वतन्त्रा मानसी बुद्धिः १९२९ स्वर्गापवर्गमार्गोक्तिः स्वतस्त्वस्य प्रमाणानां २८४६ स्वर्गापवर्गसंसर्गः स्वतो नैकास्ति शक्तत्वं २२५२ स्वर्गापवर्गसम्प्राप्ति स्वतो भावे ह्यहेतुत्वं १०७ स्वलक्षणस्य सद्भावे स्वतो वाक्यं प्रमाणं तद् ३०३८ स्वल्पीयस्यपि नेत्रादेः स्वतो ह्रस्वादिभेदस्तु २१५३ स्वल्पीयानपि येषां तु स्वदेशमेव गृह्णाति २२१६ स्ववाक्यादिविरोधश्च स्वधर्माधर्ममात्रज्ञ० ३१३९ स्ववाक्यादिविरोधानाम् २७४४ १३६१ १९२८ १०४७ १७६४ १२७२ ३१६ ३२५०,३६३१ ३६४० ३०९५ २४१६ ३२८९ २०८९ ३५४५ ३५१५. १६७१ . १६७३ २०११ ९४६ १८०३ '७९८ २४३ २६७ २७०. १०२८ ३२६४ ३१२६ ३०८७ ३५२७ ३५६४ १८४० ३३०८ १२६२. १९३४ १९४६ २३०३ २७३४ Page #436 -------------------------------------------------------------------------- ________________ ८४० तत्त्वसंग्रहे १०९५ ७९२ ८०७ ८२९ १९०९ ३२७२ १८९५ ८७४ १८४२ ७३१. - १८ स्वव्यापारबलेनैव स्वसंवित्तिफलत्वं चेत् स्वसंविदितरूपाश्च स्वसमानथ वा सत्त्वान् स्वसाध्यायां समर्थं चेद् स्वसामान्यात्मनोर्युक्तं स्वस्मिन्नपि हि दुःखस्य स्वस्य स्वस्यावभासस्य स्वहेतुनियतोद्भूतिः स्वहेतुबलसम्भूता स्वहेतोर्यदि भावानाम् स्वातन्त्र्येण च सम्बद्धः स्वातन्त्र्येण तु मर्त्यत्वं स्वातन्त्र्येण प्रसङ्गेन स्वातिरिक्तक्रियाकारि स्वात्मनि ज्ञानजनने स्वात्मावभाससंवित्तेः स्वाधारैस्समवायो हि स्वाभाविके क्रमे चैषां स्वाभाविको विनाशस्तु स्वाभाविक्यां हि शक्तौ स्यात् । स्वारम्भकविभागाद्वा स्वार्थसंसिद्धये तेषाम् १९७२ स्वार्थाभिधाने शब्दानाम् १३५० स्वाश्रयेन्द्रिययोगादि० २९८१ स्वश्रयेन्द्रिययोगादेः ३४६७ स्वेच्छया रचित्ते वास्मिन् १६७५ स्वेनैव वेद्यते चेतो १२९६ स्वोपलम्भस्य चार्थेषु १३३७ स्वोपादानबलोद्भूते १२०९ हिमाचलादयो येऽपि १४०१ हेतवो भावधर्मास्तु १६६ हेतावाद्येऽपि वैफल्यं ४३४ हेतुजन्यं न तत्कार्य ३५४८ हेतुधर्मप्रतीतिश्च ३५५१ हेतुसामग्र्यभावाच्च ६१३ हेतोः पूर्वोदितादेव १३५२ हेतोः प्रत्यवमर्शाच्च ७९३ हेत्वर्थः करणार्थश्च ३४७४ हेमानुगमसामान्ये । ८५५ हेमार्थिनस्तु माध्यस्थ्यं २७६३ हेम्नोऽवस्थितरूपत्वे २३२५ हेयोपादेयविषय०. २८१९ ह्यः समर्थः समर्थात्मा ८५४ ह्यस्तनाद्यतनाद्याश्च ३५६७ ह्यस्तनांद्यतनाः सर्वे १४२४ ३५०७ २१२६ २४६७ १०७३ १७८५. १७७७ १५८४ १२२० ८०३ २४८३ २४६४ Page #437 -------------------------------------------------------------------------- ________________ १२० तत्त्वसंग्रहस्थपरकारिकाणां सूची ग्रथिता ग्रन्थकāह परेषां कारिका अपि। स्वकृतेरविभागेन, तासां सूची प्रदर्श्यते । त० क्र० कारिका ग्रन्थः प्रकरणम् क्रमः २३३३ . अंशो ह्येतस्य जात्याख्यो __ श्लो॰वा० श०नि० २५२ ९१४ अगोनिवृत्तिः सामान्य अपोह० १ ९४० अगोशब्दाभिधेयत्वं अपोह० ८१ १३१० . अग्निधूमान्तरत्वे तु. अनुमान० २२३८ अज्ञात्वा कमसौ शब्दं श० नि० ३४६ २१७२ अतोऽतीन्द्रिययैवेते श० नि० २९१५ अतो यत्रापि मिथ्यात्वं चो० सू० २२१५ अत्र ब्रूमो यदा तावद् श० नि० २०६३ अथ यद्ग्राहकं रूपे शून्य० १७२ ९४९ अथान्यथा विशेष्येऽपि अपोह० ९० ९७१ अथान्यापोहवद् वस्तु अपोह० २२३६ अथान्योऽपि स्वभावेन । श० नि० . २४४ • २१८५ अथापीन्द्रियसंस्कारः श० नि० ६९ २२१५८ अथाप्याकाशमाधारः श०नि० ५४ ९३६ . .