Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/001586/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Amaracandrayati's KAVYAKALPALATAVRTTIH (With two commentaries - PARIMALA and MAKARANDA) L. D. SERIES 117 Edited By R. S. BETA! General Editor JITENDRA B SHAH tIya sarakA Supe L.D. INSTITUTE OF INDOLOGY, AHMEDABAD-9 R. Pe Jalo Education Internal STEIT, LA ATC For Pirate & Personal use only www.aline library.org Page #2 -------------------------------------------------------------------------- ________________ KAVYAKALPAATAVOTAS Amaracandrayati's KAVYAKALPALATAVATTIH (With two commentaries -- PARIMALA and MAKARANDA) L. D. SERIES 117 Edited By R. S. BETAI General Editor JITENDRA B. SHAH re L. D. INSTITUTE OF INDOLOGY, AHMEDABAD-9 Page #3 -------------------------------------------------------------------------- ________________ Published by: Jitendra B. Shah L. D. Institute of Indology Ahmedabad-380 009. Printed by: Naidunia Printery 60/1, Babu Labchand Chhajlani Marg, Indore-452 009. First Edition : July 1997 Published with the financial assistance of the Government of India, Ministry of Education & Culture, Department of Education, under the scheme of financial assistance for preservation of manuscripts. Price : Rupees 225/ Page #4 -------------------------------------------------------------------------- ________________ zrI amaracandrayati viracitA kAvyakalpalatAvRttiH (parimala - makaranda - TIkAdvayasametA) sampAdaka ra. suM. beTAI lAlabhAI dalapatabhAIbhAratIya saMskRti vidyAmaMdira, ahamadAbAda-9 Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PREFACE We have pleasure in publishing two hitherto unpublished commentaries on the Kavyakalpalata of the poet Amaracandra (of Vayatagaccha). The first commentary, called the Parimala, is an autocommentary (13th Cent.) and the second, styled as the Makaranda, is by subhavijaya gani of Tapagaccha, 17th Cent. A. D.). The original work concerns itself with poetics and therein have been discussed such related topics as meter, word, pun, and meaning. We hope and believe that this volume will be useful to scholars and students of Indian poetics. Prof. Ramesh Betai has edited these commentaries. L. D. Institute is indebted to him for this fine edition. L. D. Institute of Indology Jitendra Shah Ahmedabad - 380 009 Director, Research September 1997 Page #7 -------------------------------------------------------------------------- ________________ anukrama: - (1) Introduction (2) kAvyakalpalatAvRtti: (3) prathamaM pariziSTam - svopajJA parimalaTIkA (4) dvitIyaM pariziSTam - kArikAkrama: 1-24 1-232 147 Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION The Work Right from the oldest days, the kAvyakalpalatAvRtti or kAvyakalpalatA-kavizikSAvRtti of Amara Candra Yati (V. S. 12th century) is known, both for its original subjectmatter and for the deep scholarship of the author reflected in it. So many mss. of the work are listed to be found in different manuscript libraries, mainly in western India. The author has written another very elaborate and detailed Vrtti on his own work. This Vitti, fic by name, is unfortunately available only upto 2.1 and a part of 2.2, i. e., only on the first six stabakas and a part of the seventh, in a work of total 21 stabakas. He is also said to have written a third Vrtti, "Manjari'l by name on his work, thus betraying his constant, unending thinking on the training and equipment of a poet seeking literary perfection. It also seems that during the course of writing of the 'Parimala', the author has revised his 'Vrtti' at places. This is evidenced from the fact that he asks the reader atleast at three places in his 'Parimala' to refer to his 'Vstti'. The reason of the non-completion of 'Parimala' is not known. Later writers also seem to know it upto a part of 2.2 at the most, as mentioned above. It is very much likely that this his work on 'training and equipment of a poet' is one of his later and mature works, and, in all probability, he could not complete his 'Parimala' before his death. This is, however, only a conjecture. Another scholar of high order subhavijayagani (V. S. 17th century) has written a Vrtti, Hohle by name. He, however, makes a very humble claim in his Vrtti. He only supplements 'Parimala' in all respect, and refers to the 'Parimala' at several places in his Vrtti for matters that he would not repeat. Even though claimed to be just a supplement, the Vrtti is scholarly and adds quite a few valuable points not to be found even in the very elaborate 'Parimala'. all the chiefer is published twice and translated into Marathi once. The first edition was published about 95 years back and the second edition came out in 1931. The Marathi translation is also very old. The 'Parimala' and 'Makaranda' are available only in mss. and await publication?. Again, the latest printed Vrtti edited by Pundit Jagannath Shastri Hoshing, is very much faulty, corrupt, hurried and full of misprints. It therefore needs a thorough revision with the help of several authentic and valuable mss. that were perhaps not available to Pundit Hoshing, Except for the Sutra or Karika part, it is likely more to misguide rather than guide Page #9 -------------------------------------------------------------------------- ________________ Kavyakalpalatavsitti its readers. It seems that the editor did not have access to so many mss. available to us to-day. We have therefore undertaken this ambitious programme of preparing a thoroughly revised critical edition of loy atafe together with the 'Parimala' as also the 'Makaranda', the latter two seeing the light of publication for the first time. This would be a fit tribute to the tireless scholarship and erudition of Amara Candra Yati, whose life-time work now fully appears in print. We have made use of so many very valuable and old mss. and referred to several others4 for revision of the printed text and a critical editing of the 'Parimala' and 'Makaranda'. A word, to be elaborated later in its proper place, may be added about the value of the subject matter of the work to justify this patient, hard and long-time effort and publication of the work. The work, as its name shows, is on the training and equipment of a poet, Krefer and 3792TH of traditional writers. All topics therefore, associated with the two are discussed by the author. He expects the poet to be well- equipped on the lines laid down by him and then to train himself in the composition of poetry so that he progresses step by step and constantly evolves into a greater poet by scaling higher and higher heights. The sum-total of all this discussion is that the poet should be a 631. But important is the fact that he shows how he can become a 403t; this HOEIC that comes by stages is also expected to be well-planned systematic. This brings in the discussion of four main topics $8-c:fifs, paffs, office and 37effafia in four WAY. Other important topics discussed and analysed are aufi, 36 yafafe, fe448, 3761car and 854' etc. All these are of importance on the art-side (Kalapaksa) of Kavya and therefore the poet is expected to master these. We do not come across such detailed discussion on the topics and the problem posed in any work accepted by tradition. Thus, the work is original in its own way and so is the subject-matter that perhaps no other author could analyse and elaborate better, not even Vinaya Candra Suri, the writer of lufte. The work of Amara Candra Yati would therefore be a positive addition to knowledge in general and add substantially to the wealth of knowledge of poetics in particular S. K. De, in his 'Sanskrit Poetics' gives a rather small but separate chapter entitled "writers on Kavi-siksa" and pays a fine tribute to this work of Amara Candra Yati. He is, however, not clear on the value of works on training of poets. He states Page #10 -------------------------------------------------------------------------- ________________ Introduction "These treatises do not deal with the conventional topics of Poetics, with its theories, dogmas and definitions, but they are meant chiefly as manuals to guide the poet in his profession, their primary object being Kavi-siksa or instruction of the aspiring poet in the devices of the craft"?. Here, it may be added that the work of the type that Amara Candra writes, has the capacity to guide even poets of high merit and level who desire to go higher and higher towards literary or poetic perfection. The words, 'aspiring poets therefore, should mean not only persons who aspire to become poets, but also those who are bent upon going higher and higher in their realm of poetic heights. Thus, works of the type written by Amara Candra can guide poets throughout their life. De is right when he adds "At the same time, the fact must not be overlooked that works of this nature in Sanskrit, ostensibly meant as they are for the guidance of the aspiring poet, display, in their discussion of what is right and proper in poetry, a tendency towards genuine criticism, taken apart from the beaten paths of orthodox poetics; and they set up in their native way, a standard, whatever it may be, of taste and critical judgement". As we will note at a later stage, Amara Candra's standard of poetic taste is very high, and the work is written with that standard in view. The authors - Arisimha and Amara Candra We may take here a brief note of the biographical details of the two authors, as available to us. Arisimha Arisimha was patronised by Vastupala (A. D. 1242), the minister at the court of Rana Viradhavala, at Dholka in Gujarat. He was a Jaina of the Svetambara sect and wrote Tornaiand in a eulogy of his patron. His father's name is Asada, the writer of fad43709. His mother's name is geacat, the second wife of Asada. One opinion, not confirmed is that he was the teacher of Amara Candra. It is also believed that they were pupils of the same teacher. Amara Candra Yati Amara Candra is a yati of the Svetambara sect. He is the pupil of Jinadattasuri, who belonged to the Vayadagaccha and had written the famous work Page #11 -------------------------------------------------------------------------- ________________ Kavyakalpalatavritti 'Vivekavilasa'. He was also a later contemporary of Vastupala. He has written works on a variety of subjects. In his vRtti on kAvyakalpalatA, he claims authorship of parimalavRtti, alaGkAraprabodha and chandoratnAvalI. Other important works attributed to him are padmAnandacarita; syAdizabdasamuccaya; bAlabhArata; draupadIsvayaMvara etc. Telang's conjecture is that he is also a kozakAra. Whatever be the truth of authorship of these works, it is a fact that he is one of the most important scholars that the Jaina world has given. The Work 4 Traditionally it is believed and Amara Candra Yati (V. S. 12th century) has acknowledged that originally was a sutra work composed by Arisimha (son of Asada and V. S. 12th century). But Amara Candra has claimed that part of the sutras are composed by him. He says: sArasvatAmRtamahArNavapUrNimendoH matvA'risiMhasukaveH kavitArahasyam / kiJcicca tadracitamAtmakRtaM ca kiJcidvyAkhyAsyate tvaritakAvyakRte'tra sUtram // The statement is very clear and it shows that, while some sutras were composed by Arisimha, some others were added by Amara Candra, who later added his Vrtti on the entire work. 'Makaranda'10 also accepts the same line of thought. Thus, Amara Candra Yati has written some of the sutras, has edited all the sutras and has composed his 'Vrtti' on all the sutras. It would therefore not be surprising that the whole work is attributed by many scholars exclusively to Amara Candra Yati and they add that he later wrote f and on it. But it would be more reasonable to accept Amara Candra's acknowledgement and accept the fact of the dual authorship of the sutras. However, there is so far no evidence to find out the part of the sutras composed by Arisimha and the part to the credit of Amara Candra. It is now traditionally accepted that the sutras and the Vrtti are to be adjudged as those of Amara Candra. Most of the mss. available are with Vrtti". Once that Amara Candra composed the 'Vrtti', it seems that he began to feel like bettering and further elaborating his work in order to make it more comprehensive. He seems to have felt that - (a) some of the sutras that were not originally explained and interpreted, need to be explained and interpreted; (b) some matter in the Vrtti needed further analysis, elucidation and elaboration; Page #12 -------------------------------------------------------------------------- ________________ Introduction (c) some matter that was left out by him or that did not strike to his mind then, needed to be added and incorporated. 5 Amara Candra composed the second Vrtti Parimala' to fulfil these three principal needs. Thus, the Vrtti' and 'Parimala' are composed by the same author. One more purpose fulfilled by the 'Parimala' is to give many more elaborate illustrations, rules of grammar and other sastras in order to make his doctrines. stand on firm ground. Incidentally he also picks up this opportunity to exhibit his all-sided knowledge, the knowledge of all sastras in particular. We have noted earlier that Amara Candra asks his readers of the 'Vrtti' to refer to his 'Parimala' atleast at three places. To cite one of the three remarks, he states at the end of 1.5, i. e., quffed that etat zloko tabhAvAn varNyAnAM vizeSAntarANi kavisamayodAharaNAni matkRtakAvyakalpalatAparimalAt jJeyAni / This raises one question. Did the author compose the Vrtti' and Parimala' at the same time? The care with which he composes the Vrtti and systematises the sutras and the care with which he illustrates the doctrines and systematises further the sutras and Vrtti in the 'Parimala', show that in all probability the abovementioned remarks are added later in the Vrtti'. It is also possible that the 'Parimala' immediately followed the Vrtti' or even that the later part of the Vrtti' and former part of the 'Parimala' might have been written at the same time. It was much later that Subhavijayagani (17th century V. S.) added yet another Vrtti, 'Makaranda' The Vrtti is entitled kAvyakalpalatA - makarandavRtti but the Vetti further elaborates the Vrtti' of Amara Candra at a few places. The author has, however, no pretensions of writing anything on the 'Parimala' of which he is very much enamoured 12. This is clear from the fact that he refers to it, in all respects, at 4 places in the 'Makaranda'. To cite one such reference, he states - sarvacchandasAM siddhyarthamekAkSarAdikAH sAmAnyazabdAH parimalAnmantavyAH / Thus, his humble claim is only to supplement the Parimala'. He seems to feel that even after the 'Parimala' is written as a f: there is some scope. to add a few points and many more illustrations, as also several words to the different lists, both in the 'Vrtti' and the Parimala', which will ultimately strengthen the two Vrttis of Amara Candra. He also quotes some more doctrines of Vyakarana and some other Sastras. Page #13 -------------------------------------------------------------------------- ________________ Kavyakalpalatavfitti Again, just as he does not analyse in details, problems that 'Parimala' has already dealt with and analysed, he does not give his comments on matters that are too simple. Thus, while coming to the sakalakriyAstabaka (4-4), he states that he does not comment upon it because it is easy to understand sugamo'stIti na vyAkhyAtaH. Again, in his comments on of4G7, the author prefers to comment only on aGgabhaGgazleSavyutpAdanaprakAra. Thus, what is easy to grasp and what is fully analysed by the "Parimala' does not come within the purview of the 'Makaranda'. This shows the author's understanding of and great regard for 'Parimala' and his thorough grasp over what must be added and what not. Study in Details Let us now note a few details, critically and analytically, of the work and the Vrttis on it. kAvyakalpalatAkavizikSA The work is divided into four broad groups known as AFP and each Pratana is sub-divided into several sub-sections known as FIC. Each Pratana and each Stabaka is given a specific title. Thus, The first Pratana is known as chandaHsiddhipratAna and consists of these stabaka :(i) anuSTaprazAsanam (ii) chando'bhyAsaH (iii) sAmAnyazabdAH (iv) vAdaH (v) varNyasthitiH The second Pratana is entitled yofaf art and consists of these stabakas : (i) rUDhayaugikamizrAkhyaH (ii) yaugikanAmamAlAkhyaH (iii) anuprAsAkhyaH (iv) lAkSaNikAkhyaH The third Pratana is effGt and consists of these stabakas : (i) zleSavyutpAdanam (ii) sarvavarNanam (iii) uddiSTavarNanam Page #14 -------------------------------------------------------------------------- ________________ Introduction 7 (iv) gyarafa: (v) fagy The fourth and the last Pratana, known as 3 eff Gari, consists of these stabakas : (i) 3761 TTH: (ii) quufufcefa: (iii) 37Chkretyfeefa: (iv) fatetufrefa: (v) satufoto: (vi) Hote: (vii) : The number of Karikas are as follows : First - 113 Second - 206 Third . 189 Fourth - 290 Total - 798 From the titles, the nature of the contents of the work is clear. It is not traditional in its contents in so far as it does not follow any particular Vada or deal with the Alankaranas of Kavya such as Rasa and Dhvani, Guna and Alankara, Riti and Adosata, Vakrokti and Atisaya etc. It does not strictly follow the method and contents of the works even of Rajasekhara, Ksemendra etc., who partially deal with the problems dealt with by Amara Candra. Its main topics of detailed discussion and analysis, from the point of view of training and equipment of a poet are - chandas, zabda, artha and zleSa in Kavya, while along with these some figures, place of metre in Kavya, Kavisamaya, topics of description, Adbhuta etc. are discussed. One important feature of the sutra work is that it lays down a rule or a thought or a doctrine, partially analyses it and illustrates it by suitable terse examples - all in verse. In a way we can say that even the sutra work as it is, is specific in the purpose accepted. Actually the present work fully justifies the other title ofaf te which is less popular. It is natural that the poet, after he is blessed with the necessary for41 Page #15 -------------------------------------------------------------------------- ________________ Kavyakalpalatavritti must cultivate vyutpatti and abhyAsa as Mammata states () and zrutaM ca bahunirmalaM and amanda 3 as Dandin lays down. () Along with these two and even for the sublimation of the f of the poet, come the thorough grasp of the topics dealt with by Amara Candra, and this is the poet's training and equipment in his profession. Even though most of the best of our Acaryas have not dealt in details with these problems, this part of criticism is also important13. It is mainly the credit of Jaina writers on poetics in general and Amara Candra Yati in particular, that this part of criticism developed. 8 kAvyakalpalatAvRtti The whole Vrtti is written by Amara Candra. He also knows it as kAvyakalpalatA and kAvyakalpalatAkavizikSA. When he states - vimRzya vADmayaM jyoti - ramareNa yatIndunA / kAvyakalpalatAkhyeyaM kavizikSA pratanyate // In the second verse of the Vrtti, he very humbly submits that he explains and analyses the Karilas, so that this can guide poets to quick poetic composition vyAkhyAsyate tvaritakAvyakRte'tra sUtram / In the last stanzas of the Vrtti and the colophon to 4.7, we have the following information about Amara Candra Yati. (i) He belongs to Vayada Gaccha and is a pupil of Sri Jinadatta Suri. (ii) He claims that the Vrtti composed by him is approved by the learned. (iii) He claims these titles for himself - zvetAmbaramauliratna; zrIvIratIrthaMkaraprahvAtmA; mahAkavi paNDita The very first fact to be noted is that in the Vrtti, explanations and analysis are not balanced. Stabakas with no comments : 1.5 (79 Karikas) and 2.2 (53 Karikas)14 Stabakas with little comments 2.3 (104 Karilas) - Here we get comments only on sutras 173 and 174, while the other 102 Karilas remain uncommented upon. Page #16 -------------------------------------------------------------------------- ________________ Introduction Stabakas with fairly long comments 2.4 (32 Karilas). Here, the three word-powers are discussed mainly on the basis of the views of Mammata and Hemacandra. Here also, only the first 8 Karilas are commented upon, though elaborately. 3.4 (89 Karilas). Here again, detailed comments are given only on 101, 102, 184, 187 and 188. Stabakas with very elaborate comments Stabakas 1.2; 1.3; 1.4; 2.1; 3.1 to 3.4; 4.1 to 4.7. In 4.5, Karilas 164 to 248 have no Vrtti. The following other traits of the Vrtti may be noted - (1) Amara Candra writes the Vrtti to give a fairly elaborate treatment in a critical and analytical manner, so that it can further elaborate and exemplify the discussion in the Karilas and help us to understand them in the proper perspective. (2) He cites so many rules and usages of grammar, metre, etc. to throw full light on the Karilas. (3) He gives so many more and elaborate illustrations, further to support the doctrines and discussion in the Sutras. (4) The Vstti is written also to reveal the fact that Amara Candra is 1/4", a ca in his treatment. (5) The Vrtti also proves that the author's thinking on the topic of training and equipment of a poet in constant and unending. Some other traits of Amara Candra may be noted as under in his Vrtti - (6) In 2.3, Amara Candra gives very limited comments only on Karilas 173 and 174 and has the following remark at the end. a y GPEgets 97|1440ch Pracastorleafaacuita $24: | He thus consciously tries to avoid repetition. (7) His comments on 4.1 are fairly long and elaborate. But even with this he is not satisfied and therefore states at the end - zeSAnalaGkArAn matkRtAdalaGkAraprabodhAdavabuddhyA'bhyaset / Page #17 -------------------------------------------------------------------------- ________________ 10 Kavyakalpalatavsitti This way also he avoids repetition and associates the present work with 3TCSRate and wants poets to study it. It is also proof of the fact that he has positively written this work on figures, but it is unfortunately lost. 'Parimala' Vrtti As we have noted earlier, this Vrtti is available only upto a part of the seventh Stabaka. No available ms. goes further than this. But this commentary only on the 1/3rd of the work, is very wide, elaborate and detailed. Amara Candra adds so many things as follows: (i) He adds detailed analytical comments on so many Karilas that he did not touch upon earlier. Thus, in the Vrtti on 1.5, his note in the Vstti is faszi "Thef: in the Vrtti. But before adding this last remark, he has asked his readers and the aspiring poets to consult his 'Parimala' for his comments on this stabaka. Here, we have very elaborate comments on this stabaka. This fills up the vacuum in the Vrtti. Similarly, he proceeds to write long comments on 2.2 on which his remark in the 'Vrtti' is only this Franchise fi : (ii) But, it seems that Amara Candra desires to give expression to all that he knew and grasped on the subject. That explains the elaborateness of the Parimala' Vrtti. Here, he names his sub-sections as and gives as many as 17 P to the first war, i.e., first five F1 of the work. Here also, he gives as many as six a to the second stabaka and as many as 7 497 to the fifth. (iii) Thus, in his 'Parimala', the author adds whatever he feels he has missed or omitted in his 'Vrtti'. To take one example, he analyses with illustrations, these added metres - aSTAdazAkSara, viMzatyakSara, dvAviMzatyakSara to SaDviMzatyakSara He gives more elaborate details of AryavRtta and ardhasamaM chandaH and viSamachandaM all with suitable illustrations. He also takes up some E18C as his command over metres goes from good to better to best. (iv) He deals with many new points in his 'Parimala' Vrtti on que facich (1.5), and gives so many long and longer lists of different types of words and shows their usage in poetry. (v) He gives a brief but scholarly summary of as many as 14 sastras, touches upon the basic elements and doctrines of these and shows how a knowledge of these is essential to a poet. Page #18 -------------------------------------------------------------------------- ________________ Introduction 11 (vi) He further exhibits his authentic knowledge of various sastras, - grammar, word-power, metres and figures in particular. To cite an illustration, with the analysis of the word da, the author refers in full details to the Gods in the Hindu pantheon as also to the Jaina Tirthankaras and so on. Again, while explaining the word in the author describes in full details the various 371TT, embraces etc., mutual approach of man and woman, and so on. 15 The 'Parimala', with patient, extensive effort, thus acts as a further extension of the Vrtti' and it is useful in many respects. The effort decisively proves the deeper thinking, analysis and grasp of the doctrines propounded and laid down. It is therefore really unfortunate that Amara Candra could give his *Parimala' Vrtti only on 1/3rd of the work. Scholarship of Amara Candra In the Karilas, Vrtti and Parimala, the following traits of Amara Candra's scholarship may be laid down : (i) Amara Candra Yati has a thorough grasp over Sanskrit poetics upto his time and he knows very well what he should contribute. Again, he has read, fully grasped and thoroughly mastered, not only Jaina sastras and works but also Hindu and Bauddha sastras and works. That explains his brief but basic and subtle analysis of 14 sastras in which even 'Natya' and 'Kama' are included. His understanding and grasp of these sastras is full, deep, thorough, all-sided and allpervasive. (ii) His understanding of Indian culture, its traditions, mythology, history etc., is thorough and deep, minute and precise. (iii) His concept of poetic taste is very high and his ideal poets are Kalidasa etc., his inspirers are Vyasa, Valmiki etc. 16. (iv) His expression is clear, smooth, flowing, effortless and never going irrelevant or astray. This is quite natural of a poet, scholar, philosopher and pundit that he is. (v) He is a wonderful lexicographer. His mastery over word and sense, synonyms and homonyms, and all varied experiments that a poet can possibly make with word and meaning is unique. (vi) His command over slesa in all its varieties found in poetry is also Page #19 -------------------------------------------------------------------------- ________________ 12 unique. (vii) Nowhere does he create the impression that he is a begotted sadhu of the Jaina order; he writes dispassionately as a scholar and that only. Kavyakalpalatavritti (viii) By his constant thinking on and analysis of the same topic for years, he proves two facts: (a) there is no perfection in knowledge to be had, and, (b) with every new theory or step to knowledge, we come to derive greater and greater understanding and grasp of reality. This scholarship of Amara Candra fully and ably supplements what was almost missing or dismissed as minor in Sanskrit poetics. It is happy that Amara Candra does not discuss, atleast in the present work, the vast conventional problems of poetry that scholars from Bharata down to Jagannatha take up. He is yet a poet of no mean order and accepts AsvAda of kAvya leading to brahmAnandasahodara 3 as the ideal of poetic composition. If delight that stands equal to the Ananda of RR is the aim of poetic composition, and if a poet is expected to scale the heights of the poetic greatness of Kalidasa, Vyasa and Valmiki, it is natural that his equipment must be unique. This uniqueness of the poet's equipment, how he can train himself, what he should study, what depth of scholarship he should acquire all this is revealed in this work with the two Vrttis. Even the preliminary mastery over the sastras, word and meaning, the vast realm of metres, the topics of descriptions, slesa, adbhuta and so on must in no way be of mean order. Even though the topics are partially discussed by Ksemendra, Rajasekhara, Vinaya Candra, Deves'vara, Kesava Misra etc., no other work than the present one can claim to show almost a full and all-sided grasp of the topic of kavizikSA. 'Makaranda' Vrtti of Subhavijayagani Pundit Subhavijayagani, a famed scholar and writer of several valuable works, composed the Vrtti known as 'Makaranda' on the f of Amara Candra Yati. We get the following information about the author and his work from the mss. and from the eulogy at the end in his CHICK. (i) Punditasri Subhavijayagani, a pupil of Acharyasri Hiravijayasuri, composed the present Vrtti at the instance of Acaryasri Vijayadevasuri during a cAturmAsa. (ii) The Vrtti was composed in V. S. 166517 when Shri Vijayadevasuri was in cAturmAsa at Rajanagar ( = modern Ahmedabad) 18. Page #20 -------------------------------------------------------------------------- ________________ Introduction 13 (iii) Sri Subhavijayagani, a versatile genius, composed several works, the most important of which were - (a) cruraifa; (b) PAGACHE (c) qfar on (b) (d) WARAICTE The author gives this information about his guru Sri Hiravijayasuri - He had the capacity and respect to tender advice to King Akbar. He won the title TC75 from him. He rendered all beings fearless in a very short time. He got the places of pilgrimage like Raivata, Satrunjaya etc., made tax free. The following features of his Vrtti 'Makaranda' may be noted : (i) While the author writes his Vrtti on the 124064 carafe as he has specified in his colophons, he comments on some sutras and Vrtti that 'Parimala' leaves untouched. Sometimes he gives his comments even to throw greater light on 'Vrtti' and 'Parimala', detailed by Amara Candra. (ii) He accepts 'Parimala' as a very scholarly and valuable Vrtti and refers to it at some places in his own work. Mostly he accepts it as authentic and asks his readers to refer to it for full clarification. With these remarks, he mostly prefers not to repeat what 'Parimala' has added. His work thus acts also as a supplement to 'Parimala', but it is a supplement of no mean order. (iii) Mostly he is very brief and perfectly to the point in his comments on the stabakas, the only exception being 3.1, on which he is very elaborate. Again, he gives no comments on M67191 (2.2) and goes straight to 37519TETYT in 2.3. In his treatment of ufafana, he prefers to comment only on 315458414F419hle. Again, when he comes to Hoof (4.4), he just states that T i fa 7 Tema: and proceeds to 4.5, where his comments are only half a printed page. (iv) He is thus a very balanced writer, knowing fully well, both the purpose of his work and the limits that he has set for himself. He is mostly to the point. He scrupulously follows the stabakas and the words of the Sutras and 'Vrtti', and he goes on adding his supplementary remarks. (v) Some of his contribution is highly scholarly and original. To illustrate, his study and treatment of powers of words [PTG91f5] is very much interesting, though based on the views of Mammata and Hemacandra. Page #21 -------------------------------------------------------------------------- ________________ Kavyakalpalatavsitti (vi) So are his lists of different types of words that a poet can use. (vii) He expects poets to be well-versed in 18 sastras instead of 14. He has added four sastras expected to be studied by poets. (viii) In his whole Vrtti, he is mostly systematic and to the point, though in exceptional cases, which are very few, he makes an exhibition of his knowledge and scholarship (ix) His 'Yatimimamsa' is very elaborate and highly scholarly. His discussion on the meaning of words gives further clarification and analysis. He therefore gives popular synonymous words from Apabhramba and old Gujarati. He has further elaborated the different lists of words in Parimala' and has also given more words in a new way. He adds so many words to the different lists of 'Parimala'. Again, even though he too mainly follows Hemacandra and Mammata, his mimamsa of 'Laksana' is more elaborate, more detailed and more subtle. (x) On the whole, 'Makaranda' makes us more conscious about how wide, constant and deep the training of a poet should be, so that he goes nearest to the secret of poetic beauty and thoroughly grasps it. Again, his 'Ritimimamsa' and 'Arthotpatt.prakaraprapanca' stand out as his own original contribution. Thus, Amara Candra's work with his two Vrttis stands in better light with the scholastic though humble contribution of the 'Makaranda' of Pandita subhavijayagani. Chefe and watercoriachaften A brief comparison of Amara Candra's work with the chofe of Vinaya Candra Suri20 (13th century) will not be out of place in this Introduction because, after the work of Amara Candra, the work of Vinaya Candra is the most important. The work in six Paricchedas, is incomplete. The topics are betrayed by the titles as follows: 1st FT81 2nd kriyA 3rd sich interest 4th also qua Page #22 -------------------------------------------------------------------------- ________________ Introduction 15 5th 3776572ffcHME 6th Taf16401 If we take up some details of each Pariccheda, we find that they deal with the following topics 1st - Definition of Kavya, its purposes, ataufgter and its benefits, quaffaqes. 2nd - Different types of verbs together with their roots and meanings that a poet can use, in the different lists. 3rd - lokakauzala, saMskRta and prAkRta AbhANika - sayings, branches of knowledge, Anuprasa, Upama etc. 4th - atualmura, 145Sfagriliato 5th - 3 tefs or homonyms and their lists from different points of view. 6th - Treatment of Rasa and Bhava in the method of sUtra, vRtti and udAharaNa. It is clear that with the exception of the 6th Pariccheda, which is traditional in its content and treatment, others deal directly with training and equipment of a poet, not only the aspiring one, but also one who tries to improve his poetic faculty and to scale far higher heights as a poet. Dr. H. G. Shastri states : "The study of poetics may make him proficient in the theoretical discourse on poetry, but these instructions could serve him directly in the practical procedure of poetic compositions. Hence the subject of Instructions to Poets in the composition of Poetry developed side by side with Poetics. In course of time the subject was styled kavizikSA or kAvyazikSA"21. With regard to the achievement of Vinaya Candra, he adds-- "On the whole, lofgre by Acarya Vinayacandra seems to be a lucid and comprehensive treatise on the subject and would serve as a valuable manual to the aspiring poet for making literary compositions in prose as well as verse "22 If we were to compare the contents of the two works of Amara Candra and Vinaya Candra, the very first fact to be noted is that the purpose of both works is the same. Both claim to supply due guidance to an aspiring poet as also a poet in progress, with regard to his equipment to be, as also with regard to how he Page #23 -------------------------------------------------------------------------- ________________ 16 Kavyakalpalatavsitti can widen the sphere of his knowledge, get thorough training and make his effort at poetic composition fruitful. Again, when a poet accepts that he can improve upon his own work by revision, these works are all the more useful to him. Similar topics are those of metre, subjects to be described, lists of different types of words and so on. But the work of Amara Candra, especially with his 'Parimala', is far wider in scope, more detailed, more analytical, more exhaustive.23 His lists of words have greater variety; they are more scientific, more detailed and are longer. His treatment of the powers of words, spheres of knowledge that a poet should conquer, Alankaras, Adbhuta etc., are his own contribution. The works differ in their methodology also. Amara Candra only casually deals with some conventional topics and writes hardly anything on Rasa. Dr. Shastri is therefore right when he states -- "kAvyazikSA by Acarya Vinayacandra bears close proximity to kavizikSA by Amaracandrasuri in time and space, but the two works widely differ from each other in the selection, sequence and treatment of their topics. The former seems to have inherited the bearing of Bappa Bhatti and Acarya Hemacandra through a different line of preceptors"24. It can safely and as a matter of fact, be accepted that Amara Candra's work is the widest, most scholarly and most important in the sphere of faft. Kalpalataviveka A work with a similar title may here be referred to casually and in brief. It is 'Kalpalataviveka' by an anonymous author. As the Preface to the published edition of the work tells us - "This Viveka' is a super-coinmentary on the 'Pallava' which is a commentary on the 'Kalpalata". Though the author of the 'Kalpalata' and 'Pallava' is certainly Ambaprasada--the chief minister of Siddharaja Jaisimha (1094-1143 A. D.) of Patan, we are not in a position to say definitely as to who composed the 'Viveka'. It is really a misfortune that the first two works are lost to us"25. The lost works are, again, very near in time to the work of Amara Candra. Prof. Vora, in his learned Introduction to the publication 25, gives detailed evidences about the title of the work and its author. The conclusion is that the work, together with the Vrtti are by the same author. Here, however, we are concerned mainly with the contents of the work so Page #24 -------------------------------------------------------------------------- ________________ Introduction that we can compare the same with the contents of the work of Amara Candra. The very first fact to be noted is, that unlike the work of Amara Candra Kavyakalpalatavrtti and Parimala the 'Viveka' is traditional in its contents. In four Paricchedas, it deals with these topics - doSadarzanam guNavivecanam zabdAlaGkAradarzanam; arthAlaGkAradarzanam. The main sub-titles in each are as follows : doSadarzanam padadoSAH; vAkyadoSAH; arthadoSAH; rasadoSAH zravyatvAdizabdaguNaH; arthaguNAH guNavivecanam zabdAlaGkAradarzanam pAThyaguNAH; dhvani; rasAdiH; guNIbhUtavyaGgyaH; citrakAvya arthAlaGkArAH aupamya and upamA; upamAdoSAH; anye'laGkArAH; rasaniSpattiH - - - - 17 Prof. Vora's following remark is pertinent in the matter - "It is interesting to note that the names of these chapters are all very significant. Dosas or blemishes are to be pointed out so as to enable the aspiring poets to avoid them. Gunas are to be critically discerned from the apparent qualities of Kavya, which can be achieved by the mere avoidance of some dosas. Figures of sound are to be actually paraded while the figures of sense offer a source of controversies as to their number, names, varieties etc., and therefore they are to be settled"27. - But another interesting feature is that along with 3 and 4 in particular, Dhvani, Dhvani and other Kavyas, Rasa, the 3 powers of word, views about Rasanispatti etc., are also studied and discussed. The author has, at places, analysed and even criticised Vamana and, on the whole he follows Mammata and Anandavardhana in his views; at places he follows Bhoja. His illustrations are exact and precise, his discussion in prose is, at places scholarly. The writer has, however, not anything particular to state about the training and equipment of a poet that is the be all and end all of the work of Amara Candra. The three powers of word that Amara Candra takes up for discussion and the 3 sabdasaktis that are discussed here, are very much similar, though the method and approach differ. The 'Viveka' gives great importance to Dhvani, not so Amara Candra. Similarly the figures of word and sense can be compared with the treatment of figures in 4.1 of the work of Amara Candra. But here also, the method and approach differ. Actually it seems that the Jaina authors of those days have a fascination for Page #25 -------------------------------------------------------------------------- ________________ 18 Kavyakalpalatavsitti the title 'Kalpalata'. Besides the file cheia of Amara Candra, we also have the kavikalpalatA of Vinayacandra Suri, the kavikalpalatA of Devasena, the kalpalatA Ambaprasada, and the occafa of our anonymous author, and so on. Incidentally we may also add that the work of Amara Candra is also known as faften and we also have one fafte attributed to Jayamangalacharya. Thus, the similarity in name in our present context should not misguide us; the present work has only some similarity with the work of Amara Candra. Kavikalpalata of Devesvara One very old printed edition of the work of Devesvara, the one that I have consulted, is the one edited by Ramagopala Kaviratna Bhattacarya and is published by him from Calcutta in 1900. De refers to this edition28. There is not a word about how Bhattacarya edited and what mss. he had made use of. The editor, following Devesvara's own words in 1.1.229, states that the author is the son of Vagbhata and the Mahamatya of Malavadhasa. De is right to remark that we do not know who this Malavadhisa is 30. The editor gives no other information. He however writes rather eulogistically, when he states - "If even novices were to (read through and) analyse the work, just with a little effort, poetic instinct will arise in them. What then to talk of scholars"31? The work is in four stabakas and in 4, 5, 6 and 7 Kusumas respectively; the total Kusumas or Stabakas come to 2232. Each sub-section is given a suitable title, as follows: First Stabaka - prog: 89-615214:; AT C :; quuifcefa: and 371974: Second Stabaka - Sta: uddiSTavarNanaM; varNyavarNanaM; prakIrNaM; saMkhyA and rUDhayaugikamizrAkhyAH Third Stabaka - kathA rAjadarzanaM; gaGgAstutiH; bhagavatpAdAnubhASaNaM; viprasambhASaNaM; taDAgAdivarNanaM; and vAditarjanama Fourth Stabaka - 37ef: arthotpAdanaM; adbhutaM; citraM; sAdRzyaM; rUpakAdikaM; samasyApUraNopAyaH and samasyA. Now, as we know, Amaracandra's work is in four Pratanas of which the Page #26 -------------------------------------------------------------------------- ________________ Introduction 19 title of two are similar to those in the work of Devesvara : kAvyakalpalatAvRtti kavikalpalatA 1. zabdastabakaH 2. zabdapratAnaH 4. arthapratAnaH 4. arthastabakaH 1.2 1.3 Again, in the 22 Kusumas or sub-titles of Devesvara, some ten are similar to those in Amara's work : kAvyakalpalatAvRtti kavikalpalatA 1.2 chando'bhyAsaH 1.1 1.3 sAmAnyazabdAH 1.5 varNya-rNasthitiH 2.3 anuprAsAkhyaH saH 1.4 3.3 uddiSTavarNanam 4.2 vaoNrthotpattiH varNyavarNana 4.5 prakIrNaka:-kam 4.6 saMkhyAkhyaH-khyA 2.1 rUDhayaugikamizrAkhyaH zrAH 3.4 adbhutavidhi:-tam 3.5 citraprapaJcaH-citram 4.7 samasyAkramaH-syoH 4.7 4.3 Many Karikas, illustrations or parts thereof in Amara are repeated, very often verbatim by Devesvara. In some, a large number of these in Amara are repeated in Devesvara. To illustrate - From 4.7 of Amara, atleast 30 verses or parts thereof are repeated in 47 of Devesvara. From 1.5 of Amara, atleast 43 verses or parts thereof are repeated in 1.3 of Devesvara. In all others there are glaring repetitions though their number is small. This inspires De to state that -- ".... it closely follows, in its treatment of subjects and general arrangement, Arisimha's and Amaracandra's work; and it is not difficult to show that he copies wholesale from the text of his predecessors. He borrows literally most of the rules Page #27 -------------------------------------------------------------------------- ________________ 20 Kavyakalpalatavsitti and definitions, and even repeats the illustrative stanzas"33. While conceding that De is partly right, it must be stated that the present author has his own noted contribution also in the 12 topics in which he does not borrow much from Amara. These parallel verses etc. prove that, in all probability, Devesvara copied these verses from Amara, or, they both had a common source that has not come down to us. Be it as it may, Devesvara definitely seems to know the work of Amara Candra and follows it, though certainly not blindly. This is proved by the separate topics and their fairly independent and scholarly treatment in the work; it reveals, partially atleast, the independent outlook of Devesvara. In some verses again, he specifically refers to Kavikarma and it is here that he tries to become more clear than Amaracandra, though the latter is, in many respects, more scholarly, deeper and wider in his treatment both in Vrtti' and in 'Parimala'. We have one more and an important proof of Amara preceding Devesvara when he states - yatkiJcidatha na mayA gaditaM granthasya gauravatrAsAt / matkRtakavikalpalatAparimalataH tad budhairjeyam // The remark is repeated by the author at the end of 4.6, showing that like Amara, he too composed a Vitti entitled 'Parimala'. The Bibl. states in a different reading that the author wrote a commentary Scholy by name 34. The title of following Amara is more probable. Before we refer to his contribution and thought-content in the other topics, it would be proper to refer to (i) his general remarks about poetry and poets at the commencement of the work and 'the submission of the writer', (ii) his positive reference to the topics discussed, in most of the sub-topics, and, (iii) the eulogy of the work at the end. This will give to us Devesvara's own idea about the value of the work. At the commencement he states --- (i) Poets, whose souls are shining forth with Pratibha, no doubt compose poetry in their own way. Others, i. e., those who are clever in composing poetry are rare to come across. (ii) However, the author proceeds on the very difficult path of guiding both these, by writing a work on the training and equipment of a poet. Page #28 -------------------------------------------------------------------------- ________________ Introduction 21 (iii) In his task of writing a work, Devesvara depends upon innumerable works of omfatter and poetic compositions of the best of poets. Here, Devesvara refers to his very difficult task and his own equipment when he writes this work. One very important fact is his acceptance of the very great importance of Pratibha and at the same time, his acceptance that in rare cases, without Pratibha also clever poetic composition is possible35. He claims to compose his work for the guidance and benefit of both. At several places in the work he begins by referring to the topic that he is discussing, unlike Amara Candra. In his rather long summing up, Devesvara makes the following important statements : (iv) He has written the work, not through pride or with a desire to win fame, but simply to satisfy the genuine curiosity of those who desire to compose poetry and to scale higher and higher heights of success in their sphere. (v) With the study of the work of Devesvara, and the guidance that it gives, the speech and poetry of poets would definitely grow sweeter, more charming, more effective and greatly respected. (vi) If poets use words and speech, potent and sweet like the milk of Kamadhenu; words which are tinkling and musical and will certainly command respect in the assemblies of the learned by their nectar-like poetry. (vii) Good poets should study of faciecial for enriching their poetry in all respects. They should know fully well that everything except poetry is mortal and every good poet is expected to make conscious effort to scale the unique heights of immortality. Let us now turn to the other topics which are not glaringly under the influence of Amara Candra and examine Devesvara's contribution to the subject. As we proceed with 2.3 (estufa ), where some verses are common to those in Amara, the treatment is systematic and to the point and deals with some six topics in which illustrative variants of descriptions are given. It throws light on the wide scope that a poet would have in his descriptions and it hints at the extreme variety of things to be described. Here also, he gives fine illustrative samples of descriptions in the latter half with the examples of Yuf, aufi, 3441, hauri etc. Page #29 -------------------------------------------------------------------------- ________________ Kavyakalpalatavritti It seems that fanf the author of on Amara Candra's work has taken some inspiration from Devesvara. 22 In 2.4,, the illustrative treatment is a little too brief, though it is wellplanned, effective and to the point. The third, with its six Kusumas, lays down practical model illustrations of the description of six different topics on which a poet can write. These topics, rAjadarzanaM gaGgAstutiH, bhagavatpAdAnubhASaNaM viprasambhASaNaM, taDAgAdivarNanaM, and vAditarjanaM give excellent guidance to the poets on what and how to write. Even the two types of Katha mentioned in the beginning vItarAgakathA and vijigISukathA and the details that follow are very much interesting indeed. The topics of fa etc., are also nicely dealt with, and they give so many possible options of addresses and traits of etc., that a poet can possibly make use of even, in his own composition. This whole topic can be adjudged as the best in the work and a fairly remarkable contribution of Devesvara to the problem of fafe. We may also stress again that many Karilas and of course illustrations that Devesvara seems to take from Amaral Candra, probably come from a common source made use of by both. Footnotes: 1. Might be the same as Vrtti'. Details are given in the pages that follow. 3. Published by 'Chowkhamba Sanskrit Series', Benaras - 1931. 4. Detailed description of mss. used follows. 5. Ed. by Dr. H. G. Shastri and published by L. D. Bharatiya Prachya Vidya Mandir, Ahmedabad 9. Vide also a comparison with this work given later. 6. It may be noted that the value of this type of criticism is now being recognised in the west as will be proved by some works of known authors. 7. 'Sanskrit Poetics', Vol. 2, p. 283. 'Sanskrit Poetics', Vol. 2, p. 285. 9. Others works attributed to asada are upadezakandalI AhvAnaprakaraNa meghadUtaTIkA 'sarasA'. 10. Vide : kiJcidarisiMhakavikRtaM kiJcidAtmakRtaM ca sUtraM mayA'mareNa vyAkhyAnapaddhatimAnayiSyate / A similar example may be stated to be that of Vamana, who composed first the Page #30 -------------------------------------------------------------------------- ________________ Introduction 23 13 kAvyAlaGkArasUtrANi and then added the Vrtti and now the whole work available is kAvyAlaGkArasUtravRtti. He refers to 'Parimala' in all respect. Actually Mammata and his predecessor Dandin take pratibhA, vyutpatti and abhyAsa as one cause of Kavya and Mammata gives a long list of what a poet should study. 14. The Vrtti has this note on Stabaka 2.2 - stabako'yaM nigadasiddhaH and on 1.5 the note is stabako'yaM gatArthaH / 15. Surprisingly a yati deals with this topic too and in overdrawn details ! 16. Vide verse at the end of the Vrtti' - kAvyameva parabrahmAsvAdasodarazarmadam / AlokaM pAlayAmAsa kAlidAsakaveryazaH / / vAlmIkivyAsayovizve vizvadiGgamUlakUlagA / kalpAntollaGginI kIrtiH kAvyAdeva viz2ambhate // 17. rasarasarasazazalakSmapramite zrIvikramAdvarSe / 18. zrI hIravijayasUrIzvarapaTTAlaGkArahArabhaTTAraka zrIvijayasenasUrIzaprasAdIkRtapraznottarasaMgrahe tatpaTTapUrvazikharizikharasahasrakiraNAya mAna-AcAryavijayadevasUrINAmanuziSyAbhaTTAraka zrIhIravijayasUrIpraziSya-tarkabhASAvArtika (1), kAvyakalpalatAmakaranda (2), syAdvAdabhASAsUtra (3), tavRtti (4), kAvyakalpalatAvRttyAdigranthaniSpAdakapaNDitazubhavijayagaNisaMgrahIte praznottararatnAkarAparanAmni zrAvakakRtaprazrAkhyazcaturthollAsaH / (Eulogy on folio 180. MS. No. 481 of the Dayara Bhandar, Palanpur) 19. Vide colophon of ms. No. 12958 from Patan. 20. Edited by Dr. H. G. Shastri and published by L. D. Institute of Indology, Ahmedabad, 1964. 21. Vide, work edited by him, p. 16 Intro. 22. Vide, work edited by him, p. 20 Intro. 23., For comparison, vide Introduction. p. 12-13. 24. Vide Intro. to the work. 25. Kalpalataviveka - Ed. Murari Lal Nagar and Harishanker Shastri; Intro. by Prof. P. R. Vora, Published by L. D. Institute of Indology, Ahmedabad-1968. 26. Preface, p. i 27. Vide Preface. Page #31 -------------------------------------------------------------------------- ________________ Kavyakalpalatavritti 28. Vide, 'Sanskrit Poetics', Vol. 1, p. 260. 29. mAlavendramahAmAtyaH zrImadvAgbhaTanandanaH / devezvaraH pratanute kavikalpalatAmimAm // 30. Vide, 'Sanskrit Poetics', Vol. 1, p. 260. 31. Vide in vijJApanam AlocyaitAmalsenApyAyAsena magdhAnAmapi kavitvaM jAyate kA kathA paNDitAnAm / Vide Devesvara zabdazleSakathArthAkhyAzcatvAraH stabakA iha / te catuHpaJcaSaTsaptakusumairanvitAH kramAt / / 33. 'Sanskrit Poetics', Vol. 1, p. 259 34. matkRtacandrakalApe'malamatibhistabudhairjeyam / 35. Also vide kAvyAdarza 1.104 Page #32 -------------------------------------------------------------------------- ________________ zrImadarisiMhanirmita-sUtrasahitA zrImadamaracandraviracitA kAvyakalpalatAvRttiH Page #33 -------------------------------------------------------------------------- ________________ Page #34 -------------------------------------------------------------------------- ________________ // zrI / zrImadarisiMhanirmita sUtra sahitA zrImadamaracandraviracitA kAvyakalpalatAvRttiH vimRzya vAGamayaM jyotiramareNa yatIndunA / kAvyakalpalatAkhyeyaM kavizikSA pratanyate // 1 // sArasvatAmRtamahArNavapUrNimendomatvArisiMhasakaveH kavitArahasyam / kiJcicca tadracitamAtmakRtaM ca kiJcidvyAkhyAsyate tvaritakAvyakRte'tra sUtram / / 2 / / zAstrArambhe zAstrakAraH samuciteSTadevatAnamaskArapUrva zAstrasyAkhyA prekSAvatpravRttyaGagaprayojanayuktamabhidheyaM cAha-- __vAcaM natvA mahAnandakarasatkAvyasampade / Page #35 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH atha makaranda TIkA / / 60 // zrIhIravijayasUrigurubhyo namaH / / zrImadghoSavatIvibhUSitakarAM zrIzAradAM sAradAM dhyAtvA zrIguruhIrasUricaraNAmbhojanmasevAphalam / prApya zrIvijayAdidevasa guronirdezatastanyate bodhArya khalu kAvyakalpalatikAvRttevizeSaH kiyAn / / 1 / / iha hi granthArambhe sakalamatasammatatayA nikhilavighnavighAtakatvena ca zAstrasamAptyartha vAGamayajyotiHsmaraNarUpamaGgalAcaraNapUrvakaM granthaprastAvanAmAha-- vimazyeti' / amaranAmnA kavinA kAvyakalpalatAnAmnI idama: (he. vyA-2.1-34) pratyakSagate itivacanAdiyaM pratyakSA kavizikSA pratanyate vistAraM nIyate, vRttyA vistAryata ityarthaH / anyApi yA kalpalatA bhavati sA'pyamareNa devena vRddhi nIyate suparvaparvatapRthivIprarohaNazIlatayA tadAyattatvAditi kriyAsaNTaGa kaH / atrA'nyakavizikSAzAstrebhyaH sadya: kAvyakaraNazaktiphalala kSaNo vizeSa: kAvyakalpalateti nAmnaiva sUcita iti / amareNa kathambhUtena ? yatIndunA indurivAhlAdakatvAdinduryatInAM yatinAM vA madhye induryatIndustena / yataiGa prayatne, yat yatate iti yatiH, padi paThItyAdinA i: ina vA / yannAzrayaNaM hi kAvyakaraNakAraNamindurapi pIyUSamarIcicayasevanena 2 latopacayanibandhanamiti sUcitam athavA'nenA''tmanaH suvihitatvamasUcitaM tu svotkrssH| ki kRtvA? vimazya niHzeSavizeSollekhitayA parAmazya, dhyAtvA, smRtceti yAvat / ki karmatApannaM ? jyotiH / vAGamayaM ? zAstrarUpamityarthaH / / 1 / / pUrvazlokArthameva savistaramupadarzayannAha-- sArasvateti / sarasvatyA idaM sArasvataM zAstraM tasyAstadadhiSThAyakatvAttadrUpo yo'mRtamahArNavaH sudhAsamudrastatra / pUrNimendoH pUrNimAcandrasamAnAt / arisiMhazcAsau sukavizcArisiMhasukavistasmAt / kaveH karma kavitA, tasyA rahasyaM tAtparya jJAtvA / kiJcidarisiMhakavikRtaM kiJcidAtmakRtaM ca satraM mayA'mareNa vyAkhyAnapaddhatimAnayiSyate / kasyai ? tvaritakAvyakRte, karaNaM kRt kvip, kAvyAnAM kRta kAvyakRt ; tvaritA cAsau kAvyakRcca sA tathA, tasya / yadvA kRte ityavyayamapi bhavatIti 2 samaciteti / iha kavisamaye trividhA: devatA:-samucitA 1 iSTA 2 samuciteSTA ca 3 / kvacitsamucitAyA: devatAyAH 3 stutiryathA nItikAmazAstrAdyArambhe mahIpatimanmathAdeH 1 / kvacidiSTadevatAyAH stutiryathA raghuvaMzamahAkAvyAdyArambhe mahezvarAdeH 2 / tayorudAharaNAni tadagranthato jnyeyaani| kvacitasamaciteSTadevatAyAH stutiH / sA pUnaratrava jJeyA / tathAhi--yat kila kAvyalakSaNaM vastuprastutaM tadadhidaivatarUpA bhAratIti samucitA, samastamatasammatatvAdiSTA'pi ca / tadyuktamuktamatra samuciteSTadevatAyAH stutiriti / kavizikSAmimAM vacmi kAvyakalpalatAhvayAm / / 1 / / vAcaM natveti zreyohetuH, zreyasohyavighnena zAstrasamAptirbhavati / mahAnandakaraM yatsatkAvyaM tasya yA sampadvaddhistadartham / sadyo rasAsvAdajanmA vigalitavedyAntarA parabrahmAsvAdasodarA paramaprItirmahAnandaH / idaM sarvaprayojanopaniSadbhutaM kavisahRdayayoH kAvyaprayojanam / kalpalatA'pi saGakalpamAtralabhyatvena mahAnandakarI, satkAvyA sadbhirvA yA sampat tadarthaM syAt / mahAnandaH prayojanaM, tadyuktaM satkAvyamabhidheyaM, zAstramabhidhAyaka, tayorabhidhAnAbhidheyalakSaNa: sambandhaH / zeSaM sugamam / 1. 