Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. ७ आवश्यकस्यानुयोगस्वरूपनिरूपणम् ५९ धामि । अयं भावः-इदं शास्त्रमावश्यकादिरूपतया निणीतम्, अत आवश्यकाद शब्दानामों निरूपणीय: ! स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अत आवश्यकादीनां निक्षेपः क्रियते । निक्षेपश्च निक्षेपणं आवश्यकादेयथासम्भवं नामादिभेदनिरूपणम् ॥म० ७॥
उत्कृष्टतो जघ यतश्च कियान निक्षेपः कर्तव्यः ? इत्याह -
मूलम् --जत्थ य ज जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थ वि य न जाणेजा चउक्कग निक्खिवे तत्थ ॥सू० ८॥
छाया-यत्र च यं जानीयाद् निक्षेप निक्षिपेत् निरवशेषम् । यत्रापि च न जानी गत्, चतुष्कं निक्षिपेत्तत्र ॥१० ८॥ के अर्थ का विवेचन २पष्टरूप से नहीं हो सकता है। इसलिये इन आवश्यक आदि शब्दों को अब निक्षेप किया जाता है। निक्षेप का अर्थ-आव. इयक आदि शब्दों के यथा संभव नामादि भेदों का निरूपण वरना होता है। सूत्र॥
उत्कृष्टरूप से और जघन्यरूप से कितने निक्षेप कर्तव्य होते हैं इसके लिये सूत्रकार कहते हैं कि- "जत्थ य जं जाणेज्जा" इत्या द । सू० ८॥
शब्दार्थ-(जस्थ य जं जाणेज्जा) जीवादिरूप बग्तु में निक्षेप्ता यदि निक्षेप-न्यास-दो जानता हो तो उस जीवादिरूप वस्तु में वह (निरवसेसं निक्सवं निक्खिवे) नाम, स्थापना, द्रव्य, क्षेत्र, काल, भव और भावादि स्वरूप समस्त निक्षेप भेदों का निरूपण करें। (जत्थ वि य न . जाणेज्जा तत्थ चउक्कगं निविखवे) तथा जिस वस्तु में जीवादिरूप पदार्थ मेंકર્યા વિના અર્થનું વિવેચન સ્પષ્ટતાપૂર્વક થઈ શકતું નથી. તેથી આ આવશ્યક આદિ પદેને હવે નિક્ષેપ કરવામાં આવે છે.
નિક્ષેપનો અર્થ આવશ્યક શબ્દના યથા સંભવ નામાદિ ભેદનું નિરૂપણ કરવું તેનું નામ જ નિક્ષેપ છે. સૂટ ૭
ઉત્કૃષ્ટરૂપે અને જઘન્યરૂપે કેટલા નિક્ષેપ કર્તવ્ય (ચરવા ગ્યો હોય છે, તે પ્રકટ કરવાને માટે સુત્રકાર કહે છે કે
"जत्थ य जं जाणेज्जा" त्य
साथ ----(ज थ य जं जाणेज्जा) ७६३५ १२तुमा निक्षता निक्षेप . (न्यास)ने तो डाय तो (निरवसेस निक्खे निक्लिये) ते पाहि३५ परतुमा નામ, સ્થાપના, દ્રવ્ય, ક્ષેત્ર, કાળ, ભવ અને ભાવાદિરૂપ નિક્ષેપના સમસ્ત ભેદનું नि३५ ४२७ नये. (जत्थ वि य न जाणेज्जा तथ थउक्कगं निक्खिवे) तथा જે વસ્તુમાં જીવારિરૂપ પદાર્થમાં સમસ્ત નિક્ષિપને નિક્ષતા નિક્ષેપ કરનાર ગુ)
For Private and Personal Use Only