अथासत्यपि सारूप्ये अपोह० "अथास्मदिष्टः पक्षः स्यात् श०नि० ३२१ २२२१ . अधिष्ठानानृजुस्थत्वात् श० नि० १८७ ९७८ अनन्यपोहशब्दादौ अपोह० १४४ २३१३ अनित्यं तच्च सर्वेषां : श० नि० ___३२२ २३३४- . अनित्यता विकल्प्यैवं श० नि० ३५६ २३१४ . अनित्यत्वं च नाशित्वं श० नि० ३२६ २२४ अनेकदेशवृत्तौ वा श० नि० १९० २२६९ अन्धानन्धसमीपस्थ: सम्ब० प० ३७ २३३२ अन्यत्वे धर्म्यसिद्ध! श० नि०, ३५१ २२६२ अन्यथानुपपत्त्या च सम्ब० प० २९ २२३५ अन्यस्मिन् ज्ञानसम्बन्धे श० नि० २४३ २८९७ अन्यस्यापि प्रमाणत्वे चो० सू० ७३ २१९४ अन्यार्थ प्रेरितो वायुः श० नि० २२१८ अन्ये तु चोदयन्त्यत्र २१९५ अन्यस्ताल्वादिसंयोगैः श०नि० २०७२ अन्वयव्यतिरेकाभ्यां शून्य० ८५ २३१२ श० नि० Page #438 -------------------------------------------------------------------------- ________________ ८४२ तत्त्वसंग्रहे श्लो० वा० त०क्र० कारिका २३३७ अपि चास्य कथावत्तु १००० अपि चैकत्वनित्यत्व० २२१२ अपूरितान्तरालत्वात् ९६६ अपोहमात्रवाच्यत्वं ९३४ अपोहश्चाप्यनिष्पन्नः ९७९ .. अपोह्यकल्पनायां च ९३२ अपोह्यानपि चाश्वादीन् २२४२ अप्रतीतान्यशब्दानां २१८६ अप्राप्तकर्णदेशत्वाद् २२२० अप्सूर्यदर्शिनां नित्यं २३२३ अबुद्धिपूर्वकस्तेषां ९५० अभावगम्यरूपे च १६५७ अभावशब्दवाच्यत्वात् ३६४ अभावस्य च योऽभावः १६५८ अभावो वा प्रमाणेन १५९९ अभिधा नान्यथा सिध्येद् २३०६ अर्थप्रतीतिसामर्थ्यः २२५० अर्थवद्ग्रहणाभावात् २२४८ अर्थवान् कतरः शब्दः २२४१ अर्थवान् पूर्वदृष्टश्चेद् १६०० अर्थापत्त्यन्तरेणैव २३०५ अर्थाभिधानसामर्थ्यम् १४५९ अवस्थादेशकालानाम् ९२२ असत्यपि च बाह्येऽर्थे २३१७ असिद्ध पक्षधर्मत्वे १२८५ अस्ति ह्यालोचनाज्ञानं २३२९ आकाशमपि नित्यं सद् आकाशश्रोत्रपक्षे च । आख्यातेषु च नान्यस्य ३५१७ आगमस्य हि नित्यत्वे २८४७, २९२० आत्मलाभे हि भावानां २२९८ आनुपूर्वी च वर्णानां २२९४ आह केन निमित्तेन आहुः स्वभावसिद्धं हि ९३८ इन्द्रियैर्नाप्यगोपोह: २१२२ इयं वा तं विजानाति प्रकरणम् क्रमः वाक्या० १०९ अपोह० १६३ श० नि० १७४ अपोह. अपोह० ७४ अपोह० १४५ अपोह० . ७२ श० नि , २५० श० नि० ७० श० नि० . १८७ श० नि० . .२३ अपोह० ९१ अभाव० ५४ अपोह० - ९७ अभाव० ५५ अर्थापत्ति० ६ श० नि० ३१६ श० नि० २६२ श० नि० २६०. श०नि० २४९ अर्थापत्ति० . ७ श० नि० ३१५ ब्र० का० ३२ अपोह० ४० श० नि० प्र०. सू० যা নি যা নি अपोह० . ' वा० ५० श्लो 3XX २१६० ९७३ १२० चो० सू० . ४८ श० नि० ६०२ पनि० १७९ २३२४ २४ श० नि० अपोह० श० नि० ४१९ Page #439 -------------------------------------------------------------------------- ________________ त०क्र० २०१३ २२१७ २१६८ २७५५ २१७९ २७७७ २२२२ २४० ९४१ १९८६ २१६४ १५२६ २३११ २२९७ २२२३ २२७१ २३५६ २१७८ २८५४ २२४० २३१९ १६७० २२९९ ९३०. १५२५ २१८० २२१९ २१३२ २३१६ १६५०४ २१४२ २२१३ -१५९८ १६५१ ९४४ २१५२ परकारिकाणां सूची कारिका ईदृशं वा प्रकाशत्वं ईषत्सम्मीलितेऽङ्गुल्या उत्तरं श्रोत्रसंस्काराद् उत्तरावयवै रुद्धे उत्पत्तिशक्तिवत् सोऽपि उपायरहितत्वेन ऊर्ध्ववृत्तिं तदेकत्वाद् एकसन्तानसम्बद्ध० एकस्मात्तर्हि गोपिण्डात् एकाकारं भवेदेकं एतदेव प्रसक्तव्यं एतस्मिन्नुपमानत्वं एतेषामस्त्वनित्यत्वं एवं ध्वनिगुणान् सर्वान् एवं प्रोड्नतया वृत्त्या एवमेवेन्द्रियैस्तुल्यं एष वा ह्यस्तनो ज्ञाता कर्णव्योमति सम्प्राप्तः कस्यचित्तु यदीष्येत कस्य चैकस्य सादृश्यात् कार्या चैन्द्रियकत्वादौ 'कार्यादीनामभावो हि कालश्चैको विभुर्नित्यः किमुतावस्त्वसंसृष्टम् Agra इत्येवं कुड्यादिप्रतिबन्धोऽपि “कूपादिषु कुतोऽधस्तात् कृत्रिमत्वे च सम्बन्धः केवलैन्द्रियकत्वे च क्षीरे दध्यादि यन्नास्ति 'गकारोऽत्यन्तनिष्कृष्ट ० गतिमद्वेगवत्त्वाभ्यां गवयोपमिता या गौः गवि योऽश्वाद्यभावश्च गव्यसिद्धे त्वगौर्नास्ति गृह्णन्ति यद्वदेतानि ग्रन्थः श्लो० वा० "" "" "" " "" "" "" "" "2 "" "" "" "" "" "" 27 "" " "" " " प्रकरणम् शून्य० श० नि० श० नि० श० नि० श० नि० सम्ब० प० श० नि० आत्म० अपोह० शून्य० श० नि० उपमान० श० नि० श० नि० शं० नि० सम्ब० प० आत्म० श० नि० चो० सू० श० नि० श० नि० अभाव० श० नि० अपोह० . उपमान० श० नि० श० नि०. श० नि० श० नि० अभाव० स्फोट० श० नि० अर्थापत्ति अभाव० अपोह स्फोट ० ८४३ क्रमः १८५ १८२ ६५ ४३७ १२५ १३७ १८८ १३९ ८२ २१९ ६१ २ ३२० ३०१ १८९ ३९ १३८ १२४ ७६ २४८ ३४६ ८ ३०३ ४९ १ १२८ १८४ ३५९ ३४३ २ ३२ १७५ ४ ४५ ४४ Page #440 -------------------------------------------------------------------------- ________________ ८४४ तत्त्वसंग्रहे ग्रन्थः । श्लो० वा० तक्र० १६०५ २१२१ २६६७ २०६४ २२८९ ९७७ २०६७ २३४७ २२०९ २२९१ ४८६ १६०४ २८० . २२२७ २०३६ २२६८ २२६५ २११८ २७५२ १२८७ २७५४ २२९४ २१७४ १५८७ २४७ १५३० २३१८ कारिका गेहाभावस्तु यः शुद्धो गोशब्दबुद्ध्या हस्तन्या गोशब्देऽवस्थिते योग्ये ग्राह्यं तद्ग्राहकाच्चैव घटादिरचना यद्वत् चादीनामपि नज्योगो चैत्रज्ञानं तदुद्भूत० चोदनाजनिता बुद्धिः जलादिषु यथैकोऽपि जात्या यथा घटादीनां जायमानश्च गन्धादिः जीवतश्च गृहाभावः ज्ञातरि प्रत्यभिज्ञानं ज्ञातैकत्वो यथा चैको ज्ञानं स्वाशं न गृह्णाति ज्ञानं हि पुरुषाधारं . ज्ञापकत्वाद्धि सम्बन्धः । ज्वालादेः क्षणिकत्वेऽपि ज्वालादेरपि नाशित्वं ततः परं पुनर्वस्तु ततोऽपि यदपक्रम्य तत्र ताल्वादिसंयोग० तत्र दूरसमीपस्थ० तत्र प्रत्यक्षतो ज्ञाताद् तत्र बोधात्मकत्वेन तत्र यद्यपि गां स्मृत्वा तत्र यद्यप्यसिद्धा स्याद् तत्र शब्दान्तरापोहे तत्र सर्वैः प्रतीयेत तत्र सम्बन्धनास्तित्वे तत्रापि शक्तिनित्यत्वं तत्रासतोऽपि भावत्वं तत्रासाधारणासिद्ध० तथानाप्तप्रणीतोक्ति० तथाप्याकृतितः सिद्धा तथैव नित्यचैतन्याः प्रकरणम् क्रमः अर्थापत्ति० २१ श० नि० - ४१८ श० नि०. २७६ शून्य० १७३ श० नि० - २९१ अपोह० १४३ शून्य० १७६ चो० सू०. १८४ श०नि० १७८ श० नि० २९५ श० नि० ४३२ अर्थापत्ति० १९ आत्म० - १२४ श० नि० १९९ शून्यः .. १७५ सम्ब० प० ३५ सम्ब० प० ३२ श० नि० ४१४ श० नि० ४३४ प्र० सू० १२०० श० नि० ४३६ श० नि० - २९८ श० नि० . १२० अर्थापत्ति० ३ श० नि० ४०९ उपमान० ३६ श० नि० ३४५ अपोह० १०४ श० नि० ५२ सम्ब० प०. ३१ सम्ब० प० १२१ अपोह० ९९ श० नि० ३४७ चो० सू० १८५ सम्ब० प० २६ श० नि० ४०७ ९६१ २१५६ २२६४ २७६९ ९५८ २३२०. २३४८ २२५९ . २४५ Page #441 -------------------------------------------------------------------------- ________________ ८४५ ३०४३ २८१ १२१ परकारिकाणां सूची तक्र० . कारिका ग्रन्थः २२०५ । तथैव यत्समीपस्थैः श्लो० वा० ९२९ तथैवाधारभेदेन तदा न व्याप्रियन्ते तु १५९७ तदुच्चारणमात्रेण १४४३ तद्देशस्थेन तेनैव २२०७ तद्भावभाविता चात्र तन्नाहम्प्रत्ययो भ्रान्तिः २१७५. तस्माच्छोत्रियदृष्ट्यापि ४८७ तस्मात् प्राक्कार्यनिष्पत्तेः २१३४ . तस्मादकृत्रिमः शब्दो २०७१ . तस्मादभिन्नतायां.च २१५४ तस्मादुच्चारणं तस्य - २१९६ तस्मादुत्पत्त्यभिव्यक्त्योः ३०५६ तस्माद् गुणेभ्यो दोषाणाम् ..२२०२ तस्माद् दिग्द्रव्यभागो यः १५३४ तस्माद् यत् स्मर्यते तत् स्यात् १५९४ तस्माद् वाक्यान्तरेणायं १००१ तस्मा येष्वेव शब्देषु २३०१ तस्मान्न पदधर्मोऽस्ति । २१८१ . तस्य च क्रमवृत्तित्वात् ९१९ तस्यां चाश्वादिबुद्धीनां . २१७७ . • तस्यात्मावयवानां च तस्यानवयवत्वाच्च १६०२ तामभावोत्थितामन्या० २२९२ ताल्वादिजातयस्तावत् २९१४ . तावता चैव मिथ्यात्वं २१३८ . तावत्कालं स्थिरं चैनं २२३९ . . तेजः प्रत्यक्षशेषत्वात् २१८३ . तेनाकाशैकदेशो वा २९११ तेनात्र ज्ञायमानत्वं २२३० तेनात्रैवं परोपाधि० .२२११ तेनाविच्छिन्नरूपेण २३२७ तेनासदृशसन्तानो २२४४ तेनासम्बन्धनष्टत्वात् २२८७ तेनेयं व्यवहारात् स्यात् २१४५ तेनैकत्वेन वर्णस्य प्रकरणम् क्रमः श०नि० ८५ अपोह० ४८ चो० सू०६७ अर्थापत्ति० ६१ अनुमान० १४२ श० नि० १२७ आत्म० १२५ श० नि० श० नि० ४३३ श० नि० ३६१ शून्य० ८४ स्फोट० श०नि० चो० सू० ६५ श० नि० १५४. उपमान० ३७ अर्थापत्ति० ५८ अपोह० १६४ श० नि० ३०५ श० नि० १२९ अपोह० . ३७ श० नि० १२३ श०नि० ५८ अर्थापत्ति श० नि० २९६ चो० सू० ८७ श० नि० ३६६ श० नि० श० नि० ८४ श० नि० २१८ श० नि० १७३ श० नि० • २८ श० नि० २५६ श० नि० २८९ स्फोट० २३ २४७ चो० सू० Page #442 -------------------------------------------------------------------------- ________________ ८४६ तत्त्वसंग्रहे __४०८ ग्रन्थः - प्रकरणम् क्रमः श्लो० वा० श० नि० ___ श० नि० २९९ __श० नि० -१५२ __ श०नि० ८५ नि० ___४३ तक्र० __कारिका २४६ तेनोपनेतृसंरम्भ० २२९३ तेषां च जातयो भिन्नाः २२०० दिक्च सर्वगतैकैव २२०४ दिग्देशादिविभागेन २१९८ दिशः श्रोत्रमिति ह्येतत् २२४६ देशकालादिभिन्नानां २४६२ देशकालादिभिन्ना हि २२२५ देशभेदेन भिन्नत्वम् २०६५ द्वयं परस्परेणैवं २१४४ द्वयसिद्धस्तु वर्णात्मा २१११ द्वेषादसम्मतत्वाद्वा २२८४ धर्ममात्रमिदं तेषां ९६३ . न गम्यगमकत्वं स्यात् २२७ न च कर्तृत्वभोक्तृत्वे २२८५ न च क्रमस्य कार्यत्वं २२८१ न च क्रमाद् विना