'caraNAmbhojanmasevAphalaM' vastutastu 'caraNAmbhojajanmasevAphalaM' bhavitumarhati, kintu tanna chandasi samIcInam / 2. secanena-lA. ma. 2 Page #36 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH zAstrasaGgrahamAha- catvAro'tra cchandaH zabdazleSArthasiddhinAmAna: 1 kramazastatAH pratAnAM paJcacatuH paJca saptabhiH stabakaiH / / 2 / / siddhizabdaH pratyekaM yojyaH / stabakasaMkhyA yathAsaMkhyam / atra kAvyakalpalatAyAM chandaH siddhipratAnaH paJcabhiH stabakaiH, zabdasiddhipratAnazcatubhiH stabakaiH zleSasiddhipratAnaH paJcabhiH stabakaiH, arthasiddhipratAnaH saptabhiH stabakaiH, ityete tatA vistIrNAH / latAdharmatvAtpratAnastabakAropaH / krameNa stabakAnAM nAmAnyAha- chando'bhyAsaH sAmAnyazabdakaH / anaSTup zAsanaM vAdo varNyasthitiH pUrvapratAne stabakA matA: / / 3 / / rUDhayaugika mizrArakhyA yaugikA hvAnamAlikA anuprAso lAkSaNiko dvitIye stabakAH smRtAH // 4 // zleSavyutpAdanaM sarvavarNanoddiSTavarNane / kRtAH / / 5 / / adbhutaM citramityete tRtIye stabakA: turye punaralaGkArAbhyAsavarNAkRtikriyAH / prakIrNakAbhidhaH saMkhyA samasye stabakAH sthitAH / / 6 / / ma. TI. sadyo raseti-sadyaH zIghraM yo raso'rthAt kAvyarasastasya ya AsvAdastammAdutpattirjanma yasyAH sA / tathA kAvyarasajJAnAnantaraM tvaritamevotpatterityarthaH / vigaliteti / ekasmAd vedyAdanyad vedyadyaM vedyAntaraM vigalitaM gataM vedyAntaraM yasyAH sA tathA / yasyAM prItau satyAM kimapyanyanna vedyate kiM tu savaikA dhArAvAhitayA vedyate iti bhAvArtha: / parabrahmeti / parabrahma mokSastasya ya AsvAdastatsukhAnubhavanaM tasya sodarA tatsamAnetyarthaH / evaMvidhA paramA prakRSTA prItirmahAnanda ucyate / idamiti / idaM mahAnandarUpaM kAvyasya prayojanaM kavisahRdayayoH karta zrotro H sarveSAM prayojanAnAM madhye sArabhUtamiti nirgalitArthaH / satkAvyeti / kadRGa ma varNa varNyate iti dhyaNikA vyAvarNyA, sadbhiH kAvyA satkAvyA / tatA iti vakSyamANasaMkaiH stabakaiH kramazo vistIrNAH / atha stabakanAmAnyAha -- anuSTuprazAsana mityAdikAryakAraNayora bhedopacArAdanuSTuprazAsanahetuH / sta ko'pyanuSTuprazAsanaM chando'bhyAsahetuH / stabako'pi chandobhyAsa, ityanayA dizA sarvatra stabakanAmAni jJeyAni / rUDhayaugiketi / rUDhayaugikamizrANAmAkhyAnamAkhyA, taddhetuH stabako'pi / rUDhayaugikamizrAkhyAyaugikAni ca tAnyAhvAnAni nAmAni ca / teSAM mAlikA yaugikAhvAnamAlikA / yaugikanAmamAlA; lAkSaNiko lakSaNAvicArayuktaH / turyeti - alaMkArAbhyAsastabakaH 1, varNastabakaH 2, AkRtirAkArastabakaH 3, kriyA 4, prakIrNaka 5, saMkhyA 6, samasyAlakSaNAH stabakA iti / iti zAstrasaGgrahaH / Page #37 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kA.ka. kAvyasya chandomUlatvAt prathama chandaHsiddhipratAnaH / tatra pUrvamanuSTupazAsanaM yathA-- _Adau sAdhyapadaM sthApyaM Adau prathamaM sAdhyamavazyaprayojyaM padaM kAryam / ekAkSarAdIni sAdhyapadAni yathA--zrI:, lakSmI; kamalA, jaladhijA, dugdhAbdhiputrI, dugdhAbdhitanayA, dugdhAmbhonidhiputrI, dugdhaambhonidhismbhuutaa| ekAdidvilaghu dvayAt / eko hRsvo dIrgho vA varNa Adau yathosto ekAdI, dvau ladhU yatra pade tadekAdidvilaghupadaM, jaladhijA-vAridhijAdi dvayAdvarNadvayAt sthApyam / yathA--asau jaladhijA devI, iyaM vAridhijA devI / hrasvAdityiladhupadasthAdau laghU gurulaghUca na prayojyau yathA-iha jaladhijA devI, atra jaladhijA devI / paJcAkSaraM samAse ke vibhaktibhra zini svare // 7 / / paJcAkSaraM padaM kumArapAla-kSIrAbdhiputrIprati samAsena kena vA vibhaktibhraMzahetunA puraH sthasvareNa vA sthApyam / yathA-kumArapAlabhUpAlaH, kSIrAbdhiputrikA seyaM, kumArapAlako rAjA, kumArapAla ullaasii| syAccatuHpaJcaSaDDhUsvaM prAnte viSamapAdayoH / caturhasvAkSaraM padaM dazarathAdikaM, paJcahrasvAkSaraM padaM kamalavanAdikaM, SaDDhasvAkSaraM padaM samavasaraNAdikaM, prathamatRtIyapAdayoH prAnte catustridvivarNebhyaH prAyaH sarvagurubhyo nizcitAntagurubhyo vA parataH prayojyam / yathA pRthvInAtho dazaratha:, athavA-tadA napo dazarathaH / vismeraM kamalavanaM, ramyaM samavasaraNam / zeSaM vizeSaNaH pUrNa zeSa kAvyaM vizeSaNaH pUrNa kriyate / tUNaM kAvyapradaM padam // 8 // ityuktaprakAreNa prayujyamAnaM padaM zIghraM kAvyapradaM bhavati / anuSTubhi prAyaH pathyAvaktreNAbhyAsaH kriyate / anuSTubhi sanau nAghAt turyAtsyAdyo'kSarAdvaktram / pathyAvaktraM bhavetturyAdvarNAjje yugmapAdayoH / / 9 / / oje turyAnnatabharamasanavipulAdayaH / Asvoje prAyasturyo guryuji SaDbhyo laghudhruvam // 10 // varNamAtrAbhidhaM tyedhA chandaH padyaM catuSpadI / mayau rasau tajau bhanausyuraSTau varNagaNAstrikAH // 11 / / ma. TI. prathameti / prathama-tRtIyapAdayoH prAnte caturhasvAkSaraM padaM caturvarNebhyaH parata: prayojyam / kathambhUtebhya: ? prAyaH sarvagurubhyaH / prAyograhaNAnizcitAMtagurubhyo vA / evaM paJcahnasvAkSaraM padaM sarvagurubhyo nizcitAMtaguru bhyo vA trivarNebhyaH / tathaiva SaTahnasvAkSaraM padaM dvivarNAbhyAmiti / kA. ka. anuSTubhIti--anaSTubhi aSTAkSarAyAM jAtau yatrAdyAtprathamAkSarAt parataH sagaNatagaNau na syAtAmanye tu SaDgaNA yatheSTaM bhavanti; turyAccaturthAkSarAt parato yagaNo bhavati / tacchando vaktramAkhyAtam / udAharaNaM yathA-- Page #38 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tasyAstrastakuraGagAkSyA vaktreNa tvaM parAbhataH / himAMzoH kSIyase yuktaM lajjase tu na kiM vRddhayA / / 1 / / ityevamanyadapyudAhAryam / tathA yugmapAdayopritIya caturthapAdayosturyAkSarAta parato jagaNena pathyAvaktraM bhavati / udAharaNaM yathA-- AlAnitagajaskandhaghRSTAH pathyAyatadrumAH / adyApi kathayantyete rAjendra tava digjayam / / 2 / / ityAdi dhyeyam / ____ oje ityAdi--viSame pAde turyAkSarAt parato yagaNajagaNavarja nagaNAdibhiH SaDgaNa vipulAdayaH SaDbhedAH bhavanti / tathAhi-navipulA 1, tavipulA 2, bhavipulA 3, ravipulA 4, mavipulA 5, savipulA 6 ca / turyAd yagaNena pathyA vaktraM, jagaNastu samapAdayoreva bhavati / Asu navipulAdyAsu viSamapAde bandhadAkya prAyasturyo guruH kriyate |tthaa cAhu : zrI hemacandrasUrayaH chandazcUDAmaNI-'sarvAsAM vipulAnAM caturtho varNaH prAyeNa gururbhavati' ityAmnAya iti / samapAdayoH SaDvarNebhya: parato dhruvaM nizcitaM laghuH kriyate, lakSmyA svetaditi / etA navipulAdyA jAtipakSe vyaktipakSe ca syaH / tato jAtipakSe Asu navipulAdyAsu / etatpUrvoktaM lakSma lakSaNaM dvayorapyojayoH prathamatRtIyapAdayoH syAt / vyaktipakSe tvekasminneva prathame'thavaikasminneva tRtiiye| etannavipUlAdilakSaNaM bhavati same pathyA / vaktralakSaNaM bhavatItyatra nvipuulaa| jAtipakSe yathA-- pazyanti deva caraNadvandvaM ye tava bhaktitaH / teSAM bhavanti vipulAH sadyaH kalyANasampadaH // 1 // vyaktipakSe yathA-- anAkRSTasya viSayavidyAnAM pAradRzvanaH / tasya dharmaraterAsId vRddhatva jarasA vinA / / 2 / / tava mantrakRto mantrai rAta saMyamitAribhiH / pratyAdizyanta iva me dRSTalakSabhidaH zarAH / / 3 / / evaM sarvAsAmapyudAharaNAvaliH kAvyakalpalatAparimalAd jJeyeti tathA / AsAM vipulAnAM saMkaro'pi yathA-- kA.ka. mastriguruyo mukhalo madhyalaghU rastathAntagurubhAk saH / to'ntalaghu| madhyagurAdigururbhazca nastrilaghuH // 12 // nAmnA datacapaSA dvitricatuSpaJcaSaTkalAH / mAtrAgaNAH syurbhedaiyitripaJcASTatrayodazaiH // 13 / / pUrva sarvaguroH pAdAlaghurAdyaguroradhaH / agya taparivad bhUyo laghurAdyaguroradhaH / / 14 / / ma.TI. kvacitkAle prasaratA kvacidApatyanighnatA / zuneva sAraGgakulaM tvayA bhinnaM dviSAM balam // 11 // ityAdi / varNamAtreti / chando dvibhedaM varNachando mAtrAchandazca / padyaM catuHpadI iti dvAvapi chndHpryaayau| chandovyatiriktaM gadyam / maryAviti mandAraM 1, yakAraM 2, rAjirA 3, sahitaM 4, tIrtheza 5, jayanta 6, bhAvata 7, nayana 8, lakSaNA aSTau gaNAH trikAH / trikA iti-vyavayavA, yadvA trayaH pramANameSAM te / mAnamiti sUtreNa ke trikA saMkSepArthaH / eteSAM svarUpamAha--mastri garurityAdi / etasyaiva vivaraNaM yathA-- Page #39 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pUrva sarvaguruH pAdo lae ___agya tUparivadbhUyo laghurAdyaguroradhaH / / 1 / / (kA. 1-14) Adau syurguravo yAvatpAdaH sarvalaghurbhavet / ___ prastAraH kathito varNacchandasAmiti kovidaH // 2 // (kA. 1-15) asya vyAkhyA / sarve guravo yasminnasau sarvaguruH, pAdaH pUrva sthApyate, tadanu AdyaguroradhaH laghuH sthApyate, agretana: pAda uparitanavat sthApyate / Une guruM dadyAdityadhyAhAryam / evaM bhUyo bhUyaH kriyate yAvadAdau guravaH, prAnte sarve laghavazca syuriti sthApanA / yathA--- no . - - - - 555 155 SIS ISS / 5 / / / - nAmneti-nAmnA abhidhAnena, datacapathA dvitricatuSpaJcaSaTkalAyuktAH paJcamAtrAgaNAH pratyekaM dvitripaJcASTatrayodazabhedabhAjazca syuHtathAhi-dvikalodanAmA dvibhedo yathA zrI 1, riha 2 / trikalaH tanAmA tribhedo yathA-jino 1 bhAti 2 jayati 3 / catuSkala: ca nAmA / paJcabhedo yathA-vIrAn 1 vasudhA 2 prazasti 3 bhUdhava 4 ghatanasa 5 paJcakalaH 5 nAma / aSTabhedo yathA--prakAmaM 1 kSmApate 2 vijayase 3 yuddheSu 4 vipuleSu 5 kulottama 6 sAratama 7 sakalakala 8 SaTkala: 9nAmA / trayodazabhedo yathA-tvadvAMchA 1 vidhuvaktrA 2 sulocanA 3 proccakucA 4 ghanajaghanA 5 apsarAkAra 6 sauryasAra 7 nayasamadra 8 dhairyAzraya 9 dRDhavikrama 10 kalAsadana 11 saMkalayati 12 vinayanilaya 13 iti / sthApanA yathA-- dagaNa 2 SSS mAtrA |155 1515 / 3 SIS mAtrA // / // 5 s 155 / TIS ISI 5 // 5 s15 ||SI 5 / / 155 SIS 15 8 ||5|| / 5 / / || 15 / / SIM 5 / / / / Page #40 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH ahrAdiryathA- vizeSaNopAyamAi -- yathA- vo mama hRIrabhU cchazigrahe'pi drutaM na dhRtA tataH / bahulabhrAmaramecakatAmasaM mama priye kva sameSyati tatpunaH // tIvraprayatnoccAreNa hrAdAvapi laghuguru: 1 barhabhAreSu kezAnvA suptamIna iva hradaH / / 19 / / ma. TI. Adau syurguravo yAvat pAdaH sarvalaghurbhavet / prastAraH kathito varNacchandasAmiti kovidaiH // 15 // AdyAdguroradho hrasvamagya tUparivallikhet / Adau laghu guruM tUne mAtrAjAtiSu sambhavet // 16 // ekamAtra Rjurhasvo laghujJeyo guruH punaH / vakro dIrgho visargAntiH sAnusvAro dvimAtrakaH ||17|| ahrAdisaMyute varNe vyaJjane cAgrage laguru: / pAdAnte vA laghorgatvaM vaMzasthAdiSu no punaH / / 18 / / viziSTo'rtho varNAkArAdhArAdheyakriyAdibhiH / varNya padArtho varNena, AkAreNa, AdhAreNa, Adheyena, kriyayA; AdizabdAt parivArAdibhiH savizeSaNaH kriyate / pUrNimenduH sitacchAya: sadvRtto'mbarabhUSaNam / punarvizeSaNopAyamAi -- tathA tulyazriyA cArurbandhuzcauro ripuH suhRt ||20|| tathA varNyosrtho varNAdibhistulyAnAM zobhayA cArabandhurvA cauro vA zatrurvA mitraM vA bhaNanIyaH / yathA- bhavadhazobharo bhAti smerakundendusundaraH / haratArakamandArakailAsodarasodaraH / / kalAkalApakalito nayanAnandano babhau || karpUrapUraruk cauraH zaradabhraprabhAripuH / airAvata tuSArAdvizeSamitra kSamApate / / guNAt zriyA yutabhrAji rociSNudyotitAdayaH / sthApanAprakArazlokazcAyam- AdyAd guroradho hrasvamagya' tUparivallikhet / 7 Adau guru laghu tUne mAtrAjAtiSu sambhavAt // 1 / / ( sU. 1-16 ) vyAkhyA / AdyAt prathamapaMktigata prAthamikagurorvakrarekhArUpAdadho dvitIyAdipaMktiSu hrasvaM RjurekhArUpaM likhet / Page #41 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH agya N tUparivaditi-agretanamuparitanapaMktivad dvitIyAdipaMktiSu likhet / tathA'pi kRte yatra dvitIyAdipaMktidhvekamAtrAvaziSyamANA kyAt tatra 'laghuM tUne' itivacanAt hasvAdipRSThe hrasvaM likhet / yatra tu mAtrAdvayamavaziSyamANaM tatra 'Adau guru' iti vacanAd hasvAt pRSTe AdibhUtaM vakrarekhArUpaM gurumeva / yatra ca mAtrAtrayamavaziSyamANaM tatra 'Adau guru laghu tUne' itivacanAd hrasvAt pRSThe guruM, tadguroH pRSThe ca hrasvam / yatra mAtrAcatuSTayamavaziSyamANaM tatrApyAdau gurumiti vacanAd hrasvAt pRSThe gurudvayameva / yatra ca mAtrApaJcakamavaziSyamANaM tatra pUrvavad hrasvAt pRSThe gurudvayaM, tatpRSThe ca hrasvam / evamagre'pyanayA rItyA mAtrAjAtiSu sambhavAd yathAsambhavAllikhet sthApayedityarthaH / atra dvimAtrAdyAdyapaMkti sthApanarItiryathA--samamAtrAyAM prathamapaMktau guruM vakrarekhArUpaM gurUn vakrarekhArUpAMzca; viSamamAtrAyAmAdyapaMktau cAdyahnasvAparagurUMRjuvakrarekhArUpau, AdyahnasvAparagurUMzca RjuvakrarekhArUpAn sthApayediti dig / 8 atha laghugurUsvarUpamAha- ekamAtreti spaSTam / sthApanA yathA - ahrAdIti - samastavyastasaMgrahAt hasaMyoge hasaMyoge rasaMyoge ca na guruH / AdizabdAdyathAdarzanam / klAdisaMyoge ca yathA tava hiyApahiyo mama hIrabhU" tRityasya vyAkhyA / candragrahaNe tamasi priye ! tvaM mayA na dhRtA na gRhItA, punastatta ( tsa ? ) maH kva kadA samAgamiSyatIti kandarpadarpapIDitavacaH / tathA dhanaM (na) pradAnena zrutena karNAvityAdi / tathA lIlAsitAbjamuta darpaNamAnapatraM kiM dantapatramatha kiMzukamauliratnam / kiM cAmaraM tilakabindurathendubimbametaddivo'niha, nutadIptimudena kasya // 1 // atra darpaNazabdaH klIbe'pi dRzyate; dantrapatraM tADaMka: karNAbharaNamiti yAvat / AkAzavAcakastha divaH strItvAllIlAsitAbjAdayo dharmA atra varNitAH / ani nutadIpti prakaTadIpti indubimbaM kasya mude harSAya na bhavati ityartho'tra fare zukla ha hAdivarNebhyaH pUrvavarNasya laghorgurutA na jAtetyabhiprAyaH / tIvraprayatnoccAre tu hrAdAvapi prAg laghurgururbhavati / yathA -- barha bhAreSu kezAn vA, suptamIna iva hRdaH, ityAdi prAkRte'pi yathA -- jaha hAuM oinne abbhuttamullasiyamaMsuyadvate / taha ya na hAosi tumaM satthe golAnaI tUhe // 1 // vyAkhyA / jaha yathA hAuM snAtuM oiNNe avatIrNaH, abbhuttaM abhiSiktaM, ullasiyamutsRSTaM, tUhe tIrthe, aMsu dvaMtaM aMzukaparyantaM 'advaMto peraMte' itivacanAt / sAttvikabhAvAdudvRttazapharIM dRSTvA cakito na snAta iti saNTakaH / pAdAnte iti--katipayeSvindravajrA vasantatilakAdichandassu pAdAnte lakSaNoktaguroH sthAne laghurapi prayujyate tasya ca laghorgurutvaM vA pratipadyante / vaMzasthAdiSu chandassu punaH pAdAnte gurusthAne prayojitalaghorgurutvaM na syAt / yadAha- vaMzasthakAdicaraNAnta nivezitasya gatvaM laghorna hi tathA zrutizarmadAyi / zroturvasantatilakAdipadAntavatti lorgatvamatra vihitaM vibudhairyathAvat / / 1 / / evaM mAtra chandaH svapi jJeyam / yattu prAkRte iMhiMuM huM haMkArANAM nityaM tadekArau kArayorvA pAdAnte latvaM vadanti apabhraMze cApadAntayorapi varNasthaikAraukArayoruccAraNavazAllAghavaM vadanti tadetadatra; vA pAdAnte ityatra veti vyavasthitavibhASAsmaraNAdavagatamiti / viziSTo'rtho varNAkAretyAdi, varNenetyAdiSvekaM padArthamAzrityaikavacanaM, sarvapadArthApekSayA tu bahutvaM jJeyam / parivArAdibhirityatra pitRmAtRbhrAtRpatipatnIputrAdisambandhinaH svAmimitrapArzvasthavAhanAdisaMparkaNazca parivAraH / AdizabdAduSNatvaM ziziratvaM, kaTutvaM madhurAdirasatvaM, durgandhatvaM sugandhatvaM kurUpatvaM surUpatvaM; laghutvaM gurutvaM ; dUrasthatvaM samIpasthatvaM; karkazatvaM komalatvaM; tucchatvaM pracuratvaM; malinatvaM zuddhatvaM; parAGmukhatvaM sammukhatvaM; purANatvaM navInatvaM; trasatvaM sthAvaratvaM; vAmatvaM dakSiNatvaM calatvaM sthiratvaM; zatrutvaM mitratvaM; mUrkhatvaM vaiduSyaM duHkhitvaM sukhitvaM; saMsAritvaM muktatvamityAdayo bhAvA varNyasya yathaucityaM jJeyAH / , Page #42 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pUrNimenduriti, sitacchAya iti varNena sadvRtta ityAkAreNa, ambarabhUSaNamityAdhAreNa, kalAkalita ityAdheyena, nayanAnandana iti kriyA ca vizeSaNamiti / tathA 'tulyazriye' tyasya zlokasyArthena kRtAni vizeSaNAni parimalAd jJeyAni / kA. ka. guNAdvarNyavarNAdeH parataH zrIzabdastathaitadupalakSaNAt lakSmIcchAyAzobhAkalAkAntibhAvapratyayAdayaH kAryAH / tatastatparataH samAsena yutArthA bhrAjirociSNudyotitArthAdayazca / kvApi zrIprabhRtizabdAn vinApi kevalaguNAdeva parataH, tathA kvacidasamAsenApi yutArthAdayo yojyAH / yathA- zoNazrIsaMto bhAnuvR ttalakSmIsamanvitaH / aMzUnAM zobhayA kIrNo gagana sthitisaGgataH // zyAmaladyutivibhrAjI gajarociSNuvaibhavaH / vidyutA dyotitaH prItiM stanayitnustanotyatham // tulyAdamI sahajiSNumukhyA: pUrva jitAdayaH ||21|| tulyAd varNyasya varNAdibhiH samAnAt parato'mI pUrNoktarItyA yutArthAdyAstathA sadgarthAzca jiSNujaitrajayijitvarajinmukhyAzca tathaitadupalakSaNAt spadhidhikkArinirbharsa' kapiDambanatarjakAdayo yojyAH / tathA tulyAtpUrvaM jita bhatsitafastor- dhikkRtanyakkRta-niH kRta- parAbhUta- avahelitaavagaNita apamAnita - tiraskRta - adhaH kRttattarjittAdayo yojyAH / yathA- candrazrIsaMyutA kIrttiH karpUrabhrAjivaibhavA / yasya gagomirociSNuH kundazrIdyotitA babhau / / kailAsasadRzaM reje viSNuzaGakhAMzu jiSNubham / yazo vidhudhikkAri tuSArAdriviDambanam // jitapArvaNazItAMzu parAbhUtabhavAcalam / nirbhartsita tuSArAdri bhA ( rbhA ) ti bhUpa bhavadyazaH / / iti zrI jinadattasUriziSya mahAkavizrImadamaracandraviracitAyAM kAvyakalpalatAkavizikSAvRttau chandaH siddhipratAne prathame'nuSTuprazAsanaH stabakaH prathamaH / ma. TI. ekasminnapi varNye pRthak tulyapadArthebhyaH prayojitairebhiH cArvAdipadairvizeSaNAni syuH / yathA -- ' bhavadyazobharo bhAti' ityatra 'tuSArAdrirhimAcala:', 'zeSamitraM nAgarAjamitra' iti / guNAditi yutArthAH samanvitAdyAH / zoNazrItyAdiatra pUrvAdviye varNAkAravizeSaNarUpe varNAkArapuraH sthAt zrIzabdAt lakSmIzabdAt, saMyutasamanvitazabdau yojyau | tRtIyAM hAvAdheyavizeSaNarUpe tvasamAse, taccaturthaM (rthyAH ) hrAvAdhAravizeSaNarUpe kevalAdheyAt / zyAmaletyAdi - atrapUrvAM samAsena guNapurasthadyutizabdAd vibhrAjI; dvitIyAMhrau kevalaguNAtsamAsena; tRtIyAM hrAvasamAsena / tulyAdamI itiupamAnAdapi amI pUrNoktA yattabhrAjipramukhAH / yathA - 'candrazrIsaMyute' tyatra zloke tulyAt sadRgarthAH / yathA-'kailAsasadRzaMreje' / / cha // tulyA jiSNumukhA, yathA-- ' viSNuzaMkhAMzujiSNubhaM' ityAdi / pAdatraye tulyAtpUrvaM jitAdayo, yathA-- ' jitapArvaNazItAMzu' zloke -- pArvaNazItAMzuH pUrNimenduH bhavAcalaH kailAsaH / iti zrItapAgacchAdhinAyakapAtasAhizrI akabbarapratibodhadAyaka purandarabhaTTAraka zrI pU. hIravijayasUrIzvara ziSya paNDitazubhavijayagaNiviracitte kAvyakalpalatAvRttimakarande chandaH siddhipratAnaprAptAnuSTup zAsanastabakodyotakaH prathamaH prasaraH // 1 // cha // Page #43 -------------------------------------------------------------------------- ________________ 10 // 1.2 // atha chando'bhyAsavidhiH / aAiI uU aMaH hrasvadIrghavyavasthayA / kAdyekavyaJjanoktena chandasAM paripATikA // 22 // aA prathame pAde, iI dvittIye pAde uU tRtIye pAde, anusvArAkArau caturthe pAde; laghusthAne hrasvo, gurusthAne dIrgha - ityanayA vyavasthayA kakArAdihakArAntAnAM madhyAdekavyaJjanoccAritena padyena punaH punaH parivartanaM kriyate / ekAkSarAdi saptAkSarAntaM chandaH kavibhirbAhulyenA'prayuktatvAnnAtra likhitam / aSTAkSaraM pathyAvastraM yathA- kAkAkAkAkakAkAkA kIkIkIkIkikIkikI kUkU kUkU kukakU kU kaMkakakakakakakam / / evaM sarva vyaJjanaiH / ro narau bhavati bhadrikA reNa jena reNa kAminI / dazAkSaram- vedattA mabhasagayuvattA ( tA ? ) / mAnnyau go yadi paNavo bANaiH / ekAdazAkSaram syAdindravajrA tatajAgurU cet / kAkAkakAkAkAkakakAkakAkA kIkIkIkI kikikIkikIkI / kakakukaka kukuka kukU kU kaMkakakakakakakakakakam || kUkUkukUka kukukukukUkU kaMkaMkakakakakakakakakam // evaM sarvatra chandaH su jJeyam / upendravajrA jatajAgayugmam / indravajropendravajrayoranyonyAGaghrimelane upajAtirbhavet, indravaMzAvaMzasthayorapi / rAnnarau laghugurU rathoddhatA / svAgatA tu ranabhAdguruyugmam / vedaichinnA zAlinI mAttattau gau / utthApinI tabhajalA gayutA / tAnAM trayaM gau layagrahisaMjJam / dodhakamuktamidaM bhabhabhAdgau / sasajAlagurU viduSI matA / to jalagurU yadi moTanakam / mbhau nlaugvedairbhramaravilasitam / dvAdazAkSaram- kAvyalyapalatAvRttiH khyAtendravaMzA tatajairasaMyutaiH / vadanti vaMzasthamidaM jataujarau / drutavilambitamatra nabhaubharI / iha toTakamambudhiraiH prathitam / catubhiryakArairbhujaGgaprayAtam / sammattA samviNI raizcatubhiryutA / tbhau trau yadA tu lalitAbhavettadA / pramitAkSarA sagaNato jasasaiH / parikIrtitaM kekiravaM sayau syau / trayodazAkSaram- tricchedA manajaragaiH praharSiNIyam / jatI sajau go bhavati maJjubhASiNI / sajasA jagI yadi tadA tu nandinI / sajasAH sagau yadi tadA kuTajaM syAt / gaditaM sudantaM sayasA jagau yadA / caturdazAkSaram- khyAtA vasantatilakA tabhajA jagau gaH / azvairlakSmIrmateyaM bhrau tatau gadvayaJcet / Page #44 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH paJcadazAkSaram-- vasuyatiriyamuktA mAlinI nau mayau yaH / saptadazAkSaram-- guhAsyavizrAntiyamanasabhalAgaH zikhariNI / yatisukRtAjasau jasayalAzca pRthvI guruH / mandAkrAntA mabhanatatagA goyativedaSaDbhiH / nasamarasalAgaH SaDvedairyatau hariNI matA / / ekonaviMzatyakSaran-- Adityairyadi maH sajau satatagA: zArdUlavikrIDitam / ekaviMzatyakSaram-- vijJeyA sragdharA'sau marabhanayayayA vAhavAhairyatizcet / ardhasamacchanda:-- ayuji nanarayA bhavanti pAde yuji ca najau jaragAzca pusspitaagraa| viSame sasajA gurU same syuH / sabharA yo yadi mAlabhAriNI saa| etaavaupcchndsikbhedau| viSame sasajA guruH same sabharAlgau tu tadA prbodhitaa| ayaM vaitAlIyabhedaH / ma. TI. atha chandobhyAmavidhimAha-- atra sarveSAM chandasAmudAharaNAni parimalAda jJeyAni / indravajropendravajrayoriti-anyonyAhimIlane upajAtistasyAH prastAre caturdaza bhedA bhavanti 155 I SISI SSI SIIS ISIS ISS I SSS sssss / 5 55515 / / / / 5 / / / / / / / / / sthApanA yathA-- atrendravajrAyAH prathamapAdo vakrarekhArUpaH; upendravajAyAzca trayaH pAdA RjurekhA:rUpAH / anayA rItyA sarve'pi bhedA jJeyAH / atrAdyabhedodAharaNaM yathA-- prAyaH pumAMso'bhinavArthalAbhe guNojjvalevapya kRtAdarAH saH / avApya kundaM madhupo hi jajJe gatopajAti (dhaM ?) maNAbhilASaH / / 1 / / evamanyabhedodAharaNAtyapi jJeyAni / tathendravaMzAvaMzasthayorapi yoge caturdaza bhedA bhavanti te'pyuktaprakAreNaiva jJeyAH / itthamanyAsvapi kAsucijjAtiSu parasparaM militAsu upajAtayo bhavanti / tadbhedAstu yathAdarzanaM jJeyA iti / rAnnarau laghugurU rathoddhatA iti / vaitAlIye aparAntikA nAma chandaH / atra rAjirA nayanarAjirA laghugurU ca bhavanti / vedairiti-catubhiH chinnA caturthAkSarAnte yatirityarthaH / evaM sarvatra jJeyam / utthApanI nAma chandaH, tatra tIrthezabhAvata jayantagaNA laghugurU ca bhavanti / ambudhisairiti--catubhiH sakArairdodhakam / mAtrAsamakamityapi nAma tricchedA tribhiryatiriti / azvairiti--saptabhiryatiH / vasupatiriti-aSTabhiryatiH / guhAsyairiti-kArtikeyavadanasaMkhyAbhirvizrAntiH, ssddbhirytirityrthH| vedaSaDbhiriti--prathamaM caturbhiH pazcAt SaDbhiyatiriti / Adityairiti-dvAdazabhiryatiH / vAhavAhairiti--prathamaM saptabhistadanu punarapi saptabhiryatiH / atra SaDviMzatyakSaraparyantachandAMsi bahuSvAdazeSu na dRzyante'nupayogitvAdasmAbhirapi na likhitAnIti jJeyam / arddhasamacchanda iti---prathamatRtIyapAdayodvitIyacaturthapAdayozca tulyatA yatra bhavati tat ardhasamaM chandaH / ayuji viSamapAde yuji samapAde ityarthaH / Page #45 -------------------------------------------------------------------------- ________________ 12 kA. ka. atha AryAlakSaNam- yasyAM sapta catuSkalagaNA guruzca jagaNoM na viSame syAt / jaH SaSTho'tha nalaghuko pUrvArddha jagurimAmAryAm ||23|| SaSThe dvitIyalAt parakenle mukhalAcca yadiha padaghaTanA / aparAdhe paJcamake mukhalAdiha bhavati SaSTho laH ||24|| anyacchando matkRtacchandoratnAvalyAM jJeyamiti / punazchando'bhyAsopAyAnAha-catuSkatadvitAkhyAta kRtsyAdityAdisambhavaiH / kartRkarmAdisityAdivibhaktyutthavizeSajaiH / / 25 // samAsasaMzritairnAmamAlotthairyogikairapi / nirarthaM rathaM saMyuktairlATAnuprAsasaMyutaiH SaDbhASAsambhavaiH zabdairabhyasecchasyabhedajaiH / / / 27 / / zabdairiti sarvatra sambandhanIyam / catuSkazabdairyathA-austi sAgatA nArI dadhIdaM hi nadIyate / madhUdakaM vadhUDhA sA tavehA seyamaGganA / / taddhitazabderyathA- AkhyAtazabdairyathA- kRt zabdairyathA syAdizabderyathA- vada idAnImadhunA sadyaH kutra yaMtra yathA tathA / sarvathA sarvadA dhImAn bahudhA'nekadhA katham / / karoti tanute vetti vakti jAnAti pRcchati / bhukte bhakSayati psAti stauti rauti na vAti ca // alakariSNuvandArubhAsuraspRhayA lavaH / saMvidhAya vidhAtuM sa bhejivAnkRtavAnapi // haMso haMsau zubhau haMsA haMsa haMsau ca haMsakAn / haMsena varahaMsAbhyAM haMsa haMsAya zobhine || haMsAbhyAM rAjahaMsebhyo haMsAt haMsasya haMsayoH / haMsAnAM pravare haMse haMsayohaMsakeSvapi // bAlA bAle varA bAlA bAlAM bAle manorame / bAlA bAlayA bAlAbhyAM bAlAbhiH prativAsaram / / bAlAya varabAlAbhyAM bAlAbhyastadanantaram / bAlAyA varabAlAbhyAM bAlAbhyo'pi nirantaram / / bAlAyA bAlayonityaM bAlAnAM vibhramaspRzAm / bAlAyAM bAlayoreva bAlAsu sakalAsvapi / / kAvyakalpalatAvRttiH Page #46 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tyAdizalyairyathA-- karoti kuruto nityaM te kurvanti karoSi kim / kuruthaH kurutha spaSTa karomi vitanomi ca / / athAryAlakSaNamAi / yasthAmiti yasyAM pUrvArddha saptacatuSkalagaNA: guruzca bhavanti, imAM badhA: AryAM jagaH / etanniyataM lakSaNam / atrApavAdo yathA--ihAryAyAM viSame prathamatatIyama. TI. paJcamasaptamarUpe gaNe jagaNo na bhavati tathA, SaSTo jagaNo bhavatyathavA nalaghuko nazca laghukazca nalaghuko, etAvatA nayanalo bhavatItyarthaH / atha yatimAha--SaSThe gaNemle nayanale sati dvitIyalAdArabhya yatpadaghaTanA bhavati, SaSThanalagaNastha prathame le yatirityarthaH / tathA ca punaH saptame mle sati mukhalAt padaghaTanA bhavati SaSThagaNAnte yatirbhavatItyarthaH / aparAH caramerddha paJcamake gaNe gle sati tasmAnmukhalAdAdyalagho: padaghaTanA bhavati, caturthagaNAnte yatirityarthaH / iha dvitIye'rddha dvitIyadale SaSTho gaNo laH eka eva laghurbhavati / zeSaM pUrvArddhavat / atrArddhagrahaNAt pAdavyavasthA nAsti / tena smAdapi madhyAdapi jalanidherdizo'pyantAt / AnIya jhaTiti ghaTayati vidhirabhimatamabhimukhIbhUtaH // 1 // ityAdau gaNatrayasyAnte gurutvaM na bhavati / prathame gaNe catvAro vikalpA yathA-- dvitIye gaNe paJca caturthe paJca dvitIye gaNe paJca / 66 / // 6 // 6 // // // tRtIye gaNe catvAraH / 66 / // 6 // caturthe paJca / 66 / // 66 // 6 // // // | paJcame catvAraH / 66 / // 66 // // // | SaSThe dvI bhedo // // // saptame catvAraH / 66 / 6 // // paJcame catvAraH SaSThe dvau bhedI saptame catvAraH aSTame gurureka eva / anyonyatADanAyAM ubhayadalavikalpatADanAyAmaSTau koTayaH / ekonaviMzatirlakSAviMzatiH sahasrANi AryAbhedasaMkhyA 8192000 / yadAha-- jagavihInA viSame catvAraH paJca yuji caturmAtrAH / dvau SaSThAviti jagaNAstadghAtAt prathamadala 22800 saMkhyA // 1 // evamapa 6400 rArddhasaMkhyA SaSThe sthAllani caikasmin / AryAsaMkhyobhayadalasaMkhyAghAtAdavinirdiSTA // 2 // udAharaNam-- upadizyate tava hitaM yadi vAMchasi kUzalamAtmano nityam / mA jAtu durjanajaneSvAryAcaritaM prapadyasva // 1 // Page #47 -------------------------------------------------------------------------- ________________ 14 kAvyakalpalatAvRttiH AryA saMskRte prAkRte tu gAtheti kathyate / atra 'naSToddiSTAdikaM, granyAntarAdavaseyam / granthagauravabhayAnneha likhitamiti / athAryAsu SaDviMzatibhedabhinnAsu gurulaghusaMkhyA yathA-- tIsaM vannA sattAvIsaM dIhA yati tti addIhA / jA esA AillA nAyavvA hoi eyAsu / / 1 / / vyA. yA triMzadvarNAtmikA saptaviMzatidIrghA yadIrghA trilaghukA ca bhavati / eSA AdillA prathamAryA jJAtavyA bhavati / etAsU SaDaviMzatibhedAsviti / atra guruladhvakSarAMkAnayanAya kAraNamAha-- vannAni rAiM duguNA lahuAi juA kahaMti lahusaMkha / bannavisuddhA mattA phuDaM payAsaMti gurusaMkhaM // 2 / / vyA. iSTAryAvarNA, nirAdaya AdivarNarahitAH, triMzadvarNa rahitA ityarthaH / dviguNAH prathamAryAlaghuyuktAH / trilaghuyaktAzca yAvanto varNA bhavanti, tAvanta iSTAryAyAM laghavaH / varNa vizuddhAmiSTAryA / laghuvarNarahitAM anyAM zeSAM gurusaMkhyAM badhA: prakAzayantIti SavizatyAryAbhedanAmAnyAha-- lacchI 1 kittI 2 kaMtI 3 gaMgA 4 gaurI 5 taraMgiNI 6 tArA 7 / siddhI 8 riddhI 9 buddhI 10 gaMdhavvA 11 kinnarA 12 junnA 13 / / 3 / / mAlA 14 vAlA 15 haMsI 16 vINA 17 vANI 18 kuraMgiNI 19 khoNI 20 / lIlA 21 laliyA 22 raMbhA 23 baMmANI 24 bhAgahI 25 mehA 26 / 4 / / yantrakasthApanA yathA ||ch|| catuSketyAdi / haimavyAkaraNaprathamapAdapaJcakasya catuSketi saMjJA jJeyA catuSkataddhitAkhyAtakRtAM zabdairetadvRttyudAharaNaiH / syAdIti-prathamAdisapta vibhaktInAmekaviMzativacanaiH sAdhitanAmabhiH gAthA lakSmI kI ka ga gau ta tA si R bu gaM ki jI nAma marva 30 31 32 33 34 35 36 37 38 39 40 41 13 27 26 25 24 23 22 21 20 19 18 17 16 42 M mA. vA. haM bI. vA. ku. kho. bhI. la. raMbhA baM. mA. mi. capalA 14 15 16 17 18 19 20 21 22 23 24 25 26 27 43 44 45 46 47 48 49 50 51 52 53 54 56 56 13 12 11 10 9 8 7 6 5 4 3 2 1 1 29 31 33 35 37 39 41 43 45 47 49 51 53 55 tyAdIti-vartamAnAdizavibhaktInAM pratyekamaSTAdazavacanaiH sAdhitadhAtubhiH katakarmAdikArakotthA ye vizeSA, stadudbhavaizca sityAdIti / syAdivibhaktivizeSA-styAdivibhaktivizeSAzca ye tadudbhavaH syAdizabdAH kartRkarmAditi vizeSazabdAH syAdivibhaktivizeSAH catuSkoktatvAccatuSkazabdA jJeyAH / tathA tyAdizabdAstyAdivibhaktivizeSazabdAzcAkhyAtoktatvAdAkhyAtazabdA jJeyAH / paraM vineyAnAM kramaparijJAnAya pRthaguktAH kartRkarmAdivizeSA yathA-- Page #48 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kArakANi kartA 1 karma 2 karaNa 3 saMpradAnakam / apAdAna 5 mAdhAraH 6 SaT syuH sambandhazca saptamaH / / 1 / / uktAnaktatayA dvedhA kArakaNi bhavanti SaTa / ukteSu prathamaiva syAdanukteSu kramAdimAH // 2 / / karmaNi dvitIyA kartR karaNayoH tRtIyikA / sampradAne caturthI syAdapAdAne tu paJcamI // 3 // AdhAre saptamI sambandhe SaSThIti vibhaktayaH / iha saMkSepataH proktA vakSyante'gre savistarAH / / 4 / / kUrvaH kUrmo vayaM kArya kurute kAryamuttamam / kuti kurvate devAH kuruSe tvaM ruSojjhitaH / / kurbAthe kurudhve kurve kurvahe kurmahe vayam / / evaM sarvakAlavibhaktiSu / kartR karmAdizabdairyathA-- kaTaM karoti datto'yaM tRNairdatte dvijAya gAm / vRkSAtpatanti parNAni rAjJo dharme dRDhA matiH / / syAdivibhaktivizeSajairyathA-- pravizanti pure kuntA he ziSya paTha sarvadA / mAtaraM mAturasmArSIt mAturadhyeti mAtaram / / tyAdivibhaktivizeSajairyathA-- sma purAdhIyate teneti ha sma kathayatyadaH / vasantIha purA chAtrA rAghavo bhASate tadA / / USuratra purA chAtrA babhASe rAghavastadA / purA'vasanniha cchAtrAstadA'bhASata rAghavaH / / purA'vAtsuriha cchAtrAstadA'bhASiSTa rAghavaH / yAvadbhuGakte purA bhukte purA zvo bhuGakta ityapi / / samAsasaMzritairyathA- nIlotpalaM jaraddhastI / samAsasaMzritairyathA-- nIlotpalaM jaraddhastI kevalAnaM navodakam / paJcapUlI sukhaprApto gohitaM grAmanirgataH / / ArUDhavAnaro vakSaH palAzadhavapippalA: / pIThacchatropAnahaM syAdapakumbhamadhistri ca / / nAmamAlAzabderyathA-- dhAtrI vasundharA bhamiH kAnanaM vipinaM vanam / ma. TI. asya vistAro vAkyaprakAzAdiSa jnyeyH| kaTaM karotItyatra datto'yamiti prathamA 1, kaTamiti dvitIyA 2, tRNairiti tRtIyA 3, dvijAyeti caturthI 4, vRkSAdIti paJcamI 5, rAjJa iti SaSThI 6, dharme iti saptamI / Page #49 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pravizantIti--kuntAH pravizantItyAdAvapyupacAramAtrakArthebhyaH dyotakavAcakaliGgArthebhyaH prathamA / avyayebhyo'pi 'kuntopalakSitAH puruSAH pravizantI' tyarthaH / he ziSya, ityatra 'AmantraNe' iti kArakasUtreNa (he.vyA. 2-2-32) prathamA bhavati / adetasyamoluMka ityanena (he.vyA. 2,1,44) serluka / mAtaraM mAturityatra smRtyarthadayezaM iti kArakasUtreNa (he.vyA. 2,2.11) vA vikalpena karmatvam / tena pakSe zeSe ityanena SaSThI / adhyeti dhyAyati utkaNThate iti smRtyarthAH / evaM mAtaraM mAturadhyetItyAdAvapi jJeyam / atha tyAdivibhaktivizeSo yathA-- vartamAne vartamAnA vidhyAdau saptamI pUnaH / paJcamyanumatau kAle'tIte hyastanikA punaH // 1 / / adyatanI parokSA ca punaH kriyAtipattikA / kriyAtipatate bhUte proktA kAle bhaviSyati / / 2 / / bhaviSyaMtI zvastanI vAzIrAzIrvacane sati / evaM vibhaktaya: kAlatrayayogAd dazoditAH // 3 / / vibhaktInAM ca pUrvAddhaM parasmaipadamucyate / uttarArddha tu sarvAsAmAtmanepadamityapi // 4 / / madhye dvayostrikaM pUrva prathamaH puruSo bhavet / dvitIyaM madhyamaH proktaH tRtIyaM tUttamo mataH / / 5 / / trikamadhye pUrva vacanamekavacanaM matam / dvitIyaM dvivacanaM tRtIyaM bahuvacanaM matam / / 6 / / ityAdi / sma pureti bhUtAnadyatane'rthe vartamAnAddhAtoH sma purAdyoryugapadyoge hi 'sme ca vartamAnA' iti (he.vyA 5.2.16) kRdantasUtreNa paratvAdavartamAnaiva syAdevam / iti ha sma kathayatItyAdAvapi vasantItyatra kevalapurAdiyoge, vasantItyatra USurityatra, purA vasannityatra, purA vAtsurityatra ca / parokSe cAparokSe ca bhUte purAdiyogataH vartamAnA parokSA hyastanI adyatanI ca bhavanti / purAdayo yathA-purA 1 zazvat 2 tadA 3 yAvat 4 atha 5 itihAH iti / purA bhukte yAvadbhukte ityAdiSu purA yAvatoryoge 'vartamAne' ti (he.vyA. 3.3.6) sUtreNAdyatane paratvAdanadyatane'pi bhaviSyatyarthe vartamAneti samAsasaMzritairiti / samAsaH karmadhArayadvigU tatpuruSastathA / bahuvrIhizca dvandvazcAvyayIbhAvazca SaNmatAH / / 1 / / padaprAgbhAvataH karmadhArayaH Sar3avidho yathA / nIlotpalAdikaH pUrvapadasthitavizeSaNaH / / 2 / / zItoSNAdipadadvandvaparasthitavizeSaNaH / zastrI zyAmAdikaH pUrvapadasaMsthopamaH3 punaH / / 3 / / puruSavyAghraprabhRtipuraHpadagatopamaH 4 / guNa iva dhIrguNadhI: prAsthasambhAvanApadaH 5 / / 4 / / Page #50 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH guNa eva zrIrguNazrIH prAsthAvadhAraNApadaH 6 / prakAro'mISu sarveSa viziSTa: karmadhArayaH / / 5 / / dvigudvidhaikavadbhAvI trizaGga paJcapUlikAH / tathaivAnekavadbhAvI trijaganti caturdaza // 6 / / prathamAdivibhaktInAM nAmataH saptadhA mataH / naja tatpuruSeNa sahASTadhA tatpuruSaH khalu // 7 // prAgbhedaH pUrvakAyasya pUrvakAya iti kramAt / dvitIyA tatpuruSAdyAH punarabrAhmaNo'STamaH // 8 // dvipado 1 tha bahupadaH 2 saMkhyottarapadastathA 3 / saMkhyobhayapada 4 zcaiva saha pUrvapado5'pi ca // 9 // vyatihAra 6 zceti SoDhA bahuvrIhirbudhairmataH / ArUDhavAnaro vakSaH1kSmApAH khar3agAjitazriyaH2 // 10 // vyatihAra 5 zceti SoDhA bahubrIhirbudhairmataH / rudrA upadazA 3 dvitrA 4 samlonmUlitastaka: 5 / kezAkezi raNaM 6 jAtamityudAhRtayaH kramAt // 11 // dvandvazcaturvidhazcArthe sa ca cArthazcaturvidhaH / samuccayo 1 nvAcayazca samAhAre 3 tare tarau 4 // 12 / / Adya kriyAdyapadAnAmanyonyamavirodhinAm / bhavet saMkalpanAmAtraM yathA paMkti ca vakti ca / / 13 / / cazabdamantareNApi bhedo'yaM jAyate yathA / SaTpadI aharaharnayamAno gAmazvaM puruSa pazum / / vaivasvato na tRpyati surAyA iva durmadI 1 / / 14 / / prAgvAkye yatra mukhyatvaM gauNatottaravAkyagA / sonvAca yo yathA bhikSAmaTagAM cAnayadivajaH / / 15 / / samAhAraH sa vijJeyo yatraikatvaM napuMsakam / yathA vAgdaSadaM pIThachatropAnahameva ca 3 // 16 // yatra dvitvaM ca tritvaM ca sa bhaveditaretaraH / devadattayajJadattau vaTaplakSadhavA yathA 4 / / 17 / / yasyAvyayakArakAdyaM vAcyaM pUrvapadaM bhavet / so'vyayIbhAvo yathA syAdupakumbhamadhiktrica (yam ) // 18 // caturdhA ca samAsaH syAnnityAnityA ca luglugau / nitya: kRSNasarpo vyAsaH pArAzarastvanityakaH // 19 / / Page #51 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kaNThe kAlastvaluganIlotpalaM lagakovidarmataH / SaTpadI nIlotpalaM navodakrakamityatra karmadhArayaH // 20 // paJcapUlItyatra dvigu: 2 sukhaprApta ityAdiSu tatpuruSaH 3 ArUDhetyatra bahuvrIhiH 4 palAzadhavetyatra dvandvaH 5 upakumbhamityatrAvyayIbhAvaH 6 iti : nAmeti-spaSTaM yaugikazabdairiti / yaugikazabdAH zabdasiddhipratAne jJeyAH / / kA.ka. rAjA pRthvIpatirbhUpaH samudro'mbudhivAridhI / yaugikazabdairyathA-- kSitIzaH kSamApatiHkSmApaH kSoNInAthaH kSamApatiH / lakSmIzaH zrIpatiH zrIpaH svathi: svarganAyakaH / / nirarthairyathA-- sakAkAcamasArAcasamAsAvirahAdarA / sagAvagAragArAgA morAtorAmudhAsudhA // sArthakaryathA-- varNakastarNakazcaiva karNa kazcitraparNakaH / ____ kuNDaM muNDaM mahAlokaM stoka saGakulasaGakarau / lATAnuprAsazabdairyathA-- yAminI yAminInAtho medinIM medinIzvaraH / nalinI nalinIkAntastoSayAmAsa toSavAn // SaDbhASAsambhavairyathA-- saMskRtaM pAkRtavaiva zaurasenI ca mAgadhI / paizAcikI cApabhraMzaM Sar3abhASAH parikIrtitAH / saMskRtaM prastutoktameva / prAkRtabhavairyathA-- sampayA sariyA esA dIhAU dhaNuhaM dhaNa / vIsA tIsA kudo kimpi kesuyaM kisuyaM tahA / / zaurasenIbhavairyathA-- kUdo andeuraM dAva padijApuravaM kadham / nAdho bhaviya bhoduNa bhavissadi karissadi / / mAgadhIzabdairyathA-- ese supulise vijjAhale jANAdi succhide / kaJjakA valaNaM paJjA paJjAhaM paJjavajjhide / / paizAcIbhavairyathA-- kutumbakaM hitayakaM jAriso tAriso guno / bhAriyA kasaTa sakko saGakhA gattUna pavvatI / / Page #52 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH apabhraMzabhavairyathA- taruhe girihe joso jimacchammuhu saMkaru / zabdabhedajairyathA- yathA- jahi tahiM sAmiyaho kahAMhuM hutau Agado || varNAnekasya zabdasya sarvAn navanavasvaraiH // 27 // saMyojya janitA ye te zabdAH syuH zabdabhedajAH / anuprAseSu citreSu sopayogA bhavantyamI ||28|| kara: kura: kiri: kIraH krUraH kurarakorakau / kurkura: karkaraH kArA rAkA raGako'GkuraH karI // rIrI roro rirAkAra : ma. TI. nirarthakairiti-abhidheyaviyuktaiH, sArthakairiti arthasaMyuktaH, svasvAbhidheyAbhidhAnasamartheH / lATAnuprAsasambhavairiti, AvRttirlATAnuprAse tAtparyamAtrabhedino nAmnaH parasya caikasyAnekasya vA sakRtsakRt kathanamiti / zeSaM spaSTam / 19 SaDbhASAsambhavairiti-saMskRtaM prastutaM prAkRtAdi paJcabhASAlakSaNaM zrIhemacandrAcAryaviracitaprAkRtavRttito jJAtvA tadudbhavaiH zabdabhedajazabdAnAM rItivRttAveva vivRtA / evametaiH zabdaiH chandobaddhairabhyasyet / tatra prAkRtabhavairyathA--saMpayAsariyeti sampat, sarit "striyAmA dadhR vidyutaH" iti sUtreNa (he. prA. 8-1-15) takArasyAkAraH yadvRttiH / vidyucchabdaM varjayitvA striyAM varttamAnasya zabdasyAnyavyaJjanasyAtvaM bhavati / saMpayAsariyA, pADivayA / bahulAdhikArAt avarNo ya zrutiriti AsthAne yA zrutiH prathamA'si " antyavyaJjanasye" ti sUtreNa (he. prA. 8-1-11) silope saMpayA, evaM rUpasiddhiH sarvatrApi jJeyA / etat prathamA si tadazcataH so'klIve' iti sUtreNa (he. prA. 8-3-86) takArasya sakAraH yadvRttiH tada etadazca takArasya so'klIba so bhavati / puriso sA mallilA eso'pi u esA suddhA antyavyaJjanasyeti talopaH / At iti AvaMtatA antyavyaJjanasyeti silope / esA dIhAu dIrghAyuH, dhaNuhaM dhanuH, taNU tanuH, vIsA viMzatiH, tIsA triMzat, kudo kutaH, kiMpi kimapi, kesuaM kiMzukaM / kiMsyaM kiM zrutaM ? tahA tathA / saurasenIbhavairiti kudo kutaH, aMdeuraM antaHpuraM / dAvatAvat padiJJA pratijJA, puravaM pUrva, kathaM kathaM nAdho nAthaH, bhaviya bhUtvA, bhoNa bhUtvA bhavissadi karissadi bhaviSyati kariSyati, 'to do nAdau saurasenyAmiti' sUtreNa (he. prA. 8-4-260 ) tasya do bhavati majJarNa iti NatvaM ca bhavati / mAgadhIbhavairiti - ese eSaH supulise supuruSaH, vijjAhale vidyAdharaH, jANadi jAnAti, succhide susthitaH, kaJJagAcalaNaM kanyakAvaraNaM, paJJA prAjJA, paJjAhaM puNyAhaM, puJJavajjide puNyavarjite / puJjale iti pAThe tu puNyaprAJjala ityarthaH, 'tyaNyajaJJa JjA' iti sUtreNa nANaM nyaNyajJaJja ityeSAM dvirukto JJo bhavati / mAgadhyAM paizAcIbhavairiti kutuMbakaM kuTuMbakaM, hitayakaM hRdayakaM, jAriso yAdRzaH, tArisI tAdRzaH, guno guNaH, bhAriyA bhAryA, kasaTaM kaSTaM, sakko zakraH, saMkho zaMkha:, gaMtUna gatvA pavvatI pArvatI / paizAcyAM NakArasya nakAro bhavati, zeSaM pUrvavat / apabhraMzabhavairiti taruhe taravaH girihe girayaH, joyaH sosa, jima yathA, chammuhu SaNmukhaH, saMkaru zaMkaraH, jahiM yathA, tahiM tathA, sAmiyaho svAminaH, kahAM kutaH, huMtau bhavan, Agado AgataH / zabdabhedajairiti-karaH hastaH, kUraH odanaH, kiri: zUkaraH, krUraH duSTaH kuraraH pakSivizeSaH, korakaH, korakaH kuDmalaH, kurkuraH zvAnaH, karkaraH pASANAdi zakalaM, kArA guptigRhaM, rAkA pUrNimA, raMko dIna: aMkuraH, aMkUra ityapi zabdo'sti / karI hastI, rIrI pittalaM, roraH dAridryavAn, arirvairI, AkAra: AkRti:, karIraH ghaTaH vRkSavizeSazca, AkaraH khaniH, Page #53 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH raMkukaH magavizeSaH, koka: cakravAkaH, kekI mayUraH, kaMka: pakSivizeSaH, kAkaH prasiddhaH, karakaH dhanopalaH, oka: gRhaM, aMka: cinhaM, kekaraH kANaH ityaadipraa| yodhyA ajeyA ittharthaH / kA.ka. karIrAkuraraGakukAH kAkakekikakakAkakarakoGakokakekarAH / / punarupAyAntaramAha kathA purAdisarvArthadinakRtyAdivarNanaiH / lokAnAM dRSTaceSTAbhiH chando'bhyAsaM samarthayet / / 29 / / kathA rAmAyaNabhAratAdayaH / kathAbhiryathA-- astyayodhyA parA'yodhyA pUrI svargapUrIsamA / tasyAM dazaratho rAjA samabhUd bhUrivikramaH / / tanayAH samajAyanta catvArastasya bhUpateH / rAmalakSmaNabharatazatrughnA iti nAmabhiH // ityAdi / purAdivarNanairyathA-- puranapakumAramantriprayANa raNadUtajaladhivanagirayaH / ravicandrodayapariNayaRtumadhujalakeliratavirahAH / / dhvastadhvAntabharaM ratnavezmavismararazmibhiH / rAjadhAnI dinasyeva tatpuraM dyotate sadA // ityAdi / sthAlI bhAti vizAleyaM siddhAnaparipUritA / bhUrikapUrasaurabhyarambhobhiH zobhate ghaTa: // dinakRtyavarNanairyathA-- sarvArthavarNanaiH ye ke'pi padArthA daggocarIbhavanti te vAH / yathAayamudyamavAn brAhma muharte nidrayojjhitaH / sadyaH yyAM parityajya cakre devagurusmRtim / / namaskAraparAvartaparAyaNamanAH kSaNam / sthitvA bAhyabhuvaM gatvA dehacintAM vinirmame / / sadanaM punarAgatya vidadhe dantadhAvanam / snAnamAdhAya zuddhAtmAnarca devaM jagadgurum / / ityAdi / lokAnAM yA yA ceSTA dRzyate sA sA kAvyabandhena kAryA / yathA-- pUSpANi pANideze'sau kRtvA krINAti kAmukaH / tAmbUliko'tra tAmbUlamasya pazyAyapatyaso / / mitreNa samamAlApamayamAcarayatyaho / ayaM hRSTo hasatthuccairayaM gAyati gAyanaH / / Page #54 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH punarupAyamAha-- tadanyArthapadaiH svAnyazlokArthaparivartanAt / tatraiva chandasyabhyasyedatha chando'ntareSvapi / / 30 / / svakRtaM parakRtaM vA zloka tadarthe navanavaiH padaistenaiva chandasA chando'ntarai parivartayeta / yathA tatraiva chandasipratyathipathivIpAla tamojAladivAkaraH / nItivratatiparjanyo rAjate pathivIpatiH / / pratyanIkAvanIkAntadhvAnta vidhvaMsanAMzumAn / nayavallivannAmbhodaH zIbhate bhUmivallabhaH / / pratipakSakSamAnAthatimironmAthabhAnumAn / nyAyavallIpayovAha : sa vibhAti bhuvo vibhuH / / chando'ntarairyathA-- pratyathipRthvIhRdayAdhinAthadhvAntaudhavidhvaMsanavAsarezaH / / sannItivallIvananIravAho vizvambharAyA: dayito vibhAti / / durdharAridharaNIdhavoddhatadhvAntamaNDalavikhaNDanAMzumAn / nItivallivananUtanAmbudo medinIvibhurasau vibhAsate / / rArAtikSmApajAtipratAnadhvAntastomadhvaMsanavyomaratnam / . nyAyonmIladvallinavyAmbubAho bhabhAminyA vallabho bhAsate'sau / / dapyadvidhidharaNIdayitAndhakAra prAgbhAratAramadadAruNatIkSNabhAnuH / sa nyAyavallivananUtanatoyavAho vibhrAjate vasumatIyuvatIbhujaGgaH / / mAlinyAmeva yathA-- avanidhavakirITanyastavaidUryaratnAtimiSamadhupAlIsevyapAdAravindaH / nikhilanRpaticUDAmAlyasaurabhyalubhyanmudhupayuvatirAjInAdavAcAlapAdaH / / atuladharaNipAlazreNiveNIprasUnaprasRmaramakarandarasnAtapAdAravindaH / praNamadavaninAthottaMsamANikyamAlAkiraNaghusRNanIrasnAtapAdAbjayugmaH // namadakhiladharitrInAthacUDAkirITasphaTikakiraNamAlAsevyamAnAGaghripadmaH / nijacaraNanakhAMzuvyAjakAzmIrapakakSaNatilakitanamrIbhUtabhUpAlabhAlaH // natanapatikirITasphAramANikyamAlAsphuradaruNamayUkhadyotamAnAGaghripITa: / praNatanapatirAjImaulikoTIrakoTIsphaTikarucijalAntaH zobhamAnAghripadamaH // evaM parakRtAnyapi kAvyAni padAntaraizchando'ntaraizchandaHsiddhaye parAvartayet / aklezena chandasAM jJAnopAyamAha-- Page #55 -------------------------------------------------------------------------- ________________ 22 pAdAnte yathA- bhavataH bhadrikAyAmante lagAmyAM rathoddhatA / indravajropendravajrayoranta (ntya) guro: prAgadhikaladhunA indrAvaMzAvaMzasthe / viduSyAmantyavarNadvayAtprAk laghunA moTakam / moTanake pUrvagurusthAne lAbhyAM toTakam / rathoddhAyAmAdau guruNA lalitA / vaMzasthe saptAkSarAgre laghunA maJjubhASiNI / rathoddhatAyAmAdau lAbhyAM nandinI / svAgatAyAM prathamaM lAbhyAM kuTajam / vaMzasthe pUrvalaghunA sudantam / indravajrAyAM caturakSarAgre nagaNena vasantatilakA / zAlinyAM caturakSarAnte caturgurubhizcitrA / vasantatilakAyAH prAntaguroH prAklaghunA mRdaGgakaH / zikhariNyAM prAntaguroH prAk laghudvayasthAne guruNA jayAnandam / zAlinyAM caturakSarAgre nasAbhyAM mandrAkrAntA / lakSbhyAM saptAkSarAnte nagAbhyAM kAJcI / mandrAkAntAyAM caturakSarAgre guruNA kusumitalatAvellitA / mandrAkrAntAyAM caturakSarAgre laghunA candralekhA / hariNyAmAdau laghunA lalitam / mandAkrAntAyAmAdau lagAbhyAM meghavisphUrjitA / zArdUle AdyagurusthAne lAbhyAM mattebhavikrIDitam / zArdUlas prAntacaturakSarasthAne sagaNena zArdUlalalitam / meghavisphUrjitAyAM SaDakSarAgre laghunA zobhA / kAJcyAM saptAkSarAgre lAbhyAM citramAlA / lakSmyAM saptAkSarAnte nanagaiH sragdharA / kAJcyAM saptAkSarAgre nagaNena sragdharAyAmAdyagurusthAne lAbhyAM mahAsragdharA / zArdUlavikrIDitAnte salagairvibhramagatiH / pramitAkSarAyAmAdyapaJcAkSaraiH paryantakSiptaM drutavilambitam / sragdharAyA Adya saptAkSarairhariNyAH prAntasaptAkSarairjayA / sragdharAyA Adya saptAkSarai: zArdUlasya prAnta saptAkSara jyotsnA / mAlinyA AdyASTAkSare zArdUlasya prAntasaptAkSaraizcandrodyotaH / mAlinyA AdyASTAkSarairhariNyAH prAnta saptAkSarairupamAlinI / mandAkrAntAyA AdyadazAkSaraiH zikhariNyAH prAntaSaDakSarairmadanalalitA / zAlinyA AdyacaturakSaraiH zArdUlasya prAntadvAdazAkSaraiH komalalatA / mandAkrAntAyA AdyadazAkSaraiH zArdUlasya prAntasaptAkSarairhariNI / hariNyA AdyadazAkSarai: zAlinyAH prAntasaptAkSaraiH padmam / hariNyA AdyadazAkSaraiH zArdUlasya prAntasaptAkSarai: rohiNI / prAntaikAdazAkSaraiH kAJcI / candralekhAyA AdyaikAdazAkSarairhariNyAH prAntasaptAkSaraiH calam / candralekhAyAH AdyaikAdazAkSare zArdUlasya prAntasaptAkSaraiH kesaram / hariNyA AdyaikAdazAkSarai: zAlinyAH prAnta saptAkSaraizcandramAlA / zikhariNyA AdyadvAdazAkSaraiH hariNyAH prAnta saptAkSara - rmakarandikA / zikhariNyA AdyadvAdazAkSaraiH zArdUlasya prAntasaptAkSara: chAyA / sragdharAyAH AdyacaturdazAkSaraiH zikhariNyA prAntaSaDakSaraiH suvadanA / ityAdi svabuddhayApyUhyam atha yatizikSAmAha- na tvevam- kiyanmAtreSu siddheSu chandaH svabhyAsataH sudhIH / zeSANAM chandasAM siddhyai chandomarmANi cintayet ||31|| zAzvatAnandarUpAya tamaH stomaikabhAsvate / pAdAntatryAdyakSa ravicchinnapadAntayoryatiH kriyate / luptAluptavibhaktikayoH punararthe samAsasandhI na ||32|| luptavibhaktike yathA -- sarvajJAya namastasmai kasmaicitparamAtmane // namastasmai mahAdevAya zazAGkArdhadhAriNe / iti / / namastuGgazirazcumbi candracAmaracArave / kAvyakalpalatAvRttiH Page #56 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH aluptavibhaktike yathA-- vazIkRtajagatkAlaM kaNThekAlaM namAmyaham / iti / tryAdyakSaravicchinne luptAluptavibhaktike yathA-- uttaGagastanakalazadvayAnatAGagI lolAkSI vipUlanitambazAlinI yakSazcake janakatanayAsnAnapUNyodakeSa / ityAdi / / zlokArthena samAso yathA-- surAsuraziroratnarAjinIrAjitakramaH / jayatyasArasaMsArapAradRzvA jinezvaraH / / na tvevamsurAsuraziroratnasphuratkiraNamaJjarI- / piJjarIkRtapAdAbjadvandvaM vandAmahe zivam // ardhana sandhiryathA-- namasyAmi sadodbhutamindhanIkRtamanmatham / IzvarAkhyaM paraM jyotirajJAnatimirApaham / / ma. TI. atha chandomarmANi vyAkhyAnapayannAha-- bhadrikAyAmiti - ronarau bhavati bhadrikA / tasyAM prAnte laghugurU prayojyate tadA rathoddhatA nAma chando bhavati / indravajropendravajrayoH prAnte gaGgAsthAne rAjirA yojyate tadendravaMzA vaMzasthe staH / sagaNatrayaM laghugurU ca yatra bhavanti sA viduSI tasyA antyAkSaradvayAt / prAga laghuprakSepe toTakachando bhavati / tagaNo jagaNo laghugurU ca yatra syustanmoTanakaM / tasyAdyagaNasyAdyagurusthAne laghudvayaM prakSipyate tadA toTakaM chando bhavati / ragaNanagaNaragaNA laghugurU ca yatra syuH sA rathoddhatA / tasyA Adau guruH prakSipyate tadA lalitA nAma chando bhavati / tallakSaNaM tabhajaragaNA iti / vaMzasyachandasi saptAkSarAne laghukSepe maJjabhASiNI bhavati / rathoddhatAyAmAdau laghudvayakSepe nandinIchando bhvti| rathoddhatAlakSaNaM prAgvat / nandinIlakSaNaM yathA sagaNajagaNasagaNajagaNA guruzceti / ragaNanagaNabhagaNA gurudvayaM ca yatra bhavanti sA svAgatA / tasyA Adau laghuTTayaprakSepe kuttjN| tallakSaNaM sagaNajagaNau sagaNau guruzceti / vaMzasthe Adau laghukSepe sudantaM / tallakSaNaM sagaNayagaNasagaNajagaNA guruzceti / indravajrAyAM AdyacaturakSarAgre tagaNaprakSepe vsnttilkaa| tallakSaNaM 'khyAtA vasantatilakA tabhajA jagau ga' iti / magaNatagaNatagaNA gurudvayaM ca prathamaM caturbhistadana saptabhiryatiriti shaalinii| tasyAH prathamacaturakSarAnte gurucatuSTayaM prakSipyate tadA citraa| tallakSaNe prathamaM magaNatrayaM tadanu yagaNadvayaM ceti / vasantatilakAyA: prAntaguroH prAk laghuprakSepe mRdaGgakaM / tallakSaNaM tu tagaNabhagaNajagaNajagaNaragaNA bhavantIti / rasai rudraiH chinnA yamanasabhalAgaH shikhrinnii| tasyAH prAntaguroH prAg laghudvayasthAne gururekaH prakSipyate tadA jayAnandaM chandaH / tatallakSaNaM yagaNamagaNanagaNasagaNaragaNA guruzveti / zAlinyAM prathamacaturakSarAgre nagaNasagaNaprakSepe mandAkrAntA / tallakSaNaM magaNabhagaNanagaNatagaNatagaNA gurudvayaM ceti / azvairlakSmIrmateyaM mnau tatau gadvayaM cet / tasyAM prathamasaptAkSaraprAnte nagaNaguruprakSepe kAJcIchandaH / tallakSaNaM magaNaragaNabhagaNAstadanu yagaNatrayaM ceti / mandAkrAntAyAM prathamacaturakSarAgre guruprakSepe kusumitalatAvellitAchandaH / tallakSaNaM magaNatagaNanagaNA yagaNatrayaM ceti / mandAkrAntAyAM caturakSarAgre laghuprakSepe cndrlekhaa| tallakSaNaM magaNabhagaNanagaNA yagaNatrayaM ceti| nasamarasalAgaH SaDvedairyatau hariNI mtaa| tasyAmAdau laghukSepe lalitaM / tallakSaNaM nagaNanagaNamagaNatagaNabhagaNaragaNA iti / mandAkrAntAyAmAdau laghuguruprakSepe meghvisphjitaa| tallakSaNaM yagaNamagaNanagaNasagaNaragaNaragaNA guruzca / prathamaM SaDbhistadanu saptabhiryatiriti / zArdUlavikrIDite AdyagurusthAne laghudvaya prakSepe mattebhavikrIDitaM / tallakSaNaM sagaNaragaNanagaNamagaNayagaNA laghugurU ceti / zArdUlavikrIDitasya prAnte caturakSarasthAne sagaNaprakSepe zArdUlalalitaM / Page #57 -------------------------------------------------------------------------- ________________ 24 kAvyakalpalatAvRttiH tallakSaNa magaNasagaNajagaNasagaNatagaNasagaNA dvAdazabhiryatiriti / meghavisphajitAyAM SaDakSarAgre laghuprakSepe shobhaa| tallakSaNaM yagaNamagaNanagaNatagaNatagaNA gurudvayaM ca / paGibhaH saptabhiryatiriti / kAJcyAM saptAkSarAne laghudvayaprakSepe citramAlA / tallakSaNaM magaNaragaNanagaNatagaNatagaNA gurudvayaM ca / saptabhiH SaDbhiryatiriti / lakSmyAM saptAkSarAntena gaNadvayaikaguruprakSepe sragdharA / tallakSaNaM magaNaragaNabhagaNanagaNA yagaNatrayaM ca / saptabhiH saptabhiryatiriti / kAJcyAM saptAkSarAgre nagaNaprakSepe sragdharA / tallakSaNaM prAguktaM / sragdharAyA AdyagurusthAne laghudvayaprakSepe mhaasrgdhraa| tallakSaNaM sagaNatagaNatagaNatagaNasagaNAragaNadvayaM garuzca / aSTabhissaptabhiryatiriti / zArdUlavikrIDitasyAnte sagaNalaghaguruprakSepe vibhramagatistallakSaNaM magaNasagaNajagaNasagaNamagaNatagaNabhagaNaragaNA iti / pramitAkSarA sajasasairuditA, tasyA AdyapaJcAkSaraH paryantakSiptaiH drutavilambitaM / tallakSaNaM nagaNo bhagaNadvayaM ragaNazceti / sragdharAyA AdyasaptAkSarahariNyA: prAntasaptAkSarairjayAchandastallakSaNaM magaNaragaNaragaNasagaNA laghugurU ceti / sragdharAyA AdyasaptAkSaraiH zArdUlasya praantsptaakssrotsnaa| tallakSaNaM magaNaragaNamagaNayagaNA laghugurU ceti / nagaNadvayamagaNayagaNatrayASTasaptayatilakSaNAyA mAlinyA AdyASTAkSaraH zArdUlasya prAntasaptAkSaraiH candrodyotaM / tallakSaNaM nagaNadvayamagaNaragaNaragaNA iti / mAlinyA AdyASTAkSarairhariNyAH prAntasaptAkSarairupamAlinI / tallakSaNaM nagaNadvayatagaNabhagaNaragaNA iti / mandAkrAntAyA AdyadazAkSaraiH zikhariNyAH praantssddkssrairmdnllitaa| tallakSaNaM magaNabhagaNanagaNamagaNanagaNA guruzveti / zAlinyA AdyacaturakSaraiH zArdUlasya prAntadvAdazAkSaraiH kAmalatA / tallakSaNaM magaNaragaNasagaNatagaNatagaNA guruzceti / mandAkrAntAyA AdyadazAkSarai: zArdUlasya praantsptaakssraihaarinnii| tallakSaNaM magaNabhagaNanagaNamagaNayagaNA laghugurU ceti / hariNyA AdyadazAkSaraiH zAlinyAH prAntasaptAkSaraiH padmaM / tallakSaNaM nagaNasagaNamagaNanagaNatagaNA gurudvayaM ceti / hariNyA AdyadazAkSaraiH zArdUlasya prAntasaptAkSaraiH rohiNI / tallakSaNaM magaNabhagaNanagaNamagaNayagaNA laghugurU ceti / sragdharAyA AdyasaptAkSarai: zArdUlasya prAntakadazAkSaraiH kaanycii| tallakSaNaM magaNaragaNabhagaNayagaNaragaNaragaNA iti / magaNabhagaNanagaNayagaNatrayarUpAyAH candralekhAyA AdyaikAdazAkSaraiH hariNyAH prAntasaptAkSaraiH calam tallakSaNaM magaNabhagaNanagaNajagaNabhagaNaragaNA iti / candralekhAyA AdyaikAdazAkSaraiH zArdUlasya prAntasaptAkSaraiH kesaraM / tallakSaNaM magaNabhagaNanagaNayagaNaragaNaragaNA iti / hariNyA Adya ekAdazAkSaraiH zAlinyA: prAntasaptAkSaraiH candramAlA / tallakSaNaM nagaNasagaNamagaNaragaNayagaNA iti / yagaNamagaNanagaNasagaNabhagaNalaghagaru SaDaikAdazayatirUpAyA: zikhariNyA AdyadvAdazAkSarairhariNyAH prAntasaptAkSarairmakarandikA / tallakSaNaM yagaNamagaNanagaNasagaNajagaNajagaNA guruzceti / zikhariNyA AdyadvAdazAkSarai: zArdUlasya prAntasaptAkSaraiH chAyA / tallakSaNaM yagaNamagaNanagaNasagaNatagaNatagaNA guruzceti / sragdharAyA AdyacaturdazAkSaraiH zikhariNyAH prAntaSaDakSaraiH suvadanA / tallakSaNaM magaNaragaNabhagaNanagaNayagaNabhagaNA laghugurU ceti / kA.ka. yati kuryAtpadAntasthAM padamadhye'pi kutracit / yathA-- paryAptaM taptacAmIkarakaTakataTe zliSTazItetarAMzau / ityaadi| yathA vA-- kUjatkoyaSTikolAhalamukharabhuvaHprAntakAntAradezAH |iti / hAso hastAgrasaMvAhanamapi tulitAdrIndrasAradviSo'sya / itti / vairaJcAnAM tathoccAritacaturaRcA cAnanAnAM caturNAm / iti / khaDge pAnIyamAhralAdayati hi mahiSaM pakSapAtI pRSatkaH ||iti / / syAtpUrvottarabhAgasthaikAkSaratve tu no yatiH // 33 // Page #58 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pUrvabhAgasthaikAkSaratve yathA-- etasyA gaNDatalamamalaM gAhate candrakakSAm |iti| etAsAM rAjati sumanasA dAmakaNThAvalambi (mbI) |iti| uttarabhAgasthaikAkSaratve yathA-- surAsurazironighRSTacaraNAravindaH zivaH |iti| pAdAnte padamadhye ca na prAyaH kriyate yatiH / yathA praNamata bhavabandhaklezanAzAya nArAyaNacaraNasarojadvandvamAnandahetum |iti| sandhau svaraH kvacitpUrvAntavat kvacitparAdivat / / 34 / / pUrvAntaravadyathAsyAdasthAnopagatayamunAsaGagamevA'bhirAmA / jambhArAtIkumbhodbhavAmiva dadhataH |iti| dikkAlAdhanavacchinnA'nantacinmAtramUrtaye / svAnubhUtyaikamAnAya namaH zAntAya tejase ||iti|| parAdivadyathA-- skandhe vindhyAdibuddhyA nikaSati mahiSasyAhito'sUnahArSIt |iti / na pUrvottarabhAgasthaikAkSare svarasandhayaH / ma. TI. chandobhedA varNitAH / atha yatiprakAraM prpnycyti| pAdAnteti-pAdaH chandazcaturthAMzastasyAntaH pAdAntaH / trINi Adau yeSAM tAni zyAdIni, catuHpaJcAdisaMkhyAkAnItyarthaH, tryAdIni ca tAnyakSarANi ca vyAdyakSarANi / atra tadguNasaMvijJAno bahuvrIhistena lambakarNAdivat yakSaragrahaNaM jJeyamupalakSaNatvAt kvacid dvayakSaragrahaNamapIti / tayorudAharaNe chando'nuzAsane yathA-tsaugaH kumAra lalitAjagaNasagaNau guruzca / yathA-narendragaNasevAvRttaH prathitazaktiH dadhAsi nRpate! tvaM kumAralalitAni / / tathA idaM vadanapadmaM priye tava vibhAti iha vrajati mugdhe mano bhrmrtaaN| meruM iti-vyAdyakSaravicchinnazcAsau padAntazca tryAdyakSaravicchinnapadAntaH pAdAntazca vyAdyakSaravicchinnapadAntazca pAdAntatryAdyakSaravicchinnapadAntau / tayoH pAdAntazyAdyakSaravicchinnapadAntayoretAvatA pAdAnte yAdyakSaravicchinnapadAnte ca yatiH kriyate ityarthaH / kathambhUtayoH ? luptAlupta vibhaktikayoH-luptA cAluptA ca luptAlupte, luptAlapte vibhaktI yayostau luptAluptavibhaktikau, tayorluptAluptavibhakttikayoH / ko'rthaH pAdAnte ? luptAluptavibhaktike tryAcakSaravicchannapadAnte ca luptAlaptavibhaktike ityarthaH / yamanaM yativirAmo vicchedo vizrAma iti yAvat / punaH zlokAdyarddha samAsasandhI na bhavataH / samAsazca sandhizca samAsasandhI iti / yaduktaM chandazcUDAmaNau-- yatiH sarvatra pAdAnte pralokArdhe tu vizeSataH / gakArAdi padAnte ca luptAluptavibhaktike // 1 // Page #59 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti : iti sarvatra pAdAnte yati, yathA- zAzvatAnandarUpAyaiti / vivekavilAsAdyazloke'yaM / nanvevamiti mahAdevAyetyatra tu yakArasyAgrenadvitIyapAdasyAdibhUtatvAduttarabhAgasyaikAkSaratvena padAnte yatirbAdhiteti / evaM nAneyamityarthaH / tryAdItyatra paravicchinne luptavibhaktike padAnte / yathA uttuGgetyatra samAsena vibhaktilopAlluptavibhaktike tryakSaravicchinne padAnte yatiriti tryakSaravicchinne'luptavibhaktike padAnte / yathA - lolAkSI ityatra prathamAyA vibhaktevidyamAnatvenAluptavibhaktike tryakSaravicchinne padAnte yati: / atrottarArddha yathA- 26 bimboSThI naravaramuSTimeyamadhyA / sA nArI bhavatu manaHpraharSiNI te || 1 || idaM vRttaM chando'nuzAsanagatau / caturakSaravicchinne luptavibhaktike padAnte yathA -- ' kazcit kAntA' ityatra / samAsena vibhaktela pAlluptavibhaktike caturakSaravicchinne padAnte yatiH / idamudAharaNaM pratyantaragataM caturakSaravicchinne'luptavibhaktike padAnte / yathA - ' yakSazcakre' ityatra syAdyantaM tyAdyantaM tyAdyantaM ca padamitivacanAt parokSAyA vibhaktevidyamAnatvenAluptavibhaktike caturakSaravicchinne padAnte yatiH / idaM vRttaM meghadUte jJeyamiti / tathA yati kuryAt padAntasthAM padamadhye'pi kutraciditi vyAdyakSaravicchinnapadamadhye'pi kutracida yatiryathA paryAptaM taptacAmIkarakaTakataTe zliSTazItetarAMzAvAsIdaspandanAzcAnukRtimarakate padmarAgAyamANaH / yaH sotkarSA vibhUSAM kuruta iva kulakSmAbhUdIzasya mero renAMsyahnAya dUraM gamayatu sa guruH kA drave yad viSo vaH ||6|| asya vyAkhyA / zamayatu kaH sa guruH jyeSTho bhrAtA, kasya kA draveyadviSaH / kadrorime kA drave, yAstAn dveSTIta gurutmAn tasya gururaruNaH / kAni ? enAMsi pApAni / keSAM ? vaH yuSmAkaM, ahnAya kSipraM / kathaM ? dUraM prakRSTaM kuruta iva / kAM ? vibhUSAM alaGkRti / kasya ? mero / kathambhUtasya ? kulakSmAbhRdIzasya / kulAzca mahIbhRtaH teSAM Izastasya / kathambhUtAM ? sotkarSA / kathaM kurute iva ? paryAptaM atyarthaM / kIdRzaH padmarAgAyamANaH padyarAgamaNivadAcarati / kva ? taptacAmIkarakaTakataTe taptazcAsau cAmIkarasya suvarNasya kaTakaH sAnu:, tasya taTa: vapraH tasmin / kathambhUte zliSTazItetarAMzau- zliSTa : lagnaH zItetarAMzu ruSNAMzuH yasmin / punarapi kathambhUte ? AsIdaspandanAzvAnukRtimarakate / AsIdantaH DhokamAnAH spandanAzvAH, rathazca azvAzca teSAmanukRti pratibimbaM saiva marakatatA yasmin saH, tasmin / AdityAzvAH taptacAmIkarakaTakataTe marakatA vidyante / yathA-suvarNavalayapRSThe padyarAgo vibhUSAM karoti, pRthvIdharasya evamaruNo vibhUSAM karoti / nivartamAno vaH enAMsi ahnAya dUraM gamayatu / 56 / iti sUryazatake'tra taptacAmI ityatra tryAdyakSaravicchinnapadamadhye yatiH / tathA 'kUjatkoyaSTikolA' ityatra ; tathA ' hAso hastAgrasaMvA' ityatra tathA 'vairaMcAnAM tathoccA' ityatra tathA 'khaDge pAnIyamAlhA' ityatra ca pUrvavad yatiriti syAt / pUrvottarabhAgasthaikAkSaratve tu no yatiriti / pUrvazca uttarazca pUrvottarau, pUrvottarI ca tau bhAgau ca pUrvottarabhAgI / tatra tiSThatIti pUrvottarabhAgasthaM / ekaM ca tadakSaraM ca ekAkSaraM pUrvottarabhAgasthaM ca tadekAkSaraM ca pUrvottarabhAgasthaikAkSaraM tasya bhAvastattvaM, tasmin / pUrvottarabhAgasthaikAkSaratve ko'rtha ? pUrvabhAgasthaikAkSaratve uttarabhAgasthaikAkSaratve ca yatirna bhavati / tatra pUrvabhAgasyaikAkSaratve yathA - 'etasyAgaM' ityatra yatibhaGgo jJeyaH / tathA 'etAsAM ga' ityatrApi ca uttarabhAga sthaMkAkSaratve yathA surAsurazironighRSTacaraNaM' tyatra yatibhaGgaH pAdAnte'pi / padamadhye prAyo yatinaM kriyate yathA -- ' praNamata bhavabandhaklezanAzAya nArA' ityatra / prAyograhaNAt kvacit triyate'pi ceti / sandhau svaraH kvacit pUrvAntavadityAdi yatau kriyamANAyAM Page #60 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kvacit svaraH pUrvabhAgasyAntyAvayavo bhavati; kvacita parAdivata parabhAgasyAdyAvayavo bhavati / ko'rthaH ? yo'yaM pUrvAparayoH svarayorekAdezaH svarasandhau vidhIyate, sa kvacit pUrvasyAntavad bhavati, kvacit parasyAdivadbhavati / ubhayAdezatvAd yathApitro: putraH pituzca mAtuzca bhavati / tatra pUrvAntavad yathA syAdasthAno ityatra / tathA sUryazatake 'jambhArAtIbha kumbho, ityatra / tathA bhartRharizatake-'dikkAlAdyanavacchinnA' ityatra ca yatirbhavati, asyA vaktrAbjamavajitapUrNenduzobhaM vibhAti iti / kA.ka. sthAtsandhau vyaJjanaM yAdyAdezo'pi ca parAdivat / / 35 / / sandhau vyaJjanaM yathA-- zalaM tulaM tu gADhaM prahara hara hRSIkeza kezo'pi vakra zcakreNAkAri kinte--iti / yAdyAdezo yathA-- acchinnaprasarANi nAtha bhavataH pAtAlakukSau yazAM syadyApi kSapayanti kokilakulacchAyAsapatnaM tamaH / iti / vitataghanatuSArakSodazubhrAsu durvAsvaviralapadamAlAmajjvalAmullikhantaH / iti| sambandhAnAmattareNa padenakAkSaraspRzAm / prAdInAM pUrvapAdAnte yatirna kriyate kvacit / / 36 / / yathA-- duHkhaM me prakSipati hRdaye du:sahastvadviyoga: / pUrvapadasambaddhAnAmanekAkSarANAM tu kriyate / pUrvapadasambaddhAnAM yathA zreyAMsi bahuvighnAni bhavanti mahatAmapi / anekAkSarANAM tu kriyate, yathA-- dUrArUDhapramodaM hasitamiva paraspRSTamAsAM sakhIbhiH |iti| prAkpadAzritakAkSaraM cAdeH pUrvaM tu no yatiH // 37 / / yathA-- svAd svacchaM ca salilamidaM prItaye kasya na syAt / prAkpadasambaddhasyAnekAkSarasya tu pUrvaM bhavati / yathA-- mandAyante na khalu suhRdAmabhyupetArthakRtyAH |iti| pratyAdezAdapi ca madhuno vismRtabhrUvilAsam |ityaadi / ityAdyaucityato jJeyA yatiH zrutisukhA budhaiH / / 38 / / Page #61 -------------------------------------------------------------------------- ________________ 28 kAvyakalpalatAvRttiH yadukktaM -- abaha varthA'pi madhurA mano harati bhAratI / tamonicayasaGakAzA mattanAdeva kokilA // iti zrI jina0 chandaH siddhipratAne chando'bhyAsastabako dvitIyaH / / ma.TI. parAdivadyathA--'skandhe vidhyAdribuddhyA nikaSati mahiSasyAhito' ityatra yatirbhavatIti / pUrvottareti-pUrvottarabhAgayorekasmin akSare'vaziSyamANe sati, yatau kriyamANAyAM svarasya pUrvAdivat parAdivada bhAvau na syAtAmiti tAtparyArthaH / udAharaNAni yathA--asyA 'baktrA' ityatra pUrvapadasandhau pja ityekAkSaramavaziSyate / ataH evaMvidhA yatirna kartavyA / tathA 'NeMdu' ityatrottarapadasthekAreNa 'sandhaudu' ityekAkSaramavaziSyate / evamapi yatina kartavyeti / tathA sandhI vyaJjanaM yAdyAdezo'pi ca parAdivat syAttatra sandhI vyaJjanaM yathA 'hara hRSIkeza' ityatra hRSIkazabdasyAntyakakAraIzazabdasyAdibhUto yataye bhavati / yAdyAdezo yathA--'yazAMsyadyApItyatra, yazAMsi ityatra ivAdehasve svare yavaralamiti sUtreNa yakAre kRte, sakAraH AdyabhAgasyAdibhUto yataye bhavati tathA 'dUsvivirale' tyatrApi ca sambaddhAnAmiti tathA uttarapadena nityasambaddhAnAM prAdInAmekAkSaraspazAM pUrvapadAnte kvacida yatirna kriyate / yathA-'duHkhaM me pra' ityatra yati prAdayo yathApraparApasamatvavanidarabhivyadhistadatinipratiparyapayaH / upa ADiti-viMzatireSa sakhe ! upasargagaNaH kathita: kavinA // 1 / / iti anekAkSarANAM tu prAdInAM yatiH kriyate / yathA-'hasitamiva pari' ityatra tathA prAkapadAzritakAkSarasya cAde: pUrva yatirna bhavati / yathA-'svAduH svaccha'ityatra / cakArasambandhastu prAktanena svacchamiti padenAto ytibhnggH| tathA prAka padasambaddhasyAnekAkSarasya pUrva yatirbhavati / yathA meghadUte 'mandAyante', ityatra 'na khalu', ityanekasvaramavyayaM / tathA 'pratyAdezA' dityatrApi cetyapyanekasvaramavyayaM / ato nAtra yatibhaGgaH / ityevaM sarvatrApi zrutisukhAvahA yati: kartavyA ||ch|| iti zrItapAgacchAdhinAyakapAtasAhi zrIakabbarapratibodhadAyaka zrI zatruJjayatIrthAdikaramuktikArakabhaTTArakapurandara bhaTTAraka zrI 5 zrI hIravijayasUrIzvaraziSyapaNDitazubhavijayagaNiviracite kAvyakalpalatAvRttimakarande chandaHsiddhipratAnaprAptachandobhyAsastabakodyotako dvitIyaH prasaraH ||ch|| 5 Page #62 -------------------------------------------------------------------------- ________________ kAvyakalpalatAttiH tRtIya : stabaka : atha chandaHpUraNAya sAmAnyazabdAH chandaHsvanuSTubamukhyeSu zabdAH zIghratvasiddhaye / kramAkramocitA jJeyAH sAmAnyaikAkSarAdikAH / / 39 / / prathame'nuSTa bhaH pAde kramAdekAkSarAdayaH / vyatikramAcca kathyante zabdA: sAdhAraNa yathA / / 40 / / prathamaikAkSaraM-- zrIsaM tat viz A ni srAk su't tat / AdyAkSaradvayam-- zrImat zreSThaM jyeSThaM preSThaM prAjyaM prauda sAraM sphAram tAraM rucyaM dhuryaM vayaM ramya kAmyaM ka = kAntaM hRdyaM hArI maJju cAru: valga: matyaM nityaM kAmaM caJcata valgat spharjata krIDat sadA svayaM sphuraM dhruvaM bhRzaM rayAt javAt paraM varaM mahat paTu: bahu sphurat lasat lulat lalat / / AdyAkSaratrayaM niHzaMGakaM succhAya: sacchobhaM zobhADhyaM vegena zrIprAjyaM vispharjata vikrIData prodAma prottuGaga prottAla prakrIDat sapadi prakaTaM vikasat vilasat nikAmaM nitAntaM prakAmaM prasarpata udaJci visapi raveNa japena sarvadA sarvathA sarvataH satvaraM nizcitaM vegata: visphurat prollasat / AdyAkSaracatuSTayaM-- rayAdeva javAdeva sarvakAlaM gunizcitaM sphArazobhaH prabhAyuktaH sphurjacchAyaH zriyAnvitaH / ma.TI. atha sAmAnyazabdastabakamAha-- chandasviti-anuSTupamukhyeSu chandassu'kramAkramocitA iti--prathamAdiyAdeSu AditaH kramaH antyataH pazcAdvalane cAnanukramastaducitAH sAmAnyanyai (nai)kAkSarAdayaH zabdA jJeyA iti bhAvaH / zrIsaMsadityAdi, ramyamityAdi-anayoH chando vidyunmAlA / vallakSaNaM mo mo go go vidyunmAleti / zrI saMsadityatra tattat ityakSaradvayaM cintya, sadetyatra chando jarau lagau, pramANiketi / niHzaGakamityatra chandomadvandvaM, sAvitrI prodAmetyatra mo nArI, sapadItyatra chandaHsu madanaH, nitAntamityatra kezA, udaJcItyatrAnukta chando jJeyaM, sarvadeti nizcitamriti anayo: chanda: romagIrayAdevenyatra pathyAvaktraM hi tu kA cetyatra jarau lgau| pramANiketi-hi tu ityatra pramANikAlakSaNaM cintyaM, jayantabhaGgAt raveNetyatra gAyatryAmanuktaM chando jJeyaM, rayAdaivetyatra vaktraM chndH| thI (ri)tyatra vidyunmAlA, uttAleti zobhAyeti sacchobhetyeteSu triSu nArIchandaH / kA.ka. caturNAmagre ekAkSaraM hi tu na ca ga / Page #63 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvattiH caturNAmagre'kSaradvayaM-- rayAta svayaM ra phuTa bhazaM sadA anda javAt mahat varaM paraM dhruvaM drutaM sphurat lasata milat lalat / caturNAmagre'kSaratrayaM-- ravena javena prabhAvavibhAvau sazobhasalagyo, vitaanprpnycau| caturNAmagrI caturakSarANi-- rayAdeva javAdeva parAbhogabahuzrIko lasacchIkasallakSmyau sphurcchobhvrcchaayo| atha vyatikrameNAkSarANi, antyAkSaraM-- zrI:tviT dyata juSa / antyAkSaradvayaM-- samyak vegAta prauDhaM prAjyaM satyaM nityaM kAmaM kAntaM zrImAn zIghra zreSTa spaSTaM sphAraM tAraM vayaM hRdyam / antyAkSaratrayaMuttAlaH sallakSmIH sazrIka: uddAmaH zobhADhya: lakSmIvAna ucchAya: sacchAyaH sacchobha: kAmyazrI: varSazrI: rmyshrii:| zabdAH pUrvoditA evaM vyutkrame caturakSarAH / antyAkSarapaJcaka pravarazrIkaM saciracchAyaM sphuralakSmIkaM rayataHsamyak vegataHzrImAn kalAyAyuktaH satataMkAntaH prakaTacchAyaH / antyAkSaraSaTakaM-- udacitacchAya: cArutaracchAyaH sphurita lakSmIkaH ramyatamazrIkaH prauDhazriyAyukta: varatarATopa: kAntatamazrIka: prakaTazobhAdayaH / salakalo'pi pAda:-- samullasitazobhADhya: cArucaJcatkalAzAlI udyadahRdyatarasphuti: valguvallagadvapurlakSmI: vibhArasaMbhArazobhI prabhAprabhAvasambhAvya: vibhAprAkabhArasArazrI: rociHsaJcayarociSNa: / dvita ye'nuSTubhaH pAde yAvadevAkSaratrayam / vijJeyaM pUrvapAdovataM kathyante caturAkSarAH // 41 / / ma.TI. pravaretyatra ghanapaDi:vata, saugavegata ityatra rogagau pratIti: chandaH / udacitetyatropajAti (:)jIvatyAmanuktaM samulalasitetyatra bibhetyatra ca vaktraM, iti zlokasya prathamapAde kramAnanakramAbhyAmekAdyakSarasaMkalanArtha sAmAnyazabdAH uktAH / atha dvitIye pAde tAnAha-sarvetyatra prauDhetyatra ca vaktraM, rayAdaho ityatra pramANikA, bhAgityatra mavimalA, sphuTetyatra pramANikA, sarvadetyatra stragaviNI, manjuletyatra lgaa| vidagdhakaH, vimaleti rucirAMciteti navavaibhaveti trivanukta, rocirityatra vibhetyatra ca vipulaa| kA. ka. sarvakAlaM sarvadaiva rayAdeva javAdeva zobhAyukta: jhaTityeva rayAdiha javAdiha praudalakSmI: spharjacchAyaH bahazrIka: varacchAyaH parAbhogaH mahAbhoga: prakaTazrI: vikaTAciH / caturNAmagrataH pUrvapAdasyaivAkSaratrayam / Page #64 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH caturNAmagre catvArirayAdahI javAdaho manoramaM manoharaM samantataH jhaTityapi varadyuti: mahAmahAH / atha vyatikrameNAntyAkSaraM-- bhA bhAk juSa muSa Rz ruk hRt bhRt vRt mad vad bhU hA jAhi vai he bho hA tat sa sAthA'pyasAvado yama ye are / antyAkSaradvayaM-- sphuraM bhuzaM drutaM dhruvaM svayaM rayAt javAt alaM sadA sanAzanaiH araM paraM cirAt zubhaM varam / antyAkSaraprayaM-- sarvadA sarvataH sarvathA nityazaH satvaraM santataM nizcita vegataH uccakaiH aJjasA zIghrataH sundaraM pezalaM komalaM nirmalaM maJjalam / vyaktikrame'pi caturakSarazabdAH pUrvoktA eva / antyAkSarapaJcaka-- maJjulasthitiH sundaradyutiH pravaracchavi: zreSThavaibhava: komalakramaH prasaradruciH prabhavatprabhaH prasaradramaH kAntimaNDitaM dyutisundaraM chavirAjitaM prabhayAnvitaM navavaibhava: vibhavavibhaH sphuritodayaH vikaTocchayaH / antyAkSaraSaTkaM-- sundaradIdhitiH adbhutavaibhavaH bhUritaradyutiH udyatamAtatiH kAntiniketanaM iddhatamakramaH cArutaracchavi: akSimahotsavaH / sakalapAda:-- rocinicayarocitaH kAntakAntiniketanaM dyatimaNDalamaNDita: vibhAvaibhavabhAsuraH vibhavadbharivaibhava: manohAritama:kramaH mahAmahimamandiraM mahodayamahomayaH / pAdadvayaM--- camatkArakarasphAraprabhAprAgbhArabhAsuraH / manoramatamatkrIDatkAntimaNDalamaNDitaH / / manoharatarasphUrjadUrjasvalakalojjavala: / nayanAnandanoddAmarAmaNIyakamandiram / / visphUradrazmivismeravismayAviSTaviSTapaH / / prItisphItikarapreGakhatprabhAsaMhatisaMhataH / / manohArimadocchrAyakAyacchAyacayAnvitaH / atyadbhutavapuHzobhAsambhrAntabhuvanatrayaH / / evaM sAdhAraNaH zabdai raucisyena niyojiteH / Page #65 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: ma. TI. athasampUrNamapi pAdadvayamAha-camatkAretyAdi / evamaSTapAdadvayarUpA catu:glokA darzitAH / / athendra vanAdivatta zikSAmAha--udyadityAditaH sragdharA, yAvat sarva spaSTArtha tatra bahalanibiDeti bahalaM vistIrNa, niviDArthe tu bahalazabdo'daMtaha madhyo jJeyo, na tudaMtaha madhya iti: dIti-dIrghakAkSaramAdiprayojyamantaprayojyaM ceti dvidhA; hrasvakAkSaramAdiprayojyamantaHprayojyaM ceti dvidhA; dIrgha hrasvAkSaraM dvandvasya prasArato yathA dIghoM hrasvadIghoM dIrghahrasvI 3 hrasvI 4 ceti caturviSatvaM, AdyantaprayojyatvenASTavidhatvaM, gaNasya prastArato mayau rasau tajI mnau kyaraSTI vaNagiNAstrikA: aadyntpryojytvenaikaiko| dvidhA sthApanA yathA--iti AdiprayojyazabdAnAmantepa athAnyAdizabdaprayogAdantaprayojyazabdA zeyAH / evaM krameNa sarvachandasAM siddhArthamekAkSarAdikAH sAmAnyazabdAH parimalAt mantavyAH ||ch|| kA.ka. athendravajrAyAM pUrNAkSaradvayaM-- udyat mAdyat caJcat rAjat raGagat sarpat bhAsvat / AdyamakSaratrayaM-- bhrAjiSNu vibhrAji rociSNu barhiSNu saMzobhi / AdyamakSaracatuSTayaM-- sphArasphurat prauDhollasat varyodayat spapTasphurat / akSarapaJcaka vismerazobhaH prollAsilakSmI: utsapizobha: smeraprarohata / akSarapaJcakAt-- bahu dRDha guru java vara sphura ghana smita / akSarapaJcakAgre'kSaratrayaM-- nibiDa bahala rucira subhaga vimala pravara prakaTa prabala pracura prasRta prasabha prabhavat vilasat vikasat vihasat vicarat pracarat prasarat / antyAkSaratrayaM--- pradhAna prazasya prabhAva vibhAva pravINa zubhazrI: parazrIH suzobhaH sphurazrI: prasarpat prarohat visarpat vikAsi vilAsi visapi visAri / upendravajrAyAM pUrNAkSaradvayaM-- lasat milat sphurat jvalat sphuTa dhruvam / AdyavarNatrayam pradhAna prazasya pravINa dharINa praveka vikAsi visapi vilAsi / AdyavarNacatuSTayaM-- varodayat sphurasphurat parisphurata lasadvibhA milatprabhA / AdyAkSarapaJcaka udArasapat udaJcitazrI: visarpilakSmI: vikAsizobhA varaprarohat / zepamindravajrAvat / indra vajropendra vajrAbhyAmapajAtiechandaH / prAjya sphAra prauDha spaSTa cAru hAri tAra sAra hRdya ramya sapi smera / Page #66 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH AdyAkSaratrayaM-- visphurat saJcarat prollasat pelavaM sundaraM majalaM adbhuta utkaTa ucchita / akSarazrayAgre--- navalaman damilat varatara navamaha gurutara gurutama / saptAnAmagre-- manoharaM mahAmahAvarAti : bhanchavi: guNAlayaH zriyAyataH sphuranmahA: jayocchita: guNojjvala: / svAgatAyAM maptAkSarANi yAvadrathoddhatAtat / antyavarNacatuSTayaM yathA---- ___sphuTalakSmI: gaNaramyaH pravarazrI: varazobha: rucirathI: parisarjat navarAjat varavalgat / zAlinyAM prathamAkSaradvayaM-- rAtyaM nityaM kAmaM zazvata sarpata rAjatnIData raDagat preDakhat / AdyamakSaracatuSTayaM-- sphAraspharjata lIlonmIlata cArudaJcata prauDhapreGakhata uccaizcaJcat valgadvalgat caJcallakSmIH svcchcchaayH| caturNAmakSa rANAmagre--cAru hAri sarpi smera sphAra valgu ramya navya / caturNAmagre-- visphurat prollasat saJcarat pelava pezala sundara maJjula preGikhata smerita / saptAnAmagre-- bhrAjamAna: rAjamAnaH sphArazobha: zobhamAna: dIptirUpa: sphArarUpaH prAptalIlaH praur3halakSmI: majjalazrIH / vasantatilakAyAM caturNAmakSarANAmagre ladhvakSaratrayaM-- sapadi prabhavaH prasarat pravara vimala bahula / caturNAmagre--- dRDhamilat parilasat varamahaH varaguNa: navaruci prasRmara visRmara zucitama varatara parimala paricaya sunipiDatipada pratidina / anyadindravajrAprAntyapaDakSaravat jJAtavyam / mAlinyAmAdyamakSaradvayaM-bahu dRDha sphura ghana / AdyamakSa ratrayaM--nibiDa prasRta bahula pracura / AdyamakSaracatuSTayaM--prasRmara avirala sunibiDa ghanatara / AdyamakSarapaJcaka-- bahalatama prakaTatara atinibiDa adhikazabha / AdyamakSaraSaTakam-- aviralatama prasamaratama bahulanibiDa adhikarucira / AdyAkSarASTakaM-- aviralatarasarpata atiruciravisarpata bahalanibiDarAjat prasamarataracaJcat / Page #67 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH aSTAnAmakSarANAmagre--hRdya ramya tAra sAra / aSTAnAmagre--saptamaH sacchavi: protkaTa visphurat / ekAdazAnAmagre--rAjamAna prauDhazobha prAptalIla sphArarUpa / vyatikramaNAntyAkSaradvayaM--ramya hRdya sAra cAru / antyAkSaratrayaM-- pradhAna prazasya pravINa sphurazrI sazobha varazrIH / caturAkSarAsta eva--rAjamAnaprabhRtayaH / antyAkSarapaJcaka vibhrAjamAna visphArazobha vistIrNalakSmI: saMzobhamAna / antyAkSarasaptaka--- rAjamAnaprabhAva dyotamAnaprapaJca sphAyamAnasvarUpa zreNisaMrambha ramyam / antyAkSaranavakam lIlArocamAnaprapaJcaM mAlAzobhamAnAntarAlaM zobhAvaibhavabhrAjamAnaM rAjIrAjamAnasvarUpam / antyakAdazAkSarANi--- pariNAhasphItalakSmIvilAsaM pariNAmabhrAjitohAmazobhaM nikuraMvADambara bhrAjamAnaM samudAyasphAyamAnapramodam / zikhariNyAmAdyamakSaradvayaM-- lasat milat calat lalat sphuraM dhruvaM drutaM bhRzaM svayam / . AdyamakSaratrayaM-- visarpat prarohat virAjat nitAntaM prakAmaM sphurodyat / AdyAkSaracatuSTayaM--- sphuTasphUrjat sphurallakSmI: visarpizrI: varacchAya: navonmIlat parikrIDat navapreGakhat navodaJcat / AdyamakSaraSaTkaM-- prakAmasphUrjat samunmIlallIlA navapreGakhallakSmI: parisphUrjacchAyaH sphurazrIrociSNuH / SaNNAmane-- prasRmara visamara prakaTita varatara varatama / SaNNAmevAgre-- parilasita navalalita prastatara nicitatara nicitatama / SaNNAmane-- prabalavilasat pracuravicarat navaparilasat ghanataracarat navaparilasat ghanaparicarat / SaNNAmagre-- prakaTataralakSmIH vikamitanavazrI: vizadatarazobhaH / Page #68 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH trayodazAnAmagre-- navamahAH zubharuciH sphuTaguNaH vikasita vilasita / hariNyA pUrvAkSarapaTka rUciravicaran vimalavilasad navanavamilat / paNNAmagre-- vibhrAjiSNuH saMvadhiSNu: navyonmIlat prauDhakrIData cArudaJcat sphArasphUrjat / dazAnAmagre-- pradhAna prazasya pravINa prarUda visapi visAri vilAsi virAji / dazAnAmagre-- manohara vikasvara navodita zubhAcchrita prakAzita / dazAnAmagre varapracarat navaprasarat visapiruci: vilAsimahaH / dazAnAmagre-- vikasvaravaibhavaH sphuTasphuritodayaH prazasyarucisthitiH zriyA parilAsitaH / mandAkrAntAyAmAdyamakSaradvayaM--- udyat mAdyat rAjat raGagat preGakhat kIDat bhrAjat / AdyAkSaracatuSTayaM-- sphArasphUrjat valguvalgat uccaizcaJcat lIlonmIlat caJcallakSmIH / caturNAmagre-- bahu dRr3ha dhana para / caturNAmagre-- nibiDa bahula prasRta sphurita rucita / caturNAmagre-- ghanatara bahutama sunibiDa visRmara / catturNAmagre-- pravaravilasat ruciravicarat sphuTatararuciH bahutamamahAH / dazAnAmagre zeSaM mAlinIprAntyasaptAkSaravat / AdyavarNadazakaM-- uccaizcetoharaparilasat vizvAnandapradasamudayaM prauDhaprItipradavisRmara harSotkarSaprakaTanalasat / zArdUlavikrIDite AdyavarNatrayaM-- prakrIDat pronmIlat praspharjat utpreGakhat navyodyat sphArazrI: cAruzrI: lakSmIvAn sacchAya: zobhAvAn / Page #69 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: AdyAkSaracatuSTayaM caJcaccAru raGgatuGga preDakhattAra smeroddAma vibhrAjiSNu saMvardhiSNu sphArasmera / AdyapaJcAkSarANi-- lIlonmIlita uccaizcambita sphArasmerita cArudaJcita / AdyapaDakSarANi-- uddAmaprasarat prottAlapramilat prAvINyapracalat navyotsapiruciH / SaNNAmagre-- pracAri prasAri visapi manojJa prazasya pradhAna prarohi vilAsi / navAnAmagre-- vilasat vikasata vihasat vicarat rucira subhaga bahula vimala vibhava / dvAdazAnAmagre-- sphArasphurat sphUrjanmahAH krIDadguNaH prauDhodyat ramyodyat / dvAdazAnAmagre-- prauDhaprasarpat bhrAjiSNulakSmIH bhAsvadvibhAva prauDhaprabhAva sphuTaprakAza / paJcadazAnAmagre sAradyati sarpadguNa raGgadruci tArodyata vibhrAjita saMzobhita / sragdharAyAM pUrva caturakSarANi-- sphAraspharjata lIlonmIlat sarpallakSmI: prollAsithIH / caturNAmagre-- prasarpat virAjat sphurathI vareNya prazasya pradhAna / saptAnAmagre-- varatara sphuratama prasRmara visRmara vikasita vilasita prakaTita ekAdazAnAmagre-- vilasat vikasat vicarat subhaga vimala vizada bahula rucira / caturdazAnAmagre-- valgavalgat cArucaJcat sArasarpat prauDhalakSmI: sphArazobha / aSTAdazAnAmagre-- prakAmaM nitAntaM visarpat prasarpat ityAdi / evamanyacchandasvapi jJeyam / kA.ka. dIrghahrasvAkSaradvandva gaNaprastArataH kramAt / jJeyA: sAdhAraNAH zabdAH sarvacchando'bhiyuktaye / / 43 / / ete zabdA matkRtakAvyakalpalatAparimalAt jJeyAH / iti zrI jinada0 chanda: siddhipratAne sAmAnyazabdastabakastRtIyaH / ma.TI. iti zrI tapAgacchAdhinAyaka pAtasAhizrI akabbarapratibodhadAyaka zrI zatrajayAditIrthakaramaktikAraka bhaTTAraka purandarabhaTTAraka zrI zrI hIravijayasUrIzvaraziSyapaNDitazrIzubhavijayaviracite kAvyakalpalatAvRttimakarande chandaHsiddhipratAnaprAptasAmAnyazabdastabakodyotakastRtIyaH prasaraH / / cha / / 3. Page #70 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH // 1.4 // caturthaH stabakaH atha vAdazikSA vAde'nuprAsayuktoktiH svotkarSaH paragarhaNA / kulazAstrAdisaMpragnaH svazAstrAdhyayanaprathA / / 44 / / anuprAsayuktoktiryathA-- jalpAmi kalpAmitazrIbramo bhamoTanAzritAH / ___ vadAmi dAmi bho jalpiSyAmi zyAmitazAtravaH / / jalpAmo'nalpasambodha vAdasAdaranAdabhat / evaM zabdA: sAnaprAmAzcintyA