वर्णाः . २१७० न च पर्यनुयोगोऽत्र १६५३ न च स्याद् व्यवहारोऽयं न चादर्शनमात्रेण २२२३ न चादृष्टार्थसम्बन्धः २३०४ न चानित्या ब्रवीत्येषा ९४८ न चान्यरूपमन्यादृक् । न चान्वयविनिर्मुक्ता ९५९ न चापि वासनाभेदाद् ९८० न चाप्यपोह्यता तस्माद् ९४७ न चाप्यश्वादिशब्देभ्यो २१५७ न चाप्याधारभेदेन न चाप्रसिद्धसारूप्या० १६५४ न चावस्तुन एते स्युः न चावस्थान्तरोत्पादे न चासाधारणं वस्तु ९५२ न चासाधारणं वस्तु ९७० न चासाधारणं वस्तु २२४९ न तावदर्थवन्तं सः २२८३ न तावदानुपूर्व्यस्य न ९२७ ननु चापोह्यभेदेन ९३५ ২০ বিo श० नि० . ४२० श० नि . १९७ शून्य० . १७४ स्फोट० २८ चो० सू० - ९३ श० नि० : २८६ अपोह०. १०८ आत्म० २९ श० नि० . २८७ श० नि० २८२ श०नि० अभाव० अपोह० श० नि० श० नि० अपोह० अपोह० अपोह० अपोह० अपोह० श० नि० अपोह० अभाव आत्म० अपोह० अपोह० अपोह० -श० नि० २६१ श० नि० २८४ अपोह० ९३३ __७३ ९३१ __७१ २६६ ९४५ onu Page #443 -------------------------------------------------------------------------- ________________ ८४७ ८२ १०० ७१ ԿԸ ५६ ५५ परकारिकाणां सूची कारिका ग्रन्थः ९१२ न तु ज्ञानफला: शब्दाः __ का० लं० ३५१६ ननु नैवम्परो नित्यः श्लो० वा० २९०८ ननु प्रमाणमित्येवं २१४६ ननु यस्य द्वयं श्रोत्रं ११३४ ननु व्यक्तौ च जातौ च ९७४ न नेति ह्यच्यमानेऽपि २२७८ नन्वानुपूर्व्यनित्यत्वाद् २१८७ नन्वेकस्मिन्नधिष्ठाने १५९३ . न भेदो येन तद्वाक्यं १५९२ - न रात्र्यादिपदार्थश्च १२८६ न विशेषो न सामान्य २०७० न स्मरामि मया कोऽपि २९२३ न हि तत्क्षणमप्यास्ते १२८९ न हि प्रविष्टमात्राणाम् २१५९ .. न हि सामस्त्यरूपेण २९१३. न ह्यर्थस्यान्यथाभावः ४८३ न ह्यलब्धात्मकं वस्तु २१४७ नादेन संस्कृताच्छोत्राद् १५९६. . नानुमानं न चेदं हि । ९६८ . नापि तत्रेतरस्तस्माद् .. ९५५ नापोह्यत्वमभावानाम् २८७२ . नायं लोकोऽस्ति, कौन्तेय भ० गी० २१८२ . नावश्यं श्रोत्रमाकाशं श्लो० वा० १२८ . . . नाशोत्पादासमालीढं । ३५०४ निराकरणवच्छक्या २१७१ नित्यं कार्यानुमेया च १४६० नितिशक्तेरप्यस्य वा० प० २१८९ निष्प्रदेशोऽपि चात्मा नः वा० ९१६ नेष्टोऽसाधारणस्तावद् ४८० नैरात्म्यवादपक्षे तु २१४८ नैव वा ग्रहणे तेषां २२८२ . पदं वर्णातिरिक्तं तु २३३५ . पदार्थपदसम्बन्ध० २३०२ परधर्मेऽपि चाङ्गत्वं १३४९ परिच्छेदफलत्वेन २२९० परेणोक्तान् ब्रवीमीति प्रकरणम् क्रमः षष्ठ० १८ चो० सू० ११९ चो० सू० स्फोट० वन० अपोह० श० नि० २७८ श० नि० अर्थापत्ति अर्थापत्ति० प्र० सू० ११३ शून्य० चो० सू० प्र० सू० १२६ श० नि० चो० सू० ८६ श० नि० ४३१ स्फोट अर्थापत्ति० ६० अपोह० ११७ अपोह० ९६ चतुर्थ ... ४० श० नि० श० नि० चो० सू० श० नि० ब्र० का० श० नि० अपोह० आत्म० स्फोट० श० नि० वाक्या० श० नि० ३०६ प्र० स० ७८ श० नि० ३९ ६७ ४३० श्लो० व २९३ Page #444 -------------------------------------------------------------------------- ________________ ८४८ त०क्र०. २२२८ २२२६ २१३३ १५९१ . २१८८ १२८८ २२८० ४८४ ९३९ . २०१५ १५४० २७४८ २३२२ १४४२ प्रत्यक्षदृष्टसम्बन्ध १६३६ प्रत्यक्षद्रव्यवर्तियो १६४८ १६७२ १५३५ १५३६ २२७३ २२५४ २१६७ २७५३ २९०९ १५९५ १६३७ १५८६ १६०१ २७४६ ९१३ १५३९ १६०३ २१३६ २१९० २२३१. २४२ कारिका पर्यायादविरोधश्चेत् पर्यायेण यथा चैको पार्थिवद्रव्यसत्त्वादि० पीनो दिवा न भुंक्ते चे० पुंसा देहप्रदेशेषु पुनः पुनर्विकल्पेऽपि पुरुषाधीनता चा पूर्वक्षणविनाशे च पूर्वोक्तेन प्रबन्धेन प्रकाशकत्वं बाह्येऽर्थे प्रतिज्ञार्थैकदेशत्वात् प्रतिसङ्ख्यानिरोधो यो प्रतिसङ्ख्याप्रतिसङ्ख्या० प्रत्यक्षादेरनुत्पत्तिः प्रत्यक्षाद्यवतारश्च प्रत्यक्षेणावबुद्धे च प्रत्यक्षेऽपि यथा देशे तत्त्वसंग्रहे प्रत्युच्चारणनिर्वृत्तिः प्रत्येकं वापि सम्बन्धो प्रत्येकाभिहिता दोषाः प्रभूतं वर्तिदेशे हि प्रमाणं ग्रहणात् पूर्वं प्रमाणं तस्य वक्तव्यं प्रमाणपञ्चकं यत्र प्रमाणषट्कविज्ञातो प्रमाणाभावनिर्णीत० प्रयत्नानन्तरज्ञान० प्रागगौरिति विज्ञानं प्राक्प्रमेयस्य सादृश्यं बहिर्देशविशिष्टेऽर्थे बहुभिः श्रवणैरेष वाधिर्यादिव्यवस्थानम् बुद्धत्वम बुद्धीनामपि चैतन्य० ग्रन्थः श्लो० "" "" "" ० वा० """ अभि० को० श्लो० वा० " 71 "" "" "" का० लं० श्लो वा० "" "" "" प्रकरणम् श० नि०. श० नि० श० नि०. अर्थापत्ति० श० नि० प्र० सू० श० नि० श- निं० अपोह ० शून्य० उपमान० प्र०को : श० नि० अनुमान० श० नि० . अभाव० अभाव० उपमान० उपमान० सम्ब० प० २२ १४१ .३९५ ११ १७ ३८ ३९ ४२ १४ ६४ ४३५ ८३ ५९ अभाव० १ अर्थापत्ति० १ अर्थापत्ति० ८ श० नि० ३१ षष्ठ० १९ उपमान० ४३ अर्थाप्रति० ११ श० नि० ३६४ श० नि० ७६ श० नि० श० नि० सम्ब० प० क्रमः २०० श० नि० श० नि० चो० सू० अर्थापत्ति० १९८ ३६० ५१ ७२ .१२५ २८० ४२८ ७९ १८७ ४४ ६ २१९ ४०४ Page #445 -------------------------------------------------------------------------- ________________ ग्रन्थः श्लो० वां त०क्र० ९६० २३४२ . ९१५ ९२४ २११९ २१५१ २१४९ २२३२ २११० १६५६ २२५७ २२३७ १४६१ २८९८ २३१५ १७४४ २१६९ २१९१ १२९० २९०२ २२२९ . २४४ ११५० २१३९ २१९५.. २२८६ . २२०४. ९५४ श्लो ७४ ५७ परकारिकाणां सूची ८४९ कारिका प्रकरणम क्रमः भवद्भिः शब्दभेदोऽपि अपोह० १०२ भारतेऽपि भवेदेवं वाक्या० ३६७ भावान्तरात्मकोऽभावो अपोह० भिन्नसामान्यवचना: अपोह० भेदबुद्धिस्तु यत्रांशे श०नि० ४१५ मण्डूकवसयाक्ताक्षाः स्फोट० .मधुरं तिक्तरूपेण स्फोट० मन्दप्रकाशिते मन्दाः शनि० २२० ममाप्रमाणमित्येवं चो० सू० मानं कथमभावश्चेत् अभाव० यं करोति नवं सोऽपि सम्ब० प० २३ यतः प्रत्यय इत्येवं श-नि० २४५ यत्नेनानुमितोऽप्यर्थः - वा०प० प्र० का० ३४ यत्रापि स्यात् परिच्छेदः श्लो० वा० . चो० सू० यथाकथञ्चिदिष्टा चेद् श० नि० ३२७ . यथा कल्माषवर्णस्य - आकृति यथा घटादेर्दीपादिः সা নি यथा तत्र भवनेच . ০ নি ७७ यथा त्वाभासमात्रेण. प्र० सू० यथा त्वेकेन्द्रियाधीन० चो० सू० यथा महत्यां खातायां যা নি २१७ यथा वा दर्पणः स्वच्छो • নি ४०६ यथा वेगेन धावन्तो स्फोट० ४२ यथा शस्त्रादिभिश्छेदात् . श० नि० ४४३ यथैव भ्रमणादीनां श० नि० यथैवास्य परैरुक्तः . • নি यथैवोत्पद्यमानोऽयं श० नि० यदा चाशब्दवाच्यत्वाद् श्लो० वा० अपोह० यदा तु शबलं वस्तु आकृति० यदा विलक्षणो हेतुः श० नि० यदि गौरिति शब्दश्च का० लं० षष्ठ० यदि तस्यापि सामान्य श्लो० वा० सम्ब० प० यदि त्वालोक्य सम्मील्य प्र० सू० १२८ यदि वा भिद्यमानत्वात् अपोह० यदि ह्येकान्ततो भिन्नं प्र० सू० यद्यपि ज्ञातसामर्थ्या सम्ब० प० २५ ___ ४२ ___१२७ ७९ २९९ २८८ १७४५ १७ २७ २३२६ ९११ २२६० १२९१ ९२६ १२९५ २२५८ ४६ Page #446 -------------------------------------------------------------------------- ________________ ८५० तत्त्वसंग्रहे त०क्र० २१८४ ९५१ १६५५ २२०१ २१७३ ९७२ २३०९ २२५५ ११३५ २१४३ २३१० . २२८८ २२७९ २६९४ ९२१ ९६२ २२६६ ३५७३ ९६५ ९७६ २२६७ कारिका यद्यपि व्यापि चैकं च यद्यप्यपोहनिर्मुक्ते यद्वानुवृत्तिव्यावृत्ति यावाँश्च कणभुग्न्यायो येषां त्वप्राप्तजातोऽयं लिङ्गसङ्ख्यादिसम्बन्धो वक्तव्यं चैष कः शब्दो वक्तृश्रोतुधियोर्भेदात् वनशब्दः पुनर्व्यक्ती: वर्णत्वाच्चापि साध्योऽयं वर्णादन्योऽथ नादात्मा वर्णानामपि न त्वेवं वर्णाः सर्वगतत्वाद् वो वर्णेषु व्यज्यमानस्य वस्तुरूपा च सा बुद्धिः वाचकानां यथा नैवम् विद्यमानस्य चार्थस्य विद्याचरणसम्पन्ने विधिरूपश्च शब्दार्थों विध्यादावर्थराशौ च विरुद्धौ सदसद्भावौ विशेषणविशेष्यत्व० विषयस्यापि संस्कारे वृद्धानां दृश्यमाना च । वृष्टिमेघासतोर्दृष्ट्वा वेदस्याध्ययनं सर्वे व्यक्तीनामेकतापत्तिं व्यक्तीनामेव वा सौक्ष्याद् व्यञ्जकध्वन्यधीनत्वात् व्यञ्जकानां हि वायूनां व्यञ्जकाभावतश्चासां व्यतीताहंकृतिग्राह्यो व्यापार: कारणानां हि व्यापृतं ह्यर्थवित्तौ च शक्तिरेव हि सम्बन्धो शक्त्यशक्त्योर्नराणां तु ग्रन्थः प्रकरणम् क्रमः श्लो० वा० श० नि० ६८ अपोह० ___ ९२ अभाव० श० नि० .१५३ श० नि०. __ ११९ अपोह० १३५ श० नि० . ३१८ सम्ब० प० . . २१ वन० ९२ स्फोट० . ३४ श० नि० . ३१९ श० नि० : २९० श० नि० २७९ श०नि० - ३०४ अपोह०३९ अपोह० १०५ सम्ब० प० ३३ भ० गी० . पञ्चमा०१८ श्लो० वा० अपोह० ११० अपोह०१४२ सम्ब० प० ३४ अपोह० ११६ श०नि० ८३ सम्ब० प० १३८ अपोह० वाक्या० ३६६ श०नि० श० नि० ३०० श० नि० श० नि० श० नि० आत्म० चो० सू० शून्य० सम्ब० प० सम्ब० प० ९६७ २२०३ १०९ ४२३ १७२ २७७८ ९६४ २३४१ २१३० २२९६ २२१० २१९३ १६३७ २३८ २९२२ २०१२ २२६१ २२७० ७९ ३९६ Page #447 -------------------------------------------------------------------------- ________________ ८५१ २५७ ५७ २७५६ परकारिकाणां सूची त०क्र० - कारिका ग्रन्थः २२४३ शब्दं तावदनुच्चार्य श्लो० वा० २७५६ शब्दार्थानादितां मुक्त्वा ९५३ शब्देनागम्यमानं च २२४५ शब्दोच्चारणसम्बन्ध० २२०६ शब्दोत्पत्तेर्निषिद्धत्वाद् ९३७ शाबलेयाच्च भिन्नत्वं २१३७ शाबलेयादिखण्डादि० १६५२ शिरसोऽवयवा निम्नाः २२५६ श्रोतुः कर्तुं च सम्बन्धं २१९२ श्रोत्रशब्दाश्रयाणां च २१६१ श्रोत्रस्य चैवमेकत्वं संक्रान्तावपि नैतेषां १९८५ संवित्तेश्च विरुद्धानाम् ९२८ संसर्गिणोऽपि चाधाराः ९२५ संसृष्टैकत्वनानात्व० २५७१ संस्कारद्वयपक्षेऽपि २१६६ संस्कृतासंस्कृतत्वे न २१६३ सकृच्च संस्कृतं श्रोत्रम् . ९४३ . स चेदगोनिवृत्त्यात्मा • २०१४ : सति प्रकाशकत्वे च २३६. : सन्तानोऽपि न तद्बाह्यो १४४४ . सन्दिह्यमानसद्भाव० सपक्षोऽपि विकल्पोऽत्र २०६९ । स बहिर्देशसम्बद्धः २२५३ समयः प्रतिम] वा २३३६ समयात् पुरुषाणां हि २३२८ स मुद्गरप्रहारादि० २२३४ सम्बद्धदर्शनं चास्य १६२६ सम्बद्धस्य प्रमाणत्वं २३४२ सम्बद्धानुगुणोपायं प्र० वा० .