vAdoktiyaktaye / / kiyanto'pi sAnuprAsAH zabdA yathA-- sari bhari pUrita sUrINAM dUrI urI RrIkRtaM, dambha jambha rambha lambha bhambhA, Rra dUra pUra sUra pUraNa, kSobha lobha, prema sthema hema kSema hemayA yemayA khemahaH te mahAnta:, prAjJa mAnya dhAnya nAnya tAnyavyavasthApayan, bhUpa stUpa dhUpa yapa kRpa rUpa sUpakAra, bhUmyAM dhUmyAM avanyAM banyAM gurvI urvI urvIdhara kSoNI zroNI zoNIkRta droNI kSmAyAM mAyAM chAyAM jAyAM sAyAndhatamasaM, vyoma soma roma stoma komala homa loma komayA yo mahAn ukti bhakti zakti makti so'haM mohaM drohaM dohaM ko'haGkAraH, doha loha dohada sandeha sandoha dugdha mugdha snigdha vidagdha, dAtra gAtra pAtra kSAtra yAtra chAtra mAtra zAtrava gotra stotra ko'tra pautra yotra hotra, kUl mAdharya cAturya turya pUryA kArya zrAya' nApyaM prApyaM, vAda nAda mAda sAda sAdara chAda zAda yAdaH pAda abda zabda dhyAna adhyAna dhyAnAna jJAna vAna sthAna pAna bhAna mAna yAna ghoSa joSa toSa doSa zoSa lolA kolA kolAhala golA dolA tolana lolupa mandra candra tandra candramAH sAndra, padra, bhadra, madra vAca: kAca prAcalat sAca vAci kAcit sAci vAcAla vAcATa prAcAlIta prANI vANI bANI pANI kRtyA bhAratyA / ma.TI. atha vAdazikSAmAha-vAde prathama catuSTayaM magyate / yathA-vAdI 1 prativAdI 2 sabhyaH 3 sabhApati 4 zceti / tallakSaNaM granthAntarAd jnyeym| jalpAmItyAdi-- are tvayA samaM bramo bhramoTanaparAyaNAH / tatkAlakalpite: kAvyaH kAvyakalpadramA vayaM 4 / tvayA samaM vadiSyAmi zyAmitA zeSazA (za) travaH / zlokaH zAntamanaH zlokai: zuklIkRtAmbaraH / / 2 / / ityAdi / dUrI ityatra-durIkRta 1 UrIkRta 2 kurIkRteti dhyeyaM / jaMbha iti-daMSTrAdaityazca / bhumyAmiti-bhamIzabdaH saptamyantaH, dhamAnAM samaho dhumyA; dvitIyAyAM dhamyAmiti / evamagre'pi yathocityenAnaprAsasiddhaye yojanA kAryA / rohamiti-ruhaM janmani, ru hachaJi, roha utpattirityarthaH / potreti-potraM vastre mukhAne, ca, zUkarasya halasya ca', ityanekArthe / hoveti-hotraM Page #71 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH havanaM, pati udvasadagrAmasthAnaM / sAci iti tiryaka, sAciH tiraH sAci ityavyayaM / zAkheti-zAkhAzabdasya kavargIyakhAntatvAdanaprAsAbhAva: cintyaH / kA.ka. kSAratyAgaM bhASA zAkhA bhAvo nAvo, prastAva sthAvara dAba pAvana bhAva rAva hAva, sarasvatyA satyApitanatyA hatyA patyA matyA ratyA, gIrvANa gIrvANa, kavitA bhavitA savitA pavitA racitA pAtA, naiva daiva saiva, dhIra kIra kSIra cIra jIraka tIra nIra vIra sIra hIra koTIra kuTIra pAnIra mahAramaNa, Arabdha labdha stabdha, varNa karNa arNa varNaka tarNaka arNaka parNaka, arNava svarNa, paNDita khaNDita daNDita maNDita, Rddha buddha ruddha zuddha prabuddha yuddha udbhava, mAlatI bhAratI vratatI kRtI, kavi gavi chavi pavi ravi, rikta sikta vivikta, dvedhA tredhA vedhA medhA medhAvI, Atura catura, kotra kSetra tetra vetra netra yetra kSetra kSetraja kSetrajJa, dharma carma narma zarma marma karma dharma haH, dakSa kakSa vakSa yakSa pakSa rakSa lakSa bhakSa, kuzalava kala gala dala pala upala phala bahula hala, geya jeya deya jJeya dheya neya peya heya meya vidheya, pArINa pravINa dhurINa, darpa karpara kharpara tarpaNa darpaNa arpaNa sarpaNa sarpa tarpa, vinada chada pada mada rada, gAna tAna styAna dAna mAna pAna khAna rAna lAna bhAna, sarva garva kharva parva carvaNa atharvaNa, ahakAra huGakAra oGakAra AkAra, kopa gopa ATopa ropa, krodha bodha yodha rodha zodha, utkarSa amarSa apakarSa, kAya upaay| svotkarSoM yathA-- jyotiSAmiva tIkSNAMza- stArANAmiNa candramAH / sainyezAnAmiva skanda: kavInAmahamUttamaH / / prazaMsAhetoH sArasaGagraho yathA vasUnAM pAvakazcandrastArANAM jyotiSAM raviH / rudrANAM zaGakaro yakSarakSasAM dhanado'pi ca / / gandharvANAM citraratho bahaspatiH purodhasAm / maharSINAM bhRgumunirdevarSINAM ca nAradaH / / sainyezAnAM kArtikeyo marIcirmarutAmapi / siddhAnAM kapilo, vyAso munInAM, yoginAM marut / / yAdasAM va No'nantato nAgAnAM, rUpiNAM smaraH / / sarpANAM vAsukiH, zukraH kavInAM, napati NAm / / sarvazastrabhRtAM rAmaH pANDavAnAM dhanaJjayaH / sarvAyadhAnAM dambholi: pakSiNAM garuDastathA / / uccaiHzravAsturaGagANAM, gajAnAmabhrabhupatiH / jhaSANAM makaraH, siMho mRgANAM, kAmadhug gavAm / / parvatAnAM merugiriH, sthAvarANAM himAlayaH / nadInAM jatanayA sarasAM saritAmpati: / / vidyAnAmadhyAtmavidyA, gAyatrI chandasAmapi / akSarANAmakArazca bhUtAnAmapi cetanA / / Page #72 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH vedAnAM sAmavedo'pi mAsAnAM mAgazIrSaka: / yajJAnAM vasantaH sakalartunAmoSadhInAM yavo'pi ca / tathA- japayajJazca, zrIvRkSaH sarvazAkhinAm / / ma. TI. uddhaveti- uddhava utsavaH, vaidheyo mUrkhaH, akharva: saMpUrNa iti / vasUnAmiti-tejasAM citraratho devagAyanaH bhRgumuniH zukrapitA, anantaH zeSanAgaH / abhramRpatiriti abhramude, vyApatirairAvaNaH / sthAvarANAmiti - sthirANAM himAcalo hi dakSiNadizi gacchato'gasterAdezAt supta evAsthita iti sthAvaraH / sarasAmiti sarovarANAM / auSadhInAmiti - auSadhyaH, phalapAkAntA iti vacanAd / dhAnyAnAmiti - khAnAmindriyANAmiti / sthaganamityAcchAdanaM / prepsurita prAptumicchu: prepsuH / tumarhAdichAyAmiti san jJapyApo jJIpIp ityetena Ip AdezaH / san bhikSAsaMzerurityanena usa dvitvAbhAve ca prepsurityarthaH / pratizroto gatiH pravAhe sammukhagamanam ||ch| kA. ka. paragarhaNAyathA- kRSNasarpasya tRNAnAM darbhoM, dhAtUnAM svarNa, khAnAM manastathA // idaM maNDUkazcapeTAM dAtumughAtaH / evaM vRSabha: suradantinaM viSANaH prahatu, dvipo dantAbhyAM giri pAtayituM, zazakaH karAbhyAM siMhaskandhakesarAn RSTuM mUSakaH svadantairmArjAradaMSTrAM pAtayitumudyata ityAdi / tathA- re mUDha, yanmayA sArdhaM vAdaM kartumicchasi // tulayA tolanaM mero: kareNa sthaganaM raveH / / mAnaM vyomno'Gga lIbhiryatprepsuvadana majjanam // evaM bAhubhyAmabdhestaraNaM, zirasA girirbhedaH, padbhyAM nadyAH pratistrotogatirityAdi / pApANadalanamandhasyA''lekhagadarzanam / mantraNaM badhirairmUDha tvayA vAdaM tanomiyat // evaM jalaviloDanaM, vyomahananaM nirddhanadaNDanaM mRgatRSNAyAM jalAdAnamiti / yathA- khaDgadhArAgrasaJcAramayazcaNakacarvaNam / aGgArazayanaM prepsuryattvaM majjanamIha se || evaM sikatAkaNabhuktiH, taptatrapupAnaM, dAvAnalajvAlAliGganaM, kRSNasarpamakhacumbanaM vyAlakhelanamityAdi / tathA- kareNa kAkSasi RSTra bhUsthaH svargadmaJjarIm / vAdena yadasau maDha ! jighRkSurmajjayazriyam / / evaM zekharamaNibhiH, garuDapakSairavataMsaM, airAvaNadantaistATaGkaM kRtAntamahiSeNa pAnIyamAnayituM, siMhadrayA kaNDUmapane tumityAdi / tathA- sukhasuptastvayA siMhaH pAdAghAtena bodhitaH / 39 yahaMdavAdavacanAhopenaparikopitaH / / Page #73 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH evaM hastAghAtena kRSNAhirutphaNIkRtaH, vAtAbhimukhasthena dA(da) vAgniAlitaH, zarIrasaukhyAya kapikacchalatA ''liGigatA, durvAsA: durvacanaiH kopita ityAdi / kulazAstrAdisamprazno yathA-- kasmin kule tavotpatti: kutra zAstra parizramaH / ___ kasmAdakasmAtprApto'tra sarvametatprakAzyatAm / / svazAstrAdhyayanaprathA yathA-- lakSaNe mama dakSatvaM sAhitye saMhitA matiH / tarke karkazatAtparya kva zAstre nAsti me zramaH / / ityAdyanekollekhaiH sarvacchandobhirvAdo'bhyasanIyaH / itizrIjinadattari. chandaHsiddhipratAne vAdastabakazcaturthaH / ma.TI. itizrI tapAgacchAdhinAyaka pAtasAhi zrI akabarapratibodhadAyaka zrI zatruJjayAditIrthakarama ktikAraka bhaTTAraka 4 zrI hIravijayasUrIzvaraziSyapaNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande chaHndaHsiddhipratAnaprApta vAdastabakodyotakazcaturthaprasaraH ||ch||4 Page #74 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH / / 1.5 / / paJcamaH stabakaH atha varNyAni atha varNyAni kathyante tAni yAni kavIzvaraiH / mahAkAvya prabhRtiSu prabandheSu babandhire // 45 // I rAjA mantripurohitau nRpavadhU rAjAGa gajaH sainyapo dezagrAmapuraHsarosbdhi saridudyAnAdharaNyAzramAH mantro dutaraNaprayANamRgayAzvebharvinendUdayA / vavAha virahaH svayaMvarasurA puSpAmbukhelA ratam / / 46 / / nRpe vidyA nayaH zaktiH balaM taskaratAkSayaH / prajAzAstiH prajArAgo dharmakAmArthatulyatA ||47 // prayANaraNakhaDgAdizAstrANyariparAjayaH / arinAzorizailA divAso'ripurazUnyatA // 48 // mahaH zrIdAnakartyAdyA guNaudyA rUpavarNanam / mAnavA maulito varSyA devAzcaraNataH punaH // 49 // | zAstraM sthairya buddhirgabhIratA / mahAmAtyenayaH ma.TI. atha varNyastavakaM vivRNvat (n) varNyapadArthAnAha / rAjeti rAjA chatracAmarAdivibhUSito bhUpatiH 1, buddhimAn pradhAnaM ( naH ?) (2), purohitaH zAntikapauSTikAdikartA 3, nRpavadhU rAjJI 4, rAjAGa gajo rAjaputra: 5. sainyapaH senAnI 6. deza : saurASTrAdiH 7. grAmaH karAdigamyaH 8. purI karAdirahitA 9. saraH taDAgaH 10 abdhiH samudraH 11. sarit nadI 12. udyAnaM nagarAsannavanakhaNDa 13. adri parvata : 14. araNyamaTavI 15 Azramo munisthAnaM tApakAvAsa ityarthaH 16. mantro raho vicAraH 17. dUtaH saMdezahArakaH 18. raNaH saMgrAmaH 19 prayANaM dezasAdhanAya yAtrA 20. mRgayA AkheTaka : 21. azvo ghoTaka : 22. ibho hastI 23. RturvasantAdi: 24. inazca induzca indU, tayorudaya indUdaya: 25. vivAhaH pANigrahaNaM 27. viraho bhartRputrAdisambhavo viyoga: 28. svayaMvaraH svecchayA varaNaM 29. surA madirA 30 puSpeti khelanaM khelaH puSpaM cAm ca 31. puSpAmbunItayoH khelaH ko'rthaH puSpAvacayaH jalakelizca 32. rataM maithunaM 33 iti dvArakAvyaM / eteSu padArtheSu varNyadharmA yathA nRpe vidyeti caturdazavidyA bhavanti / tadyathA-- zikSA 1. kalpaH 2. vyAkaraNaM 3. chandaH 4. jyoti: 5. niruktiH 6. catvAro vedA: 10. mImAMsA 11. AnvIkSikI 12. dharmazAstraM 13. purANaM 14. cetyatra / ziSyate varNaviveko'nayeti zikSA mAtRkApAThaH / bhale zAstramityarthaH / karmaNAM siddhasyarUpaH prayogaH kalyate'vagamyatestar kalpaH karmazAstraM / vyAkriyante vyutpAdyante zabdA aneneti vyAkaraNaM zabdazAstraM / ekAkSarAdichandaH pratipAdakaM zAstraM chandaH zAstraM jyotijrjyotiHzAstraM niruktiH padabhaJjanaM, paJjiketi yAvat / padAni bhaktvA vyAkhyAyante yatra tatpadabhaJjanamityarthaH / iti SaDaGgAni vedAH prasiddhAH arthazAstravicAraNA-mImAMsyate vicAryate'nayeti mImAMsA tacchAstraM sAMkhyAdi darzanazAstraM / AnvIkSikI tarkavidyA pramANazAstraM / aSTAdazasmRtayo dharmazAstraM / aSTAdaza purANAni purANazAstraM / kArya 41 Page #75 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kAraNabhAvasambandhenaitAni caturdaza vidyAsthAnAni / kecana gandha 1. vAyu 2. dhanurveda 3. rarthazAstra 4. samanvitairaSTAdaza vidyAsthAnAni kathayantIti / yaduktaM parimale -- 42 naya iti-nItizAstrokto rAjavyavahAro nayaH / yaduktam -- kA.ka. RgvedAdAyurvedo'bhUddhanurvedo yajurbhavaH gAndharva sAmavedotthamarthazAstramatharvataH // 1 // iti aSTau karmANi rAjJaH / tathA-sandhivigrahayAnAsanadvaidhIbhAvasaMzrayA SaDguNAzcetyAdi svayamabhyuha yam / zaktiriti- ma. TI. kRpirvaNik patho durgaM setuH kuJjarabandhanam / khanyAkarakarAdAnaM zUnyAnAM ca nivezanam ||1|| mantrazaktirjJAnabalaM kozadaNDabalaM punaH / prabhuzaktivakrama jazcotsAhazaktirIzvare // 1 // zakti: zasta malobhatvaM janarAgo vivekitA ||50|| mantrI bhakto mahotsAhaH kRtajJo dhArmikaH zuciH / akarkazaH kulInazca smRtijJaH satyabhASakaH / / 51 / / vinItaH sthUlalakSazcA'vyasano ( vadAnyaH ) vRddhasevakaH / akSudraH sattvasampannaH prAjJaH zUro'cirakriyaH / / 52 / / rAjJA parIkSitaH sarvopadhAsu nijadezajaH / rAjArthasvArtha lokArthakArako nispRhaH zamI || 53 // daNDo gajarathAzvapattilakSaNaM caturaGgasainyaM / balamiti paDvidhaM balam / etaddhi rAjJo maulAH kramAgatAH / bhUtakAni yoginastu bhRtyAH sAmAnyasevakAH // 1 // zreNayo jayanaizAle, zAdhA mitrANi bandhayaH bhillAdyA ATavikAstu jigISovijayapradAH || 2 || ekenaikarathAH azvApattiH paJcapadAtikA | senA senAmukhaM gulmo vAhinI pRtanA camUH / / 3 / / anIkinI ca patteH syAdibhAdyaistriguNaiH kramAt / anIkinIbhirdazabhiH punarakSauhiNI matA // 4 // syAt senA'kSauhiNI nAma khagASTakadvikairgajaiH / rathaizcaibhyo yaistrighnaiH paJcaghnezca padAtibhiH ||5|| sthApanA yathA ||8 || khaDgAdizastrANIti- zastraM catuvidhamuktaM dvidhA pANiyantramuktaM zaktizarAdikaM amuktaM zastrikAdi syAdyaSTyAdyaM tu dvayAtmakam // 1 // Page #76 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH paMkti senA senAmukhaM gulma vAhinI patanI 1. 2. 3. 4. 5. 6. 7. 6. ratha 1 ratha 3 turaMga 27 ratha 27 ratha 81 pRtanA gaja 243 gaja 729 ratha 729 gaja 2187 ratha 2187 9. gaja 21890 ratha 21870 * yaduktamAhmaNa 1. kSatriya 2. vaizya 3 zUdra 4. mAlika 5. tAmbulika 5. kumbhakAra 7. kaMsAraka 8. suvarNakAra 9. rUpANi zreNinAmAni iti / pazidAyudhAni cApabANa 1. nArAca 2. kSuraprabhRtIni parimalAd jJeyAni / guNaudhA iti alaGkArAbhyAsastabake guNasaMkalanAkAvyam / cama anIkinI akSauhiNI hastI gaja 3 gaja 9 gaja 27 gaja 81 nyAyasthairyaviveka kIrtivinayaprajJApratiSThAdayA dAmaptatikalA: parimalAd jJeyAH / rUpavarNanamiti- turaMga 3 turaMga 9 ratha 9 turaMga 81 turaMga 243 turaMga 729 triSu vipulo gaMbhIrastriSveva SaDunnatazcaturha svaH / raktAnyazyanta turaMga 2187 turaMga 6561 turaMga 65610 UrUjaTharakaM vakSo sandhyA'haMkRtizaurya sAhasamaho dhIratvazaktizriyo vidyAdAnazaraNyavAkzamakalA satyaucitIbhaktayaH / lalATaM 1 vadanaM 2 vakSastritayaM vipulaM varam / padAti 5 padAti 15 padAti 45 padAti 135 padAti 405 padAti 1215 jJAlAvaNyasudukgabhIragurutAsaubhAgya saukhyodyamAH // 1 // nAsA grIvA nakhAH kakSAdanmukhAnyunnatAni SaT / padAti 3645 padAti 19035 padAti 109350 saptasu rakto rAjA paJcasu sUkSmazca dIrghazca // 1 // gambhIraM tritayaM nAbhiH svaraH sattvaM prazasyate ||2|| kaNTho jaMghAyugaM pRSTaM liGgaM hrasvacatuSTayam ||3|| pANyaMhi jihvAtAlunakhAdharAH / sapta paJca sUkSmANi tvag nakhakezAGgalIradAH ||4|| paJca dIrghANi ratanadg madhyadornAsikA han / trayastrizattamaM tveSu sattvaM dvAtriMzato'dhikam // 5 // bAhu pRSThaM zirastathA / aSTAGgAni punaH zeSANyapAGgAni vidurbudhAH ||6|| 43 mahAmAtyeti-atrApi nayAdayo rAjavad jJeyAH / sthUlalakSo bahuprade itivacanAt dAtA procyate / bhiyA dharmArthakAmaizca parIkSAyA na sopadhA itivacanAt sarvopadhAsu sarvaparIkSAsu dharmArthakAmalakSaNAsu / amodhavacanaH saphalavacanaH, nIrogadakSayoH kalpaH / AnvIkSikI tarkavidyA trayI ca cANakya bhrtvaatsyaaynshaastrtryii| vArtA kRSiH pAzupAlyaM vaNijyA ca / vRttiparyAyo vArtA / Page #77 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kA.ka. yaduktam-- AjIvo jIvanaM vArtA jIvikA vRttivetne| iti / daNDanItiH yathaucityenAparAdhinAM daNDadAnam / amodhavacanaH kalpaH pAlitAzeSadarzanaH / pAtraucityena sarvatra niyojitapadakramaH / / 54 / / AnvIkSikItrayI vAdiNDanItikRtazramaH / / kramAgato vaNikputro bhavedrAjyavivRddhaye // 55 / / kulakam / purohite smutirvedAH nimittApatpratikriyAH / daNDanItijJatA zuddhadharmazIlakulakramAH / / 56 / / devyAM vijJAnacAturyatrapAzIlavratAdayaH / rUpalAvaNyasaubhAgya premazaGa gAramanmathA: veNIdhammilasImantabhAlazravaNanAsikAH / kapolAdharanetrabhra kaTAkSadazanoktayaH // 58 / / kaNThabAhukarorojanAbhyo madhyaM valitrayam / romAlizroNijaGa ghorUpAtikramanakhAH kramAt // 59 / / kumAre zastra zAstrazrI: kalAbalaguNocchyAH / bAha yAlI khuralI rAjabhaktiH subhagatAdayaH / / 6 / / ma.TI. purohite iti-manvAdyaSTAdaza smRtayaH / nimineti-dunimittAnAM ApadAM devInA mAnuSINAM ca pratIkAraH / mAnavA maulito vA ityanu kramaM darzayannAha-- veNIti-dhammillaH aMboDakaH, uktayo vANyaH, kamAre iti vAhyAlI, azvakelirkharalIzramaH, senApatAviti mantripurohitasainyAvapi, rAjavarNanoktA gaNA aucityato vA iti / deze iti-khanyo vanAdInAM dravyANi nANakAni, paNyAni RyANakAni, dhAnyAni yavAdInyanekaprakArANi, AkarA lavaNAdInAmatpattisthAnAni, durgANi jalagirivanadurgANi / / nadImAtRkateti-dezo nadyammabujIvanaH syAmnadImAtaka itivacanAta nadyamba jIvanatvamiti / grAme iti---grAmethI, grAmINastrI / purehati--satItvarI paMzcalI strii| kA.ka. senApattI mahotsAhaH svAmibhaktiH sudhIradhIH / abhyAso vAhane zAstre zastre ca vijayo raNe / / 61 / / deze / bahukhanidravyapaNyadhAnyA karodbhavAH / durgagrAmajanAdhikyanadImAtRkatAdayaH / / 62 / / grAme dhAnyalatAvRkSAsarasIpazupuSTayaH / kSetrA'raghaTTa kedAra grAmeyImugdhavibhramAH // 63 / / pure'TTaparikhaH vapraprattolItoraNAlayAH / prAsAdAdhvaprapA''rAmavApI, vezyA satItvarI / / 64 / / Page #78 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH sarasyambholaharyambhogajAdyambujaSaTpadAH / haMsacakrAdayastIrodhAnastrIpAnthakelayaH // 65 / / abdhau dvIpAdi ratnomipotayAdojagatplavAH / viSNu: kulyAgamazcandrAd vRddhiraurvo'bdapUraNam // 66 / / sarityambadhiyAyitvaM vIcyo jalagajAdayaH / padmAni SaTpadA haMsacAdyAH kUlazAkhinaH / / 67 / / udyAne sAriNaH sarvaphalapuSpalatAH drumAH / pikAlikekihaMsAdyAH krIDAvApyadhvagasthitiH / / 68 / / zaile meghauSadhIdhAtuvaMzakinnaranirAH / zRGa gapAdaguhAratnavanajIvA'dhyupatyakAH // 69 / / araNye'hivarAhebhayUthasiMhAdayo drumAH / kAkadhUkakapotAdyA bhillatalladavAdrayaH // 70 / / Azrame'tithipUjaNavizvAso hisrazAntatA / ma.TI. abdhau iti--aurvA baDavAnalaH / meghapuraNaM udyAne iti / sAraNirjalamArgaH nIka iti prasiddhA'pi / kAlI kokilabhRgau / zaila iti--zRGgANi zikharANi paryantapAdAH parvatAH parvatasyoddhvabhUmiradhityakA, adhobhUmirupatyakA / araNye iti akhAtaM saraH / kA. ka. yajJadhUmo / munisatAdruseko valkaladrumAH // 71 / / mantre paMcAGgatAzaktaH SADguNyopAyasiddhayaH / udayAzcintanIyAzca sthairyonnatyAdisUktayaH / / 72 / / dUte svasvAmitejaHzrI vikramaunnatyakRdvacaH / zatrukSobhakarI ceSTA dhASTa yaM dAkSyamabhIrutA / / 73 / / yuddhe tu dharmabalacArarajAMsi tUryanizvAsanAdazaramaNDaparaktanadyaH / chinnAtapatrarathacAmaraketukumbhimuktAH surI:vRtabharAmarapuSpavarSAH / / 74 / / prayANe bherinisvAnabhUkampabaladhUlayaH / karabhokSadhvajacchatra vaNikzakaTavesarA: // 75 / / mRgayAyAM zvasaJcAro vAgurA nIlaveSatA / bhaTaDhakkA mRgatrAsaH siMhayuktaM, tvarAgatiH / / 76 / / azve khurakhurotkhAtarajaHsallakSaNasthitiH / gatirvegavatI vakrabhAsyaM dhArAprapaJcanam / / 77 // Page #79 -------------------------------------------------------------------------- ________________ 46 kA. ka. gaje sahastrayodhitvamuccatvaM karNacApalam / arivyUhavibheditvaM kumbhamuktA madAlinaH // 78 // ma. TI. mantra iti -- kAryANAmArambhopAyaH 1. puruSa dravyasampat 2. dezakAlavibhAga: 3. vinipAtapratIkAraH 4. kAryasiddhizceti 5 paJcAGgo mantraH / prabhutvotsAhamantrajA zaktistridhA / sandhi 1. vigraha 2. yAna 3. Asana 4. saMzraya 5. dvaidhIbhAva iti, SaDguNAH / sAma 1. dAna. 2. bheda 3. daNDA 4 upAyAzcatvAraH / bhUmi 1. hiraNya 2. mitrANAM tisraH siddhayaH / sthAna 1 vRddhi 2 kSaya 3. lakSaNAstraya udayA: / cayApacayarahitAvasthA - sthAnaM 1 anapacayA vRddhi 2. cayarahitA tu sA kSaya: 3 / mRgayAyAmiti zvAnasaJcAraH / vAgurA mRgajAlikA / azve iti --- dhaurinaM 1. valgitaM 2. pluti 3. uttejita 8 utteritAni 5 etAH paJca dhArAkhyA azvAnAM gatayaH etallakSaNaM tvabhidhAnakoze jJeyaM / gaje jita 4. utteritAni 5. etAH paJca dhArAkhyA azvAnAM gatayaH etallakSaNaM tvabhidhAnakoze jJeyaM / gaje iti- gaja parapurAmardI lakSmIniketanam / kAntAkucAbhakumbhazrIstaru zailAdibhedakRt / surabhI dolAkokilamA rutasUryagatitaruda lodbhedAH / jAtItarapuSpacayApramanjarI bhramarajhaGkArAH / / 79 / / grISme pATalamallItApasaraH pathikazoSavAtolyaH / saktuprapAprapAstrI mRgatRSNAmrAdiphalapAkAH ||80| varSAsu ghanazikhivismayahaMsagamAH paGa kakandalodbhedau / jAtIkadambake takajhaMjhA'nilanimnagA haliprItiH ||1|| zaradIndura vipatvaM jalAcchatA'gastihaMsavRSadarpAH / saptacchadapadmasitAbhradhAnyazikhipakSamadapAtAH // 82 // hemante dinalaghutA zItayavastambamambaka himAni / zizare zirISadhUmarikundAmbujadAhazikhiratotkarSAH // 83 // sUrye'ruNatA ravimaNicakrAmbujapathikalocanaprItiH / tAredudIpa kauSadhighU katamazcaurakumudakulaTAtiH // 84 // candre kulaTA cakrAmbujamAnavirahitamotiraujjvalyam / jaladhijananetrakairavacakoracandrAzmadampatiprItiH // 85 // vivAhe snAnazubhrAGagabhUSolUlatrayI ravAH 1 vedI saGgItatArekSAlAjA maGgalavartanam // 86 // virahe tApaniHzvAsa cintA maunaM kRzAGgatA / avjazayyA nizAdairdhya jAgaraH ziziroSmatAH ||87 // kAvyakalpalatAvRttiH Page #80 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH svayaMvare zacIrakSA mnycmnnddpsjjtaa| rAjaputrI nRpakArAnvayaceSTAprakAzanam // 88 / / sUrApAne vikalatA skhalanaM vacane gatau / lajjA mAnacyutiH premAdhikyaM raktakSaNabhramAH / / 89 / / puSpAvacaye puSpAvacayaH puSpArpaNArthana dayite / mAlAdyaM gotraskhalanevikroktisambhramAzleSAH / / 90 / / jalakelo saraHkSobhazcakrahaMsApasarpaNam / padmaglAnipayobindugrAgrA bhUSaNacyutiH / / 11 / / surate sAttvikA bhAvAH sItkAraH kuDa malAkSitA / ma.TI. sarabhAviti--vamantato jAtivinetarapuSpANi / grISme iti-mallI, mallikA / varSAsviti haliprItiH kRSikaprItiH / zaradIti--saptacchado vRkSavizeSa:-zikhIti mayurANAM / pakSamadayo: pAlo galanamityarthaH / hemantati-stambo dhAnyagaccha:, marubako vakSaH maruo iti prasiddhaH / zizire iti-zirISo vakSavizeSaH / surye iti-prItizabdo ravimaNyAdI (di)Sa pratyeka sambadhyate / attizabdastArAdikUlaTAnteSa pratyeka yojyate / candre itiavAdhikArAnmAninImAnaM mAnazabdenocyate / atizabdaH kulaTAdiSu pratyekaM sambadhyate / prItizabdo jaladhyAdiSu pratyeka yojyate / vivAhe itiaSTau vivAhA varNAnAM saMskArArthaM prakIrtitAH / brAhmastu prathamasteSAM prAjApatyastathaiva ca / / ityAdiparimalAda jJeyaM-- ulUlo maMgaladhvaniH / trayIravA vedatrayIravAH / vedI caturikA / saGgItaM prekSaNArthe / tArekSA tArAyA avalokanaM locanamIlanamiti / svayaMvare iti-zacIrakSA indrANI, rakSAM kurute / napAkAravaMzaceSTAvalokanam / puSpAvacaye iti-bhartari puSpANAmarpaNaM yAcanaM ceti / surate iti / sveda 1, vepatha 2, romAMca 3, svarabheda 4, vivarNatA 5 / stammA 6, 'tha, pralapA, 8 caite'STau bhAvAH sAttvikA matAH / / cidrUpairiti paNDitaH / kAJcIkaGa kaNa majIraravo'dharanakhakSate / / 92 // varyeSu varNyabhAvanAM diGa mAtra miti kItitam / cidrUpaMzcintyamAnAnAM bhavatyeSAmanantatA / / 93 / / asato'pi nibandhenAnibandhena sato'pi ca / niyamena ca jAtyAdeH kavInAM samayastridhA / / 14 / / Page #81 -------------------------------------------------------------------------- ________________ 48 kAvyakalpalatAvRttiH asato'pi nibandho yathA-- ratnAdi yatratatrAdrau haMsAdyalpajalAzraye / jalebhAdyaM nabhonadyAmambhojAdyaM nadISvapi / / 95 / / timirasya tathA muSTigrAhyatvaM sUcibhedyatA / aJjaligrAhyatAkumbhopavAhyatve vidhutviSaH / / 96 / / zuklatvaM kotihAsAdI kArghya duSkItidhAdiSu / pratApe raktatoSNatva raktatvaM krodha rAgayoH / / 97 // vibhAvaryA bhinnataTAzrayaNaM cakravAkayoH / jyotsnApAnaM cakorANAM varNayedasadapyadaH // 98 // catubhiH kalApakam / sato'pyanibandho yathA-- vasante mAlatIpuSpaM phalaM puSpaM ca candane / azoke ca phalaM jyotsnAdhvAnte kRSNAnyapakSayoH / / 99 / / kAmidanteSu kundAnAM kuDmaleSu ca raktatAm / priyaGgapuSpe pItatvaM sarojamukulAdiSu / / 200 // haritatvaM divA nIlotpalAnA~ smeratA divA / zephAlikusume bhrazaM varNanna sadapyadaH / / 101 / / tribhivizeSakam / niyamo yathA---- muktAstAmrapami vAbdhiSveva makarAnapi / bhUrjadUn himavatyeva malaye hyeva candanam // 102 / / sAmAnyagrahaNe vArimucAM kRSNatvameva hi / raktatvameva ratnAnAM puSpANAM zauklyameva ca / / 103 / / tathA vasanta evAnyabhRtAnAM dhvanitodbhavam / varSAsveva mayUrANAM rutaM nRttaM ca varNayet / / 104 / / tribhivizeSakam / niyamavizeSo yathA-- nIlakRSNayorharitakRSNayoH zmAma kRSNayoH / pItapATalayoH zuklagaurayo gasarpayoH // 105 / / mahArNavasAgarayoH kSIrakSArasamudrayoH / kamalAsampadoH kAmadhvaje maka ramatsyayoH / / 106 / / dvAdazAnAmapyarkANAM vAya'tridRgjacandrayoH / candre NazaiNayoviSNuzeSa kUrmAdikasya ca / / 107 / / Page #82 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtiH nArAyaNadAmodaramAdhavaprabhRterapi / dAnavAsuradaityAnAmaikyamevAbhisaMmatam / / 108 / / catubhi : kalApakam / dAnavAstu vipravRttiH zambaro namucistathA / pulomAdayo'tha daityA hiraNyAkSo virocanaH / / 109 / / bANo hiraNyakazipurvalipraha lAdakAdayaH / athAsurA vRSaparvabalavRtrAdayaH smRtAH // 110 / / strINAmakSaNAM kaTAkSANAM zuklatA zyAmatA'thavA / kRSNatA'pyathavA zuklazyAmatA zuklakRSNatA // 111 / / bahakAlajanmano'pi zivacandrasya bAlatA / manobhaNasya' mUrttatvamamUrtatvaM ca varNyate / / 112 / / devadevIsthiti vidyAnnAyikAnAyakakramam / svabhAvAn sarvabIjAnAM vyavasthAM dezakAlayo: / / 113 / / etatazlokoktabhAvAna vAnAM vizeSAntarANi kavisamayodAharaNAni matkRtakAvyakalpalatAparimalAda jJeyAni / stabako'yaM gtaarthH| iti zrIjinadatta0 varNyasthitistabakaH paJcamaH / / samAptazcAyaM chandaHsiddhipratAna: prathamaH / / ma. TI. atha kavisamaya:-- artha paramparAyAtamazAstrIyamalaukika badhnanti kavayo'yaM sUkavInAM samayo mataH / / 1 / / pramANaM kavisamayo, vastuvRttistu na kvacit ssttpdii| etadvistAra: parimalAda jJeyaH / asato'pIti kasyApi / jAtidravyagaNakriyAderevAsato'pi / avidyamAnasyApi nibandhena gumphena tathA kasyApi jAtyAdereva / sato'pi vidyamAnasyApyabandhenAgamphena jAtyAdeniyamenAtiprasaktasyAvadhAraNenAthavA niyamaH / kavisamayo yathA kRSNanIlayo: kRSNaharitayoraikyamityAdi / tena ca kavInAM samayastridhA bhavati yathA--ratnAdityAdipvasatyA api jAtenibandhaH, timirasyetyAdipvasato'pi dravyasya nibandhaH, zaklatvamityAdipvasato'pi gaNasya nibandhaH, vibhAvayamityAdipvasatyA api kriyAyA nibandhaH, ityasato nibandho jAtyAdevaNitaH / vasante mAlatItyAdiSu satyA api jAteranibandhaH / kRSNAnyapakSayoriti kRSNapakSe, jyotsnA zvetapakSe ca, dhvAntaM na varNyate ityarthaH / kAmidanteSvityAdiSu sato'pi dravyasyAnibandhaH, haritatvamityAdiSu sato'pi gaNasyAnibandhaH, zephAliketyAdipu satyA api kriyAyA anibandha: / zephAlIkusumeSu bhraMzaM patanamiti iti sato'pyanibandho jAtyAdevarNitaH / muktA ityAdiSu jAteniyamaH, bhUrjaGa nityAdiSu dravyasya niyamaH / sAmAnyagrahaNe vArimucAmityAdiSu guNasya niyamaH, vasanta evetyAdiSu kriyAyA niyama, iti jAtyAdeniyamo varNitaH / niyamavizeSo ythaa-niilkRssnnyorhritkRssnnyorityaadi| tatra nAgasarpayoriti nava kUlanAgajAtayaH, zeSAH sarpajAtaya iti / vAyatridagajacandrayoriti--vAddhijA tridagajacandrayArakyamiti dAnavAmaradaityAnAmityavaikyacintanAd vyatyayo na dopAyeti kavInAM samayo vaNitaH / devetyAdi-devA jinabrahma Page #83 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvani: viSNuharAdaya:, devyaH sarasvatIlakSmIgaurIprabhRtayastAsAM sthitimatizayaparibAralAJchanayAnAdirUpA: / nAyikAnAyakA uttamamadhyamAdayasteSAM kramaM sarve jIvA apadadvipadacatuSpadapaTpadASTApadAmi tapadAdayasteSAM svabhAvAt svarUpANi dezakAla - yorvyavasthAM ca vidyAditi atra sarvatra cakAro'dhyAhAryaH / eteSAM sarveSAmudAharaNAni parimalAdajJeyAni / etadvizeSo yathA - devA mahadevAdicaturviMzatijinA: prasiddhAstepAmatizayAdi ca / atha- brahmA gItacaturvedazcaturvaktro hiraNyaruk / brahmasUtrI haMsaratho jagatkartA caturbhujaH || 1 || asya patyau tu sAvitrI gAyatryA bhAratI sutA / viSNunAmyambuje janmAzrayAvarddhadigIzatA ||2|| 50 atheza: -- bhAratI zubhrabhA haMsavAhanA kamalAsanA | atha viSNu:-- catuHpANisyapadmAkSastatravINAkamaNDaluH // 3 // zive jaTA, zirogaGgA candrabhAlekSaNAnalAH / dazAvyayAnIti- vipazyAmalakaNThatvamAdhAro bhasmagoratA // 1 // asthibhRdbhUSA nRttaM vRSabhayAnatA / vAsukimuNDamAlA ca bhUSA kaNTakapardayoH ||2|| kalpAntakAlavRttatvaM sarvasaMhArakAritA / zivasya paJca mukhAni, navazaktayo'STau mUrtayo, dazA'vyayAnItiH-jJAnaM vairAgyamaizvaryaM tapaH satyaM kSamAdhRtiH / ruSTRtvamAtmasambandho'pyadhiSThAtRtvamityapi / gaurI vivAha krIDeyapadapAtaratAdayaH // 3 // sadyojAto 1 vAmadevo 2 ghora 3 statpuruSa 4 stathA / IzAno 5 mRtyuMjayazva 6 vijaya: 7 kiraNAkSakaH 8 ||1|| aghorAstra 9 tha zrIkaNTho 10 brahmadeva 11 iti kramAt / rudrA ekAdaza proktA dvAdazastu sadAzivaH || 2 || viSNuzcaturbhujaH zyAmo lakSmIza: kaustubhAMkitaH / zaGkhacakragadAzArGgapANirgaruDavAhanaH ||1|| sanandako start zeSazayano vizvapAlakaH / gopIvilAsakRtktRptagovarddhanadharoddhRtiH // 2 // dharoddhArakaro daityahantA dazAvatArakRt / paTpadI | matsyaH 1 kurmo 2 varAhazca 3 nArasiMho'tha 4 vAmanaH 5 / rAmo 6 rAmazca 7 kRSNazca 8 vRddhaH 9 kalkI 10 ca te daza || 1|| Page #84 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH lakSmIzcandrebhakumbhAsiviSTarA kamalAzrayA / .. phalAbhayAmbujadvandvayatapANicatuSTayA // 1 // iti / athAdityAdigrahA:-- khatavAmA rathAmata: zvetapadmopari sthitaH / sadA smarAjabhatyANi dvandro'kaH kanakAti: / / 1 / / murye'ruNatA ravimaNi catrAmbujapathikalocanaprItiH / tArendudIpakauSadhi katamAzcaurakumudava laTAtiH / / 2 / / ekacatraH zaMkha mAlI nAmAkha (kSa) rarucerayaH / rathyAstu saptayaH saptanIlAsUto'ruNaH punaH // 1 / / iti proktaH sahastrAMzuH sUryo grahApo'pi ca / __ RtubhedAta punastasyAtiricyanta'pi razmayaH // 2 / / zatAni dvAdazamadhau trayodazaiva mAdhave / caturdaza punarpopThe nabho nabhasyayostathA / / 3 / / paJcadazaiva tvApADhe poDazaiva tathAzvine / kAtikike tvekAdaza zatAnyeva tapasyapi / / 3 / / mArge tu daza sA ni zatAnyevaM tu phAlgane / / poSa eva 12 mAsi saharU kiraNA raveH // 4 // raviryojanalakSastho dvilakSastho nizAkaraH / lakSatraye sthitAH tArA: tatparaM devatAlayaH / / 5 / / dhAto 1 'ryamA ca2 mitraM ca 3 varuNezo 4 bhaga 5 stthaa| indro 6 vivasvAn 7 pUSA ca 8 paryazo 9 navamastathA / / 6 / / tatastvaSTA 10 tato viSNu 11 rajadhanyo jaghanyajaH / ityete dvAdazAdityA nAmabhiH parikIrtitAH / / 7 / / iti raviH / iti raviH somaH zvetaH zazArUDhaH sasarojakaradvayaH / sudhArucirdazAzvazca zvetAzvaH kRttikAbhavaH / / 1 / / yogAsanena sambhogI badhaH sihAsanasthitaH / paJcAci: zukapicchAbho dhaniSTA bhUbaMdho'sya tu / / 1 / / pUjAyAM zvetapuppANi kuMkumaM nIlapatrikA / / paTpadI / / hamArUDho guru: pANidvayasthAkSakamaNDaluH / syAd dvAdazAciruttaraphAlgunI bhU: suvarNaruk / / 1 / / zakrastu dAruDho gokSIraprativIraruka / karadvitayavispharjadakSastatra kamaNDala: / / 1 / / poDazAccirmaghA'bhUzca dazaghopo ratho'sya tu |ssttpdii|| Page #85 -------------------------------------------------------------------------- ________________ 52 nAyiketi- sarvajIveti / zanirmahiSamAruto daMSTrArau drutarAnanaH / kRSNakAnti: karadvandva krIDaddaNDakamaNDaluH // 1 // zanaizcaro nIlavAsAH saptAca revatIbhavaH / rAjavartmanibho rAhurarddhAGgikuNDamadhyagaH / prakRtistredhA punaruttamA madhyamAdhamA / sarpapucchAkRtiH keturdha sro'zleSAsamudbhavaH / bharaNIbhUnalaparvA varNaravataH sumArjanaH ||1|| indraH suvarNavarNAGgo gajArUDhaH sahasradRk / catuH samaH paJcavarNapatryarthaH karasaMpuTI // 1 // iti grahAH // ityAdi / varadodyAkuMza bIjapuracatuH karaH ||1|| uttama kevaguNA madhyamA guNadoSabhAk / doSamayamA tatrA'dhamaprakRtayo'nugAH / / vidUSakaviTazveyAdayo nAyakayoH punaH / bhavatyuttamaprakRtirmadhyamaprakRtistathA ||2|| kathAvyApI sarvaguNAlaMkRto nAyakaH punaH / kathAvyApI sarvaguNo netRtvAdiguNAnvitaH // 3 // apado bhujagastasya zyAmatA vatrasarpaNam / phUtkAro veNitulyatvaM dRkzrutitvaM dvijihvatA // 1 // ziromaNi zivakSetrapAlAdInAM ziraHsthitim / paTpadI nirmokA nAdasurabhiprasUnapriyatA viSam / bilavAso'nilAzitvaM tArkSyabarhaNakhAdyatA ||2|| zive bhUSAkaraH kSoNIdhArakaH pUrvajo'sya ca // dvipadA devatA martyAH pakSiNazca pakIrtitAH / svarUpaM devamartyAnAM pakSiNo garuDAdayaH ||1|| catuSpadA gajAdyAH, paTpadI bhramaraH aSTapadaH sarabha:, amitapadAH karNasRgAlI kharjUramukhAH / dezavyavastheti divaH pRthivyAM jagatI dve ca kecana ke'pi tu / etAnyeva bhUrbhuva: svariti ke'pyapare puna: 1 paTpadI | svargamartya pAtAlAnAM bhedAt trINi jaganti tu // 1 // kAvyakalpalatA vRttiH mahAjanatapaH satyamityetaiH sapta tAni tu // 2 // yathA- --bhUrloka: 1, bhuvo lokaH 2, svarlokaH 3, mahAlokaH 4, janaloka: 5, tapolokaH 6, satyalokaH 7 iti / ityAdi / Page #86 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH anye tu saptabhirvAyuskandhestAni caturdaza / pAtAlaiH saptabhiH sArddha tAnyeke tvekaviMzatim // 3 / / teSa bharloka bhastasyAM mahIdvIpAzca sapta tu / sarvamadhye jambudvIpaH tatra plakSo'tha zAlmala: // 4 // dakSiNottarAdidezavibhAgazca-- brahmAvarttaH sarasvatyAH daSaDhatyAzca madhyata: / brahmavediH kurukSetra paJcarAmahnadAntaram / / ityAdi dvIpA aSTAdazetyAdi / prAcyapAcI pratIcyadIcI catastro diza: kila / aindhrAgneyI yAmyAnaiRtI vAruNI vAyavyakauberyezAnI cApTauM dizastathA brAhmI nAgIyAdvaitAbhyAM sArddha dazadizo'pare brAhmI tudhvaM nAgI tvadhaH / kAlavyavasthA yathA-- svasthetare sukhAsIne yAvata spandati locanam / tasya trizattamo bhAga: TirityabhidhIyate / / 1 / / triMzattraTinimeSastaiH kASThA sadazapaJcabhiH / triMzatkASThA: kalAstAbhimahata: triMzatA matAH / / 2 / / trizatA tairahorAtro matAntaramathocyate / aSTAdazanimeSAH syuH kASThA, kASThA: dvayaM lavaH / / 3 / / kalA : paJcadazabhirlezastata dvitayena ca / kSaNastai: paJcadazabhiH, SaTkSaNA ghaTikA pUnaH // 4 // mahUrtastadvayenAhorAtrastastrizatA bhavet / pakSastaiH paJcadazabhiH, mAsa: pakSadvayena ca / / 5 / / hau mAsAvata: paT ca SaDbhiH saMvatsarazca tai: / ssttpdii| ityAdi ||ch| iti zrI tapAgacchAdhinAyakapAtasAhizrIakabaraprativodhadAyaka zrIzatruJjayAditIrthaka ramaktikAraka bhaTrAraka zrI zrI hIravijayasUrIzvaraziSyaNDita zrIzabhavijayagaNiviracite kAvyakalpalatAvattimakarande chandaHsiddhipratAnAntagatavarNyastabakodyotaka: paJcamaprasara: samAptastatsamAptau ca samApto'yaM chandaHsiddhipratAna: prathamaH ||ch|| 1 Page #87 -------------------------------------------------------------------------- ________________ 54 phA.ka. // 2.1 // atha zabdasiddhipratAna: dvitIyaH tatra pUrva rUDhayaugikamizra zabdAkhyAnaM yathA rUDhayaugika mizrAkhyA stridhA zabdAH prakIrtitAH / vyutpattivajitA rUDhAH zabdA AkhaNDalAdayaH // 1 // prakRti pratyayavibhAgenAnvayArtharahitA vyutpattivarjitAH zabdA ityanuvAdyanirdeza:, rUDhA iti vidheyapadaM, AkhaNDalAdaya ityudAharaNam / na hyatra prakRtipratyayavibhAgena vyutpattirasti / AdizabdAnmaNDapAdayaH / yadyapi 'nAma ca dhAtujaM' iti zAkaTAyanamatena rUDhA api vyutpattibhAjastathApi varNAnupUrvyanujJAnamAtraprayojanA teSAM vyutpattiH, na punaratvartho'rthapravRttau kAraNamiti rUhA abhyutpannA eva / yaugikAn zabdAn vyAcaSTe yogo guNena kriyayA sambandhena kRto'nvayaH / zabdAnAM parasparamarthAnugamanamanvayaH saMyogaH / guNakriyAkRtayoge yaugikAnAmudAharaNam / syAnnIlapItAdirnIlakaNThAdayastataH // 2 // guNaH tato guNataH, guNanibandhano yeSAM yogaste zabdA: nIlakaNThAdyAH; nIlaH kaNTho'syeti guNaprAdhAnyAnnIlakaNThaH zaGkaraH / AdizabdAcchitikaNThaH kAlakaNTha ityAdi / saGakhyApi guNa eveti vaizeSikamate tataH / paJcabANavaNmukhA'STazravodazamakhAdayaH / tataH kAraNAtpaJcavANAdayo'pi guNanibandhanayogAH / kAvyakalpalatAvRttiH kriyA: karoti pramukhAstataH sraSTumukhA matAH / tataH kriyAtaH kriyAnibandhano yogo yeSAM te sraSTuprabhRtayaH / sRjatIti sarjanaprAdhAnyAt sraSTA brahmA / evaM dhAtetyAdayaH / sambandhaM vyAcaSTe sambandhaH svasvAmitvAdistatrAhurnAma tadvatAm / svAnne tRpatibhukpAladhanamattvarthakAdayaH 11311 svamAtmIyaM, svAmI yastatra prabhaviSNustayorbhAvaH svasvAmitvaM tadAdiH sambandha: / AdizabdAjjanyajanakabhAvAdiparigrahaH / tatra svasvAmibhAvasambandhe netRpramukhAH zabdAH svAtpare niyojitAstadRtAM svAminAM nAmAhuH / matvarthaka iti / matustaddhistasyArtho'styarthaviziSTa prakRtyarthena saha devadattAdeH sambandhaH, tadAdhAro vA / tadasyAstyasminniti matupratyaya vidhAnAt / mato'rtho yasya saH matvarthakaH taddhito matunA samAnArtha ityarthaH / sa ca innaNikAdiH / na kevalaM matvarthaka eva matvarthApyabhicArAtmaturapi / AdizabdA tyAdayo'pi / 'tatrAhunArma tadvatAM' ityuttareSvapyanvartanIyam / krameNodAharaNAnyAha -- bhUnetA bhUpatirbhabhRt bhUpAlo bhUdhanastathA / bhUbhAMzceti kave rUDhyA jJeyodAharaNAvaliH || 4 || Page #88 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 'iti' zabdaH prakArArthaH / tena bhupAdayo'pi / kavInAM rUDhiH paramparAyAtA prasiddhiH / tayA na tu kaviruDhyatikrameNa / yathA 'kapAlI' ityAdau satyapi svasvAmibhAvasambandhe kapAlI matvarthIyAnta eva bhavati, na tu kapAlapAla:, kapAladhanaH, kapAlabhaka, kapAlanetA, kapAlapatirityAdi / janyajanakabhAvasambandhe yathA-- janyAdvidhAtukarasUkRtkartu sraSTasRgjanakamukhyAH / janakAdyonijajanibhUsambhavaruhasUtyaNAdyAstu / / 5 / / janyAtkAryAtpare vidhAtaprabhatayaH, tadvatAM janakAnAM kAraNAnAM nAmAhaH / yathA vizvavidhAtA, vizvakaraH, vizvasUH, vizvakRt, vizvakartA, vizvasaTa vizvajanako brhmaa| tasya hi vizvaM janyamiti rUr3hiH / mukhyazabda AdyarthaH, tena vizvakAraka ityAdyapi / kavirUDhyetyeva / na hi yathA citrakRducyate tathA citrasUriti / tathA janakAtpare yonyAdayaH zabdAH, tadvatAM kAraNavatAM, kAryANAM nAmAhuH / yathA--Atmayoni:, AtmajaH, AtmajaniH, AtmabhaH, AtmasambhavaH, AtmaruhaH, AtmasUtirbrahmA, tasya hi AtmA kAraNamiti rUr3hiH / vakSyamANasyAdyazabdasyAbhisambandhAdAtmajanmAdayo'pi / aNAdayastubhRgorapatyaM bhArgavaH, diterapatyaM daityaH, vatsasyApatyaM vAtsyAyana ityAdi / atrApi hi bhArgavAdInAM bhagvAdayo janakA iti rUr3hi: / kavirUDhyetyeva / na hyAtmayonivadAtmajanaka AtmakAraka iti bhavati / dhAryadhArakasambandhe yathA-- dhAryAt dhvajAstrapANyaGa kamaulibhanmaNDanasamAnAH / dharabhartu mAlimatvarthazAlizekharasAhakSAzca / / 6 / / dhAryavAcakAtpare dhvajAdayaH zekharAntA dhArakasya nAmA [nyA] huH / yathA-vRSabhadhvajaH, zalAsthaH pinAkapANi:, vRSAGakaH, candramauli: zulabhUt, zazimaNDanaH / samAnagrahaNAtsadazArthAH / vRSaketanaH, zUlAyadhaH, vRSalakSmA, candraziraH, candrabhaSaNaH, candrAbharaNAdayo gahyante / tathA-gaGagAdharaH, pinAkabhartA, pinAkamAlI-pinAkaM mAlate dhArayatIti kRtvA, zlI, pinAkazAlI, zazizekharaH / kavirUr3ha yetyeva / tena satyapi dhAryadhArakasambandhe na sarvebhyo dhAryebhyo dhvajAdyarthAH zabdAH prayojyAH / na hi bhavati vRSadhvajavacchUladhvajaH, zlAstravat, candrAstraH, pinAkapANivadahipANiH, vRSAMDakavaccandrAGakaH, candramaulivad gaGagAmauliH, zazimaNDanavat candramaNDanaH, gaGagAdharavat candradharaH, pinAkabhata vat candrabhartA, pinAkamAlivat sarpamAlI, zUlivat zulavAn, zUlazAlivat candrazAlI, candrazekharavat gaGgAzekhara iti / bhojyabhojakabhAvasambandhe yathA-- ___ bhojyAd bhugliTa pAdhyandhovratapAzAzanapramukhAH / bhojyaM bhakSyaM, tadvAcina: zabdAtpare bhagAdayaH zabdAH, tadvatAM bhojyavatAM bhokta NAM naamaanyaahuH| yathA-amRtabhujaH, amRtalihaH, amatapAyinaH, amatAndhasaH, amatavratAH, amRtapAH, amRtAzA:, amRtAzanAH devAH; teSAM mataM bhojyamiti rUDhiH / pramakhazabdastatsamAnArthaH bhojanAdiparigrahAya / kviruudyetyev| na hi yathA'matabhujastathA'mRtavallabhA iti bhavati / patikalatre bhAvasambandhe yathA-- patyuH kAntA dayitA vadhUH praNayinI priyAGganAtulyAH / patnyAH praNayipriyavara ramaNaprANezvarezasamAH / / 7 / / patirvarayitA / tadvAcakAcchabdAtpare kAntAdisadRzAH zabdAH tadvatInAM patimatInAM bhAryANAM nAma (nyA)haH / yathAzivakAntA, zivadayitA, zivavadhaH, zivapraNayinI, zivapriyA, zivAGaganA, gaurI; tasyAH hi zivaH patiriti rUDhiH / Page #89 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tulyagrahaNAdramaNIvallabhAprabhRtayo gRha ynte| kavirUr3hayetyeva / na hi bhavati yathA zivakAntA tathA zivaparigraha iti / tathA patnIvAcina: zabdAtpare praNayipramukhAH zabdAH, tadvatAM kalatravatAM varayitRNAM naamaanyaahuH| yathA-gaurIpraNayI; gaurIpriyaH, gaurIvaraH, gaurIramaNaH, gaurIprANezvaraH, gaurIzaH zivaH; tasya hi gaurI kalatramiti rUDhiH / samazabdAttatsamAnArthAH patyAdayo gahyante / kavirUr3hayetyeva / na hi bhavati yathA gaurIvaraH zivaH tathA gaGagAvara iti / sakhyaH sambandhe yathA-- sakhyuH skhiprbhRtyH| sakhivAcakAcchabdAtpare sakhisamAnArthAH, tadvatAM sakhyavatAM nAmAhuH / yathA-zrIkaNThasya sakhA zrIkaNThasakhaH kuberaH, madhusakha: kAmaH / prabhRtigrahaNAtsuhadAdayo gRhyante / kavirUr3hayetyeva / na hi bhavati yathA zrIkaNThasakho dhanadastathA dhanadasakha: zrIkaNTha iti| vAhyavAhakasambandhe yathA-- vaahyaadyaanaasnpraayaaH| vAhyavAcina: zabdAt pare yAnAdayastadvatAM vAhyavatAM, vAhayitaNAM nAmAhuH / yathA--vaSayAnaH vRSAsanaH zambhuH, tasya hi vRSo yAnamiti rUDhiH / prAyaH zabdAt vaSagAmI vRSavAhana ityAdayo'pi / kavirUdayetyeva / na hi bhavati yathA naravAhana: kuberaH tathA naragAmI narayAna ityaadi| jJAteyasambandhe yathA-- jJAteH svasRduhitrAtmajAgrajA varajasaGa kAzAH / jJAti: svajana:, tadvAcina: zabdAtpare stranAdayastadvatAM jJAteyavatAM, jJAtInAM nAmAhaH / svasrAdInAM jJAtivizeSavAcitvAt jJAtivizeSAdeva prayogo yathA--yamasvasA yamunA, himavadda hitA gaurI, candrAtmajo budhaH, gadAgraja indrAvarajazca viSNuH / yamAdayo hi yamunAdInAM bhrAtrAdijJAtaya iti rUr3hiH / saMkAzazabdAt sodarAdayo ghynte| yathA kAlindIsodaro yamaH / kavirUdayetyeva / na hi bhavati yathA yamunA yamasvasA tathA zanisvasApi / AzrayAzrayibhAvasambandhe yathA-- AzrayataH sadanAkhyAH sahAsizayaprakArAzca / / 8 / / Azrayo nivAsaH, tadvAcina: zabdAt parataH sadananAmAni, tathA sadanAdayastadvatAmAzrayavatAmAzritAnAM nAmAnyAhu / yathA--sadanA: yusamAno divaukasaH / divazabdo'kArAnto'pyasti iti dhuvasatayaH, divAzrayAH, dhusadaH, dhuvAsinaH, dhuzayA devAH / dyauH svarga:, sa ca teSAmAzraya iti ruuddh'iH| kavirUdayetyeva / na hi bhavati yathA dhasamAno devAstathA bhUmisamAno manuSyA iti vadhyavadhakabhAvasambandhe yathA-- vadhyAd bhijiddhAtidveSidha gadhvaMsizAsanavipakSAH / adhyantakArisUdanadarpacchidamanadArimathanAdyAH // 9 // vadhyo ghAtyaH, tadvAcina: zabdAta pare bhidAdayaH antakAryAdayo'pi tadvatAM vadhakAnAM naamaanyaahuH| yathA--purabhit, purajit, puraghAtI, puradveSI, puradhruk, puradhvaMsI, purazAsanaH, puravipakSaH, purAntakArI, purasUdanaH, puradarpacchit, puradamanaH, puradArI, puramathanaH purAriH zivaH / tasya hi puro vadhya iti rUDhi: / AdizabdAt puranihantA, puraketuH, purahA, purAntakaH, Page #90 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 57 purajayIti / vadhya iti vadhArhamAtre'pi / tena kAliyadamanaH, kAliyAriH, kAliyazAsano viSNurityAdayo'pi gRhyante / kavirUdayetyeva / tena kAliyadamanAdivata kAliyaghAtIti na bhavati / uktAH svasvAmitvAdayaH sambandhabhedAH, te ca yathA bhinnadravyAzrayAstathaikadravyAzrayA api bhavantIti darzayitumAha sambandho hi vivakSAta iti padAdekato'pi sNyojyaaH| aucityAdvibudhaiH prAgdarzitasambandhizabdAste / / 10 / / vivakSAnibandhano hi sambandhaH / tata ekasmAdapi vRSAdeH sambandhipadAt pare sambandhAntaranibandhanA: vAhanAdayaH zabdAH yathocintyaM prayujyante / etadevAha vRSasya sati vAhyatve zaGa karo vRSavAhanaH / dhAryatve tu vRSAGako'yaM svatve vRSapatistu saH / / dhAryatve'zoraMzumAlI sattve tu raviraMzumAn / ahervadhyatve'hiriturbhojyatve bahiNo'hibhuk / / 12 / / vAhyayavAhakabhAvasambandhavivakSAyAM yathA vRSavAhano rudra iti bhavati, tathA dhAryadhArakabhAvasambandhavivakSAyAM vRSalAJchanaH, svasvAmibhAvasambandhavivakSAyAM vaSapatirityapi / tathA dhAryadhArakabhAvasambandhavivakSAyAM yathA aMzumAlI raviriti bhavati, tathA svasvAmibhAvasambandhavivakSAyAM aMzupati: aMzumAnityapi / tathA vadhyavadhakabhAvasambandhe yathA ahiripurmayUraH tathA bhojyabhojakabhAvasambandhe ahibhagityapi bhavati / sambandhanibandhanAM vyutpattimuktvA vyutpattyantaramAha vvaktacihnAGikato jAtizabdo'pi vyaktivAcakaH / yathAgastinivAsA dik dakSiNAzA prakIrtyate / / 13 / / vyaktaM niHsandehaM yaccihUM vizeSaNaM, tena cihnito jAtyabhidhAyako'pi zabdo vyaktervAcako bhavati / vyakte matAM yAtItyarthaH / yathA'gastemanivizeSasya nivAso yasyAM sA, iti vyaktaM cihUM; tena cihnitA digiti jAtizabdo dakSiNAzAyA vyakterabhidhAyI bhavati / evaM saptarSipUtAdiguttarAzA, arnayanasamutthaM jyotizcandra ityAdayo'pi / vyutpattyantaramAha-- zabdau tripaJcasaptAdivAcako viSamAyujI / yojayet trinetrapaJcazarasaptacchadAdiSu / / 14 // tripaJcasaptAdisthAne viSama-ayukzabdau trinetrAdipadeSu yojniiyau| yathA-trinetro viSamanetro'yugnetraH zambhuH; paJcazaro viSamazaro'yukzarazca kAmaH; saptacchado viSamacchado'yukacchadazca saptaparNaH / vyutpattyantaramAha itarAntau napUrvo guNazabdo'rthavirodhanaM vakti / yadvat sitetaro'sita evaM pratipadyate kRSNaH / / 15 / / guNavAcI zabda itarazabdAnto napUrvazca virodhinamarthamabhidhatte / yathA-sitetaro'sitazca kRSNaH, evaM kRzetaro'kRzazca sthUla ityAdi / vyutpattyantaramAha Page #91 -------------------------------------------------------------------------- ________________ 58 jaladAdiSu pUrvapade sarojamukhyeSu cottarapade tu / surapatisameSu cobhayapade tu paryAyaparivRtti: / / 16 / / jaladAdiSu zabdeSu pUrvasminneva pade paryAyaparivartanaM bhavati / yathA -- jaladastoyado nIradaH / AdigrahaNAt jaladhistoyadhirnIradhirityAdi / sarojamukhyeSu zabdeSu uttarasminneva pade paryAyaparivartanam / yathA sarojaM saroruham / mukhyazabdAd vaDavAgnirvaDavAnalo vaDavAvahnirityAdi / surapratisadRzeSu zabdeSu pUrvottarapadeSu paryAyaparivartanam / yathA - surapatiH devarAjaH tridazezvaraH / samazabdAd bhRpatirmahIpatiH bhRmuk mahIbhagityAdi / kA. ka. iti parivRttisahA ye yogAtte yaugikAH zabdAH 1 parivRttya sahA ye te mizrA gIrvANatulyAstu || 17|| ityevaM pUrvatrottaratrobhayatra ca pade parivRtti paryAyaparivartanaM sahante kSamante iti parivRttisahA ye te jaladAdayaH zabdA yogAdanvayAdbhaveyuriti yaugikAH / gIrvANAdayaH zabdAH punaH pUrvatrottararatrobhayatra pade paryAyaparivRttimasahamAnA mizrAH / ko bhAvaH ? yogayuktA rUDhimantazca / tulyagrahaNAt kRtAntadazarathaprabhRtayaH / iti zrIjina zabdasiddhipratAnedvitIye rUDhayaugika mizrAkhyaH prathamastabakaH / ma. TI. atha zabdasiddhipratAne rUDhayaugika mizrAkhyAstabdhako nigadasiddhaH / tatra kazcid vizeSo yathA anvartharahitA iti-yathArtharahitAH / anuvAdyeti -- prasiddhamanuvAdapadamucyate / zabdA iti / -- aprasiddha karaNIyaM vidheyapadamucyate / rUDhA iti --- yata: siddhasyoktiranuvAdo'siddhasyoktirabhidhAnamiti / kAvyakalpalatAvRttiH // 2 // atha yogA nAmAni bhavanti yaugika : zabdA: samAsavyAsahetava / tadyogArhANi nAmAni katyapi pratipAdaye // 18 // uddezyavacanaM pUrvaM saptamyantamihoditam / paJcamyantaM pUrvapadaM prathamAntaM puraH padam / / 19 / / zabdaH sa eka evAtra syAdekavacanAtkRtAt / bahavo bahuvacanAn mukhyAdyAdestadarthakAH // 20 // svarge surebhyo gehAni deve dyubhyaH sadAdayaH / ma. TI. atha yaugikAhvAnamAlikAmAha- samAseti-yaugikAH zabdAH saMkSepahetavo vistArahetavazca bhavantIti / uddezyeti / iha yaugikanAmamAlAyAM prathama uddezyapadaM saptamyantaM, tato yaugikanAmasu prathamaM paJcamyantaM padaM dvitIyaM tadagre prathamAntaM padaM prayujyate / zabda iti-yatraikavacanaM bhavati tatra sa eka eva zabda ukto jJeyaH / yatra tu bahuvacanaM mukhyAdiprabhRtyarthAH zabdAstatrokta zabdasadRzArthA bahavo'pare'pi zabdAH jJeyAH / mukhyAdyAderiti - mukhyazcAdyazca mukhyAdyau tau Adiyasya sa tathA tasmAnmukhyAstrAderatrAdipadAt tulyasannibhaprabhRtayo gRhyante / svarge iti saptamyanyaM uddezyavacanam / surebhya iti paJcamyantaM prathamapadaM tato gehAnIti prathamAntaM puraH padaM yojyam / evamagre'pi sarvatra jJeyam / udAharaNAni yathA --- suragehaM surasadma, tridazAvAsaH, amartyabhuvanaM, devaloka, ityAdayaH / deve iti - dyubhyaH svargavAcinAmabhyaH sadAdayaH zabdA yojyante / AdizabdAt tadarthAH sadmAdayo yathAsada:, sadmAnaH, svargasadaH svargAlA, ityAdayaH / svadhAdibhyo bhugAdayaH pratyekamabhisambandhyante / yathA -- svAhAbhujaH, Page #92 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH svAhAzanAH, svadhAbhujaH svadhAzanAH, sudhAbhujaH sudhAzanAH, amRtabhuja: amatAndhasaH Rtubhuja: ityaadyH| daityebhyo'rayo yathA-daityArayaH, daityadviSaH, dAnavArayaH, danujadviSo, surAraya ityAdi / atranAko vidyate yeSAmiti svasvAmibhAvasambandhAnAkinaH svargiNaH tridivAdhIzA ityAdayaH / devamAtA aditA aditirvA, tasyA apatyAni AditeyA:, / aditijA ityAdayaH / teSAM vimAno yAnamiti sambandhAd vimAnayAnAH, vaimAnikAH, vimAninaH, ityAdayaH / vimAne devayAnaM surayAnamityAdi / amRte devAnAmandho'nnaM, bhojyaM, AhAra iti yAvat / devAndho devAnnaM devabhojyaM devAhAra ityAdyadhyAhAryam / arke iti-sahasrAdibhyo zvAdayo yojyante / yathA-sahasrAMzaH, sahasraruciH, dazazatarazmiH, khararuciH, tIkSNarazmiH. uSNAMza:, zItetararazmirityAdi / vakrAdibhyo bAndhavA yathA-cakrabAndhavaH, cakravAkabandhaH, rathAGgasuhRt, abjabAndhavaH, padmabandhaH, divasabAndhavaH, dinabandhaH ityAdayaH / dhvAntebhya iti-dhvAntaripUH, dhvAntArAtiH, timiraripuri tyAdi / gavina: gopatiH, dyutipatiH, tviSAmIza; divasenaH / divasapatiH; dhinaH, dyapatiH, padminInaHpadminIpatiH, grahenaH, grahAdhIza: ityAdi / prabhAdisaptabhyaH karaH sambadhyate yathA--prabhAkaraprabhRtayo yaugikatvAt prabhAkRt divasakRdAdayaH / nabha iti-nabhoratnaM, nabhomaNiH; vyomaratnaM, gaganamaNiH ,dinaratnaM, dinamaNiH; divasamaNirityAdayaH / gaganadhvajaH, gaganaketuH; nabhodhvajaH, nabha:ketanaH; gaganAdhvagaH gaganapAnthaH, nabhodhvagaH nabhaHpAnthaH; ityAdayaH / saptAderiti-saptAzvaH saptasaptiH / AdizabdAd viSamAyujau graahyau| yathA-viSamAzvaH ayaktasaptirityAdayaH / atra yaugikatvAt bhAsvAnaMzumAnaMzumAlI kiraNamAlItyAdayaH; yamunAjanakaH kRtAntajanakaH; yaugikatvAt kAlindisUH, yamasUrityAdayaH / abjahastaH, aMzahasto; yaugikatvAt padmapANi: gabhastipANirityAdayaH; aruNasArathiH aruNasUta; ityAdayaH / aruNe iti-arkasArathiH ravisUta ityAdayaH / kA.ka. svadhAsvAhAbhyAM ca sudhA kratubhyo'pi bhugAdayaH / / 21 / / daityebhyo'rayo'rke sahasrAt kharaprabhRterapi / uSNebhyazcAMzavazcakrAbjadinebhyo'pi bAndhavAH / / 22 / / dhvAntebhyo ripavo godyapadimanIbhyo grahAdinAH / prabhAvibhAbhAsodivAdinAhadivasAtkAraH // 23 // nabhodinebhyo ratnAni gaganebhyo dhyajA'dhvagAH / saptAderazvA aruNe'rkebhyaH sArathayastathA // 24 / / vinatAyAH sUnavastu garuDebhyo'grajA punaH / jaivAtRke tu kumudAt kairavAdapi bandhavaH / / 25 / / zazAtkalAyAzchAyAyA mRgebhyo'pi bhRdAdayaH / tArAnizAkumudinIkaumudIbhyo dvijAdinaH / / 26 / / auSadhyA dakSajAyAzca rohiNyAzca priyAdayA / ma.TI. vinatAyA-iti vinatAsUnaH vainateya ityAdayaH / garuDAgrajaH pakSirAjAgrajaH ityAdayaH / jaivAtake iti-jIvatyanenAmRtavarSitvAjjagaditi jaivAtRkaH / jIve rAtriko jaivarAtRko jaivacetyAtRkaH, tasmin / candre kumudabAndhavaH kumudabandhuH, kairavabandhuH; bandhuprAyatvAt suhRdapi bandhuriveti / tena kumudasuhRt, karavasuhRdityAdayaH / zazabhRt, kalAbhRt, chAyAbhRt, mRgabhRt; zazadharaH, kalAnidhiH, chAyAMkaH, mRgalAMchana, ityAdayaH / tArenaH, nizena:, ,kumudinInaH, kaumudInaH; dvijenaH, tArApatiH, tArakezaH, kumudatIzaH, karavaNIvallabhaH, jyotsnezaH, dvijapatiH, dvijarAja ityAdayaH / atrenazabdena svAmivAcakAH zabdA gahyante / tena auSadhIpriyaH, dakSajApriyaH, rohiNIpriyaH, auSadhIpatiH, dAkSAyaNIkAmakaH, rohiNIprANeza Page #93 -------------------------------------------------------------------------- ________________ ityAdayaH / ava bhAgabana kAvyakalpalatAvRttiH ityAdayaH / atrAdizabdAta pramukhA graahyaaH| sudhAdyutiH, zvetadyutiH, himadyutiH, amRtAMzuH, sitarociH, zItarazmirityAdayaH / atra bhAzabdena kAntivAcakA: zabdA yojyante / nizAmaNiH, nizAkaraH, rajanIratnaM, rajanIkaraH / kRdapi yojyate-nizAkRt ityAdayaH / atra dazavAjI, dazAzvaH; zvetavAjI zvetAzca ityAdayaH; amRtasUH, sudhAsUrityAdayaH; atridRgjaH, atrinetraprasUta ityAdayazcetyadhyAhAryam / kA.ka. sudhAzvetahimebhyo bhA nizAbhyo maNayaH karaH / / 27 / / indre sahasranetrANi zatAttu kratavo'pi ca / / vajra bhyaH pANipramukhAH kezavebhyo'grajAH punaH // 28 // tridivebhyaH svaHpurIbhyaH sudharmAyAH surAditaH / paulomIbhyaH pUrvadigbhyo'psarobhyaH patisannibhAH / / 29 / / jambhAtpAkAbdalADhatAt pulomno namucerapi / / adri bhyaH zAsanasamA jayantAjjanakAdayaH // 30 // vaha nau dhUmAt dhvajAddhavyahavirhatAdbhugAdayaH / jvAlAbhyaH saptAdemantrAjivhA saptAdito'ciSaH / / 31 / / ma.TI. indre iti-sahasranetraH, sahasrAkSaH, dazazatanetra, ityAdayaH / zatakratuH, zatamanyuH, zatamakha, ityAdayaH / vajrapANiH, pavilakSmA, vajrAGakaH, vajrItyAdi / kezavAgrajaH, mukundAgrajanmA, ityAdi / tridivapatiH, sva:purIpatiH, sudharmApatiH, surapatiH, paulomIpatiH, pUrvadikpatiH, apsara:patiH, svarnAthaH, amarAvatIzaH, sudharmAdhipaH, tridezezvaraH, zacIpriyaH, prAcIzaH, apsaraH svAmItyAdi sugamaM / jambhajit pAkazAsana ityAdi sugamam / pulomaripuH, namucidveSI, adribhidAdayaH ityAdi sugamam / jayantajanakaH, jayantapitA ityAdi / atra meghavAhana ityAdyadhyAhAryam vahnau iti-dhUmadhvajo, dhUmaketana, ityAdi; havyabhuk, havirbhuka, hutabhukR, havyAzanaH, havirazana ityAdi; jvAlAjihvaH saptajihvaH / aya sapta jihvA yathA bhavati hiraNyA 1 kanakA 2 raktA 3 kRSNA ca 4 suprabhA 5 vAcyA / atiraktA 6 bahurUpe 7 ti sapta saptAciSo jihvAH // 1 // mntrjihvH| saptAderityatrAdizabdAyujihvo, viSamajihva, ityAdi / saptAciH, saptajvAlaH, viSamAcirityAdi / svAhAvallabhaH, svAhApriyaH, agnAyInAyaka ityAdi / atra chAgaratho megha (Sa) ratha ityAdyadhyAhAryam / aurve iti-vaDavavahniH, vaDavAnala ityAdi / yame iti-daNDAstraH, daNDAyudha, ityAdi; mihiSadhvajaH, mahiSavAhanaH, lulAyulAJchana, ityAdi; kAlindIsodaraH, yamunAsahodara, ityAdi; dhUmorNApriyaH, dhUmorNAvallabha, ityAdi / dakSiNAzApatiH, pretapatiH, pitRpatiH, yAmyeza:, pizAcezaH, pitRprabhurityAdi / sUryAGgajaH, sUrasUta, ityAdi / rakSasIti-rajanIcaraH nizAcaraH, rAtriJcara, ityAdi / nikasAsutaH nikasAGgajaH naikaseya ityAdi / kravyabhukR, kravyAdaH, palAda, ityAdi / varuNe iti-yAdaHpatiH, jalapatiH, apAMnAtha, yAdonAtha, ityAdi / pAzAsraH pAzAyadhaH, pAzI, pAzapANirityAdi / atrArNavamandiraH, samudrAlaya, ityAdayaH / kA.ka. svAhAyA vallabhA aurve vaDavAyAzca vaha nayaH / yame daNDAdasramukhA mahiSebhyo dhvajAdayaH // 32 // Page #94 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kAlindIbhyaH sodarAstu dhUmorNAyAH priyAdayaH / dakSiNAzAbhyaH pretebhyaH pituzca patayo matAH ||33|| sUryobhyo'GgajA rakSasi rajanIbhyazcaraH nikaSAyA: sutA kravyAderbhujo varuNe punaH / punaH ||34|| yAdojalebhyaH patayaH pAzAdastrAdayastathA / vAyau nityebhyo gatiH syAdAzuzabdAzca gogatiH ||35|| zrIde sarvebhyaH sakhyA distatpunAjjanakAdayaH / nidhAnayakSa kinnaradhanebhyaH svAmisannibhAH // 36 // alakAyAzcaitrarathAtpuSpakAtpatayaH puna- / zive tryaikabhAlebhyo dRzo vRSAd vRSabhAt dhvajAH ||37|| digbhyo vAsAMsi zyAmebhyo kaNThaH kAlAtpurAdgajAt / pUSAndhakAbhyAM kAmebhyo makhebhyaH pratipanthinaH ||38|| ma. TI. vAyAviti - nityagatiH satatagatiH, sadAgatirityAdi / AzugaH, Azugatiriti / zrIde iti - zarvasakhaH, zrIkaNThasaMkha ityAdi / nalakUbarajanakaH, kUbarapitetyAdi / nidhAnasvAmI, yakSasvAmI, kinnarasvAmI, dhanasvAmI; nidhIzvaraH, nidhAnezaH, guhyakAdhipa:, kinnareza ityAdi / alakApatiH, caitrarathasvAmI, puSpakeza ityAdi / zive iti - tridRk lalATe netrayogAdekadRk; arddhanArIzvaramUrtI mahezvarAGgasya ekadRktvAt bhAladRk, bhAlalocanaH, ekanetraH, ayuglocanaH, lalATanayana ityAdi / vRSadhvajaH, vRSabhadhvajaH, vRSalAJchana, ityAdi / digvAsA, digambara ityAdi / zyAmakaNThaH, nIlakaNThaH, nIlagrIva, ityAdi / kAlapratipanthI, purAriH, gajAsuhRt, pUSadveSI, andhakArAtiH, kAmadveSI, makhabhit, kAlAntakaH, purAntakaH, gajA suradveSI, pUSadantaharaH, andhakaripuH smarAriH, dakSAdhvaradhvaMsaka, ityAdi / pazupatiH, gaNapati, bhUtapatiH, gaurIpatiH, pramathasvAmI, bhUteza:, girijAvallabha, ityAdi / zUlabhRt, khaTvAGgabhRt, gaGgAbhRt bhujaGgabhRt, pinAkabhRt, pinAkabhRt, kapAlabhRt, kaparddabhRt, zUlI, zUladharaH, khaTvAGgadharaH, gaGgAdhara, uragabhUSaNaH, zazimaNDanaH, pinAkapANiH; kapardI, kapAlI ityAdi / atra ghanavAhanaH meghavAhana, ityAdi / kRttivAsAgajAjinasaMvyAnatvAt carmavyasana, ityAdyadhyAhAryam / gauryAmiti-mahiSamathanI, lulAyabhit, zumbhabhRt, nizumbhabhRt ityAdi / bhavapriyA, zivavallabhA, ityAdi / menAsutA, himAdrisutA, adrisutA, menAGgajA, prAleyAcalanandinI, girijA ityAdi / atra dAkSAyaNI dakSajA, ityAdi / siMhayAnA, siMhavAhanA, ityAdi / skandajananI, viSamAtA, ityAdi / kRSNabhaginI nandaputrItvAt viSNusvasetyAdi / mainAkasvA himAdriputritvAt; mainAkabhaginItyAdi / herambe iti - gaNapati, gaNezaH, vighneza, vighnarAjaH pramathAdhipa, ityAdi / ekazabdAdagratoradA yojyAH - ekaradaH ekadantaH / guhotpATitatvAdeko dakSiNo danto'syetyekadazana ityAdi / mUSakavAhanaH, AkhurathaH, Akhuga, ityAdi / gajavadana, gajAsyaH kuJjarAnana, ityAdi / atra parazupANiH, parazadhara, ityAdyadhyAhAryam / 1. viSNu putritvAt - idaMpAmapustake nAsti / 61 Page #95 -------------------------------------------------------------------------- ________________ 62 kAvyakalpalatAvRttiH ma. TI. skande iti - zikhidhvajaH zikhivAhanaH, mayUravAhana ityAdi / zaktipANiH, zaktidharaH, zaktibhRdityAdi / agnibhUH agnijanmA, vahnijanmetyAdi / krauJcAdribhit, krauMJcAriH andhakAsure hi mahezvarAt krauJcAdrimadhye, praNaSTe'nena krauJcodAritaH iti prasiddhiH krauJcadAraNa ityAdi / tArakadviT, tArakAriH, tArakAntaka, ityAdi / gaGgAsutaH, umAsutaH, kRttikAsutaH, gAGgeyaH, bAhuleya, ityAdi / SaNmukhaH, SaDAsyaH, SaDvadana, ityAdi / brahmaNIti - AtmabhUH padmabhUH nAbhibhUH, AtmayoniH kamalayoniH nAbhijanmetyAdi / sarojAsanaH kamalAsanaH padmaviSTara ityAdi / haMsavAhanaH zvetapakSiratha, ityAdi / aSTazruti aSTazravaNa, ityAdi / caturmukhaH, caturAnana, ityAdi / jagatkartA, vizvasRDityAdi / brAhamyAmitibrahmanandinI, brahmasutA, brAhmI, viraJcitanayetyAdi / vacanAdhidevatA vAgIzvarItyAdi / atra zAstrebhyo'dhidevyaH zAstrAdhidevyaH, zAstrAdhidevI, zrutadevavatetyAdi / kA. ka. pazorgaNebhyo bhUtAcca gaurIbhyaH patisannibhAH / zUlAt khaTvAGgAt gaGgAyA bhujagendumukhAdapi ||39|| pinAkAcca kapAlAcca kapardAcca bhRdAdayaH / gauryA mahiSebhyaH zumbhAt nizumbhAnmathanImukhAH ||40|| bhavebhyaH priyA menAyA himAdyadvimukhAtsutAH / herambe gaNa vighnAbhyAmIzAzcaikapuroradAH / / 41 / / mUSakebhyo vAhanAni gajebhyo vadanAni ca / skande zikhibhyo dhvajAdyAH zaktezca pANisannibhAH // 42 // zarAdagnibhyo bhUmukhyAH krauJcAdestArakAd dviSaH / gaGgomAbhyaH kRttikAbhyaH sutAH SaTto mukhAni ca / / 43 / / brahmaNyAtmanaH padmebhyo nAbherbhU pramukhAstathA / sarojebhyo'pyAsanAni haMsebhyo vAhanAni ca // 44 // brAhmyAM brahmabhyo nandibhyo vacanebhyo'dhidevatAH / viSNau zrIbhyaH patisamA vArddhibhyaH zayanAdayaH // 45 // indrebhyo'varajA vainateyebhyo vAhanAni ca / daityebhyo'rayaH purANAt yajJebhyaH puruSAH punaH // 46|| zArGgAt cakragadAzaG khAdeH zrIvatsAt bhRtastathA / tArkSyobhyo dhvajA devakyAH putrAzcatuHpurobhujAH ||47 || gopebhyaH prabhusaGkAzAH pItebhyo vasanAni ca / kAliya |tkaalnemeshc cANUrAddhenukAnmadhoH // 48 // ma. TI. viSNAviti - zrIpatiH, lakSmIpatiH, kamalAvallabha, ityAdi / vAddhizayana:, samudrazaya, ityAdi / indrAvarajaH, zakrAnujaH, vAsavAvaraja, ityAdi / indramAturaditergarbhe balinigrahArthaM vAmanarUpeNotpannatvAjjanmAdyaH dIptinirjitavirocanAdayaM dyAM virocanasutAdabhIpsataH AtmabhRravarajAkhilaprajJaH svaH pateravarajatvamAyayau vainateyavAhanaH, garuDagAmItyAdi / daityAriH, dAnavaripuH, asuradveSItyAdi / purANapuruSaH, yajJapuruSaH, purAtanapumAn, RtupuruSaH ityAdi / zArGgabhRt, cakrabhRt, gadAbhRt Page #96 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 63 zaGkhabhRt, zrIvatsabhRt, ityAdi sugamam / tArkSyadhvajaH, garuDAGakaH, garuDaketurityAdi / devakIputraH, devakInandana, ityAdi / caturbhujaH, caturbAhuH, ityAdi / gopAlaprabhuH, gopAlasvAmI, gopeza ityAdi / pItavasanaH pItAmbaraH, piGgavAsA ityAdi / ke pAnI Ayo yasya sa kAliya: ; pRSodarAditvAt kAliyAriH, kAliyadamanaH kAlanemiharaH, cANUrasUdanaH, dhenukadhvaMsI; madhumathanaH pUtanAsUdanaH, zAlvaripuH kaMsajit / kezA vidyante'sya kezI kezihAH / yamalarUpAvarjunavRkSau yamalArjunau; yamalArjunabhaJjanaH, zizupAlaniSUdanaH, hayagrIvahantA, rAhumUrddhaharaH, kaiTabhArAtiH, murabhit, zakaTakhaNDanaH, balibandhanaH, dvividadveSI, narakAntakaH, hiraNyakazipudAraNaH maindamardanaH, bANajetA, ariSTapeSI / etebhyastrayoviMzativadhyebhyaH purasthitaritvarSazabdaviSNunAmAni bhavanti - rukmiNIpriyaH, satyabhAmAvallabhaH, rAdhAvallabha ityAdi / atra jalebhya: zayaH jale zete, jalezayaH, jalazaya ityapi / toyazayaH nIrazaya ityAdyadhyAhAryam / kA. ka. pUtanAyAH zAlvAt kaMsakezibhyAM yamalArjunAt / zizupAla hayagrIvavarAhebhyaH kaiTamAnmurAt // 49 // zakaTemyo balibhyazca dvividAnnarakAdapi / hiraNyakaziporbheda bANAriSTAgrato'rayaH // 50 // rukmiNyAH satyabhAmAyAH rAdhAyAzca priyAdayaH / rAme musalAtsI rebhyastrANi tAlAgrato dhvajAH // 51 // rohiNyAH putrA revatyAH priyAH kRSNAdito'grajAH / tathA rukmipralambAbhyAM yamunAbhyo bhidAdayaH // 52 // nIlebhyo vasanaprAyA lakSmyAM kRSNAditaH priyAH / padmabhyo vAsAdyAH kSIrAbdhibhyo'bdhibhyo'pi putrikA: / / 53 / / kAme viSamAdastrANi zrIbhyaH putrA rateH priyAH / madhubhyaH suhRdo mInamakarebhyo dhvajAdayaH // 54 // aniruddhAt pitRmukhAH zambarAt sUryakAdbhidaH / paJcAditaH zaraprAyA puSpebhyaH ketanAni ca / / 55 / / ma. TI. rAme iti - musalAstraH, zIrAstraH, muzalI, halI, musalapANi, rityAdi / tAladhvajaH, rohiNIputraH, revatIpriya, ityAdi / kRSNAdita iti - kRSNAgrajaH, vAsudevAgrajanmA, ityAdi / rukmibhit pralambabhit, yamunAbhit, rukmidAraNaH, pralambaghnaH, kAlindIkarSaNa, ityAdi / nIlavasana:, nIlAmbara, ityAdi / lakSmyAmiti - kRSNapriyA, harivallabhetyAdi / padmavAsA, kamalAvAsetyAdi / kSIrAbdhiputrI, kSIrodatanayA, dugdhAmbhonidhisutA, abdhisutA, udadhiputrItyAdi / kA iti - viSamAstro, viSamAyudhaH, paJceSutvAt / zrIputtraH, zrInandanaH, lakSmIsuta ityAdi / rukmiNyAM zriyovatAratvAt ratipriyaH, ratijIviteza, ityAdi / madhusuhRt madhusakhaH, caitrasuhRdityAdi / mInadhvajaH, makaradhvaja, jhaSaketanaH, makaraketurityAdi / aniruddhapitA, uSezajanaka, ityAdi / zambarabhit, sUrpakArAtirityAdi / paJcazaraH, paJceSuH, paJcabANaH, viSameSuH, ayugbANa, ityAdi / puSpaketanaH, puSpadhvaja, ityAdi / mRNAladhanuH, mRNAladhanvA, mRNAlacApa, ityAdi / puSpabANaH, puSpAstra, puSpadhanuH kusumeSuH kusumAyudhaH kusumacApaH ityAdi / iSucApayoH satyapyastratve bhedena grahaNaM loke / tathA vyavahArAt-zRGgArayoniH, AtmayoniH saMkalpayoniH cittayoni ; zRGgArajanmA, AtmabhUH smRtibhUH, manobhava ityAdi / atra hRnmanobhyAM zayaH, hRcchyaH, manasizaya ityAdi / tArkSya iti - aruNAvarajaH ravisutAnuja ityAdi / kRSNayAnamityAdi / pakSinAthaH vihagapatirityAdi / Page #97 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH vajrajit indrajidityAdi / daitye iti - ditiputraH, ditisUnuH, daitya, dAnava, ditijaH, danuja ityAdi / devaripuH surArirityAdi / pRthivyAmiti - abdhinemI, abdhimekhalA, abdhi vasanA, jaladhinemiH samudrakAJciH, sAgarAmbarA ityAdi / atra zailebhyaH AdhAraH zailAdhAraH, parvatAdhAretyAdi / maule iti bhUdhara, bhUdhaH kSitidharaH, bhUbhRdityAdi / udayAdrAviti - udayagiriH pUrvagiriH, udayAdriH prAcIparvata ityAdi / kA. ka. 64 mRNAlA nUMSi puSpebhyo bANAstradhanUMSi ca / zRGgArAtmabhyA~ saMkalpAccitebhyo yonisannibhAH ||56 || tArye'ruNebhyo'varajA viSNubhyo vAhanAni ca / / vinatAyAH suparNyAzca kAzyapAcca tanUdbhavAH / / 57 / / sarpebhyo'rayaH pakSibhyo nAthA vajjrimukhAjjitAH / daitye diterdanoH putrA devebhyo ripavastathA / / 58 / / pRthivyAmabdhibhyo nemImekhalAvasanAni ca / zaile bhUbhyo dharA pro'pyudayAdrAvudayastathA / / 59 / / pUrvAdagirayo'stAdrAvastAtpratyaGmukhAnnagAH / himAdrAvuda himebhyo'drayo'dribhyo'dhipAstathA // 60 // menakAyAH priyasamAH pArvatIbhyo guruH punaH / malaye dakSiNAcchailAH kailAse sfaTikAnnagAH // 61 // merau svagibhyaH svargebhyaH suvarNebhyo'pi bhUdharAH / sUryebhyaH kAnte sUryebhyo'gnibhyo ratnotpalAdayaH // 62 // candrebhyaH kAnte candrebhyo maNayo dRSado'pi ca / ma. TI. astAdrAviti - astanagaH, pratyagnagaH, astAdriH, pazcimAcalaH, paramAcala, ityAdi / himAdrAviti - udagadriH, himAdri:, uttarAcalaH, tuSArAcalaH, prAleyazaila, ityAdi / advipatiH, nagAdhipa:, zailarAja ityAdi / menakApriyaH, menakAvallabha, ityAdi / pArvatIguruH, gaurIgururityAdi / atra gaurIbhyo janakaH gaurIjanakaH, pArvatIpitetyAdi / himebhya Alaya: himAlaya:, prAleyAlaya, ityAdyadhyAhAryam / malaye iti -- dakSiNazailaH, dakSiNAcala: yAmyAdrirityAdi / atra candanebhyo drayaH candanAdriH, zrIkhaNDAcala ityAdi / kailAse iti -- sphaTikanagaH, sphaTikAdrirityAdi / atra dhanadebhya AvAsa: dhanadAvAsaH guhyakendrAvAsa ityAdi / haragiriH, zivazaila ityAdi / merAviti svargibhUdharaH, svargaparvataH suvarNAdriH, surazailaH, kanakAcala, ityAdi / sUryebhya kAnte iti -- atroddezyavacanamapi yaugika zabdArthaM pRthagvibhaktitvenopanyAsAt sUryakAntaH ravikAnta ityAdi / sUryaratnaM, sUryopalaH; agniratnaM, dahanopalaH; ravimaNiH, sUryAzmAjvalanamaNiH, jvalanAzmeti / candrebhya kAnte iti -- atrApyuddezyavacanaM yaugika zabdArthamasamAsenopanyAsAt candrakAntaH, zazikAnta ityAdi / candramaNiH, candropalazcandrAzmetyAdi / abdhAviti -- nadyadhipaH, vAryadhipaH, srotodhipaH, yAdodhipaH nadIpatiH, dhunIdhavaH payaH patiH, pAthonAtha, ityAdi / adbhya iti -- apAMnidhiH, jaladhiH, jalAzayaH, payorAziH, vArinidhiH, nIranidhiH, nIrAzayaH, 9. zabda eSaH pA.ma. pustake nAsti / Page #98 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH toyarAziH vAddhirityAdi / dagdhArNavaH, kSIrodadhiH, lavaNArgava:, dadhivAridhiH, ghatasamadraH, surAvAridhiH, ikSanIradhiH, svAdujaladhiriti saptArNavAH / yadAhuH-lavaNakSIradadhyAdyasurekSusvAduvArayaH / tathA coktam lAvaNorasamayaH surodakaH sArpiSodadhijala: paya:payAH / svAduvArirudadhizca saptamastAn parItyata ime vyavasthitAH / / 1 / / kA.ka. abdhau nadIbhyo vAribhyaH srotaso yAdaso'dhipAH / / 63 / / adbhyo nidhyAzayau rAzidhidugdhAdeH pare'rNavAH / gaGgAyA~ siddhAta svaHsvaginabhobhyo nimngaasmaaH||64|| jaha noH putryaH kAlindyAM kalindAdarkAditaH sutAH / kRtAntebhyo bhaginyo'pi revAyAM mekalAttathA // 65 / / candrebhyastanayAH tApyAM tapanebhyastanUdbhavAH / abje . jalebhyaH sarasaH paMkAjjanmajasDra hAH // 66 // bhRGge puSpebhyo madhvAdelihaH ssttshbdto'ngdhyH| sarva vAtebhyo'zanAdyA dvizabdAdrasanAsamAH // 67 / / phaNebhyo'pi dhraadyH| mayUre nIlebhyaH kaNThAH bhujaGgebhyo bhugAdayaH / / 68 // jaladebhyaH suhRttulyA vRkSe kSmAbhyo jaruDa.hA / jalavAhe jalebhyastu vAho mRgdo dharAdayaH / / 69 / / ma.TI. gaGgAyAmiti-siddhanimnagA, svaginadI, svagitaTinI, nabhonadI, siddhadhanI, svargApagA, tridazataraGgiNI, vyomasrotasvinItyAdi / jaha naputrI, jhnubhvetyaadi| atra svaHsurAbhrebhyo vApI, svarvApI, suravApI, abhrvaapiityaadi| kAlindyAmiti-kalindrAderiyaM kAlindI, kalindasutA, kalindatanayetyAdi / arkasutA, sUryAGgajetyAdi / kRtAntabhaginI yamasvasetyAdi / revAyAmiti-mekalAdrerjAtatvAnmekalAdrijA, mekalakanyA, candratanayA, indujetyAdi / tApyAmiti-tapanatanUdbhavA, tapanAtmajA, tpnnndiniityaadi| abje iti-jalajanma, jalajaM; jalaruTa, jalaruhaM; sarojanma, sarojaM; saroruT, saroruhaM; paGakajanma, paGkajaM; paGakaruTa, paGakaruhaM; nIrajanma, vArija, payojaM, toyaruhaM, srsiiruhmityaadi| bhaGage iti-pUSpaliTa madhupaH, madhuvrataH, prasUnaliT, ityAdi / SaDaMhniH, SaTpada, ityAdi / sarpa iti-vAtAzanaH, pavanAzanaH, vAyubhugi, tyaadi| dvirasanaH, dvijihva, ityAdi / dRkzrutiH, cakSuHzravA, dRgviSaH, ityAdi / viSadharaH, phaNadharaH; viSabhRt, phnnbhRdityaadi| atra gRDhA dahayaH gRDhapAt, gUDhacaraNa, ityaadi| mayUra iti-nIlakaNThaH, nIlagrIvaH, zyAmakaNTha, ityaadi| bhujagabhuka, sAzana, ityaadi| jaladasuhRt meghsuhRdityaadi| vRkSe iti-nAnaH, mAruTa, mAruhaH, kSoNIruT, kSitiruha ityAdi / jalavAhe iti-jalavAhaH, jalamuka, jaladaH, jaladharaH, nIravAhaH, toyamaka, payodhara, ityAdi / evamiti-stabako'yaM nigadasiddhaH samApta ityarthaH / atha sUtrottIrNAH kecidanye'pi yaugikazabdA likhynte| yathA-maGgale pRthivIbhyaH sutA:-pRthvIsutaH, dharaNIputraH, kujaH, bhaumaH, mAheya, ityAdi / budhe candrebhya: sutA:-candrasUta:, cAndramaseyani: saumyaH pitA'pi somo devatA'syeti Page #99 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH rohiNyAH sUtA:-rohiNIsutaH, rauhiNeya ityAdi / bRhaspatI surebhyo guravaH-suraguruH, devaguruH, tridazAcArya, ityAdi / , surebhyo mantriNaH-suramantrI, vibudhA'mAtya ityAdi / zukre daityebhyo guravo mantriNazca-daityaguruH, dAnavAcAryaH, asuramantrI danajAmAtya, ityAdi / zanau sUrebhyaH chAyAyAH putrAH-sUraputraH, zauriH, chAyAputraH, chAyAsUnuH / rAhau siMhikAyAH sutAHmivikAsataH. saihikeya, ityAdayaH / varSAyAM meghebhya: kAlAgamo-medhakAlaH, meghAgamaH, jaladAgama, ityAdayaH / tapebhyo'tyayaH tapAtyayaH, grISmAtyaya, ityAdayaH / zaradi ghanebhyo'tyaya:-ghanAtyayaH, jaladAtyaya iti / hemante himebhya AgamakAlohimAgamaH, prAleyAgama:, himakAla, ityAdayaH / evaM hemantAtyayaH, zizirAtyayo, vasantaH, vasantAtyayo, grISma iti ||ch| nabhasi surebhyo meghebhya uDubhyo vAyubhyo mArgA:-suramArgaH, meghAvA, uDupathaH, marudadhvA, ityAdayaH / medhebhya AzrayaH-meghAzrayo, jaladAzraya, ityAdayaH / karake meghebhyo grAvANa:-meghagrAvA jaladAzmA ityAdayaH |ch|| apsaraH susvargebhyazca svargibhyazca vadhvo nAryo gaNikAzca-svarvadhvaH, svargivadhvaH, suravadhvaH, suranAryaH, svarnAryaH, svaHstriyaH, svaginAryaH, surastriyaH, svargaNikAH, svarvezyAH, suravezyA; ityAdayaH / dave vane'gnayaH-davAgniH, davavahi naH, kAnanAgnirityAdayaH / aniruddha RSyAt dhvajA:-RSyanAmA mRgodhvajo'Gakazcihna asya-RSyadhvajaH, RSyAGakaH, RSyaketarityAdayaH / uSAyAH priyA[yaH] uSA vANasutA tasyAH priyaH, uSApriyaH, uSezaH, uSAramaNa, ityAdayaH ||ch|| pravINe kRtakarmAthauM -kRtakRtyaH, kRtArthaH, kRtii| candra haridrAyAM rAtrinAmAni-rajanI, nizetyAdayaH / mate kathAnAmAlekhAyazobhya: zeSaH / vimanasi durantavibhyo manAH durmanAH, antarmanAH, vimanAH / lekhakakSarAccaNajIvakacaJcavaH, sahAye'norjIvigAmi varaplavAH padAto puro'grebhya: sa purastomagamagAmigAH / vezyAyAM paNapaNyebhyo'GganAH sUnAvAtmane Ggebhyazca bhUbhavajanmAdayaH / sa eva strItve duhitA bhrAtRvyasutAH, bhAgineye svasRbhyaH sutAH, pautre putrebhyaH sutAH / evaM pitRSvasRmAtRSvasRbhyaH, sutAH ||ch||| uccaiHzravasi devebhyo'zvAH kezarIpuraH priyAH / zmazAne pretAt paretAt pitRtaH / samAni vanAni ca kaumadyA, indabhyo rucaH, vidyati acirakSaNAbhyAM prabhA / prabhAte nizAbhyo'tyayaH, pradoSe rajanIbhyo, mukhaM sandhyAyAM, dinebhyo'ntaavsaanaaviti| dhvAnte samAvAndhebhyaH tamasaM, avazyAye nizAbhyo jalAni, bahule kRSNebhyaH pakSaH, darza sUryendubhyaH saGgamaH arhati, tIrthAdadhipA: karaH kRcca jinAdhIzAH ||ch|| nape pRthivImanujaprajAvizvadezebhyaH patayaH / tathA pRthvyAdibhya:pAtA, gopAyitA, goptA, trAtA, bhoktA ca zAzi [si]taa| nAtho'dhipaH parivaDho bhatrezaH, prabhurIzvaraH / ina indro, vibhuH svAmI, rAjA rAT, patirIzvaraH ||ch|| ssttpdii| rAme rakhordazarathAt, kauza [sa] lyAyAH sutAH, jAnakyA: priyA:, jAnakyAM janakAt dharaNIbhyaH sutAH, lakSmaNa sumitrAyAH sutaaH| rAvaNe rakSebhyo laGakAyAH patayaH, mandodarItaH priyAH, dazA'syakaNThaH, meghanAde zakrebhyo jitaH[tAH] mandodarItaH sUtAH / yudhiSThire dharmAt sukRtAttapasaH, satyAt sutAH, zalyAdarayaH, bhIme vAyubhyaH sutA: ,hiDimbA bakakimare kIcakebhyo ripavaH, arjune zakrebhyaH sutAH, kapibhyo hanumadbhyo dhvajAH / subhadrAyA, ulUpyAzcitrAGgadAyAH priyAH navAtakavacakAlike yamakAsurakarNebhyo ripava: ||ch|| kRSNAyAM paJcAlAd yajJasenAt yajJAt nandibhyaH pANDavebhyaH priyAH, bhISme zAntanorgaGgAbhyo nadIbhyazca sUtAH, viprebhabhyaH surAH agradvizabdAbhyAM janmajajAtayaH, sAMyAtrike potebhyo, vaNikkezeSu zirobhyo, 'jastabahalatve hastapakSe pAzakalApabhAroccayAH, adhare dantebhyo'mbarAdicchadazca, stanayorurasi, vakSaustoja: kakSAyAM, bhujebhyo mUlacacake stanebhyo mukhAni / svaguNairupamAnaizca sundarAdipadairapi / vizeSyante striyo'GgAni kriyAzcApyabhidhAkRte / / 1 / / Page #100 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH aGgAnAM kriyAnAM ca sve ca te guNAzca, taistadvAcibhiH zabdarityarthaH / atra svazabdopAdAnAntaralabdhAdInAM guNAnAM nAmasAdhAraNatAmAha-- tena sundaratvAdInAM guNatve'pi sAdhAraNatvAt sundarAdipadairiti pRthanirdezaH / upamIyante ebhirupamAnAni magalocanAdIni, taiH| sundara AdiryeSAM tAni mRgalocanAdIni, taiH sundara AdiryeSAM tAni sundarAdIni padAni, taizca etaiH tribhiraGgAnyavayavAlocanAdIni kriyAH gamanAdayazca / striyA abhidhAkRte abhidhAnayojanAya vizeSyante vizeSaNayaktAni kriynte| svagaNavizeSitararnAmAni yathA--alasamIkSaNamAloko'syA alasekSaNA / avekSaNalakSaNAyAH kriyAyA alasatvamasAdhAraNaH svakIyo guNa eva / madhuravacanA lalitagamanetyAdayaH / upamAnavizeSitairaGgairnAmAni yathA-magAkSiNI iva akSiNI asyA mRgAkSI, uSTramukhAditvAdupamAnabhUtAkSizabdasya bahuvrIhI lopaH / atra mRgAkSilakSaNenopamAnenAkSilakSaNamaGgaM vizeSitama / evaM sarvatra induvanmukhamasyA indumukhI, kamalAnanA, ityAdIni bahUni nAmAni santi / tAni nAmamAlAyA jJeyAnIti ||ch|| iti zrI tapAgacchAdhinAyakapAtasAhi zrI akabbarapratibodhadAyaka zrI zatruJjayAditIrthakaramaktikAraka bhaTrAraka zrI 4 zrI hIravijayasUrIzvaraziSyapaNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande zabdasiddhipratAnAntargata. yaugikAhvAnamAlikAstabakodyotako dvitIya prasaraH ||ch|| kA. ka. evaM parAvRttisahAn zabdAnaucityato budhH| samAsavyAsasiddhyartha parAvRtya prayojayet / / 70 / / stabako'yaM nigdsiddhH| iti zrIjinadattasUri. zabdasiddhipratAne dvitIye yaugikanAmamAlAstabako dvitIyaH / 1. tAni....AdiryeSAm-idaM pA.ma. pustake nAsti / Page #101 -------------------------------------------------------------------------- ________________ 68 kAvyakalpasatAvRttiH // 2.3 // athAnuprAsopAyamAha kA. ka. anaprAsasya siddhyarthaM zabdAn sAdhAraNAn bruve / maNDitaM maNDalaiH pUraiH paritaM saGa kulaM kulaiH / / 71 / / rAjitaM rAjibhiryuktaM paGaktibhiH paTalaH paTum / / nicitaM nicayairoghermoghaM saJcayasaJcitam // 72 / / pujena maMjujAtena sujAtaM vRndasundaram / kadambacumbitaM sArthakRtArtha saguNaM guNaiH // 73 // rAzibhirbhAsitaM vAtaiH krAntaM saMhatisaMhatam / somaM stomaiH sasaGa ghaTTa sadhaiH prItaprajaM vrajaiH / / 74 / / sphuranmudaM samudayaiH prakareNa priyaGkaram / tatamAnaM vitAnena nikurambasaDambaram // 75 / / nikareNa prItikaraM nivahapravahatprabham / nikAyena sukAyazrIvisaraprasaradrasam // 76 / / yUthena grathitaM jAlajaTAlaM pUgasaGa gatam / sandohasaprarohazri samudAyamadAyitam / / 77 / / samUhasumahadvyUhamahitaM vAradhArakam / samAjarAjitaM cakrA'JcitamutkaramutkaraiH // 78 // cakravAlavizAlazrIsaGaghAtaghaTitodayam / dhoraNIdhAraNaM zreNIzaraNaM kalamAlibhiH / / 79 / / ma. TI. athAnaprAsopAyamAha--atra stabake kecana zabdAH sasamAsAH kecana samAsarahitAzca bodhyAH / ' maNDitamiti maNDitaM, maNDalairityata Arabhya saGghAtaghaTitodayaM yAvat / samUhavAcakazabdA jnyeyaaH| dhoraNIdhAraNamityata ArabhyAvalizAliteti yAvat / zreNipaGiktavAcakazabdAstathaivAnuprAsasAdhakA jnyeyaaH| tatrAlibhiH zreNibhaH, kalaMmano-- kA.ka. tatibhirvatitaM mAlAmAlitAvalizAlitam / vizAlazAlitaM kIrNavistIrNa bhUripUritam // 8 // bhUyiSThapuSThamudbhAntAdabhra bahulatAvaham / prabhUtabhUtaM pracurapracAraM kalapuSkalam // 81 / / 1. sasamAsAH . . . .jJeyAH-idaM pA.ma. pustake nAsti / Page #102 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH cArupracArahArisphAritarucirarucibandhurAbandhAH / zobhanazobhaM suSamasamamadhuradhurottamatamAgrimagrAha yAH / / 8 / / arhaprabahasundaratarasattamatamanavapravarAH / puNyavareNyagrAmagrAmaNyo kAmamabhirAmaH // 83 / / valgadvalgumanoharatarasamyagramyamaJjurucipujAH / dRSTaprakRSTa kAmaM vAmAgyayAgrA sukhapramukhAH / / 84 // maJjulojjvalasodrekapravekAnuttamakramAH / nivezapezalaprAgrajAgratprAgraharAgrahAH / / 85 // namrakanaM kAmyakAmavaryadhuryapriyakriyAH / sAdhuzuddhaM kAntatAntaspaSTapRSTavarA'ntarAH // 86 / / mukhyasaMkhyarucyaruci samyaksaumyasphuratparAH / hRdyavidyotisaubhAgyabhAgyamAdhuryadhuryakAH / / 87 // pradhAnasandhAnajyeSThazreSThau manoramakramaH / parAya'paraddhirjAtya jAto'nuttarasantarat / / 88 / / saralAgresaro vargAgraNIranyonyadhanyabhAH / akanIyaH kamanIyaH purogatapurogakAH / / 89 / / ma. TI. haraM vizAlazAlitaM kIrNavistIrNamiti zabdau pUrNavAcakau / bhUripUritamityata Arabhya bahulatAvahamiti yAvat pracurArthavAcakazabdA anuprAsasAdhakA jJeyAH / tatra prabhUtAni bhUtAni yatra tatprabhUtabhUtaM, adabhraM bahulamiti / cArupracAretyata Arambhya purogatapurogakaM yAvat manoharavAcakAH zabdA anuprAsasAdhakA jJeyA iti / kA. ka. atha zvetAdivarNA: dhavalaprabalo lakSyavalakSo gauragauravaH / sitasmitazubhAdabhraketakazvetakAntayaH / / 90 / / palANDupANDuraharahariNau garjadarjunaH / dantAvadAto visavizadaH zuklAMzuzuklatA // 91 / / aruNAruNadRkkoNazoNapATalapATalAH / pakvAtAmmamAJjiSThavariSThau rohirohitH| udriktaraktalohitalohitAdabhrababhravaH // 92 / / kaDArasphArahAridrahArirukbhadrakadravaH / / babhra vabhraSaGgapiGgo bhRzaM pizaGgamaGgakam // 93 / / Page #103 -------------------------------------------------------------------------- ________________ 70 pipi kapikapilahariharitapiJjarapiGgalakalAbhAH / unmIlannIlazrI: parito harito nikAmataH zyAmaH || 94 || kRSNakRSNatAlakAla me cakikaNThamecakAH / zyAmA zyAmalamasivadasitaH zitirusthitiH / / 95 / / zabalaprabalaprabhaH / sAraGgaraGgadaGga zrI: prasarad dhUsaro dhUmradhUmalo dhUka / / 96 / / puraH karbu rakirmIrakiraNaH kalacitralaH / kapotakAntikalmASa mayUkhau citracitraruk / / 97 / / nirvayabhyarNasannaddhAsannasannidhisandhayaH / saMdezapezala zrImat sasImavikaTAntikAH / / 98 / / sannidhAnaguNAdhAnasannikarSa prakarSatA / abhyagramabhyagrahaNamupakaNThavikuNThatAH // 99 // abhyAsamabhyAsamatA nikaTaprakaTasthitiH / upAntakAntasambhrAntaparikrIDatsanIDatA // 100 // savezasannivezazrI: savidho vividhodayaH / zazvatpArzvasannikRSTotkRSTasamIpadIpratAH // 101 // samaryAdasvamaryAdo hitAvyayahitAzayaH / apadAntapadAntazrIranantaraparamparaH / / 102 / / saMsaktavyakto nediSTha diSTo'tha dUrapUrataH / viprakRSTaH prakRSTazca davIyaH padavI tathA // 103 // daviSThaviniviSTo'tha dharmakarmaNi zarmabhAk / satattvasattvasahajasahacArIti nItimAn // 104 // ma. TI. atha zvetavarNavAcaka zabdA dhavalAdyA zuklatAparyantA anuprAsasAdhakAstatra / palANDu kandavizeSa:, bisaM kamalanAlam / atha raktavarNavAcakazabdA aruNAdyAH piGgalakalAbhaparyantA anuprAsasAdhakAH / tatra kaDAretyArabhya piGgalakalAbhAntAH / pItavarNavAcakAste raktavarNe kathaM samAnItA iti ceducyate / chandaH siddhipratAnapaJcamastabake kavisamayaye pItAruNayoraikyapratipAdanAt / tathA lohitAdraktAdadabhraH pracuro babhruH pItaH / kAvyakalpalatAbatti : atha zyAmavarNavAcakazabdA unmIlannIletyArabhya zitiruk sthitiparyantA anuprAsasAdhakAH / atrApi prAgvat nIlazyAmayoraikyamiti sAraGgetyArabhya citraruparyantAH, zabalavarNavAcakA nAnAvidhavarNavAcakA ityarthaH / Page #104 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 71 kA.ka. atha samIpavAcakazabdA nirvAbhyarNetyArabhya diSTaparyantA anuprAsasAdhakAH / tatra sevezeti AsannasannivezasthAnazrI: , atha dUrAdayo daviSThAntA dUrArthavAcakA zabdAH / dharmAdyAH muktAntAH dharmavAcakA: AkutAdyA AzayAntAH / rUpasvarUpasvabhAvabhAvasaMsiddhisiddhayaH / nisargasargaprakRtikRtito lakSalakSaNAH // 105 / / zIlAnazlIlazIlo'tha svasthAvasthAdazAvazAt / ratisthitiratho snehAsandehAprItirItitaH / / 106 / / premasthemAtha dAkSiNyadAkSAnukUlamUlataH / sambhramabhramasampattirkaniHzaGkasaGa karAH / / 100 / / avadhAnanidhAnazrIH samAdhAnavidhAnataH / praNidhAnasudhAdhAmasamAdhirvyAdhibAdhinI / / 108 / / dharmazarmakaraH puNyanaipuNyo vRSanistRSaH / zreyaH preyo bhAgadheyaH sandheyaH sukRta kRtam / / 109 / / nUtanAkUtasaMmatamatatA bhAvabhAvanA / svayamAzayAtizayAdatha vistAratAratA / / 110 / / prapaJcasaJcanAvyAsavinyAsAbhogabhogatA / navacchAyocchyAroharohaccayasamucchyAH // 111 / / athodagrasamagratvamucchritasthitasaMzritaH / raGgattuGgacaJcaduccanunnonnatadhuroddharAH // 112 / / samastanyastasakalasakalodgarvasarvatA / nUnamanyUnanikhilavilasadvizvavizvatA / / 113 / / akhaNDamaNDanAvyagrasamagrAzeSazekharAH / akhilAnAvilaH zuddhamuddhataM ruciraM zuciH / / 114 / / pavitracitratAbhAvapAvanaH pUtanatanaH / jvaladujjvalavimalottamau miladanAvilaH / / 115 / / navInapInasadyaskahRdyatAnUtanUtanAH / pratyagrAvyagratAbhavyanavyatvAbhinavastathA / / 116 / / nikAmarAmAtimAtragAtrataikAntakAntatA / evaM sAmAnyazabdAnAM jJeyA'nuprAsavAsanA / / 117 / / Page #105 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH atho kathAdike rAjavarNanAdyupayoginaH / anuprAsasya siddhyarthaM zabdAn katicana bruve / / 118 / / mahAdevamahAzarvagoM haramanoharaH / ugro'gro giriH girizo vargo bhargottamakramaH / / 119 / / dharAdhIzAnIzAnazrIbhavapravaravaibhavaH / / vinA pinAkinA ceto vahi naretAH zivaH zivaH // 120 / / zambhunizumbhano rudraraudro niHzaGa kazaGa karaH / mardI kapardI bhUpAlikapAlI bhImabhImabhAH / / 121 / / sthANuH sthANurvAmadeva vAmo bhairavabhairavaH / khaNDaparazurakhaNDazrInistandrazcandramaulivat / / 122 / / jitArAtiH purArAtiH savyomakezapezalaH / nIlakaNThasadRGa nIlo nIlalohitalIlayA // 123 / / nirUpAkSaH sarUpAkSaH kRttivAsAH prakAzabhAH / vRSA vRSAGa kasarvAGa gakhaTvAGa gadharadurdharAH / / 124 / / zrIkaNThotkaNThayA kaNThe kaNThe kAlakarAlaruk / Izvaro'nazvaraH sphUrjad dhUrjaTirmUlazUlabhRt // 125 / / mutyu mRtyujayasphUtiraSTamUrtiH amUrtimAn / bhUtaprabhuH prabhUtazrI: viSTapaH zipiviSTavat // 126 / / ma. TI. abhiprAyavAcakA: vistArAdyA, AbhogAntA vistAravAcakAH, ucchayAdyA uddharAMtA, ucchyavAcakA samastAdyAH, sarvAntAH samastavAcakAH / anyUnAdyA akhilAntAH, samastavAcakAH navInAdyA abhinavAntAH / nUtanavAcakAni kAmAdyA ekAntAntAni / kAmavAcakA: zabdA anuprAsasAdhakA jJeyAH / atha rAjA'mAtyanamaputrapalyAdivarNane yathocintyamanuprAsazabdAH, yathA-mahAdevetyArabhya zipiviSTavat paryantA IzvaranAmavAcakazabdA anuprAsasAdhakAH / kA.ka. gaurIgaurIzakAlIza zAlI cnnddiishcnnddimaa| durgAdurgANi rudrANI vANI zarvANipANinA / / 127 / / vAtyA kAtyAyanI sarvamaGa galA sarvamaGa galA / navAnItA bhavAnI sA'parNA (5) varNA zivAzivA / / 128 / / raNe gaNezavighneza nighne herambaDambarAH / paraH parazupANizrIH sanAyakavinAyakAH / / 129 // Page #106 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH stambo lambodaro dantaikadante bhAsyalAsyavat / dUSako mUSakaratho mahAsena mahAmahAn // 130 // svAmI kAmI kRtAskandaH skandaSaNmukha saMmukhAH / mahAtejo mahAtejA dattAtiH kArtikeyavat // 131 // kumArastArasenAnI senA gAGa geyageyavat / sabrahmacAri sabrahma mAhurbAhuleyavat / / 132 / / zAkhAvizAkha krauJcArisaJcArizarabhUzarAH / tArakA tArakArA tirnAdadvAdazalocanaH / / 133 / / vizvarUpasvarUpa zrIH kratupuruSapauruSaH / dAmodaravaddAmo dharaNIdharadurdharaH / / 134 || zrIvatsavadatucchazrIH sa trivikramavikramaH / sa vAsuvAsudevAbhaH sa hRSIkezapezalaH / / 135 / / viSvaksena viSvaksenA cchadmanA padmanAbhavat / viSNuvaciSNuvaikuNThakuNThalokeza kezavAH / / 136 // dviT muNDapuNDarIkAkSo bhArAnnArAyaNaprabhuH / sphItAM pItAmbaro maJjurma kezAcyutAcyutaH // 137 / / zrIvatsAGkazaza | Ga kazrIrjanArdana ivA'rdanaH / sadA gadAdharaH zAlI vanamAlI harirhariH / / 138 || AzA dAzArha vad bANaH purANapuruSakramaH / indropendrakRSNa kRSNapuruSottamapauruSAH / / 139 / / vRSA vRSAkapiH setustArkSyaketurajo'grajaH / nayajJa yajJapuruSa trikramopamavikramaH / / 140 // viSTarazravasAviSTo vizvaM vizvambharaH prabhuH / manAk sanAtanaH zaurigaurirgovinda vindati // 141 // dvIpazrIpatidaityArizaityaH kundamukundavat / agAdhamAdhavaH padme padamezayavadAzayaH || 142 / / baladevalo devaH sIrabhRdvIravikramaH / kAlindIkarSaNotkarSaH sodrekastvekakuNDalaH / / 143 / / 73 Page #107 -------------------------------------------------------------------------- ________________ 74 kAvyakalpalatAvRttiH lIlAM nIlAmbaro bhadrabalabhadro halI balI / kuzalI muzalI tAladhvajottAlo balAbalaH / / 144 / / tatAlambaH pralambaghnaH kSamApAlaH kAmapAlavat / anantAnantasaGa grAmArAmakAmaH sarAmavat / / 145 / / saGa kalpajanmakalpazrIviSamAviSamAyudhaH / caJcatpaJcazaraH puSpapuSpAstro ghasmaraH smaraH / / 146 / / pradyumnadyumnakandarpakandasarpadarpakAH / mano manobhavo bhavyavadano madanopamaH / / 147 // pInamInadhvajaH kAmaH kAmanAmArasAratA / zRGa gArayoni Ga gArastambazambarasUdanaH // 148 / / anaGa gacaGa gasaGa gatyA madhumitrapavitrabhAH / atha manmathavaddha naprasUnazarabhAsuraH // 149 / / prajA prajApatirdhartA jagatkartA vidhividhiH / brahma sabrahmacAritvaM pitAmahamahA mahAn // 150 / / sraSTA spaSTAsphuranmedhA vedhAH kamalabhUrabhUt / svayaMbhUmiH svayaMbhUvaddhAtA nAtA jagatrayIm / / 151 / / caturA caturAsyazrIH padmabhUH sadma sampadAm / parameSThaH parameSThI vedagarbhasagarbhabhAH // 152 / / zatAnandakRtAnandadrohiNA druhiNAkRtiH / surajyeSThaH satAM jyeSTho nAbhibhUrnAbhibhUtaye // 153 / / zrImAnindra ivonnidraH kazcidda zcavanopamaH / mahAmahaH sahastrAkSaH samanyuH zatamanyuvat // 154 / / varyaH paryanyavatpUrvaH pUrvadik krAntakAntabhAH / sunAsIrasunAsIraH sAkSAdiva divaspatiH // 155 / / zakravakraH puruhUtapUtaH sUtrAmadhAmabhAk / nAsto vAstoSpatiH kSoNIkhaNDamAkhaNDalaprabhaH / / 156 / / anagho maghavA bhUpaH sa purandarasundaraH / vAsavAsavasAraujA biDaujA dambhajambhajit // 157 / / Page #108 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH sasaGa krandanasaGa kandaH pAkazAsanazAsanaH / prAcInabahiH prAcInavargaH svargapatiprabhuH / / 158 / / AdityanityasavitA kavitA krUrazUravat / aMzumAlI mahaHzAlI divAkara ivAkaraH // 159 / / dvAdazAtmA mahAtmA'sau trayItanumanuvrajan / jagaccakSuH sAdRkSazrIraharpatimahastatiH // 160 // dharmakarmakarmasAkSI pavitrazcitrabhAnuvat / aryamA varyamAhAtmyasatpUtaH saptasaptivat // 161 // Arta mArtaNDacaNDazrImaNidinamaNidyutiH / dyotanaH pradyotanavat sahasrAMzumahaHsahaH / / 162 // bhAsvadbhAsvad bhAnubhAnuH zauryasUrya ravicchaviH / pataGa gacaGa gataraNitarasvastigabhastayaH // 163 // virocanarocanazrIH pUSA bhUSArkakarkazAH / nabho nabhomaNiH prAMzu kharAMzuH kopagopatiH / / 164 / / caNDadaNDadharAdhvAntakRtAntasamavikramaH / karAlakAla: saddharmo dharmarAjo'ntakAntakRt // 165 / / hInA pInAzakInAzatinA samavatinA / suzrAddhazrAddhadevena zamano damano dviSAm // 166 / / sammudI kaumudIkAntaH sAkSAddAkSAyaNIpatiH / doSadhIroSadhIbhartA mudaH kumudabAndhavaH / / 167 / / devAjjaivAtRkaH somaH komalo bindurinduvat / vidhuvidhurito rAjA rAjAnistandracandramAH / / 168 / / dakSanakSatranAthazrIH rohiNI rohiNIzaruk / sphArAtArApatistAratArakastArakaprabhuH // 169 / / giramAGigarasakSIbapIvajIvo'gururguruH / dhiSaNo dhiSaNodagrazcitrazcitrazikhaNDijaH // 170 / / vAcaM vAcaspatiH sUribhU ribRhabRhaspatiH / savicAryasurAcAryasabhRGa gIpatigISpatiH // 171 / / Page #109 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH ma. TI. raNe gaNezetyArabhya mUSakarathaparyantA gaNezanAmavAcakA (kaa:)| mahAsenetyArabhya dvAdazalocanaparyantAH kAttikeyanAmavAcakAH / vizvarUpetyArabhya padmazayavadAzayaparyantA: vissnnunaamvaackaaH| baladevetyArabhya sarAmavatparyantAH balabhadranAmavAcakAH / saMkalpajanmetyArabhya prasUnazarabhAsuraparyantAH kandarpavAcakAH / prajetyArabhya nAbhibhUtiparyantAH prajApativAcakAH / zrImAnindretyArabhya svargapatiprabhaparyantA indravAcakAH / AdityetyArabhyaH gopatiparyantAH sUryavAcakAH / caNDetyArabhya damanodviSAmitiparyantA: yamavAcakAH / sammadItyArabhya tArakaprabhuparyantAH candravAcakAH / giramArabhya gI:patiparyantA. brahaspativAcakA zabdA anuprAsasAdhakA jJeyAH / kA.ka. atha prakArAntareNAnuprAsa zabdAnAhagaurItyArabhya zivAparyantA pArvatInAmazabdAH / iti zabdA napAmAtyanRpaputrAdivarNane / yathaucityaM prayoktavyA zIghrAnuprAsasiddhaye / / 172 / / anuprAsAnayanopAyAntaramAha AdikSAntalipau kAdikSAntazabdagaveSaNam / citrAnuprAsayamakazabdanizcayakRdbhavet // 173 / / akArAdikSakArAntazabde sati anye tatsadazAH kakArAdikSakArAntAH zabdA: vIkSyante, tadA citrAnuprAsayamakazabdanizcayo bhavati / yathA 'ara' zabdasya sadRzAH kAdikSAntazabdAH yathAsambhavaM likhyante-ara kara khara gara gharaTTa cara jarayA kSarayA viDvara taraNi saMstara dara dhara nara paraspara ambara bhara mara vara zaravaNa sara hara akSara / tathA--Ara kAra gAra cAra jAra tAra dAra dhAra pAra sphAra bhAra mAra vAra sAra hAra kSAra / tathA-Ama kAma grAma AvAma, jAmayA tAmasa, dAma dhAma nAma pAmayA, yAma rAma vAma zyAma sAma kSAma / tathA-kIra cIra jIraka tIra dhIra nIra bhIravaH, sIra hIra kSIra koTIra kuTIra vAnIra mahIramaNa / tathA-arNa karNa tarNaka parNa varNa svarNa arNava / evaM sarvazabdeSa zabdAntarANi gaveSaNIyAni / zabdasya sakalAn varNAn svaraiH sarvai : kramAkramAt / saMyojya janitAH zabdAzcitrAnuprAsasiddhidAH // 174 / / ete zabdAzchando'bhyAsastabake zabdabhedajazabdavivaraNAt jJeyAH / iti zrIjina. zabdasiddhipratAne dvitIye'nuprAsastabakastRtIya / ma.TI. AdikSAnteti-akAra AdiryeSAM te akaaraadyH| lakSa iti vacanAt kSakAra ante yeSAM te tthaa| akArAdayazca te kSakArAntAzca te tathA / teSAM purastAt citrAnaprAsayamakasiddhaye kakArAdikSakArAntA: zabdA yojyAH / yathA-ara kara khara gara ghara kara cr| jarayA jharayA ityAdi sugamam ||ch|| itizrItapAgacchAdhinAyakapAtasAhi zrI akabbarapratibodhadAyaka zrI zatruJjayAditIrthakaramuktikArakabhaTTAraka purandara bhaTTAraka zrI hIravijayasUrIzvaraziSyapaNDitazrIzabhavijayagaNiviracite kAvyakalpalatAvRttimakarande zabdasiddhipratAnaprAptAnuprAsastabako dyotaka: tRtIyaH prasaraH ||ch|| Page #110 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 77 // 2.4 // lAkSaNikAkhyaH stabakaH atha mukhyalAkSaNikavyaJjakAnAM zabdAnAM svarUpamAha zabdo mukhyo lAkSaNiko vyaJjakazca tridhA mataH / mukhyArthavAcako mukhyo vyApArorthe'sya cAbhidhA / / 175 / / lakSyAzrito lAkSaNiko vyApAro lakSaNA'sya tu / vyaGa gyayukto vyaJjako'sya vyApAro vyaJjanaM matam // 176 / / sAkSAtsaGaketaviSayo gopiNDAdirvAcyo mukhyo'rthaH, tadabhidhAyI goprabhRtizabdo'pi mukhyaH / asya mukhyazabdasya mukhyArthe vyApAraH saMketApekSA vAcyAvagamanazaktirabhidhA / lakSyalakSakasya lAkSaNikazabdasya lakSyaniSTho vyApAro lakSyAvagamanazaktirlakSaNA / vyaGagyavyaJjanakSamasya vyaJjakazabdasya vyaGagyaniSTho vyApAro vyaGagyAvagamanazaktirvyaJjanam / mukhyArthabAdhe mukhyAsinnatve lakSyate'paraH / rUDhaH prayojanAdvArtho yatsoktA lakSaNA budhaiH // 177 / / mukhyArthabAdhA'nupapatteranupayogAcca / 'gaGgAyAM ghoSaH' ityAdAvanupapattiH / 'rAmo'smi sarva sahe' ityAdAvanupayogaH / atra prastAvAdabhidheyapratipattau rAmazabdo'nupayujyamAnatvAt bAdhitArthaH svAbhidheyabhatArthagAmitvarUpasambandhAdrAjyabhraMzapravAsapitasItAviyogAdiduHkhapAtratvaM lakSayati / asAmAnyanirvedAdivyaGagyaM prayojanam / ma.TI. atha zabdAsividhA mukhyA lAkSaNikAvyaJjakAzca / tatsvarUpamAha / makhyArthavAcaka iti / nanu zabdAnAM vAcakatva nAma vAkyArthapratipattyAnukalapadArthasmaraNajanakaH zabdArthayoH sambandhaH / sa ca sambandha: saGa keto vA padArthAntaraM vA / kiJca sa sambandhaH kutra kalpyate ? "jAtimAtre vA jAtivyaktyorvA" iti cedacyate / padAnAM zakti: sngketH| nanu padArthAntara sa ca sambandho vyavahArabalena jAtAviva vyaktAvapi gahyate / na hi gopadAjjAtimAtra vyavahIyate / nanu vyaktiriti yukta yato vyaktyA vinA jAtyupasthitireva nAstIti kasyAnvaye vyaktiprakAra: syAt ? tasmAt saGaketagrAhakasya jAtivyaktisAdhAraNasya pramANasiddhatvAt ubhayatrApi padapadArthayoH saMGaketarUpA zaktirastIti na kiJcinapapannamiti / gopiNDAdivAcako goprabhRtizabdo, mukhyo'sya vyApAraH / gopiNDAdisaGaketarUpA zaktiH / sA cAbhidhetyabhidhIyate / tasyA vyApAratvaM ca tajjanyatve sati tajjanyajanako'vAntaravyApAra iti vyApAralakSaNayuktatvAt / tathAhi-tacchabdena goprabhatizabdaH, tena janyA gopiNDAdisaGaketarUpA zaktiH, punastacchabdena goprabhRtizabda:, tena janyaM gopiNDAdyarthajJAnaM, tasya janikA gopiNDAdisaGaketarUpA shktiH| ato'vAntaravyApAro'bhidhetyarthaH / evaM lakSaNAdiSvapi vyApAratvaM jJeyam / gavAdemukhyazabdasya trayo'rthA-eko mukhyo 1 dvitIyo lakSyaH 2 tRtIyo vyaGayArthazca 3 / yatra rUDhivazena lakSaNA pravartate tatra mukhyazabdasya, dvAvevAe~ -mukhyo 1 lakSyazca 2 / yatra prayojanavazAllakSaNA pravartate tatra mukhyazabdasya trayo'rthA-mukhyArtho1, lakSyArtho 2, vyaGagyArthazca 3 / eka eva mukhyazabdo mukhyArtha 1 lakSyArthaM 2 vyaGagyArthaM vAzritya yathAkramaM nAmatrayaM dhatte / tadyathAvAcako 1, lAkSaNiko 2, vyaJjakazceti 3 / vAcyo'rtho lakSyArthAd bhinna eva bhavatyato dvAvevAthauM-vAcyo 1 lakSya 2 zceti / vyaGagyo'rthastu lakSyArthaniSTha eva bhavati / tasmAt paramArthato vAcyo'rtho lakSyo'rthazceti arthadvayameva bhavati / tRtIyo vyaGagyo'rtho lakSyArthasya vizeSaNameva bhvti| tena lakSyArthavyaGagyArthayorekatvameveti bhaavH| sAkSAditimukhyaH zabdaH 1, mukhyo'rthaH 2, abhidhA vyApAraH 3, lAkSaNika: zabda: 4. lakSyo'rthaH 5, lakSaNA vyApAraH 6, vyaJjaka Page #111 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH zabdaH 7, vyaGagyo'rthaH 8, vyaJjanaM vyApAraH 9 / iti mukhyArthajJAnasAmarthyamabhidhAlakSaNAyAM bhavo lAkSaNikaH zabdaH lakSyate / lakSyarUpo'rtho'nayeti lakSaNA / vyaGagyo'rtho vyaya vyaJjaneneti kvacidvidhau pratiSedharUpaH kvacit pratiSedhe vidhirUpaH, kvacidanyathA'pi / tatra pratiSedhe vidhirUpo yathA- 78 niHzeSacyutacandanaM stanataTaM nirmRSTarAgo'dharo netre dUramanaJjane pulakitA tanvI taveyaM tanuH / mithyAvAdini dUti bAndhavajanasyAjJAtapIDAgame vApIM snAtumito gatAsi na punastasyAdhamasyAntikam // 1 // | 1 atra tadantikameva rantuM gatAsIti prAdhAnyena vyajyate / niHzeSacyuteti cyutaM nanu kSAlitamityukte vyaGgyArthaM - pratItireva na syAt vApyAmeva kSAlanasambhavAt / nirmRSTo nat kiJcinmRSTaH / dUramanaJjane, nikaTe tu sAJjane / pulakiteti tanvIti cobhayaM vidheyaM vyaGgyapakSe / adhamapadasya adhamapadasahAyAnAM candanacyavanAdInAM ca vyaJjanakatvamityeSo'rthazaktimUlo vAkyaprakAzo dhvaniH / tathA'traiva sa iva tvaM tvamiva so'pyadhama ityupameyopamAlaGkAro vyaGggya, iti idaM vRttamuttamam / yato'tizayini vyaGgye vAcyAddhvanirbudhaiH kathitaH / tathAvidhau niSedharUpo yathA --- grAmataruNaM taruNyA navavaJjulamaJjarIsanAthakaram / pazyantyA bhavati muhurnitarAM malinA mukhacchAyA // 1 // atra vaJjulalatAgRhe dattasaGketAnAgateti vyaGgyaM tadapekSayA vAcyasyaiva camatkArakAritvAditi / tadapekSayA nAgateti vyaGggyasyArthasya malinA mukhacchAyetyetayaivoktyA viSayIkRtatvamiti vAcyameva camatkArIti / tadidamatra tattvaM yathA - mukhamAlinyachAyayA kAminyA: kAmukaM prati rAgotkarSaH pratipAdyate / tathA vyaGagyena premNi hi saMketacyutAyA mukhamAlinyasambhavAt vyaGagyaM tvanyathA'pi syAditi idaM vRttaM madhyamam / yataH - atAdRzi vAcyAdanatizayini praguNIbhUtavyaGgyamiti / 'zabdacitramarthacitramavyaGgyaM tvavaraM smRtaM' avaramadhamamityAdi kAvyaprakAzato jJeyamiti / mukhyArthabAdhe iti-mukhyArthasya bAdhe'ghaTamAnatve sati / mukhyArthasya sambandhAdinAsannatve samIpavartitve ca sati rUr3hitaH prayojanAt kAryavazAdvA mukhyArthAdabhinno'rtho yo lakSyate jJAyate sA budhaiH paNDitairlakSaNA proktA / mukhyArthabAdhazca kvacinupapatterityaghaTamAnatvAt, kvacidanupayogAcceti prayojanAbhAvAditi tatrAnupapattitaH / yathA 'karmaNi kuzala' ityatra kuzAn darbhAn lAti gRha NAtIti kuzalo darbhagrAhakapuruSo mukhyo'rthaH / atra karmaNi kArye darbhagrahaNakriyAyA ayogAdaghaTamAnatvAnmukhyArthabAdhaH, tasmin sati vivecakatvasAdharmyAt mukhyArthAd darbhagrahaNakriyayA bhinno'rtho nipuNatArUpo lakSaNayA vyApAreNa kuzalazabdena lakSyate jJApyate / ato lAkSaNika : kuzalazabdaH 1, lakSyo'rtho nipuNapuruSaH 2, vivecakatvAdisambandhena caturanarajJApanazaktirvyApAro lakSaNA 3, iti rUDhito lakSaNA kathitA / rUDhilakSaNAyAM tu prayojanAbhAvAnna zabdasya vyaJjakateti / tathA 'gaGgAyAM ghoSa' ityatra 'ghoSastvAbhIrapallikA' [a. ci. 4-68] iti vacanAt gaGgAzabdavAcye jalapravAhe ghoSasyAbhIrapallikAyA avasthiteraghaTamAnatvAt mukhyArthabAdhaH tasmin sati samIpa - samIpibhAvasambandhena mukhyArthAsannamukhyArthAd gaGgAsrotaso'bhinnastaTarUpo'rtho lakSaNayA vyApAreNa gaGgAzabdena lakSyate jJApyate / ato lAkSaNiko gaGgAzabdaH 1, lakSyo'rtho gaGgAtaTaM 2, samIpasamIpabhAvasambandhena gaGgAtaTasaGaketajJApanazaktirvyApAro lakSaNA 3, iti prayojanAllakSaNA kathitA / prayojanaM cAtra vyaGgyapratipAdanaM, vyaGggyaM ca puNyatvamanoramatvazaityAdiH / tenAtra gaGgAzabdasya vyaJjakatA'pi bhavatIti bhAvastenAtra gaGgAzabdo vyaGgyaH / gaGgA tvaikArthasamaveta puNyatvamanoramatvazaityAdivyaGagyo'rthaH 2 vyaGgyajJApanazaktirvyApArI vyaJjanam 3, ityanupapattyA mukhyArthabAdhe lakSaNA darzitA jahatsvArthA / lakSaNA'pIyameva yathA 'gaGgAyAM ghoSa' ityatra gaGgAzabdena svArthapravAharUpaM tyaktvaiva taTaM lakSyate iti jahatsvArthA tyajatsvArthetyarthaH / 1. kAvyaprakAzasya prathamollAse kAvyavyAratyAnantaram / Page #112 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH athAnupayogAnmukhyArthabAdhe lakSaNA yathA-- snigdhazyAmalakAntiliptaviyato vellabalAkA ghanAH / vAtAH zIkariNaH payodasuhRdAmAnandakekAH kalAH / kAma santu dRDhaM kaThorahRdayo rAmo'smi sarva she| vaidehI nu kathaM bhaviSyati ha hA hA devi dhIrA bhava // 1 // [u.ca.] 'rAmo'smi sarvaM sahe' ityatra prastAvAdadhikArAdabhidheyapratipattau dazarathaputrarUpavAcyAvagame rAmazabdo'nupayujyamAnatvAdaprayojakatvAt mukhyArthabAdhaH / tasmin sati svAbhidheyabhUtArthagAmitvarUpasambandhAt mukhyArthAsannamukhyArthAd dazarathaputrarUpAd bhinno rAjyabhraMzapravAsapitRsItAviyogAdiduHkhapAtratvarUpo'rtho lakSaNayA vyApAreNa lakSyate jJApyate / ato lAkSaNiko rAmazabda: 1, lakSyo'rtho rAjabhraMzAdi du:khabhAjanasvarUpa: 2, rAjyabhraMzAdiduHkhapAtratvarUpalakSyAvagamanazaktirvyApAro lakSaNA 3 / atra rAmazabdo lakSaNayA rAjyabhraMzAdiduHkhapAtratvaM lakSayatIti rAmazabdo laakssnnikH| yato 'rAmo'smi' rAjyabhraMzAdiduHkhapAtramasmi, ata: sarva sahe kSame ityarthaH / atra prayojanalakSaNatvAt vyaGayamapi bhavati / tenAtra vyaJjako'pi rAmazabdaH 1, vyaGagyo'rtho nirvedaH svAvamAnanamiti vacanAdasAdhAraNasvAvamAnanAdikaM 2, asAmAnyanirvedAdijJApanazaktippAro vya Jjanam 3 / kA.ka. mukhyAsinnatvaM paJcadhA / yaduktam abhidheyena sambandhAt sAdRzyAtsamavAyataH / vaiparItyAt kriyAyogAt lakSaNA paJcadhA matA / / abhidheyaM mukhyArthaH, tena saha sambandho yathA-'gaGgAyAM ghossH| atra gaGgAzabdAbhidheyasya srotaso ghoSAdhAratAna / yo'yaM samIpasamIpibhAvAtmA sambandhaH, tadAzrayaNena gaGgAzabdastaTa lakSayati / gaGgAtvaikArthasamavetapuNyatvamanoramatvazaityAdipratipAdanaM prayojanaM vyaGagyam / na hi tatpuNyatvAdi 'gaGgAtaTa' ityAdizabdAntaraiH spraSTamapi shkyte| sAdRzyAdyathA-gaurvAhIkaH' 'gaurevAyaM' vA ityAdau mukhyArthasya sAsnAdimattvAdeH pratyakSAdipramANena bAdhe, abhidheyena sAdRzyAttadgatajADyamAndyAdiguNayukto vAhIko lakSyate / prayojanaM, sArUpAyAM tAdrUpyapratipattiH, sAdhyavasAnAyAM sarvathA'bhedapratipattiH / samavAyAtsAhacaryAdyathA-'kuntAH pravizanti' ityAdau kuntAnAM pravezAnupapattyA mukhyArthabAdhe sAhacaryAt kuntavantaH puruSA lakSyante / prayojanaM tu raudratvAdInAM sAtizayAnAM pratipAdanam / vaiparItyAdyathA-abhadramukhe 'bhadramukhaH' / atra 'bhadramukha'zabdasya abhadramukhe prayogAtsvArthabAdhaH / ato'sau svavAcyabhUtasya bhadramukhatvasya vaiparItyAdabhadramukhatvaM vagamayati / prayojanaM tu gaptAsabhyArthapratItiH / kriyAyogAdyathA-'mahati samare zatrughnastvaM' iti / atra azatrughne zatrughnazabdaprayogAt svaarthbaadhH| zatrughnazabdazca azatrughne zatruhananakriyAkartR tvAyogAt lakSaNayA prayuktaH / prayojanaM ca varNyamAnasya zatrughnazabdAbhidheyanRparUpatApratipAdanam / 'karmaNi kuzalaH' ityatra kuzAn lAtIti darbhagrahaNAyogAt mukhyArthabAdhe vivecakatvAdau ca sambandhe rUDhita: pravINapuruSarUpo'rtho lakSaNAvyApAreNa lakSyate / ma.TI. atha mukhyArthAsannatvasya paJcadhAtvena lakSaNA'pi budhaiH paJcadhA mtaa| yathA abhidheyeneti-abhidheyena vAcyena saha sambandhAt 1, vAcyena saha sAdRzyAt 2, vAcyena saha samavAyataH sAhacaryAt 3, vAcyena saha vaiparItyAt 4, vAcyena saha kriyAyogA, 5, cceti samIpasamIpibhAvAtmA iti / samIpI pravAhaH samIpaM taTamityarthaH / sambandhakriyAyogayorudAharaNAni prAradarzitAni / sAdRzyAdudAharaNaM yathA, 'gaurvAhIka, ityatra, 'gaurevAyaM' ityatra c| mukhyArthasya sAsnAdimatvAdeH pratyakSAdi Page #113 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pramANena bAdhastasmin sati vAcyena saha sAdRzyAd gopiNDagatajADyamAndyAdiguNayukto vAhIko mukhyArthAsannamukhyArthAd gopiNDAd bhinna iti lakSaNayA vyApAreNa lakSyate, jJApyate / ato lAkSaNiko gozabdaH 1, lakSyo'rtho vAhIka: 2, bAhIkajJApanazaktirvyApAro lakSaNA 3. / atra gavAdigatajADyamAndyAdinA sAdazyaM puraskRtyopameye vAhIke upamAnavAcakagozabda: pravartate iti prathamodAharaNe sAropA lkssnnaa| tasyAM prayojanaM vyaGagyaM tAdrUpyapratipatti: / dvitIyodAharaNe sAdhyabasAnA lakSaNA, asyAM prayojanaM vyaGagyaM, sarvathA'bhedapratipattiH; zeSaM pUrvavad jJeyamiti / sAhacaryAdyathA-'kuntAH pravizantItyatra kuntAnAM pravezAnupapattyA mukhyArthabAdhe satisAhacaryAnmukhyArthAsannAH kuntavantaH puruSA, mukhyArthAt kuntarUpAd bhinno'rthaH / kuntavatpuruSarUpo lakSaNayA vyApAreNa lakSyate / ato lAkSaNika: kuntazabda: 1. lakSyo'rthaH, kuntavat puruSA: 2, kuntavat puruSajJApanazaktirvyApAro lakSaNA 3. / atra kuntazabda: kuntavatpuruSAneva lakSayatIti kuntazabdo lAkSaNiko'tra 3, prayojanaM vyaGagyaM raudratvAdipratipAdanaM vA, zeSaM pUrvavada jJeyamiti / ajahatsvArthA'pIyameva, 5 / udAharaNAntaraM yathA-kAkebhyo dadhi rakSatA' mityatra kAkazabdena ye kecana dadhyupaghAtakAsta eva lakSaNayA gRhyante / tathA ca kAkasyApi dadhyupadhAtakatvena lakSaNayA grahaNAdiyamajahatsvArthetyarthaH / vaiparItyAdyathA--'abhadramukhe bhadramukha' ityatra bhadramukhazabdasthAbhadramukhe prayogAnmukhyArthabAdhastasmin sati svavAcyabhUtabhadramukhatvavaiparItyena mukhyArthAsanno mukhyArthAdbhadramukhAd bhinno'rtho bhadramukharUpo lakSaNayA vyApAreNa lakSyate |ato lAkSaNiko bhadramukhazabda: 1, lakSyo'rtho'bhadramukha: 2, abhadramukhajJApanazaktiyApAro lakSaNA 3 / atra bhadramukhazabdo'bhadramukhameva lakSayatyavagamayatIti bhadramukhazabda eva lAkSaNiko'tra / vyaGagyamapi yathA-bhadramukha zabdena guptAsabhyArthapratItirvyaJjanena vyApAreNa vyajyate prakaTIkriyate ato bhadramukhazabdo vyaJjakaH 1, gaptAsabhyArthapratItirvyaGagyo'rthaH 2. guptAsabhyArthajJApanazaktirvyApAro vyaJjanam / kriyAyogodAharaNaM pAradarzitamasti / paraM 'dvirbaddhaM subaddhaM bhavatIti nyAyAdvitIyodAharaNaM yathA-- pRthurasi guNairmUrtyA rAmo na lobharato bhavAn mahati samare zatrughnastvaM tathA janakasthitiH / iti sucaritairmurtIbibhracciraMtanabhUbhRtAM kathamasi na mAndhAtA deva trilokavijayyapi / 11 / / 'mahati samare zatrudhnastva'mityatrAzatrudhne zatrughnazabdaprayogAt svArthabAdhastena zatrughnazabdo'zatrughnamapi zatruhananakriyAyogAllakSaNayA lakSayati, prayojanaM ca varNyamAnazatrughnazabdAbhidheyanuparUpatApratipAdanaM, zeSaM pUrvavaditi / 'dvirephadvike'tiatra dvau raiphau yatreti kRtvA dvirepho bhramarazabda ucyate, na tu madhuvrataH / paraM tatra bAdhitatvAd vAcyavAcakabhAvasambandhenAsannaM dvirephazabdo bhramarameva lakSayatIti bhAvaH / evaM dvikazabde'pi yathA-dvau kakArau yati kRtvA dvikaH kAkazabda ucyate, na tu vAyasaH / paraM tatra kaviprayogAbhAvAda bAdhitatvAd vAcyavAcakabhAvasambandhenAsannaM vAyasameva lakSayatIti bhAvaH / evamAnulomyamapi lakSaNayA anukUlatvameva jJAyate nana / anugataromatvaM, tathA lavaNasya bhAvo lAvaNyaM lavaNagato dharmaH, paramatra manuSyAdirUpagatacAkacikyameva lAvaNyazabdena lakSyate iti bhAvArthaH / evamanye'pi lAkSaNikA: zabdAH svayamabhya hyAH / mukhyArthAsannatvaM paJcadhoktam / __ lAvaNyAdayo ruuddhishbdaaH| tataH eteSu kuzaladvirephAdiSu ruuddhilkssnnaa| 'gaGgAyAM ghoSaH' ityAdI prayojanAta lakSaNA / prayojanaM ca pAvitryAdivyaGagyam / tattvamidama-rUDhilakSaNAyAM zabdasya vAcako lAkSaNikazceti nAmadvayam / abhidhA lakSaNeti vyApAradvayam / prayojanalakSaNAyAM tu zabdasya vAcako lAkSaNiko vyaJjakazceti nAmavayam / abhidhA lakSaNA vyaJjanaM ceti vyApAtrayam / rUDhilakSaNAyAntu vyaGagyaprayojanAbhAvAt zabdasya na vyaJjakatA, na vyaJjanavyApAraH / zabdavyApAro nirantarArthaniSTho'bhidhA matA / sa tu savyavadhAnArthaniSTho bhavati lakSaNA / / 178 / / Page #114 -------------------------------------------------------------------------- ________________ 81 kAvyakalpalatAvRttiH savyavadhAno makhyArthabAdhAdihetutrayAntarito yo lakSyastaTAdirarthastatra vizrAntaH zabdavyApAro lkssnnaa| abhidhava mukhyArthe bAdhitA satI acaritArthatvAt anyatra prasaratIti, tatpucchabhUtaiva lakSaNA / zuddhopacAramizrA'sau dvidhA zuddhApi hi dvidhA / upAdAnalakSaNA''dyA parA lakSaNalakSaNA / / 179 / / upAdAnaM svasiddhyartha praakssepH| yathA-'pure kuntAH prvishnti'| atra kuntaiH svapravezasiddhyarthaM svasaMyogina puruSA AkSipyante, tata upAdAneneyaM lakSaNA / 'parArtha svArpaNaM lakSaNaM' yathA-'gaGgAyAM ghoSaH / atra taTasya ghoSAdhikaraNatA siddhaye 'gaGgA' zabdaH svArthamarpayatItyAdau lakSaNena lkssnnaa| ayamabhiprAya:-yatra zabdaH sarvathA svArthaM tyajan anyamayaM lakSayati, tatra lakSaNena taTAdijJApanena lakSaNA / yatra tu svArthamapi vadannanyamupAdatte tatropAdAnena lakSaNA / imau dvAvapi bhedau zuddhau, upacAreNAmizratvAt / yathA 'gaurvAhIkaH' ityatra vastvantare vastvantaramapacaryate, na tathA'treti bhAvaH / upacAramizrA'pi cturvidhaa| sAdRzyAdgauNasAropA gauNasAdhyavasAnikA / gaurvAhiko gauravAyaM yatropamAnagataguNatulyaguNayogalakSaNaM puraHsarIkRtyopameye upamAnazabda Aropyate, tau gauNau bhedau, guNebhya AgatatvAt gauNazabdavAcyau / sambandhAntarataH punaH / / 180 / / ma.TI. atha lakSaNAbhedAna vyAcikhyAsuH prathamaM tatsvarUpamAha-zabdavyApAra iti| zabdavyApAro nirantarArthaniSThaH svAbhAvikArthaniSTho'bhidhA procyate / sa ca vyApAraH savyavadhAnArthaniSThaH sAntarArthaniSTho lakSaNA bhavati / savyavadhAno mukhyArthabAdho 1, mukhyArthAsannatvaM 2, rUDhiH prayojanaM vA 3 iti hetutrayAntarito yo lakSyastaTAdirarthastatra vizrAntaH sthitaH zabdavyApAro lakSaNA / abhidhaiva mukhyArthe bAdhitA satI acaritArthatvAdanuktArthatvAdanyatra taTAdiSu prasaratIti tatpucchabhUtaiva abhidhA, samIpagataiva lakSaNA bhavatIti bhAvaH / sA mUlabhedena dvidhA yathA-zuddhA 1, upacAramizrA carazuddhA'pi dvidhA upAdAnalakSaNA 1, lakSaNalakSaNA ca 2 / upAdAnaM svasiddhyarthaM parAkSepo'nyagrahaNam / yathA-'pure kuntAH pravizanti' / atra kuntaiH svapravezasiddhyarthaM svasaMyoginaH puruSA AkSipyante, tatra upAdAneneyaM lakSaNA 1 parArthaM svArpaNaM svasya samarpaNaM, lakSaNaM yathA 'gaGgAyAM ghossH'| atra taTasya ghoSAdhikaraNatAsiddhaye gaGgAzabdaH svArtha samarpayatItyAdI lakSaNena lakSaNA lakSaNalakSaNA 2 / ayamabhiprAya:-yatra zabdaH sarvathA svamartha svakIyavAcyaM puNyatvamanoramatvAdisvArthasamavetaguNatvAdatyajan anyamartha lakSayati, tatra lakSaNena taTAdijJApanena lakSaNA lakSaNalakSaNA / yatra tu svArthaM svakIyavAcyamapi vadan anyArthamupAdatte tatropAdAnena lakSaNA / imau dvAvapi bhedau zuddhau, upacAreNAmizratvAt / yathA 'gaurvAhIka' ityatra vastvantare vastvantaramupacaryate na tathA'tretyupacArAbhAvaH / upacAramizrA'pi caturvidhA yathA gauNasAropA 1, gauNasAdhyavasAnikA 2, zuddhasAropA 3, zuddhasAdhyavasAnikA ca 4 / tatra sAdRzyAt gauNasAropA gauNasAdhyavasAnikA / sahAropeNa vartate yA sA sAropA / gauNA cA'sau sAropA ca gauNasAropA, sahAdhyavasAnena vartate yA sA sAdhyavasAnA / sAdhyavasAnA eva sAdhyavasAnikA / gauNA cAsau sAdhyavasAnikA ca gauNasAdhyavasAnikA / 'gaurvAhIka' iti 'gaurevAyaM' ityatropamAnagavAdigatajADyamAndyAdivAhIkagatajADyamAndyAdisAdRzyaM puraHsarIkRtyopameye vAhIke upamAnavAcakagozabda Aropyate / tau gauNau bhedI gaNebhyo jADyAdibhya AgatatvAd gauNau gauNazabdavAcyau / AropyAropyaviSayAviti yathA-'gaurvAhIka' ityatrAropyAropyaviSayau sphuTau prakaTau, ArogyazcAropyaviSayazca tau, tathA Aropyo gavAdirAropyaviSayo vAhIkAdiriti gauNasAropA sAdRzyahetukA / eSA upamAnopameyasya vidyamAnarUpatvAt rUpakAlaGakArasya bIjamiti / Page #115 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kA.ka. vijJeyA zuddhasAropA zuddha sAdhyavasAnikA / AyurghatamAyurevedaM anayoH zuddhabhedayoH kAryakAraNabhAvaH sambandhaH / sAdRzyAbhAvAnna gauNatA / yathA-AyuHkAraNaM ghRtaM tathA na kSIrAdIti kSIrAdivasAdRzyena AyuH zabdAnna vyabhicaratIti kAryakAritvAdiprayojanam / [sA] SaDbhedeti lakSaNA / / 18 / / upAdAnalakSaNA, lakSaNalakSaNA, gauNasAropA, gauNasAdhyavasAnA, zuddhasAropA, zuddhasAdhyavasAnA iti SaD bhedAH / AropyAropaviSayau sAropAyAM punaH sAdhyavasAnAyAmAropyAntargataH paraH / / 182 / / Aropyo gavAdiH, AropaviSayo vAhIkAdiH; sAropA sAdazyahetukA / eSA upamAnopameyasya vidyamAnarUpatvAta rUpakAlaGkRterbIjam / yatrAropyeNa' gavAdinA nigIrNatayA AropaviSayasya vAhIkAdeH pratItiH sA sAdhyavasAnA / iyamatizayokterbIjam / yathA-- kamalamanambhasi kamale ca kuvalaye tAni kanakalatikAyAm / sA ca sukumArasubhage tyutpAtaparamparA keyam / kAryakAraNabhAvAdilakSaNAyAM tu na rUpakAdiviSayatA, sAdRzyAbhAvAt / yathA-- Ayu taM yazastyAgo bhayaM cauraH sukhaM priyA / vairaM dyUtaM gururjJAnaM zreyaH sattIrthasevanam / / tathA anyApadezAlaGakArasya sAdhyavasAnalakSaNAtvam / yathA-- anarghyaH ko'pyanta stava hariNa hevAkamahimA sphuratyekasyaiva tribhuvanacamatkArajanakaH / ityatra hariNena saha pratIyamAnasyAbhedaH / sambandhA bahavaH / yaduktaM--'ekazataM hi SaSThyarthAH' / kvacittAdAdupacAraH, yathA-'indrArthA sthUNA indraH / ' kvacita svasvAmibhAvAdyathA--'rAjakIya: puruSo rAjA / ' kvacidavayavAyavibhAvAdyathA--'agrahasta ityagramAtre'vayave hastaH / ' kvacit tAtkAt yathA--'atakSA takSA' / kvacinmAnAdyathA-'ADhakamaznAti / ' kvacitsthAnAdyathA-maJcAH krozanti' ityAdayaH / sarve yathAlakSyaM lakSaNIyAH / 1. AropaviSayo. . . . ''ropyeNa-idaM lA. 1 pustake nAsti / Page #116 -------------------------------------------------------------------------- ________________ kovyaMkalpalatAvRttiH ma. TI. yatrAropyeneti yathA-'gaurevAya'mityatra Aropyo gavAdistena Aropyena gavAdinA nigIrNatayA militatayA sarvathA bhedatvenAropyaviSayasya vAhIkAdeH pratItiH, sA gauNasAdhyavasAnikA / iyamatizayokterbIjamatizayAlaGakArasya kAraNamiti / yathA-'kamalamanambhIsI'ti kamalaM padmaM, anambhasi apAnIye pAnIyAbhAve ityarthaH; tasmin kamale ca kuvalaye utpaladvayaM, tathA kamalaM kuvalayadvayaM ceti / trINyapi tAni kanakalatikAyAM suvarNavallyAm / sA kanakalatikA sukumArasubhagA sukumArA cAsau subhagA ca sukumArasubhagetyarthaH / atra kamalasya pAnIyAbhAve, kuvala (ya) dvayasya ca kamale, kamalasya kuvalayadvayasya ca kanakalatikAyAM, kanakalatikAyAM ca sukumAratvasubhagatvayorasambhavAdiyamutpAtaparampareti atra gauNasAdhyavasAnayA lakSaNayA kamalazabdasya padme bAdhitatvAt strImukhe prayogaH / tathA kuvalayazabdasya utpale bAdhitatvAt strInetre prayogaH / evaM kanakalatikAzabdasyApi bAdhitatvAt strIzarIre prayoga iti / evamatizayAlaGakAro'pi darzita, utpAtatvaM cAtra bAdhAvasthAyAM bhAvyamanyathAsambhavAt / sambandhAntarAt punaH zuddhasAropA 1, zuddhasAdhyavasAnikA 2, / yathA 'AyarghataM' 'Ayareveda'mityanayoH zuddhabhedayoH kAryakAraNabhAvalakSaNaH sambandhaH / zeSaM pUrvavat / sAdRzyAbhAvAna gauNatA yathA-Ayu:kAraNaM ghRtaM na tathA kSIrAdIti / kSIrAdivasadRzyena AyuH zabdAt vyabhicaratIti kAryakAritvAdiprayojanam / lakSaNAyAH SaDbhedA yathA-upAdAnalakSaNA 1, lakSaNalakSaNA 2, gauNasAropA 3, gauNasAdhyavasAnA 4, zaddhasAropA 5, zuddhasAdhyavasAnA 6, iti / kAryakAraNabhAvAdilakSaNAyAM tu na rUpakAlaGakArAdiviSayatA / sAdRzyAbhAvAdyathA'Ayurgha ta'mityAdi / tathA anyopadezAlaGakAre anyoktyalaGakAre zuddhasAdhyavasAnA lakSaNA yathA 'anarghyaH ko'pyantastava hariNahevAkamahimA' ityAdi / __ atra hariNena saha pratIyamAnasyAbhedo jJeyaH / zataM SaSThyarthA iti SaSThayA vibhakterarthAH sambandhAH, sambandhe SaSThIvidhAnAditi / kvacit tAdAdupacAro yathA--'indrArthA sthUNA' stambhaH indrAH pratipAdyate ityAdi sugamam / sahacaraNeti sahacaraNAdyathA-bahubrAhmaNasahacaraNAt zUdro'pi brAhmaNaH 1, sthAnAt-maJcAH krozanti 2, tAdarthyAt-kaTArthAni tRNAni kaTaH 3, vRttAt rAjavadvastrAlaGakaraNAdibhi: sAmAnyapumAnapi rAjA 4, mAnAt 'satkaroti kAmamaznAti' 5, dhAraNAt 'candanaM tulA' 6, sAmIpyAt 'gaGgAyAM ghoSaH' 7, yogAt zATakaparidhAnAt puruSo'pi strI 8, sAdhanaM kAraNaM, tasmAt 'megho'nnaM varSati', 'halAdi vAnnaM' 9, AdhipatyAt puruSavadAdhipatyaM kurvANA strI api puruSaH 10 / atra sahacaraNetyAdInAM brAhmaNetyAdIni yathAkramamadAharaNAni jJeyAni -ityAdiSu zuddhA lakSaNA kAcit rUDhitaH, kAcit prayojanAt, kAcit sAropAta, kAcit sAdhyavasAnA, iti lakSaNAvicAraH sodAharaNo dazitaH / kA. ka. yadAhuH-sahacaraNasthAnatAdarthyavRttamAnadharaNasAmIpyayogasAdhanAdhipatyebhyo brAhmaNamaJcakaTakarAjasaktacandana gaGagAzATakAnapuruSetvatadbhAve'pi tadupacAraH / eSu zuddhA lakSaNA / kAcit rUDhitaH, kAcitprayojanAt, kAcitasAropA, kAcit sAdhyavasAnA / iti lakSaNAvicAraH / atha lakSaNArhAH kecicchabdAH kathyante citrendrajAlavAcyadvirbhAvasvapnayamakasaMvAdAH / dvaiguNyAbhinayakathAdviranyaparyAyavakrapunaruktiH / / 183 / / rUpAvasthArthavapurbhAvAntaraM pariNativivauM / anuvAdAnuprAsAnukRticchAyApratibimbazavdau ca / / 184 / / prativIramallanAyakakavivezI bandhuranukUlaH / prANAyyajJAtisuhRddAyAddhesanAbhi sahacarasatIrthyAH / / 185 / / Page #117 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH sabrahamacArinIlIrAgasahAdhyAyisadRzasadhyAJcaH / gaNanAdhikaH savarNaH saMvAdI sAMyugInaripU / / 186 / / adhidaivatavidyAkulagurukulanAthakulapuraH puruSAH / / oMkAracakravarti kSemaGa karasArthavAhatIrthAni / / 187 // / jyeSTha sabhApatyagresarottamarNapratIkSyajitakAzi / advaitavAdidharyollAsaghanagRhamedhino'dhyakSAH // 188 / / tattvabrahmopaniSadrahasyacaitanyahRtaparAtmAnaH / saurabhyotkarSarasAbhogAnandAbhijAtyaparabhAgAH / / 189 / / layasarvasvavilAsAstaNDulaniryAsabhAgyamajjAnaH / / jIvitatAtparthivyutpattyapavAdamarmamakarandAH / / 190 / / sAmrAjyasiMhanAdAhaMkAraizvaryasaMskRtavipAkAH / sAroddhAranidAnavyAkhyATIkAcaritra vizrambhAH / / 191 / / mUladravyavivekavyAkaraNaniruktasauSThavAbhyudayAH / saundaryonmeSanavItattvaprarohasambhramotsAhAH // 192 / / vaidgdhyaavssttmbhaavutsvnvniityauvnaadeshaaH| mahimanighaNTauddhatyAntaraGa gapUrvoktyadhityakAsvecchAH / / 193 / / pyAptibahughanapIvakSIbamahoddAmatuGa gatA prauDhiH / sarvAbhi sAravRddhivyUhavyAsATTahAsasaGaghaTTAH / / 194 / / viSkambhakavajrapAtAnadhyAyApaha navAdisaMvAdAH / ketUdayAntarAyAvAtaGa kopaplavAdhyavaskandAH / / 195 / / pratyAkhyAnAntaddhivyAdhaviDambanAnyatIcArAH / anupadAruntudakadvadavairaGgikanAstikAH purobhogI // 196 / / sthAyI dravyaM kiTTastuSapiNyAkau palAlapadadhUlI / udgrAhapUrvaraGa gapratibhA prastAvanATyasampheTAH / / 197 / / aGagodvartanazAkhApurazAkhAmaGa galAvataraNAni / praznottaraprahele kalabhakizorau pravAlamajayauM // 198 / / nirmAlya bhaGigakaraNI kaitavapAkhaNDikaNikAbhedAH / tarNaka parAgasainyopapadasamasyAkalAntarotsargAH / / 199 / / Page #118 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH prAkAmyavastuvAcikasambodhanapAdukAvahitthAni / vyavahArakiMvadantIprabhatavijJAnakArikopAdhiH // 200 / / bahiraGa gopazrutimRgatRSNAnAsIrapAdapIThAni / vyApRtidigdhaparokSAgaNDUSopatyakAprahasanAni / / 201 / / yuvarAjaziSyasainikasacivapratihAramaNDalezagaNAH / vaihAsikasenAnIvaitAlikabaTupadAtyanugAH // 202 / / grAmINapAripArzvikanAndIcaTukArabhaktiparivArAH / prAkRtaparAnnamAyikadAsaparAdhInayahadAstradharA: / / 203 / / vaimAtreyeAlU paricArakabhartR dAraka kaniSThAH / adhamarNarAjavaMzyau vandAruratAJcalasphuliGa gakaNAH // 204 / / diGamAtramekadeza: khaNDaM bAlo'Ga kuraH zizutA / saMkSepakSAmatvAvayavakalAzIkaralaharyaH / / 205 / / ityAdyA lakSaNAzabdAH sadRzatvopayoginaH / upamAne kvacidropyA upameye kvacittathA // 206 / / upamAne yathA indurvaktrasya vIpsAsadanamupakathA pAdayoH paGakajAlI paryAyo'liH kabaryA, nanu tanumahasAM kaNikA karNikAram / AbhAsaH kumbhikumbhadvayamarasijayoH kAmakodaNDadaNDaH, pAkhaNDaM bhra latAyAH, ratirabhinayanaM, pazya svarUpasya yasyAH / / upameye yathA vyASedho dharaNIdhareziturana dhyAyaH sudhAyAH, vidho rantaddhirdhanadAcalasya nidhanaM, dugdhodasindhoH pidhaa| pratyAkhyAnamamAnapadvipamahA dehAteniha navo jAha navyAstava bhUbhujaGagayazasAM bhAro dizAM hArati / / Page #119 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH anye'pi lakSaNAzabdA likhyante / yathA-luNTAka jalpAka gRhayAlu spRhayAlu ghasmara medura bhaGagura chidura vidura / jAgarUka vAvadUka vikasvara pramadvara satvara jitvara gatvara kampra unmadiSNa vaitaNDikamAyika tundila tundika picaNDila picaNDika tuNDila tuNDika zubhaMyuH dantula jaGaghAla daMSTrAla bhajAla pAMsUla prajJAla prajJila rajasvala phenila vAcAla vAcATa mukhara paDikala ityAdayaH / vidvannAma caura mahotsAha uddhata kopana vairaGgika karmazUra alaGakarmiNa karmaTha dhRSTa sajjana bandhugotrAdInAM nAmAni / evaMprakArA: zabdA: lakSaNAsAdhakA yathaucityaM prayojyAH / yathA vipro'pyayaM drutamahInamahInakIrti luNTAkazaktirapasAdaguruprasAdaH / vedhyaM prapAtayati pazyata re narendrAH! kIrti smaranmanasi gaurarucaM na kRSNAm / ma. TI. atha lakSaNArhazabdAnAha dviriti dvizabdAdibhyaH punaH zabdaM yAvaduktizabda: sambadhyate / yathA-dvirukti: 1, anyokti: 2, paryAyoktiH 3, vakroktiH 4, punaruktiriti 5. / anuvAdeti anuzabdo vAdAdiSu triSu sambadhyate yathA-anuvAdaH 1. anuprAsaH 2. anukRti: iti 3. / pratibimbeti pratizabdo bimbazabdAbhyAM yojyastena pratibimbaM pratizabdazceti / pratItipratizabdau vezIzabda yAvat sambadhyate yathA- prativIraH 1, pratimalla: 2, pratinAyakaH 3, pratikaviH 4, prativezIti / prANAjya: asammata: sAMyugIno raNe sAdhuH, jitAhavo jitakAzI / adhyakSaH svAmI, grAmAdhyakSa ityAdiSu / laya: kAlavizeSaH; majjanazabdo nAnta: sarvAbhisAraH savauM ghaH sarvasaMhananaM samAH; prapAtastvabhyavaskandaH antadvirAcchAdanaM purobhAgI dosskdRg| kiTTaH malaH, nighaso bhuktazeSaka: phalAbhuktasamujjhite aiThi iti prasiddhiH / zAkhApuraM upapuraM karaNI kAdRzyaM kalAntaraM / vRddhiH byAja iti prasiddhiH / ashnute'traambukliiblinggH| avahitthA AkAragopanaM strIklIbaliGgaH / upatyakA parvatA'dhobhUmiH / vaihAsiko vidUSakaH, prAkRto nIcaH, yadvado yathA tthaa| jalpAka adhamoM, grAhaka: deNiyAta iti prasiddhiH / ityAdyA lAkSaNikazabdAH / upamAnodAharaNaM yathA-induriti prasiddhampamAnaM, tena vaktrasyopamAnaminduH / sa ca vIpsAsadanaM lAkSaNikatvAt / sadRzaH kasya ? mukhasya dvitIyarUpamityarthaH / paGakajAlI upakathA, sadRzIkayoH pAdayoH dRSTAnta ityarthaH / alirdhamaraH, stulyaH / kasyAH ? kabaryA veNyAH / nana nizcitaM kaNikAraM kaNikAravakSakusumam / vaNikAsadazI keSAM ? zarIra tejasAm / varNikA vA nItiprasiddhiH / hastikumbhadvayaM AbhAsaH pratIka: sadRzamityarthaH / kayo ? stanayoriti / kandarpa dhanurdaNDaH / atra daNDazabdo'laGakArArthaH / pAkhaNDaM tulyaM bhUlatAyAH, latAzabda: zobhArthaH, kapaTamityarthaH / yasyAH striyaH rUpasya ratiH kAmabhAryA / abhinayanaM abhinayo hastAdikRto nATakaprasiddhaH / tulyamityarthaH / upameyodAharaNaM yathAvyASedha iti aprasiddhamupameyam / tena he bhUmaja gatavayasAM bhAraH / upameyaM sa eva vyASedho niSedhaH rodhakaH / kasya ? dharaNIdharezituH himAcalasyAtha vA, dharaNIdharazcAsau IzitA ca sa tathA, tasya zeSanAgasyetyarthaH / yazobhAraH / kathambhUto'nadhyAyo niSedhaH aNojhau iti prasiddhiH / kasyAH? sudhAyA amRtasya / punaH kathambhUta? antadvirAcchAdanaM vidhozcandrasya / punaH kathaMbhUtaH ? nidhanaM niSedhaH, dhanadAcalasya kailAsasya / punaH kathambhUtaH ? pidhApidhAnaM / dugdhodasindho: kSIrasamudrasya / puna: kathaMbhUta: ? pratyAkhyAnaM nirAkaraNaM, amAnavadvipamahAdehadhuterairAvaNamahAzarIrakAnte: / punaH kathambhUtaH ? nihnavo'palApaH / jAhnavyA gaGgAyAH / evaMvidhaH sana hArati hAra ivAcaratIti / kAsAM dizAM? kASThAnAmityarthaH / atra lAkSaNika tvAt sarve zabdA niSedhArthA jJeyAH / mAyA'syAstIti mAyikaH / tuMdiH pravRddhA nAbhirasyAstIti sidhyAdipAThAlle / tundilaH picaNDo'syAstIti tuNDAdi, pAThAdile'pi caNDilaH pravRddhodaraH / vipro'pyayamiti-re narendrA yUyaM pazyata vipro'pi ayaM pratyakSa: drutaM zIghra, vedhyaM lakSyaM, prapAtayati vidhyti|' kathambhUtaH ? ahInamahInakIrtiH luNTAkazaktiH / ahInA mahAnto Page #120 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH ye mahInA rAjAnasteSAM kIrti, laNTAkA zaktiryasya sa tathA / yadvA ahInaM yathA syAt tatheti kriyAvizeSaNaM / ahIna: zeSanAga, tasya kItirbalavattvakhyAti, stasyA luNTAkA zaktiryasya sa tathA / punaH kathambhUtaH ? apasAdaguruprasAdaH, apagataH sAdo viSAdo vibhraMzo vA yasmAt sopasAdaH / avizrAntaH avinaSTo vA garodroNAcAryasya prasAdo yasya sa tathA / ki kurvan ? gaurarucaM zvetakAntim / nanu kRSNAM zyAmAM kIrti manasi citte smaran dhyAyan / atha ca pakSe gaurarucaM gaurADI, kRSNA draupadI, na smaran kIrtyarthameva vedhyaM prapAtayati, na draupadyarthamiti bhAvaH / rAdhAvedhasAdhanAvasare'rjunasya vipraveSabhato , droNAcAryeNedaM vAkyamuktam ||ch| itizrI tapAgacchAdhinAyaka pAtasAhi zrI akabbarapratibodhadAyaka zrI zatruJjayatIrthAdikaramuktikArakabhaTTAraka zrI hIravijayasUrIzvaraziSyapaNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande zabdasiddhipratAnaprAptalAkSaNikastabakodyotakazcaturthaH prasara: samAptastatsamAptau ca samApto'yaM zabdasiddhipratAno dvitIyaH ||ch|| kA. ka. iti zrIjinadattasuriziSyakavipaNDitazrImadamaraviracitAyAM kavizikSAvRttau zabdasiddhipratAne lAkSaNikaH stabakazcaturthaH / sampUrNazcAyaM zabdasiddhipratAno dvitIyaH / / Page #121 -------------------------------------------------------------------------- ________________ 88 kAvyakalpalatAvRttiH / / 3.1 // atha zleSasiddhipratAnaH kA. ka. tatra pUrvaM zleSavyutpAdanaM yathA-- varNAkArakriyAdhArAdheyasambandhibandhavaH / dviTpatnIpriyasampakisvAmitulyaguNAdayaH / / 1 / / eSAM syAnnAmabhiH zleSo nAnAthai rvarNyavastuni / bhaGa gazleSo'dhikakasan mukhyaiH pUrvAgragaiH punaH // 2 // varNyavastanAM vAdinAmnAM madhyAdyadyannAma davyarthaM tryartha nAnArthaM vA bhaveta, tena nAmnA zleSa: kAryaH / yathAdhavalArjunagoprabhRtayaH zabdAH / bhaGgazleSastu varNyavarNAdinAmnaH pUrvagatairadhikAdibhiragragataH kasadAdibhi: sAmAnyazabdairarthe milite yathAsambhavaM kAryaH / yathA--kamalazabdasya mala iti agretanAkSarArthe milati pUrvAkSaraH kaH troTayate / yathA---'adhikamalazAlI' / adhikazabda: sAmAnyaH / tathA karakazabdasya kara iti pUrvAkSarArthe milite uttarAkSaraH kaH koTyate / yathA--'karakasallakSmIH ' / kasacchabda: sAmAnyaH / pUrva pUrvAkSarANAM troTanAya pUrvaprayojyA: sAmAnyazabdA yathA-- adhikasvakasvakI yakasazrIkAH sukhasugau purogazca / jJeyAH samAnadyoccA sadA ca svasthAH sadAcchasajjau ca / / 3 / / tajjJAbhijJasukhajJAH zobhitavibhrAjitAdaya: svasthAH / sukhadaM tadaM zobhAbaddhaM saundaryaprabhRtito baddham / / 4 / / sampannasuzobhinalolupasampanna vasagauravamahAbhAH / bahuzobhanasadAzubhabahubhAH paramasamAnayA manohRdyam / / 5 / / pIvarasuruciramadhurA maJjulapRthalau svabhAvataH zazvat / sumukha dazaH samahAsaH sasamagrahaparamahau ca bahulakSa: // 6 // etaiH zabdaiH padAnAM pUrvAkSarANi trottynte| yathA-sazrIkapAlisthiti: kailAsaH, sarovat / svakaGgakAbhogaH zazI, rAvaNavat / sukharocita: kulAlaH, sukRtivat / sukhalInasturagaH, sukRtivat / sukhadyotastapAtyayo, nRpavat / uccAmarazrI: nRpatiH, indravat / sadAcchagaNarAjitaM gosthAnaM, rudrasthAnavat / sajja vIragaNaM bibhrat vanaM, napavat / abhijJAtisthiti: kulIno, vidagdhagoSThIvat / zobhitaraGgAnvito jaladhiH, naTavat / svasthapuTatAzAlI zailamArgo, mRdaGgavat / sukhadAnasthiti: vadAnyaH, zAkaTikavat / svasthAmarAjitaM maghonaH sadanavat nRpabalam / suzobhanagarasthitiH sunRpaH, zivakaNThavat / lolapavanasthiti: sAgarataraGgo, girivat / sampannavasudhAbhoga: pArthivaH, suravat / bahuzobhavanAnvitaM puraM, girivat / mahAbhavanAnvitaM puraM, girivat / paramahelAzAlI dvedhApi kAmakaH / manohRdyodhasthiti: yuddhabhUmiH dhenuvat / suruciramaNIramaNIyaH 1. sazrIkapAlisthiti, ...pAThasvIkArazcAtra makarandAnusArI, arthabodhakazca / Page #122 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pANigrahamaho, rohaNavat / pRthulakSaNaM gRhaM, candravat / svabhAvazaraNadhurINo dvedhA subhaTaH / samahAsakalaH sajjanaH pUrNimenduvat / paramahasitazrIH sukRtI, zivavat / ma. TI. atha zleSasiddhipratAne abhaGgabhaGgazleSavyutpAdanaprakAramAha-- varNAkAreti dhavaleti / dvyarthaM nAma-dhavalo balIvarda : zvetazca arjuneti / tryarthaM nAma - arjuno vRkSo bhImabandhuH zvetazca / nAnArthanAmAni ca harigoprabhRtIni / adhiketi - adhikamalazAlI taDAge daridravat / taDAgaH kathambhUtaH ? adhi sAmastyena, kamalaiH zAlate ityevaMzIlo'dhikamalazAlI daridraH / kathambhUtaH ? adhikazvAsau malazcAdhikamalastena zAlI kare [ ro]ti karakasallakSmIH / puruSo ghanAghanavat / kathambhUtaH puruSaH ? karAbhyAM kasatI dIpyamAnA lakSmIryasya sa tathA / meghaH kathambhUtaH ? karakaiH ghanopalaiH satI pradhAnA lakSmIryasya sa tathA / 89 pUrvAkSaratroTanAya sAmAnyazabdAnAha- yatheti -- adhikaH 1. svakaH 2. svakIyakaH 3 sazrIkaH 4. sukhaH 5. sugaH suSThu gacchatIti sugaH 6. puroga: 7, samAnaghaH 8. uccaH 9. sadAca: 10. svasthA, 11. sadAccha: 12. sajja : 13. tajjJa: 14. abhijJaH 15. sukhajJaH 16. zobhita: 17. bi [vi] bhrAjitaH 18 / atrAdizabdAt dyotitabhAsitarAjitapramukhA grAhyAH / svasthaH 19. sukhadaM 20. tasukhadhvaMsi sukhAdidAyakaM vA 21. zobhAbaddha 22. saundaryaprabhRtito baddhaM 23 / atra saundaryAdita: baddhazabdo yojyate / yathA-saundaryabaddhaM cArutvabaddhaM varyabaddhamityAdi / sampanna: 24. suzobhanaH 25. lolAn pAtIti lolapa: 26 sampannavaH 27. sugaurava: 28. mahAbhA: 29. bahuzobha: 30. sadAzubha: 31. bahubhAH 32. parama: 33. samAnayA 34. manohRdyaM 35. pIvara : 36. suruciraH 39 madhuraH, 38. maJjula:, 39. pRthula: 40. svabhAvaza: 41. sumukhadasa 42. samahAsa 43. sasamagraha 44 paramaha 45. bahulakSA : 46 iti / udAharaNAni yathA -- adhika zabdodAharaNaM prAgdazitam / sazrIkazabdodAharaNaM sUtravaicitryAt prathamaM darzyate / yathA sazrIkapAlisthitiH kailAso'STApado haraprAsAdo vA sarovat / kapAlamasyAstIti kapAlazriyA yuktaH kapAlI zrIkapAlI, tasya sthiti:; sahazrIkAlisthityA vartate yaH sa sazrIkapAlisthitiH / saraH kathambhUtaM ? pAleH sthitiH pAlisthitiH, sazrIkA zobhamAnA pAlisthitiryasya tat tathA / tathA svakalaGakAbhogazcandro rAvaNavat / kathambhUtazcandraH ? svakalaGkasyAbhogo vistAro yasya sa tathA / rAvaNaH kathambhUtaH ? svakA cAsau laGakA ca svakalaGakA, tasyAbhogo yasya sa tathA / tathA sukharocito durjanaH kulAlo vA sukRtivat / durjanaH kathambhUtaH ? zobhanaH kharaH sukharastasya ucito yogya: asAra bahujalpanatvAt, kulAlapakSe sukha reNocito yogyaH sukRtI / kathambhRtaH sukhena rocito 2 vyApto yaH sa tathA / tathA sukhalIno yaH sukRtivat, suzobhanaM khalInaM yasya sa tathA; pakSe sukhena lIno vyAptaH tathA sukhadyotaH a / tapAtyayaH kazcitpradezo vA nRpavat / ubhayatrA'pi suSThu khadyoto jIvavizeSo yasmin sa tathA; pakSe sukhena dyotate iti sukhadyotaH / tathA purogavalasthitimahiSo mallavat / puro'gre gavalaM mAhiSaM zRGgaM tasya sthitiryatra sa tathA / mallapakSe purogA pradhAnA balasya sthitirbalasthitiH / purogA balasthitiryasya sa tathA / samAnaghanarasabhAsitaM saro nRpavat / samAnastulyazcAsau ghanaraso jalaM ca, tena bhAsitaM zobhitaM nRpapakSe samA tulyA anaghA pAparahitA yA narasabhA tasyAmAsita upaviSTa [:] tathA / uccAmarazrInapa indravat / utprAvAlyena cAmarazrIryasya sa tathA ; indrapakSe uccA pradhAnA amarazrIryasya sa tathA / svasthAmarAjitaM nRpasainyaM maghonaH sadanavat / svasya sthAma balaM, tena rAjitaM zobhitaM; indrasadanapakSe svasthA ye amarA devAstairajitamaparAbhUtaM tathA / sadAcchagaNarAjitaM harasamIpaM munikulaM vA goSThavat / sadA nirantaramacchA nirmalA ye gaNA Izvara1. sukharocito . . zobhanaH - idaM pA. ma. pustake nAsti / 2. yogyaH.... rocito idamapi pA.ma. pustake nAsti / 3. sukRti ... sukhadyotaH - idamapi pA. ma. pustake nAsti / J Page #123 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH saptagaNAstai rAjitaM munipakSe sadA acchA gaNA gacchA yatisamudAyAstai rAjitaM ; goSThapakSe sadAcchagaNai rAjitam / atronAGamAGa dIrghAdvA cha' (he. vyA. 1.3.28) iti sUtreNa dvitvamiti tathA / sajjaM [jja ? ] vIragaNaM bibhraddhanaM nRpavat / santaH pradhAnAni jambIrA vRkSAsteSAM gaNastaM dadhat nRpapakSe sajjaM sajjIbhataM vIragaNaM subhaTagaNaM vibhrat tathA / abhijJAtisthiti: kulIno vidagdhagoSThIvat ' abhi sAmAstyena prasiddhA vA jJAtistasyAM sthitiravasthAnaM yasya sa tathA / vidagdhagoSThIpakSe abhijJAH paNDitAsteSu atizayena sthitiryasyAH sA tathA / zobhitaraGgAnvito jaladhirnaTavat / zobhino ye taraGgAH kallolAstairanvito yukta: naTapakSe zobhito yo raGgo nATyasthAnaM raGgAcAryo vA tenAnvitaH sahitastathA / svasthapuTatAzAlI parvatamArge bhUmipradezo vA mRdaGgavat / svasya sthapuTaM svasthapuTaM, svaviSamonnataM sthapuTaM / viSamonnatamiti nAmamAlAvacanAt / svasthapuTasya bhAvaH svasthapuTatA, tathA zAlI; mRdaGgapakSe svasthau svasthAnasthau puTau mRdaGgobhayapArzvavati carmakhaNDau yasya sa svasthapuTa, stasya bhAvaH svasthapuTatA, tayA zAlI tathA / sukhadAnasthitirlakSmIvAn dAtA vA zAkaTikavat / sukhenaiva dAne sthitiravasthAnaM yasya sa tathA; zAkaTikapakSe anasi sthitiranasthiti: sukhadAnaH sthitiryasya sa tathA / atrAnaH pakSe 'vyatyaye lug veti' sUtreNa (he. vyA. 1.3.56) visargalopaH / evamagre'pi jJeyam / zobhAbaddhabalAnvito mahezvaro rathI vA nRpavat / bavayoraikyAt zobhAvAMzcAsau dhavalo vRSabhazca tenAnvitaH nRpapakSe zobhayA baddhaM yad balaM sainyaM tenAnvitastathA / sampannagarasthitiH suzobhanagarasthitizca lakSmIvAnnRpo vA zivakaNThavat / sampacca nagaraM ca tayoH sthitiryasya sa tathA zivakaNThapakSe sampannAgarasthitiryasya sa tathA nRpapakSe su atizayena zobhA yasya tacca tannagaraM ca, tasmin sthitiryasya sa tathA / zivakaNThapakSe suzobhanA vA'sau garasthitiviSasthitiryasya sa tathA / lolapavanasthitirgavAkSaH / sAgarataraGgotro vA girivat / ubhayatrApi lolA capalA pavanasthitiryasmin sa tathA; giripakSe lolAn capalAn narAn pAti rakSatIti lolapaM, tacca taddhanaM ca tasya / sthitiryatra sa tathA / sampannavasudhAbhogaH pArthivaH suravat, sampannA cAsau vasudhA ca tasyAbhogo yasya sa tathA; surapakSe sampacca na vasudhA ca te tayorbhogo yasya sa tathA / sugauravAnvitaM nagaraM gRhavat dvedhApi mahattvAnvitaM / tathA bahuzo bhavanAnvitaM nagaraM girivat / bahuzo'tyarthaM gRhAnvitaM ; giripakSe bahavI zobhA yasya taddbahuzobhaM tacca taddhanaM ca tenAnvito yuktastathA / mahAbhavanAnvitaM nagaraM girivat / mahAnti ca tAni bhavanAni gRhANi ca tairanvitaiH; giripakSe mahatI bhA kAntiryasya tanmahAbhaM, tacca taddhanaM ca tenAnvito, yuktastathA / paramahelAzAlI dvedhA'pi kAmukaH, paramA prakRSTA cAsau helA lIlA ca tayA zAlI, parA prakRSTA mahelA strI tathA zAlI tathA / manohRdyodhasthitiH saGgrAmo dhenuvat / manohRt manojJA yodhasthitiryatra sa tathA / kSe manasi hRdyA manohRdyA, manoharA UdhasthitiryasyAH sA tathA / suruciramaNIramaNIyo rAjA bhogI vA rohaNavat / ubhayatrApi surucayo yA ramaNyastAbhiH ramaNIyo: manoharo; rohaNapakSe surucirA manojJA yA [ye ? ] maNayastAbhiH (tai: ? ) ramaNIyastathA / pRthulakSaNaM gRhaM candravat / pRthulA kSaNA utsavA yatra tat tathA / candrapakSe pRthu vistIrNa lakSaNaM cinhaM yasmin sa tathA / svabhAvazaraNadhurINo dvedhA'pi subhaTaH svabhAvena svasvabhAvena zaraNe / dhurINo dhuryo mukhya ityarthaH / pakSe svabhAvakAntirbalamiti yAvat tasyAvazaM yadraNaM tatra dhurINastathA / sa mahAsakalaH sajjanaH pUrNimenduvat sajjanaH / kathambhUtaH ? saha mahasA utsavena vartate yaH sa samahAH, saha kalAbhirvartate yaH sa sakalaH, sa mahAsakalazceti padadvayaM / atra 'nAnusvAravisargau ca citrabhaGgAya sammatAviti, (vA. 1.10) vacanAt sannApi visargo na zleSabhaGgakRt / indupakSe sa mahAsaH samastahAsastadvatkalo manojJo nirdoSatvAt tathA / paramahasitazrIH sukRtI zivavat / paraH prakRSTo yo maha utsava : tatra sitA baddhA, zrIryena sa tathA / athavA paramA prakRSTA hasitazrIH hAsyasya zrIryasya sa tathA / zivapakSe paramA prakRSTA hasitazrIragRhAsyazrIryasyeti tathA / bahulakSapaNaM kurkuTayodhanaM jainadarzanavat / bahulakSaNo kSapaNo yatra tattathA / jainadarzanapakSe bahulAni kSapaNAni tapAMsi yatra tattathA / kiJcAtra svakIyakasugetyAdi zabdazleSAdarzane mahAbhabahuzobhayorvaiparItyavyAkhyAne ca samyag nidAnaM na jJAyata iti / 90 1. 'sukhAdidAyakaM vA' idaM pA.ma. pustake nAsti / 2. vidvadgoSThI' - saM. ma. 2 3. 