२२४७ सम्बन्धकथनेऽप्यस्य श्लो० वा० २३३८ सम्बन्धाकरणन्यायात् २२६३ सम्बन्धाख्यानकाले च २६४१ सम्बन्धाख्यानकाले तु २१३५ सम्मुखानेकसामान्य० २१३८ सम्भाव्यतेऽस्य नाशित्वं प्रकरणम् क्रमः श० नि० २५५ सम्ब० प० १३६ अपोह० ९४ शनि० श०नि० १२६ अपोह० ७७ श० नि० ३६५ अभाव० सम्ब० प० २२ श० नि० ७८ श०नि० श० नि० ४३८ शून्य० अपोह० अपोह० श० नि श० नि० श० नि० अपोह० ८४ शून्य. १८६ आत्म० अनुमान० १४३ श०नि० ३५० शून्य० ७९ सम्ब० प० १४ वाक्या० १०८ श० नि० २९ श०नि० २४२ अर्थापत्ति० ८० तृ० प० २१४ श० नि० २५९ वाक्या० ३६५ सम्ब० प० ३० सम्ब० प० श० नि० ३६३ वाक्या० ४४२ १२० २३३१. Page #448 -------------------------------------------------------------------------- ________________ ग्रन्थः म० भा० . श्लो० वा० चो० सू० ८५२ तत्त्वसंग्रहे तक्र० कारिका ३१७२ सर्वः सर्वं न जानाति ३१९० सर्वज्ञाः बहवः कल्प्याः ३१८५ सर्वज्ञो दृश्यते तावत् ३१९२ सर्वज्ञो नावबुद्धश्च ३१९१ सर्वज्ञोऽयमिति ह्येवं २७९२, ३२८५ सर्वदा चैव पुरुषाः २३०७ सर्वलोकप्रसिद्ध्या च २६६५ सर्वेषामनभिज्ञत्वात् २१७६ स संयोगविभागौ च १५३२ सादृश्यस्य च वस्तुत्वं २९०१ साधनान्तरजन्या तु साध्यत्वप्रत्ययश्चात्र ९६९ सामानाधिकरण्यं च १५३१ सामान्यवद्धि सादृश्यं ९२० सामान्य वस्तुरूपं हि २१५५ सा हि स्याच्छब्दसंस्कार० । ९४२ सिद्धश्चागौरपोह्येत सुखदुःखाद्यवस्थाश्च २१९९ सूर्यमस्य यथा चक्षुः २४८ सैवेति नोच्यते बुद्धिः २१६५ स्थिरवाय्वपनीत्या च २२६ स्यातामत्यन्तनाशे हि . २८१० स्वतः प्रामाण्यमप्येषां २८११ स्वत: सर्वप्रमाणानां . २२५२ स्वतो नैवास्ति शक्तत्वं स्वतो ह्रस्वादिभेदस्तु २२१६ स्वदेशमेव गृह्णाति १६७१ स्वरूपपररूपाभ्यां ९४६ स्वरूपसत्त्वमात्रेण २४३ स्वरूपेण यथा वह्निः २६७ स्वरूपेण ह्यवस्थानाम् २३०३ स्ववाक्यादिविरोधश्च १३५० स्वसंवित्तिफलत्वं चेत् २३२५ स्वाभाविको विनाशस्तु २१२१ स्तनोच्चारणो वापि प्रकरणम् क्रमः व०प०७२ ८. १३५ चो० सू० ११७ चो० सू० १३६ चो० सू०, १३४ चो० सू० १४४ श० नि० ३१७ सम्ब० प० ४१ श० नि० १२१ उपमान० .१८ चो० सू० . ७८ अपोह० . १४१ अपोह० . ११८ उपमान० . ३५ अपोह०. श० नि० अपोह० आत्म० श० नि० श० नि० श० नि० आत्म० ९७५ २६५ चो० सू० चो सू० २१५३ सम्ब० प० स्फोट श०नि० अभाव० १२ ८७ ४०५ ३१ अपोह० श० नि० आत्म० श० नि० प्र० सू० श० नि० श० नि० ७९ २ ४१६ Page #449 --------------------------------------------------------------------------  Page #450 -------------------------------------------------------------------------- ________________ बौद्धभारती पो० बॉ० नं० 1049, वाराणसी-१