'svasthapuTasya bhAvaH idaM pA.ma. pustake nAsti / Page #124 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kA ka. evamanyasvarAntairapi sAmAnyazabdaiH zleSaH / yathA-sadAropacito yuvA, dhanardharavat / bahudhAnyapuSTazriyAnvitA zarad vasantavat / agratoraNazobhaM devagRhaM, subhaTavat / athAntyAkSaratroTanAyAntyaprayojyAH sAmAnyazabdA yathA-- kulasatkarocitakasatkAntAH kAmAt kramAduditAH / kUTopacitakharocitakhacitAgatagAhitau gurUDhazca // 7 // gUDhogItaM ghaTopacitaM ghorIkRtazca ghanavarDI / chavirAjitachavilAsipramukhAH chalasacchaTopacitau // 8 / / jAgragatatolasajjAtijJAtijJAnavadhino jJAnam / / 9 / / TopatirohitatanutastArocitatAnuvardhi tu varAH syuH / tAntastatastutazca sthapuTasthAmoditasthiracittazca // 10 // sthAsthitavadhikarocitadAntAzcAmodito dUrAt / dhanavardIdharocitadhavalo dhAmodito dhurINazca // 11 / / dhIrocito dhanavyAsaGa go'navasannavaddhi navyAptAH / nAmoditaniyamoditanicitanibhAsitanikAyanihitAzca / / 12 / / nikaranivahau ca niyamo nicayanto nyUnavaddhino nyastam / pravarapramukhaprakaraprakAmabhArocitapradhAnAH syuH / / 13 / / prabalaprakaTaprasabhaprabhAvapUtaprabhUtapihitAH syuH / purataH priyamoditakaprAgraprAmoditaprakArAH syuH / / 14 / / prAgraharapInavaddhiprastAvaprAMzavaH prakAzazca / pravibhAsitaH parocitapinaddhaparivaddhiparicitasphItAH / / 15 / / sphArocitazca phalasadvitAnabalasadvarocitavalakSAH / vAmodito virocitaddhivasadvAsanAvyAptAH // 16 // viparItaviprakRSTavaracitAzca vAtato'vyavahitAH syuH / vilasitavikasadvicaradvibhrAjibhrA sikAsisamAH // 17 / / visaravimAnavitarkA vizAla vibhramavinodavikaTAH syuH / vikramavikalpavismayavItavyUDha vajavyUhAH // 18 / / bhAsitabhArocitabhAnavaddhibhImoditA bhrAntiH / bhAsitabhUrikRtabhAvabaddhabhUyogato bharacitazca // 19 // Page #125 -------------------------------------------------------------------------- ________________ 92 uditaM bhramAdbhramocitamahitau mahasanmadezau ca / madhuro mohitamoditamito matAmAnavaddhitayAtAH // 20 // yAnAdvarddharatamarAmoditarAjita racita rocitA rUDham / ropacitaramohitarUpacitalasallAsalAsitAlaM vasat ||21|| lAtaM lobhAsitalInarvAdvano lUnavarddha ca / zatazakalazabalazAntAH svakAmasArthI svabhAvasamudAyAH ||22|| samasImoditadRGmoditasitasArocitAH sabhAsakalau / sadyotisabhAjanasAracitasvecchAsvatantrAzca // 23 // satata samaryAdasasIma sadezasamAnahAsitA hArI / hUtaM hitazca hasitaM hInAdvardhI hasaMzcApi // 24 // kSiprAgraM ca kSudravyAptaM caiva kSamoditaM kSAntam / ete purataH zabdA anye'pyevaMvidhA budhairbodhyAH / / 25 / / etaiH zabdaiH padAnAmantyAkSarANi yathAsambhava troTyante / yathA -- phalakasallakSmIH yuddhakAraH phalitadrumavat / narakAntasthitirviSNuH, nRpavat / zaGkhacitATopaM vibhracchaGakhavAdakaH puNyanaravat / mudgAhito marudeza: purNenduvat, pUrNehitavat / priyaMgUDhavibhavaM bibhradvanaM, vezyAjanavat / parighanarvArddhasthitiH purapratolI, dharmaparavat prAvRTkAlavadvA / kacarocitA veNI, samudravIcIvat / tApicchavirAjito vanoddezo, ravivat / sadAgajAtizrIrna po, vanavat / rasajJAnavardhasthitidvirasanAdhipo rasikavat / zRGgATopacito vIravargo, girivat / suratarataH zriyaM bibhrad vezyAvargaH, svargavat / svasthAmoditazrIH surendro, mallavat / kaladAntasthitiH svarNAlaGakArakArI, dakSavat / sudhAmoditazrIH svargo, ravivat / upAyanavasallakSmIrdvadhA nRpaH / kacchaparacita zrIrjalAzayo, grAmavat / adhika phala satsthitirvasantaH, susvAmisevAvat / kezavarocitazrIH dvArakApurI, sukezIvat / karabhAsito marudezo, ravivat / kalamahasallakSmIH zaratkAlaH supuNyavat / valayataH sthiti bibhrat nArIprakoSTho, mallavat / timirocitazrIH kuhUH, samudravat / kuNDalasallakSmIH kapolapAlI, sudhAvat / mAnavasatsthitiH martyaloko, mAnivat / girizataH zriyaM bibhrat kailAsaH, pRthvIvat / mAnasamoditazrIH zrIdapurIpravezo, mAnivat / kalahasitasthitiH nAradaH, kAmivat / valakSamoditazrIH himAdriH, zAntavat / evamanyaropa sAmAnyazabdaiH zleSaH sAdhyaH- apUrvazcAdvitIyazca madhyamo'nanta ityapi / aarat mAtrAdhikazcAtikrAntAdvalitakramaH // 26 // kevalo'thAntaratyantAdibhyazca purato guruH / zleSamutpAdayedetaiH zadvairupapadasthitaiH / / 27 / / kAvyakalpalatAvRttiH krameNodAharaNAni - apUrvatridazAbhoga:, pakSe dazAbhogaH / sumanaH gIrvANa vRndAraka vibudha amRta dAnava mImAMsA pinAka kumAra kezava kandarpa kamala kandala kamaTha ityAdizabdanAmAdI apUrvazabdaH prayojyaH / 1. kArayitA - lA-vR 2 / Page #126 -------------------------------------------------------------------------- ________________ 93 kAvyakalpalatAvRttiH advitIyakapAlizrIH, pakSe kalizrIH / amara dAnava svayambhU ArAma pinAka vRSAGaka kamala bhAskara ityAdizabdAnAmAdau advitIyA'madhyamazabdau prayojyau / anantadAnavazrI:, pakSe dAnazrIH / daivata asura prajApati bhAratI madana nandaka ityAdizabdanAmAdau anantazabdaH prayojyaH / amAtrakAlasthitiH, pakSe kalasthitiH / jAra vAra sphAra dAra bhAra cAra hAra ityAdizabdAnAmAdau amAtrazabda: prayojyaH / mAtrAdhikakevalajJAnaM, pakSe kevljnyaanm| kRpaNa kamala kala vala bhara hara ityAdizabdAnAmAdau mAtrAdhikazabda: pryojyH| atikrAntakramabhAratIsthitiH, pakSe tIrabhAsthitiH / valitakramapotavaibhava:, pakSe tpovaibhvH| hara nandaka vAla mAra kartana sahabhAvi rAjA bhArgava dhArA laGakA rasA divA dInA nIlimA rAkSasA ruta cAra putra zApa bhAna pAtra rada kapi chAga valabhI ityAdizabdAnAmAdau atikrAntakramavalitakramazabdau pryojyau| kevalakorakasthitiH, pakSe karakasthitiH / kambala komala dAva pramoda ityAdizabdAnAmAdau antarguruzabda: prayojyaH / antagu [guM] rukamalasthitiH, pakSe kmlaasthitiH| padma rAma vAla vAma ityAdizabdAnAmAdau antagu [[ ] ru zabdaH prayojyaH / AdigurubalasthitiH, pakSe baalsthitiH| cara kala daha hara vara ityAdizabdAnAmAdau AdiguruzabdaH prayojyaH / ma. TI. evamanyasvarAntaH sAmAnyazabdairyathA--sadAropacito yavA dhnurdhrvt| saha dArairvartate yaH sa: sadAraH, sadArazcAsAvupacitazca sadAropacitaH / dhanurdharapakSe sadAropairbANaizcito vyAptastathA / bahudhAnyapuSTazriyAnvitA zarata vasantavat / yaiH pUSTA zrI,stayAnvitA yaktA / vasantapakSe bahadhA ye anyapUSTAH kokilAsteSAM zrIstayAnvitaH tathA / agratoraNazobhaM devagahaM subhaTavata, agraM pradhAnaM yat toraNaM tena zobhA yasya tata tthaa| subhaTapakSe agrata: prathamato raNazobhA yasya sa ttheti| athAntyAkSaratroTanAyAntyaprayojyA sAmAnyazabdA yathA-kUlasaditi / kAmazabdAta kramazabdAcca uditazabdo yojyte| yathA--kAmoditaH, krmoditH| chavirAjIti-chavizabdAt rAjilAsizabdau yojyau| pramukhagrahaNAt dyotizobhibhAsipramukhAzca yojyA: / jAgrageti jAzabdAt tataH lasatzabdau yojyau| yathA-jAtata: jAlasat / atra tato iti-prathamAnto'nukaraNazabdo jJeyaH chandobandhAnulomyAt / tatazca lasacceti samAhAradvandvaH, pazcAd jAgragapadena saha karmadhArayo, jakArAgragau, tato lasacchabdAvityarthaH / sthAzabdAt sthizabdAt yathAkramaM na baddhikarocitazabdau yojyau, yathA sthAnavaddhikaH, sthirocitaH / durazabdAnmodito yathA duuraamoditH| vibhrAji bhrAsi kAsi samA iti-vibhrAji, vibhrAsi, vikAsi, virAji, vilAsi, vibhAsi, pramukhA jnyeyaaH| bhAnavardIti-bhAnena dIptyA vardhIpakSe bhApUrvapadAt navaddhizabdo yojyaH / evaM prAgagre ca bhAvyaM / bhramazabdAduditazabdo yojyaH / yathA-bhramoditaM / razabdAta yAnazabdAta varNIzabdo yojyo ythaa-yaanbrdii| tazabdAdAzabdAcca moditazabdo yojyte| yathA ramoditaH tamoditaH rAmoditaH / yadvA rAvarNAt parau moditajitazabdau yojyau| tena rAmoditarAjitazabdau syAtAmiti jJeyaM / sasasI zabdebhyaH krameNa moditadaga moditazabdA yojyAH / yathA samoditaH, sadRg sImoditaH / hInazabdAt vaddhizabdo yojyaH / yathA hiinvrsii| eteSAmudAharaNAni yathA-phalakasallakSmIH yuddhakAraH, phalitadramavat / satI vidyamAnA cAsau lakSmIzca sallakSmI: / phalakasya kheTakasya sallakSmIryasya sa tthaa| drumapakSe phalena kasantI zobhamAnA lakSmIryasya sa tathA / Page #127 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH narakAntasthitirviSNurna pavat / narakanAmA daityastasyAntaH kSayo narakAntastatra sthitiryasya sa tathA / nRpapakSe narAH puruSAsteSu kAntA manojJA sthitiryasya sa tathA / athavA 'nAnasvAravisargau ca citrabhaGgAya sammatA' viti ( vA. 1.20 ) vacanAt raGakasyAntarmadhyaM tatra sthitiravasthAnaM yasya sa tathA evaMvidho na bhavati / athavA narakasyAntarmadhyaM tatra sthitiravasthAnaM yasya sa tathA rAjyaM narakAntamiti vacanAt / zaGkhacitATopaM bibhrat hariH puNyanaravat / zaGkho jalajastena cito vyApta, ATopo racanA, tam / puNyanarapakSe zaM sukhaM, khAnIndriyANi taiH citATopaM tathA / mudgAhito marudeza: pUrNavAJchitavat / mudgo dhAnyavizeSastenAhito vyAptaH / athavA mudgA nAmAsamantAt hito hitakRt; pUrNavAJchitapakSe mut harSastayA gAhito vyAptastathA / priyaM gUDha vibhavaM bibhratvanaM vezyAjanavat / priyaGga u vRkSastasya UDho dhRto, yo vibhavastam / pakSe gUDhaH pracchanno vibhavo yasya sa tathA / tandravyADhyaM priyaM vibhradityarthaH / paramoragItasthiti vibhrannAgaloko varSAkAlavat / paramAH prakRSTA yA uragyastAbhiritA vyAptA yA sthitistAM; varSApakSe parAH prakRSTA ye'bhra STAmayurAsteSAM gItasthiti tathA / mahAghATopacitaH uSTraH pApivat / mahato ghATA kATikA ca durghATA kRkATikA iti vacanAt / tathA upacito vyAptaH / pApipakSe mahacca tadaghaM ca mahAghaM mahatpApaM, tasyATopastena cito vyApta, stathA / mahAghorIkRtasthitirnizAcaraH pApivat / mahAghorIkRtA bIbhatsIkRtA, sthitiryena sa tathA / pApapakSe mahAghasya UrIkRtA aGgIkRtA, sthitiryena sa tathA / gotAdighorIkRta paryantodAharaNAnyanuktAnyapyatra likhitAnIti / tathA parighanarvAddhasthitirnagarapratolIdharmaparavat, parigho'rgalA, sa evaM na vadvistasyAH sthitiryasyAH sA tathA / dharmaparapakSe pari samantAt, ghanA nibiDA, varddhinI sthitirmaryAdA, yasya sa tathA / tathA sampannavacAntaH sthitiH pustakaugha AkAzavatsampannA prAptA vacAyAvaja iti prasiddhAyAH pustakarakSAkAritvAt antarmadhye sthitiryatra sa tathA / AkAzapakSe sampadA navaH sampannavo yaH candrastasyAntarmadhye sthitiryatra sa tathA / tathA kacarocitA strIveNI vA samudravIcIvat / ubhayatrApi kacaiH kezaiH rocitA zobhitA / vIcIpakSe kacaraiH jalacaraiH jantubhirucitA yogyA tathA / sazrIkacakrAntaH sthitizAlI nArI mRrddhA kAsAravat / sazriyaH zrIsahitAH kacAH sazrIkacAH, sazrIkacaiH kAntA vyAptA, sthitistayA zAlI / kAsArapakSe sazrIkA ye cakrAH cakravAkAsteSAmantaH sthitistayA zAlI tathA / rAjitarucirocitazrIrvanoddezo ravivat / rAjinazca te taravazca taiH ciraM ucitA yogyA, zrIryasya sa tathA / ravipakSe rAjitA yA rucistayA rocitA zrIryasya sa tathA / tApicchavirAjito vanapradezo ravivat / tApicchAstamAlanAmAno vRkSAstaivirAjitaH / ravipakSe tApinIcchaviH kAntistayA rAjitaH zobhitaH tathA / sadA picchlasatsthitirmayUro durjanavat / sadA picchairlasantI sthitiryasya sa tathA / durjanapakSe sadA'pi nirantaramapicchale sadvidyamAnA sthitiryasya sa tathA / tathA girijAtatazriyAnvito rudraH pRthvIvat / girijAyA: pArvatyAH, tatA vistIrNA, zrIstayAnvitaH / pRthvIpakSe girijA tataH parvatasamUhataH zriyAnvitA / atra zakAradvitvAdikaM vakSyamANarItyA jJeyam / tathA mahAjAlasattamo'jApAlo dhavalagRhavat mahAjAbhirlasattamaH / dhavalagRhakSe mahAjAlairmahAgavAkSaiH sattamo'tizayena pradhAna ityAdi tathA / sadAgajAtizrIrna po vanavat / gajA hastina, steSAM atipracurA zrIryasya sa tathA / vanapakSe sadA agajAtyA vRkSajAtyA, zrIryasya tat tathA / rasajJAnavaddhisthitirnAgarAjo rasikavat / rasajJA: jihvAstAsAM navA Rddhirnavaddhi:, rasajJAnavarddhaH sthitiryasya sa tathA / rasikapakSe rasAH zRGgArAdayasteSAM jJAnena varddhinI sthitiryasya sa tathA / zRGgATopacito jalapradezo vIravargo vA girivat / zRGgATaM jalodbhavaM phalaM sIghoDAM iti prasiddhaM, tanopacito vyAptaH tathA / zRGgamuktarSa, ATopaH tAbhyAM cito vyAptaH / giripakSe zRGgANAM zikharANAmATopo racanAvizeSastena cito vyAptaH / tathA suratatazriyaM vibhrat vezyAjanaH svargavat / surataM sambhoga, stasmAt zriyaM lakSmI vibhrat / svargapakSe surANAM devAnAM tatAM vistIrNAM zriyaM / atra prathamapakSe 'zaSase zaSasaM vaiti', sutreNa (he. vyA. 1.3.6) rakArasya zakAratvaM; dvitIyapakSe 'adIrghAdvirAmaikavyaJjane' iti sUtreNa (he.vyA. 1.3.32 ) zakArasya dvitvaM / evamagre'pi jJeyam / tathA svasthAmodita zrIrindrapurI mallavat / svasthAnAM devAnAM AmoditA zrIlakSmIryasyAM sA tathA / mallapakSe svasya sthAma svasthAma nijavalaM, tenoditA zrIryasya sa tathA / kalAdAntasthitiH svarNAlaGakArakArayitA dakSavat / kalA [lAM] Adatta iti kalAdaH svarNakAra, stasyAnte pArzve, sthitiryasya sa tathA / dakSanarapakSe kalAbhirdAntA zAntA sthitiryasya saH / tathA sudhAmoditazrIH svargo ravivat / sudhA'mRtaM tena moditA harSitA, zrIryasya sa tathA / ravipakSe suzobhanaM dhAma tejastena, 94 Page #128 -------------------------------------------------------------------------- ________________ kAnyakalpalatAvRttiH 95 uditA prakaTitA, zrIryasya sa tthaa| upAyanavasallakSmIdhA'pi napa: upAya navA upAyanairvA satI vidyamAnA lakSmIryasya sa tathA / pakSe upAyane prAbhate vasantI lakSmIryasya sa tathA / kacchaparacitazrIrjalAzayo grAmavat / kacchapAH karmAstaiH racitA zrIyaMtra sa tathA / grAmapakSe kacchA: sajalapradezAstaiH, parA prakRSTA citA zrIyaMtra sa tathA / adhikaphalasaMsthitirvasantaH susvAmisevAvat / kaphamadhilakSyIkRtyAdhikarpha tena lasat sthitiryasya sa tathA / vasante kaphasyAdhikyAt pakSe adhikaphalena sat sthitiryasyAM sA tathA / kezavarocita zrIrakApurI sukezI strIvat, kezavena kRSNena rocitA zobhitA zrIryasyAM sA tathA / pakSe kezaiH kacairvarA pradhAnA, ucitA yogyA, zrIryasyAH sA tathA / karabhAsito marudeza AbhIro vA ravivat / karabhairAsitaH zasayoraikyAd vyApta: / pakSe karabhe Asita upaviSTaH karabhAsitaH / ravipakSe karaiH kiraNa sitaH zobhitastathA / kalamahasallakSmI: zaratsupuNyavat / kalamA: zAlaya,stairhasantI lakSmI: zobhA, yasyAH sA tathA / supuNyapakSe kalena manojena, mahenotsavena, sallakSmIryasya sa tathA / valayata: sthiti bibhrannArIprakoSTho mallavat / valayataH kaGakaNAnAM sthiti bibhrat / mallapakSe bale nayatA baddhAyA, sthitistAM tthaa| timirocitazrI: amAvAsyA samudravat timirairucitA yogyA, zrIryasyAH sA tthaa| pakSe timibhirmatsyaiH rocitA zrIryasya sa tathA / kuNDalasallakSmI rI kapolapAlI vA sudhAvat / ubhayatrApi kuNDalAbhyAM karNAbharaNAbhyAM satI lakSmIryasyAH sA tathA / sudhApakSe kuNDeSu pAtAlakuNDeSu, lasantI lakSmIryasyAH sA tathA / mAnavasatsthitirmanuSyaloko mAnivat / mAnavAnAM satI pradhAnA sthitiyasmin sa tathA / mAnipakSe mAne'bhimAne vasantI sthitiryasya sa tathA / girizataHzriyaM bibhrat kailAsa: pRthviivt| Izvarata: zriyaM zobhAm / pRthvIpakSe girizatAnAM parvatazatAnAM zrI: zobhA tAM bibhrata tathA / mAnasamodita zrIhaMso mAnivat, mAnasena devasarasAmoditA harSitA zrIryasya sa tthaa| mAnipakSe mAnasya samA samastA, udayavatI zrIryasya sa tathA / kalahasitasthiti radaH kAmivat / kalahe sitA baddhA sthitiryena sa tathA / kAmipakSe kalaM manojJaM hasitaM tasya sthitiryasya sa tathA / valakSamoditazrIhimAdrizcandro vA zAntavat / dvedhA'pi valakSaNa dhavalavarNena, moditA zrIryasya sa tathA / zAntanarapakSe bavayoraikyAta balaM ca kSamA ca tAbhyAM uditazrIryasya sa lakSamoditazrIriti / apUrvazcaityasyodAharaNAni vRttAveva vivRtAnyato'tra na likhitAnIti / kA. ka. atha varNAkSepeNa zleSaprakArAntaramAha-- kramatau'pUrvoJcita AcitA sitAvAhitohitorUDhAH / udyotikAntakAsitakAmoditakulasitaH kasaMzcApi / / 28 / / uditaM kramAcca kUTopacitaM khacitaM sukhaM purogacitam / gAhitagurUDhagUDhaghanavaddhighorIkRtA jJeyAH / / 29 / / ghATopacitoccarocitacakrAJcitakarocitAzcAntam / chavirAjimukhAcchalasat sajjaM jAlocitazca jAtiyutaH // 30 / / jJAnAdvardhI TopacitatirohitatAnavaddhino bodhyAH , tArocitasthirocitasthirohitasthAnavaddhino jJeyAH / / 31 / / sthAmocitadUrocitadAntA dhIrocitazca dhanavardhI / dhAmodito dharocitanavyAptanicitanavaddhi niyatAzca / / 32 / / nihitanibaddhaparocitapihitapinaddhaprabhAsitapramukhAH / prAntaprakaTapravarapramoditAH pInavarlI ca // 33 // pUrocitapramoditaprAgraprabhAsitAH sphUTopacitam / sphArocitazca phalasabalasadvAmoditA vasadvyAptI / / 34 / / Page #129 -------------------------------------------------------------------------- ________________ 96 viparItavikaTa sampanna vA vibhAsitavarocitavyUDhAH / viprotkRSTodbhAsitabhArocitabhAnavaddhibhUvyAptAH ||35|| bhAsitabhrAmoditamohita mahasan mAnavaddhano jJeyAH / yAnAdvardhI rocitaracitau pa rocitarUDharUpacitAH ||36|| rAmoditalasitala sallAbhAzritalUnarvAddhano jJeyAH / rdhI zu[]bhAjita za[sa] kalazubhAsitAH suzobhazca ||37|| sahasata samohitasArocitasImoditAzca sadyotI / sabalaM hAsitahI nAvaddhakSiprAgrakakSamoditakAH ||38|| zabdairebhirapUrvAdyaiH pUrvabhAgaprayojitaiH / zleSAya zabdamadhyeSu nikSipedvarNamaNDalI ||39|| yathA - apUrvasurasthitiH, pakSe asurasthitiH / aMcitagajayutaH, pakSe aGagajaH / AcitakheTakazobhI, pakSe AkheTakaH / udyotiparAgapUrNa, pakSe uparAgaH / kAmoditasaraH sthitiH, pakSe kAsAraH / evaM sarvatra / khacitadyotayutaH / gAhitajArohaH / ghanavadhismaraH / varocitapalazrIH / chavirAjigaNaH / jAlocitaghanaH / purojJAnavaddhirasaprasaraH / agresadATopacitakarazrIH / cArocitaraNazrIH / sthAmoditapuTaH / dAmoditanavazrIH / dharocitavalaH / navyApta kSatra rAjI / parocitavanazobhI / pramodita kara sthitiH / sphuTopacitaraNazrIH | vyAptapakSasthitiH / vAmoditamanaHsthitiH / bhArocitaratazrIH / mahasatsUrazobhI / yAnavaddhabakasthitiH / racitamaNI [Ni] bhAsuraH / lasitaguDaramya: / zakalakaTayuktaH / satatagotrasthitiH / puroha sitapaTayuktaH / kSamoditapaNasthitiH / kAvyakalpalatA vRttiH eteSAM varNAnAmagre rahitazabda: prayojyaH / karahita - kIrahitetyAdi / etaiH zabdairvarNA AkRSyante / karahitakamalazAlI, pakSe malazAlI | kIrahitabandhukIyutaH, pakSe bandhuyutaH, ityAdi jJeyam / evaM varNAkSepakazabdA anye'pyUhyAH / yathA - kopapada Topapada ropapada lopapada kUpapada bhUpapada yUpapada rUpapada / tathA karAjirakAntArAdizabdAnAmagre 'jitazabdaH prayojyaH / yathA - karAjitAdyAH / kavichavi ravipramukhAH, tathA navI - aTavImukhyAH, vikArAntavIkArAntAdizabdAnAmagre AptazabdaH prayojyaH / yathAchavyAptanIvyAptAdyAH / tathA avarNopalakSitarephAnta zabdAnAmagre upacita upayuktazabdau prayojyau / yathA- jalopayuktaH, karopacitaH, karopayuktaH jaropacitaH, jaropayuktaH / ma. TI. atha vargakSepeNa zleSaprakArAntarazabdA yathAkramata iti / uditimiti - kramazabdAduditazabdo yojyate / yathAkramoditaM mukhazabdagrahaNAcchavidyotichavizobhiprabhRtayaH zabdA grAhyAH / satpradhAnojo yatra tatsajjaM jJAnAt / varddhazabdo yathA jJAnavardI yAnAt varddhazabdo yathA yAnavaddha; lInAt varddhazabdo yathA lInavaddha; hInAt vaddhazabdo yathA hInavaddha | udAharaNAni yathA - apUrvasurasthitiH svarga: pAtalavat / apUrvA pradhAnA surasthitiryatra sa tathA / pAtAlapakSe akAra: pUrvaH prathamo yasthAM sA tathA / apUrvA surasthitiretAvatA'surasthitiryatra sa tathA / aJcitagajayuto rAjA'pi nRpavat, aJcitagajena yutaH / pitRpakSe aMkAreNa cito vyApto gajaH aGgajastena yutastathA / AcitakheTakazobhI subhaTo nRpavat, AcitakheTakena zobhI / nRpapakSe AkAreNa cito vyAptaH, AkheTakastena, zobhI tathA / udyotiparAgapUrNaH kamalaugho rAhugrastasUryavat / udyotinA parAgeNa pUrNaH / sUryapakSe ukAreNa dyotiparAgaH / uparAgaH grahaNaM, tena pUrNastathA / kAmoditasaraH sthitirdezo mahiSIsamudAyavat / kAmamatyarthamuditA kAmoditA, sarasaH sthitiH saraHsthiti, kAmoditA saraH sthitiryatra sa tathA | mahiSIsamudAyapakSe kAzabdena moditaH saraH zabdaH kAsaro mahiSastasya sthitiryatra sa tathA / kheTakaH Page #130 -------------------------------------------------------------------------- ________________ 97 kAvyakalpalatAvRttiH ma.TI khacitadyotayataprabhatizabdAnAM dvitIyArthadyotakazabdA yathA-khadyotaH 1. gajAroha, 2. ghasmaraH 3. capalazrI: 4. chagaNaH 5. jaghana: 6. rasajJA 7. karaTa: 8. tAraNa: 9. sthapuTa: 10. dAnavaH 11. dhavalaH 12. nakSatrazobhI 13. pavanarAjI 14. prakaTaH, 15. sphuraNaH 16. vipakSa: 17. vAmanaH 18. bharataH 19. masUraH 20. yAvako'laktakaH 21. ramaNI 22. laguDaH 23. zakaTa: 24. sagotraH 25. paTahaH 26. kSapaNa: 27. / eseSAM dRSTAntadASrTAni kayojanA yathAkhacitadyotayataH sUryo varSAkAlavat / khacito nibiDo dyota udyotastena yutaH / pakSe khakAreNa citAH vyAptAH ye dyotA? khadyotA ityarthaH, tairyutaH / varSAkAle hi khadyotA bahavo bhavantItyaktam / tathA gAhitajArohA vyabhicAriNI strI napavata. gAhito'vagAhito jArapuruSasya Uho vicAro, yayA sA tathA / pakSe gakAreNAhito vyApto jo (yo) gajastatrAroho yasya sa tathA / tathA ghanaddhismaraH kAmI kukSambharivat / ghanaM varddhate ityevaMzIlaH smaro yasya sa tathA / pakSe ghakAreNa na vaddhismaro ghasmaraH khAukaNa iti prasiddhaH / tathA ca rocitapalazrIH zautikaH vAnaravata / carANAmacitA yogyA palazrI: mAMsazrIryasya sa tathA / pakSe cakAreNa rocitA sahitA palA capalA zrIryasya sa tthaa| tathA chavirAjigaNa IzvaraH chagaNazabdavata / chavi: prabhA, tathA rAjI gaNo yasya sa tathA / pakSe chakAreNa virAjI gaNo yatra sa tathA chagaNa ityarthaH / tathA jAlocitaghanaH pavanaH patha: strIjaghanazabdavata, jAlairjalasasamUhai, rucito yogyo, ghano megho, yatra sa tathA / pakSe jakAraNAlocito dhanazabdo yatra sa tathA / tathA puro jJAnaddhi rasaprasaraH paNDitaH sarpavat durjanavadvA, puro'grato jJAnasya navaddhi rasaprasaro yasya sa tathA / pakSe puro'gre jJAnazabdena navaddhirasa: rasajJAtasyAH prasaro yasya sa tathA / tathAgre sadATopacitakarathI: siMho gajavat / agre purataH, sadA nirantaraM, ATopena vyAptA karazrIryasya sa tathA / siMha phAlAdAnAvasare agrahastayorATopo bhavatIti / pakSe agre sadA TakAreNopacita: sahitaH, kara: karaTa::, kumbhasthalama taya zrIryasya sa tathA / atrodAharaNadvaye agre varNaprakSepaH kRtaH / evaM puraHprabhRtizabdenAnyatrApi kartavya iti dhyeyama / tathA tArocitaraNazrI subhaTo yAnapAtravat / tArA ucitA raNazrIryasya sa tathA / pakSe tArAzabdena rocitA zobhitA, raNadhIryasya tattathA tAraNazrI ityarthaH / tathA sthAmoditapuTo mallo girimArgavat / sthAmnA balena, uditaM puTaM arthAta kakSApaTa yasya sa tathA / pakSe sthakAraNAmodito yuktaH puTa: sthapuTa: viSamonnata ityarthaH / tathA dAmoditanavazrI: sazrIkapuruSaH pAtAlalokavat / dAmnA srajA uditA navA zrIryasya sa tathA / pakSa dA ityakSareNa moditA navazrIyaMtra sa tathA dAnavazrIrityarthaH / tathA'dharocitabala: subhaTa: zaDakhavat / dharAyAM pathivyAmucitaM yogya, balaM yasya sa tathA / pakSe dhakAreNa rocitazcAsau balazca dhavala: zveta ityarthaH / tathA na vyAptakSatrarAjAM virAjate / raNe gagane ca navyA AptA ye kSatrA kSatriyA. steSAma / rAjIpakSe nakAreNa vyAptA kSatrarAjI nakSatra rAjI ityarthaH / tathA paropacitavanazobhI nagarAsanna pradezo vasalavata / pareSAmacitAni yogyAni vanAni tai: zobhI / pakSe pakAreNa rocitavanazobhI pavanazobhItyarthaH tathA / pramoTitakaTasthiti: kaTa kRt dakSavat / pramoditA kaTasthitiryasya sa tathA / pakSe prazabdena moditA kaTasthitiryasya sa prakaTasthitirityarthaH / tathA sphUTopacitaraNathI zUraH cakSurvat / sphuTA prakaTA upacitA puSTA raNazrIryasya sa tathA / pakSe sphaityakSarasya Topa ATopastenopacitA vyAptA, raNadhIryatra tat, sphuraNadhI ityarthaH / locane hi prAyazaHzubhAzubhasUcakaM sphuraNaM bhavatItyabhiprAyeNa daSTAntaH / tathA vyAptapakSasthitiH pakSI durbalanRpavat |vyaaptaa pakSasthitiyasya sa tathA / pakSe vizabdena AptA prAptA. pakSasthiti meM tathA vipakSasthitirityarthaH / tathA vAmoditamanaHsthiti: zAntapuruSa: kAmI vA trivikramaviSNuvat / vAmA manojJA, uditA manasa: sthitiryasya sa tathA / athavA vAmAyAM striyAM uditA udayaM prAptA, manasa: sthitiryasya sa tathA / atra visargalopaH prAya 'vyatyaye laga ve' ti sUtraNa (he.vyA. 1.3.56') / pakSe vA ityakSareNa moditA mana:sthitirvA manasthitirityarthaH tathA / bharocitaratazrI kAmako jambUdvIpavat / bhareNa bAhulyena, ucitA ratA zrIryasya sa tathA / pakSe bhakAreNa rocitA kI bharatazrIyaMtra sa tathA / tathA mahasatzarazobhI divaso mAlavadezavat / mahena tejasA satpradhAna: sUraH sUryastena shobhii| pakSe makAreNa hasata masUrazobhI masUrazobhItyartha: / masUro hi dhAnyavizeSaH, sa ca mAlavadeze bhayAn bhavatIti tathA / yAnaddhibakasthitistaTAko ramaNIcaraNavata / yAnena gamanena vaddhino ye bakAsteSAM sthitiryatra sa tathA / pakSe yA ityakSareNa na ddhivakasthitiryatra sa tathA; yA bakasthitiralaktakasthitirityarthaH / tathA ca racitamaNI (Ni) bhAsuro mukUTo kAmivat / racitAH yAM ma(Naya)stAbhirbhAsuraH / pakSe rakAreNa citA vyAptA, maNI ramaNI, tayA bhAsuraH tathA / lasitagaDaramyo Page #131 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH mAlavadezo vRddhapuruSavat / lasito manojJo yo guDa IkSarasakvAthastena ramya: / pakSe lakAreNa sito baddhaH, sahita ityarthaH, yo guDaH laguDaH, daNDastena ramya: tathA / zakalakaTayuktaH kazcit puruSa: zAkaTikavat / zakalazcAsau kaTazca zakalakaTastena yuktaH / pakSe zakaTayuktaH / tathA satatagotrasthiti: pRthvI kuTambavat / satataM gotrasthiti: parvatasthiti, yaMtra sA tathA / pakSe sakAreNa tatA vistIrNA, vastutaH sahitA, gotrasthitiyatra tat tthaa| sagotrasthitiH svajanasthitiH tathA / puro hasitapaTayukta: udghoSakapuruSavat / puro'gre hasito'rthAt zobhito yaH paTastena yuktaH / pakSe puro'gre hakAreNa sito baddho yaH paTa: puruSaH paTahastena yata: tayA / kSamodinapasthiti: dhanakRta tapasvivat / kSamAyAM uditA paNasthitiryasya sa tathA / pakSe kSakAreNa moditAni paNAni kSapaNAni tapAMsi, teSAM sthitiryasya sa tathA / kopapada ityAdiSu-ka upapade yasya sa kopapadaH / kopaH 1. TopaH 2. ropaH 3. lopaH 4. kUpa: 5. bhUpa: 6. yUpaH 7. urUpa: 8. ityAdi jJeyam / kA. ka. atha varNAkarSaNena zleSaprakArAntaramAha-- akArkAgAgyyAgrAdyArghArcAiAciracchAjAbjAH : ajJATAdyATTANyaNvatrAya'to'tyathArtho'tho / / 40 / / aka arka aga agya agra agha argha ardhya arcA arghya aci: accha aja abja ajJa aTa adya aTTa aNi aNa atra ati ata: ati atha artha atho| ado'dirabdo'dho' dhvAdhyano'nvanyA apApyavi / arvAvAbhyabhrAmyam amAryAye'yamayyayA: // 41 / / adaH adri abdaH adhaH ardha adhva adhi ana: anu anya apa api avi arva ava abhi abhra amI ama amA aryA aye ayaM ayi ayaH / aramaru ra reryraastraalpaalylmshvaashrvo'shrirsau| azrAsvaho aharahamAyakSyakSA vivajitavihInau / / 42 / / ____ araM aru: are ari ara astra alpa ali alaM azva azru azri asau azra asu aho ahaH ahaM ahaM ahiH akSi akss| akhilAnyUnAjasthAnantAbhIkSNyAdhikAparApArAH / atulAnekAnalpAzeSAsaktAnaghAmadAdabhrAH // 43 / / ahahAmarAsurAdyA ityakArAdayo hi ye / yojayet tAn yathaucityaM varNAkarSaNahetave / / 44 / / ete hyanye'pi yakSarAstryakSarAzcaturakSarA: vA akArAdayaH zabdAnAmAdau varNAkarSaNAya prayojyAH / zleSo bhavati yathA--akakamalazAlI, pakSe malazAlI / acchacchagaNazAlI, pakSe gaNazAlI / alaGakezayuktaH, pakSe kezayukta: ityAdizabdA jJeyAH / kakI kukUkhakhugagaughocacAcicayastathA / jAtAtIsthidadAdUdhadhInanIpApapopupUH / / 45 / / sphasphAvAvIbavevaibhabhAbhArozUzasA sasU / / sIhahAhIkSakSAkSIkSau eteSAM rahitaH puraH / / 46 / / Page #132 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti eteSAM varNAnAmagre rahitazabda: prayojyaH / karahita-kIrahitetyAdi / etaiH zabdavarNA AkRpyante / karahitakamalazAlI, pakSe malazAlI / kIrahitabandhu kIyutaH, pakSe bandhuyutaH, ityAdi jJeyam / sma rajvarasvarasmaradvArasthAvaratuSAramukhya nAm / pArAvArAdInAM rAntAnAmagrato hito yojya: / / 47 / / yathA-smerehita, jvarahita ityAdi / smarahitasmaraNazAlI, pakSe raNazAlI / ityAgraha yam / evamanye'pi zabdAH / yathA-ahInaM, alaGkR taM, nUnama / lakArAntalAkArAntazabdAnAmane nodazabda: prayojyaH, tathA upapade kRtaracitAdizabdAH prayojyAH / yathA-kRtatApanodaH, racitacApanodaH / atha zveSasAdhakAH kakArAntAdyAH kakArAdipramukhAzca zabdA likhyante / yathA-- nAka' niSka pika kAka zaka baka paGaka bheka ghaka stoka alika pulaka aMzaka garbhaka tATaGaka haMsaka kRSika karSaka kautuka zyAmAka naraka kalaGaka nandaka tAraka karaka guhyaka vipAka alIka kaTaka sthAnaka stabaka bandhaka gaNDaka jAhaka candraka tarNaka vyAlIka viTaGaka jAlaka svastika maNika pathika hataka lagnaka nAvika gaNaka kavika samIka anIka phalaka bandhaka pathaka dAraka janaka ambaka tilaka alaka nAlika rajaka mAlika lubdhaka sphoTaka Ardraka mAkSika pAtaka talaka udaka adhika mastaka vanIka aGagAraka apavaraka ucchIrSaka prAdhaNaka vanIpaka dauvArika ArAlika prabodhaka vizeSaka bhayAnaka raNaraNaka vaikaTika / eSAmagre--Akara kara kala kari kapi kavi kamra kazA kanyA karNa kaca kapha kapAli kadarya kaparda kalaGaka kadalI karaja kamaTha kamala kadamba kapaTa karavIra kavacana kamaNDalu karavAla karNadhAra kamba kaGa kaNDa kanda kaGakAla kandharA kaGakaTa kambala kandara kandarpa kaGakaNa kevali kola koyaSThi kopa kaupIna keli ketu kezava kodaNDa keza kedAra kodrava kairava kesara / cakra taka vakra zaka zaka naka zakla / agre--kroDa Rtu Rvya kleza klama krodhana kramelaka Rkaca / rAkA zaDakA laDakA kAlikA balAkA bAlikA UrmikA nAsikA tArakA kRttikA utkAlikA / agre--kAsi kAya kAku kAJcI kAka kAma kAntA kANDa kAmi kAca kAru kArA kAkola kApeya kAsara kAnana kAntAra kAJcana kAzyapI kAraNa kAtara kAsAra / nAki pinAki vAtaki varddhaki zrIvRkSaki pracalAki / agre--kila kiraNa kiMzuka kisalaya kiGakara / zukI piko bandhakI vallakI AmalakI / agre-kIla kIra kInAza kIlAla / kAku raGaku nyaGaka zaGaku / eSAmagre--kula kuca kuza kuTa kukSi kumbhi kuNDa kunta kuNDala kuntala kuzIlava kurabaka kulavadhU kulAla kuhara kuveNI kuraGga kulInA / / makha makha pUDakha nakha sukha duHkha zaGakha / agre--khara khani khaga khaza kharju khala khalIna khadyota khacita khaNDa khaJjana khaJja / zikhA zAkhA rekhA lekhA parikhA vizAkhA / agre--khAni khAta / sakhi sakhI--agre akhila khila / Akha--agre khura / / 1. vibhinneSu pustakeSu zabdakrama: atratatra asamAnaH / Page #133 -------------------------------------------------------------------------- ________________ 100 kAvyakalpalatAvRttiH tuGaga svarga raGga maGga maGga vaGga pUga khaga chaga chAga rAga yAga vega roga uraga nAga bhoga yuga puroga taDAga taraGga pannaga rathAGaga bhujaGaga caturaGaga aGagarAga zatAGaga anug| ma. TI. atha varNAkarSaNena-- zleSaprakAro yathA-akArkA iti asmin zloke pavizatizabdA: santi / dvitIyazloke paJcaviMzatizabdAH snti| tRtIyazloke dvAvizatizabdAH santi / prathamazloke aNiH agravibhAgaH, aNa: sUkSmaH / dvitIyazloke amAsahArthe aryaH svAmivaizyayoH / tRtIyazloke vijitavihInazabdAvapi varNAkarSaNahetU jJeyau / udAharaNAni yathA--akakamalazAlI grISmataDAgo manivata / ke pAnIyaM, kamalaM padmaM, tAbhyAM zAlane ityevaMzIla: kamalazAlI, na kakamalazAlI akkmlshaalii| pakSe na vidyate kakAro yatra evaMvidhaH kamalazAlI akakamalazAlI malazAlItyarthaH / tathA acchagaNazAlIcha goSTAnapradezaH iishvrvt| acchAni yAni chagaNAni taiH zAlI / pakSe na vidyate chakAro yatra evaMvidhaH chagaNazAlI gaNazAlItyarthaH / tathA alaM klezayuktaH krodhI mastakavat / alaM atyartha, klezayuktaH / pakSe alaM lavajitaM yathA syAt tathA / klezayuktaH kezayukta ityarthaH, ityAdi / atha prakArAntareNa zleSasAdhakazabdA yathA--nAkaH svarga 1. niSkaH suvarNa 2. pika: kokila: 3. kAkazukabakapaGakA: prasiddhArthAH 7. bhekaH dardaraH 8. ghRkaH kAkAriH 9. stokaH alpaH 10. alika: lalATaM 11. pulaka: romAJcaH 12. naraka 13. kalaGaka 14. nandaka 15. nArakAH prasiddhArthAH 16. karaka: dhanopala: 17. guhyaka: yakSaH 18. vipAka: siddhAntabhedaH 19. alIkaM mRSAvAda: 20. kaTaka: keyUraM 21. sthAnakaM prasiddhaM 22. stabaka: gucchakaH 23. bandhUkaH madhyAhnavikAsI vakSavizeSaH 24. gaNDaka : prasiddhaH 25. jAhaka: sehalu iti jIva: 26. candraka: karparaH 27. tarNakaH vatsa: 28. vyalIka vipratAraNaM 29. viTaGaka: kapotapAlI 30. jAlaka: kSArakaH 31. svastika: 32. maNika: aliJjara: gaDhaM iti prasiddhiH ddhaH] 33. pathikaH 34. hataka: vyApAditaH 35. lagnakaH pratibhUH 36. nAvikaH khalAsIo iti prasiddhaH 37. gaNaka: josI 38. kavikaH khalinaM 39. samIkaM saMgrAma: 40. anIkaM kaTakaM 41. pathakaH bAlaka: 42. dAruka: kASThaM 43. janakaH 44. ambakaM netra 45. alakaH kuTilakeza: 46. tilaka 47. garbhakaH kezamadhyagataM mAlyaM 48. tADaGakaH tADapatraM 49. haMsakaH nUpuraM 50. kRSika: hAlikaH 51. karSaka: karasu iti mAnavizeSa: 52. kautukaM 53. zyAmAkaH dhAnyavizeSaH sAmu iti prasiddhiHddha] 54. mAlika: vanamAlI 55. rajakaH 56. jAlika: jAlakArakaH 57. lubdhakaH dhIvaraH 58. sphoTakaH gaNDa: 59. ArdrakaH zRGgaveraM 60. mAkSikaM mAkSika madhu 61. pAtaka 62. talaka 63. udaka 64. adhika 65. mastaka 66. vanaukaH / okazabda akArAnto'pyasti tena vanauko vAnaraH 67. aMgAraka: aMgAru iti prasiddhiH[ddhaH]68. apavaraka oraDu iti prasiddhaH 69. ucchIrSaka: osIsu iti prasiddhaH 70. prAgharNakaH 71. vanIpaka: yAcaka: 72. dauvArikaH pratIhAraH 73. ArAlika: sUpakAraH 74. prabodhakaH mAgadhaH 75. vizeSaka: tilaka 76. bhayAnako rasavizeSaH 77. raNaraNakaH / autsukyaM 78. vaikaTikaH maNikAra: 79. / eteSAM zabdAnAmagre AkarakarakalaprabhRtizabdA yojyaaH| tatra karI gajaH, kasA carmavastrI nADIdi prasiddhiH, karajastu naktamAla:, kavacaH sannAhaH, kadanaM vinAzaH, karaNaM indriyaM, kabandhaH mRtakaM, kamaTha: kacchapaH, kadambo vRkSaH, karavIraH hayamAro vRkSaH, kavacanaH uttamaH, karavAlaH khar3agaH, karNadhAraH nAvikaH, kaNDaH kharjuH, kanduriti pAThe kaDhAIo iti prasiddhiH / kaMkAlaH asthipaJjaraH, kakaraH sannAhaH, koyaSTi: pakSivizeSaH, ke kau]pInaM vastraM kacchoTa 5 iti prasiddhirityAdi / udAharaNAni yathA-sunAkA karasaMzobhI zreSThI devagaNavat / atra ke sukhaM, akaraH karAbhAvo'daNDa iti yAvat / kaMcA karazca kAkarau, tAbhyAM saMzobhate ityevaMzIlaH kAkarasaMzobhIH / kathambhataH sunAzobhana puruSa ityarthaH / pakSe suzobhano nAkaH svargaH, sa evAkara utpattisthAnaM, tena sNshobhii| tathA niSkAraNasukhazAlI siddho dhanikavadatra niSkAraNaM nirhetukaM, zAzvataM yatsukhaM tatra zAlate ityevaMzIlaH nisskaarnnsukhshaalii| pakSe niSkaM suvarNa, araNasukhamaklezasukhaM, tAbhyAM shaalii| tathA sadApi kalasatthobhI vasantaH sajjanavat / sadA nirantaraM, pirlasana pikalasana, zobhate itvevaMzIla: zobhI; pikalasaMzcAsau zobhI ca pikalasacchobhI / pakSe sadApi kalA Page #134 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH manojJAzca te santazca teSu zobhI / tathA pUrNA kAkapikaravairvATikA giritaTIvat / kAkAzca pikAzca kAkapikA, steSAM ravaiH zabdaiH, pUrNA / pakSe pUrNa aGako madhyabhAgo, yasyAM sA tathAkaiH / kapaya eva kapikA, steSAmAravaiH zabdaiH / tathA zukavibhrAjitAntaraM vanaM nRpAsthAnavat / zukAzca te vayazca zukavaya, stairbhrAjitaM zobhitaM, antaraM madhyaM yasya tat tathA / pakSe zasayoraikyAt sukavibhiH zobhanakavibhirbhrAjitamantaraM yasya tattathA / tathA bhUyo bakabhravibhavaM yamunAjalamathavA pakva dhAnyaM vanavat / bhUyAMso bakA yatra tat / tathA ravibhavaM sUryaprabhavaM tajjanyatvAt / tathA bhUyasyazca tA Apazca bhUya ApaH / bhRyodbhirakamro vibhavaH sampad yatra tattathA / pakSe bhUyAMso vA vAyavaH, taiH kamro manojJo, vibhavo yasmin tat tathA / nirastapaGakasAraGgaM kAnanaM revAtaTavat / nirastapaGakA niSpApAH, sAraGgA mRgA, yasmin tattathA / pakSe nirgatapaGakA niSkardamA, arthAnnirmalAH sAraGgA gajA yasmin tattathA / tathA bhekanyAsasamAkulaH kAsAra: kAtarasaGgAmavat / bhekA dardurAsteSAM nyAso niveza, stena samAkulaH / pakSe bhekA bhIrava, steSAM nyAsaH sthApanaM, tena samAkulaH / tathA sadA stokacayaprItiH sajjano ghanavat sadA nirantaraM, astokAnAM arthAtsarveSAM lokAnAM caye samRhe prItiryasya sa tathA / pakSe stokacayazcAta kasamUha, stasya prItiryatra sa tathA / tathA sadAlikarNapramodakRt uttamaH adhamavat / satAM paNDitAnAM, AliH zreNistasyAH karNAnAM pramodakRt harSakRt / pakSe sadA nityaM, alikaM kUTaM yad RNaM tena pramodaM kRntatIti sadAlikarNapramodakRt / tathA vipulakapAlIharavat taTAkabhUmiH / vipulaM vistIrNa, kapAlaM yasya sA tathA / pakSe vipulA vistIrNA, pAlI setu, ryasyAM sA / tathA anayA dizA sarvatrodAharaNAni jJeyAnIti / tathA cakratakrAdizabdAnAmagre kozakroDaprabhRtayaH zabdA yojyAH / tatra zukraM vIrya, nakraM nAsikA, koDo madhyaM, kratuH yajJaH, RvyaM mAMsa, klezaH khedaH, klamaH parizramaH kramelakaH uSTra, kacaM karapatrake karavata iti prasiddhiH ityAdi / 101 tathA rAkAzaGakAdizabdAnAmagre kAsikAyapramukhAH zabdA yojyAH / tatra rAkA pUrNimA, laGakA nagarIvizeSaH, kAlikA kRSNAdevI vA, UrmikA mudrikA, kRttikA nakSatraM, utkalikA kallolaH, okalItiprasiddhirvA, kAzIrvArANasI nagarI / kAyaH zarIraM, kAkuH dhvanivizeSa:, kAJcI kaTimekhalA, kArA guptagRha, kAkolo viSavizeSaH, kApeyaM madyaM, kAsara : mahiSaH kAzyapI bhUmiH kAsAraH sarovarama | tathA nAkipinAkipramukhazabdAnAmagre kila kiraNAdyAH zabdA yojyAH / tatra nAkino devAH pinAkI Izvara:, vAnakI vAtarogI, varddhakI sUtradhAraH, zrIvRkSakI azva:, zrIvatso lAJchanaM yasya sa zrIvRkSakI, pracalAkI meyUraH / tathA zukIpikIprabhRtizabdAnAmagre kIrakIlAdi zabdA yojyAH / tatra bandhukI kulaTA, vallakI vINA, AmalakI krIDAvizeSa:, kIlA jvAlAkI, nAzo yamaH, kIlAlaM jalaM ityAdi / [tathA] kAkupramukhANAmagre kula kuJcAdizabdA yojyAH / tatra kAkurdhvanivizeSaH, raMkumRgabhedaH, nyaMkurhariNaH, zaMkuH kIlakaH, kuzIlavaH vAraNastu kuzIlavaH kurabaka : vRkSaH, kuhara: gartA, kuveNI matsyabandhanI, kuraGgo mRgaH / ma. TI. tathA mukhamakhAdInAmagre kharakhAni pramukhAH zabdA yojyAH / tatra makho yajJaH puMkhaH bANapRSTaM, khaniH khANi iti prasiddhA / bhujaga adhvaga uttaraGga kaliGaga sAraGga / agre-gadA gaja gati gadya aGagada garbhagada garala gala gara gajarAja gajAroha gaGgA gaNDa gandha Agantu godhA gaura gosarga gaudheya godhana gAGgeya gaurava / suraGagA ApagA nimnagA / agre--gAna gAtra agAdha / bhagi bhogi / agre-giri / bhujagI / agre-gIti / gugu priyaGgu / agre -- aguru guru guha / AgU / agre - gUDha gRha gRhanam / Page #135 -------------------------------------------------------------------------- ________________ 102 Aga rum vAg tvag g IdRg prAga avAgu drAgu agre ani agra vyagra samagra udagra maNDalAgra / agre-grAva ghora agha ghasmara ghanarasa / jaGghA / agre-ghATa ghAsa / vyAghra / agre -- AghrANa / prAjJa yajJa abhijJa kSetrajJa daivajJa prajJA avajJA pratijJA rasajJA / agre--jJAti jJAni jJAna / nIca kAca kuca kaca ucca romAJca vacas / agreaJcala caJcala cala / kAJcI vIcI zacI prAcI vipaJci ghRtAcI / agre -- cIra cIvara | -- 11 -cakra caya cam cara caru acala Acamana caraNa capala caJcu picu / agre-cumbaka / caJca / agre pincha puccha acchabhalla / accha gaccha svaccha tuccha / agre chavi chala chatra chaga chada chagala icchA vAJchA / agre--- chAtra chAga chAdana / muJja guJja aNDaja rAja vAja dhvaja bhuja khaJja bIja ambuja vraja byAja lAja muraja karaJja nIDaja Atmaja urasija kSataja samAja gajarAja sarasija malayaja / agre-- jala jana japA java jaya jarA jagat jaghA jambIra jaGaghAla jagati javana jagara jaghana ajagara javanikA / cUDA cuta cUrNa kAvyakalpalatAvRttiH rujA lajjA bhujA prajA girijA / agre -- jAhaka jAnu jAra jAti jAta jAyA jAla jAguDa jAvAla jAgara jAlaka jAtarUpa jAtamAtra / rAji ANi vAji vanarAji / agre--ajita jita jina / rAjI / agre -- jIvana jIva jIraka jIvA / Rju / agre -- jvAlA / jhaJjhA / age -- jhaSa jhampA jhAvuka | vAta vIta bhUta vitta gIta cRta matta garta bhIta ahita madata kunta suta tAta danta citta prota jAta mata druta azrAnta Acita ekAnta eveta sita pIta saGagIta prabhAta anta harita parvata rAjata phakata durgata utkaNThita upavIta sambita vidhIta pradAta saikata prapAta nizAta nizita zuddhAnta sAmanta hasita sUrata maNita nApita bharata pArata ceSTita vibhAta ucita unnata Aya erAvata navanIta prakSAlita apahastita apavArita anavaraH / agre --tapa tara tanu tanU antara tarI tamI tama taru tarka itara tantra taNDula tatpara tanaya Atapatra taraGaga tahAna tamisra tarNaka taruNa taraGigaNI tarukhaNDa taravAri tAreNa tejita toya | marut harit zarat patat upAnat upavizat asuhat kSut dviSat sarpat zazvat bRhat saMsat citA kAntA latA vAsitA devatA vanitA agre tAta tAla tAmra tArA tApiccha tATaGaka tAmbUla tAmracUDa tAmarasa tADapatra / ma. TI. tathA mukhamavAdInAmagre kharakhAni pramukhAH zabdA yojyAH / tatra makho yajJaH puMkha: vANapRSThaM khaniHkhANi iti prasiddhA / svagaH pakSI / vazaH pAmAsa iti prasiddhA / barju kharajuo iti prasiddhiH / (tathA) zikhAdInAmagre khAnikhAtau yojyau / tatra khAtaM saraH / tathA sakhisakhIzabdayorane akhilakhilazabdau yojyau / tathA AnuzabdA khurazabdo yojyaH / Page #136 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 103 tathA tuGgasvargAdInAmagre gadAgajaprabhatizabdA yojyAH / tatra raGgo nATyasthAnaM, maGgaH beDAziraH, vaMgaM vapuH, pUgaH samUhaH, pUgI phalado vA, rathAGgaH cakravAkaH, aGgarAgo vilepanaM, zatAMgo rathaH, anaga: sevakaH, bhujaga: sarpaH, adhvaga pathikaH / (tathA) uttaraGgaH dvArazAkhA suraGgAdInAmagre gAtragAnapramukhAH zabdA yojyAH / tatra suraGgA bhuvontare gUDhamArgaH, ApagA nadI / tathA bhaGgibhogizabdayoragre girizabdo yojyo, bhajagIzabdAgre gItizabdo yojyaH, tathA paGga priyaGga zabdayoragre agarugaruzabdau yojyau, tathA AgUzabdAne gaDhagahanazabdau yojyau / tatrAgU pratijJA / tathA Aga AdInAmagre agnizabdo yojyaH / tatra Aga: aparAdhaH / tathA'gravyagrasamagrAdInAmagre grAvAdyA yojyaaH| tatra udagraH utkaTaH, maNDalAna: taravAriH tathA / atha meghAdInAmagre ghanaghorAdyA yojyAH / tathA jaMghAne ghATaghAsau yojyau / tathA vyAghrAgre AghrANo yojyaH / tathA prAjJayajJAdInAmagre jJAtipramukhA yojyAH / tathA nIcakAcAdInAmane cakrAdyA yojyAH / tatra caru: havyapAkaH, acalA bhUmiH, AcamanaM calu iti prasiddhaM / tathA laJcAgre cArupramukhA yojyAH / tathA zucirucizabdayoragre cityA citAdyA yojyAH / tathA kAJcIvicyAdInAmagre cIracIvarau yojyau / tatra vipaMcI vINA, dhRtAcI indrANI / tathA caJcupicazabdayoragre cumbako yojyaH / tatra picuH kAsaH / tathA caJca agre cUDAcUtacUrNA yojyAH / tathA picchAdInAmagre chavipramakhA yojyAH / tathA icchAvAMchAgre chAtrAdyA yojyAH / tathA mujaguJjAdInAmagre jalajanAdyA yojyA: / tatra guJjaH bhANDAgAraH, murajo mRdaGgaH, nIDajaH pakSI, AtmajaH aGgajaH urasijaH / tataH kSatajaM rudhiraM, samAja: sabhA, malayajaH candanaM, japAjavAjAsU iti puSpavizeSau, jaMghAlo 'tijava: javanaH, tvarite vege, jagara: sannAhaH, ajagaraH sarpaH, javanikA paripaci iti prasiddhA / tathA rujAlajjAdInAmagre jAhakapramukhA yojyAH / tatra jAguDaM kuGakuma, jAvAla: ajApAlaH / tathA rAjivAjipramakhANAmagre ajitajitAdizabdA yojyAH / tathA rAjIzabdAne jIvanajIrakAdizabdA yojyAH / tathA RjazabdAgre jvAlAzabdo yojya: / tathA jhaMjhAgre jhaSAdyA yojyAH / tatra vRSTisahitavAyuH jhaMjhA jhaSo matsyaH jhAvuka: nimbaH / tathA vAtavItAdInAmagre tapatarAdyA yojyAH / tatra rAjataM rajatasya samaho rAjata, kaGakata: kAMkasao iti prasiddhaH / durgataH daridrI, upavItaM yajJasUtraM janoyIti prasiddhaM / saikataM taTaM nizAntaMH / / kA.ka. kRtti zrati jJAti pattI heti prati yati mati gati jAti rIti kSiti stuti rati pUti nuti nati bhrAnti durgati kaNDuti arAti padAti pakSati vratati zrAnti viprIti AzApati prajApati dhvAGakSArAti abhijAti / agre--tila timi timira tirohit| chatra chAtra mitra putra patra gAtra zrotra yantra netra gotra pAtra yatra atra tantra dAtra kSetra aritra kSatra pavitra paratantra tADapatra Atapatra / agre-trasta trputrpaa| yAtrA varatrA / agre-trAsa / rAtri / agre--trika trigaNa triphalA trizaGakU tridaza / Page #137 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvattiH amAtya nitya vAtyA cityA / agre--tyAga / sttv-agre--tvrii| matI arhatI vAsantI mAlatI bhAratI yavatI / agre--tIra tIvra / setu ketu hetu Rtu Agantu dhAtu / agre--tuSa tuccha tulA Rtu tuhina tumbarI turaga turaGagama tUrNa tUpa tuna tuGaga tunda / nada nAda kanda chada mada manda sUda kSoda gada nada aGagada agada kheda bheda cheda skanda dhanada prasAda svacchanda dohada kalAda vinoda makaranda aravinda / agre--dava dama dana darI dala dakSa dazA dadra daha daza dara dayA udaka udadhi udagra udabhra darbha dakSiNa damana dahana dambha daNDa daNDi danta dolA deha deva deza dAsa doSa dauvArika / gadA godA sadA sarvadA kSaNadA narmadA / agre-dAnava dAruNa dAnta dAsa dAma dAna dAsI dAra dAtra / nandi bandi Adi sAdi mAMsAdi hInavAdi / agre--dina divA divasa diti Adi Aditya Adima / vedI nandI kAlindI / agre--dIna dIpa dIkSita udIraNa / kandu bindu indu| agre---dulI dustha duHkha duhitA dukUla / andU / agraM--dUra dUrA dUna duurmnnii| ma. TI. tIkSNIkRtaM, zuddhAnta: antaHpuraM, maNitaM ratakRjitaM, pArataH pAradaH, tarI beDA, tamI rAtriH, tejita: udyotitaH / tathA marutapramukhANAmane tAtatAlAdyA yojyAH / tatra harit dig kSut chikvA saMsat sabhA, tApiccha: tamAlaH, tADaMkaH tADapatra karNAbharaNaM tAmrakhaMDa: kurkuTa:, tAmarasaM mahotpalaMm / tathA kRttizratyAdInAmagre tilatimipramakhA yojyA: / tatra kRttiH carmatiH, karNa: hetiH, praharaNaM, dhvAMkSArAtiH, ghRkaH, abhijAti: kulaM / tathA chatrAdInAmagre'tra sUtraputrapAdyA yojyAH / tathA yAtrAvara trAgre trAso yojyaH / tathA rAtrizabdAgre trikAdyA yojyAH / tathA amAtyAdInAmagre tyAgazabdo yojyaH / tatra vAtAnAM samaho vAtyAcityA citA / tathA sattvAne tvarIzabdo yojyaH / tathA satIpramakhANAmagre tIrAdyA yojyAH / tatra arvatI vaDavA vAsantI mAdhavIlatA / tathA setuprabhRtInAmagre tuSAdyA yojyAH / tUpaM dhRtaM, tUrNaM tvaritaM, tundamudaraM / tathA nadanAdAdInAmane davadamAdyA yojyAH / tatra nadaH hRdaH, sUdaH sUpakAraH, kSodaH cUrNaM Adu iti prasiddhaH (ddhaM ? ) gudaH adhodvAraM / ambuda ityatra arbuda bubuda ityapi pAThaH / aGgadaH bAhubhUSaNaM, bahirakhu iti prasiddhaH / aGgado nIrogo, bheSajaM vA, kalAdaH svarNakAraH, danu: dAnavapitA, darI guhA, dauvArikaH pratihAraH / tathA gadAdInAmane dAnavAdyA yojyAH / tatra godA nadIvizeSaH, kSaNadA rAtriH, narmadA nadIvizeSaH, dAtraM dAtaraI iti prasiddham / kA. ka. rudra madra bhadra kSadra zadra dad chidra sAndra hAridra daridra vaidya sadya / agre--dvAra dyati dravya drAkSA dviSi dvIpi dvirada druta droha dviSat / buddha yuddha krodha vyAdha Ayudha agAdha nyagrodha samiddha samRddha aviddha avarodha aparodha apaviddha / agre--andha dhana dharA UdhaH Udhasya adhaH dhenuH dhanuH andhaH dhava dhavala adhara dhArAdhara / Page #138 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH sandhA kSudhA medhA godhA sudhA abhidhA dvidhA rAdhA aciMdhA / agre--dhAnA dhAnya dhAtu dhAra AdhAra / udadhi vyAdhi Adhi avadhi nidhi sandhi vidhi / agre--adhipa adhipati adhibhU adhikRtI adhirohiNI / sudhI / agre-dhI dhIra dhIvara adhIza / sindhu andhu sIdhu sAdhu vidhu / agre-dhunI dhurya dhurINa / vadhU / agre-dhUpa dhUH dhUli dhUsara dhUmayoni / adhva randhra sAdhya / agre--dhvAnta dhvAna dhvAGakSa dhvani adhva adhi adhyakSa dhvAGakSArAti / ghana dhana jina gAna dina dhvAna vana dAna jana pIna hIna dAna snAna yAna aJjana mIna phena bhugna mAna unna sanna stana anaH dhanuH manaH ena: grathana kartana kalpana samAna Asanna pAThIna tuhina ajina vAmana jIvana mohana darzana radana AliGagana maNDana nayana Anana sUdana prasthAna vAhana syandana upAyana sparzana apAna zAlIna krodhana sajjana kopana janana anUna Asana ullocana Ayatana IzAna madana prAcIna majjana chadana dazana AlIjana jaghana khaJja-jana manthana bandhana bhavana mohana anavadhAna pratimAna naravAhana vAtAyana vetrAsana adhvanIna abhivAdana siMhAsana vyApAdana AcchAdana sArasana nibhAlana / agre-nabha naga nara nala nakha naka nadI nada nata nava navya netra nepathya ena: nau narmadA nakSatra nakhara Anana nagara naradeva navanIta / avadhAna dhyAna dhAnA aGaganA menA vAsanA dezanA yAtanA rasanA prArthanA ghaTanA varNanA pUtanA / agre--nAganAza nAzAnArI nAma nAda nAnA nAhala nArada AnAya nAsikA nAvikA / mani dhvani avani khani khAni aTani yoni dhRmyoni| agre--nizA nidhi aniza nibha niHsva nitya nirveda nihita nitAnta nibaddha nikhila nizcita nikAra nirasta nicita nivaha nikAya nidhana nikara niraya nidAna nidhyAna / animiSa nikhAta nidAgha niyati nikuJja nigaDa nilaya nizreNi niketana nivasana nibhAlana nirvgrh| dhanI jananI banI janI kaThinI kAminI bhAminI senAnI vaddhinI dAminI bhavAnI mAninI vAhinI / agre-- nIra nIvI nIlI nIpa nIva nidhra anIka nIhAra nIvAra / ma. TI. nandipramukhANAmagre dinAdyA yojyAH / tatra nandiH dvAdazatUryanirghoSaH, sAdI azvavAraH, mAMsAdiH mAMsabhakSakaH, hInavAdI tucchavAk, diti: daitymaataa| tathA vedI pramukhANAmagre dInAdyA yojyAH / tathA bindukandvAdInAmagre dulI pramukhA yojyAH / tatra bindurvArikaNaH, ninduzyatprasUtikAdulI kacchapI, dudinaM meghavamaH / tathA aMdU agre dUrAdyA yojyAH / tatra dUramaNI duSTA ramaNI / tathA rudrAdInAmagre dvArayatidravyAdyA yojyAH / tatra dadruH rogavizeSaH, drAdra iti prasiddhiH (ddhaH) / tathA badhAdInAmagre andhaH dhanAdyA yojyaaH| tatra nyagrodhaH vaTavakSaH, avarodhaH antaHpuraM, UdhaH dugdhasthAnaM, UdhasthaM kSIram / tathA sandhAdInAmagre dhAnAdyA yojyAH / natra saMdhA pratijJA, godhA goha iti prsiddhaa| tathA udadhyAdInAmagre adhiyapramukhA yojyA: / tatra abhidhAzabdavyApAro nAma ca / vyAdhiH zArIrI pIDA, AdhirmAnasI pIr3A, avadhirmaryAdA jJAnavizeSazca, adhipo napaH, adhibhaH svAmivAcakaH, adhirohigI nizreNiH / tathA sudhI agre dhIrAdyA yojyAH / ___ tathA andhapramukhANAmane dhunIpramukhA yojyAH / tatra andhuH kUpaH, sindhuH samudraH, sIdhu madyaM, sAdhuH sajjano munizca dhunI ndii| tathA vadhU agre dhUpAdyA yojyAH / tatra dhUmayonirmedhaH / Page #139 -------------------------------------------------------------------------- ________________ 106 kAvyakalpalatAvRttiH tathA adhvAdInAmagre dhvAntAdyA yojyaat:| strata randhra chidraM, dhvAnaH zabdaH, dhvAMkSAH kAkaH, adhyakSaH pratyakSa:, dhvAMkSArAtiH ghUkaH / __ tathA ghanadhanAdInAmagre nabhaHnagAdyA yojyaaH| tatra yAnaM yugyaM, mIno matsyaH, pheno DiNDIraH, bhugnaM vakraM, unnaM klinnaM, sannaH khinnaH, sUnaM puSpaM, anaH zakaTaM, ena: pApaM, pAThIno matsyavizeSaH, tuhinaM himaM, ajinaM carma, prasthAnaM gamanaM, vAhanaM yAnaM, syandano rathaH, upAyanaM DhaukanaM, ApAnaM pAnagoSThI, zAlIno'dhRSTaH, sarala iti prasiddhaH; krodhana: amarSaNaH, jananaM janma, anunaH sampUrNaH, AsanaM sthAnaM, IzAnaH zivaH, majjanaM snAnaM, chadanaM patraM, AlAna: gajabandhanastambhaH, jayanaM jayaH, khaJjana: pakSivizeSaH, manthAna: ravAIo iti prasiddhaH, bhavanaM gRhaM, anavadhAna: asAvadhAnaH, pratimAnaM kATTalaka:, pArzvavati pAsaMga iti prasiddhaM, naravAhano dhanadaH, vAtAyano gavAkSaH, vetrAsanaM AsanavizeSaH mAMcIti prasiddhiH, adhvanInaH pathikaH, abhivAdanaM vandanaM, vyApAdanaM vinAzanaM, sArasanaM kaTimekhalA, nibhAlanaM vilokanaM, nado drahaH, nepathya: veSaH, kSadraH laghunAsikaH, naradevaH cakravartI, navanItaM mrakSaNaM, nakharAyudhaH siMhaH / tathA dhAnAsenAdInAmagre nAgAdyA yojyAH / tatra pUtanA rAkSasI, nAhala: pulindaH, AnAya: mtsyjaalN| tathA manyAdInAmagre nizAdyA yojyAH / tatra aTaniH jyAyA agrabhAgaH, nibhaM kapaTa, nisvaH nirdhana:, nirveda: svAvamAnanaM, nihitaH nyastaH, nikuJja: kuJjanikuJjakuDaGgAH, nikAraH parAbhavaH, nirastaH, tiraskRtaH, nidhanaM maraNaM, nidAnaM kAraNaM, nidhyAnaM vilokanaM, animiSaH devaH, nidAghaH uSNakAlaH, niyatiH bhavitavyatA, nigaDa: AThIla iti prasiddhaH, niHzreNI nIsaraNi iti prasiddhA, niketanaM gRhaM, niravagrahaH svecchAcArI / kA. ka. jAnu tanu sUnu sAnu bhAnu danu kRzAnu / agre--tuti anuga anukrama anupadI anucara anuzaya anukula anutApa anukroza anujIvI / tanU / agre-nUna nUtana nuupur| dhanya dhAnya stanya zUnya rAjanya kanyA / agre--nyasta nyAsa nyaGakU nyaJcita nyagrodha / zApa puSpa sarpa dvipa pUpa tupa rUpa kupa bhapa sUpa cApa vApa tApa pApa vilApa kacchapa lolapa adhipa maNDapa madhupa kalApa pAdapa aGighrapa anekapa avalepa antarIpa upalApa upajApa / agre--paru parNa pazu pavi pazupati pakSi pallI prabodhika pradhi prasthAna pradhana prAsa pravaha prakaTa pracAra pratiloma prasabha pratAraNa / ziva bhava deva dAva hAva jIva stava grAva pIva AjIva kSIba java Ahava dhava rava lava nava pUrva dAnava vADava kezava vAsava vibhava tANDava paNava zarAba mAnava pArthiva ballava naradeva paurogava kuzIlava bAndhava rAjIva gaurava shrv| agre-baka vazA vayaH avadhi vapu vasU avani vallI bali bala vadhU ambara ambaka vastra vapA vasA vara AvalI avajJA vanauka: avayava varddhanI vasudhA vakoTa badarI bakUla vatsara vaSaTa vaDavA avaskandha avarodha vadana valaya avakIrNa avalepa avalakSa avasara vartula vanarAji vardhamAna vasumatI banIpaka aavrnn| revA grIvA jIvA divA vaDavA / agre-vArI vArtA vAtyA vAta vAyu vAmA vAda vAji vAha bAla bAhu vAsava vAri vAra vAmana bAndhava bAlaka AvAsa vAnara bAliza vAhinI vAsitA vAgarA vAraNa vAnIra vADava aavaal| avi kavi ravi pavi medhAvi mAyAvi / agre-vipra vizva bila vidhu vibhA vidhi avi bindu bisa vitarka viTaGaka videha vigAna vibudha vizAkha vikalpa visAya viyoga vizvAsa viparIta visara vipakSa vigraha vikala vidagdha virodhi vivAha vibhIta vivara vibhrama avirata vizAla vinoda vikrama viraha vihAra vikaTa vidura vicikitsA vicaraNa virocana vinAyaka vicakSaNa vitaraNa vikartana vizArada / nIvI padavI aTavI devI / agre--vIra vIcI vIrudh / Page #140 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 107 amba kambu alAbU jamba / agre-budha busa / dravya bhavya gavya havya tIvra Rvya savya mRgavya / agre--vyAja bAta braja vyAla vyAdhi vratI vyAghra vyoma vyAhAra vyAkula vratati vyajana vyaJjana vAJchA Aveza vega vedI veza veSTita vikakSa vetrAsana vaizravaNa vaitAlika vaikaTika vairocana / dambha nibha Arambha zubha Dimbha Alambha vallabha lolubha karabha karambha vRSabha kalabha zalabha upAlabhya nabhaH / agre--bhava bhara bhasma bhaya bhadra bhavya ibha ubhaya bharata bhakSaNa bhavana AbharaNa bhAsita bhavika bhayAnaka bhojana bhogi ambha bhairava bhaGiga bhed| ___ zobhA sabhA rambhA vibhA prabhA jambhA pratibhA / agre-bhAjana bhAnu bhASA bhAryA bhAminI bhAratI bhArata bhaavuk| nAbhi kumbhi surabhi / agre---bhilla bhikSu bhikSA bhidA abhidhA abhijJA abhijAti abhibhava abhinava abhiprAya abhivaadn| valabhI atibhI / agre--bhIma bhIru bhIta aabhiir| vibhu prabhu zambhu / agre-bhuja bhujA bhuvana bhujaGagama / atibhU pratibhU sahabhU bhU / agre-bhUta bhUmi bhUri bhUta bhUH / zvabhra zubhra adabhra, babhra, labhya / agre-abhyAsa bhrAnti zrukuTi bhrami bhrama bhramara / ma.TI. tathA vapAdInAmagre pApAdyA yojyA:tatra vapA meda japA jAsU iti pUSpaM, kSapA rAtriH, pAmA ravasaH, ApAnaM pAnagoSThI, pAvanaM pavitram / tathA kapipramukhANAmagre pikAdyA yojyAH / tatra kapiH vAnaraH, dvIpI vyAghraH, ka. . . mayUraH, picuH karSAsaH, pizitaM mAMsa, pizunA nIcaH, pidhAnamAcchAdanaM, pizaMga karburaH, pihI (hi) tamAcchAditaM, pinaddhaH piGgalaH kapizaH / tathA vApIpramukhANAmagra pInAdyA yojyAH / tatra kAzyapI pRthivI, pIvaraH pInaH, ApIDa: zekharaH / tathA ripupramukhANAmagre punnAgAdyA yojyAH / tatra punnAgo vRkSavizeSaH, puSkaraM payaH kamalaM ca / tathA vaprAdyAnAmagre praharAdyAH zabdA yojyA: / tatra kSurapraH bANabhedaH, prastha: catubhiH kuDavaiH, prasthaH prasUra: pASANa:, pratati: latA, prava sitaH videzagataH prAjanaM parANu iti prasiddha, prAgraM pradhAnaM', pragraho marIciH, prakANDa pradhAnaM, prAntaraM dUrazUnyo'dhvA, prapA pAnIyazAlA, prakoSThaH pahuMcu iti prasiddhaH pracchadaH oDhaNuM iti prasiddhaH (ddhaM ? ), prabodhakaH prabodhakRta, pradhiH cakradhArA, prathanaM vistAraH, prasabhaM haThaH, pratAraNaM vipratAraNam / tathA zivAdInAmagre bakAdyAH zabdA yojyAH / AjIvo vRttiH, kSIvaH utkaTaH, javo vegaH, AhavaH saGagrAmaH lavo lezaH, vADavo vipraH, kezavo murAriH, vAsavaH indraH, vibhavo dravyaM, tANDavaM nATakaM, paNava: paTahaH pallavaH gopAla: kuzIlava: cAraNaH, zravaH cAraNaH, zravaH karNaH, vaptA pitA, ambakaM netra, avaskandaH prapAtastvabhyavaskana, avakIrga avadhvaktaM, avalakSa: zyAmaH / tathA revAdInAmagre vArIpramukhA yojyAH / tatra revA narmadA, vArI gajabandhanabhUH, vAtyA vAtAnAM samUhaH, bAlizo mUrkhaH, rA mRgajAlaM, vAnIro vetasavRkSa, AvAla: yA' iti prasiddham / / tathA aviprANAmagre viprAdyA yojyAH / tatra vigAnaM vacanIyatA, vizAyaH anukramaH, visara: samUhaH vigrahaH zarI, vidUro nipuNaH, vicikitsA saMzayaH, virocana: raviH, vitaraNaM dAnam / - 1. 'praharaM manoharaM' iti lA.ma pustake avikam / Page #141 -------------------------------------------------------------------------- ________________ 108 kAvyakalpalatAvRttiH tathA nIvIpramukhANAmane vIrAdyA yojyaaH| tatra nIvI vAsogranthi: pATalIti prasiddhA, viirdhltaa| tathA ambapramukhANAmane budhAdyA yojyAH tathA dravyAdInAmagre vyAjAdyA yojyAMH tatra vyAlaH sarpaH, vyAhAraH vacanam / tathA dambhAdInAmagre bhavAdyA yojyAH / tatra Dimbho bAlaH , karambhaH kabaro mizraH, zalabhaH pataGgaH / tathA zobhAdInAmagre bhAjanAdyA yojyAH tatra z2ambhA bagAI iti prasiddhA, bhArataM bharatazAstram / tathA nAbhipramukhANAmane bhillAdyA yojyAH / tatra abhijAti: kulInaH, abhinayaH hastakadarzanam / tathA valabhI atibhI agre bhImAdyA yojyAH / tathA vibhupramukhANAmagre bhujagAdyA yojyAH / tathA atibhUpramukhANAmane bhUpAdyAH zabdA: yojyAH / tathA zvabhrAdInAmagre abhyAsAdyA yojyA: tatra zvabhraM pAtAlaM, bhramiH bhrAntiH / kA. ka. kAma soma dhUma vAma loma nAma hema druma grAma sIma dAma padma adhama kSama roma kSauma hima sama stoma dhAma tama yugma bhIma kSAma sthAma Adima AyAma madhyama viSama kalama upayAma ArAma aryama plavaGagama bhujaGgama turaGgama / agre-manu mati makha mana: mala mahaH mada mayu: maru amara mokSa meru medhA mauli mAMsAdI mekhAlA mohana modana megha maNDana maGgala madgu mahAnizA mahAnasa mahAbala mahAsena mahAdhvaja malayaja madana manuja matsara mahilA masUra Amaya maraNa makara madhukara maGakSu manda mandra majIra mandAra maNDala mandurA / yAmA rAmA vAmA kSamA rumA umA sImA / agre-mAnasa mAyA mAlA mArasa mAkSika mAlika mAraNa mAnava mArjana mArga mAruta mAtali mArtaNDa amAtya / timi kAmi svAmi bhUmi / agre-miSa AmiSa mitra / tamI zamI / agre-mIna mImAMsA / camU / agre--mUka mUDha mUla / bhaya' 'raya laya priya haya kAya toya caya naya hRdha anhAya AmnAya Amaya AnAya aGagalIya uttarIya antarAya vAlaya vilaya viSaya kulAya gAGageya samadaya / agre-yama yakSa yati yajJa yaza: yajvA Ayatta ayaH / / yoga yodha yoni Ayodhana / para pati pala pakSa payaH patri patra pavana pallava upahAsa upakroza apavAda upakAra payoda pakkaNa upacAra upadhAna upavIta upapatti upasarpa upayAma payodhara apavaraka paravaza paratantra apanapa upatApa upajApa upacaryA pareta pannaga ApagA / upakaNTha apaviddha upakrama apadeza apajJAna apakAra paruSa apavArita apahastita paGagu paDaka paJca paJjara pAMzu pAMsula pezala paurogava paJcAnana / ma. TI. nidhyAnaM vilokanaM, animiSaH devaH, nidAghaH uSNakAlaH, niyatiH bhavitavyatA, nigaDa: AThIla iti prasiddhaH, niHzreNiH nIsaraNi iti prasiddhA, niketanaM gahaM, niravagrahaH svecchaacaarii| tathA dhanIvanyAdInAmagre nIlAdyA yojyAH / tatra vanI vanaM, kaTinI khaTI varddhanI gargarI, dAmanI pazubandhanaM, vAhinI nadI menA ca; nIpaH kadambavRkSaH, nIvaM nevaM iti prasiddhaM, anIka kaTakaM, nIhAraH himaM, nIvAra: vanavrIhiH / __ tathA jAnupramukhANAmagre nutipramukhA yojyaaH| tatra sAnuH zRGga, danuH dAnavapitA, kRzAnuH vanhiH, anugaH sevakaH, anupadI pagI iti prasiddhaH, anucaraH sevakaH, anuzayaH anutApazca pazcAra tApavAcakau, anukrozaH dayA, anujIvI sevakaH / tathA tatra tanU agre nUtanAdyA yojyaaH| tathA dhanyAdInAmagne nyastAdyA yojyAH / tatra stanyaM dugdhaM, rAjanyA rAjAnaH kSatriya ityarthaH, nyaMcitaM adhaHkSiptaM, nyagrodho vaTaH / Page #142 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tathA zApAdInAmane parNAdyA yojyAH / tatra vApo vapanaM, vilApaH paridevanaM, lolapa: rasika: lolaprIti prasiddhaH, kalApaH samUhaH, ahipo vRkSaH, anekapo gajaH, avalopaH ahaMkAraH, antarIpaM jalamadhye dvIpa, upajApaH punarbhedaH, pa (pu)ruvaMza, parvapaviH vajra, pakSma netraromapalli: bhillAdivAsaH, palaM mAMsaM, patrI bANaH, pakkaNaH zabarAvAsaH, upacAraH Dhaukana, upavItaM yajJamUtra, upapatiH jAranaH , upayAmaH vivAhaH, apatrapo nirlajjaH, paruSaH kaThoraH, pAMsuH dhUliH, pAMsulA asatI, paurogavaH, sUdAdhyakSaH / kA. ka. bapA trapA prapA japA kSapA zizapA apatrapA / agre-pApa pANi pAtra pAmA pAzA pAlI upAnta upAdhi upAnat pAtAla pArthiva pAmara apAna pAvana pAvaka upAyana pArvatI pANigraha pArijAta pAdarakSaNa pArirakSita / kapi lipi dvIpi kalApi / agre-pika picchA pizita pidha na picu pippala pinAka pizaGga pihita pinaddha piGgala piNDa / vApI kAzyapI / agre-pIna pIDA pIta pIvara pATha ApIDa / ripu traNu vnnu| agre-punnAga puSkara puSpa pura purA puTa putra purI pUra pUta pUla pUjya apUpa pU: pUna punaH puruSa pUji pUjita pUrita pUrNAyuH / vapra vipra kSipra kSurapra kampra / agre-prahara pradoSa prahelA prastha prastara pratati pravAsita prAjana prAna prAjya prastAvana pragraha prakANDa pravAla prahAra prAntara prajA prakAra prapA pramadA prakRti pramukha prabhUta prAMzu prapaJca prakoSTha pracchada prAjJa pravINa prAkRta prAghaNaka prArthanA preta pravara prakAma prakara prabhAvatI priya pradhAna prAbhUta dayA jAyA mAyA mgyaa| agre-yAdaH yAtrA yAna yAga yAma AyAma yAvaka / gomAyu mAyu vAyu mRgayu zubhaMyu ahaMyu / agre-yuga yugala yuva Ayudha yugndhr| sura pura amara asura adhara hara nara smara cara cAra kara khura para vIra sUra nIra tIra AmIra gambhIra AhAra dvAra kSAra kara dhIra vara jAra dUra hAra vaira zara dAra vIra sAra akSara antara dara ambara sthira gara para AdhAra cAra vAra adhIra gaura AcAra bandhura kaDAra pANDara anAdara satvara sundara rucira madhura utkara visara kulIra akarapAra tuSAra zizira rudhira badhira zabara vaTAra koTIra zekhara alaGakAra kUpara adhara udara kuTIra mudgara mukhara naravara samara saGakara anucara / vatsara kUbara manthara dAsera udAra i.ra pIvara catura zRGagAra nagara bhramara sindhura kuJjara kAntAra AkAra kandara marmara timira vAsara aGagAra kinnara samIra kovidAra karNikAra hayamAra karavIra cakora vaizvAnara payodhara zatadhAra dAmodara pratIhAra yagandhara lipikara maNikara pArAvAra nAlikera / agre-ravi rati razmi rakSA rakSa rava raya ratha rasA rakA rasa uraga ramaNI raci rahita rakSita ArakSa AranAla ArabhaTa rambhA raGaga raha randhra Arambha / mudrA jarA dhArA tArA dharA kIrA purA dhurA dhArA zirodharA / agre--rAja rAga rAhu rAmA rAkA rAtri ArAma rAzi rAjI rAva rAkSasa ArAdhana ArAlika rAjIva rAjayakSmA arAtrika / sUri hAri vAri vairi bhUri kari giri hari ari stambakari taravAri / agre--ripu aritra rikta ari / nArI vArI tarI surI purI darI zarvarI karIrI badarI karkarI sundarI nAgarI godAvarI / agre-rIti / rUru, cAru kAru bhIru caru paru taru meru aguru zarAru vandAru / agre--ruci rujA rudra ruru rucira ruSA rUpa hkss| naraH uraH saraH puraH / ane--rodhaH roma roga Aroha romAJca / Page #143 -------------------------------------------------------------------------- ________________ 110 kAvyakalpalatAvRttiH kala mUla pUla cala tala dala vala hala nala kroDa kola gaNDa tUla zAla upala kila khila anala nAla caNDamAla sthAla bhAla kuNDala khala lola Amala kula zIla vAla piNDagala tuNDa muNDa cela aJcala ApIDa phala tila bila ruNDa vyAla jala kUla jAla Akula sthala AvAla vartula gala uccaNDa karAla zabala dhUmala kapila piGagala zyAmala paTala pATala dhavala laguDa bahala yugala yamala mRdula capala cApala tarala caTula pezala maJjula zaivAla garala samala kaGakAla pAtAla caNDAla kUlAla vRSala lAGagala kuntala tAmbUla mUlaka trikAla sarala jaGaghAla kuzala vatsala chagala biDAla mArtaNDa maNDala maGagala valkala picula kUSmANDa karavAla AkhaNDala anAvila AlavAla mahAbala / agre--lakSalava latA lakSma laTA alasa laguDa lajjA aNDa ala Alaya Alasya AlavAla lakSaNa lalATa laharI lalATikA lavaNimA lohalola lohita leza lekhA lampaTa laGakA alaDakAra laJcA lava umbara Alambha / tathA kAmAdInAmagre mastupramukhA yojyAHstatra kSaumaH (maM) paTTakUla, kSAma: gatabalaH sthAmabalaM, upayAmaH pANigrahaNaM, plavaGgamaH vAnaraH, masnu dadhimaNDaM makhaH yajJaH, mayuH kinnaraH, mandurA vAjizAlA / tathA yAmAdInAmane mAnAdyAH tathA timipramukhANAmAgre mInAdyAH tathA camU agre makAdyAH tathA bhayAdInAmagre yamAdyAH zabdA yojyAH / tatra ahnAya zIghra, AnAya: matsyajAlaM, aGgalIyaM mudrikA, vilayaH, vinAzaH, kulAyaH nIDaH, AyataM dIrgham / tathA dayAdInAmagre yAdaHpramukhA yojyAH tatra yAdaH jalajantuH yAvaka: alaktakaH / tathA gomAyupramukhANAmane yugAdyA yojyAH / tatra gomAyuH zRgAlaH mAyuH pittaM mRgayurvyAdhaH zubhaMyuH zubhasaMyuktaH ahaMyuH ahaMkAravAn yugandharaM kUbaram / tathA surAdInAmagre raviratipramukhA yojyAH / tatra kulIraH jalacaraH, akUpAraH samudraH, samaraH saGgarazcaraNavAcakau / dAseraH dAsyA apatyaM, samIraH pavanaH, kovidAraH kaNikAraH, hayamArazca vRkSavizeSaH, pArAvAraH samudraH, ArabhaTa : subhaTa / tathA madrAdInAmagre rAjAdyA yojyaaH| tatra rAjayakSmA kSayarogaH, ArAtrikaM Arati iti prasiddhiH / tathA suripramukhANAmagre ripupramukhA yojyAH / tathA nArIpramukhANAmagre rItizabdo yojyaH / tathA kurupramukhANAmagrarucipramakhA yojyAH / tathA naraH ziraH prabhatInAmane rodhAdyA yojyAH / kA.ka. pAlI dhulI nIlI sthAlI vallI ApalI pallI sthalI palI kalI dehalI kharalI patrapAlI patravallI nAgavallI / agre--lIlA lIna / kalaNDalU kaNDU / agre--lUna lUtA / daza kuza vaMza keza pAza khaza nAza leza aniza Aveza adhIza vaza deza karkaza bAliza kalaza palAza giriza oSadhISa paravaza / agrezara zastrikA zaka zazI zacI zata azana zatru zaya zakaTa zarAba zaraNa zakunta zabala zakunti zaGakA zaGaga zavala zaGakara zaila zobhA abhra azru zmazru zrag / / vizva prazna / agre--zrAnta zrotra azva zravaH zruti azru zubha zveta / dazA nizA AzA mahAnizA / agre--zArada zAli zAnta AzA zAla zAkhA zApa zAta zAlIna / zazi vazi / agre-ziva ziraH ziza zikhA ziti ziraTa zikhaNDa zirodharA / kAzI AzIH / agre-zIla zIkara zItala zIta / Azu zizu pazu parazu / agre--zuka zubha zuci zubhra aMzuka zUla zUdra zUkara zukala / viSa tuSa jhaSa miSa AmiSa mahiSa puruSa / agre-SaDAsya / Page #144 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH hAsa mAsa ghAsa dAsa dhvaMsa vAsa AvAsa alasa prAsa aMsa mAMsa rasa bisa trAsa vizvAsa samAsa sAdhvasa mAnasa tApasa lAlasa pAyasa sArasa vilAsa rAkSasa andhatamasa kAlAyasa kalahaMsa ghanarasa tAmarasa / agre --sabhA satI savya sadyaH asakRt sama sadRk saraH sasya sakhI sakhi sakhya aMsala Asana sakala satvara satata samAna saghana sadana sajjana sanAbhi sagotra sapiNDa samAsa samUha samudra sattama sanIDa sadeza samudga sabhAjana sahRdaya sagarbha savAsa santata sandeha saMhati sandoha sagrAma saMyama sandAna sakula saMvega saMbhrama saMrambha sandhAna sandhA sandhi setu saMkata senA sevaka sauvIra sopAna soma / nAsA hiMsA kAsA rasA / agre -- sArdhaM sAnu sAdi sAla sAdhu sAdhvasa sAraGaga sArasa sAkalpa sArasanA / asi / agre- sita asiputrI asidhenu sindhu sindUra sihAsana dAsI sArasI sarasI / agre-sIra sIdhu sImanta / tapasvi / agre ---- svara svarNa svacchanda svAmi svAnta sUtra sUnRta sUda sUra sUri sUpakAra / sus dus asthi kAyastha / agre -- sthAla sthAlI sthalI sthapuTa sthapati sthApaka sthAna sthAna sthema sthairya / agastya agasti avadhvasta vyasta trasta samasta vastu / agre - stotra stuti stava stanya stabaka AstaraNa stana stoma stoka stambakari / -- zastra astra vastra / agre -- astra strI / ajastra astra astri azru / agre ---- astra / -- lAsya vayasya hAsya Asya sasya rahasya / agre-smara smaraNa Asya / 111 vasu vibhAvasu / agre sutamutsukha sudhI surA sura surata suraGagA sumanaH suvarNa suparNa sundarI sudarzana / kuha guha leha siMha rahaH vAha deha grAha Aroha sannAha kalaha viraha kaTAha varAha paTaha gandhavaha gajAroha samAroha / agre hara hari haya havya hasta hala hasita Ava hayamAra raha raha ahaH haH ahaM haMsa ahalakAra hata hantR helA heti heli hetu hema herika homa | guhA videhA IhA spRhA / agre-- AhAra hAlA hAri hAra hAsa hAsya hAridra / ahi vrIhi bahiH grAhi dAhi / agre - hiGagu hiMsA hima hita ahita ahi Ahita himAnI hiGgula / mahI vAhI / agre --hIna hInavAdI / rAhu bAhu bahu / agre --huta huDa Ahuta / guhya bAhya agre hyastana / mokSa yakSa ArakSa pakSa adhyakSa dakSa kakSa plakSa dhvAG kSa akSa gavAkSa vaikakSa vipakSa kaTAkSa valakSa / agre --- kSaya kSamA kSama kSetra akSa akSara ukSa kSapaNa | rAkSA rakSA drAkSA lAkSA AkAGakSA / agre - kSAra kSAma kSAnta kSAlita / pakSi kukSi akSi sAkSi agre-kSiti akSi kSIra zIva / rakSo vakSo / agre -- kSoda kSobhita / Page #145 -------------------------------------------------------------------------- ________________ 112 kAvyakalpalatAvRttiH bhikSu bhaGa kSu cakSu tarakSu / agre--kSudra kSudhA kSura prakSupa / pakSma pakSmala rAjayakSma lakSmI / agre--kSmA / evaM vyaJjanakramo'nyo'pi jJeyaH / atha svarAdizabdakramaH-- aniruddha anila ahorAtra apavarga amRta apanI azoka atithi aguru avaTa ajina anavarata / AkUla AmiSa Ayati Amaya AkheTaka AlApa AhAra AvAla AkAra Aloka / indhana indu iGagudI indrAvaraja / IkSa IkSaNa / uparAga uddhata udanta upavana udgAra udAra uttAla udara udadhi utpala utkara utkala uttama udbhaTa udita utkarSa upala utprAsa / Una Ura Uha / eka ekAnta / airAvaNa airAvata / otu: ojas / aDagaja aGagavikSepa ambara aGakura aGakuza aGaguli ambaka aMzuka aGighra aJjana aGagada anantara aGakapAlI antr| ma. TI. itizrI jinadattazleSasiddhipratAne tRtIye zleSavyutpAdanaM nAma prathamaH stabakaH / / tathA velAdInAmagre lAkSAdyA yojyAH tatra helA lIlA pAMza (sa)lA asatI strI, vAralA haMsI, niSkalA kalArahitA, alAtamulmukaM uMbADiuM iti prasiddhiH / tathA kamaNDalu kaNDa agre latalatAzabdau yojyau / tathA pAlimaulipramukhANAmagre lipilivipramukhA yojyAH / tathA pAlIpramukhANAmagre lIlAdyA yojyAH / tatra patrapAlI zastravizeSaH / tathA dazAdInAmagre zarAdyA yojyAH tatra zakunta zakuntizca pakSivAcakau / tathA azvAdInAmagre zrAntAdyA yojyAH tatra tathAdazAvazAdInAmagre zAradAdyA yojyAH tathA rAzipramukhANAmagre zivAdyA yojyAH / tathA AzI:pramukhANAmagre zIlAdyA yojyAH / tathA AzupramukhANAmane zukazubhAdyA yojyaaH| tathA viSAdInAmagre SaDAsyaH zabdo yojyaH / / tathA hAsAdInAmagre sabhAdyA yojyAH / tatra-prAsaH bhallaH, sAdhvasaM bhayaM, pAyasaM paramAnnaM ,sArasaH pakSivizeSaH, kAlAya saMlohaM / sakhIsakhizabdAvekAau~ , sakhyaM maitryaM, sanIDasadezau samIpe, samadga: saMpuTaH, sabhAjanamAnadannaM, sahRdayaH paNDitaH, sagarbho bhrAtA, / sandAnaM pazubandhanaM, sandhAnaM sandhikaraNaM, sandhA pratijJA, saikataM taTaM. sauvIraM kAjikaM / tathA nAsAdInAmagre sArthAdyA yojyA: / tatra sAkalyaM sakalatvaM / sArasanaM mekhalA / tathA asiagre sitAdyA yojyAH / tathA dAsIpramukhANAmagre sIrAdyA yojyAH / tathA tapasvisvaH zabdayoragre svarAdyA yojyAH / tathA sUsthAdInAmagre sthAmAdyA yojyAH / tatra sthapuTaM viSamonnate sthapatiH, gISyatIzThikRt bRhaspateryajJakartetyarthaH / sthirasya bhAvaH sthairyam / tathA masnuhastAdInAmagre stotrAdyA yojyAH / tathA zastrAdInAmagre astrAdyA yojyAH / tathA ajastrAdInamagre azrazabdo yojyAH / tathA lAsyAdInAmagre smarAdyA yojyAH / tathA prAMzuvasupramukhANAmagra sutAdyA yojyAH / tathA kuhAdInAmagre hAradyA yojyAH / trata hayamAraM krviirH| Page #146 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tathA rahoraMha AdInAmagre ahaMyuH hasAdyA yojyAH / tatra rahaH ekAntaH, raMho vegaH, aMhaH pApaM, herikaH herU iti prasiddhaH / tathA gahAdInAmagre AhArahAlAdyA yojyAH / tatra-guhAdarI, videhA sItAmAtA, hAlA surA / / tathA ahiprabhRtInAmagre hiMgapramukhA: zabdA yojyA: / tatra ahitaH zatruH, AhitaH nyastaH / tathA mahIvAhI agre hInahInavAdIzabdau yojyau / tathA rAhupramukhANAmagre hutAdyA yojyAH / tathA guhyAdInAmagre hyastanazabdo yojyaH / tathA mokSAdInAmagre kSaprakSayAdyAH zabdA yojyAH / tatra plakSaH vaTaH, vaikakSaH uttarAsaGgaH, valakSa: zvetaH, kSamaH samarthaH, ukSA vRSabhaH / tathA rakSAdInAmagre kSArAdyA zabdA yojyAH / tathA pakSipramukhANAmagre kSitipramukhA yojyAH / tathA rakSovakSo'gre kSodakSobhitau zabdau yojyau / tathA bhikSapramukhANAmagre kSudrAdyA yojyAH / tathA pakSmAdInAmagre kSamAzabdo yojyaH / iti kakArAntakakArAdiprabhatizabdAnAM hakArAntahakArAdiparyantAnAM vyaJjanakramaH / evamanyo'pi ca zleSasAdhanAya bodhyaH / atha svarAdizabdakramo yathA aniruddha anala ityAdi ||ch|| itizrI tapAgacchAdhinAyakapAtasAhi zrI akabbara pratibodhadAyaka zrI zatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI 4 zrI hIravijayasUrIzvara ziSya paNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvattimakarande zleSasiddhipratAnaprAptazleSavyutpAdanastabakodyotaka: prathamaH prasaraH ||ch||1 Page #147 -------------------------------------------------------------------------- ________________ 118 kAvyakalpalatAvRttiH // 3.2 // atha sarvavarNanam kA. ka. janitazleSasaMzleSairvarNyavarNAdinAmabhiH / upamAna kRtollAsaiH sAdhayetsarvavarNanam / / 48 / / varyasya varNAkArAdhArakriyAvidheyAni nAmAni, tathA varNAdiguNairvarNyasadRzAnAM padArthAnAM nAmAni zleSApitopamAnayaktAni kRtvA sarvavarNanaM kurvIta / yatrakena zvetAdizabdena zvetAdipadArthAH sarve'pi varNyante tatsarvavarNanama / yathA aho gauravasallakSmI ryAminIkAminIpatiH / suparvaparvataupamya bhaGagImaGagIkarotyasau / / aho gauravetyekapadenaiva ye ke'pi zvetapadArthA bhavanti, te sarve'pi varNyante / varNAdInAM saGagraho yathA satkoNavRttalaghulambapu rANanavyavakrAntadUracalanizcaladuHsugandhAH / sUkSmorutIvrapRtha saGa kaTanissasArasthAnaprabhAsarasanIrasavAmanAH syuH / / 49 / / prabhA zvetapItAdiko varNaH / satkoNavRttalaghulambAdirAkAraH / sthAnazabdena svargAkAzabhUmipAtAlanadIvanapratika AdhAraH / calanizcalAdikAH kriyAH / purANa-navya-antara-dUra-durgandha-sugandha-niHsAra-sasAra-sarasa-nIrasAdibhirAdheyAdayaH / amISAM ca varNAdInAM nAmAni pUrvoktazleSarItyA sazleSANi kriyante / pUrva zvetavarNazabdA yathA-- gaurIbhUtakalAzAlI prmshcetnaadRtiH| sapIvarasitollAsa: parazubhrAsitodayaH / / ma.TI. atha sarvavarNanamAha--yatraikena zvetAdizabdena zvetAdipadArthAH sarve'pi varNyante tatsarvavarNanam / udAharaNAni yathAahogauravasallakSmIriti / aho iti Azcarye / asau yAminIkAminIpatizcandraH suparvaparvataupamyabhaGagIM meruparvataracanAmaGagIkaroti / kathambhUtazcandraH gaurA ujva (jjva) lA vasantI lakSmIryasya sa gauravasallakSmI: / pakSe meruH / kathaMbhUta gauravaM mahattvaM tasyasallakSmIvidyamAnazobhA yasya sa tatheti / duHsugandhA iti duHsuzabdAbhyAM gandhazabdo yojyate / yathA-- durgandhaH sugandhazca / Uru--gariSThaM / nissasAreti-nissazabdAbhyAM sArazabdo yojyate, yathA nissAraH sasArazca / tatra prathamaM zvetavarNazabdA yathA gaurIti candraH zivavat zobhate / kathambhUtazcandra: ? gaurIbhUtA ujjvalIbhUtAzca tA: kalAzca gaurIbhUtakalA, stAbhi: zAlI / zivapakSe gaurI pArvatI, bhUtAni ca sevakavizeSAH, kalAzca candralekhA,stAbhiH zAlI / atra zvetavarNapadArthazcandraH zobhate iti sarvatra yojyam / tathA paramazcet tAdRk nizcandro'zvavAravat / paramA cAsau zvetatA ca, tasyA AdRtirAdaro yasya sa tathA / pakSe paraM kevalaM azvetatA Page #148 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH vistIrNA AdatirAdaro yasya sa tathA / tathA sapIvaraH sitollAsazcandro meghavat, pIvaraH pradhAno yaH; sitollAsaH zvetavarNollAsastena saha vartate iti / pakSe pIvA pItazca pIvaraH ityukteH / pIvA puSTo lakSaNayA manojJo yo rasitasya gajitasya ullAsa, slena saha vartate yaH sa sapIvarasitollAsaH / tathA parazubhrAsitazcandro jAmadagnyavat / paraM prakRSTaM, zubhravarNa: tenApitaH / pakSe parazurAyudhaM, tena bhrAmitaH / kA. ka. AdizabdAdanye'pi zabdA yathA--adhika gauravitasthitiH surASTravat / priya gauracitATopaM bibhrat, bhaGagavata / pUro gaurasATopazrI:, taruNIvat / vizve tattvamanoharo, yogivat / spaSTAM zvetazriyaM bibhrat, bhAnuvat / lolapazvetavaibhavaH, pazapAlavat / evaM varNAdinAmazleSazabdAH, saddaggaNapadArthazleSazabdAzca bahavo matkRtakAvyakalpalatAparimale zleSazabdasamaccayAta jJeyAH / kSalavAdyA yojyA tatra zabala: karburaH laguDaH yaSTiH, samalaH malasahitaH, lAGgalaM halaM, zukalaH duvinIto'zvaH, jaGaghAlo'tijavaH, chagala: chAgaH, valkalaM vRkSatvakaH, picula: nimba:, alaM vRzcikapuccham tt| sadagguNazabdA yathA-- aho candrakasallakSmI ghanasArazriyaM vahan / sadA navasudhAzobhI bibhrANo rAjatazriyam / / iti zvetavarNaH / ma. TI. atrAdizabdAdanye'pi zabdAH / yathA--adhikaM gauracitasthiti: candraH surASTravat / adhikaM yathA syAttathA; gauravarNena citA vyAptA sthitiryasya sa tathA / pakSe kaGga nyivizeSa,stamadhilakSIkRtya racitasthitiH / tathA priyaM gauracitATopaM bibhraccandro bhaGgavat / priyaM vallabhaM, gaureNa gauravarNena, cito vyApto ya ATopastam / pakSe priyaMgI vRkSa racitATopa tathA / puro gaurasATopazrIzcandrastaruNIjanavat / puro agre, gaurA sATopA, zrIryasya sa tthaa| pakSe purogA agragA ye aurasA: stanAstepAmATopastasya tena vA zrI: zobhA yasyAH sA tathA / vizve tattvamanoharazcandro yogivata / vi viziSTaM, zvetatvaM vizvetattvaM, tena manoharaH / pakSe vizve jagati yat tattvaM tena manoharastathA / spaSTAM zvetazriyaM bibhrat' candro bhAnuvat / spaSTAM prakaTA, zvetazriyaM / bhAnupakSe spaSTAMzubhyaH prakaTAMzubhya, etA prAptA yA zrIstAM tathA / lolapazvetavaibhava: candra: pazupAlavat / lolA caJcalA, pA lakSmIrAdudayarUpA yasya sa tathA / pAzabdasya lakSmIvAcakatvaM vaizvadevyAM proktamasti / zvetavaibhavo yasya sa tathA / atra pUrveNa saha karmadhArayaH / kRSNapakSe kSINakAntitvAta lolAna taSitAna pAtIti lolapaM jalaM, tadvad zvetavaibhavo yasyeti vA / pazupAlapakSe lolA ye pazava, stebhya etaH prApto, vaibhavo yatra sa tathA / sadagguNazabdA iti--yaiH zabdaiH zvetavarNAdiguNA AkRSyante tena sadRgguNazabdAH / yathA-aho candrakasallakSmIH / candro mayUravat candravat karpUravat kasantI vikasantI lakSmIryasya sa tathA / pakSe candrakai: cAndalA iti prasiddhaiH, sallakSmIryasya sa tathA / ghanasArazriyaM vahan candro vrssaakaalvt| ghanasArasya karSarasya zrIstAm / pakSe ghano meghastena sArazrI: pradhAnazrIstAM tathA / sadA navasudhAzobhI candro nRpavat / sadA nUtanA yA sudhA tadvat zobhI zubhravarNatvAt / pakSe sahadAnena vartate yaH sa sadAnaH / vasudhA pRthvI, tayA zobhI sadAnazcAsau vasudhAzobhI ceti tthaa| bibhrANo rAjatazriyaM candro Page #149 -------------------------------------------------------------------------- ________________ 116 'mAtyavat / rUpyasamUhasadRzazriyaM tenAtra 'adIrghAdvirAmaikavyaJjane' iti sUtraNa (he. vyA. 1.3.32) rAjataH bhUpAlAt iti zvetavarNaH / atha raktapadArthaH adhikAruNyasaMzobhI sUryo munivat / adhikaM aruNasya bhAva AruNyaM raktatvaM tena zobhI / pakSe adhi sAmastyena kAruNyaM dayA, tena zobhI tathA / sphuranmAMjiSTavaibhava: sUryo gAMdhikavAt / sphuran mAJjiSTo rakto varNastasya vaibhavaH sampad yasya sa tathA / pakSe maJjiSTAyAH majITha iti prasiddhAyAH, navo vaibhavo yasya sa tathA / sadA virAjitAmrazrIH sUryo vasantavat / sadA virAjinI tAmravat zrIryasya sa tathA / pakSe virAjitAmrANAM zobhitacUtAnAM zrIryatra sa tathA / bahulohita vaibhavaH sUryaH tArkikavat bahulohito bahurakto vaibhavo yasya sa tathA / pakSe bahulaM UhitaM vicAritaM tarkitaM vA, tasya vaibhava yasya sa tathA / vidrumapravaracchAyaH sUryo marudezavat / pravAlavat pravarA pradhAnA chAyA zobhA yasya sa tathA / pakSe pravarA cAsau chAyA ca pravaracchAyA, drumANAM pravaracchAyA drumapravaracchAyA, vigatA drumapravaracchAyA yasmAt sa tathA / pravAlasthitipezala: sUryaH zirovat / pravAlasthitivat pezalaH / pakSe prakRSTA vAlAH kezAsteSAM sthitistayA pezalaM tathA / azokazrImanohArI sUryo yogivat / azokanAmA vRkSastasya zrIH raktatArUpA, tayA manohArI / pakSe na zoko 'zoka, stasya zrIstayA manohArI, tathA / bandhujIvanarvArddhabhAH sUryaH satpuruSavat / bandhujIvanAma puSpaM tasya navA RddhirnavRddhi, stadvadbhAH kAntiryasya sa tathA / pakSa bandhUnAM bAndhavAnAM jIvanaddhiH jIvitasadRzA RddhiH jIvanaddhistasyA bhA yasmAt sa tathA iti, raktavarNa: / kA. ka. evaM sarvatra guNazabdAH sahagguNazabdAzca zleSyAH / adhikAruNyasaMzobhI vidrumapravaracchAyaH athAdhA razabdA: adhikadruzriyaM bibhrat kalAracitavaibhavaH / jAtarUpazriyaM sphuranmAJjiSThavaibhavaH / sadAvirAjitAmrazrIrbahulohitavaibhavaH || pravAlasthitipezalaH / azokazrImanohArI bandhujIvanavadhi bhAH / / raGagatpiGgalatAsaGagI madhupItazriyaM vahan // bibhratparAgazrIvirAjitaH / kaNikAracitacchAya staraNisthitibhAsuraH / / astitvamanohArI bahuzyAmalatAnvitaH / kezavAmoditacchAyo nadInazrImanoramaH / svabhAvatIlasallIla: sadArAmoditadyutiH // andhakArAtirociSNubibhratkuvalayasthitim / / navadhUsara sATopaH sadA zabalasadyutiH / vibhAsyAdhikapotazrIrAsabhAsita vaibhavaH // svarjana sthitirociSNuH svargalAbhakarasthitiH / sadA divi hitollAsaH surAvAsanayAnvitaH // kAvyakalpalatAvRttiH zakArasya dvitvaM / pakSe iti raktavarNa: / iti pItavarNa: / iti zyAmavarNaH / iti dhUsaravarNa : iti svargAdhAraH / Page #150 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH savyomAsaGagavidyotI sannabhogamana [:] sthitiH / abhrAntasthitirociSNuH sadAkAzakRtasthitiH / / iti vyomAdhAraH / svayaM bhUsthitivibhrAjIsampannavasudhAsthitiH / ma. TI. atha pItavarNapadArtho yathA--adhikazriyaM bibhrat kAJcanaM vsntvdnvdvaa| kaMdraH,pItavarNastathA ca adhi sAmastyena kadruzriyaM pItazriyaM bibhratpakSe ubhayathA'pidruNAM zrI:druzrI:, adhikA cAso druzrIzca, tAM bibhrttyaa| kalAracitavaibhavaH suvargapuJjaH candravat DalayorakyAt kaDAraH pItavarNastena cito vyApto, vaibhavo yasya sa tathA pakSe kalAbhiH racitataH vaibhavo yasya sa tathA raGgat piGgalatAsaGgI suvarNapujaH kamalavat / raGgat piGgalatA pItatA, tasyAH saGgI, pItattvAzrayItyarthaH pakSe raGgantI yA piGgalatA pItavallI, tAGga tathA madhupItaM zriyaM vahana sUvarNapuJjaH kamalavata / madhavat pItazriyaM / pakSe madhupIta: bhramarItaH, zriyaM vahan / tathA jAtarUpazriyaM bibhrat kanakAdriH, taruNIjanavat / jAtarUpaM suvarNa tazriyaM zobhA / pakSe jAtA utpannA rUpaMthI: rUpalakSmIstAM bibhrat / tathA parAgazrIH virAjitaH suvarNapuJjaH zaThakAnavat / parAgaH paSparajastadvat zrIstayA virAjitaH / pakSe parA prakRSTA, yA AgaHzrIH aparAdhazrIstayA virAjita: tthaa| karNikAracitacchAyaH suvarNapujaH sumukhImukhavat / karNikArakusumaM pItaM, tadvat citA vyAptA, chAyA zobhA, yasya psa tathA / pakSe karNikayA karNAbharaNena racitA chAyA yasya tat / taraNisthiti bhAsuraH suvarNapuJjaH samudravat / madhyAnnahna sUryasya pItatvAt taraNivata sUryavat sthitibhAsuraH / pakSe tara nAM beDAnAM sthityA bhAsuraH iti pItavarNaH / atha zyAmapadArthoM yathA-asitatvamanohArI rAhaH subhaTavat / zyAmatvamanohArI / pakSe asitatvaM khaGgatatyaM, tena manohArI tthaa| bahuzyAmalatA'nvito rAhuH banavat / pracurakRSNatA tayA'nvito yuktaH / pakSe pracurAzca tA: zyAmalatAzca kRSNavallayastAbhiranvitaM tthaa| svabhAvanIlasallIlo rAhaH siMhavata, kavisamaye zyAmanIlayoraikyAt / svabhAvena nIlAsallIlA yasya sa tthaa| pakSe svA svakIyA bhA kAntistayopalakSitA avanI pathivI, tatra lasantI lIlA yasya tathA / sadArAmoditadyutiH rAhuH nagaravat / rAjavadvA rAmaH zyAmavarNastena uditadyutiH / pakSe sadA ArAma vanAni, tairuditadyutiH, sadA sarvakAlaM, rAmAbhiH strIbhiruditadyutirvA; dAraiH strIbhirAmoditA yA dyatistayA saha vartate yaH sa tarthota vA / tathA kezavAmoditacchAyo rAhaH mukezIdhammillavat / kezavavadAmoditA chAyA kAntirthasya sa tthaa| pakSe kezIrvAmA prakRSTA, uditA chAyA yasya sa tathA / nadInaMzrImanoramo rAhuH tejasvivat / nadIna: samudrastasya' zrIstayA manoharaH / pakSe nadInazriyA adInalakSayA mnohrstyaa| andhakArAtiro viSNuH rAhaH kailAsavat / namo vadati roviSNuH dIptimAn / pakSe andhakArAti: harastena rocissnnustthaa| bibhratkuvalayasthitiH rAhana pavat zeSanAgavadvA kuvalayavat sthiti nIlasthitim / pakSe kuvalayaM bhUvalayaM, tasya hithati bibhraditi zyAmavarNaH / / atha dhUsarapadArthoM yathA-vadhUsarasATopa: pArAvato munivat / nUtano yo dhUsaro dhu (dhU) saravarNastena sATopaH / athavA navA dhUsarA, sA lakSmIH, tasyA ATopo yasya sa tathA |pksse navadhUsarasATopaH vadhvAH sarasATopo yasya nAstItyarthaH / tathA sadAzabalasadadyutiH kapotaH zmazAnavat nRpavadvA / sarvadA zabalA karbarA, sadbutiryasya sa tthaa| pakSe sadAzabAnimRtakAni, taiH sadyutiryasya sa tthaa| zasayorakyAt sadA sabalA balayuktA satI, dyutiH kAnti,ryasya sa tthaa| vibhAtyadhikapota:zrI:rAsabhaH sa yAMtrikavat / adhisAmastyena, kapotasya sadazA zrIryasya sa tathA / pakSe adhika potazrIrvahanazrI, ryasya sa tthaa| rAsabhAsitavaibhava: kapoto nArIhallisakavata / rAsabhavadasito vaibhavo yasya sa tathA / pakSe rAsaiH rAsakairbhAsitaH zobhito vaibhavo yatra sa tathA, iti dhuusrvrnnH| kA. ka. sphuraddharitrikAsthAnaH sphuraddhArADakasaMsthitiH / iti bhuumyaadhaarH| Page #151 -------------------------------------------------------------------------- ________________ 118 asarmukharociSNuH sajjapAtAla vaibhavaH / giristhitimanohArI kuzailAbhogabhAsuraH / sphuradvirasanAvAsaH sadA baligRhasthitiH // sazrIkAnanarociSNuH kAntAracitavaibhavaH / adhikAsArasArazrIvidhunItazriyaM vahan / / pratibhUdharasaMrambhaH parvatasthitimudvahan / svarNasthitimanohArI sadAnIrocitasthitiH / athAkAra zabdA:-- sampannavezmani sthAyI sadanasthitibhAsitaH / sajjalakSaNavidyotI sadambhasthitipezalaH || savattAbhogasaMzobhI sarvadArAlasasthitiH / iti pAtAlAdhAraH / uddharasthitividyotI ha. yadhikaM prAMzuvaibhavaH / / iti zailAdhAraH / iti vanasaronadyAdhAraH / sadmanaH sthitimudbibhrat suzobhinilaye sthitaH // iti jalAdhAraH / iti gRhAdhAraH / ma. TI. athAdhArazabdA yathA-- svarjanasthitirociSNuH svargaH suvaNigvat / svarjanAH svargajanA devA, steSAM sthitistayA rociSNuH / pakSe suSThu arjanaM svarjanaMH tasya sthityA rociSNuH / tathA svargalAbhakarasthitiH dharmaH hastivat / svargastha lAbhaH svargalAbhastatkAriNI sthitiryasya sa tathA / pakSe suSThu argalA svargalA, svargalAvadAbhA yasya sa svargalAbha:, svargalAbhazcAsau karazca hastaH, svargalAbhakarasya zRNDAdaNDasya sthitiryasya sa tathA / sadA divi hitollAsaH devo munivat / sarvadA divi taviSe hito hitakArI ullAso yasya sa tathA / pakSe satsAdhuH varyajanaH san AdiryeSAM te sadAdayo janAsteSu teSAM cAvihita ullAso yena sa tathA / surAvAsanayA'nvitaH indraH baladevavat madyapavahA / surAvAsa: svargastatra yo nayaH tenAnvitaH / pakSe surA madirA, tasthA vAsanA, tayAnvitaH sahitaH iti svargAdhAraH / savyomAsaGgavidyotI sUryaH zivavat / saH prasiddhaH vyomna AsaGgaH, A samantAt saGgaH AsaGga, stena vidyotate iti / vidyotIpakSe savyA vAmapArzvasthA cAsau umA pArvatI ca tasyAH saGgastena vidyotI tathA / sannabhogamanasthitiH sUryo vidyAdharo vA munivat / satpradhAnaM nabhogamanaM tatra sthitiryasya sa tathA / pakSe manasaH sthitirmana:sthitiH, bhoge manaH sthitirbhogamanasthitiH, sannA khinnA bhogamanasthitiryasya sa tathA / visargalopAt tathA abhrAntasthitirociSNuH sUryaH tattvajJavat / abhrasyAkAzasya antarmadhyaM, tatra sthityA rociSNuH / pakSe abhrAntasya bhramarahitasya sthityA rociSNuH tathA / sadAkAzakRtasthitiH sUryaH zaradvat / satI pradhAnAkAze sthitiryasya sa tathA / pakSe sarvadA kAzaiH zarakaDa iti prasiddhaiH kRtA sthitiryatra sA tathA iti iti vyomAdhAraH / svayambhUsthitivibhrAjI manuSyo nArAyaNanAbhikamalavat / svayamAtmanA, bhuvisthitirbhUsthitistayA vibhrAjI / pakSe svayambhUrbrahmA tasya sthitistayA vibhrAjI tathA / sampannavasudhAsthitirmanuSyaH pAtAlavat / sampannA prAptA vasudhAyAM sthitiryena sa tathA / pakSe arthAt mAdhuryAdisampadA navA sampannavAsAvAsI sudhA ca tasyAH sthitiryatra kAvyakalpalatAvattiH Page #152 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH tat tathA / sphuraddharitrikAsthAno naro garuDavat, AkAzavadvA / sphUradvasUdhAyAM sthAnaM yasya sa tathA / pakSe haritrikaM / nArAyaNapaSThyadhobhAgaH, AsaNa iti prasiddhaH, sphuraddharitrikasyAsthAnaM sthAnaM sthApanaM yasmin sa tthaa| AkAzapakSe haritrikaM somasUryavAyavaH, teSAM sthAnaM tathA / sphUraddharAMkasaMsthitirnaro gaurIvat / sphurantI cAsau dharA ca, tasyA aGake madhye utsaGge vA saMsthitiryasya sa tathA / pakSe sphuran yo harastasyotsaGge saMsthitiryasyAH sA tathA iti bhUmyAdhAraH / vaDavAmakharociSNu: sarpa: nAsikAvat / vaDavAmukhe pAtAle rociSNuH / pakSe vaDavAmukhavadazvAmukhavad rociSNuH tathA / majjapAtAlavaibhava: sarpaH vanavat / sajjapAtAle vaibhavo yasya sa tathA / pakSe santo vidyamAnA japAtAlAzca vRkSavizeSAsteSAM vaibhavo yatra tat tathA / sphuradvirasanAvAsa: pAtAla: strInitambavat / sphuranto dvirasanAH sarpA, steSAM AvAso yatra tttthaa| pakSe sphUrantI vi viziSTA, rasanA kaTimekhalA, tasyA AvAso yatra sa tathA / atra adIrghAdvirAmaike'ti sUtreNa (he.vyA.1.3.32) dasya dvitvam / athavA sphuranyauH dve rasane mekhale, tayorAvAso yatra sa tthaa| sadA baligahasthiti: sarpaH mAntrikavata, ngrvdvaa| sadA baligahe pAtAle sthitiryasya sa tathA / pakSe sadA baligahe balipradhAne gRhe, sthitiryasya sa tathA / nagarapakSe-santi pradhAnAni AvaligahANi, teSAM sthitiryatra tattathA iti pAtAlAdhAraH / giristhitimanohArI haraH kaviriva / girau parvate sthitiH, tayA manohArI manojJaH / pakSa girivANyAM sthitistayA mnohaarii| tathA kuzailAbhogabhAsuro haro banamiva / kau pRthvyAM (thivyAM ?) / tathA zaileSu Abhogo vistArastena bhAsuraH sarvavyApitvAt / pakSe kuzo darbhaH, elA elAvRkSa,stayorAbhogo vistAro yatra tattathA / pratibhadharasaMrambho haro vyavahArivat / pratibhUdhare pratiparvate, saMrambha ATopo, yasya sa tathA / pakSe pratibhUH sAkSI, tasya dharaNaM dharastatra saMrambho yasya sa tathA / parvatasthitimudvahan haro gaNanavad, vipravadvA / parvatasthiti zailasthiti / pakSe parvata: aGga lIparvataH, sthiti ya (yA) to gaganamaGga lIparvasu bhavati tthaa| amAvAsyAdiparvaNi, tataH sthiti maryAdAM iti zailAdhAraH / sazrIkAnanarociSNuH hastI taruNIvat / sazrIkAnane sazrIkavane rociSNuH / pakSe sazrIka yadAnanaM mukhaM tena rociSNuH tathA / kAntAracitavaibhavo hastI munivat bhogivadvA / kAntAraM vanaM, tatra cito vyApto, vaibhavo yasya sa tathA / pakSe kAntA bhAryA, tasyA a(A?)cito vaibhavo yena sa tathA / bhogipakSe kAntAyA racito vaibhavo yena sa tathA / adhikAsArasArazrIrudyAno meghavat / adhi sAmastyena, kAsAre taDAge, sArA pradhAnA, zrIryasya ma tathA / pakSe adhika: AsAro vegavAn varSaH, tasya sArA zrIyaMtra sa tathA / vidhunItaH zriyaM vahannudyAnaH pUrNimAvat / vi viziSTA, dhunI nadI, tataH zriyaM vahan / pakSe vidhuH candrastena nItA prAptA yA zrIstAM iti / vanasAro nadyAdhAraH / svarNasthitimanohArI kAsAro meruvat / suSTha arNaH pAnIyaM tasya sthitistayA manohArI / pakSe svarNasthityA kanakAvasthAnena manohArI tathA / sadA nIrocitasthiti: saro napavata vanavahA / sarvadA nIreNa jalenocita (tA) sthitiryasya tattathA / pakSe sa prasiddhaH, dAnamasyAstIti dAnI, tathA rocitasthitiH / vanapakSe ralayoraikyAt sadA nIDocitasthitiH tathA / sajjalakSaNavidyotI saro vaiyAkaraNavat / pradhAnA jale ye kSaNA utsavAH taiH| vidyotipakSe sajjaM yallakSaNaM vyAkaraNaM, tena vidyotI tathA / sadambhasthitipezalaM saro dAmbhikavata / sadambha : satpAnIyaM, tasya sthityA pezalaM manoharam / pakSe sa prasiddhaH dambhasthityA chadmasthityA pezalaH iti / jalAdhAraH sampannavezmani sthAyI naraH zilAkUTakavat / prAptagRhe sthAyI pakSe sampadA nave sampannave, azmani pASANe, sthAyI tathA / sadanasthitibhAsito naraH zAkaTikavat / gRhasya sthityA bhAsitaH / pakSe sata anaH zakaTaM, tasya sthityA bhAsita: tathA / sadmanaH sthitimubibhrannaraH sAdhavat / samanaH gRhasya, sthitim / pakSe pradhAnamana:sthiti tathA / suzobhini laye sthitirnaro gItakt / suzobhI cAsau nilayazca suzobhinilayaH sugRhaM, tasmin sthitiryasya sa tathA / pakSe suzobhini zobhamAne laye sthitiryasmAt tat tathA iti gRhAdhAraH / kA. ka. UrmimadvaibhavodbhAsI cakrAGagasthitizobhitaH / / sadaiva tanutAbhogo nitAntamaNisaddyutiH / / Page #153 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH sadA satIvratAropo nizitArocitasthitiH / pathasthitimanohArI sphuradvipulakasthitiH // aho vAmanatATopaH sadA'kharvatamasthitiH / samahAsaGakaTollAsaH sambAdhasthitimadvahan / tarastvarocitau bhAvabaddhatArocitau tamaH / varNyasyAkArazabdAnAmete vojyA: puro budhaiH / / 5 / / yathA--sthalatarasthitiH / mahattvazaM citasthitiH / sudIrghabhAvabaddhazrIH / suukssmtaarocitsthitiH| garutamasthitiH / atha kriyAzabdAH sadA caTulasallakSmIruccastaralatAnvitaH / acalasthitividyotI sadA sthiracitadyatiH / / prakAzayan sadAdhvAnamuccaiH kalakalAnvitaH / sAkSAdvipATanATopaH satvarocitavaibhavaH / / asau pavitrasallakSmIH sajjapAvanavaibhavaH / / alaM lAnapadaM bibhrannitAntamalinasthitiH / / ma. TI. athAkArazabdA yathA--sadvattAbhogasaMzobhI candro vivekivat / vRtta: vRttAkAraH saMzcAsau vRttazca sadvRttastasthAbhogo vistArastena saMzobhI / pakSe sadvattasya sadAcArasyAbhogastena saMzobhI, tathA / sarvadArAlasasthitiH sarpaH sAdhuvat / sarvadA sarvakAlaM, ArAlo vakraH, saha sthityA vartate yaH sa sasthitirarAlazcAsau sasthitizca arAlasasthitiH / pakSe sarvadAreSu sarvasvISa, alasA sthitiryasya sa tthaa| uddharasthitividyotI tAlavakSaH kailAsavata / uddharasthitiH uccasthitistayA vidyotI / pakSe ut prAbalyena harasthityA vidyotI tathA / hyadhika prAMzuvaibhavo merjalapratibimbitArkavat / adhikaM yathA syAttathA, prAMzuruccastaro vaibhavo, yasya sa tathA / pakSe adhi sAmastyena, kamprA: kampitA, aMzavaH kiraNAsteSAM vaibhavo yasya sa tathA / UmimadvaibhavodbhAsI sarpaH samudravat / amimAn vakro vaibhavastenobhAsI / pakSe kallolavad vaibhavenodbhAsI tthaa| vakrAGgasthitizobhita: sarpaH mAnasasara:pradezavat / vakrA yA aGgasthitistathA shobhitH| pakSe vakrAGgAH haMsAsteSAM sthityA zobhita: tathA / sadaiva tanutAbhogaH tapasvI jinezavat / sarvakAlaM tanatA kRzatA, tasya Abhogo vistAro yasya sa tthaa| pakSe sadaivataiH devayutairarthAntarairnu taH stuta, AbhAgo vastuto'tizayavistAro yasya sa tthaa| nitAntamaNimadadyutiH kumaNirohaNAcalavat / nitAntaM nirantaraM, aNimnA sUkSmA, dyutiryasya sa tathA / pakSe nirantaramaNiyukA dyutiryasya sa tathA / sadA satIvratAropaH parazuH satIvat / sadA tIvratA tIkSNatA, tasyA Aropastena saha vartate yaH sa satIvratAropaH / pakSe satI vratasyAropo yasyAM sA tathA / nizitA rocitasthiti: kuThAro nabhovat / nizitA tejitA, A samantAt rocitA sthitiryasya saH tathA / pakSe nizi rAtrau tArakANAma citA yogyA sthitiryatra tat tathA / pRthasthitimanohArI paTa: pRtharAjyavat / pRthusthityA vistIrNa sthityA, manohArI / pakSe pathanAmno rAjJaH sthityAvasthAnena, manohAri(rI) tathA / sphuradvipulakasthiti: pRthivI militakAntastrIvat / vipulA eva vipulakA, sA cAsau sthitizca, sphurantI vipulakasthitiryasyAM sA tathA / pakSe viziSTa: pulako romAJcastasya sthitiryasyAH sA tathA / tathA aho vAmanatATopo vAmanapuruSo vinayavat / vAmanatA kubjatA, tasyA ATopo yasya sa tathA / pakSe vAmo manojJo, natATopo natapuruSasyATopo yatra sa tathA / sadA kharvatamasthitiH vAmanaH prabhAtavat / sadA kharvatamA atizayena kubjA, sthitiryasya sa tathA / pakSe vizitakAntastrIvatA pakSe pathaH Page #154 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 121 pakSe sadA kharvA hrasvA tamaHsthitiryatra tat tathA / sa mahAsaMkaTollAsamavahan kuzulamakhaM baddhahastivat / mahAsaMkaTasyAtyantasaMkIrNasyollAsam / pakSe mahAsaMkaTaM mahatkaSTaM tasyollAsamudvahan tathA / saMbAdhasthitimadvahana kuzalamukhaM bAdhitavat / saMbAdhA saMkIrNA, yA sthitistAm / pakSe saM samyag, bAdhanaM bAdhastasya sthitistAmadvahan / atha varNyasyAkArazabdAnAmagretaraH 1. tvarocita 2. bhAvabaddha 3. tArocita 4. tama 5. AdyAH zabdA yojyAH / yathA--sthalatarasthiti: gallo mallavat / atizayena sthUlA sthalatarA, sthitiryasya sa tathA / pakSe sthalaM bahutaraM balaM tena sthitiryasya sa tathA / mahattvarocitasthitimAyavata / mahattvena rocitasthitiH / pakSe mahatItvarA vega,stenocitA yogyA, sthitiryasya sa tathA / svadIrghabhAvabaddhazrI: rajja: ravivat / svasya dIrghabhAvaH svadIrghabhAva,stena baddhA zrIryena sa tathA / pakSe dIrghA cAsau bhAvadIrghabhAsvasya (cca?) dIrghabhA tayA avabaddhA zrIryasya sa tathA / sUkSmatArocitasthitiH romarAji: amAvAsyAvat / sUkSmatayA rocitasthitiH, pakSe sUkSmatArAbhirucitasthitiryasyAH sA tathA / gurutamasthiti: meruramAvAsyAvat / gurutamA sthitiryasya sa tathA / pakSe guru ca tattamazca gurutamastasya sthitiryasyAM sA tathA / atra visargalopaH praagvt| kA.ka. upakaNThasthiti bibhrat sanIDasthitipezala: / sannidhAnasthitizreSTho viprakRSTazriyaM vahan / athAdheyAdizabdAH-- kIlAbhogaguNAsaGagacUrNacandra kasandhayaH / sadA lipInAM lakSmIlekhArekhAkSaravarNakAH / / pIvarajvAlayodyotI madAreSTakAsitau / / dAruNasthitisatkASThAbhogau dharmasadAjinI / / kRttikAkArtikeyazrI: sukhaTIkAsitasthitiH / samopAdhikaparamasuhRdbhyaH syAdayaH sthitiH / / ma. TI. atha kriyAzabdA : -sadA caTulasallakSmIrvAyuvazyAvat / sadA caTulA capalA satI vidyamAnA lakSmIryasya sa tathA / pakSe sarvakAlaM caTani cATukArivacanAni, teSAM lasantI lakSmIryasyAH sA tathA / uccastaralatAnvita: gajakarNo vanavat / uccairatizayena, taralatA kampanatA, tayA anvito yuktaH / pakSe uccastarA yA latAH, tAbhiranvitaH tathA / acalasthitividyotI parvato mahezvaravat / nizcalasthityA vidyotI / pakSe acale parvate sthitistayA vidyotI tathA / sadA sthiracitadyuti: maNi: zivavat / sadA sthirA nizcalA, citA vyAptA, dyutiryasya sa tathA / pakSe sadA'sthiracitA tiryasya sa tathA / prakAzayan sadAdhvAnaM sukhaM ravivat / sarvadAdhvAnaM zabdam / pakSe adhvAnaM mArga tathA / uccaiH kalakalAnvitaH strIsamahaH candravat / uccaiH kalakala: kolAhala,stenAnvitaH / pakSe kalAmanojJAzca tAH kalAzca kalakalAH, tAbhiranvita: tathA / sAkSAdvipATanATopaH kuThAro hastipakavat / sAkSAt vipATanaM dAraNaM, tasyATopo yasya sa tathA / pakSe akSo jJAne ityukteH sAkSaH sajJAnastathA / AdvipATanaM, A sAmastyena, hastigati: tasyATopo yasmAta sa tathA pUrveNa saha karmadhArayaH tathA / satvarocitavaibhavo vAyuH subhaTavat / saha tvarayA vegena vartate ya: sa satvaraH / satvara: cito yogyo vaibhavo yasya sa tathA / pakSe sattvena rocito dIpito vaibhavo yasya sa tathA / asau pavitrasallakSmI: nyAyI nAkaparvatavat / pavitrA saralakSmIryasya sa tathA / pakSe pavirvacaM, tasmAt trasallakSmInazyallakSmIryasya sa tathA / sajjapAvanavaibhavo vyavahArI vanavat / sajjaH sajjIbhataH, pAvanaH pavitro, vaibhavo yasya sa tathA / pakSe satpradhAnaM japAvanaM japArakSaNaM, tasya Page #155 -------------------------------------------------------------------------- ________________ 122 kAvyakalpalatAvRttiH vaibhavo yatra tattathA / alaM mlAnapadaM bibhrat sandhyAkamalaM mAnivat / alaM atyarthaM mlAnapadaM saGkocapadam / pakSe na vidyate lo yatra tadalaM mlAnapadam / kathambhUtaM ? alaM larahitaM mAnapadaM bibhrat tathA / nitAntamalinasthitiH bhramaraH padmavat / nitAntaM malinA zyAmA sthitinitAntamalinasthitistAm / pakSe nitAntaM nirantaraM, alino bhramarasya sthiti / atra diti prAktanaM yojyaM tathA / upakaNThasthiti bibhrat sevako hAravat / upakaNThe samIpe yA sthitistAm / pakSe kaNThasya samIpaM upakaNThaM tatra yA sthitistAM tathA / sanIDasthitipezalaH sevako vRkSavat / sanIDe samIpe sthitistayA zalaH / pakSe saha nIDena mAlakena vartate yA sA sanIDA, sanIDA cAsau sthitizca, tayA pezalastathA / sannidhAnasthitizreSThaH sevako dhanivat / sannidhAnaM samIpaM tatra sthitistayA zreSThaH / pakSe pradhAnanidhAnasthityA zreSThaH / tathA viprakRSTazriyaM vahan dhanI vipraputravat / viprakRSTazriyaM viziSTataralakSmI / pakSe vipraiH kRSTA AkarSitA, zrIlakSmI, stAm / kA. ka. paramantarasATopaM vahan spaSTAntarasthitim / sadAvilAMzuko celo verAvAsazriyo'mbaram / / potaH sadAdhikapaTaH sadAsicayabhAsuraH / vispaSTAJjana sallakSmI: zobhitArNasthiti vahan / / tAntavasthitimudvibhranmAdhuryaguNasaMyutaH / lasallavaNimapraur3ha: sphurattIvrarucisthitiH / / maulizrotrAlika bhrUhanuradakaradRktAlunAsauSThavaktra skandhagrIvAbhujoraH stanakacanakhavAGmadhyanAbhyaM sadezAH / kakSAjaGaghAGghriromAvalikaTijaghanAGguSThagulphAGagulIsphig guhyakroDaprakoSThAvaTukaphaNitala bhrAntikAntiprakANDAH || ma. TI. athAdheyAdizabdA yathA - kIleti kIlAbhogayuto ratho vahnivat / kIlaH kIlakaH, tasyAbhogo vistArastena yuto yuktaH / pakSe kIlAH jvAlAstAsAM bhogastena yuktaH / tathA guNAsaMgayuto nirguNanaraH paTavat satpuruSavadvA / guNAnAmasaGgo'milanaM, tena yutaH / pakSe guNAnAM tantUnAM, A sAmastyena, saGgastena yutaH / satpuruSapakSe guNAnAM gAmbhIryAdInAmAsaGgo milanaM, tena yutaH tthaa| cUrNayutaM tAmbUlaM surabhijalavat / cUrNaH dagdhapASANakSodastena yutaH / pakSe cUrNAni sugandhadravyANi vAsayogAkhyAni, tairyutam / tathA candrakayutaH zuklapakSaH samudgako vA, mayUravat / svArthe ke candrakazcandramAstena yutastathA / candra eva candrakaH karpUrastena yutaH / pakSe candrakaiH cAMdalA iti prasiddhairyutastathA / dRDhasandhisaGgato dRDhAGgo nipuNanRpativat / dRr3ha: sandhirasthisandhi, stena saGgataH sahitaH / pakSe dRDha: sandhirmela, stena saGgato yuktaH tathA / sadAlipInAM lakSmI vahat padmaM pustakavat / sadA nirantaraM, alino bhramarAstaiH pInAM puSTAM lakSmIM / pakSe lipInAmakSaranyAsAnAM, lakSmIM zobhAM tathA / lekhAnvitaH sopAnarAziH pustakavat / atra lekhA paGkistayAnvitaH / pakSe lekhA lipistayAnvitaH tathA / rekhAnvitaM citraM vistIrNavastuvat / rekhA ullekhastenAnvitam / pakSe rekhA vistArastenAnvitam / yaduktaM rekhA syAdalpake chadmanyAbhogollekhayorapIti / tatrAbhoge yathA-AsIt tasyA vadanakamale kA'pi lAvaNyarekhA / ullekhe yathA-citre'pi tAdRzI rekhA yAdRzI karturAkRtiH tathA / tathA akSarAzrito mAtRkApAThaH siddhavat / akSarANi akAskakArAdInitairAzritastadAtmaka ityarthaH / pakSe akSaraM mokSastatrAzritaH tathA / varNakAzrito malayAdvirbhogivat / atra varNakaiH candanavRkSairAzritaH / pakSe varNako vilepanaM tenAzritaH Page #156 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 123 varNako vilepane malayaje ityukteH| tathA pIvarajyAlayodyotI vahnirdhAnyavata / pIvarA yA jvAlA tathA udyotii| pakSe pIvA rajjavastAsAmAlayo'rthAnmUTakastatrodyotI tthaa| mRdudAra: ghaTa: kRtapuNyavat / mRdA mRttikayA, udAraH / pakSe mRdavo dArAH kalatraM, yasya sa tathA / iSTikAsita asantoSI yAjJikavat / svArthe ke: iSTikA vAMchA, tatrAsitaH sthitaH / pakSe iSTikAyAM yAge AsitaH tathA / sadAruNasthiti vahan raviH kranaravat gahavacca / sadA aruNasthitiM pakSe sa prasiddhaH, dAruNasthitiM punaH dAruNaH kASThAt sthiti tathA / satkASThAbhogayuto raviraraNyavat / satkASThAyAH dizo bhogastena yutaH / pakSe kASThAnAmAbhogastena yutaH tthaa| dharmayuto munirdhanurdharavat / dharma: puNyaM, tena yataH / pakSe dharmaH kArmakaM, tena yutaH tthaa| sadA jinazobhI jainaH yogivat / sadA jino vItarAgo devastena zobhI / pakSe ajinaM carma, tena zobhI tthaa| kRttikAzobhitaM gaganaM mahezvaravat / kRttikA nakSatraM, tena zobhitam / pakSe kRttikA carma tena, athavA kRttikA kRpANI, tayA zobhitaH tathA / kArtikeyazrI: ziva: carmakAravat / kArtikeyanAmnaH svasutasya zrIryasya sa tathA / pakSe svArthe ke kRttikAcarma, tatsambandhinI zrIryasya sa tathA / sukhaTIkAsitasthitibhittiviSamagranthavat / suSTha khaTI tayA kAsitA rAjitA sthitiryasyAH sA tthaa| pakSe sukhena TIkayA sitA, baddhA sthitiryasya sa tathA / atha samAdibhyo yaH sthitiryojyate / yathA-samAyasthitiH dAmbhikavat 1 upAyasthiti pavat 2 adhikAyasthitimallavat 3 paramAyasthitiH supuNyavat 4 suhRdayasthitiH sajjanavat / paramaM tarasATopaM vahan malla Amraphalavat / paramaM tarasA balenATopam / pakSe paraM kevalaM, ante rasATopaM tathA / spaSTAntarasthiti vahana mallo varNAvalivat / spaSTAM prakaTAM balasthitim / pakSe spaSTAni yAtyantarANi, teSAM sthiti tthaa| sadAbilAMzuko muni: srpshirsthmnnivt| sadA nirantaraM, AbilaM aMzakaM, yasya sa tthaa| pakSe sadAvile aMzavo yasya sa tthaa| tathA uccelo digambara: parvatAsanapradezavat / udgatAni celAni vAsAMsi yasmAt sa tathA / pakSe uccA ilA pRthvI yatra sa tathA / tathA verAvAsazrIH vRkSaH suvastravat / 1: pakSiNa: AvAso nIDarUpastasya zrIyaMtra sa tthaa| pakSe bere zarIre AvAzrIrvasanazrIryasya vastrasya tat tathA / tathA spaSTAmbarasthiti: sUryaH suveSapuruSavat / spaSTA ambare AkAze sthitiryasya sa tathA / pakSe spaSTA ambarANAM vastrANAM sthitiryasya sa tathA / adhikapotasthiti: sAMyAtrika: kapotapAlIvat / adhikaM pote sthitiryasya sa tathA / pakSe adhi sAmastyena, kapotAnAM sthitiryatra sa tathA / sadAdhikapaTa: poto dAmbhikavat / sadA nityaM, adhika: paTa: zaDha iti prasiddho yatra sa tathA / pakSe adhi sAmastyena, kapaTaM yatra sa tathA / sadAsicayabhAsuro dhanI AyudhagRhavat / sicayairvastrairbhAsuraH / pakSe asicayena khaDgasamUhena bhAsuraM tathA / vispaSTAJjanasallakSmI vahan nRpo nayanavat / spaSTAM prakaTAM janAnAM sallakSmIm / pakSe aJjanasallakSmI tathA / zobhitArNasthiti vahana samudro'raNyabhUvat / zobhitAni yAni ani pAnIyAni, teSAM sthitim / pakSe zobhinI yA tArNasthiti: tRNasambandhinI sthitistAM tathA / tAMtavasthitimudvibhrat paTavat / tAntavA tantusambandhinI yA sthitistAm / pakSe tAM prasiddhAM, taveti SaSThayantaprayogazceti tathA / mAdhuryaguNasaMyuto gallaye padArthaH ramyArthavat / mAdhuryaM svAdutvaM, tadrUpo yo guNastena yutaH / pakSe mAdhuryaguNa: manojJatvaguNastena saMyutaH tathA / lasallavaNimaprauDhaH subhago lavaNarAzivat / lasan dIpyamAnaH, lavaNimA lAvaNyaM, tena prauDhaH / pakSe lavaNimA kSAratvaM, tena prauDhaH tathA / sphurattIvrarucisthitirlolupo ravivat / sphurantI tInA rucirvAMchA, yasya sa tathA / pakSe ruciH kAntistasyAH sthitiryatra sa tathA / tathA maulizrotrati-'putau sphijau kaTiprothau' itivacanAt (a.ci. 3.273) sphigazabda: putavAcaka: / kroDa: utsaGgaH tathA / prakoSThaH kalAvikAvaTa: kRkATikAtalaM pAdatalaM, bhrAntirgatiH, pragaNDa: kUrparAM sAntaH / zeSaM sugamamiti : puruSAdivarNanAyAmaMgopAMga nAma / puruSAdivarNanAyAmaGagopAGaganAmazleSo yathA--uccaraGagamanoharo, nATyavat / sAkSAdadhikavigraho, daityavat / suzobhitatanuHzriyaM vahan, nRpavat / samullAsitana purazrI:, strIkramavat / adhikAyasthitiM bibhrat zastrIvat / kuberasthitisaMyutaH, kailAsavat / susampannavapUramyaH, nRpavat / kalevarazriyaM bibhrat, kumArIvat / uttamAGakasthiti bibhrat, jainamuni1. samullAsita . . . . nRpavat"-lAvR, 2. pustake nAsti / makarande tvasti / Page #157 -------------------------------------------------------------------------- ________________ 124 kAvyakalpalatAvRttiH vat / adhikezazriyaM vahan, mantrivat / bahukuntalasaddyutiH, subhaTavat / sadAvAlamanoramaH, vRkSavat / veNIsambhramasambhRto, nadIvat / sadA tuNDa (Gaga?) kSaNAnvitaH, dAtRvat / pRthalAsyamanoharaH, nartakIvat / sakharocitavaibhava: kthkvt| bahudhAvadanasthitiH sainyavat / adhikAnanarociSNuH, girivat / sphuratpRthulalATazrI:, bhRgakacchavat / alikAntasthiti vahana, padmavat / pratimAlAsitasthitiH, kavivat / uccaiHzravaHsthitiM bibhrat indravat / adhikarNasthiti bibhrata, daridravat / vaizravaNasthiti vahan, kailAsavat / vizvekSaNasthitiM bibhrat, harivat / netrAbhogabhAsuro, dhanavata / nayanoditavaibhava:, munivat / spaSTAM bakasthiti vahan, sarovaravat / sadA locanabhAsuraH, mantrivat / ullocanamitadyutiH, sudarzanamanoramo, viSNuvat / sutArAsthitipezala:, candravat / kalayan nAsikAsthiti, pAnthavat / nakrasthitimanorama:, samudravat / sadAdharamanorama:, pRthvIvat / gaNDasthitimanohArI, vanavat / hanumadvaibhavAnvitaH, rAmavat / kUrcakasthitipezala:, citravat / uccairadanabhAsuro, bAlavat / asau sudarzanasthiti bibhrata, subhojivat / rAjadantasthitiM bibhrata, rAjadAravat / rasanAbhogabhAsuraH, nArI nitambavat / ghaNTikAsthitipezalaH, gajavat / adhikandharayAnvito, nRpavat / sugrIvoditavaibhavaH, rAmavat / skandhasthiti manohArI, RNivat / galacchAyAmanoharaH, kRSNapakSacandravat / adhikaNThamanoramaH, mantravat / vibhujAtimanoharaH, nRpavat / sphuradvAhoruci bibhrat, sainyanivezavat / samadojitavaibhavaH, kumbhivat / kakSAsthitimanoharo vAdivat / sazrIkaphaNivaibhava: pAtAlavat / nitAntamaNibandhavAn, rathavat / karasthitimanoharaH, nRpavat / sazrIkaracitasthiti:, dhanivat / karabhAsitavaibhavaH, uSTrapAlavat / spaSTAGagulisthiti vahan gAndhikavat / kAmAGakuzasthiti vahan, hastivat / sadAdhikarajasthitiH, sainyavat / naravarasthitibhAsuraH, varSArkavat / susampannakhacitasthitiH, prAsAdavat / prahastasthitipezalaH, rAvaNavat / tAlikAsthitisundaraH, vanavat / avakroDalakSaNAnvitaH, satpuruSavat / spaSTamutsaGagapezalaH, sakAntastrIvat / uccaraGakasamanvitto, duSkAlavat / praur3horasazriyaM bibhrat, ghaTavat / samastanoditAbhogo, ma nivat / kuceSTAbhogabhAsuraH, adhamavat / dvipayodharasATopaH, nRpavat / sadApi caNDasaMrambho, nRpavat / prauDhodarasthiti vahan, zailavat / nAbhibhUtasthiti vahan, abhimAnivat / kaTakAntasthiti vahan, nRpavat / vahan vaikaTikAbhogaM, puravat / sarvadArohapezalaH, subhagavat / aho sajjaghanasthitiH, nabhovat / sajjAna gatavaibhavaH, dhanivat / sadApi caNDikAbhogaH, zambhavat / apUrvacaraNasthAnaH, subhaTavat / dvipAdaracitasthitiH, nRpavat / sadA calanazriyaM bibhrat, bhUmivat / tarastvarocitau bhAvabaddhatArocitau tamaH / varNyasyAkArazabdAnAmate yojyAH puro budhaiH / / 50 / / viSANapucchasAsnAbhiH zUlAcchAdanacaJcubhiH / vegabhIkrodhayuddhazrIbhImatAdibhirucyate / / 51 / / tiryagvarNanAya tadaGagopAGagazleSazabdA yathA--zaGagAropacitasthitiH, strIvat / sadviSANAM zriyaM vahana, sarpavata / vizve trapucchavibhrAjI, rasitalohavat / uccaM cUtazriyaM vahan, vanavat / troTitasthitimudvahana, munivat / sadApicchavirAjitaH, ravivat / vipakSocitavaibhavaH, napavat / sphuradvipakSasthitiH, rnnvt| ityAdizleSazabdAH matkRtakAvyakalpalatAparimale zleSasamuccayAt jJAtavyAH / / itizrI jinadatta0 zleSasiddhipratAne tRtIye sarvavarNanastaSako dvitIyaH / ma. TI. zleSodAharaNAni yathA-uccairaGgamanoharo rUpavAn nATyavat / uccaratizayenAGa manoharaH / pakSe uccaraGgena nATyabhUmyA manoharaM tathA / sAkSAdadhikavigraha uccapuruSa: pAradhivat / adhiko vigrahaH zarIraM yasya sa tathA / pakSe 'dhikaM vInAM pakSiNAM, graho grahaNaM, yasya sa tathA / tathA suzobhitanutaH zriyaM vahan rUpavAn nRpavat suzobhitanutaH suzobhizarIrAt, zriyam / pakSe suzobhitAM tathA nutAM stutAM yaM zriyaM tathA / samullAsitanUpurazrInRpaH strIcaraNavat / Page #158 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 125 samallAsinI tanapurAbhyAM dehanagarAbhyAM zrIryasyaH sa tathA / pakSe samallAsinI yenapure haMsake tayoH zrIyaMtra sa tathA / adhikAyasthiti bibhrat mallaH zastrIvat / adhi sAmastyena kAyasthitim / pakSe adhikAM ayaHsthiti tathA / kuberasthitisaMyuto mahezvaraH kailAsavat / kutsitazarIrasthitisaMyataH / pakSe kubero dhanadastasya sthitistayA saMyataH tathA / susampannavapuramya: surUpo nRpavat / susampanna yadvapustena ramyaH / pakSe susampadA navAyAptA purI, tayA ramyaH tathA / kAlevarazriyaM bibhratsurUpa: kumArIvat / kalevaraM zarIraM, tasya sambandhinI zrIH klevrshriistaaN| pakSe kAle samaye, varazriyaM / tathA uttamAGgasthiti bibhrat sumardhA jainamunivat / mastakasthiti / pakSe uttamAnAmaGgAnAmAcArAGgAdInAM sthiti tathA / adhikezazriyaM vahan sukezI mantrivat / adhikeza zriyaM kacazriyam / pakSe adhikasvAmizriyaM tathA / bahukuntalasadRkdyutiH strI subhaTavat / kuntalAH kezAsteSAM sadRk dyutiryasyAH sA tathA / pakSe bahvI kuntena bhallena lasantI dyutiryasya sa tathA / sadA bAlamanoramaH sukezIvRkSavat / sadA bAlAH kezAstaimanorama: / pakSe san AvAla: AlavAlastena manoramaH / tathA veNIsambhramasaMbhRtaH strIkAyo nadIvat / praveNIsambhramayataH / pakSe veNIpravAhaH tasya sambhramastena sambhUtA yutA tathA / sadA tuNDakSaNAnvito nRpo dAtRvat / tuNDaM mukhaM, tasya kSaNa utsavaH tenAnvitaH pakSe DalayorakyAt sa prasiddhaH dAtuM lakSaNAnvito dAtA tathA / pRthulAsyamanoharo nRpo nartakIvat / pRthulaM AsyaM mukhaM, tena / pakSe pRthu pRthulaM, lAsyaM nATyaM tena tathA / mukharocitavaibhavo nRpaH kathakavat / mukhena rocito vaibhavo yasya sa tathA / pakSe mukharasya, atra bhAvapradhAnanirdezabalAnmukha ratvasya ucito vaibhavo yasya sa tathA / bahudhA vadanasthitidurjanaH sainyavat / bahudhA vadanAnAM sthitiryasya sa tathA / pakSe bahvI dhAvantI anaH sthitiryatra tattathA / adhikAnanarociSNu: nArI girivat / Ananena rociSNuH pakSe kAnanena rociSNuH tathA / sphuratpathalalATazrIna po bhagakacchapuravat / pRthunA lalATena zrIryasya sa tathA / pakSe pRthulA lalATazrI: lATadezazrIryasmAt tattathA / alikAntasthiti vahan tilakaM padmavat / alikaM bhAlaM, tasyAntarmadhye sthitistAM / pakSe'liH bhramaraH, tena kAntA manojJA yA sthitistAM tathA / pratibhAlAsitasthitiH tilaka : kavivat / prati sAmastyena, bhAle AsitA sthitiryasya sa tthaa| pakSe pratibhA buddhistayA lAsita (tA) sthitiryasya sa tathA / uccaiHzravasthiti bibhrannRpa indravat / uccairatizayena, karNasthiti / pakSe uccaiHzravAH turaGgastasya sthiti tthaa| adhikarNasthiti bibhrannapo daridravat / karNasthiti pakSe adhikaRNasthiti tathA / vahan vaizravaNasthiti nRpaH kailAsavat / vai nizcayena, zravaNasthiti / pakSe vaizravaNasya dhanadasya sthiti tathA / vizvekSaNasthiti bibhrannapo harivat / sarvalokainasthiti sahasrAkSavat / pakSe vizve lokamadhye, kSaNasya utsavastha sthiti tathA / netrAbhogamanoharo nRpo dhanivat / netra locane, tayorAsAmastyena, bhogastena manoharaH / pakSe netrasya vastrasya Abhogastena manoharaH tathA / nayanoditavaibhavo napo munivat, mantrivadvA / nayanAbhyAM maditavaibhavo yasya sa tathA / pakSe ubhayatra nayena nyAyena, noditaH prerito vaibhavo yasya sa tathA / spaSTAM bakasthiti vahannapaH sarovaravat / ambake netre, tayoH sthiti / pakSe bakasthiti / sadA locanabhAsuro napo mantrivat / sadA locanAbhyAM bhAsuraH / pakSe sat Alocanena bhAsurastathA / ullocanamitadyutirnu po gRhavat / utprAbalyena, netramitadyutiH / pakSe ullocanamitadyutiH candrodayamitadyutiH tathA / sudarzanamanoramo nRpo viSNuvat / darzane netre tAbhyAM manoramo manojJaH / pakSe sudarzanena cakreNa manoramaH tathA / sutArAsthitipezalo napazcandravat / tArAsthiti: kanInikAsthitistayA pezalaH / pakSe tAra nakSatrANi tAsAM sthityA pezalaH tathA / kalayannAsikAsthiti nRpaH pAnthavat / nAsikAsthiti / pakSena AsikAsthiti upavezanasthiti tathA / naRsthitimanoramo nRpaH samadravat / nAsikAsthityA manoramaH / pakSe nakA: jalacarajIvavizeSAsteSAM sthityA manorama: tathA / sadAdharamanoramo nRpaH pRthvIvat / adhareNauSThena manoramaH / pakSe dharAH parvatAH taimanoramAH tathA / gaNDasthitimanohArI nArIjana: vanavat / gaNDayoH kapolayoH sthityA manohArI / pakSe gaNDAH jIvavizeSA, steSAM sthityA manohAri (rii)| tathA hanumadvaibhavAnvito mukhapradezo raamvt| hanumAMzcAsau vaibhavAnvitazca / pakSe hanumAn sevakastasya vaibhavenAnvitaH tathA / kUrcakasthitipezalo mukhapradezazcitravat / kUrcameva karcakaM zmazra / pakSe karcakasthiti: kucikAsthitistayA pezalaH tathA / uccairadanabhAsuro nRpo bAlakavat / dantabhAsuraH / pakSe adanabhAsuraH tathA / asau sadanasthitipaH subhojivat / sadantasthitiH / pakSe sat azanasthitiH tathA / rAjadatta Page #159 -------------------------------------------------------------------------- ________________ 126 kAvyakalpalatAvRttiH sthiti bibhrat napo rAjadAravat / agradantacatuSkasthitim / pakSe rAjantastathA / zobhamAnA antarmadhyesthitistAM tthaa| rasanAbhogabhAsuraH so nArInitambavat / jihvAbhogastena / pakSe mekhalAbhogena bhAsuraH tathA / ghaNTikAsthitipezalo napo gajavat / ghaNTikAlambikA pakSe ghaNTikA ghaNTA tathA / adhikaM dharayAnvita ubhayathA'pi napaH / kandharA grIvA / pakSe'dhika dharayA pRthvyAnvita: tathA / sugrIvocitavaibhavo nRpo rAmavat / sugrIvA kandharA tayA ucita (:) vaibhavo yasya sa tathA / pakSe sugrIvarAjJA ucitavaibhavaH tathA / skandhasthitimanohArI napa: maNivat / skandho'sa:, tasya sthitistayA / pakSe skandho niyatakAlAvadhi:, kAMdhA pA~jarAM iti prasiddhastasya sthityA tathA / galacchAyAmanoharo nRpaH kRSNapakSacandravat / kaNThasya chAyayA zobhayA / pakSe galantI patantI chAyA zobhA tayA tathA / adhikaNThamanoramo nRpo mantravat / kaNThamadhilakSyIkRtya manoramaH / pakSe'dhikaNThakAreNa manoramaH tathA / vibhujAtimanohara ubhayathA'pi nRpaH viziSTabhujAbhyAmatimanoharaH / pakSe vibhujAtirna pajAtistayA manoharaH tathA / sphurAbAhoruci bibhrannapaH sainyanivezavat / bAho jasya ruci kAntiM / pakSe bavayoraikyAt vAhAsturaGgAH, sphurantasturaGgA yatra sa tathA, evaMvidhaH san ruci bibhrat tathA / samadojitavaibhavo nRpaH kumbhivat / samadobhA bAhubhyAM jito vaibhavo'rthAdvairisampat yena sa tathA / pakSe samadaM madayuktaM, UrjitaM balaM, tasya vaibhavo yasya sa tathA / kakSAsthitimanoharo nRpo vAdivat / kakSA bAhvadhobhAgaH / pakSe kakSA pratijJA tasyAH sthityA tathA / sazrIkaphaNivaibhavo napaH pAtAlavat / sa prasiddhaH, zriyA upalakSitaH kaphaNi: zrIkaphaNiH, tasya vaibhavo yasya sa tathA / pakSe sazrIkA: phaNinasteSAM vaibhavo yatra tattathA / nitAntamaNibandhavAn nRpo rathavat / maNibandhaH karAdiH tadvAn / pakSe nitAntamatyartha nemirakSAgrakIle 'tvaNyaNI nAbhistu piNDikA' (a. ci. 3.420) itivacanAdaNistasya bandhastadvAn tathA / karasthitimanoharo nRpAtmajo napavat / hastasthityA manoharaH / pakSe karo daNDastasya sthitistayA tathA / sazrIkaraci tasthitirna po dhanivat / zrIhastena citA vyAptA, sthitiryasya sa tathA / pakSe sazrIkA racitA sthitiryena sa tathA / karabhAsitavaibhavo napa uSTrapAlavat / hastena bhAsita: zobhita vaibhavo yasya sa tathA / pakSe karabhairuSTra, Asito vyApto, vaibhavo yasya sa tthaa| tathA spaSTAGga lasthiti vahan hasto gAndhikavat / aGga lo'Gga,SThaH, spaSTazcAsau aGgalazca spaSTAGgala,stasya sthitiH tAm / pakSe guDasthiti tathA / kAmAMkuzasthiti vahan nRpo hastivat / nakhasthiti / pakSe kAma atyartha, akUzasthiti tathA / sadAdhikarajasthitirnapa: sainyvt| adhinakhasthitiH / pakSa rajasthitiH tathA / naravarasthitibhAsuro napo varSAkavat / nakhasthityA / pakSe na kaThorasthityA bhAsuraH / tathA susampannakhacitasthitirnupaH prAsAdavat / susampannakhaiH sazrIkanakhaiH, citA vyAptA, sthitiH / pakSe susampanna khe AkAze, vyAptasthitiH tathA / prahastasthitipezalA gAyano rAvaNavat / 'prahastastAlikAtAlaH' iti vacanAt (a. ci. 3.260) prahastazcapeTastasya sthityA / pakSe prahasto rAvaNapratIhArastasya sthityA tathA / tAlikAsthitisundaro gAyano vanavat / tAlikA tAlA tasyAH sthityA / pakSe tADikAvRkSaH tasya sthityA tathA / avakroDakSaNAnvito nRpo mahApuruSavat / avabaddhasya kroDasya utsaGgasya, kSaNaH utsavastena sahitaH / pakSe avakra: sarala:, DalayorakyAllakSaNAnvitazca tathA / spaSTamutsaGgapezalo nRpaH sakAntastrIvat / utsaGgapezalaH / pakSe spaSTAmuddharSastasyAH saGgastena pezala: tathA / uccairaGakasamanvito nRpo duSkAlavat / aGaka utsaGgaH / pakSe raeNkasamanvita: tathA / pauDho rasazriyaM bibhrata supuruSo ghaTavat / prauDhahRdayastha zriyaM / pakSe prauDhaH san rasazriyaM pAnIyazriyaM tathA / samastanoditAbhogo nArIjano manivat / stanoditAbhogaH / pakSe samastaM yathA syAt tathA nodito'pahRta A samantAt bhogo yena athavA nodita: preritaH Abhogo'rthAd jJAnaprapaJco yena sa tathA / tathA kuceSTAbhogabhAsuro nArIjana: adhamavat / kucAbhyAmiSTAbhogaH / pakSe kuceSTAyA AbhogaH tathA / dvipayodharasATopo nArIjano napavat / dvipayodharAbhyAM sATopaH / pakSe dvipo hastI, yodhAH subhaTA,steSAM rasenATopo yasya sa tathA / sadA'pi caNDasaMrambho gaNezo nRpavat / picaNDo jaTharaM, tasya saMrambha ATopo, yasya sa tathA / pakSe sadApi nirantaramapi, caNDa: pracaNDaH, saMrambho yasya sa tathA / prauDhodarasthiti vahana vinAyakaH zailavat / udarasthiti / pakSe prauDha: san gartAsthiti bhayasthiti, vA tathA / nAbhibhUtasthiti vahan dhAtAbhimAnivat / nAbhistundakUpikA, tato Page #160 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH bhUtA utpannA sthitistAM / pakSe na abhibhUtasthitiM tathA / kaTakAntaH sthiti vahan puSTanaroM nRpavat / kaTaH kaTiH, zroNiriti yAvattena kAntAM sthiti / pakSe kaTakasyAntarmadhye sthiti tathA vahan / vaikaTikAbhogaM nArIjanaH puravat / nizcitaM hrasvA kaTiH kaTikA tasyAbhogaH / pakSe vaikaTiko maNikArastasyAbhogaM tathA / sarvadA rohapezala: nArIjana: subhagavat / sarvadAroho nitambastena, pezalaH / pakSe sarvadArANAM Uhastena pezalaH tathA / aho sajjadhanasthitirnArIjano nabhovat / sat jaghanasya sthitiryasya sa tathA / pakSe sajjA dhanasthitirmedhasthitiryatra tattathA / sajjAnugatavaibhavo nRpo dhanivat / san jAnugatavaibhavo yasya bhavo sa tathA / pakSe sajjo'nugato vaibhavo yasya sa tathA / sadApi caNDikAbhogo nara Izvaravat ' piNDikA nupacaNDikA' iti vacanAt ( a. ci. 3. 299 ) piNDikA / tasyA Abhogo yasya sa tathA ! pakSe sadApi nirantaramapi caNDikA pArvatI, tasyA Abhogo yasya sa tathA / apUrvacaraNasthAno rAjA subhaTavat / apUrvacaraNayoH sthAnaM yasya sa tathA / pakSe na vidyate pUrvo yatra sa apUrva, apUrvazcAsau caraNazcApUrvacaraNaH, raNa ityarthastatra sthAnaM sthitiryasya sa tathA / dvipAdaracitasthitiH naro nRpavat / dvipAdAbhyAM racitasthitiH / pakSe dvipAnAmAdarastena vyAptasthitiH tathA / sadA calanazriyaM vibhrannartako bhUmivat / pAdazriyaM / pakSe acalanazrIH sthira zrIstAM / 127 atha tiryagvarNanAya tadaGgopAGgazabdAzleSo yathA-zRGgAropacitasthitirva SabhaH strIvat / zRGgayorviSANayorAropastasya sthitiryasya sa tathA / pakSe zRGgAreNa upacitA sthitiryasyAH sA tathA / sadviSANAM zriyaM vahan vRSabhaH sarpavat sat viSANAM sat zriyaM / pakSe sadviSANAM vidyamAnakAlakUTAnAM zriyaM tathA / vizve'tra pucchavibhrAjI vRSabho rasitalohavat / pucchavibhrAjI / pakSe vizvamadhye'tra pucchavizobhi tathA / uccacUtaH zriyaM vahan haMso vanavat / ut prAbalyena, caJcUtaH zriyaM / pakSe ucca yathA syAttathA cUtazriyaM AmrazriyaM tathA / troTitasthitimudvahan pakSI munivat / troTitaH caJcUtaH sthiti | pakSe arthAt karmaNAM troTitA cAsau sthitizca tAM tathA / sadA picchavirAjitaH pakSI ravivat / picche pakSaivirAjitaH / pakSe cchaviH kAntistayA rAjitaH tathA / vipakSocitavaibhavaH pakSI nRpavat / viziSTapakSe rucitavaibhava : pakSI / viziSTapakSe rucitavaibhavo yasya tathA / pakSe vipakSA vairiNastebhya ucitavaibhavo yasya sa tathA / sphuradvipakSasthiti: pakSI raNavat / sphurantI dvipakSAbhyAM sthitiryasya sa tathA / pakSe vipakSANAM vairiNAM sthitiryatra tat tathA 11011 iti zrItapAgacchAdhinAyaka pAtasAhi zrI akabbara pratibodhadAyaka zrI zatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI 4 zrI hIravijayasUrIzvara ziSya paNDita zrIzubhavijayagaNiviracite kAvyakalpalatAvRttikarande zleSasiddhi pratAnaprA ptasarvavarNanastabakodyotako dvitIya prasaraH // cha // 2 Page #161 -------------------------------------------------------------------------- ________________ ___128 128 kAvyakalpalatAvRttiH kA.ka. // 3.3 // athoddiSTa varNanam varNAdibhivibhinnasyoddiSTavastudvayasya yat / / abhedaH kriyate zleSAttatsyAduddiSTavarNanam / / 52 / / vibhinnavarNadvayAnAM Sar3abhedAH / yathA zvetazyAmau, zvetaraktau, zvetapItau, raktazyAmau, pItazyAmau, piitrktau| eSAM krameNa zabdA yathA-- zvetazyAmau vidhuharitArA: ghanasArazambhunAgendrAH / abhrazmagarbharAmAnantArjunacandrahAsasiMhIjA: / / 53 / / harejiSNodhnAbdhibhyo gajAH sindhurmurAritaH / adbhyo vAho'mbu jAH kRSNAt yamunAkumbhito dviSaH / / 54 / / kRSNArthAMgragataTinIvAcakazabdAgrato varo yojyaH / nIradaghanopalasitasadA, himakarasindhuveNipRthulAjAH / / 55 / / zaGakhakaratArakeza sadAkAzavyomakezatAlAGakAH / nIlAMzukAdhikezAriSTasadAsicayakalakaNThAH // 56 / / zvetazyAmAvityAdi / vidhuvaibhavabhAsuraH; vidhuzcandro, viSNuzca / harihAritaradyutiH; harizabdena candraviSNU / tArAsphArataradyutiH; tArA zabdena tArakA, nayanakanInikA c| ghanasArarucisphAraH; kRSNapakSe ghanA medhAstadvatsAraruciH, zvetapakSe ghanasArazabda: kaparavAcI / zambhuzobhAmanoharaH; zambhazabdena hariharau / nAgendraraciracchAyaH; nAgendrazabdena zeSo hstiindrshc| abhraprabhAmanohArI; abhrazabdena megho'bhrakaJca / azmagarbhasagarbhAzuH; azmagarbhazabdena marakataM, pASANagarbhazca / sadA rAmAbhirAmazrI:; rAmazabdena dAzarathirbaladevazca / anantarucirociSNu:; anantazabdena viSNurbaladevazca / arjanacchavipezala:; arjunazabdena pArtho dhavalavarNazca / candrahAsaprakAzazrIH; candrahAsazabdena khaDgaH, / candrasya hAsaH, prakAzazca / siMhIjarucirocitaH; siMhIjazabdena rAhaH, siMhazca / harojiSNorityAdi / harizabdAt jiSNuzabdAt ghanavAcakazabdebhyo'bdhivAcakazabdebhyazca gajavAcakAH zabdAH prayujyante / yathA-- harikumbhinibhajyotijiSNahastinibhraprabhaH / ___ meghadantAvalacchAyaH samudradviradadyutiH / / ma. TI. athoddiSTavarNanamAha / vidhuharIti-vidhuprabhRtibhistrayodazazabdaiH zvetazyAmArthavAcakaiH zvetazyAmayoH zleSo bhavatIti / hareriti-harijiSNudhanAbdhibhyaH purato gajavAcaka-zabdAH prayujyante / tathA murArivAcakazabdebhya: sindhuzabdaH prayujyate / tathA jalavAcakazabdebhyo vAhazabdaH prayujyate / tathA kRSNazabdAta parata: ambajavAcakAH zabdA yojyante / tathA yamanAvAcaka zabdebhyaH kumbhivAcakazabdebhyazca vairivAcakA: zabdAH prayujyante / kRSNavAcakazabdAnAmagre nadIvAcakA: zabdAH, teSAmagre ca carazabdo yojyate / etaiH nIradAdikalakaNThAntaizca zabdaivizeSaNe zvetazyAmayoH zleSaH syAta / Page #162 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 129 udAharaNAni yathA --vidhuvaibhavabhAsuro nRpazloko vairivat / vidhuzcandrastasya vaibhava: zvetasampat tadvad bhAsuraH / pakSe vidhuviSNustasya vaibhava: zyAmatvaM tadvad bhAsuro manoharaH, tathA / harihAritaradyutiH nRpayazo vairiyazovat / harizcandrastadvad hAritarA manoharatarA dyutiryasya tattathA / pakSe harirviSNustadvad manoharatarA dyutiryasya tattathA / tArA sphArataradyutirnRpayazorAzirvairiyazovat / sphAratarA cA'sau dyutizca sphArataradyutiH tArAnakSatraM, tadvat sphArataradyutiryasya sa tathA / pakSe tArAnayanakanInikA tadvad sphArataradyutiryasya tattathA / ghanasArarucisphAro nRpazloko vairiyazovat / ghanasAra: karpUrastasya ruciH kAntistayA sphAra : manojJaH / pakSe ghanA meghAstadvat / sArarucyA sphAraH tathA / zambhuzobhA manoharaH prAsAdo rAhuvat / zambhurmahezvara, stasya zobhA zvetaprabhA, tathA manoharaH / pakSe zambhuH kRSNastasya zobhA tathA manoharaH tathA / nAgendraruciracchAyaH kailAsaH tamovat / nAgendraH zeSanAgastadvad rucirA chAyA yasya sa tathA / pakSe hastIndrastadvad ruciracchAya tathA / abhraprabhAmanohArI kailAsaH tamastomavat / abhramabhrakaM tasya prabhA, tadvanmanohArI / pakSe abhro meghastasya prabhAkAntistadvanmanohArI tathA / azmagarbhasagarbhAzuH candro rAhuvat / azma pASANastasya garbhaH madhyavartizvetabhAgastasya sagarbhA aMzavaH kiraNA yasya sa tathA / pakSe azvagabhraM marakataM ratnaM, tasya sagarbho aMzavo yasya sa tathA / sadArAma | bhirAmazrIH kailAso rAtrivat / kA. ka. kRSNavarNapakSe harijiSNuzabdau viSNuvAcakau / harizca kumbhI ca jiSNuzca hastI ca tadvat dyutiH / zvetavarNapakSe harijiSNuzabdAvindravAcakau / tato hareH kumbhI jiSNurhastI airAvaNastadvad dyutiH / tathA kRSNavarNapakSe meghAzca dantAvalAzca samudrAzca dviradAzca tadvat dyutiH / zvetapakSe meghahastI, samudrahastI, airAvaNaH, tadvat dyutiH / tathA murArivAcakazabdebhya: sindhuzabdaH prayujyate / viSNusindhusamaprabhaH / kRSNapakSe murArizva sindhuzca tadvat dhRtiH / zvetapakSe murAreH sindhurnadI gaGagA, tadvat dyutiH / tathA jalavAcakazabdebhyo vAhazabdaH prayujyate / jalavAhasamaprabhaH / kRkSNapakSe jalavAho meghastadvat dyutiH / zvetapakSe jalasya vAhastadvat dyutiH / kRSNazabdAdambujavAcinaH zabdAH prayujyante / kRSNAmbhojasamaprabhaH / kRSNapakSe kRSNAmbhojaM nIlotpalam / zvetapakSe kRSNasya harerambhojaM nAbhipuNDarIkaM, tadvat dyutiH / yamunAvAcakazabdebhyastathA kumbhivAcakazabdebhyo dveSivAcinaH zabdAH prayujyante / yamunArisamaprabhaH / kumbhidveSiruciH sadA / kRSNapakSe yamunAyA arirUpA spardhinI ruciryasya, kumbhinAM dveSiNI ruciryasya / zvetapakSe yamunArirbaladevaH, kumbhidveSI siMhastadvat dyutiH / ma. TI. sadA nirantaraM rAmo baladevastadvadabhirAmA zrIryasya sa tathA / pakSe rAmo dAzarathistadvadabhirAmazrIstathA / anantarucirociSNuH kailAso rAhuvat / ananto baladevastasya ruciH kAntistadvad rociSNuH dIpanazIlaH / pakSe ananto viSNustasya rucistadvad rociSNuH tathA / arjunacchavipezala: kailAsaH tamovat / arjuno dhavalaH, arjunA cAsau chavizcArjunacchavistayA pezalaH / pakSe arjuna: pArthastasya chavistayA pezalastathA / candrahAsaprakAzazrI: kailAso rAhuvat / candrazca hAsazca candrahAsau tayoriva prakAzazrIryasya sa tathA / pakSe candrahAsaH khaDgastadvat prakAzazrIryasya sa tathA / siMhIjarucirocitaH kailAsaH tamastomavat / siMhIja: siMhastasya ruciH kAntistayA rocitaH zobhitaH / pakSe siMhIjo rAhustasya rucistayA rocitaH ityAdi / atha harejiSNorityAdyudAharaNAni vRttAveva vivRttAnyatosmAbhirapi na vitriyante / kA. ka. kRSNArthetyAdi / kRSNavAcakazabdAt puraH sthitanadIvAcaka zabdebhyo varazabdaH prayojyaH / kRSNakulyAvaradyatiH / zvetapakSe kRSNakulyA gaGagA, tadvat dyutiH / zyAmapakSe kRSNo viSNuH, kulyAvara, samudra:, tadvat dyutiH / nIradadyutibhAsuraH / Page #163 -------------------------------------------------------------------------- ________________ 130 kAvyakalpalatAvRttiH nIrado meghastadvat / pakSe, nizcitA radavat dantavat dyutiH / ghanopalasitazrIH / ghanavat meghavat upalasitA zrIH / pakSe ghano dhanopalaH karakastadvatsitA zubhrA zrIH / sadAhimakaradyutiH / himakarazcandraH, tadvat / pakSe ahiH sarpo, makarazca / sindhuveNizriyaM vahan / sindhurnadI, tasyAH veNiH pravAhaH, tadvat / pakSe sindhuH samadro, veNiH kezapAzabandhaH, tadvat / pRthalAjasamadyutiH / pRthulAjavat kAntiH / pakSe pRthulA ajasamA viSNusamA / zaGkhakaretyAdi / yuktaH zaGkhakarazriyA / zaGkhasya karA: kiraNAni / pakSe zaGkhakaro viSNuH / tArakezacchaviH / tArakezazcandraH, tadvat / pakSe tArA dIptA kezavat chaviH / sadAkAzazrIH / sadvidyamAnA, AkAzavat / pakSe sadA sarvadA, kAzavat / vyomakezacchaviH / vyoma ca kezAzca tadvat / pakSe vyomezaH zivaH, tadvat / tAlalakSmazrIH / tAlazca lakSma ca, tadvat / pakSe tAlalakSmA baladevaH / nIlAMzukazrIH / nIlAnAM aMzukAnAM kiraNAnAM zrIH / pakSe nIlAMzuko baladevaH, tadvat / adhikezacchAyaH / adhi sAmastyena, kezavat / pakSe adhikaM Izavat / ariSTaruciH / ariSTazabdena / yathA- ariSTo lazune nimbe phene'lpe kaGkakAkayoH / ariSTaM sUtyagAre tat cinhe takre zubhe'zubhe / / sadAsicayarociSNuH / sicayaM vastraM tadvat / pakSe asicayaH khaDgazreNiH / kalakaNThadyutiH / haMsazca / yathA- kalakaNThaH pike pArAvate haMse kaladhvanau / zlokottIrNAH zabdAH yathA- vahan kalabhavacchAyAm / sadAdhikezavacchAyaH / andhakArAtidIdhitiH / anekapAyasacchAyaH / vapurmahodadhicchAyaM vahan / spaSTAMzukazriyaM bibhrat / dhautAmbarazriyaM zrayan / sphaTikAntazriyaM bibhrat / sphaTikA calasallakSmIH / sphaTI sarpa: / puro gajalasallakSmIH / jalamuktAntadIdhitiH / jalaM ca muktAzca tadvadante dIdhitiryasya / pakSe jalamuk meghaH, tadvat tAntA / avazyAyazriyaM vahan / saindhavadyutividyotI / kalito mAdhavazriyA zobhate, varAharocitacchAyA yanmUrtiH / vRSAkapidyutidyotI / vRSAkapizabdena kRSNazivau / makarandaTIkAyAM zvetaraktAviti / raktazvetau harizucipuSkarazatapattrasUryakAntAbjAH / navahaMsamahApadmArka sodarA: kanalakIlAle // 57 // kalakaNThaH pikaH suhadratnAni bhAnubhyo vahniratnaradAMzukaiH / ma. TI. zlokottIrNAH zabdAH yathA -- vahan kalabhavacchAyAM kailAso rAhuvat / bhavasyezvarasya, chAyA kAntiH bhavacchAyA kalA, manojJA cAsau bhavacchAyA ca tAM vahan / pakSe kalabhavat hastibAlakavat, chAyAM kAnti, vahan tathA / sadASuracchAyazcandro rAhuvat / sadA adhikaikAro yatraivaMvidho yaH zavastathA ca ziva Izvarastadvat chAyA yasya sa tathA / pakSe adhi sAmastyena, kezavavat kRSNavat, chAyA yasya sa tathA / andhakArAtidIdhitiH kailAso rAhuvat / andhakArAtiH IzvarastadvaddIdhitiryasya sa tathA / pakSe andhAyA kArA, andhA cAsau kArA, cAndhakArA, tadvadatidIdhitiryasya sa tathA / athavA andhako'ndhakAraM tasyArirUpA dIdhitirathavA andhakAravat tamovat dIdhitiryasyeti tathA / anekapAyasacchAyaH kailAso rAhuvat / anekA pAyasavat paramAnnavat chAyA yasya sa tathA / pakSe anekayogajaH, AyasaM ca lohasambandhi zastrAdi, tadvat chAyA yasya sa tathA / vapurmahodadhicchAyaM vahan kailAso rAhuvat / vapurmaho vapustejaH / kathambhUtaM ? dadhicchAyaM dadhi tadvat chAyA yasya tattathA / tatpakSe vapuH / kathambhUtaM mahodadhicchAyaM ? mahodadhiH samudra, stadvacchAyA yasya tattathA / Page #164 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvRttiH 131 spaSTAMzakazriyaM vahana zrayan, kailAso rAhuvat / spaSTaM nirmalaM, aMzuka vastraM, tasya zrIstAM zrayan / pakSe spaSTAM prakaTAMzakazriyaM nIlazyAmayo'kyAttathA / dhautAmbarazriyaM zrayana kailAso rAhavat / dhautaM kSAlitaM, yadambaraM vastraM, tasya zrIstAm / pakSe dhauta bArdalarahitaM, yadambaraM AkAzaM, tasya zrIstAM tathA / sphaTikAntazriyaM bibhrat kailAso rAhuvat / sphaTikAnAmantarmadhyaM, tadvat zrIstAmathavA sphaTikAntazriyaM sphaTikasvarUpazriyaM; antazabdasya svarUpavAcakatvAt / pakSe sphaTAH santyasya sphaTI sarpastadvata kAntazriyam / tathA sphaTikAcalasallakSmIH IzvaraH tamovat / sphaTikAcalavat satI lakSmIryasya sa tathA / pakSe sarpakAcayoriva lasantI lakSmIryasya tat tathA / purogajalasallakSmI: kailAso rAhuvat / purogA pradhAnA, jalavat sallakSmIryasya sa tathA / pakSe puro'gre, gajavat lasallakSmIryasya sa tathA / jalamuktAntadIdhiti: kailAso rAhuvat / jalaM ca maktAphalaM ca tadvata, ante dIdhitiH kAntiryasya sa tathA / pakSe jalamuka meghastadvattAntadIdhitiH tathA / avazyAyazriyaM vahana kailAsau rAhavat / avazyAyo hima, tasya zriyam / pakSe'bvazyaM nizcitaM, ayo lohaM, tadvat zriyaM tathA / saindhavadhatividyotI kailAso rAhuvat / saindhavadyutivad vidyotI / pakSe sindhau bhavA saindhavA, samudrajA dyutistadvada vidyotI tthaa| kalito mAdhavazriyA zobhate kailAsakAnti: rAhuvat / umAdhavo mahezvarastasya zrIstayA kalitA / pakSe mAdhavo viSNastasya zrIstayA kalito yukta: tthaa| varAharocitacchAyA yanmUrtiH tamorAjivat / varA pradhAnA, haravaducitA yogyA, chAyA yasyAH sA tathA; yasyezvarasya mUrtiyanmUrtiH zobhate / pakSe varAhaH zukaraH, tadvad rocitA zobhitA, chAyA kAntiryasyAH sA tathA / varAharocitacchAyA iti pAThAntaraM, tadAhAravacitacchAyA / pakSe varAhavat A sAmastyena rocitacchAyA tathA / vRSA kapidyutividyotI kailAso rAhuvat / vRSAkapiH zivastasya dyutistadvad vidyotI / pakSe vRSAkapiH kRSNastasya dyutistadvat dyotI ityAdi / kA.ka. jalebhyo janmazobhAbhiH sarojakumudAribhiH // 58 // vRSAkapiprabhAzobhI sUryopalasitadyutiH / somaprabhAtaraG gazrI: sudhAtulasitadyutiH // 59 / / raktetyAdi / harivaibhavabhAsuraH / harizabdena ravicandrau / shucishobhaavibhuussitH| zucizabdena zubhravarNo vahnizca / yathA-- zuciH zuddhe site'nale / grISmASADhAnupahatepUpadhAzuddhamantriNi / zRGgAre-ityanekArthaH puSkaradyutirocitaH / puSkarazabdena jalakamale / zatapatraprabhAzobhI / zatapatrazabdena haMsakamale / sUryavAcakazabdebhyaH kAntazabdaH prayujyate / bhAnukAntatatadyutiH / raktapakSe bhAnuvatkAntA, tathA vistIrNA ruciryasya / zvetapakSe bhAnukAntaH sUryakAntaH, tadvadruciH / abjadyatimanohArI / abjazabdena candrakamale navahaMsasamadyatiH / navahaMsazabdena bAlArkabAlahaMsau / mahApadmAMzukadhutiH / mahApadmasya nAgasya aMzukaM vastraM zvetam / raktapakSe kamalakiraNAH / arkasodaradIdhitiH / arkazabdena sphaTikAdityau / kamalacchavibhAsuraH / kamalazabdena pngkjjle| kIlAlacchavibhAsuraH / kIlAlazabdena rudhirjle| suhRdratnAnItyAdi / bhAnuvAcakazabdebhyaH suhRdvAcakazabdAH ratnAvAcakazabdAzca prayujyante / ravimitraprabhAzobhI / Page #165 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH zvetapakSe ravimitraH candraH / raktapakSe ravemitrarUpA prabhA / bhAnu ratnanibhadyutiH / zvetapakSe bhAnuratna sUryakAntaH / raktapakSe rvirmnnishc| vahnivAcakazabdebhyo ratnavAcakazabdAH prayujyante / vahniratnopamadyutiH / raktapakSe vahnizca ratnaM ca, tadvat / zvetapakSe vahna ratnaM sUryakAntastadvat / / radavAcakazabdebhyo'zukavAcina: zabdAH prayujyante / radAMzukadhutidyotI / zvetapakSe radAzca aMzukAni ca, tadvat dyutiH / raktapakSe radAMzuko'dharaH, tadvat / jalavAcakazabdebhyo janmazobhAvAcakA: zabdA: prayujyante / yukto jalajazobhayA / zvetapakSe jalajAtA zobhA / raktapakSe jalajaM kamalaM, tadvat / sarojavAcakebhya: kumudavAcakebhyazcArivAcakazabdAH prayajyante / sarojArisamaprabhaH / raktapakSe sarojAnAM arirUpA spadhinI prabhA yasya / zvetapakSe sarojArizcandrastatsamA / kumadAridyutidyotI / zvetapakSe kumudAnAmarirUpA spaddhinI dyutiryA tayA dyotI / raktapakSe kumudArirAdityastadvat dyutiH / vRssetyaadi-vRssaakpiprbhaashobhii| vRSAkapizabdena zivAnalau / sUryopalasitadyutiH / sUryavadupalasitA / pakSe sUryopala: sUryakAntaH, tadvat sitA zubhrA / somaprabhAtaraGagazrIH / somaH prazasyodayaH prabhAtasya raGagaH, tadvat / pakSe somazcandraH, tasya prabhAtaraGagaH kAntivIcI, tadvat / sudhAtulasitadyutiH / sudhAvadatulA sitA shubhraa| pakSe suSThu dhaatuvllsitaa| pItazvetau gauradvijarAjakapardacandrahasArkAH / zambhumahArajatArjunahari, haimASTApadAni kaladhautam / / 60 / / harigopatyorastAyaH kAnto ravitazca bAndhavAstebhyaH vAmamahAgragadevAdigarayo vizvepinAkino'pi syuH / / 61 / / ma.TI. atha zvetarakttau yathA--harItyAdi sUryavAcakazabdebhyaH kAntazabda: prayujyate / suhRdratnAnIti-bhAnavAcaka zabdebhyo mitravAcakA ratnavAcakAzca zabdA: pryujynte| tathA vahi navAcakazabdebhyo ratnavAcakazabdAH prayujayante / tathA radavAcakazabdebhya: aMzuvAcakAH zabdAH prayujyante / tathA jalavAcakazabdebhyo janmavAcakAH zobhAvAcakAzca zabdAH pryujynte| tathA sarojavAcakebhyaH kumadavAcakebhyazca zabdebhyaH arivAcaka.: zabdAH prayujyante iti zeSaM sugamam / pItazvetAvityatra, harigopatyoriti-harigopatizabdAbhyAM purataH tAyazabdaH prayujyate / tathA ravivAcakazabdebhyaH kAntazabda: prayujyate / tebhyo ravivAcakazabdebhyo bAndhavavAcakazabdAH pryujynte| tathA vAmazabdasya mahAzabdasya ca puro yo devazabdastasya purato girivAcakA: zabdAH prayujyante / tathA vizve pinAkizabdAt girivAcakA: zabdAH prayujyante iti / zeSaM sugamam / kA.ka. uccakairajatAntazrIvidhau varNopamAM vahan / suzobhitArakUTazrI: svarNastIbhasitadyutiH // 62 / / madhudyuti manohArI zaGkhakAntimanoramaH / dahanotpalasatkAntirgAGgeyacchavisambhramaH / / 63 // ..pItetyAdi / gauradyatimanohArI / gaurazabdena zvetapIte / dvijarAjaprabhAzobhI / dvijarAjazabdena candragaruDau / kprdytividyotii| kapardazabdena vraattdhuurjttijttaajuuttau| candradyutimanoharaH / candrazabdena zazI suvarNa c| haMsazobhAprazasyazrIH / sazabdena ravicakravAkau / arkalakSmImanoharaH / arkazabdena sphaTikAdityau / zaMbhuzobhAmanohArI / zambha1. mUle tu "raktazvetau" iti / Page #166 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 133 zabdena shivbrhmaannau| mahArajatadIdhitiH / pItapakSe mahArajataM sUvarNa, tadvata / zvetapakSe mahatI rajatavat rUpyavat dIdhitiryasya / arjunaprabhayA zobhI / arjanazabdena taNazvetau / hriprbhaamnohaarii| harizabdena candra: piGagalavarNazca / haimastomaprabhAsomaH / pItapakSe haimastomaH svarNarAziH / sitapakSe himarAzi: / aSTApadaprabhAspaSTa: / aSTApadazabdena suvrnnshrbhii| kaladhautakaladyatiH / kaladhautazabdena rUpyasUvarNe / harigopatyorityAdi / harigopatizabdAbhyAM pUrastAgraMzabdaH prayujyate / yathA-haritA_prabhAzobhI pItapakSe / harirbhAnustAyogaruDastadvat / zvetapakSe harerindrasya tAyo'zva uccaizravAstadvata / sadAgopatitArthyazrIH / pItapakSe gopatirbhAnu:, tAkSyo garuDaH, tadvat / zvetapakSe gopatirindraH, tasya tAryo'zvaH, tadvat dyutiH / ravivAcakazabdebhyaH kAntazabdaH prayujyate / ravikAntadyutidyotI / pItapakSe ravivatkAntA dyutiH / zvetapakSe ravikAnta: sUryakAntastadvat dyutiH / tebhyo ravivAcakazabdebhyo bAndhavavAcakAH zabdAH prayujyante / ravibAndhavadIdhitiH / pItapakSe ravebandhivarUpA dIdhitiryasya / zvetapakSe ravibAndhavazcandraH, tadvat dyutiH / vAmazabdasya mahAzabdasya vA'gro yo devazabdaH, tasya pUrato girivAcina: zabdAH prayujyante / vAmadevagiricchAyaH / pItapakSe vAmaH pradhAno devagirimeMruH, tadvata / zvetapakSe vAmadevaH zivaH, tasya giriH kailAsaH, tadvat / mahAdevagiridyutiH / pItapakSe mahAMzcAsau devagiristadvat / zvetapakSe mahAdevaH zivaH, tasya giri: kailAsaH, tadvat / tathA vizve pinAkizabdAdigarivAcakAH zabdAH prayajyante / vizvepinAkizailazrI: / zvetapakSe vizve jagati, pinAkizailaH kailAsaH, tadvat / pItapakSe vizve'pi jagatyapi, nAkizailI meruH, tadvat / uccakairityAdi / uccakairajatAntazrIH / rajatavadrUpyavadante zrIH / pakSe ajo brahmA, tadvattAntA zrIH / vidhau candre brahmaNi ca / suzobhitArakUTazrIH / tAraM rUpyaM, tasya kaTa: / pakSe suzobhitaArakUTavat rItivat zrIH / svarNastomasitadyutiH / svarNaM suvarNam / pakSe suSThu arNaH, jalam / madhu ityAdi / madhudyutimanohArI / madhu kSaudraM dugdhaM ca / zaGakhakAntimanoramaH / zaGakha: kambuH / pakSe zaGakho nAgaH / dahanopalasatkAnti: / dahanavadupalasantI / pakSe dahanopala: sUryakAnta:, tadvata / gAGageyacchavisambhramaH / gADageyaM suvarNam / pakSe gaGagAyAH chaviH / raktazyAmau puSkaraharividrumanAgaraGgakamalakujAH / utpaladhanaJjayavRSAkapipravAlAni paGa kajacchAyA // 64 / / kRSNAdratnAni guJjAtaH prAgraM sindUrabhUSaNaH / dviSastamositAbjebhyaH padminIbhyo dalAni ca // 65 / / kamalAdhipapadmezau surAgAhitasUryasUH / ratnAkaravarazrIkAH sadAdhikamaladyutiH // 66 / / sadAsindUramujjetA kAleyatvaM vahan rucA / sphuTakAmAGa kuzacchAyAM kalayannalinazriyam / / 67 / / sphuTazobhanatAmrazrIvidUramaNidIdhitiH / varAhasvAmidhAmazrIH sampannaravabhAbharaH // 68 // Page #167 -------------------------------------------------------------------------- ________________ 134 kAvyakalpalatAvRttiH rakttetyAdi / puSkaradyutisundaraH / puSkarazabdena padmAkAzau / harizabdena raviviSNa / vidrama: pravAlaH, viziSTo gumazca / nAgaraGagazriyA yutaH / nAgaraGago nAriGagaphalaM, tadvat / pakSe nAga: sarpaH, tadvat raGagaH prabhA / kamalaM saroruham / pakSe ko yamaH tathA bhalaJca / kujazabdena maGagalavRkSau / utpalaM nIlAmbujam / pakSe utkRSTapalavat / dhanaJjayazabdena pAvakArjanau / vRSAkapizabdena kRSNAgnI / 'vaSAkapirvAsudeve zive'gnau c'| pravAlazabdena prakRSTakezA vidrumazca / paGakajaM kamala, paGakato jAtA chAyA c| kRSNetyAdi / kRSNazabdAdratnavAcakAH zabdAH prayujyante / kRSNaratnaM vaidUryAdi / pakSe kRSNaratnaM kaustubhaH / guJjAvAcakazabdebhyaH prAgrazabdaH prayujyate / gujAprAyaH / raktapakSe gujAvatprAnaH pradhAnaH / kRSNapakSe guJjAyAH prAgraM agraM, tadvat / sindUravAcakebhyo bhUSaNavAcakAH zabdAH prayujyante / sindUrasya bhUSaNaM, tadvat / kRSNapakSe sindurabhUSaNA gajAH / tamovAcakazabdebhyastathAsitAbjavAcakazabdebhyo diGavAcakA: zabdAH prayujyante / tamodveSiprabhA / tamaso dveSirUpA spaddhinI prabhA / pakSe tamodveSI raviH, tadvat / nIlAmbhojaripuprabhaH / nIlAmbhojasya ripurUpA prabhA yasya / pakSe nIlAmbhojaripuH sUryaH, tadvat / padminIvAcakazabdebhyo dalavAcakA: zabdAH prayujyante / padminIdalam / padminIvallyAH dalaM, tadvat / pakSe padminIdalaM puSpam / kamaletyAdi / kamalAdhipapadmazazabdAbhyAM viSNaravI / surANAmago meruH, tadavadAhitazrIH / pakSe surA madirA, tadvadgAhitazrI: / sUryotpannA dyutiH / pakSe sUryasUH zaniH, tadvat / ratnAnAmAkarastadvat / pakSe ratnAkaro'mbudhiH / adhikamalavat / pakSe adhiko malavat / / sadetyAdi / asiM khaDga, dUramatyartham / pakSe sindUram / kAleyazabdena kuGkumadaityau / kAmAGakuzA: nakhAH / pakSe kAmamatyarthaM, aGakuzaH chAyA nalinavata, kamalavat / pakSe alino bhRGagasya / sphuTetyAdi / sphuTazobhanatAmravat / pakSe sphuTazobha: nataH Amra: sahakAraH, tadvat / vidUramaNiH vidUryam / pakSe vizeSeNa duramatyarthaM maNiH / varAhasvAmI AdikolaH / pakSe ahaHsvAmI sUryaH / nakhAnAM vibhA / pakSe sampannA khavat vyomavat, vibhA / zlokottIrNAH:-kalabhAnumittadyutiH : shriivtsaangkdytidyotii| kalaGakamalavapurvarvahan / jetAparamasindUram / kRSNalAta: zriyaM vahan / ma.TI. raktazyAmAvitryatra kRSNAdratnAnIti-kRSNazabdAdagrato ratnavAcakAH zabdAH prayujyante / tathA guJjAvAcakazabdebhyaH prAgrazabda: prayajyate / tathA sindUravAcakebhyo bhUSaNavAcakAH prayujyante / tathA tamovAcakebhyo asitAbjavAcakebhyazca dviSaHdveSivAcakazabdAH prayujyante / padminIvAcakebhyo dalavAcakAH prayajyante iti / zeSaM sugamam / zlokottIrNAH zabdAH yathA--kalabhAnamitacchaviH napapratApa: tamovat / kalA manojJA bhAnomitacchaviryasya sa tathA / pakSe kalabhairanumitA chaviryasya tattathA / zrIvatsAGakadhutidyotI nRpapratApaH tamovat / zrIvatsaM ratna, tasyAGako madhyabhAgastasya dyutistadvad dyotI / zobhA pakSe zrIvatsAGakaH kRSNastasya dyutistadvad dyotI tathA / kalaGakamalavat vapurvahan nRpapratApa: tamovat / kalaM manojJaM vapurvahan kamalavat vapuH raktamityarthaH / pakSe kalaGaka zyAmacinhaM, malaH prasiddhaH, tat vapuH tathA / jetA paramasiMdUraM nRpapratApo rAhuvat / paramasindUraM jetApakSe paramaM asi khaGaga, jetA arthAt kAntyA / tathA kRSNalAta: zriyaM vahan nUpapratApo rAhuvat / kRSNalAta: gajAtaH zriyam / pakSe kRSNena lAtA gRhItA, yA zrI: zobhA, tAM ityaadi| vaduramaNiH .. sUryaH / na vitsAGa Page #168 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 135 kA.ka. pItazyAmau lohottamaharizambhupriyaGganAgajitaH / ajababhra candrahAsArjunavedhonAgaraGgakhadyotAH / / 6 / / dhvAntAhibhyo dviSaH kRSNAccArANyebhyo'mbarAMzuke / tAryo'rkataH kacA bhImAt kamalApadmayorinaH // 70 / / pItAMzuka: kRSNasarpa suparNamadhuzatravaH / haridrocitarUgvidhutkAntapriyaGga lAsitau // 71 / / sajjAtarUpazobhizrI: sadApikapinadhyaruk / harinmaNi madhupItazrIyutau svarNavacchaviH / / 72 // pItetyAdi / lohottamaM suparNam / pakSe lohavaduttamam / harizabdena piGagalavarNaH kRSNavarNazca / zambhuzabdena viSNubrahmANau / priyaGaguzadena kaGguH, phalinI latA ca / nAgaH sarpaH, tajjayinI prabhA / pakSe nAgajit garuDaH / evaM nAgavAcakazabdebhyo jitavAcakazabdAH prayojyAH / ajo viSNabrahmA ca / babhruH kRSNo nakulazca / candrahAsaH khaDgaH, suvarNaprakAzazca / arjunazabdena phAlgunaH, tRNaM ca / vedhA viSNubrahmA ca / sannAgaraGagaH pUrvavat / khadyotaH kITamaNiH, AkAzaprakAzazca / dhvAntetyAdi / dhvAntavAcakazabdebhya: sarpavAcakazabdebhyazca dveSivAcakazabdAH prayujyante / dhvAntadveSiprabhA / dhvAntasya dveSiNI prabhA / pakSe dhvAntadveSI raviH / sarpazatruH / sarpANAM zatrurUpA / pakSe sarparipurgaruDaH / kRSNavAcakazabdAccIravAcakA: zabdAH prayujyante / kRSNacIraM nIlavastram / pakSe viSNozcIraM, tadvat / ebhyaH kRSNavAcakazabdebhyo'mbarazabdoM'zakazabdazca prayajyete / nArAyaNAmbaravaraH / nArAyaNazca ambaraM ca, tadvat / pakSe viSNuvastram / vAsudevAMzukaH / vAsudevasyAMzukAH kiraNAH / pakSe viSNoraMzukaM vastram / arkavAcakazabdebhyastArkSyazabdaH prayujyate / bhAnutAyaH / bhAnostAkSyA azvAH / pakSe bhAnurarkaH, tAryo garuDazca / bhImazabdAtkacavAcakAH zabdAH prayajyante / bhImakezaH / bhImaH pANDava: kezAzca / pakSe bhImasya zivasya kezAH / kamalAzabdAtpadmazabdAcca ina-Iza-adhipa iti svarAdisvAmizabdA: prayujyante / yathA kmlenH| raviviSNuzca / pItetyAdi / pItaM vastraM viSNuzca / kRSNaM patraM dalam / kRSNasya patraM vAhanaM, garuDaH / suSThu paNaM patraM, garuDazca / madhuzatrurviSNuH / madhuno mAkSikasya zatrarUpAH / haridrAyA ucitA ruk / haridvarNena rocitA ruk / vidyutkAntaH / pakSe vidyutkAnto meghaH / priyaGaguvallasitA jyotiH / pakSe priyamiSTaM guddvdaasitm| sajjAtetyAdi / sajjAtarUpavadUpazobhinI / pakSe jAtarUpaM suvarNama, tadvat / sadA pikavat kokilavat pinaddhA / pakSe sadApi kapivanmarkaTavannaddhA / harinmaNi: digratnaM sUryaH / pakSe nIlamaNiH / madhuvatpItaH / pakSe bhramarItaH / svarNavata kAJcanavat chaviH / pakSe suSTha arNavaH samudraH, tadvat / pItaraktau vasuharI suvarNaM hemakandalaH / gairikaM padmabhUkAntihaMsapAdAruNastathA // 73 / / mitrANi kokapadmebhyo garuDebhyazca bAndhavAH / kamalAni tathA bhUrijAtarUpasuvarNataH / / 74 / / navInapatanIyazrI: sadA dhAtuzriyaM vahan / vinatAsutalakSmIvAnevamanyAnapi smaret / / 75 / / Page #169 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: piitetyaadi| vasuzabdena ratnavaha nii| harizabdena ravi: piGagalavarNazca / suvarNazabdena kAJcanaM, suSTuvarNa suvarNa kuGakumam / hemakandala: suvarNakandalaH, tadvat / raktapakSe hemakandalo vidmaH, tadvat / gairikazabdena suvarNa dhAtuzca / padmabhUH kamalasambhavA kAnti: / pakSe padmabhUrbrahmA, tadvat / iMsapAdaM hiGagulam / pakSe haMsasya caraNau / aruNo raktavarNo rvishc| mitretyAdi / kokavAcakazabdebhyaH padamavAcakazabdebhyazca mitravAcakAH zabdAH prayujyante / kokamitram / kokasya cakravAkasya mitrarUpA / pakSe kokamitra raviH / padmabandhuH / padmasya bandhurUpA / pakSe padmabandhuH sUryaH / garuDavAcakazabdebhyo bAndhavavAcakAH zabdAH prayujyante / garuDabAndhavaH / garuDasya bAndhavarUpaH / pakSe garuDabAndhavo'ruNaH / bhUrizabdAjjAtarUpazabdAtsuvarNazabdAcca kamalavAcakAH zabdAH prayujyante / bharipaGakaja suvarNakamalam / pakSe bhari pracuraM paGakajavat / jAtarUpAmbujam / jAtarUpaM suvarNa, tasya kamalaM, tadvat / pakSe utpannarUpaM yadambujama / suvarNAmbhojam / svarNAmbujam / raktapakSe zobhanavarNa yadambhoja, tadvat / navInetyAdi / tapanIyaM suvarNam / pakSe tapanasya sUryasyeyaM zrIH / dhAtugairika, tadvat / pakSe dhAturbrahmaNaH / vinatAsutau gruddaarunnau| evamanayA bhaGagyA'nyAnapi zabdAn svabuddhyA parikalpayet / / vibhinnavarNavibhinnAkAravibhinnakriyAdInAmuddiSTavastUnAmabhedapratipattyarthaM zabdA yathAma. TI. atha pItazyAmau iti--dhvAntavAcakazabdebhyaH ahivAcakazabdebhyazca dviSodveSivAcakAH zabdAH prayujyante / kRSNazabdAta vIravAcakAH prayajyante / ebhyaH kRSNavAcakazabdebhyaH ambarazabdaH aMzakazabdazca prayajyate / arkavAcakebhyaH tAryazabdaH prayujyate / bhImazabdAt kacavAcakAH zabdAH pryujynte| kamalAzabdAt padmazabdAcca inAdayaH svarAdayaH svAmyarthAH yojyante iti| zeSa sugamam / atha bhinnavarNAkArakriyAdInAmaddiSTavastUnAmabhedArtha zabdAH yathA-tatra paramAdizabdatrayodAharaNAni vRttito jJeyAnIti tathA dRzazvetatayAnvito mukhaH candrabimbavat / dazi locane yA azve tatA tayAnvitaH / pakSe dRzyA prekSyA yA zvetatA tayAnvitam / tathA yogyasthUlatayA zobhI tapasvI mallavat / yogI yogavAn, asthUlatayA kRzatayA, zobhI / pakSe yogyA yA sthUlatA tayA / tathA antarazvetatAM vahan cakSuH candravat / antarmadhye azvetatAm / pakSe antare madhye zvetatAm / tathA hRdyazvetatAM bibhraccandro durjanavat / hRdyA manojJA yA zvetatA tAm / pakSe hRdi citte'zvetatA azubhAdhyavasAyavatvena hRdi malinatvAt / tathA rucyazvetazriyaM vahan rAhaH candravata / rUcikAntau azvetazobhAma / pakSe rucyA manojJAyA zvetazrIstAM tathA / hArya zvetazriyaM bibhrat rAjA kuSThivat / hArayo manojJA ye'zvAstairetazriyaM prAptazobhAm / pakSe hAryA haraNayogyA yA zvetazrIstAm / AdyagrahaNAdetat tulyA anye'pi grAhyAH / tathA sadA paratarohArI rAjA subhaTavat / sadA apareSAM taro balaM tasya hArI / pakSe paraM prakRSTaM taro balaM tena hArI manojJaH / tathA sadA pinaddhavarAMzukaH / ubhayathApi mitaM pacaH sadA nirantaraM aparihitavaravastraH / pakSe sadA'pi nirantaramapi naddhAni baddhAni gopI [pi]tAnIti yAvat pradhAnAMzukAni yena sa tathA / navazobhAvibhUSitazcandro munivat / navA yA zobhA tayA vibhUSitaH / pakSe na vazaH svecchAcAritvAt, bhA zobhA, tayA vibhUSitastathA / sadA sannazivazrIH kailAso duHsthavat / AsannA zivasya zrIyaMtra sa tthaa| pakSe sannA astA zivazrIryasmAdyena vA sa tthaa| navyAptaramayA zobhI sukRtI dusthavat / navyA AptA prAptA yA ramA tayA / pakSe vyAptaramayA zobhI na bhavatItyarthastathA / sadA nUnazriyaM bibhrat sukRtI dusthavat / anUnA pUrNA yA zrIstAm / pakSe na iti vitaka UnazriyaM tathA / sadA'kiJcanatA vahan daridro munivat / kiJca sadA nirantara tAM lakSmI Page #170 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 137 na vahan / pakSe sadA akiJcanatAM nirlobhatAm / evamanayA rItyA etatsamAnAH zabdA jnyeyaaH| tathA sadA nanu bhavAnvitaH kailAso murkhavat / nana nizcitaM iishvraanvitH| pakSe'nanubhavaH ajJAnaM tenAnvitastathA / samarabhAnvito vyavahArI subhaTavat / samastalakSmIyutaH / pakSe saGagrAmalakSmyAnvitastathA / zubhasampannavapU rAjI rUpavAn nRpavat / sundaraprAptazarIrazobhA / pakSa varyasampadA navAyApta: purI tayA zobhIti ||ch / / vapuSA mahasAMgaketasamA iti / ete'pi ca jJeyA yathA-vapuSA zvetatAM bibhrata rAhazcandravat / zarIreNAzvetatAM / pakSe zvetatAM / evaM yathAsambhavaM vizeSyavizeSaNAdikamagre'pi yojyaM / yathA-mahasA zvetatAM, aGgakena zvetatAM, dehe zvetatAM, sadA zvetatAM, rAjate zvetatAM, dRzyate zvetatAmityAdi svayameva bodhyaM / kA.ka. paramavizadasvadRzyAyogyAntaraha gharucyahAryAdyAH / aparApinavanavasannA vyAptAnUnakiJcanasamAnAH // 76 / / nanusamazubhasampannA vapuSAmahasAGagakena samA: : dehe sadAprabhRtayo virAjatedRzyate pramukhAH // 77 // paramaprabhRtizabdAnAmagre varNAkArakriyAdizabdA yathaucityaM prayojyAH / yathA-paramasthUlatAyutaH / ekapakSe paramA prakRSTA, sthUlatA / dvitIyapakSe paramatizayena, asthUlatA / vishdshvettaashaalii| vizadA nirmalA / pakSe vizantI ashvettaa| svacalatAzAlI / svakIyA calatA / pakSe suSTha acalatA / evaM zubhasampannazabdaM yAvat jJeyam / atra surucirazrImadharazobhAmadhurAdyAH zabdAH jJeyAH / vapuSAdyAH sakArAntAH tRtIyakavacanAntAH, aGagakenAdyAH akArAntAstRtIyaikavacanAntAH, dehepramukhAH akArAntAH saptamyekavacanAntAH, sadAsarvadAdyAH, rAjatemukhyAH AtmanepadAntAH kriyAH / svakAmAdimaguNatAM svaguNatvAdRte tanau / vahannAhitaguNatAM guNatvAtpaTuno bhazam / / sarvatra guNazabdo varNAkArAdivAcI / yathA svakAmazvetatAM bibhradAdimasthUlatAM vahan / svaM kAmaM atyarthaM, zvetatAm / pakSe azvetatAm / svakAM AdimAM prathamAM sthUlatAm / pakSe asthUlatAmAdi (mA? )m / evaM svakAmAdimazabdayoH purasthaguNazabdArthabhAvArthatApratyayAntA dvitIyaikavacanAntAzca kAryAH / caJcalatvAdRte dehe / caJcalatvenAdRte / pakSe Rte vinA, caJcalatvAt / evaM guNazabdAnAM bhAvArthatvapratyAntAnAM paJcamyekavacanAntAnAM purataH RtezabdaH prayojyaH, tadane punapuMsako akArAnto dehAdizabdaH saptabhyekavacanAnto vizeSyarUpaH kAryaH / vahannAhitakRSNatAm / AhitA yA kRSNatA tAM vahan / hrasvopadhatvAnnidvayam / pakSe na vahan / evaM hrasvopadhazatRjantazabdebhya: purasthAhitAdizabdAnAmagre bhAvapratyayAntaguNazabdA dvitIyaikavacanAntAH prayojyAH / raktatvAtpaTuno bhAti / raktatvasya vizeSaNaM paTuna iti / pakSe paTu iti kriyAvizeSaNaM, no niSedhArthaH / evaM tvapratyayAntAt paJcamyekavacanAntAcca guNazabdAt paTuno bADhaM, paTuno bhRzaM, paTunaH sphuTaM, paTuno rAjate-ityAdi zabdAH pryojyaaH| spandanavAinavAsanadarzana mohanasadAnatanayanAdyAH / pRcchakasambodhanataH prayojanoyAbudhajanena // 7 // Page #171 -------------------------------------------------------------------------- ________________ 138 kAvyakalpalatAvRttiH ete evaMvidhA nAntA anye'pi / yathA--sparzanasUdanaradanakopanaAyatanamadanachadanajayanabandhanabhavanaghaTanavarNanasajjana-ityAdizabdebhyo nakAraM vinApyarthe milati, sambodhanIkRtebhyaH parato guNazabdAH prayojyAH / yathA asau vibhAti vAgdevIvAsanazvetatAnvitaH / zvetapakSe nAntaM sambodhanam / dvitIyapakSe nakArajitaM sambodhanam / ete zvetazyAmAdizabdAH niyataviruddhavarNekavAcakA uktaaH| athaikapakSe niyatavarNAdivAcakAH, dvitIyapakSe sarvavastuvAcakAH kathyante / yathA-zvetavarNavAcakAH zabdA:somatArabhavAnantasudhAmoditazaGakarAH / . bhAsvatkAntasomakAntaghanasArasadAdhikAH / / somacchavimanohArI / zvetapakSe somazcandraH, tadvat / dvitIyapakSe somA saumyarUpA chaviH / idaM vizeSaNaM sarvavastu vyApI / evaM sarvazabdeSu jJeyam / atha kRSNavarNazabdAH vizvarUpAcyutAnantazrIdharaH kalabhAsitaH / bahulAsiparapuSTaH sarvadAtilasadyutiH / atharaktavarNazabdA: navabhAsvatsukhodyotInAlIkAzokamaGagalAH / vibhAprabhAtaraGagau ca sajjapAvanapAvako / / atha pItavarNazabdA:jAtarUpasadApItakalyANamadhurocitAH / bahuzobhAnuvattazrI: bhAsvatpradyotanAvapi / / abha ma.TI. ati paramavizadAdi-zabdAnAmadhikAre yathA-suruciraM zrIrdhavalazrIrityAdi / zeSaM sugamam / svakAmeti svakAmAdimazabdayoragre tA pratyayAntagaNazabdA dvitIyaikavacanAntAH prayojyAH / tathA tvapratyayAntapaJcamyekavacanAntagaNazabdAnAmagre kRte zabdaH kaaryH| tadane pulliGge saptamyekavacanAntaM vizeSyaM kAryam hrasvo padhazatRtazabdebhyaH purasthAhitazabdAnAM purataH dvitIyaikavacanAntatA, pratyayAntaguNazabdA yojyAH / tathA paMcamyekavacanAntatvapratyAyantaguNazabdAt paTunobhRzamityAdayaH zabdaH yojyAH / atha pUrvapakSe niyatavarNAdivAcakA, dvitIyapakSe sarvavastRvAcakAH zabdAH kathyante / tatra zvetavarNazabdodAharaNaM yathA-sadAdhikAtidyotI candraH sukRtivat / sa prasiddhaH, dadhna iyaM dAdhikA dadhisambandhinI yA dyutistadvad dyotI / pakSe dA nirantaraM, adhikAtidyotI / atha kRSNavarNazabdodAharaNaM yathA-vizvarUpazriyaM bibhrat rAhuH kAmavat / vizvarUpa kRSNastatsadRzazriyam / pakSe sarvarUpazriyam / evaM sarvazabdeSu jJeyam / athararaktavarNazabdodAharaNaM yathA--navabhAsvatprabhAzobhi raktotpalaM sukRtivat / navabhAsvAn bAlasUryastasya prabhA tadvat zobhi [bhI] pakSe na vA bhAsvatI manojJa yA prabhA tayA shobhii| evaM sarvazabdeSu jJeyam / atha pItavarNazabdodahAraNaM yathA--jAtarUpazriya bibhrata merustaruNavat / jAtarUpaM suvarNa, tasya tadvadvA zriyam / pakSa jAtA utpannA yA rUpazrIstAm / anayA rItyA sarvatra jJeyam / Page #172 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH athAdhArazabdA:-- aho surocitacchAyaH svakAmaracitasthitiH / spaSTAmbarazriya bibhrattArApathakRtasthitiH / / sphurannavanibaddhathI: sadA bhUtalasadyutiH / sadA hi vizvavalguzrIvilasadvaibhavAnvitaH / / sadAsajjalasallakSmIH paramodakavaibhavaH / kAntAracitasaMsthAnaH sadA rAmazriyaM vahan / athAkArazabdAH vRttalakSmImanohArI nistulazrImanoramaH / aho gauravasallakSmIralaMvaracitasthitiH // vizvavistIrNalakSmIka: sakalAbhogabhAsuraH / sumajalavasallakSmIrUmimadvaibhavAnvita: // ma. TI. athAdhArazabdodAharaNAni yathA-aho surocitacchAya indraH sukRtivat / sureSu ucitA chAyA zobhA, yasya sa tathA / pakSe su atizayena, rocitA rAjitA, chAyA yasya sa tathA / svakAmaracitasthiti: indro duHsthavat / svakA svakIyA, ye amarA devAsteSu citA vyAptA, sthitiravasthAnaM yasya sa tathA / pakSe svasya dravyasya, kAmo vAJchA, tena racitA sthitiryasya sa tathA / spaSTAmbarazriyaM bibhrat sUryaH puruSavat / spaSTA ambare AkAze, yA zrI zobhA, tAm / pakSe spaSTAM prakaTAM, barazriyaM prakRSTazriyaM tathA / tArApathakRtasthitiH sUryo rUpavat / tArApathe AkAze, kRtA sthitiryena sa tathA / pakSe tArApathe kanInikAmArge kRtA sthitiryena tattathA / sphurannavanibaddhazrI: zasya rAzizcandravat / sphuran dIpyamAnaH, tathA avanau baddhA saMbaddhA, zrIryasya sa tathA / pakSe sphurantI lasantI, navA navInA, nibaddhA zrIryasya sa tathA / sadAbhUtalasadyutirmanuSyo vizvavat / bhUtale sadyutiryasya sa tathA / pakSe bhUtAni paJcabhUtAni, teSAM lasantI dyutiryatra tattathA / sadAhivizvavalgazrIH sarpaH puruSavat / ahivizvaM pAtAlaM, tatra balguzrImanojJazobhA yasya sa tathA / pakSe hIti nizcitaM, vizvA samastA, valgazrIryasya sa tathA / vilasadvaibhavAnvitaH so vyavahArivat / bile svasthAne, san sphUrana, vaibhvstenaanvitH| pakSe vilasana dIpyamAno, yo vaibhavastenAnvitastathA / sadA sajjalasallakSmI: kamalo vyvhaarivt| sajjale pradhAnajale vidyamAnalakSmIryasya sa tathA / pakSe sajjA lasantI lakSmIryasya sa tathA / paramodakavaibhavaH kamalo vyavahArivat / paramaH prakRSTaH, udake vaibhavo yasya sa tathA / pakSe pareSAM modakArI vaibhavo yasya sa tathA / kAntAracitasaMsthAno vRkSaH kAmivat / kAntArecane, citaM vyAptaM, saMsthAnaM yasya sa tathA / pakSe kAntAyAM racitaM saMsthAnaM yena sa tthaa| sadArAmazriyaM vahan vRkSo vyavahArivat / satI pradhAnA yA ArAme vane, zrI: zobhA, taam| pakSe sadA sarvadA, manojJazriyaM / __athAkArazabdodAharaNAni yathA-vRttalakSmImanohArI candraH sAdhuvat / vRttalakSmIrvartulazrIstayA manohArI / pakSe vattalakSmI: zIlazrIstayA tathA / nistalazrImanoramaH candro vyavahArivat / nistalazrIhArivat nistalazrIvartulazrI, stayA manojJaH / pakSe nistalA aparimitA yA zrIstayA tathA / aho gauravasallakSmIH AkAzazcandravat / mahattvapradhAnalakSmIH / pakSe gaurA vasantI lakSmIryasya sa tathA / alambaracitasthitimanaH puruSavat / alambA apralambA, racitasthitiryasya sa tathA / pakSe alamatyarthaM, varA pradhAnA, citA sthitiryasya sa tthaa| vizvavistIrNalakSmIka: kodaNdo vyavahArivat / vizvA sarvA, vistIrNalakSmIryasya sa tathA / pakSe vizve jagati, vistIrNa lakSmIH zobhA yasya sa tathA / sakalAbhogabhAsurazcandraH puruSavat / sa prasiddhaH, kalAbhogaH kalAvistArastena bhAsuraH / pakSe sakalaH samasta, A sAmastyena, bhogastena bhAsuraH tathA / sumaJjulavasallakSmI: candro vyavahArivat / sumaJjulA atimanojJA, vasantI lakSmIryasya Page #173 -------------------------------------------------------------------------- ________________ 140 kAvyakalpalatAvRttiH sa tathA / pakSe sumaJjaH atimanojJo, lavo vilAso, yasyAH evaMvidhA sallakSmIryasya sa tathA / UmimadvaibhavAnvitaH sarpaH puruSavat / UrmimAn vakro, vaibhvstenaanvitH| pakSe UrmimadvaibhavaH saprakAzavaibhavastenAnvita iti / kA.ka. athakriyAdizabdA:-- uccastaralasallakSmIH supIvaravasadyutiH / sampannavyAptalakSmIkaH parakoTizriyA yutaH / / dhAmabhAvau prabhAvazca vibhAvazca yathocitam / varNyasyAkArazasdebhyaH samprayojyA manISibhiH / / 79 / / yathA sthUladhAmamanohArI gurubhAvacitasthitiH / sthUlaprabhAvabaddhazrIruccaivibhavarocitaH / / dhAma zabdena dehastejazca / iti zrIjinadattasUri0 zleSasiddhiprattAne tRtIye uddiSTavarNanastabakastRtIyaH / ma. TI. atha kriyAdizabdodAharaNAni yathA--uccastaralasallakSmIH pratibimbitacandro vyavahArivat / uccaratizayena, taralA caJcalA, lasantI lakSmIryasya sa tathA / pakSe uccastarIva sallakSmIryasya sa tathA / supIvaravasadadyutiH sUryo meghavat / atipuSTA vasantI dyurtisya sa tathA / pakSe supIvo'tipuSTo, yo ravaH zabdastena sad dyutiryasya sa tathA / sampannavyAptalakSmIko vyavahArI candravat / sampadA navya: sampannavyaH, AptA lakSmIryena sa AptalakSmIkaH, pazcAt pUrveNa karmadhArayaH / pakSe sampannA, vyAptA lakSmIryasya sa tathA / parakoTizriyA yutaH puruSaH kodaNDavat / parakoTi: prakRSTotkarSastallakSmyA yutaH / pakSe parakoTizriyA prakRSTA'grabhAgalakSmyA yutastathA / dhAmeti-dhAmAdayaH zabdA AkArazabdebhyo manISibhiryojyA yathA--sthUladhAmamanohArI puSTa: sUryavat / sthUladehamanojJaH / pakSe sthUlatejo manoharastathA / gurubhAvacitasthitirmunijairurvA sUryavat / gurubhAvo mahAdhyavasAyastena citA sthitiryasya sa tathA / tathA gurubhAvo gurutvaM, tena citA sthitiryasya sa tthaa| pakSe gurvIyA bhA prabhA, tasyA Avo vRddhistena citA vyAptA, sthitiryasya sa tathA / sthUlaprabhAvavaddhazrIH zivaH sUryavat / sthUlaprabhAvena baddhA, zrIryasya sa tathA / pakSe sthUlA yA prabhA tayA avabaddhA zrIryasya sa tathA / uccaivibhAvarocitaH zivaH sUryavat / uccaratyarthaM, vibhAvaH prabhAvaH, tena rocitaH / pakSe vibhA prabhA, tayA avarocito vyAptaH ||ch|| iti zrI tapAgacchAdhinAyakapAtasAhizrI akabbarapratibodhadAyaka zrI zatruJjayAditIrthAdi karamaktikAraka bhaTTArakazrI 4 / zrIhIravijayasUrIzvaraziSyapaNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande zleSasiddhipratAnagatoddiSTavarNanastabakodyotakarattatIyaH prasaraH ||ch||3| Page #174 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 141 // 3.4 // athAdbhutavidhiH kA.ka. yatra liGgavibhaktInAM sati bhede mahatyapi / dRzyate zabdasAdRzyamidamadbhutamucyate / / 8 / / NinantaiH strIkRtaH zaldairausI klIbastriyoH punaH / taireva rephapRSThasthaiH strIkarmabahutA bhavet // 1 // NinpratyayAntAH zabdA:--rAjin bhrAjina zAlin-ityAdyA: 'strIliGagenadyantAH' iti strIpratyayAntAH kriyante, teSAmagre rephAdirAgarapramukhAH prayojyAH / evaM napuMsakaliGage aupratyAyantAH, strIliGage stripratyayAntAH, tathA strIliGagakarmaNi zaspratyayAntAH NinantA: zabdAH bhavanti / yathA-- prabhAvarAjinIrAgollAsapradhvaMsinI rayAt / / gIjinasya padAbje vaH kurutAM sukhasampadaH / / vANIvizeSaNe siH striyAM, padAbjavizeSaNe au napuMsake, sukhasampadvizeSaNe karmaNi striyAM zas / vizeSaNaparikSitairagnyantai rephapRSThagaiH / __ dvisthadvipaJcamIkarmastrIbahutve'dbhutAdbhutam // 2 // agnyantaH ikArAntarukArAntaH sthitipaTutulyavizeSaNakSipta rephapRSThastha rephAdirAgaravarasamukhazabdairadbhutAdbhutaM kAvyaM bhavati / paraM dvisthaubhayapadadhAtoraNe dvipaJcamIpaJcamyAH parasmaipadadvivacanAntAH AtmanepadaikavacanAntAH--kurutAM tanutAM ityAdi / evaMvidhakriyAyAH karmaNi strIliGagabahatvayuktaM vizeSaNaM kriyate / yathAbhavabhedapaTUrAgadhvAntabhAnusthitI rayAt / prabhorvacazcayo'GaghrI ca kurutAM vaH zivazriyaH / / vacazrayasya vizeSaNe paToH sthitezcAgre pulliGage siH / aGadhya vizeSaNe pulliGage auH / zivazriyaH iti karmavizeSaNe strIliGage zas / tamaHstomabhidA cArU ravicandrAvivAGiganAm / svatulyo jinavAkpUrastanutAM sukhasampadaH / / smerapuSkararociSNuH rAjanyazatazekharaH / kRpANastava hastau ca kIrtirvitanutAM zriyaH / / ma. TI. athAdbhutavidhi vivRNvannAha-yatra liGgeti-pulliGgastrIliGganapuMsakaliGgAnAM syAdisaptavibhaktInAM tyAdidazavibhaktInAM ca bhede antare mahatyapi yatra rUpasAdRzyaM dRzyate tadadbhutaM vRttamucyate / Ninantariti-strIpratyayAntIkRtaNinantazabdainapuMsakaliGge au, pratyayAntA kriyante strI strIliGge prathamaikavacanasipratyayAntAzca; pUnastaiH kRtaNinantaragrastharephAdizabdaiH strIline karmaNi bahatvaM bhavatIti / navitAnA manasti-vaktavAntAhatiH Page #175 -------------------------------------------------------------------------- ________________ 142 kAvyakalpalatAvRttiH prabhAvarAjinI rAgollAsapradhvaMsinI ryaat|| gIjinasya padAbje ca kurutAM sukhasampadaH // 1 // vyaakhyaa| jinasya tIrthakRto, gIrvANI, sukhasampadaH, kurutAM / dadatAGgIH kathambhUtA ? prabhAvarAjinI prabhAvena rAjate ityevaMzIlA prabhAvarAjinI / atra strIliGge prathamamaikavacanaM siH, tasya "dIrghaGayApa vyaJjanAt se:" iti-- he .vyA. 1.4.45] ma. TI. prathamaikavacanaM si: tasya "dIghaMDa yApavyaJjanAt sta:" iti sUtreNa lopaH / kurutAmityatra paJcamyA AtmanepadaikavacanaM, tAM punH| gIH kathambhUtA? raagollaasprdhvNsinii| atrApi prathamaikavacanaM siH / rayAt vegAta dvitIyavyAkhyAnaM yathA-- jinasya padAbje padakamale, sukhasampadaH kurutaaN| kathambhUte padAbje? prbhaavraajinii| atra napaMsakaliGge prathamA dvivacanaM / 'aurI' he. vyA. 1.4.56] I Adezo bhavati / kurutAmityatra paJcamyAH parasmaipadadvivacanaM / tAM punaH padAbje kathambhUte? raagollaasprdhvNsinii| atrApi prathamA dvivacanaM / aura tRtIyaH / pakSe sukhasampadaH / kathambhatAH ? prbhaavraajinii| atra dvitIyAbahuvacanaM / zas 'rore lug dIrghazcAdiduta' iti sUtreNa [he. vyA. 1.4.42] ralope sadRzarUpasiddhiH / punaH kathambhUtA: ? rAgollAsapradhvaMsinI: pUrvavat / ityanayA rItyA sarvatrA'bhutamahAdbhuta kAvyAdiSu yojanA kAryA / vizeSaNaparikSiptairiti--atrAdbhutA'dbhudmiti sthAne pratyantare'dbhutAdbhutamiti dRshyte| paraM adbhutAdbhutamiti saGgacchate iti / smerapuSkareti-~-atra kRpANaH kathambhUtaH ? smerapuSkararociSNuH smeraM puSkaraM khaDgAgraM tena rociSNuH / punaH hastau kathambhUtau ? smerapuSkararociSNU-smaraM ca tat puSkaraM kamalaM tadvad rociSNa: / punaH kIrtiH kathambhatA? smerapuSkararociSNu:--smeraM yat puSkaraM AkAzaM, tatra rociSNuH samastamAkAzaM vyAptavatItyarthaH / punaH zriyaH kathambhUtAH ? smerapuSkararociSNa:--smeraM yat puSkaraM panaM tatra rociSNuH iti / eje jasItyAdi ete zabdA jasi prathamA bahavacane niSpannAH / etadudAharaNAni yathA--zobhitaH ravo vanapradezA iva, gAyanaH zobhito ravo, yasya sa tathA / pakSe zobhitAstaravo yatra te tathA / tathA sadAraMkurava:--sadA nirantaraM, raGakoma gasya ravaH / pakSe sadA araM atyarthaM kuravaH kurudezAH tathA / bhIravaH bhItiravaH / pakSe bhIraba: bhIrukAH tathA / adhikavibhava:--adhiko vibhavaH sampad yasya sa tathA / pakSe adhikAzca te vibhavaH svAminazcAdhikavibhavaH tathA / viprabhava: viprAdbhavaH utpannaH / pakSe vizeSeNa prabhavaH svAminaH tathA / AdizabdagrahaNAt pazcAdudAharaNAni yathA--lolapazavaH lolapaH zabaH / pakSe lolA: pazavaH tathA / sadAlaJcArava:--sadA nirantaraM, laJcAyAM ravaH / pakSe sadA alaM atyartha, cAravo manojJAH, tathA / baharucirasAdhavaH-- bahvI ruciH kAntiryasya evaMvidho rasAdhavaH pRthvIpatiH / pakSe bahavo rucirA: sAdhavaH tthaa| adhikandavaH adhika yathA syAt tathA, davo dAvAnala: / pakSe adhi sAmastyena, kandavaH kAndavikabhAjanavizeSAH / kA.ka. evamanye'pi tatpratibaddhAH zabdA likhyante / yathA--zuci sthiti ruci maJju sAdhu valA cAru paTu ityAdyAH agnyantAH / rephAdayaH--ravi razmi raya rakSA rakSaH rasA rajaH rahaH rajju rasa rava ramaNIya racita rahita ripu rikta ruci rujA rucira rocita rekhA rAjIva rAjA roma rAga rAmA rAjI rIti rUpa rathI revA roma rAma / vivayAH sanAntasasvaranisvaratRpratyayAntalIlAbhiH / dhAtucaturthaMkavacaH purasthanamalairdu tAdbhutaM bhavati // 83 / / ye zabdAH ukArAntAH ikArAntAH (ca) prathamAbahuvacane vAntA yAntAH santo'rthe milanti, te zabdairekatvabahutvayoH sAmyam / ukArAntA zabdA yathA--taru kuru bhIru vibhu prabhu ityAdi / ikArAntAH zabdAH yathA-- zaci ruci rAji nAbhi surabhi ityAdi / ese jasi niSpannAH / yathA--zobhitaravo vanapradezA iva gAyanaH / evaMzabdA:--sadAraGakuravaH, adhikavibhavaH, lolapazavaH, sadAlaGacAravaH, bahurucirasAdhavaH, adhikaMdavaH / atha ikArAntAH zabdA:--anekapazacayo bhUpAlA iva dezaH / lopitarucayaH, uccakrodharAjayaH, jJAtavedanAbhayaH, sadAsurabhayaH, paramatibhayaH, Page #176 -------------------------------------------------------------------------- ________________ 143 kAvyakalpalatAvRtti abhibhUmayaH paramaravanayaH, ayonayaH, abhibhUrayaH bhogirayaH svacchatrapAlayaH, tArakAlaMya, zubhakezavalayaH ityAdi zabdA: rUhyA: / sadman prabhUtikAH nAntAH paramahA raviriva satpuruSAH sanAntA iti ye zabdAH sAntA nAntAzca ta eva sanahInA akArAntA artha milanti teSAma prathamekavacanena ekatvabahutvayo sAmyam / yathA -- mahas prabhRtikA sAntAH zabdAH / sahIno mahazabdaH, nahIna samazabda: / satI mA lakSmIryasya sa sallakSmIvAcakaH paramazarA deza eva dhanurdharAH / bahutarA, niviDatamAH, purogamanA, vilasadanA, bahudhAvadanAH, purogacchadanA, kRtarUdanA, bahuzrImadanA, bahusvasthAnA:, kRtabahudhAnAH paramadhvAnA, ramyAne kapAnA, vizadadhvanadanAH, paramAnA, bahudhanadAnA, bahudamanAH, bahuasamAnA:, zobhi tA ( na ? ) nA, sampannayAnA, kalitasvanAH, adhikavacAH kalazamanA sampannamanAH, sadayA, sadambhA, smaraduccairambhAH, caraduccairajAH, bahusvarNAH pragaNitavedhAH, ityAdizabdA anye'pyahmAH / , atha nAntAH - bilasadmA nAgavarga iva puSpapuruSAH / anullavighatasImA jaladhiriva satpuruSAH / parameSAM nAntAnAma visagaMlopArthaM ghoSayantaH svarAzca prayojyAH eyAM sAntanAntazabdAnAmagre ye vakArAdikA zabdAsta eva vakAraM vinA svarAdikAH / viziSTa varga belA vArtA aziSTa arNa elA ArtAprabhUyo'tha milanti te zabdAH prayojyAH pulli eka sAmyam / yathA- paramahAvasiSThena rAghavA iva durjanAviva saptarSigaNaH paramahAgIrvANA iva baladevavalabhInAbAviva nabhasya zuklapaJcamIdivasaH / , atha vAdikAH zabdAH vanamAlI vinAyaka vanagAhita varddhamAna vaka vAraNa vAra vakra vakamodita vAsanA vIraNa vikila bilAbhoga varSa vadhasthAna vaMza varjana vAli vAlita vIjana varuNa badana vAma bAlAnodita vaJcanavandha vArya vAla vAla virUpa vibhAbhoga vadhana vana vRSabha vAtapa varocita vastra vahni varaM balaM vAhita vAsita vRddha vRddhi vRkSa vAsava vasati vasu vAyu bAhu bindu vAruNa vAsara vATikA vAha vAhUna vAdya vedya vakSaH bandhanAzaH bahiH vedha bali veSa ityAdi / pakSe zobhitA rucayaH kAntayo yeSAM te tathA / ma. TI. zobhitarucayaH zobhinAM taruNAM cayaH samUho yatra / uccakodharAjayat prAbalyena ca saivaM yatra sa ucca evaMvidho dharAjayaH pRthvIjayaH / pakSe uccAH krodharAjayaH tathA / jJAtavedanAbhayaH jJAtaM vedanAyA bhayaM yena sa tathA pakSe jJAtA vedAnAM nAbhirmavyabhAvo rahasyaM yaiste tathA / sadA surabhayaH sadA surANAM bhayaM yathAtra / pakSe surabhayo gAvaH / / AdigrahaNAdanyazabdodAharaNAnyAha tathA paramatimayaH parA prakRSTAH matistanmayaH / pakSe paramAstimayo matsyA yeSAM te tathA / adhibhUmayaH adhibhUH svAmI tanmayaH / pakSe adhi sAmastyena, bhUmayaH pRthivyo yeSAM te tathA / paramakhanayaH - parAH prakRSTA; makhA yAgAsteSAM nayaH / pakSe paramAH prakRSTA, khanayo yatra te paramakhanayaH tathA / ayonayaHayo lohaM tasya nayaH / pakSe nayo nayaH ayo nayaH tathA adhibhUrayaH --- adhibhUH svAmI, tasya rayo vegaH / pakSe adhi sAmastyena bhUrayo bahavaH tathA sacchatrapAlayaH sa prasiddha chatrapasyAlayo gRham / pakSe sacchatrANAM pAlavaH tathA / tArakelayaH tArake daityavizeSe layo dhyAnam / pakSe tArA manojJAH, kelayaH krIr3A yeSAM te tathA / zubhakezavalaya:zubhaH kRSNasya layo yasya pakSe zubhAH kezAsteSAM valaya ityAdi parameti paramahAraviriva puNyapuruSAH parA prakRSTAH, mahA utsavA yeSAM te tathA / pakSe paraM mahastejo yasya sa tathA / tathA paramazarAdeza iva dhanurdharAH -- paramAH prakRSTAH zarA bANA, yeSAM te tathA pakSe zasayorakyAt paramaM prakRSTaM saraH tAgo, yatra sa tathA bahutarAH bahutaro balaM yasya sa tathA pakSe atizayena bahavo bahutarA tathA niviDatamAH tathA niviDaM tamo dhvAntaM yatra sa tathA pakSeatizayena nividA niviDatamA tathA / purogamanA:- purogaM pradhAnaM mano yasya sa tathA pakSe puro gamanaM yeSAM te tathA / tathA vilasadanA: vilasad ana zakaTaM yasya sa tathA pakSe bavayoraikyAta bilameca sadanaM yeSAM te tathA / tathA bahudhAvadanA / bahudhAvad ana zakaTaM yatra sa tathA pakSe bahudhA vadanaM mukhaM yeSAM te tathA tathA purogacchadanAH 2 -- Page #177 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH purogacchad anaH zakaTaM yasya sa tathA / pakSe purogAni chadanAni patrANi yeSAM te tathA / tathA kRtakadanA:-kRtaM kutsitaM, anaH zakaTaM, yena sa tathA / pakSe kRtaM kadanaM hananaM yaiste tathA / ityAdi svayamA / bilasamA iti-bilasamA nAgavarga iva puNyapuruSAH vilasantI-mA lakSmIryeSAM te tathA / pakSe bavayorakyAt, bilameva sadya yasya sa tathA / tathA anullaMdhitasImA jaladhiriva satpuruSAH / anullaGighatA sImA yaiste tathA / atra sImAzabdo AkArAntaH / pakSe anullaMdhitA sImA yena sa tathA / atra sIman zabdo'naMtaH / parameti-paramahAvasiSThena rAghavA iva durjanAviva / saptarSigaNa:' kathambhUtaH ? paramahAH paraM mahastejo yasya sa tathA / kena? vasiSThena Rssinnaa| rAghavAH kathambhUtAH ? paramahA: ? parA: prakRSTAH, mahA utsavA yeSAM te tathA / kena? vasiSThena Rssinnaa| durjanau kathambhRtau ? paramahI paraH prakRSTo, maha utsavo yayostau tathA / kena ? aziSTenAzubhakarmaNetyarthaH / paramahAvAsaveneti bhAdrapadasitapaJcamI divasaH / kathambhUtaH paramahAH ? paraH prakRSTo, maha utsavo yasmin sa tathA / kena ? vAsavenendreNa / tathA ca indramahotsavavAnityarthaH / gIrvANA: kathambhUtAH ? paramahAH / mahazabdasyAkArAntatvAt paro mahastejo yeSAM te tathA / kena ? vAsavena / baladevavalabhInAthau kathambhUtau ? paramahau / paraH prakRSTo, maha utsavo, yayostau tathA / kenAtra? Asavena madhena / tathA paramahAvarjanAt pApAnAmiti / gAGgeyaH kathambhUta: ? paraH prakRSTo, maha utsavo, yasya / pANDavAnAM sa tathA / kasmAt ? varjanAt / pANDavAH kathambhUtA: ? prmhaaH| paraH prakRSTo, mahastejo, yeSAM te tthaa| kasmAtazverjanAt / keSAM ? pApAnAM / zakuniduryodhanau kathambhUtau ? paramatyartha, ahau--na vidyate ho harSoM yyostau| tathA ca viSAdavantAvityarthaH / pApAnAmarjanAnnarakagAmitveneti bhAvaH / kA.ka. sasvaranisvara iti / ye zabdA : sasvarA nisvarAzca bhavanti taiH prathamaikatvabahutvayoH sAmyam / yathA--dvAra rAj bhrAj pajhakeruha, Idaz kIdaz / kAvyaM yathA-- lokAlokalasadvicAravidurA vispaSTaniHzreyasadvArAH sAraguNAlayastribhuvanastutyAGighrapaGa keruhaH / zazvadvizvajanInadharmavibhavo vistIrNakalyANabhA Adyo'nye'pi mudaM janasya dadatAM zrItIrtharAjaH sadA / / nAntAnAM zabdAnAmagre vizeSaNatayA prathamAbahutvaikatvayoH sAmyam / yathA--vilasadmAna: kAyasthAmAna iti / tathA sAntAnAmapyarthe milati / yathA-baha vAzritasarasaH sukaviprabandha iva grISmapAnthAH / tRpratyayAntA iti--tRnta'npratyayAntAnAM zabdAnAmagre prathamaikatvabahutvayoH sAmyam / zabdA yathA-susampannayoddhAraH sainyanivezA iva dezAdhipatiH / sampannavoddhAraH, sarvadAtAraH, bahudhAtAraH, sajjapAtAraH, mRgayAtAraH, ityAdi / dhAtucaturthaMkavaca iti / dhAtoregre caturthI yastanIvibhakterekavacanaM, tadane nakArAdayo makArAdayo vA lakArAdayo vA zabdA : prayujyante, ekatvabahutvayoH kriyA bhavanti / yathA-abhavannitAntaM, arAjan mahAn, vyacarallIlayA / / nyupasargazabdapRSThagarAjItulyaivizeSaNakSiptaiH / ante kriyAvizeSaNasAraiH kAvyaM mahAdbhutaM bhavati // 84 / / nyupasargA:--nihata nimagna niruddha ityAdikA zabdAH, teSAM pRSThasthitai: rAjirAjI, dhUlidhulI, pAlipAlI ityAdizabdarante'pi nikAmaM nitAntamityAdikriyAvizeSaNasAraiH strIliGage prathamaikavacanena, pulliGage prathamAdvivacanane, napaMsakaliGage prathamAbahuvacanena mahAdbhutaM kAvyaM bhavati / 1. "paramahA----sAptarSigaNa" idaM vatau nopalabhyate / Page #178 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH yathA chinnAghavallInihatAGgajanmamallInibaddhorurucI nikAmam / zrIzayasya jinezvarasya zivAya mUrtizcaraNau vacAMsi / / zabdA yathA -- nAbhI pAlI bhallI bhrukuTi catvari dhUlI vratati nIvI jAti rAji ruci sUci kuTi koTi troTi vallI maJjarI vallarI bherI goNI cullI oSadhi jhallarI pratolI kadalI kaTi zreNi Avali Ali, sarve'pi ikArAntA IkArAntAzca / evamanye'pyathAH / eSAmagre prayojyAH zabdAH yathA -- nihita nibaddha nitAnta nikuJja nicita niruddha nizcita nizita nivAsita niyukta niyoga ityAdi / aduritarAjInidalitakarma zreNIniruddharAgabharam / mUrtiH kramau vacAMsi ca jinasya loke sukhaM gAtAm / / sphuritasubhASitapAlI nihatapratyUhasaMzayaM brAhmayA / mUrtiH kramau mahAMsi prabhavatamuditaM varaM dAtum / / ekatve prabhavati kriyAsamabhihAro, dvitve bahutve kartRpadayoH sambodhanam / veti dvitve prabhavatamiti, bahutve prabhavateti / rucirAva suprabhAva dAvapAva vibhAva hAva maJjulAvetyAdInAM vAntAnAmagre AnibaddhAdyaiH zabdairmahAdbhutaM kAtryaM bhavati / yathA- suprabhAvAnibaddhodyatpuNyabhAvAniyogataH / mUrtimau vacAMsi zrIjinendorjanatuSTaye || agnyantAnAmagre ---- IraNa urasikopi urUpapabhogetyAdizabdairmamahAdbhutaM kAvyaM bhavati / yathA-nihatajaTAyUrakSaskandhau vidyAzca tarjayasvamapi / ayamAyAto rAmaH prabhavatamuditaM raNaM kartum / / 145 jaTAyuzabdaH sAnta ukArAnto'pyasti / rakSovizeSaNe napuMsakaliGge prathamAyA ekavacanam / skandhayovizeSaNe dvitIyAdvivacanaM pulliGge / strIliGge vidyAnAM vizeSaNe dvitIyAbahuvacanam / vaJcitAdizabdapRSThe AkArAntAH zabdAH prayojyAH, mahAdbhutaM bhavati / mukhAmbhojaM kucau krIr3A saprabhAva [ vA ? ] JcitazriyA / rAdhAyA yamunAtIre viSNoH sukhasamRddhaye / / mukhAmbhojaM saprabhAvaM kucau saprabhau, agre aJcitazriyA, krIDA saprabhA / rucirAgre vaJcitazriyA vaMza vaJcanA vaGga ityAdi / zabdaH / ausAdhitarAjitasamapadAgragairavamukhaiH bhavati tRtIyavibhaktispaSTArthaM radbhutaM kAmyam ||85 / / ausAdhitarAjitAdipadAnAmagre sthitairveNIvicakilavastrAdibhiravamukhaistRtIyAvibhaktyantaiH strIliGage prathama ekavacanena pulliGge prathamAdvivacanenAdbhutaM bhavati / yathA- Page #179 -------------------------------------------------------------------------- ________________ 146 kAvyakalpalatAvRttiH hRdyAvalivilAsena madhyazrIriva yoSitaH / kapolAviva nAgasya zriyaM gAte bhavadbhujau / / gAGa zyaGa gatau / tathA vanapradezAviva zobhita! veNIvilAsena strI / banapakSe eNIzabdaH / strIpakSe veNIzabdaH / prAvaNmAsAviva zobhitAvicakilamAlayA strI / rAjapradeze haTTa zreNIva shobhitaavsrmaalaabhirbhttau| zobhita rAjita maNDita dhotita ityAdi, eSAmagre vanamAlivinAyakavadanAdizabdAH pUrva likhitAH yojyAH / striyAmIkArAntazabdaiH prathamAbahutvasAdhitairarthe milati ekatvabahutvayoH sAmyam / yathA-pAlya: kadalyaH vallayaH mAlinya : rAjya: suzobhanAryaH suzobhanabAlyaH adhikadaryaH sakhya: masyaH satya: viditavedyaH vizadavalabhyaH vAryaH sadaryaH dAsyaH sampannavAruNya ityAdi / yathA-vanamivollAsitazrIkavayo napasabhApradezAH / napaMsake ekavacanam / paMsi bahavacanam / vaizvAnarA iba tejo'nagataruciravayo gAtram / azvakulamiba yaH zobhitataraH / prabalatamAH senAH pradoSavat / ma. TI. tvaM kathambhUtaM ? nihatajaTAyuH / atra jaTAyuH zabdaH sAntastena napuMsakaliGge prathamAyA ekavacaneneSTarUpasiddhiH / punaH skandhau kathambhUtau ? nihatajaTAyU / vidyA: kayambhUtA ? nihatajaTAyUH / atra jaTAyuzabda ukArAntaH / itIti ki ? he skandhau, he vidyA, he svaH,? yuvAM, yUyaM tvaM ca, prabhavataM prabhavat prabhava / atra uditaM ma ditaM tamiti prasiddha yathAsambhavaM kriyAvizeSatvena yojyaM / kiM kartuM ? kartuM kaM ? karmatApanna raNam / / ch|| avasukhairiti-vo mukhe yeSAM te ca sukhA navasukhA avasukhA / eNI astramityAdi rItyA veNyAdizabdA osAdhitarAjitAdipadAnAmagre pryojyaaH| yathA--yathA-prAvRNmAsA zobhitAviva kila / mAlayA strii| atra vicakilazabdena mallikApUSpaM, tasya mAlA, tayA zobhitA / kAviva ? prAvaNmAsAviva / tau kathambhUtau ? zobhitau / kayA iva ? mAlayA iva / kilaH kardamastasya mAlA zreNistayetyarthaH / rAjApradezeti--bhaTapakSe astramAlAbhiH zastramAlAbhiH rAjapradezahadazreNiH / pakSe vastramAlAbhiriti / pAlya iti asau pAlyaH pAlanayogyaH / pakSe pAlIkalpo nIrogaH, pakSe klii| evaM sarve'pi zabdA jJeyAH / vanamivollAsitazrIkavaya iti rAjasabhApradezAH / kathambhUtA: ? ullAsitA dIptA, zrIryeSAM te tathA; ullAsitazriyaH kavayo yeSu te tathA / vanapakSe sazrIkAni vayAMsi pakSiNo yatra tattathA / vaizvAnarA iveti / gAtraM kathambhUtaM ? tejasA anugataM anujJAtaM ruciraM vayo yatra tattathA / agnayaH kathambhUtAH ? tejasA anugato'nukRto, ruciyukto raviryaste tathA / azvakulamiveti-yaH kathambhUta: ? atizayena zobhitaH zobhitataraH / azvakulaM kathambhUtaM ? zobhitaM taro vego yasya tattathA / prabaleti-senAH kathambhUtAH ? atizayena prabalAH prabalatarAH / pradoSaH kathambhUtaH ? prabalaM tamo yatra sa tathA / etadudAharaNadvaye puMsyekatvaM striyAM bahutvamityanuktI'pi vizeSo jJeyaH ||ch|| kA.ka. zobhitAdizabdAnAmagre nipAtanidAghaniketananicitAdizabdAH sthApyAH / strIliGage ekavacanena strIpuMnapuMsakaliGageSu bahuvacanena sAmyaM bhvti| syAt yathA--zobhitA nikhilavibhavena, maNDitA nicitadAnena, rAjitA niketanaiH ityaadi| zobhitA rAjitA khaNDitA maNDita dyotitAdizabdAnAmagre prayojyAH zabdA yathA--nikhila nidhana niraya nidAna nidhAna nipIna nidAgha niyati nikuJja nilaya niHzreNi nivasana nicita nishaant| IkAropadhAkAropadhanakArAntA: pInahInAdigAnamAnAdayaH zabdA ikArAntA: kriyante / napuMsakaliGage ekatvabahutvayoH sAmyaM bhavati / yathA--adhikapIni banAnIva kUlama / vizadahIni bilAnIva kulam / paramahAsamIni vanAnIva samudrajalam / tathA paramakhagAni vanAnIva viprakulam / svacchagAni bahuvarNanAgAni purogAni paramadhyAni susampannadAni paramadAni bahudhAnAdAni maJjulayAni pIna hIna mIna pAThIna zAlIna adhvanIna IzAna prasthAna ityaadi| Page #180 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 147 cAjAdAnAbhArAlAhAkSA eSAM cAkArAntAdizabdAnAmagre tRtIyaikavacanena zleSaH / sadAlaJcayAnvitaH / sadAru jayAnvitaH purogadayAnvitaH / bahudhAnayAnvitaH / sadAdezanayAnvitaH / sadArambhayAnvitaH / bahudhArayAnvitaH / sphuTamahelayAnvitaH / atha bAhyAdyaH / bAhAzabdo bhujavAcI AkArAntaH / satvarakSayAnvita ityaadi| sanakArAntaiH zabdaiH sisAdhitaiH puMstvaniyuktaiH / agre kriyAvizeSaNakRtAvamukhazabdato'dbhutaM bhavati / / 86 / / mahaHpramakhasAntazabdaiH sadamanapramakhanAntazabdaragrasthakriyAvizeSaNasthavarabalavAhitAdyavamukhapadayuktaH agre pUlliGage tribhirvacanairadbhutaM bhavati / yathA paramahAvaram / bilasadmAvAhitaprasaram / asyArtho 'vivayA' iti sUtre prAk sanAntaprastAvAt savistaraH proktaH / dIrghAdinAntazabdaiH striyAM dvitIyaikavacanakRta racanaiH / arthe milati ca 'sAntaiH SaSThIbahuvacanato'dbhutaM bhavati / / 87 / / dIrghAdinAntazaldaiH striyAM pratIcaikavacanena sAdhitairagrataH sthiti vibhradityAdipadasya / tathA sakArAntazabdairvyaJjanAntarakArAntaizca dvitIyaikatvaSaSThIbahutvayoH sAmyam / yathA--sarasA sthiti vahan, paramahasAM sthiti bibhrANaH / tathA zleSavizeSaNe pasi striyAM ca vyaJjanAntAnAM zabdAnAmagre jaszasaGasiDansAM sAmyam / rephanimitte osorapi sAmyam / yathA gaNamatorayAt / jasazasau muktvA klIbe'pi yathA-zubhavAco rasAt / tathA-dhRt bhRt vadrUpA ye akArAntA vyaJjanAntAzca zabdAsteSAM purataH serapi sAmyam / yathA--guNabhRto rayAt / akArAntapakSe siH, zleSavizeSaNe striyAm / ma.TI. nikhilavibhaveneti--nikhilaH smstH| pakSe'khilaM halAdibhirakRSTaM kssetraadi| adhiketi-adhika pInA: adhikapInA vidyante yatra tadadhikapAni / pakSe adhi sAmastyena kapayo vAnarA yeSu taani| vizadedi / vizadAzcahInAzca vidyante yatra tavizadaM / hItipakSe vizantaH hayo yeSa tAni vishdhiini| parameti paramahAso yeSAM te paramahAsAH, paramahAsAzca te mInAzca paramahAsamInA, ste vidyante yatra tat paramahAsamIni / pakSe parAH prakRSTAH zasayoraikyAt mahAzamyo vRkSavizeSA vidyante yeSa tAni paramahAsamIni / paramakhagAnIti-paraH prakRSTo, yo makho yajJastasya gAnaM vidyate yatra tata paramakhagAni / pakSe khagAH pakSiNaH, susampannadAnIti / atra susampannadAnaM yasya tat susampannadAni / pakSe susampado na dAyeSu tAni susampannadAni ||ch|| paramahAvaramiti-paramahAvaraM / sUrya iva, vadhavarAviva zrImantaH iti vizeSaNavizeSyayojanA / atra prathamAyA ekavacane mahasUzabdaH santastejovAcI, dvitve bahutve ca mahazabda utsavavAcI / adantaH / atraikatvabahutvapakSe baramiti kriyAvizeSaNaM, dvitvapakSe ca araM atyarthamiti kriyaavishessnnN| tathA vilasadmA vAhitaprasaraM / dhaninAviva dhanina iva phnnii| atraikatve bilameva sadma yasya sa tthaa| dvitve bahutve ca vilsntyo| mA lakSmyau yayoryeSAM vAtau te vA tatheti vigrahaH / ekatvabahatvapakSe vAhitaprasaramiti kriyAvizeSaNam / dvitvapakSe Ahitaprasaramiti kriyAvizeSaNaM jJeyam ||ch|| AkArAntAddhoSavati nimitte sijaszasAM puMsyAkArAntAt sijasTAnAM puMsyakArAntAjjasa: sAmyam / yathA-- somapA jagati / pupakSe AkArAntaH / akArAnto'pi jasviSayaH / akArAntavizeSaNAt puMstriyorjasaH, striyA~ zasaH, tathA ghoSavatinimitte striyAM serapi sAmyam / yathA-dhRtaguNA jagati / puMsyakArAntAdAkArAdau svare siDyoH sAmyam / yathA-vRkSa Aste / Page #181 -------------------------------------------------------------------------- ________________ 148 kAvyakalpalatAvRtti hA / tathA bhRtabhUdrUpazabdebhyaH puMsyakArAntAt siDyoH, puMstriyorvyaJjanAntAjjaszasaGasiGasAM, klISe GasiGasorAkArAdau svare sAmyam / yathA---guNabhRta AdarAt / akArAntavizeSaNAt puMsyaujasoH, striyAM jaszasoryavalopasvare sAmyam / yathA--bahuguNA iha kAmam / bhRtabhrUdrUpazabdebhyaH striyAM seliGagatraye TAvacanasya sAmyam / yathA guNabhRtA, tathAbhRteyama / evaMrUpeSu caturthIsaptamyorapi / evamanye'pi bahavaH prakArA: sambhavanti, te svayamUha yAH / atha tyAdizleSaH / kurutAmityAdiSvekatvadvitvayoH, arAjannamaleSvekatvabahutvayoH, vyatibhAte ityAdiSvekatvadvitvabahutvAnAM sAmyam / atha svarANAM mithaH zleSopAyAH / pUrvamakArasyAnyasvaraiH krameNa zleSo yathA-- osi Ami jasi bhyAmi svare gauNatayA aA / / ye zabdA akArAntA AkArAntAzca pRthagarthAste osyAdibhiH zliSTAH syuH / yathA--rAmayoH rAmANAM rAmAH rAmAbhyAm / rAmAvagUhanam, rAmAzleSaH, rAmecchA, rAmepsA, rAmodyotaH, rAmoDhA, rAmajanam, rAmahikaH, rAmaujaH, rAmau. rasaH, rAmAJcanam, rAmaGigatam / ullAsitarAmo lakSmaNa iva vasantaH, atra samAsena gauNatA / zabdA yathA-rAma lakSmaNa padma kamala vAla zAla AdhAna kala kaccha tAraka alaka mAlika jAlika japa jaya mukta kAnta priya sitadakSiNa doSa aJjana sUna vAsana rasana pravAla prakAra pravaNa pramada pravINa prasabha ziva jIva vaza dhara gotra rasa sthala ila kSama ananta dhiSaNa paravaza Ardra bahula tAra kIla sadArambha kASTha vinata nikaSa guha karaNa ghaTa kakSa ucchRGakhala kSudra hAla videha Ara nirvIra vidhava niSkala ghATa zravaNAdayaH / ai GayagrastharepheNa inagragasamAsataH // 8 // akAra-ikArau saptamyekavacanapuraHstharephAdizabdena, tathA inpuraHsthasamAsena tathA vipratyayena zliSTau bhavataH / yathA subuddhrcitsthitiH| akArAntapakSe saptamI, ikArAntapakSe paJcamI SaSThI vA / zuddhabuddhizobhita: / akArAntapakSe zuddhazcAsau buddhazca zuddhabaddho'syAstti iti in / innanekasvarAdayaH / "sarvAdenityamin" dvandvaninditarogebhyaH ityAdinA ( he.vyA. 9.2.59) inprAptihUyA / yathA zuddhabuddhIbhUtazrIH / zabdAH yathA-zuddha buddha siddha prayatta niyata mata valla malla rata sugata jAta kAnta nata prastuta zAnta unnata Ayata durgata surata navanIta avadha kRta jJAta avana aTana naMda prakRta abhijJAta hara ara azana bhUta bala grantha prabodha aneka pakSataH ATa sadA paddhata kAza sUra durvidha dIpta riSTa gurutara vAra kara kaTa zAla muSTa zruta vardhaka ityAdayaH / __ aI vipratyayAdgauNau akAra-IkArau vipratyayena gauNau zliSTau bhavataH / yathA--mahIkRtazrI: / gaurIbhUtasthitiH / akArAntapakSe cciH / zabdA yathA-maha gaurava rasA ravi paJca vallaka sallaka pAMzula valla malla dara gurutama vasumata tantra veda vApa sarasa avana bahutara kAla tAla haritAla kavala oSTha bimba mAgadha mAdhava karkaTa karIra arjuna kuTa kumbha varddhana bhArata cAra sannagara nIla bANa caNDabha sadAnibha airAvata zruGaga niSkuTa zama kuza karkara manthana sadA saMmukha kuNDa tuNDa paratantra sumukha kUbara sadAma dhoraNa vaijayanta tIra ekAbala asura ADhaka sadAtuvara pippala--ityAdayaH / / rephadaSTasinA au akAra-ukArau prathamaikavacanastharephAdizabdaH zliSTau bhavataH / tathA-vaToramyaH / ukArAntapakSe paJcamI SaSThI yaa| zandA yathA-paTa kaTa raGaka kAka sazaGa ka vara cara cAra keta kanda otatrapa dAra tarka vAha zubha maya bahutara sadA gomayad bhUrimAya u (o?) ta sadAkAra sakta paramadya sUna prabha jarAya avaTa andha tAla-ityAdayaH / Page #182 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 149 ma.TI. mAgadheti / mAgadho maGgalapAThakaH / pakSe mAgadhI pippali sadAnibheti-sadA nirantaraM atibho bahazobhaH zaGga prsiddhN| pakSe zaGgI vRthA yA vaSabhe svarNamInavizeSayoriti ||ch|| paTakaTetyAdi-ete zabdA adantA likhitaaH| punaH pttuktturN| tu ityAdirItyA udantA api jJeyAH / tatra paTuH paTiSThaH, kanduH svedanikA, oturmArjAraH / adantapakSe A sAmastyena, utaM protamityarthaH / ta' karttanasAdhanaM trAka iti prasiddham / mayu: turaGgamukhaH / adantapakSe maya: ussttrH| sadoDuH sadA nakSatraM / adantapakSe DalayoraikyAt sadolaH / saha dolayA vartate yaH sa sadolaH sadAkAraH / pakSe sadA nirantaram / kAruH parapakSe paruH parvasUnaM puSpam / prabhaH prakRSTakAntiH / pakSe sunuprabhazabdau prasiddhArthI / jarAyaH jarAsamAgamaH / pakSe jarAyurgarbhAzayaH / avaTo gartA pakSe avaTuH / kRkATikA andhaH : pakSe andhuH kRpaH / zeSaM sugamam ||ch|| kA.ka. aU uvat kRtaklIbavizeSaNatayA tu U // 89 / / yathA-akArAntAH, ukArAntAstathA UkArAntAH pUrva klIbavizeSaNatvena ukArAntA: kriyante, tata ukAravidhinA zleSaH / yathA-ativadhoramyataraH prakAraH krUrAntarAriSu svasamAno munimaNDalasya / UkArAntapakSe atikrAntA vadhUryena munimaNDalena tidativadhu, tasyA'tivadhoH / zabdA akArAntA ukArAntA yathA-agama alAva yavAga paramanda adhibha prati punarbhU ityAdayaH / ae Go ___akAra-ekArau saptamyekavacanena zliSTau bhavataH / ekArAnta zabdAnAmabAhulyAdekArasahitapUrvAkSarA: zabdA arthe milati grAhyAH / yathA-adhikevalisaMsthitiH / prhermbsllkssmiiH| akArAntapakSe sptmii| zabdA yathA-bheka kevalI keli ketu keza kezava kedAra kesara kramelaka AdayaH / dRSTarepheNa bhisA gauNatayA aai / akAra-aikArau tatIyAbaha vacanena puraHsthasamAsarephAdizabdaiH zliSTau bhavataH / yathA-sadAsannarairamyaH / aikArAntA nAmapyabAhulyAdaikArasahitapUrvAkSarANAmakArAgrastharephANAM zabdAnAmarthe milati grahaNam / yathA-kairavabhairavAdayaH / sidRSTaghoSavadvAdyairna sandhiH, saMhitAyAM abhAvena virAmavivakSaNAdvisarga eva / a o akAra-okArI prathamaikavacanAgrasthaghoSavatpUrvAkSaravaryAdizabdaiH zliSTau bhavataH / yathA-nagovaryazrI: / akArAntapakSe si: / okArAntAnAmapyabAhulyAdokArasahitapUrvAkSarANAM okArAne akAraghoSavadbhyAM yuktAnAM zabdAnAM grhnnm| yathA-koraka golaka colaka nayodhasthitirityAdau ukArAne akAraH / koyaSTiH kodaNDa: kodravaH uccakrodhanavatsthitikolasallakSmI: pogaNDa godhana ityAdau okArAne ghoSavantaH / purogodyotaH, adhikopagataH ityAdau jasiH / pakSadvaye'pi samAsa udyotAdyaH / ulIlayA aau // 10 // akArAntA aukArAntA yadA te, tadA aukArAntAH pUrva klISavizeSaNatvena ukArAntAH kriyante, tata uvidhinA zleSaH / yathA-atyAsanno ruciraH svatulyaH kulasyodayaH / aupakSe atikrAntA A sAmastyena sat nauryena kulena atyAsan nu, tasyAtyAsanoH / evaM dyauH / evamanye'pi / Page #183 -------------------------------------------------------------------------- ________________ 150 kAvyakalpalatAvRttiH ma.TI. vAdyariti va AdiryeSAM te vAdyA, ghoSavantazca te vAdyAzca ghoSavadvAdyaH; sepTA: sidRSTAH sidaSTAzca te ghoSavadvAdyAzca te, tathA taH si dRSTarghoSavadvAdhaiH zabdarityarthaH / sipuro koSavadvAdyairiti pAThe ya seragre, ghoSavadvAdyairityarthaH / atra 'na sandhiriti sUtreNa (I. vyA. 1. 3.52) saMhitAyA abhAvane virAmavivakSaNAdvisarge eva yathA na govarya zrI:atra nagaH parvataH varyazrIrmanokSajJazrIH / pakSe govarya zrI stItyarthaH kR uccakrodhanavat sthitirityatra uccakaH dhanavatI sthitiryasya sa tathA / pakSe uccA krodhanavatI sthitiryasya sa tathA kolasallakSmIrityatra kaH lasallakSmIryasya sa tthaa| pakSe kolovarAhastena sallakSmIryasya sa tathA pogaNDa iti pa: pavanaH; gaNDo gallaH / pakSe pogaNDo vikalAGga ityAdi svayamUhyam |sdaaraa ATopa ityatra sadA nirantaraM, arau zatrau, ATopaH / yalopapakSe raidravyaM, zeSaM pUrvavat / tathA sadA zanai rata ityatra sadA zanau grahe'thavA'zanau vaje, rato rakta: UkArapakSe zasayoraikyAta ma kaMzcijjanaH nAviboDAyAM rato nau rAta ityAdi sugamam ||ch|| kA. ka. gauNatve A avat AkArAntAH zabdA: pUrvamanyavizeSaNatvena akArAntAH kriyante, pazcAdakAravidhinA sarvasvaraiH zleSaH / ikAreNa yathA-pure pracurazAle ramyatA zaratkedArasyeba / zAlApakSe saptamI / zAlipakSe paJcamI SaSThI vA / zabdA yathA-zAlA sandhA vinatA prahalA helA bahulAlA paramahAlA mahAzAlA muktA kAntA kalA ityAdayaH / IkAreNa yathA-ghaTA bahulAlA paramahAlA surucirajvAlA paramahAzAlA ityAdayaH / bahulAlIbhUtaH / ukAreNa yathA-manyA sUnA kambA valgA trapA ambA mRgayA AdayaH / tatraporamyaH / UkAreNa yathA-bhA pratibhA adhibhA, pUnarbhA kacchAdayaH / atibhoramyaH prcaar|: svavRttyadhikavRndasya / vinA Ami osi svare i I / ikAra-IkArI ci pratyayena tathA Ama osabhyA tathA svaraizca zliSTau bhavataH / yathA-sadAvalIbhUtaH sadAvalInAM sadAvallayoH sadAvallanugatAdaya: / ikAra-ukArau saptamyekavacanena zliSTau bhavataH / yathA-vidhI prItiH / zabdA yathA-aNi heti kaTi tari sadAri zarAri uccAri sadAdri prabhUtayaH / klIbavRttitve iU uvidhinA tathA / / 91 / / ikAra-UkArau yadA klIbe tadA UkArAntA: klISavizeSaNatvena ukArAntAH kriyante, tata uvidhinA zleSaH yathA-vaidhApi vizadavadhau kule / ie GasiGaso rephe ikAra-ekArau paJcamISaSThyekavacanena pUrastharephAdiramyapramukhazabdaiH zliSTau bhavataH / yathA-sadAseramyaH / ekArAntazabdAnAmabhAvAtsezabda: kalpitaH / saha inAvartate iti seH, sakAmaH puruSaH ityarthaH / sadAserabhasATopaH / Gau yavalopisvare iai / ekAra-aikArau saptamyekavacanena yavalopisvare zliSTau bhavataH / yathA-sadArA ATopaH / ari raiH / sambodhanasiyogena yavalopisvare io / / 92 / / ikAra-okArau sambodhanaprathamaikavacanena yavalopisvare zliSTau bhavataH / yathA--kaTa iha / kaTi kaTa / / Page #184 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 151 i au Gau ikAra-aukArau saptamyekavacanena zilaSTau bhavataH / yathA-sadAzanau rataH / klIbavRttitve I ivat IkArAntAH klISavizeSaNatvena ikArAntAH kriyante / tata ivat sarvasvaraiH zleSaH / IkArokAreNa yathA-svIkRtapaTau mitre prItAH / zabdA yathA-tanI apaTI kaTI vaTI sadAvaTI tarI carI kArI cArI vArI dArI / UkAreNa tanI tana bhIbhU prabhRtayaH / taddhiyA U u / tasya IkArasya dhIstaddhistathA UkArAntAH klISavizeSaNatvena ukArAntAH kriyante / tata uvidhinA sarvasvaraiH zleSaH / ukArAnta-UkArAntau vipratyayena vA zliSTau / tanu tana kadra kadrU prabhatayaH / ___ amprayogAdanusvAraH dvitIyaikavacanenAnusvAraH zleSyo bhavati / yathA-adhikaM balaM vahan, rucirAGgaNazriyaM bibhrat, puro gAGgeyaruci dadhat / visargaH zrIsasaiH puraH 93 // zrIsthitiprAyaH padaiH pUrasthaivisargazleSo bhavati / yathA-parAgazrIH, mahasthitiH / syAdi-tyAdivibhaktizleSo, bhASAzleSaH, prakRtizleSo'pi bhaGgazleSopAyena sAdhyaH / vibhaktizleSo yathA-bhavatirohitaH / pakSe-bhavena tirohitaH / syAdipakSe vibhaktInAmalopaH samAsena lopo vA kriyate / bhavataH / syAdipakSe tava zivato vA / evaM sarvatra jJeyam / bhavantirohitAH / bhavasitatazrIH / bhavAmitatazrIH / bhavAvasthityA bhavAmasthityA / rAjatirohitetyAdayaH / bhASAzleSo yathA-kimpi kevalaM puravaJcanaM kalinAdhokadham / athai kye bhASAzleSe samasaMskRtaprAkRtAdizabdAH prAkRtalakSaNena jJeyAH / yathA-surabhayahariNanarakuletyAdayaH / prakRtizleSo mahaHsthityAdayaH / evamaSTavidho'pi zleSaH prapaJcitaH / zleSabhedA yathA varNapadaliGa gabhASA prakRtipratyayaistathA / vibhaktivacanAbhyAM ca zleSaH saJjAyate'STadhA / / 94 / / kalAvo'tra bhaGa go'bhUdAkArekAravarNayoH / svargalAbhavibhAzobhI padabhaGgasamudbhavaH / / 9 / / liGgazleSe tanurnebe brAha myAH kairavarAjinI / haraume sUramaNau saMskRtaprAkRtodabhavaH / / 16 / / dAridyakRdripau mitre kRkRtprakRtibhaGgataH / gaurIbhUtaguNopeta IccipratyayabhaGgabhUH / / 97 // tvamatrAracayazcakre tyAdisyAdivibhaktijaH / bilasamAna ityatra baha vekavacanodbhavaH // 98 // Page #185 -------------------------------------------------------------------------- ________________ 152 kAvyakalpalatAvRttiH varNAdInAmabhaGge tu rAjA mRdukarasthitiH / saMsArasAramathai kye saMskRtaprAkRtodbhavaH / / 99 / / ma. TI. varNetyAdi - aSTavidhazleSa uktastadudAharaNAni yathA-kalAvaryetyAdi / tatra kalAvaryaH kalAbhirvaryaH / pakSe kalau aryaH svAmI kalAvaryaH / ayaM AkArekAravarNazleSarUpaH prathamo bhaGga 1 / svargalAbhavibhAzobhI-atra svargasya lAbha: svargalAbhastasya vibhA tayA zobhI / pakSe suSThu argalA, tadvadAbhA yasya sa svargalAbhastasya yA vibhA tayA zobhI / ayaM padabhaGgazleSAtmako dvitIya bhaGgaH 2 / brAhyAH kairavarAjinI tanurne / tanuH kathambhUtA ? karavavadvAjinI / strIliGge prathamaikavacanaM / netre kathambhUte? karavavad rAjinI / napuMsakaliGge prathamA dvivacanaM / ayaM liGgazleSarUpastRtIyabhaGgaH 3 / haraume suramaNo-he ume ! he pArvatI haraH suramaNa: subhartA / idaM saMskRtabhASayA prAkRtabhASayA ca harau haratu, me mama, he sura he deva / maNo manaH, ityatra bhavAnityadhyAhAryam / ayaM saMskRtaprAkRtabhASAzleSAtmakazcaturtho bhaGgaH 4 / dAridyakRdripo (a?) mitre-ripo zatrI, dAridya karotItyevaMzIlaH / pakSe mitre suhRdi dAridya kiMtatItyevaMzIla: ayaM kRkRt prakRtizleSarUpaH paJcamo bhaGgaH 5 / gaurIbhUtaguNopetaH ujjavalIbhUtaguNayuktaH / pakSe gaurI pArvatI, bhUtazca tayorguNAstarupaitaH / ayaM Icci pratyayazleSAtmako SaSTho bhaGgaH 6 / tvamavAracayazcakre-tvamityavyayatvAt tvayA, atra zakaTe, aracayaH arakANAM samUhazcakre / pakSe tvamatra cakre sainye, aracayaH akaroH / nivAsamiti gamyam / ayaM syAdizleSarUpaH saptamo bhaGgaH 7 / vilasadyAnaH vilasanmAno yasya sa vilasamAnaH / pakSe bilasamAnaH sarpAH / ayaM baDhekavacanazleSAtmako'STamo bhaGgaH 8 / ityuktaH saprapaJcaH zleSaprapaJcaH ||ch|| kA.ka. yamakopAyamAha samAnasvaravarNAnuprAsataH zleSatastathA / syAdvarNapadapAdA nAmAvRttyA yamakaM drutam / / 10 / / anuprAsazleSopAyAH pUrvoktA eva / helAviDambitahiraNmayaratnazRGagAH zRGagArabhAsurarucaH sahacArikAntAH / kAntArabhUvasatayo'tra caranti sAraM sAraGagacaJcatadRzo marutAM mahelA : / / bhavati vRddhikRte kamalAgamo jinamato na mato namato mama / na ratidAmarabhUruhakAmadhuk suramaNIramaNIramaNIyatA / / vanasyAntarlasatyatra ratibhUtarucAruNaH / / __ strIsakho ratnaratibhUtarucAruNaH / / vakroktivirodhAbhAsapraznottarabhedapunaruktAbhAsA api zleSasAdhyAH / yathA taraNi pazya suzroNi nAtha ! kutrAsti nauriha / savitAraM priye vacmi priya ! dUre'dhunA pitA / / bhAtyeSa meruruciro'pi nameruzobhI kRtsnAmilAmaNi vahannanilAbhirAmaH / savyAlavAlamapi candanapAdapAnAM navyAlavAlamabhito vahate samUham / / mUrnA vahanti ke kumbhau mugdhA zliSTA bravIti kim / kriyate kuJjarAsyasya kimu sambodhanaM budhaiH // Page #186 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH gajAnana / pradyotano'mbajAnAM savitA mahasAM vikartanastamasAm / nikhilajagaccakSurasAvambararatnaM ravirjayati / / ma.TI. helAvilaMghineti-helayA lIlayA, vilaMdhitAni ullaGighatAni, hiraNmayaratnazaGga Ni yAbhistAstathA / zRGgAreNa bhAsurA ruk kAntiryAsAM tAstathA / sahacAriNa: kAntAH patayo, yAsAM tAstathA / kAntArabhuvi vasatiryAsAM tAstathA / sAraGgavat mRgavata, caJcalA dRzo locanAni, yAsAM tAstathA / evaMvidhA devAnAM mahelA: striyo'tra sAraM yathA syAt tathA / carantIti bhaveti yataH ratidAH sukhadAH amarabhUruhakAmadhuka, suramaNIramaNyaH kalpavRkSa kAmadhenu cintAmaNistriya, stAbhi: ramaNIyatA bhavati / ato jinaM namato mama kamalAgamo bhavati / vivaddhikRte saMsAravRddhaye na syAt kamalAgamaH / kathambhRtaH ? namataH aprazastaH, vanasyeti / atra vanasyAtamadhye strIsakhaH suraudho lasati krIDati / vanasya kathaMbhUtasya ? rtibhuvH| sukhAlayA ye taravo vRkSAstaizcAruNo kathambhata: sUdhArauma / syanojJa ? rannaiH kRtvA atibhUtA atizayitA, yA ruka kAntistayA aruNo rakta iti / taraNimiti-he suzreNi he subhage, taraNi pazya ityukte sA prAhaiha taraNinau kutrAsti ? sa prAha-he priye savitAraM vacmi / sA prAha-he priya savitRzabdena pitA ucyate, sa adhunA dUre bhAti / eSa meruriti yo meruruciraH sa kathaM meruzobhI na bhavatIti virodhaH / pakSe namerubhirva kSavizeSaiH zobhate ityevaMzIlo nameruzobhI iti virodhaparihAraH / yaH kRtsnAmilAM vahati sa anilAbhirAmaH / kathaM na ilAbhirAmo'nilAbhirAma iti virodhaH / anilena vAyunA'bhirAma iti tatparihAraH / yaH sa vyAlabAlamapi candanapAdapAnAM samUha, avyAla-bAlaM kathaM vahate (ti ?) iti virodhaH / tatparihAre ca ekatra vyAlabAlaiH / sahitaM anyatra ca navyAni yAni AlavAlAni, taiH sahitam / marnA iti / kumbhau ke vahanti ? gajA: / mugdhA strI patinAzliSTA ki brUte ? nana / hastivadanasya sambodhanaM ki kriyate ? he gajAnana ||ch|| iti zrIjinadatta0 zleSasiddhipratAne tRtIye adbhatastabakazcaturthaH / ma. TI. iti zrI tapAgacchAdhinAyakAtasAhi zrI akabvara pratibodhadAyaka zrIzatrujayAditIrthakaramuktikAraka bhaTTAraka purandara bhaTTAraka zrI harivijayasurIzvara ziSya paNDitadhIzabhavijayagaNiviracite kAvyakalpalatAvattimakarande zleSasiddhi pratAnaprAptAdbhutastabakodyotakazcaturthaprasaraH ||ch|| 4 Page #187 -------------------------------------------------------------------------- ________________ 154 kAvyakalpalatAvRttiH atha citraprapaJcaH kA.ka. syAt svaravyaJjanasthAnagatyAkAraniyantraNA / cyutagUDhAdi vA citraM cyutaM tatra caturvidham / / 101 / / mAtrArdhamAtrayobinduvarNayozcyavanAnmatam / kriyAkArakasambandhapAdaigUDhaM caturvidham / / svarAdInAM niyantraNA niyamaH / svaracitraM yathA--jaya sakalanayakalana, jaya madanamadadalana, jaya kamalakaracaraNa, jaya samayajanazaraNa / hrasvaikasvaraH / evaM dIrghakasvaradvivyAdisvaro niyamo jJeyaH / ekasvarAdizabdAH suprApyA iti na darzitAH / ma. TI. atha citravidhi prapaJcayannAha-ekasvaracitraM yathA / jayeti--he sakalanayakalana, tvaM jaya iti caturSa pAdeSa yojyam / sakalAzca te nayAzca, teSAM kalanaM jJAnaM, yasya sa tathA, tasya sambodhanaM tathA / madanasya kandarpasya yo madastasya dalanaM yasmAt sa taddalana:, tasya sambodhanam / tathA karau ca caraNau ca karacaraNau / kamalavat karacaraNau yasya sa tathA, tasya sambodhanaM tathA / sabhayAzca te janAzca, teSAM zaraNaM yasmAt tat tathA / tasya sambodhanamityatra nilayA chandaH / vyaJnanacitraM vRttAveva vyAkhyAtamastIti na vyAkhyAtamiti / kA. ka. vyaJjanacitraM yathA-- kakakAkaGakakAGakAGakA kekikekAkukA kakup / kau kaM kaDakakakokaika kAkaMkAkakakAkukam / / varSAvarNane kakUpa vartate / jaatyaikvcnm| kiMbhatA kakakAkaGakakAGakAGakA? kakA lolAH, kAkaDakA: sukhAgamanA ye kAGakA meghAste, aGako lakSma yasyAH sA / kaki laulye, bhvAdirAtmanepadI / kakante kAkaH pacAdyaca, kaM sukhaM, taddheta: AkaGaka AgamanaM yeSAM te kAkaGakA: / kakivakItyAdinA bhvAdirAtmanepadI kakadhAtu: AGapUrva : / AkaGakanaM AkaGakaH, bhAve ghaa| kaM jalaM, aGake utsaGage yeSAM te kAGakA: jalabhRtaH / punaH kimbhUtA? kekikekaakukaa| kekino mayurAH, teSAM kekA: dhvanivizeSAH, tAsAM kukA graahinnnii| kUka vaka AdAne, bhvAdirAtmanepadI / kokate kUkA, nAmyapadhAtkaH / kau kaM kaGakakakokaikakAkaM, tathA kau pRthivyA, kaM jalaM, vartate / kiMbhUtam ? ? kaGakakokaikakAkaM--kaGakakAzca kokAzca teSAmeko'dvitIyaH kAko ravo yatra tat / kaGakA: pakSivizeSAH, svArthe ka : / kokAzcakravAkAH / kAyati arthamabhidhatte iti kAkaH zabdaH / "iNbhIpAkAzratvacikRdAbhAribhyaH kaH " / punaH kiMbhUtam ? kAkakakAkukaM--kAkakaM ca kAkukaM ca tat / kena AtmanA, AkakaM kuTilagAmi / aka aga kuTilAyAM gato, bhvAdiH parasmaipadI / akatIti AkarkaNvala / kAkUrdhvanivizeSa:, 'taM karoti' 'anyato'pi ca' iti DaH / athaikAkSarAdizabdA: kAdikrameNa lisyante / yathA--ku kakup kAku keki kokA oka: ekAkI ki kaH ko ke kaM kau kAna kaiH kA kekA: kAMkekAH kike kim ke / akaM pApAdau / Page #188 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH naustaryAm / a| annaM kA kAmahAdau / ko brahmAdau / kaM zIrSAdau / kAkA kAkajaGaghAdau / aGako bhUSaNAdau / ekaH saGakhyAdau / kaGako yamAdau / kAko dvikAdau / kokazcakrAdau / kakud rAjacihnAdau / khamindriyAdau / kho'rkaH / AkhaSikAdau / gaH gandharvAdau / gaM gIte / gauH svargAdau / agau vRkSAdau / aGagaM zarIrAdau / iGgaM iGgitAdau / Ago mantvAdau / AgUH pratijJAyAm / gaGagA gAH aGage / ghaH ghaNTIze / ghA kiGikaNyAdau / aghaM duHkhAdau / oghaH pravAhAdau / cazcandrAdau / caJcutroTyAdau / caJcaH caJcat / caJcupratyayazcit uzca / cocaM valkalam / jo jaitrAdau / jUrnabhovAgAdau / ajo brahmAdau / AjiryuddhAdau / ojo balAdau / ajA: AjU / To khe / TaM pRthivyAm / aTTo haTTAdau / ATi: aTa: ATa: ATat / DaH zivAdau / iDA budhAGganAdau / IDA stutau / No niSphalAdI / IDA girivAkSAgrakIlAdau / aNuvrha, yAdau / eNaH taskarAdau / tA zrIH / antaH prAntAdau / itiH rajanyAdau / UtiH rakSAdau / etaH AgatAdau / tataM vINAdivAdye / tato vyAptAdau / tAtaH pitrAdau / taT pipAsAdau / tantu tvak apatyaM AtiH / tantuH jalajIvalizeSe / antara otaH prote / UtaH smRte / 'tat' zabda: -- tau te, taM to tAn, taiH; te tAH tAM te tAH; tat te otuH / ai ataH etiH tatiH tAntaH iti / etau ete, etaM etau etAn etaiH etAH etAM ete etAH etat etaH / thaH zailAdau / atha atho / daM patnyAm / dA dAnAdau / dRg netrAdau / andunigaDAdau / diza induH vasudeve / do : AdiH / idam ada: adAt, dade dadau / dho dhanadAdau / dharbhArAdau / andho'kSihInAdau / Adhirmana: pIDAdau / andhas dhIH UdhaH andhu edhas edha / dhura yAnamukhAdau / adhaH Adhidhik / no bandhAdau / nirkhetari / nu stusyAm / bhaktAdau / ina: svAmyAdau / unnaM naH klinnAdau / nA to Anana nunnanAnA nanu na no nUnaM anu Una: enaM enAM anena enaH / paH pavanAdau / puH purAdau / pUH apUpaH ApaM pApam / papI raviH api ap pampA / upa Apat Apa / upA nizIthe / vo varuNAdau / viH pakSyAdau / bimvaM pratibimbAda / ambA ambu bimbI / bavayoraikyamiti vo'pyatra / vaH zivAdI / avirmeSAdau / vAk vacanAdau / vivAra ava eva iva vAvai AvAm vaH viz avAk vi AviH viH / bhaH zukrAdau / bhAs kAntyAdau / bhaM bhA bhUH bhUs bhI: bhaM bhA bho: ubhA AbhA abhi bhuk ibha bhit bhAk Abhi: ebhi: bhAt abhAH / maH zivAdau / mA lakSyAdau / mAsu mAsAdau / mUrbandhane / Amo'pakvAdau / umA gauryAdau / mut harSAdau / imau ime imaM imo imAn imai: amU amI am amRn amUH / amA sahArthe / mA vAraNArthe / mAM me mama amAt / yo mArutAdau / yaM pazau / yA yAnAdau / yayurvAhAdo / yudha ayas Ayu: Aya aye ayam ayi Aye, yaH yau ye, yaM yo yAna, yaiH yayoH yAye yAH, yAM ye yAH, yayA yat ye, ayAt ayAm, yayau yayuH, iyAya Iyu: / raH smarAdau / bhrantau / ruH sUryAdau / raiH dhanAdau / aro'STAdazo jinaH / araM cakrAGagAdau / Aro bhImAdau / ArA carmabhedinI / iro jalAdI / rururdaityAdau / ruk zobhAdau / arara: arariH dvau kapATe / rirI rIrI dvau ArakUTe / ruju rora: uru aru: ura uras ruSa rAj ari araM are re Arat ArAt arAH arau ruruH rare Ara AruH / la indrAdrau / lUlave / lI: zleSAdau / alirbhuGagAdau / AliH zreNyAdau / AluH kandAdau / ilA bhUmyAdau / lIlA vilAsAdau / lolazcalAdau / lolA jihvAdau / IlI zastrI, ulUla: AluH karapatrikA | alaM haritAle nirarthe ca / lAlA alin Alam vazcikapucchadaNDikA, lulana lalan elA aNDala Alapratyayau eDa AlI lAlI, ela: alAt aluH, lalau laluH lale / ilAyoraikyamiti Do'pyatra jJeyaH / zaM zubhe / zA sArasnAyAm / zIne / vidhI / aMzu: kiraNAdau / AzA digAdau / AzuvrIha yAdau / Iza: zivAdI / zazazazI aMza: / AzI: vAgAdau / zuka zizuH / IzA haladaNDe / SaH zreSThe / pR garbhavimokSe / uSA nizAdau / uSaH sandhyAdau / ISA / saH parokSe / sA lakSmyAm / sat aMsa asRj sIMsaM sat asu asiH saH sA asau Asan AsIt Ase / ho hastAdau / ahiH sarpA / hA spRhAdau / ahaH hAhA hU hU hRd ahaM iha hai hai aho haM ho ahaha ha hAhA Aha AhuH / evamanye'pyUha yAH / aH kRSNaH A svayambhUriH kAmaH I zrorurIzvaraH / U rakSaNe R RR jJeye devadAnavamAtarau // 103 // 155 Page #189 -------------------------------------------------------------------------- ________________ 156 kAvyakalpalatAvRttiH lurdevasUla vArAhI bhavedeviSNuraiH zivaH / uverdhA UranantaH syAdoM brahma paramaH zivaH / / 104 / / ko brahmAtmaprakAzArkake kivAyuyamAgniSu / kaM zIrSe'psu sukhe kustu bhUmau zalye ca kiM punaH / / 105 / / syAt kSepanindayoH prazne vitarke ca khamindriye / svarge vyomni nRpe zUnye sukhe saMvidi kho ravau / / 106 / / gastu gAtari gandharvai gaM gIte gauvinAyake / svarge dizi pazau razmau vaje bhUmAviSau giri / / 107 / / jale'kSiNa ghastu ghaNTIze ghA kiGi kaNyAM vadhe dhvanau / Dastu bhairavaviSayecchayozcandrazcandra caurayoH // 108 // chaH sUrye chedake chantu nirmale jastu jetari / dhigate jUnabhovAci pizAcyAM javane'pi ca // 109 // jho naSTe gAyane cAruvacane ghargharadhvanau / TaM pRthivyAM karaGa ke ca To dhvanI Tho mahezvare // 110 // zUnye bRhaddhvanau candramaNDale DaM zive dhvanau / jApe Dho niguNe zabde DhakkAyAM Nastu niSphale // 111 // jJAne tastaskare kroDapucchayostA punaH zriyAm / tho bhItrANe mahIdhedaM patnyAM dA dAtRdAnayoH // 112 // chede bandhe ca dhA guhya keze dhAtari dhImatau / dhUrbhArakampacintAsu naH punarbandhabuddhayoH // 113 // nistu netari nuH stutyAM naustAM pastu pAtari / pavane jalapAne ca pho jhaJjhA'nilaphenayoH // 114 // phustu phUtkAre niSphalabhASaNe baH pracetasi / kalaze biH khaNDajayobhamuDau bho'lizukrayoH // 115 / / bhA kAntau bhUrbhuvi sthAne bhIrbhaye maH zive vidhau / candre zirasi mA mAne zrImAtrorvAraNe'vyayam / / 116 / / mUH punarbandhane yastu mAtarizvani yaM pazau / yastu yAtari khaTvAGage yAne lakSmyAM ca ro dhvanau / / 117 / / Page #190 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvRttiH tIkSNe vaizvAnare kAma rAH svarNe, jalade dhane / rI meM rurbhaye sUrye la indre calane'pi ca // 118 / / lUlave lI punaH zleSe valaye vo mahezvare / varuNe mArute ca syAdaupamye punaravyayam // 119 // zaM zubhe zA sAsnAyAM zI: zayane zunizAkare / SaH zreSThe pUH punargarbhavimokSe saH parokSake // 120 // sA lakSmyA~ ho nipAte ca haste dAruNi zUlini / kSaH kSetre rakSasItyuktA mAlA prAksUrisammatA / nAnAmekArthanAnArthaM kAkSarANAmiyaM mayA // 121 // SaTpadI | dhUryAnavadane bhAre pUH zarIre pure tathA / dRg draSTRdarzane'pyakSNa viTpraveze nRvaizyayoH // 122 // tRD lipsAyAM pipAsAyAM bhAH prabhAve mahasyapi / mAstu mAse vidhau caite yakpAdAntopayoginaH // 123 // akaM duHkhAghayorako bhUSArUpakalakSmasu / citrAdau nATakAdyaMze sthAne kroDe'ntikAgaso // 124 // eko'nyaH kevalaH zreSThaH saMkhyA ca parikIrtyate / es ko yame lohapRSThe tathA brAhmaNaliGgini // 125 // are: pIThe sarpiNi syAcchiro'vakSAlane dvike / drApamAnabhedeSu kAka Freedambake / / 126 // yoSitAM ratabandhe ca kAkA tu kAkajaGighakA kAkodumbarikA kAkumAcikA raktikAstathA // 127 // // kAkolI kAkanAzo'tha kokazcakre vRke'pi ca / kharjUrIpAdape bheke syAdakastu mahIruhe // 128 // zaile sarIsRpe bhAnAvaGgamaGkitagAtrayoH / upasarjanabhUte syAdabhyupAyapratIkayoH // 129 // aGgAni vRddhizeSe yuriGa gaM syAdiGi gate'dbhute / jJAnajaGgamayozcASaM duHkhe vyasanapApayoH // 130 // oghaH pravAhaH saGghAto'dbhutavRttaparamparA / upadezazca caJcustu voTyAM paJcAGgule tathA // 131 // 157 Page #191 -------------------------------------------------------------------------- ________________ 158 kAvyakalpalatAvRtti: ajazchAge hara viSNau raghuje vedhasi smare / AjiH kSaNe samakSmAyAM yudhyaTTo'TTAlake bhRze // 132 // catuSkabhaktayorhaTTe iDele ca budhastriyAm / govAksvarbhU minADISu tathA syAdaNirANivat // 133 // akSAgrakIle'nau sImanyaNuvrIhyalpayoH punaH / antaH prAnte ca pArzve ca svarUpe nizcaye tathA // 134 // nAzAvayavayoH syAdItirajanyapravAsayoH / syAdatiH syUtau rakSAyAmetaH karbu ra Agate // 135 / / tataM vINAdivAdye syAttatto vyApte'nile pRthau / tAto'nukampye janake'ndUH syAnnigaDabhUSayoH // 136 // andho'ndhakAre'kSihIne syAdAdirbandha kAzayoH / manotauM vyasane'dhiSThAne'nnaM tvasitabhaktayoH // 137 // inaH svAmini sUrye syAdunnaM klinne dyaapre| bimbaM tu pratibimbe syAnmaNDale bimbakAphale // 138 // Amo'pakve rogabhede rAgayoH syAdumA punaH / zivapatnyAM haridrAyAM kIrtikAntyatasISvati // 139 // yayuryajJahaye vAhe syAdaro'STAdazAhati / bhavatyaraM tu cakrAGge zIghrazIghragayorapi / / 140 // Aro rIrI zanibhau me ArA carmaprabhedinI / irAmbhovAsurAbhUSu rurudai tyakuraGa gayoH // 141 // aliH surApuSpalihorAlaM tu haritAlake / tathA nirarthake jJeyamAlistu vishd|shye // 142 // anarthe sakhyamAvalyA~ senAvAlurgalantikAH / AluH kande bheluke'pIlorvI gIrvAMk budhAGganAH // 143 / / lIlAkelivilAsazca zRGgArabhAvakriyA : / lolazcale satRSNe ca syAdISA haladaNDake // 144 // avirmaSe ravau bhUmidhare mUSakakambale / aMzuH sUtrAdisUkSmAMze kiraNe, caNDadIdhitau / / 145 // Page #192 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 159 AzA kakubhi tRSNAyAmAzustu brIhizIghrayoH / IzaH svAmini rudre ca syAdISA haladaNDake // 146 / / uSA syAdbANadaityendranandinyAM rajanAvapi / AgaH syAdenovadaghe mantAvAzI hitaiSaNe // 147 / / uragasya ca daMSTrAyAmuSaHsandhyAprabhAtayoH / uro vakSasi mukhye syAdojo dIptiprakAzayoH // 148 / / avaSTambhe bale dhAtutejasyokastu sadmani / okastvAzrayamAne'hibhujaGge vRtravaprayoH // IhodyamaspRhetyete dvisvaraikAkSarA matAH / / 149 // SaTpadI / athA'vyayAni kathyante prAgvadeva svarakramAt / aH svalpArthe'pyabhAve'pi syAdA smaraNa vAkyayoH / / 150 // AGISadarthe'bhivyAptau kriyAyoge'vadhAvapi / A syAdavadhatismRtyorAH santApaprakopayoH // 151 // iH syAt khede prakopoktAvI: krodhe duHkha bhAvane / pratyakSe sannidhau cApyuroSoktyAmantraNArthayoH // 152 / / uH prAdhAnye prakAze ca prAbalyasvAsthyazaktiSu / vibhAge bandhane mokSe bhAve lobhordhvakarmaNoH / / 153 / / u prazne'GagI kRtau roSe'pyU~ prazne roSavAci ca / ka kutsAvAkyayoreai hehaizabdAviva smRtau // 154 / / AmantraNAha vAnayoroM praNave'Ga gIkRtAvapi / oauzabdau tu hohIvat hUtau sambodhane'pi ca / / 155 / / kuH pApIyasi kutsAyAmISa darthe nivAraNe / ke sukhe vArizirasoH ki prazne kutsane'pi ca / / 156 / / co'nyonyArthasamAhArAnvA cayeSu samuccaye / hetau pakSAntare tulyayogitAviniyogayoH // 157 / / pAdapUraNe'vadhRtau tu vizeSe'vadhAraNe / / samuccaye pAdapUtauM dhik nirbhartsananindayoH // 158 / / niH syAt kSepe bhRzArthe ca nityArthe dAnakarmaNi / sannidhAnoparamayoH saMzrayAzrayarAziSu // 159 / / Page #193 -------------------------------------------------------------------------- ________________ 160 kAvya kalpalatAvRttiH mokSe'ntabhAve'dhobhAge bandhane kauzale'pi ca / nu prazne'nunaye'tItArthaM vikalpavitarkayoH / / 160 / / nISadarthe sAdRzye tadviruddha tadanyayoH / vyatikrame svarUpArthe niSedhAbhAvayorapi // 161 / / vA samuccaya evArthe upamAnavikalpayoH / viziSTe'tIte nAnArthe vai hatau pAdapUraNe / / 162 / / zaM kalyANe sukhe saMprakRSTArthasaGgamArthayoH / zobhanArthe samArthe ha sambuddhau pAdapUraNe // 163 / / hA zugduHkhaviSAdeSu hi hetAvavadhAraNe / vizeSe pAdapUrtI ca hI vismayaviSAdayoH // 164 / / duHkhahetau ca haM roSabhASaNe'nunaye'pi ca / hu~ tarke prazne'Gga punararthe sambodhane mudi // 165 / / ati proktaH prakarSArthe laGghanArthabhRzArthayoH / stutAvasaMpratikSepe ArAd dUrasamIpayoH // 166 / / iti svarUpe sAnnidhye vivakSAniyame mate / hetau prakArapratyakSaprakAzeSvavadhAraNe // 167 / / evamarthe samApte syAduta praznavitarkayoH / samuccaye vikalpa cA'tho'tha syAcca samuccaye / / 168 / / maGagale saMzayArambhAdhikArAnantareSu ca / anvAdeze pratijJAyAM praznasaGkalpayorapi // 169 / / anurlakSaNavIpsetthaMbhUtabhAgeSu sannidhau / sAdRzyAyAmahIneSu pazcAdarthasahArthayoH // 170 / / nanvAkSepe pariprazne pratyuktAvavadhAraNe / vAkyArambhe'nunaye'pyAmantraNAnujJayorapi / / 171 / / nAnA vinobhayAnekArtheSvapasteyaharSayoH / aprakRSTa varjane ca viparyayaviyogayoH / / 172 / / nirdezArthe vikRtyarthe vibudhaiH parikIrtyate / apiH sambhAvanAzaGakAgahaNAsu samuccaye / / 173 / / Page #194 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti. prazne yuktapadArtheSu kAmacArakriyAsu ca / upAsane'dhike hone sAdRzyapratiyatnayoH / / 174 / / tadyogavyAptipUjAsu zaktA vArambhadInayoH / dAkSiNyAcAryaM karaNadoSAkhyAnAtyayeSu ca / / 175 / / abhirvIpsAlakSaNayoritthaMbhUtAbhimukhyayoH / syAdamA sannidhAnArthe sahArthe'laM nivAraNe / / 176 / / alaGkaraNasAmarthyaparyAptiSvavadhAraNe / evaMprakAre'GgIkAre'vadhAraNasamastayoH / / 177 / / nUnaM tarphe nizcaye cA'pi prazne'nunaye'pi ca / aye krodhe viSAde ca smaraNe sambhrame tathA / / 178 / / antarmadhye'nte svIkAre UryuryururI tathA / vistAreGagIkRte cAva viyoge vyAptizuddhiSu // 179 // Alambane vijJAne syAdevaupamyeSadarthayoH / nikAre'vadhAraNe syAduSA rAtritadantayoH || 180 / / ataH syAnnirdaze paJcamyarthe hetvapadezayoH / Eat vibhAge niyame paJcamyarthe ca kIrtyate / / 181 // tata Adau pariprazne paJcamyarthe kathAntare / adhigarthe zoke ca karuNArthaviSAdayoH || 182 / / aha kSepe niyoge cApyaho praznavicArayoH / hI hI hAsye vismaye syAdantato'vayave tathA // 183 || utprekSAyAM paJcamyarthe zAsane'pyahahaH smRtaH / khedAdbhutayorityukto'nekArthAvyayasaMgrahaH / / 184 / / athaikAkSarA dhAtavaH -- bhU sattAyAm pA pAne, dA dAne, zu gata RR prApaNe / daip zobhane, daiv zodhane, ke gaire zabde, khai khadane, jaisai kSaye, pai zoSaNe / ukhu Ukhu ikhu, Ikha, agu, igu gatau, aJca gatau / jaja jaji yuddhe / aTa paTa gatau, uTh saGghAte, id matau loTTa laur3a unmAde / aDa pradyame laDa vilAse, aDDa abhiyoge, ata gatau, aDDa bandhane / idi paramaizvarye, abha zabde, ama mImR gatau / zucya abhiSave, ivi vyAptau ava gatau zaza plutagatau, IS ucche | parasmai bhASA / 161 mI gatI, DIGa vihAyasA gatau / uGa iGa zabde, kuGa gatau, ruGa roSaNe ca / pRGa pavane, meGa praNidAne, deG pAlane / kaka laulye, kuka AdAne, kaka gatau, adhi gatyAkSepe, iG GGa, gatau / ija kutsane, aTTa hisAti Page #195 -------------------------------------------------------------------------- ________________ 162 kAvyakalpalatAvRttiH kramayoH, eTa vibAdhAyAM, aTha gatI, dada dAne, edha vRddhauM, aTha zabde, uG zabde, aya gatau, veJ tantusantAne, ipa gatihiMsAdarzaneSu, Iha ceSTAyAM, Uha vitarke / Atmane bhASA / / / NoJa prApaNe, hRJ haraNe, dhRG dhAraNe, kRJa karaNe, aG pRGa gatau / ala bhUSaNaparyApitavAraNeSu, jhaSa AdAnasaMvaraNayoH, asa kasa gatyAdAnayozca / ubhayato bhASA // dhRNa sUGa gatau, vRt vardhane, vRt dyutAdimavyAt / Atmane bhASA / / veJ tantusantAne, vRt yajAdi parasmaibhASA / aka aga kuTilAyAM gatau, laDa jihvonmathane / parasmai bhASA / iti bhvAdayaH / ada bhakSaNe, bhA dIptau, vA gatibandhanayoH, pA rakSaNe, lA AdAne, rA dAne, dApa lAvane, mA mAne, ika smaraNe, iN gatau / vI prajanakAntyasanakhAdaneSu / Su prasavaizvaryayoH, tu gatihiMsApUraNeSu / pUyu mizraNe, ku zabde, asa bhuvi, Sasa sasti svapne / parasmai bhASA // iGa adhyayane, zI svapne, pUG prANigarbhavimocane, IDa stuto, Ira gatau kampane ca / Iz aizvarye, vas AcchAdane, AGa zAsu icchAyAm, As upavezane, / Atmane bhASA / ityadAdayaH / / ha dAnAdAnayoH, ohAk tyAge, bhI bhaye, pRGa, pAlanapUraNayoH, ruGa gtii| parasmai bhASA / / DudAna dAne, DudhAJ dhAraNapoSaNayoH, bhRJ poSaNe ca / ubhayato bhaassaa| iti juhotyAdayaH / / zo tanUkaraNe, do avakhaNDane, cho chedane, So'ntakarmaNi, iSa gatau, sUc nirasane, uca samavAye, vRdhu vRddhau, asu kSepaNe / parasmai bhASA / / SUGa prANiprasave, dUGa paritApe, dIG kSaye, dhIG anAdare, dhIG AdhAre / mIGa hisAyAM, rIGa zravaNe, lIG zleSaNe, vIGa gatau / ete nava svAdayaH / / vaDa gato, ana prANane / Atmane bhASA / iti divAdayaH / / SA abhiSave, SiJa bandhane, ziGga nizAmane, miJa prakSepaNe, ciJa cayane, dhuna kampane, kRJ hiMsAyAM, vRJa varaNe, ubhayato bhASA / hi gatau vRddhau ca, dUG upatApe, prIG prIto, Apla vyAptau / parasmai bhASA / / hiGa gativRddhayoH / azU vyAptau / Atmane bhASA / iti svAdiH // tud vyathane vibhASitaH, dhi dhAraNe, SUda kSaraNe, pU preraNe, NU stavane, dhU vidhUnane / parasmai bhASA / / kuTa kuDa zabde / kuTAdiH / dhRG anAdare, dhRna anavarasthAne / Atmane bhASA / iti tudAdiH / / aJ bhakSakAntigatiSu / undI kledane / parasmai bhASA / niindhI dIptau / Atmane bhASA / iti rudhAdiH / / RSI gtau| ubhayato bhApA / iti tanAdiH / / SiJa bandhane / mIG hisAyAm / dIGa saMvaraNe / ubhayato bhASA / / rIDa gatireSaNayoH / lI zleSaNe / zu hiMsAyAm / bha bharaNe, bhU bhartsane, da vidaarnne| jaSa, jhaSa vayohAnau / ga zabde, R gatI, mar3a sukhane, az bhojane, iSu AbhIkSNye / parasmai bhASA / / vaDA saMbhaktau / Atmane bhASA / iti kriyAdiH / pR pUraNe, zru zravaNe, aTa anAdare, lar3a upasevAyAM, olar3a utkSapaNe, IDa stutI, bhavo avakalpane, ava utkSepe / aja vITa anha bhASArthAH / parasmai bhASA / / Page #196 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 163 lI dravIkaraNe, Apla lambhane, Ir kSepe, bha prAptAvAtmanepadI / iti curAdiH / nilInA naline lolA lalanA nalinAnanA / lalannalinanAlelAlInunnenaM lalau na nA ||dvykssrH / atha vyakSarAH zabdAH / yathA Aloka kala kIlAla kalaGaka kAla alakA kAlI alIka eka kuNDala kalA keli, kalA kala kali kAkola kola kUla kUla loka lokAloka Akula kaGakAla kalikA kAlikA kallola kaMkeli kIla kilakilA kilakila alIka alaka laDakA TIkA kaTaka kaTakarI kaTakakUTa koTi kITa kITikA kaNTikA kuTI kuTTAka kaTukaM kaTTa kaaTra kaTaka kRttikA kRtAnta kAnta kunta aGikata kautuka kaGaka katakI ketaka ketakI AkRta AtaGaka kAnti kRtta akta ukta mukta arka kAra kAraka rAkA kArikA krUra kIra vIra koraka kArA raku Akara AkAra aGakura kari karIra kiri karkaraka Araka kAru kira akarot kArA akirat nAka kAnana kanaka Anaka aneka nAki anIka anIkinI dyauH dhu: dayA dAyAda dayayAdaH yadu: deyAt adAyi udaya udAya AdAya indudaya divi deva vidik veda viduH vedavAda vande vadiva vadAvada dava ambuda vada vadet avadat avavAda vivAda budvada amara maru rAmA mAra ramA roma meru rumA Amra mama marma sura asura sUra AsAra astu sAra sauri sarasA sArasa mastu aratru usra sara sAra saru surA amRta mRta mAtR tamapratyaya tamas tAtamIti mimita mata amutaH mAti mAtu mattaM mata tatAma atami tame lekhA AkhaNDala khaNDa khala akhela akhelat akheli khelat khalu akhila khila lekhA sudhA sandhA saudha sindhu sAdhu asedhat asedhi sasAdha asAdhi anUru nara nIra nArI vidhu budha vidhi vedhAH bandha vadha vedha bAdhA adhAvat adhAvi dhava vadhU soma mAsa sama asama sAman mAMsa mImAMsA suma sIman sImA asamata asami asasAmat tArA uttarA taras taru tIra ruta rata retas atarat atAri teruH antara tara itara ati Arta atra atri antra Atura Ada Ardra raudrI raudra rudra indirA dara dUra dArudAra dru adri udara rodaH arudat arodIt ruroda aroda arodi Adara udAra indindira durodara rada kakSA kakSa kukSi AkAGkSat akADikSa; akSa akSi ikSu ukSan; dhArA dharA dharAdhara dhAra; rAdhA rudhira rodhas; dhurandhara adharat adhAri dhura dhurA; ravi ambara vIra vAraMvAraM vivara vAra vara vaira vAri; Arave urvI arvat vave vairi vara rava; aruNa raNaroNa ariNA AreNa areNi AraNa arNaH IraNa raNan raNaraNa reNu; UNA UrNA aruNat arANIt arANi rarANa; bhAnu nAbhi nabhas sannibha; pUSA pauSa pipepa pupoSa atuSat apeSi apoSi; heli hali hala halI helA; dina nandana nandina dIna danu; nindA- nAda dUna nadI dAna nada nidAna nindu ninada nAda; indunA nininda nananda nanAda nadIna nandana nanAda nunoda; vibhA vibhava bhava bhAva vibhAva bhuvaM bhuvaH bhuvAm bhAvI vaibhava vibhu abhavat abhUta; babhUva abhAvi babhUve; bhAsa abhAsi sabhA hariH SoDazArthaH; rAhu harita hara rahaH raMha hAra horA hAra harA AhAra hora aharahaH hAri Aroha Aruroha ahAri; arhaH hrI arha ahi; roci: ruci: rucaH; aci: arcA carca cAru carcarI cara cAra AcAra; carAcara cAru cArI caJcura cIra caura ciram cirA rucira cacAra ruruce ruce; arucat acUcurat arIcarat; ghRNi ghRNA; abhIzu zambhu zubha zobhA zuzubhe zuzoca zoca zacI zuca zauca; dhAma madhu adhama idhma; Adhamat dhuma mudhA medhA ; pAda pAdapa apAdi pade pada; vasu vAsava saMvita Asava sava vAsa AvAsa saMvAsa sevA: vAsas avasat uvAsa; mahA mahas mahI mahiman mumoha mimeha mahAn moha; hima hema homa; tejas jAti jAtI jita jAta taja jantu jAtu jatu jetA; Atapa tatApa tapaH tapa tApa tepe pAta pete papAta tapta pIta pUta atItapat pita pautra; heti hati hata hanta Ahuti huta hita hata Ahata; zApa zapa zazApa; pazu pAza pazI zampA azapat; gala gali gela guDa golA gola gaNDa galla gila agalat alagat agAli laGaga lagu laguDa; yazaH a zaya zaya azAyi zayyA zizye; AlApa lopa lolupa alupat alUlupat ala pAla pali lepa pANDu pAla phala lupa pIlU; pIDA ApIDa; AlalApa lulopa lulumpa pAla lipi ulapa uDupa upala ullApa; anya naya nyAya nayana Anana; yoni yAna yUna; ayana anyonyam AnAya AnIya AninAya; deza adizata diza: daza dazA daMza uddeza Adeza Adideza; gIta gati gata uttaGaga Page #197 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH gantu gItA AgantA gAti; naTa naTana; vAla bAla abalA balA lava alavat alAvIt ; valA vUla valI Avali Alamba; vettA vitta vRtti; yogi yAga yoga geya gAya agAyat agAyi; pAna pIna ApAna apAna ApIna punaH; tAla latA tAlI tAlu uttAla tala tUla taila latA tulita tulA atula lAti lAtu; pala vila ela vali vala bala alIlavat alUlavat; vAta vRtta nivRtta tAvat etAvatA vRttAnta vRnta vetA vAtA; dhana dhenu nidhi nidhAna indhana; ugra gaura gaurI; raGaga rAga roga; agra guru gAra giri girA; raGagat raGaga uraga aGigaras agAra aGagAra rogI rAgI Aga: agirat agre; mRDa maGagala muNDa maNDa mauli mAla lalanA malla mallI amla loma amala; mimIla amilat; ziva zivA zauva vizva viza vizA Aveza vaza vazA vazI avizat viveza; zautra AryA Arya arya rAya IryA arayaH aiyaruH; diti aditi; udanta danta danti dAnta duta tadA tunda; dadi Adadati dUta dUti udAtta datta udeti udita; dadAtu dadAti dadatte datte tudati tudatu; hava hAva bAhu bAhavi bahu bahiH; vAhA hAva vivAha Ahva AhAva avahat uvAha; haviH baha vI vahI; UhA: zani nizA azaniH; IzAna zanaiH nAza aniza zunA zUnaH nAza nanAza; kavi kambu baka kambI ambikA; manda Amoda mudA moda mimide dama mAdAH; sAyam, sAyama so'yam asUyA Aya ayasA yasyA ayAsyana; doSA doSa; jIva bIja vAji java ajIvat ajIjavat jijIva; AyAma yama yAma, mayu maya ameya Amaya, mAyA; kuha kuha; mAgha megha mogha maghA; zivira zarat zauri zUra zazi zara; sahas sahasA sehA hAsa haMsa so'ham siMha sAhasa seha asaha; gagana gAna nAga naga anaGaga; kAza AkAza ; kauzika kuzika keza kuza; aGakuza zazaka zakam zuka koza azoka zaGakA zUka; ananta, nRtta nIti nata nati, tena tatAna, tene AnIta, tanu tana, nUtana nunna, netA nuti; azra bhara bhAra bhIrU bhUri bharo; rambhA Arambha; viyat vayas, vAyu, yava vAyu yuva ghana ghanAghana; kukula kakubha kumbha bheka kumbhI; apAci campA campa; aparcat apIpacat, cApa campU; para pAra purapura paura, apara apAra aropa purI; udIcI udaJcat; jambha; abhajat abhaji abhAji, bheje bhAja ambhoja bhoja bhaja; pavi vApI, avapat apIpavat uvApa pIvA; atibhI bhUta bhIti bhitti bhItA, bhASA abhASi vacas vAcA vacA vaJca, avocat uvAca, vIci vaJcu vAca; agamat gama Agama mAgAH; chandaH AcchAda uccheda acchidat; dhAtuH dhAtA dhauta Adhauta, adhIte adhIta adhatta dhatte dhattaH; kaMsa seka kasA, akasata akAsi; aGagaja gaja jagau; kAma mUka moka; kimu kAmin kAmukavANI vINA vaNik veNI; bANa; satI sItA sUta suta, sita asita Asita, santi; santu satata santata, setu sotA sAta; menA menAka manAk mAna muni mauna; nemI nami, naumi numaH, nAmana; mene mIna manas mAnin; jaya jAyA, jaya jeya, ajayat jIyAt; yaja yuyoja; senA senAnI; sUnA; Asanna AsIna Asana nAsA; guhA guha hiGagu gRha, agRha agAhi; caNDI caNDa, uccaNDa cauDa; cala aJcala acala, cela cola, caJcala, calAcala, cAcali cUlA, cullA cullI, caJcA; aloca acalat acAlIt cacAla ; bhaGagI bhaGaga; bhoga bhaga bhAga bhaGaga bhAgI, bhogI; jaDa; jAla lAjA; evamanye'pi jJeyAH / sthAnamuraH kaNThAdi, taccitram / yathA-- netA'nantanato'nantaH so'dyAlAsIdilAtale / dhutAsidAsitottAladanusUnurnutaH sadA / / (iti) dantyasthAnam / prAjyasattvojitasphUrtivaryo maryAdayAnvitaH / samudravadamudrazrIH sajjo jayati sajjanaH / / akaNThyaH / evamanyat / ete zabdA: suprApyatvAnna dazitAH / / 1. pATha eSaH makarandAnusArI / Page #198 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH gatirgatapratyAgatagomUtrikAtu ragapadapAdagatapratyAgatArdhagatapratyAgatasarvatobhadrArdhabhramAdi / taccitraM yathA - zUraH sthiratarasphArazarabhAradharaH puraH / AravairabharasmeravIvAraharaH paraH // gomUtrikAdvayaM pUrvArdhAparArdhayoH, athavA AdyadvitIyayoH, tRtIyacaturthayozca pAdayoriti dvau bhedau yathA ca keSucitpustakeSu etena zlokena kapATabandho'pi bhavati / citraM tu atha turagapadarItyA zlokAkSarAGkanyAsaH / zrItriMzannavaviMzatitrayajinazrIkaNThaSaDviMzatIndUnAviMzatiyugmapaupadaza bhAvaikatrayoviMzatiH / satriMzadvipasatkalAbhuvanatatSaDvargavarNAMzumatsenApakSagulakSaNasvarasabhAmArkadvivizaiH zaraiH / / ( ityeSaH ) turagapadAkSarAGkanyAsaH / tryakSaracitraM yathA nilInA naline lolA lalanA nalinAnanA / lalannamilananAlelA lInunnenaM lalau nata / 1 iti vyAkhyA / lalanA strI, inaM svAminaM bharttAraM na na lalau kintu lalau / dvau nannau prakRtamarthaM sUcayata iti vacanAjjagrAhetyarthaH / kathambhUtA lalanA ? lalati nalinatAlAni yatra sA tathA evambhUtAyAH / ilA pathvI, tasyAM AlIbhiH sakhIbhiH nunnA preritA yA sA lalannalinatA lelAlInunnA / punaH kathambhUtA ? nilInA layaM prAptA saMzritA iti yAvat / kasmin ? naline kamale / punaH kathambhUtA ? lolA capalA / punaH capalA / punaH kathambhUtA ? nalinAnanA kamalavadaneti / svaravyaJjanacitramuktvA sthAnacitramAha- aSTau sthAnAni varNAnAmityAdi - tatra dantyasthAni / varNacitraM yathAyathA-netAnaMtanato'nantaH so'dyAlAsIdilAtale / dhutAsidAsitottAladanasUna tassadA // / 1 vyAkhyA --saananto viSNuH ilAtale pRthvItale, 'lAsIt vilalAsa, cikrIDeti yAvat / sa kaH ? yaH anantanataH anantena zeSanAgena nataH praNato'nantanataH, anantairvAnataH / punaH kathambhUtaH ? netA svAmI / punaH kathambhUtaH ? dhutenAsinA dAsitA dAsAssaJjAtA, uttAlA utkaTA, ye danujasUnavo daityA, stairnRtaH stutaH, sadA sarvakAlamiti / akaNThayavarNacitraM yathA--prAjya sattvojiteti / kRvyAkhyA -- samudravat kazcit sajjano jayati / kathambhUtaH ? prAjyasattvaM pracura sAhasamurjitaM ca balaM, tayoH sphUrtistayA varNapradhAnAH / athavA prAjyaM yatsattvaM sattvaguNastenorjitA yA sphUrtiH tayA varyaH / punaH kathambhUtaH ? maryAdayA kulamaryAdA anvito yuktaH / punaH kathambhUtaH ? samudrazrI / na vidyate 'mutrA varyaH / punaH kathambhUtaH ? maryAdayA kulamaryAdayA anvito muktaH / punaH kathambhUtaH ? samudrazrI / na vidyate samudrA yasyAH sA amudrA, apihitA zrIryasya sa tathA / samudro'pi prAjyAH ye sattvA makaramatsyAdayasteSAmUjitasphUrthitastayA varyaH maryAdAkulabhUH, tayAnvitaH / asamudeti vizeSaNaM pUrvavat / punaH kathambhUtaH ? sajjaH sajjIbhUta ityarthaH / gomUtrikAcitraM yathA sthi ta sphA bhA dha pu raH raH raH raH raH raH raH raH vA vA ha zu pUrvA / arAirddhayo ryantrakam A vai bha smai tRtIyacaturthapAdaye A vai ra ra vI vA za bha raH ha smai ra. 1 pa pa ryakrama zU tA raH ra ra sthi sphA zU raH sthi raH za ta raH bhA 165 sphA ra dha pu za dha A bha vA raH ra ra ra ra raH bhA pu vai smai vA pa ha Page #199 -------------------------------------------------------------------------- ________________ 166 kAvyakalpalatAvRttiH z ta pU ha pa sthi ra: sphA ra za raH bhA ra dha raM dha ra A ra: vai ra: bha ra bha ra smai ra vA ra ra ra raka raH zaraH sthirataraH sphArazarabhAradharaH pUra: aravairabharasmeravIravAraharaH paraH / vyAkhyA-yaddhe kazcit zara: subhaTaH, zara: subhaTaH, puro'gre, sthirataro nizcalaH, varttate iti saMTaGakaH / kathambhataH ? sphArA ye zarA bANAsteSAM bhArastaM sphArazarabhAradharaH / puna: kathambhUtaH ? Aravairabharasmera vI vAraharaH / arINAM samahaH AraM, tasya vairaM, tasya bharastena smerA ye vIravArA: subhaTasamahAstAna haratIti / ata eva punaHkathambhUtaH ? para: prakRSTa iti pUrvA ardhA'parArddhayorgomutrikAdvayaM / athavA AdyadvitIyayoH tRtIyacaturthayozca padAyogomatrikAdvayamiti dvau bhedau / yantrakasthApanA yathA-- atra rItyantareNa gomutrikAbhedadvayamapi jJeyaM; punaH rItyantareNa gomutrikA sthApanA yathA ||ch|| catubhiH pAdaiH krameNa catvAraH pAdAH, pratipAdamaSTau aGa kasthAnAni / zrIH ekaH, jinAzvaturvizatiH, zrIkaNThA ekAdaza, indukalAH SoDaza / UnAviMzatirekonaviMzatiH, pauSa dinAnyekonatriMzat / bhAni saptaviMzatiH / satriMzadekatriMzat / satkalA: saptadaza, bhuvanAni caturdaza, tanmukhya eva varNa ekaviMzatitamaH / vargavarNAH pnycviNshtiH| senA aSTAdaza, pakSatithayaH paJcadaza, lakSaNAni dvAtriMzata, svarAH sapta, sabhAni aSTAviMzatiH, sAstriyodaza / dviviMzA: dvAviMzatiH / zarAH paJca / zeSaM sugamam / hayapadasya rItyanta -- hayapIhipaiyidAyai pihAduyAdihIpe / dehaipayapuradayaipAyedaihedIyapuha / / hayapada iti catvAro varNAH zloke'pi catvAraH pAdAH / tato yathAkramamekaikapAdaM pratyekaikavarNo jJeyaH / svararakSarasaMkhyA jJeyA / a A i I u U e, ityaSTasvarAH / zlokapAde cASTavarNAH / yathA-hahAhihIhahahehai, yayA yiyIyuyUyeya, patApipIpupUpepai, dadAdidIdudUdedai / ayaM zlokasturagapadena kRto, hadyapItyAdi / kAratA nijahAvena navehAjanitArakA / cArumAraparAdhIna na dhIrA paramA rucA / ma.TI. atha turagapadarItimAha--tatrAdau turagapadazlokAkSarADakasaMkhyAkAvyaM yathA-zrI 1 triMza 30 nava 9 viMzati 20, traya: 3, jina 24, zrIkaNTha 11, Sar3aviMzati' 26 duU 16 nAviMzati 19, yugmaM 2, pauSa 26, daza 10, bhA 27, veda 4, trayoviMzati 23, satriza 31, dvipa 8, satkalA 19 bhavana 14, tat 21, Sar3a, 6, vargavarNA 25, zumata 12, senA 18, pakSati 15 lakSaNa 32, svara 7, sabhA 28, sArka 13, [dvi] dvA vizaiH 22, zaraiH 51 / asya caturbhiH pAdaiH krameNa turagapadazlokasya catvAraH pAdA bhavanti, pratipAdaM cASTAvakakasthAnAni jJeyAni / vyAkhyA-zrIreka: jinAzcaturviMzatiH, zrIkaNThA IzvarA ekAdaza / induzabdena indukalAH, UnAviMzatirekonaviMzatiH, pauSamAsasya dinAnyekonatriMzat / bhAzabdena bhAni saptAviMzatiH satrizata ekatrizata / sazabdena ekAdhiko'Gaka ucyate / satkalAH saptadaza, bhuvanAni caturdaza, tanmakhya evaM varNa: ekaviMzatitamaH / athavA tacchabdaH pUrvaparAmarzI, tena bhavanAnyekaviMzatiH / vargavarNAH paJcaviMzatiH / senA aSTAdaza / svarAH sapta'sabhAzabdena sabhAni [bhAH ? ] aSTAviMzatiH / sArkAH trayodaza, dvivizAdvAviMzatiH, zeSaM sugamam / iti turagapadazlokayantrasyoparitanAGakasaMjJA / atha tasyA'dhastanAGaka saMjJA yathA--- ___ khA 1 dyau 2 dvaya 2 gni 3 vidha 1 zarA 5 stanA 2 'zcaH 7 sAgarA 4 'STamaH 8 tri3 SaSTho 6 dhvaya mbudhi: 4 stryaM 3 hi 2 khA 1 gni 2 dvIrapuH 5 kha: 1 saptamaH 7 / / 1 / / Page #200 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 167 tryanto 3 'bdhi 4 SaSTha 6 svyaM 3 mbhodhi 4 sturyA 4 kSita: 2 stana 2 candramAH 1 traya 3 'gni rabdhi 4 kha 1 manyAhi 2 khAM 1 'bhodhi 4 vanhi 3 sAyakAH 5 // 2 / / vedA 4 'zca 7 dvi 2 vasuH 8 kha 1 tuH 6 vya 3 zvaH 7 khAMtoM 1 hi 2 SaSThaka: 6 turye 4 Su 5 dvya 2 'bdhi 4 rAyaM 1 hi 2 stryA 3 dyo 1 strya 4 gniryayorgama: 3 // vyAkhyA--khAdibhi: saMkhyAvAcibhi: ekAdIni lkssynte| khaM ca Adyazca khaadyau| evaM sarvatra samAso jJeyaH / atra samAsasthaM pUrvapadaM yantrakapaMkteAhakamattarapadaM tu koSThakasya / grAhakamiti yayorgama iti yayorazvasya gamaH / gamanaM pAdasaJcAraH pAdagatirityarthaH / athAnuktaturagapadazloko yathA--- senA lIlI lInA nAlI lInA nAnA nAlI lIlInA lInA lIlenA lInA lIlI lInA nAnA nAlI? asya vyAkhyA--arha nama, DalayorakyAt IDe / api tu staumikAH karmatApannAH senAH / kathambhUtAH senAH ? lIlIlInAH lIlA vidyate yeSAM te lIlitastAn IDate stautItyevaMzIlaH inaH svAmI / yA sutA lIlI lInAH yudhi savilAsAn rAjJaH stauti, yAsu prabhurityarthaH / athavA lIlino lIlAvaMto ye ilino rAjAnasteSAminaH svAmI / yAH sutAH punaH kathambhUtA? AlIzabdasyAnarthavAcakatvAdAlyo'nAstAsu lInA va bhavanti / ahaM kathambhutaH ? nAnAnAlIlIlI nAnAvidhaH ralayoraikyAt nArya, stAbhissaha lIlA tadvAn / punaH kathambhUtaH ? AlIno vyAptaH, ala udyamastadvAn, analasa ityarthaH / punaH kathambhata: ? arInAmahArayasteSAmAlI zreNistasyAlI: zleSastasya lo vinAzastadvAn / punaH kathambhUta: ? nAnAvidhAni anAMsi yasya sa tathA / punaH kathambhataH ? tasya jJAnasya AlIrAzleSo yasya sa tathA / evameva turagagativat phalakasyopari akSarAH sthApanIyA iti / turagapadayantrakasthApanA yathA-- nA lI 30 turagapadAGakA Page #201 -------------------------------------------------------------------------- ________________ 168 kAvyakalpalatAvRttiH hayapadasya rItyantaraM yathA vRttau kathitaM tathaiva jJeyam / yantrakasthApanA yathA-- 20 pI 16 ye 11 yi 4 hI 19 pi 29 di Ec 2 hA 17pa 10 yA 21 pu 28 dI 26 dA 23 pe 129 18 pA 95 ye 13 yu 22 pU gajapadamanuktamapi likhyate yathA-- ki nAnA zaM nAkaM zante nAzaMkate zaMkate zaM te tejH|| senA nAnA dhInA vA vIrA nAdhIvArA dhIrA rAjan / vyAkhyA--vetyavyayaM pAdapUraNe, dhIrAH paNDitAH, nAnAvidhA arthAntarA, adhInA AyattA, yeSAmevaMvidhA vrtnte| he rAjan, he zaM, tena he sukhalakSmIza, yadgrahaNena tadgrahaNAta te dhIrAH / te tava teja: pratApaM zaM sukhakAri [rI?] ki na AzaGakante ? api tu AzaGakante te / kathambhUtA: ? dhInAM vArAssamUhA dhIvArA, na vidyante dhIvArA yeSAM te adhIvArA, evaMvidhA na ajJAnasamahavanto na bhavantItyarthaH / punaH kathambhUtA: ? dhIrAH dhiyaM buddhi rAti dadatIti buddhidAyakA ityarthaH / tejaH kiMviziSTaM ? anAzaM nityaM / punaH kathambhUtaM ? nAka na duHkhakAri iti / gajapadacitrasthApanA yathA-- nA 30 lI 20 lI 3 nA 24 nA 11 lI26 lI 9 15 nA nA 19 2 nA 29 nA 10 lI27 lI 4 lI 23 lI 16 13 nA 31 42 lI 8 nA 17 lI 14 le 21 nA6 nA 12 lI 25 28 nA 22 lI 18 lI 15 lI 32 nA 7 nA 28 26 9 nA 23 dhI 25 nA 29 zaM 10 dhI 14 rA 26 zaM 30 te nA 13 12 11 vA 15 rA 27 kaM 31 te 3 nA 7 dhI 19 nA 23 zaM 6 vA 18 nA 22 kaM 4 dhA 8 rA 20 zaM 24 te 43 11 rA 16 jana 28 ta 32 naH 12 ki 21 nA AkAra: khaDga kRtista citram yathA-- kA.ka. zleSArthopasaGa gRhItairantyAdisadRzAkSaraiH / pratilomAnulomasthaiH zabdazcitrasamudbhavaH / / 185 / / Page #202 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 169 zleSavyutpAdanastabake saGagRhItaiH sadRgvyaJjanAntasadRgvyaJjanAdizabdaiH prabhAbhAsvatpramukhairatra citrastabake saMgRhItairanulomapratilomazabdaizca savarNAkAracitrANi sambhavanti / sarveSvAkAracitreSu varNAvRttistu sandhiSu / lAdhuccAre laghvalaghuprayatne vabayorapi // 186 / / saMyuktayoH sajAtIyavarNayornaNayostathA / svaravajitamanayovisargAbhAvabhAvayoH / / 187 / / Dalayozcavirodho na yamake zleSacitrayoH / gatArtham / bhAratIbhaktagIrvANagaNastutapadAmbujA jaagrtkundendumndaarshrdbhrsmprbhaa| bhAsvadambhojanilayAnirbhAgyajanadurlabhA bhAgadheyaM bhAvabhRtAM tanotu pratibhAmayam / / khaDgabandhaH nabhovananadIpInanalinAnanalocanam / na naumi nanayAnUnaM nanarminanataM jinam / / vizvAvabodhAya virodhabAdhakAvipattamojAlavikartanojitA / / vidhudayaddhAmavizuddhakIrtibhA vibhAnti santa: savivekavaibhavAH / / vAcaM smRtvA yatIndreNa kAvyakalpalatA kRtA / tArazrIramareNeyaM bhAvanIyA satAM gaNaiH // pariradhizlokaH / evaMvidhazlokarbahucitrasiddhiH / zRretyAdipUrvoktagomUtrikAsadRzaiH zlokairgomUtrikAdvayam / / evaM bahucitrotpattizca / evaM murajadhanurbandhAdayaH / kramAccaturvidhaM cyutam / yathA--mAtrAhInIkRteSu varNeSu yeSAM zabdAnAmartho milati taiH zabdAMtrAcyutaM syAt / yathA dazAntarAvRtAnbhAvAnkAlAtItAnapi sphuTam / kevalajJAnato yogI pratyakSAniva vIkSatte / / dezakAlakevalaiH / zabdA yathA--vAla cAra vAra pAra komala keki alIka krUra bhAra mAra hAra kAra tAra dAra pAra dhAra sphAra sAra tAla nAla hAla heli kRpANa unmAda taDAka kAca pravAla prahAra bhArata jAyA prabhRtayaH / yeSu zabdesvardhamAtrAhInIkRteSvapyoM tairardhamAtrAcyataM bhavati / yathA madhye sUrisamaM bhUri svIkRtAnaGagasaGagamAH / na labhante narAH zobhA bhAnIva ravibhAnuSu / / saGagamA ityatra DakAro vyaJjanaM cyutaM, vyaJjanaM cArdhamAtram / tADakAzritazaGagArA saargaanclekssnnaa| AlokitApi lokasya mano harati kAminI / / atra taaddngksaarnggeti| zabdA yathA-syanda, manda, mAndya bhaGaga sadAraGaga sammada khaJja raja kabandha vandana nandana sambhrama saMvara saGagara kambala jambIra cit aJcala karajAdayaH / sAnusvAravarNeSu niranusvArIkRteSu api yeSAM zabdAnAmartho milati taibinducyuttaM syAt / yathAsAhasenAzritA padmAlayena jaladAtyaye / arNavasyAbhisaraNe raho muJcati vAhinI // atra haMsaraMha--ityatra binduH / zabdA yathA-vaMza haMsa daMza raMha : prabhatayaH / mImAMsA pinAki kumAra kezava kandarpa kalApi kapa: kAkola javana jaghana caraNa gAGageya gaurava kesara cumbaka nakSatra nagara khaJjana nagaraJjana prabhRtayaH / athavA--- Page #203 -------------------------------------------------------------------------- ________________ 170 kAvyakalpalatAvRtti: natanAkimaulimaNimaNDalIvibhAbharabhAsurADighrasarasIruhA satAm zivazarmaNe bhavatu bhAratI bhRzaM dRDhajADyakhaNDanadinezabhAtatiH / / atra nandinIcchandasi pratipAdamAdyAkSaradvayapAte rathoddhatAvattena, tathA-ntyAkSaradvayapAte ca bhadrikAvattena bhAratIstutiH / ayaM varNacyutaprakAraH chando marmANi jJAtvA sAdhAraNazabdaiH sAdhyaH / / atha caturvidhaM gaDham / kriyAgaDhaM bhaGagazleSAdyapAyairekAkSarAdikAH kriyAH prayojyAH / yathAyathAyathA trastakuraGaganetrA priyA puro me'dya tirohitshriiH| mahodadhe sphArataraGagabhaGagyA tathA tathA premamaya madAham / / atra medhyati dadhe ca kriye| kriyA yathA--asti staH (santi); asmi sva: smaH / prANitigehitaH / evaM bhavana, yakSati, prabhatibhyo rohitaH prabhUtayaH / / kartRkarmAdiguptAni bhaGgazleSeNa sAdhayet / / 188 / / yathA mAnakopabhRte puMsi zAzvatI sthitimAzrayet / zaGakhebhyo nApnuyAtko'pi dezaH prApnoti kaGakaNaiH / / pUrvAdha kartRgaptaM / mA na lakSmInam / uttarArdhe karmaguptam / khebhyaH indriyebhyaH zaM sukham / kaMkaNaiH kaM sukham / sambandhagaDhamapi bhaGagazleSeNa sAdhyam / yathA-- bAlayA pRthvigopAla vyalokyata tayAnanam / tadAprabhRti tAM ninye smaraH svazaravedhyatAm / / pAdagRDhe caturthapAdavarNAH pAdatraye kSepyAH / yathA-- tvaM dorbalAdarau deva sodrekadarazaM kukRta / tvadyazo'rayaM mudaM dtte................| atra pAdatraye caturthaH pAdo guptaH-- 'kumadodarasodaram' iti / dvAtriMzatkoSTakeSa zlokakaraNavidhiH prAkkoSTakeSu na zlokAH karaNIyA vicakSaNaH / kevalaM praznavelAyAM pAdaH kAryo navo navaH / / 189 / / ma. TI. pAdagatapratyAgatacitraM yathA-kA ratA nijahAvena navehAjanitArakA / cArumAraparAdhIna na dhIrA paramA rucA / / 1 / / vyAkhyA--he cArumAraparAdhIna cArurmanojJo, mAraH kandarpastena parAdhInaH parAyattastasya sambodhanam / nijahAvena svAbhilASavikAreNa, kA strI iha bhartari ratA raktA ratotsukA tatpareti yAvat / navetyavyayasya niSedhArthavAcakatvAnna vA'jani, kintu sarvA api| kA kathambhUtA ? tArakA manojJA / punaH kathambhUtA ? dhIrA gambhIrA sattvavatI vA n| punaH kathambhUtA ? paramA prakRSTA kayA rucA kAntyA iti / sthApanA yathA-- Page #204 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH ye 1 nA 2 3. dhI 4 vA da 11 7 rA jana 16 8 15 14 12 nA 18 19 21 25 28 24 23 31 10 30 pUrvArddhapAdAkSarAGa kA uttarArddhapAdAkSarAGa kA anulomapakSe divaM divA dive nAkaM / pratilomapakSe bandivAdivedikaM nA ityAdikAH zabdA jJeyAH / lAghRccAre iti kAro'pi dvidhA sAnunAsiko niranunAsikazca / saMyuktayoriti kSakSyayorityAdivat / yaduktam -- bavayoH zasayorapi / bhAvAbhAvo visargANAM kSakSyayorDalayoraikyaM prAci // 1 // zaM 26 20 23 29 iti svaravarjitamanayoriti makAranakArayorna virodhaH / khaGgabandhacitraM yathA-bhAratI bhaktagIrvANagaNastutapadAmbujA / jAgratkundendumanyArazaradabhrasamaprabhA ||1|| bhAsvadambhojanilayA nirbhAgyajanadurlabhA / bhAgadheyaM bhAvabhRtAM tanotu pratibhAmayam ||2|| yugmam / kaM - 22 27 vizvAvabodhAya virodhabAdhakA vipattamo jAlavikartanojitAH / vidayAma vizuddhakIrtibhA vibhAnti santaH savivekavaibhavAH || 1 // vyaakhyaa| bhAratI sarasvatI bhAvabhRtAM puruSANAM pratibhAmayaM buddhimayaM bhAgadheyaM bhAgyaM tanotu / kathambhUtA ? bhaktAzca te gIrvANAzca, teSAM gaNastena stutaM padAmbujaM yasyAH sA tathA / punaH kathambhUtA ? jAgrat utphullaM, kundaM puSpaM, induzcandraH mandAraH kalpavRkSaH, zaradabhraM zaratkAlInAkAzaM, eteSAM samA prabhA kAntiryasyAH sA tathA / punaH kathambhUtA ? bhAsvacca tadambhojaM ca bhAsvadambhojaM, tadeva nilayo gRhaM yasyAH sA tathA / punaH kathambhUtA ? nirbhAgyajanAnAM durlabhA iti / sthApanA yathA - athASTAracakrabandhacitraM yathA- ga 32 gaNezoGgagalaccaMgagaGgA saGgagaloragaH / garabhuggaganAbhogagatistu GgagaNAnugaH // 1 // 171 vyA0 santo vibhAnti / kathambhUtAH ? virodhasyAvabodho jJAnaM tasya bAdhakA virodhabAdhakAH / kasmai ? vizvasyAvabodho jJAnaM tasmai / punaH kathambhUtA ? vipadeva tamo jAlaM vipattamojAlaM, tasya vikartanaM tasminnurjitaM balaM yeSAM te / tathA / vidhozcandrasyodayadvAmatadvad vizuddhA kItirbhA; yeSAM te tathA / punaH kathambhUtAH ? viveka eva vaibhavo vivekavaibhava:; saha vivekavaibhavena vartante ye te savivekavaibhavA iti / tatparidhizloko yathA- vAcaM smRtvA yatIndreNa kAvyakalpalatA kRtA / tArazrIramareNeyaM bhAvanIyA satAM gaNaiH // 2 // asyArtho nigadasiddhaH / sthApanA yathA // cha // kamalabandhacitraM yathA- nabhovana nadIpInanalinAnanalocanam / na naumi na nayA nRnaM nabhi jananataM jinam // 1 // vyAkhyA | namimekaviMzajinaM na nanau middhau / nanau prakRtamarthaM sUcayata iti vacanAnnImItyarthaH / kathambhUtaM ? nabho-vana nadIgaGgA tasyAM yAni pInanalinAni tadvadAnanalocane yasya sa tathA / punaH kathambhUtaM ? nayA na nUnaM nayairnaMgamAdibhiranUnaM pUrNamityarthaH / sthApanA yathA -- dvitIyaM taccitraM yathA -- Page #205 -------------------------------------------------------------------------- ________________ 172 kAvyakalpalatAvRttiH vyAkhyA--pramadA: pArSadAgaNA itivacanAt / gaNAnAmIzo gaNeza Izvaro vartate / kathambhataH ? caGgA cAso gaGgA ca caGgagaGgA , galantI cAsau caGgagaGgA ca galaccaGgagaGgA / aGgAt galaccaGgagaGgA aGgagalaccaGgagaGgA / tasya saGgo milanaM yasya sa tathA / gale urago yasya sa tathA / aGgagalaccaGgagaGgAsaGgazvAsau galoragazca sa tathA / punaH kathambhUta: ? garabhuga garaM viSaM bhukte ityevaMzIlo garabhuga / punaH kathambhRta: ? gaganAbhogagati: gaganasyAbhogo vistAra, statra gatiryasya sa tathA / punaH kathambhUtaH ? tuGgagaNAnugaH tuGgA uccA ye gaNAste anugA: sevakA yasyetyarthaH / sthApanA yathA atra zlokadvaye bahucitrasiddhirjeyA / atha pUrvoktagomutrikAzlokasya SoDazadalakamalabandhena citraM, tatsthApanA yathA / murajabandhacitra yathA yA damA navamAnanda padamAnanamAnadA / dAna mAna kSamAnitya dhanamAnavamAnitA // 1 // vyAkhyA / dame nendriyajayena na avamo naMdyo / navamaH uttamo ya Anandastasya padaM yA vidyA vartate / vidyayA hi zamasukhalAbhaH / kathambhatA ? AnanamAnadA mukhasya mAnaM pUjAM dadAtIti / nirapabhraMzabhASaNAda vimakhaM pUjyaM bhavati / punaH kathambhUtA ? dAnamAnakSamA nityaM dhanamAnamAnitA / dAnamAnakSamA eva / zAzvataM dhanaM yeSAM tairmAnavaiH puruSairmAnitA prajitA / mAnaM jJAnamiti / marajabandharItiryathA--pAdacatuSTayena paDiktacatuSTaye kRte pramAdipAdebhya: prathamAdyakSarANi catvAri, caturthAdipAdebhyaH paJcamAdIni ca catvAryakSarANi gRhItvA prathamaH pAdaH sthApya: / dvitIya pAdAt prathamamakSaraM prathamapAdAd dvitIya tRtIye akSare, dvitIyatRtIyapAdAbhyAM caturthe akSare, caturthAt tRtIye dvitIye'kSare, tRtIyAt pAdAt prathamamakSaraM ca gRhItvA dvitIya: pAda: sthaapniiyH| dvitIyAdaSTamaM prathamAt saptama SaSThe, dvitIya tRtIyAbhyAM paJcame, caturthAd SaSThasaptame, tRtIyAdaSTamamakSaraM ca gRhItvA tRtIyaH pAdaH sthApyaH / caturthAdibhyaH prathamAdInyakSarANi prathamAdipAdebhyaH paJcamAdInyakSarANi ca gRhItvA caturthaH pAdaH sthApanIya iti / sthApanA surAsuranarAdhIzanataM yamavidhAyakam / namAmi jinanetAraM zrIdAtAraM jinAntimam / / 1 / / vyAkhyA / ahaM jinAntimaM naumi / jineSu antimo jinAntimastaM jinAntimaM vIraM / kathambhUtaM ? surAzcAsurAzca narAzca teSAmadhIzAstairnataH praNatastaM / punaH kathambhUtaM ? yamasya niyamasya vidhAyakastaM / punaH kathambhUtaM ? jinAH sAmAnyakevalina, steSAM nitAntaM / punaH kathambhUtaM ? zriyo lakSmyA dAtA tamiti / sthApanA yathA-- vardhamAnayazovAdavardhamAnajinottama / mahAnandapadasthAyina mahAmahakaro bhava // 11 // vyAkhyA / he varddhamAna ! tvaM mahAmahakaro bhaveti kriyAsambandhaH mahAMzcAsau maha utsavazca mahAmahastaM karotIti mahAmahakaraH / atra mahazabdo'kArAnto jJeyaH / yazasAM vAdo yazovAdo, barddhamAno vRddhimAna yazovAdo yasya sa tathA, tasya sambodhanaM / jineSu uttamaH pradhAno jinottamastasya sambodhanaM tathA / mahAnandapade mokSapade tiSThati ityevaMzIlo mahAnandapadasthAyI, tasya sambodhanamiti / tatsthApanA yathA--AdizabdAbANAdicitraM yathA-- dadyAnmama sukhaM vIro yasyAnanamatiprabham / reje rAjIvavannitya dadhato vividhakSaNam // 1 // vyAkhyA / sa vIro vIrajinaH sukhaM dadyAt / kasya? mama / sa kaH? yasyAnanaM mukhaM, rAjIvavat kamalavad, nityaM sadA, reje zuzubhe / kathambhataM? atiprabhaM-ati atizayena prabhA kAntiryatra tattathA / tasya kiM kurvataH? dadhataH / kaM? karmatApannaM vividhakSaNaM vividhotsavamiti / zarabandhacitrasthApanA yathA-- zuzubhe vIra te bera tatabhAH kaladhautaruk / kaladhautasumAzloka vasudhAyAM namannara // 1 // Page #206 -------------------------------------------------------------------------- ________________ 173 kAvyakalpalatAvRttiH vyAkhyA / he vIra ! te tava beraM zarIraM vasudhAyAM pRthivyAM zuzubhe ti saNTakaH / kathambhUtaM beraM ? tatabhA :kaladhautaruk / tatA vistIrNA bhAH kAntiryasya tat tatabhA:; tatabhAzca tat kaladhautaM ca tatabhA: kaladhautaM; tadvad ruk kAntiryasya tat tathA / kaladhautvaM rUpyaM sumAni ca kusumAni tadvat zloko yazo yasya sa tathA / tasya sambodhanaM he kaladhauta sumazloka tathA / namanto narA manuSyA yasya sa tathA / tasya sambodhanaM he namannara iti / zaMkhabandhacitra sthApanA yathA- ityAdi bahucitrANi granthAntarebhyo jJeyAnIti / kramAccaturvidhaM cyutamiti-mAtrAcyutakamarddhamAtrAcyutakaM bindughyutakamekAdivarNacyutakaM ca / tatra mAtrAcyutakaM yathA dezAntarAvRtAn bhAvAn kAlAtItAnapi sphuTam / kevalajJAnato yogI pratyakSAniva vIkSate / / 1 / / dezakAlakevalairmAtrAcyutakam / deza ityekAracyutena kAla ityAkAracyutena kevala ityekAracyutena pUrvazloko yathAdezAntarAvRtAn bhAvAn kAlAtItAnapi sphuTam / kevalajJAnato yogI pratyakSAniva vIkSate // 1 // vyAkhyA-yogI bhAvAn padArthAn kevalajJAnAt pratyakSAniva vIkSate / kathambhUtAn ? dezAntarairAvRtAn / punaH kathambhUtAn ? kAlAtItAn bahukAlabhavAn / pakSe dazAntarAvRtAn avasthAntarAcchAditAn, kalAtItAn kalA taiH paJcadazabhiriti vacanAt alpakAlAtItAn / ataH kevalajJAnakaM paramabrahma, tasya balena jJAyante iti kevalajJAstAn iti / arthamAtrAcyutakaM yathA - madhye sUrisabhaM bhUri svIkRtAnaGgasaGgamAH / na labhante narAH zobhAM bhAtIva ravibhAnuSu // 1 // vyAkhyA--paNDitaparSadi bhUrisvIkRtAnaGgasaGgamA narA zobhAM na labhante na prApnuvanti iva / yathA sUryakiraNeSu bhAni nakSatrANi / pakSe anaGga ityatra vyaJjanaM cArddhamAtrakaM / svarahInaM vyaJjanamiti vacanAt GakAravyaJjanacyutena bhUrisvIkRtAnagasaGgamAnarA A sAmastyena, nagasaGgamaH parvatasaGgamaH, svIkRto AnagasaGgamo yaiste tathA / bhillA arthAnmUrkhA iti / binducyutakaM yathA sAhaM senAzritA padmAlayena jaladAtyaye / arNavasthAbhisaraNe raho muJcati vAhinI // 1 // vyA. vAhitA nadI, arNavasyAbhisaraNe samudrasya milane, jaladAtyaye meghavirAme ca sati raMho vegaM muJcati cetyadhyAhAryam / vAhinI kathambhUtA ? sA prasiddhA / punaH kathambhUtA ? haMsena AzritA / haMsena kathambhUtena ? padmAlayena / pakSe binduvihInatvena vAhinI senA, raha ekAntaM guhyapravRttimiti yAvat muJcati / kathambhUtA ? AzritA / kena ? sAhasena sattveneti / ekAkSaracyutakaM yathA pArvatItidAnavo devabhApradaH dAnavo'suro devabhayapradaH / pakSe dAlopena vo devabhIpradaH / atra caturthapAde dAcyute saptAkSarA bhavantIti dvyakSaracyutakaM yathA- nata nAki maulimaNimaNDalI vibhAbharabhAsurAMhisarasIruhA satAm / zivazarmaNe bhavatu bhAratI bhRzaM dRDhajADyakhaNDanadinezabhA tatiH // 1 // atra sajasA jagau yadi tadA tu nandinIti nandinIchandaH / zeSaM spaSTArtham / AdyAkSaradvayapAte yathA-nAkamaulimaNimaNDalI vibhA bhAsurAMhi sarasIruhA satAm / zarmaNe bhavatu bhAratI bhRzaM jADyakhaNDanadinezabhAtati / / 1 / / atra ro narAviharathoddhatAlagAviti rathoddhatAchandaH / antyAkSaradvayapAte yathA- natanAki maulimaNimaNDalI bharabhAsurAMhi sarasIruhA / zivazarmaNe bhavatu bhAratI dRDhajADyakhaNDanadinezabhA || 1 || atra ronarI bhavati bhadriketi bhadrikAchanda: / bhAratI stutiH sarvatrati / Page #207 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH atha caturvidhaM gUDhamiti kriyAguptam 1 kartR karmAdiguptaM 2 sambandhaguptaM 3 pAdaguptaM 4 ca / tatra kriyAguptodAharaNamAha-yathA yatheti me mama adya te rohitazrIH / pakSe trimidAc snehane medyati snihyati / mahodadheH samudrasya / pakSe mahastejodadhe / dvayaM ca sugamaM / pAdaguptaM yathA 174 tvaM dorbalA darau deva sodrekadarazaGakhakRt / tvadya zoraM mudaM datte iti zrI jinadattasUriziSyapaNDitavara zrImadamararacitAyAM kAvyakalpalatAkavizikSAvRttI zleSasiddhipratAne tRtIye citrastabakaH paJcamaH sampUrNa: / sampUrNazca zleSasiddhipratAnastRtIyaH / atra pAdatraye caturthapAdo gupto jJeyaH / kumudodarasodaraM iti / vyAkhyA - atroktidvayaM yathA he deva ! tvadyaza aramatyartha, mudaM harSa datte / yazaH kathambhUtaM ? kumudodarasodaraM / he deva ! tvaM dorbalAt arau sodreko yo daro bhaya, tadeva zaGkuH kIlakastaM karotIti sodrekazaGkukRt vartase / vakroktiranuprAso yamakaM zleSastathA / paraM citraM zabdasyAlaGkArAH zleSo'rthasyApi so'nyastu / zeSaM sugamam / / cha / / iti zrI tapAgacchAdhinAyaka pAtasAhi zrIakabbarapratibodhadAyaka zrIzatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI4 zrIhIravijayasUrIzvaraziSya paM. zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande zleSasiddhipratAnaprApta citrastabakodyotakaH paJcamaprasaraH samAptaH, tatsamAptau ca samApto'yaM tRtIyazleSasiddhipratAnaH ||cha || Page #208 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 175 // alaGa kArAbhyAsaH / / // 4.1 // athArthasiddhapratAnazcaturthaH // tatra prAgalaGakArAbhyAsa:-- kA.ka. upamAdyAnalaMkArAnabhyasyedarthasiddhaye / hRdyaM sAdharmyamupamA sopamAnopameyayoH // 1 // dharmopamAvAcakayozcoktau pUrNA matA yathA / zazIvAsyaM mudaM datte luptakadvitrilopataH / / 2 / / upamAnasya lope tu ramyaM mukhamivAsti naH / dharmalope zazIvAsyaM lope dharmopamAnayoH / / 3 / / kusumaM mAlatItulyaM na bhRGago labhate bhraman / dharmevAdyupamAmAnAnAM lope hariNalocanA / / 4 / / ekasminnupameye tu bahUpamAnayogataH / abhinne vAtha bhinne vA dharme mAlopamA bhavet / / 5 / / anayeneva nRpatirdhASTrtheneva kulAGaganA / kArpaNyeneva kamalA kalA garveNa duSyate / / 6 / / pIyUSamiva susvAdurbhAsvAniva vibodhakRt / jJAnIva tattvaniSNAtaH satAM vacanavistaraH / / 7 / / yatra yAtyupamAnatvamupameyaM yathottaram / / sA bhinnenApyabhinnena dharmeNa rasa (za) nopamA // 8 // sAdho/vattatA vidyA vidyAvaddoSahRkriyA / kriyAvattItikRdvANI vaanniivtkiitirujjvlaa|| 9 / / yasyAsIdvimalaM zAstravadvittaM vittavanmanaH / manovaddAnaM dAnavadyazo vizvatrayImude / / 10 / / parikalpyopameyaM tu svecchayA savizeSaNam / sadRzasyopamAnasya kalpane kalpitopamA / / 11 / / upakaNThasthavakSojayugmamasyAH mukhaM babhau / sahasrapatraM pArzvastha rathAGgamithunaM yathA / / 12 / / . ... Page #209 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH upamAnopameyatvaM paryAyeNa dvayorbhavet / upameyopamA mukhavadindurinduvanmukham // 13 / / ma. TI. athArthasiddhipratAne pUrvamalaGakArAbhyAsa prapaJcayannAha upameti-upamAnopameyayohA manoharaM, sAdharmyamupamocyate / saikAdazadhA / tatra dharmopamAvAcakayoH zabdayoH pratipAdane upamAnopameyaya ktA pUrNopamA kathyate / yathA--'zazIvAsyaM mudaM datte' ityatrAsyaM mukhaM, mudaM harSa, dtte| ka iva ? zazIva candra iva / yathA zazI mudaM datte tathedamapi / zazIti upamAnaM iveti pdetopmaa| Asyamapameya, madAmitipadena dharmaH / caturNAmekatra pratipAdanaM pUrNopameti / 2 / upamAnopameyadharmANAM madhyAdekasya dvayostrayANAM vA lope luptopamA kathyate / tatropamAnalope yathA-'ramyaM mukhamivAsti naH' ityatra naH makhamivAnyat ramyamasti iva / yathA amuka ityupmaanaabhaavaadupmaanluptopmaa| dharmalope yathA-zazIvAsyamityatra dharmAbhAvAddharmaluptopamAn / dharmApamAnayolapi yathA-- kusumaM mAlatItulyaM na bhRGgo labhate bhraman / ityatra bhRGgaH kusumaM na labhate na prApnoti / kathambhUtam / mAlatItulyaM mAlatIsadRzam / mAlatIkusumasya upamAnasya lopAt dharmAbhAvAcca dvilaptopamA 4 / dharme vAdyupamAnAnAM lope yathA-hariNalocanA-hariNalocane iva caJcale locane yasyA: sA, ityatropamAnava va dharmAbhAvAt triluptopamA 5 / ekasminnapameye bahapamAnayogAdabhinnadharmeNa bhinnadharmeNa vA mAlopamA bhavet yathA-- anayeneva nRpatA dhASTaryeneva kulaanggnaa| kArpaNyeneva kamalA kalA garveNa dUSyate / / 1 / / kalA gaNAbhimAnena dUSyate / kalA upameyaM , nRpatAdi bahupamAnayutam / tatrAbhinnadharmeNopamAnAni anayenAnyAyena iva / yathA nRpatA bhUpatitvaM dUSyate iva / yathA dhASTapaina kulavadhU iva / yathA kArpaNyena kRpaNabhAvena kamalA lakSmI atra dUSyate iti / dharmo'bhinna: sarvatreti 6 / pIyUSamivetyatra satAmuttamAnAM vacanavistara ityupameyam / tatra bhinnadharmeNopamAnAni yathA / vacanavistaraH kayambhUtaH ? susvAduH / kimiva ? pIyUSamiva / svAdutvaM yathA pIyUSe vacanavistare tathaivAsti punarvacanavistaraH / kathambhUtaH ? vibodhkRt| ka iva ? bhAsvAniva / punaH kathambhUtaH ? tattvaniSNAtaH / ka iva ? jJAnIva / atrApi susvAdutvavibodhakartRtvAdibhinnadharmA jJeyA iti 7 / yatropameyamapamAnatvaM yAti, yathottaraM bhinnadharmeNAbhinnadharmeNa vA sA razanopamA pratipadyate / yathA- sAdhodhIrvaditi - sAdho: satpuruSasya, vidyA dhiivtttaa| vidyA upameyaM uttarapAde upamAnatvaM yAti / evamagre'pi / atra bhinnadharmeNopamAnAni yathA-vidyAvaddoSa hUt kriyaa| yayA vidyA doSahRt tathA kriyA kriyAvat / prItikRdvANI yathA prItikRt kriyA tathA vANI vANIvat kIrtirujjvalA, yathA vANI ujjvalA tathA kItiriti 8 / yasyAsIditi abhinnadharmeNa yasya rAjJo vittaM vimalamAsIt / zAstravat vittavanmano vimalaM, manovaddAnaM vimalaM, dAnavat yazo vimalaM, vizvatrayI mude harSAyAsIt 9 tathA / kalpitopamA yathA-- upakaNThastha vakSojayugmamasyA mukhaM babhau / sahasrapatraM pArzvastharathAGgamithunaM yathA // 1 // kA. ka. athAbhyAsArthamupamAvAcakA upamAnAni dharmAzca prapaJcyante--- yathevavetyavyayAni tulyamitrArivAcinaH / pratibimbAdyAzca zabdA vatikalpamukhAstathA / / 14 / / Page #210 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 177 taddhitA dhvAGakSarAvIndumakhItyAdyAzca vRttayaH / spardhate jayati dveSTyanukarotyAdikAH kriyAH / / 15 / / yatkarmAdhikaraNayorAyiH karmasamudbhavaH / karmakoMrNamityAdyA upamAvAcakAH smRtAH // 16 / / rAjAdInAM zivabrahmaviSNuzeSasurezvarAn / sUryendujaladodanvadagnisiMhAdrihastinaH // 17 / . bhUbhUruhanabho'mbhojamarAlagaruDAnilAn / purArAmasaromukhyAnyupamAnAni kalpayet / / bhajanti bhAvAH sarve'pi bhAvAnAmupamAnatAm ||ssttpdii| veNyA: sarpAsibhRGgAlyaH kezapAzasya cAmaraH / nIlakaNThakalApo'pi dhammillasya vidhuntudaH / / 19 / / sImantasyAdhvadaNDau ca lalATasthASTamIvidhuH / phalakaM ca kapolasya candramA mukurasthalam / / 20 / / bhra voH khaDgadhanuryaSTirekhApallavavallayaH / dRzozcakorahariNamadirAH khaJjano'mbujam / / 21 / / nIlotpalaM ca kumudaM zruterdolA ca pAzakaH / nAsAyA vaMzo'dhomukhatUNIrazukacaJcavaH / / 22 / / tilaprasUnadaNDau cAdharasya navapallavaH / bimbIphalaM pravAlaM ca dantAnAM mauktikAvaliH / / 23 / / kundadADimabIjAni hIrakAzca, smitasya tu / jyotsnA puSpANi pIyUSaM zvAsasyAmbhojasaurabham / / 24 / / jihvAyAstvaJcalo dolA vANyA bhRnggiipikiirvau| sudhA madhu ca vaktrasya zazI paGakajadarpaNau / / 25 // kaNThasya kamburaMsasya kumbhau, bAhvozca vallarI / mRNAlalaharIzAkhApAzAH, pANipadasya tu / / 26 // .. pallavo'mbujamaGgalyAH pallavo, nakhapaddhateH / ratnatArAprasUnAni, stanayoH stabakau ghaTau / / 27 // kumbhikumbhI girI cakrau stambau, madhyasya vedikA / siMhazaktI ca, romAlyA rekhAmRNAlavallayaH // 28 // Page #211 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH nAbherambhojamAvarto hrado vivarakUpako / trivalyA vIcisopAnanizreNyo, jaghanasya tu / / 29 / / pulinaM pIThaphalake, nitambasya sthalaM punaH / UrvoH kadalikAstambhabhakarau karabhastathA / / 30 / / jaGaghAyugasya ca stambho, gate samataGgajau / imAnyanyAnapi strIbhya upamAnaM yathocitam / / 31 / / ma. TI. tathA syAH kAminyA mukhaM babhI zuzubhe / kathambhUtam ? samIpasthakucayugmaM tathA / kathaM ? yathA kamalaM babhau / kathambhataM ? pArzvasthacatravAkayugalamiti 10 tathA / yatra upamAnopameyatvaM paryAyeNa dvayorupamAnopameyayorbhaveta sA upameyopamA pratipAdyate / yathA-makhavadindurinduvanmukhamityAdi 11 / yin-karmAdhikaraNayoriti yin / kyAn pratyayakasya sNjnyaa| AyiH vyaGapratyayasya saMjJA / tena karmAdhikaraNayoH kyAn samAyAti / kartari kyapratyayazca karmakatroH / Nam pratyaya ityAdyA upamAnavAcakAH / rAjAdInAmiti AdizabdAt pradhAnapurohitasenAniprabhRtInAmapamAnAni / zivaH 1 brahmA 2 viSNaH 3 zeSaH zeSanAga: 4 surezvaraH 5 sUrya: 6 indu 7 jalado meghaH 8 udanvAn samadra: 9 agniH 10 siMhaH 11 adriH 12 hastI 13 bhUpRthivI 14 bhUkaho vRkSaH 15 nabho gaganaM 16 ambhoja kamalaM 17 marAlo rAjahaMsa: 18 garuDaH 19 anilo vAyu : 20 puraM nagaraM 21 ArAmo nagarAsannakhaMDaH 22 sara: taDAga: 23 ityAdIni sudhIH kalpayet / bhajantIti--evaM sarve padArthAH padArthAnAmupamAnatAmAzrayantIti / mAnavA maulito vA ityanakramamAha-mastakasyopamAnaM chatraM (1) varNakumbhaH 2 kamalaM 3 ca / veNyA upamAnaM sarpaH 1 asi: khaDga 2 bhagAlI bhramaraNi 3 zca / kezapAzasyopamAnaM cAmarANi 1 mayUrapicchasamUhazca 2 dhammillasya gamphitakezasyopamAnaM rAhaH / sImantasya mArgaH 1 daNDazca 2 / lalATasya aSTamI candraH 1, phalakaM paTrikaM 2 ca / kapolasya candramA 1 makUro darpaNa: 2 sthalaM 3 kanakatulAtalamityanyatra 4 ca / bhruvo: khaDga 1 dhanu: 2 yaSTi: 3 rekhA 4 pallava: 5 valli ca / dazoH cakoraH 1 hariNaH 2 madirA 3 khaMjana: pakSivizeSaH 4 ambujaM 5 nIlotpalaM 6 kumudaM ca 7 / zruteH karNasya dolA 1 pAzako nAgapAzaka: 2 / nAsikAyAH vaMzo 1 adhomukhatUNIraH bANasthAnaM 2 zukacaJcuH 3 tilaprasUna 4. daNDa 5 zca azvamukhamityanyatra 6 / adharasya navapallava: 1 bimbIphalaM 2 pravAlaM ca 3 / dantAnAMmauktikAvaliH 1 kUndaH 2 dADimavIjAni 3 hIrakAzca / hAsasya candrajyotsnA 1 puSpANi 2 pIyUSaM 3 / puSpANItyatra dugdhaM ceti pAThAntaram / zvAsasyAmbhojasaurabhaM 1 / jihvAyAH vastrAJcalaH 1 dolA 2 / vANyA bhUGgIravaH 1 kokilAra vaH 2 sadhA 3 madha ca 4 / mukhasya candraH candrabimbaM 1 paMkajaM 2 darpaNA darpaNatalaM 3 / kaNThasya kamba: zaMkha: 1 / aMzasya kumbho ghaTaH / vAhvoH vallarI 1 mRNAlaM kamalanAlaM 2 laharI sarovarAdivIciH 3 / zAkhA kalpavRkSAdi zAkhA 4 pAzAH 5 pANezcaraNasya ca / pallava: 1 ambujaM 2 / aMgulyAH pallavaH 1 mudgazambetyanyatra / nakhapaddhateH ratnAni 1 tArA: 2 prasUnAni / stanayo: stabako 1 ghaTau 2 hastikumbhau 3 parvatau 4 cakravAko 5 stambI dhAnyagacchau 6 / madhyasya kaTImadhyasya vedikA yajJavedikAdvayamadhyaM 1 siMhaH siMhakaTi: 2 zaktizca 3 / romAvalyAH rekhAH 1 maNAlaM kamalanAla 2 valli : 3 / nAbheH ambhoja 1 AvartaH 2 drahaH 3 vivaraM 4 kapaka: 5 / trivallyA. vIciH 1 sopAnAni 2 nizreNiH 3 / jaghanasya yonimaNDalasyoparibhAgasya pulinaM nadItaTa 1pIThaM oTralaka iti prasiddha 2 phalakaM paTTikaM 3 nitambasya sthalam / rajaH puJjaH UrvoH kadalikAstambhau 1 ibhakarI 2 karabho maNibandhakaniSThikAmadhyaM 3 / jaMghAyugalasya stambhau 1 gate IMsa: 1 hastI 2 c| kA.ka. paiso'Gge tapamAnAnAM vizeSaH ko'pi kathyate / skandhasya vRSaraktAkSaskandhau, bAhvorahIzvaraH / / 32 / / Page #212 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: 179 hastihastapavistambhArgalAdaNDAzca vakSasaH / zilAkapATau yAnasya pramattokSagatiH punaH / / 33 / / ekakenApi dharmaNopamAnaM bahudhA bhavet / dharmA varNakriyAkArAdhArAdheyAdayo matAH / / 34 / / varNyasya rAjAdevarNAdimadhyAdekaikenApi dharmeNa ityAdirupamAnamanekadhA bhavati / eka evArko bahudhopamAnaM yathA-- navArka iva rakto'yaM, tamobhedI sa bhAnuvat / savRttaH savitevAyaM, kule bhAtyeSa khe'zavat / / AdityavatpratApI sa: saddinaH sa dinezavat / vasubhRtsa yathA sUryaH, smerapadmaH sa sUryavat / / abhyAsaH syAdvibhaktInAmupamAnopameyayoH / upamAvAcakAnAM ca dharmANAM ca viparyayAt / / 34 / / viparyayAtsarvatra sambadhyate / vibhaktiviparyayAdabhyAso yathA sa vipakSAn pracikSepa tamaHstomamivAryamA / dviSastaM nAbhiyudhyante dhvAntodbhadA ravi yathA / / raviNevAndhakArANi tena cikSipire dviSaH / drAnti durjanAstasmai ghUkA iva divAkRte / / tatrasuH zatrapastasmAd ghUkA iva divAkarAt / tapovadripavasvastAstasyArkasyeva tejasA / ravAvivodite tatra zatravo dhvAntavadgatAH / / ssttpdii| ma. TI. imAnyapi strIpuruSayorupamAnAni yathocitaM jJeyAni / puruSasyopamAnavizeSo yathA-skandhasya vRSabhaskandhaH 1 1 mahiSaskandha 2 / bAhvoH zeSanAgaH 1 hastihastaH 2 pavirvajaM 3 stambhaH 4 argalA 5 daNDazca 6 / hRdayasya parvatazilA 1 kapATaM 2 / yAnasya pramattavRSabhagatiH 1 iti / ekaikenApi dharmeNopamAnaM bahudhA bhavedityatra eka evArko bahudhopamAnaM yathA / navArka iva rakto'yamityatra varNadharmaH, tamobhedItyatra kriyAdharmaH, sadvRttaH saviteveyamityatrAkAraH, dharmakule bhAtyeSa kheMzuvadityatrAdhAradharmaH, saddinaH sadinezavadityatra sat pradhAnaM dinaM yasya sa tathA / sUryaH kathambhUta: ? sadvidyamAnaM dinaM yasmAt sa tathA / vasubhRt sa yathA / sUrya ityatra vasu dravyam / pakSe kiraNAni ca bibhartIti vasubhRt / smerapadmaH sa sUryavadityatra padmA lakSmIH / pakSa kamalAnItyateSu AdheyadharmaH ityAdayo'nye'pi jJeyAH / drusuntIti droha kurvantIti zeSaM sugamaM / dharmANAM viparyayAdyA kalAbhiH sakalAbhissa ityatra kalAmudoviparyayo'rthabhedazcintanIyaH / kA. ka. upamAnopameyayoviparyayAdyathA, upamAnaM yadbhavati tadupameyaM kriyate vijayI vidviSo'jaiSIdbhAsvAniva tamobharam / adhvaMsata ravivantiM vijayI vidviSo yathA / / lalitAlakavallIbhirbhAsate bhAminImukham / lalallInAlimAlAbhinalinI nalinaM yathA / / Page #213 -------------------------------------------------------------------------- ________________ kAvyakalpalatAtiH praphullaM padminIpadma preGakhatSaTpadapaDiktabhiH / kAntAmakhamivAbhAti vilolAlakavallibhiH / / ityaadi| upamAvAcakAnAM viparyayAdyathA-- mukhaM bhAti yathAmbhoja bhAtyambajamivAnanam / ambhoja vA mukhaM bhAti mukhaM padmanibhaM babhau / / smitAmbhojasuhradvaktraM smitapadmadviSanmukham / mukhaM padmapraticchandaM mukhaM smitasarojavat / / mukhaM kamalakalpaM tat padmadezyaM priyAnanam / padmadezIyamAsyaM te bhAti padmamakhI priyaa|| padmana spardhate vaktraM padma jayati te mukham / mukhamambhoruhaM dveSTi mukha padmAnukArakRt / / mitrIyati mukhaM candraH padmIyatyanilo mukhe| paGakeruhAyate vaktraM paGakeruhati tanmukham / / AnanaM tava pUrNendudarza pazyAmi bhAmini / pUrNendoriva darzanaM pUrva karmaNi copamAne Nam / pUrNendumiva dRSTvetyarthaH / mukhaM pUrNenduvidyotaM sudati dyotate tava / / pUrNenduneva dyotanaM pUrva kartari ca Nam, yathA pUrNendunA dyotyate tathA dyotyata tyarthaH / dharmANAM viparyayAdyathA-- kalAbhiH sakalAbhiH sa pUrNenduriva bhaaste| samudaM suhRdAminduH kumudAnAmivAkarot / / sa cakAra cakorANAmivendumudathinAm / bhUmIndro'bhUSayad bhUmi tamImiva tamIpatiH / / topyabhedyAdhArAdheya bhedAbhinnA tathopamA / / 35 / / toSyabhedAdyathA sa sakhIn toSayAmAsa cakrAniva divAkaraH / sa dviSaH zoSayAmAsa paGakAniva patistviSAm / / azobhiSTa sa bhUpRSThe nabhasIva nabhomaNiH / kalAnAM nilayaH so'bhUbhAsAM bhAsAM vibhuryathA / / toSyAdiprapaJcanaM rUpakAbhyAse kariSyate / evaM laptopamA-mAlopamA-razanopamA-utpAdyopamA-kalpitopamA jnyeyaaH| upameyopamAdyAstu yathAlakSaNamabhyaset / upamAyAM hi siddhAyAM bahvalaGakArasiddhayaH / / 36 / / Page #214 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 181 tathAhi upamaiva vinevAdi rUpakaM vadanaM vidha: / iyamekasyopamAnopameyatve tvananvayaH // 37 / / mukhaM mukhamiveyaM tu smaraNaM smRtiyogataH / priyAmukhasya sasmAra priyaH pUrNendudarzanAt / / 38 . / sasandehastu kiM yoge kiMmukhaM kiM sudhAkaraH / iyaM nedaM kintvAdikayogato'paha nutirmatA // 39 / / nedaM mukhaM zazI kintu syurapaha nutivAcakAH / ThalAkRtizarIrArthamukhyA: zabdA yathA tathA / / 40 / / trimArgAmiSato vyApattvatkItirjagatAM trayam / iyaM bhede dvayorvyatireko mukhaM zazI samau // 41 / / AdyaM nirlAJchanamiyaM pratipattubhra me bhavet / bhrAntimAn pIDitazcakro mukhaM prekSya zazibhramAt / / 42 / / evaM bhavantyupamAyA bahurUpAH pravRttayaH / / antastharUpakotprekSApyupamopakramAdbhavet // 43 / / yathA-- pallavaivarAgeva sakaTAkSeva SaTpadaiH / hasatIva smitaiH puSpaiH vasantAgamane vanI / / 44 / / utprekSAdyotakA zaGake manye nUnamiva dhrudham / jAne kilAdayo jJeyAH prAyeNeyaM kriyodbhavAH / / 45 / / ma. TI. sa cakAra cakorANAmityatra madmaSayoviparyayo jJeyaH / sa sakhInI[ni tyatra pUrvArddha toSyaM aparAddhe bhedyamiti tossybhedyyorupmaa| azobhiSTetyatra pUrvArddha AdhAraH, aparAddhe AdheyamityAdhArAdheyayorupamAmakham / mukhamivetyatra ananvayAlaMkAraH syAt / sa ca yatropameyasya pRthagbhUtamapamAnaM nAsti, kintu upameyamevopamAnaM kriyate, tatra bhavati / iyaM upamA iti sarvatra kathanIyam / priyAmukhasya sasmAretyatra smrnnaalNkaarH| kiM mukhaM kiM sudhAkara ityatra sandehAlaMkAraH / nedaM mukhaM zazI kintu ityatrApanutyalaMkAraH / mukhaM zazIsama ityatra / vyatirekAlakAro yathA-mukhaM zazisama, zazImakhasamaM iti / bhrAntimAnityatra bhraantimaanlNkaarH| pallavairnavarAgevetyatra antsthruupkotprekssaalNkaarH| vanIvanamityAdi subodhaM / kopapAvakaparyanya ityatra pAvako bhedyaH paryanyo bhedakaH / vivekAmbhojabhAskara ityatrAmbhoja toSyaM bhAskarastoSaka ityAdi / kA. ka. kriyAprapaJcanaM kriyAstabakato jJeyam / upamArUpakayoranekAlaMkArabIjatvAdupamA puurvprpnycitaa| rUpakaM prapaJcyate, yathA, rUpakaM caturdhA bhavati-bhedyam, toSyam, AdhAram, Adheyam / vanAdave bhavedbhedyaM rUpakaM toSyamambude / bhuSyAdhArastathA''dheyaM siMhe varNyavizeSataH / / 46 / / . .. Page #215 -------------------------------------------------------------------------- ________________ 182 kAvyakalpalatAvRttiH vanAditi padaM dave ambude bhuvi siMhe ca yojyam / bhedyaM rUpakaM yathA-- dhvAntAhiviSanAgAbdhizailabakSadhanAgnayaH / rakSaHpaGakAdayo bhedyA rUpakoktyArirUpakaiH / / 47 / / yathA dhvAnte ravicandraratnadIpakA:, saNAM garuDanakulamayarajAGagalImantravAdinaH, viSasya nIlakaNThAmate, hastinAM siMhAGakuzavAlAnastambhAdikAH, samadrasyAgastyapralayAnalavADavaparazarAmarAmAgneyabANatarIsetuhanamanmandarAdrayaH, girINAM vajra, vRkSasya latAyAzca davAnalavAyanadIrayahastividyutpAtakuThArAH, meghasya vAtavarSAtyayau, agnerjalameghau, rakSasAM rAmakRSNau, paGakasya shrdaagmaaditytaapjlaani| AdizabdAdraveH rAhumedhAgamahemantakAladinAtyayAH, candrasya rAhuzyAmapakSapratipatprabhAtaravidinameghAH, pradIpasya vAtyAsarpadarzanasnehatraTidazAkSayaphatkRtimarudvastrAJcalAnilAH, nadIpravAhasya grISmAtapaH, mahiSAsurasya caNDI, gajAsuratripurAndhakakAmadakSAdhvarAdInAM zivaH, madhudaityacANUrapUtanAkaiTabhakaMsakezimurarAhuhiraNyaka zipubANakAliyAhinarakabalizizupAlazAlvagaruDAdInAM viSNuH, pralambAsurayamunAjalAdInAM baladevaH, magasya siMhabyAprau, matsyamakarAdInAM kaivartaH, vAtApino'gastiH, rAtreH prabhAtaM, ghUkatArendudIpauSadhIcaurakumadacakorAvazyAyajalAdInAM raviH, kamalacakravAkatamasAM candraH, tulasya pavanaH, dharmasya vyaJjanaM vAyuH, vAyudugdhadIpamaNDUkAnAM sarpaH, vindhyasyAgastyaH, padmasya himavarSAgajAH, haMsAnAM meghaH, andhakArasya raviH, khe: rAhaH, rAhoviSNuH, paGakasyAtapaH, Atapasya jaladaH, jalasya vAtaH, vAtasya sarpaH, sarpasya garuDaH, garuDasya viSNaH, vallyAH gajaH, gajasya siMhaH, siMhasya zarabhaH, zarabhasya jalado hantAH / ma. TI. atha rUpakanirvAhavidhiriti yeSa pUrvArdhakRtarUpakaM uttarArddhana samarthitamiti nirvAhavidhiH / atha bhinnarUpakavidhirityatra bhedyAdibhyo bhinnamiti ||ch|| kA.ka. toSyaM rUpakaM yathA-- vanapadmAbdhicakrAGgacakracAtakaSaTpadAH / pikakekimukhAstoSyA rUpake mitrarUpakaiH / / 48 / / vanAnAM meghavasantAgamakulyauSadhIzArAmikAH, padmasyAdityazaradvasantAH, samudrasya candragrISmau, haMsAdInAM zaradAgamaH, cakravAkAdInAM raviH, cAtakAnAM meghaH, SaTpadAnAM padma, kokilAnAM vasantaH, mayUrANAM meghH| mukhazabdAt cakorajananetracandrakAntAnAM candraH, ghUkatArAcaurakulaTauSadhirakSasAM tamasvinI, sUryakAntadinakamalinInAM raviH / .. AdhArarUpakaM yathA-- svagaNairbha nabho'mbhodhinadIvananagAdayaH / rUpakaMsthaiH syurAdhArA vanaparvatAdInAM bhUrAdhAraH, ythaa-gunnkaannbhuurnupH| tArAravicandrAdInAM namaH, yathA-guNatArAnabhodezaH / lakSmIratnasudhAphenaviSNumatsyakallolavidrumamuktAmakarAdInAM samudraH, yathA-sadguNazrImahodadhiH, guNaratnAmbudhinUpa ityAdi / kamalahaMsacakravAkAdInAM nadI, yathA-gaNAmbhojamarutkUlyA, yazohaMsasarovaraM, ityAdi / dramaparvatamagasiMhAdInAM vanaM, yathAguNadrumavanaM nRpaH, mAnaparvatakAnanamityAdi / ratnavaMzanadIsiMhadramAdInAM giriH, yathA--gaNamANikyarohaNaH, kIrtigaGagAhimAcala: / AdizabdAdgaGagAdevadArukaturikAhimacamarImakhyAnAM gaNAnAM himAdriH, gajAnAM narmadAyA vindhyaH, candanadakSiNAnilAnAM malayAdri:, maktAnAM tAmraparNI, ratnAnAM rohaNAdriH, devakalpadrumamandArapArijAtakaharicandanasantAnakanandanavanacintAmaNikAmadhenvairAvaNasvarNatArAdInAM meruparvataH, alakAmAnasazivagaurImukhyAnAM kailAsaH, kijalkabhRGagayo padma, pikaGagayo: sahakAraH, kusumapallavazAkhAphalacchAyApakSilatAdInAM drumaH, devakalpadrumamandAraMpArijAtakaharicandanamantAnakA Page #216 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH dInAM svargaH, zeSakUrmapannagaviSasudhAkuNDadAnavahATakezvara tAla gagAtamaH prabhRtInAM pAtAlaM kalazapatAkAdaNDadevAnAM caityam, vedavANIhaMsAdInAM brahmA garuDalakSmIpAJcajanyacakra kaustubhAdInAM viSNu, gaurIgaGgAcandrakalAdInAM mahezvaraH pratApadyutimukhyAnAM raviH, kalAcandrikAsudhAdInAM candraH / amunA prakAreNa svasvaguNai sarve padArthA AdhArA bhavanti / rAmAdyAH kevalaiH kvacit // 49 // rAmapramukhA kevalai svaguNaiH nyAyapramukhairAdhArAH, rUpakaM bhavati / yathA - nyAye rAmaH / sandhAyAM cANakyaH / ahaGakAre rAvaNa:, duryodhanazca / zaurye rAmasiMhIM / sAhase vikramAdityajImUtavAhnau / mahasi mArtaNDaH / dhIratve rAmaH / zaktau kArtikeyaH / zriyAM viSNuH / vidyAyAM bhAratI bRhaspatizukAH / dAne karNazivivalikalpadrumakAmadhenucintAmaNayaH / zaraNe zivivajrAyudhajImUtavAhanAH / vANyAM vAlmIkiH / zame rAmaH / kalAsu candraH / satye yudhiSThiraharizcandro / aucitye guruH / pratiSThAyAmindraH / dayAyAM yudhiSTharaH, jinendrazca / AjJAyAM laGakezvaraH / lAvaNye samudraH / sauhArde sugrIvaH / gAmbhIrye samudraH / saubhAgye kAmaH / zobhAyAmindra / udyame rAma: / gatau haMsagajavRSabhAH svare pikavINA haMsa ke kimadhukarAH / rUpe kAmanalakUbarAzvineyakumArapurUravonakulAH / zame muniH / brahmavrate gAGgeyaskandazuka hanumannAradAH / jyotiSe varAhamihirasahadevI / gaNite zrIdharAcArya: / nATyavede bharatAcAryaH / gIte tumburukinnarApsarasaH / nRtye haraH / vAdye nandi: / kavitAyAM vAlmIkivyAsakAlidAsAdyAH / vaidyake dhanvantariH / viSanigrahe pIhaliH / doSanigrahe hanUmAn / lakSaNe pANiniH / tarka diGnAgadharma kIrtyadyotakarAdayaH / chandasi piGgalAcArya: / azvahRdayajJAne, rasavatyAJca nalaH / kAmazAstre vAtsyAyanaH / nItizAstre cANakyaH / puruSa - strIlakSaNe samudraH / vede brahmA / rasavAde vyADinAgArjunau / dhArAvedhe arjuna: / dhanuSi pinAkI / vatre indraH / cakre viSNuH / gadAyAM bhImaH / pAze varuNaH / daNDe yamaH / candrahAse rAvaNaH / lAGgale balabhadraH / parazau parazurAma: / vAstuzAstre vizvakarmA / mallavidyAyAM cANUramallaH / churividyAyAM vetAlabhRgU / mAyAyAM viSNuH / dhUrtatve mUladevaH / paropakAre jImUtavAhanaH / atha doSaH - - kucaGakramaNe uSTrakharazRgAlAH / kusvare uSTramAjarakha ragha raTTakAkadhUkaTiTTibhAH / kAyakRzatve vetAlabhRGgiriTI / kraurye mArjAraH / dambhe bakaH / nIcagamane nadI / cApalye markaTaH / kope sarpaH / bhIruttve zRgAlaH / tucchatve hastajalam / mAnAdiSu duryodhanAdInAmudAharaNam / mAne duryodhanaH, nyAye rAmaH satye yudhiSThiraH / AjJAyAM laGkezaH, zaktI kArtikeyo dharAdhavaH // vAkcAturye surAcAryo, gambhIratve saritpatiH / meruH sthairye, hariH zaurye, pratApe tapano nRpaH // athavA ebhiH sandhAdikairguNaiH sandhAdiguNavantazcANakyAdayo jIyante / yathA sandhA nirjitacANakyo, mAnanirjitarAvaNaH / pratApajitamArtaNDo, rAjate pRthivIpati / / AdheyaM rUpakaM yathA- 183 siharatnasaro'mbhojacandrAdityadmAdayaH / svAdhAre rUpaproktaiH vanaparvataguhAdInAM siMha Adheyam, yathA--kulakAnanasiMho'yam ityAdikaM jJeyam / samudratAmraparNIrohaNAdriprabhRtInA ratnamAdheyam, yathA--kulAmbhonidhimANikyam / bhUparvatAraNyAdInAM sara Adheyam, yathA -- bhavAraNye sudhAsaraH / vaMzaparvatapIyUSa sarovaramayaM nRpaH / bhUri sphurati saMsAramarubhUmisudhAsaraH / / Page #217 -------------------------------------------------------------------------- ________________ 184 kAvyakalpalatAvRttiH nadIsaraHprabhRtInAM jalasthAnAnAmambhojamAdheyam / nItisrotasvinIpadbhaH, rAjA rAjyasaro'mbujaM ityAdi / nabhobdhizivabhAlAnAM candrAdAdheyaM, yathA--kulAkAze nizAnAtho, jJAnAbdhI himadIdhitiH ityAdi / AkAzasya ravirAdheyamahIpAlakulAkAzaprakAzanadinezvaraH ityAdi / dharAdrivanAdInAM vRkSaM AdheyaM, yathA----saMsArabhUmikalpadraH, kulAdrI devapAdapaH, rAjyArAmarasAladraH ityAdi / AdheyaM kevalaH / 50 / / maule: kirITamAlyamANikyatilakAdaya Adheyam / atra molinA kevalena rUpakarahitena AdheyaM koTIrAdirUpakaM bhavati, yathA--bhUpAlamaulikoTIramAlyamANikyaM iti, tathA kulatilaka iti / vRkSasya latAyAzca patrapuSpaphalazAkhAmUlakandapakSijAtiprabhRtaya Adheyam / parvatasya nadIvRkSaratnamRgasiMhapulindagajakinnarAdaya Adheyam / nadyAH padmabhramarahaMsacakravAkamatsyAdaya Adheyam / samudrasya candrasudhAvaDavAgniratnazaGakhazrImuktAtaraGagamatsyavidrumaphenaviSNuviSAdaya Adheyam / candrasya jyotsnAkalAkalaGakAdaya Adheyam / Adityasya tApakiraNAdaya Adheyam / AkAzasya candrArkatArAgaGagAprabhRtaya Adheyam / kAminyAH sImantakuGkumastabakalIlAkamalAdarzakuNDalakaGakaNakeyUrahAramajIrasmitakaTAkSadhammillaveNIkucamukhakaracakSurnAsAdaya Adheyam / vanasya sarasIvApikAhaMsacakravAkavRkSaparvatabhramaragajasiMhasahakArAdivRkSapuSpastabakapulindakataskaramRgAdaya Adheyam / gajasya AdarzasindUrabhUSaNAGakuzavaratrAguDakoSTakapatAkAyodhamakhapaTakarakaraDakakumbhasthaladantakarNapAdAdaya Adheyam / maNDapasya kumbhalatAstambha candrodayacandanamAlAmuktAvacUlapuSpaprakArAdaya Adheyam / rohaNasya ratnAnyAdheyam / kailAsasya zivagaurImAnasadhanadAdaya Adheyam / gRhasya stambhakapATadvArAdaya Adheyam / athAropAza guNA:-- sandhyAhaMkRtizauryasAhasamaho dhIratvazaktizriyo vidyAdAnazaraNyavAkzamakalA satyaucitI bhaktayaH / nyAyasthairyavivekakotivinayaprajJApratiSThAdayAjJAlAvaNyasuhradgabhIragurutAsaubhAgyazobhodyamA: / / 51 / / vicArAcArasantoSajJAnadharmatapaHkSamAH / saujanyaudAryavairAgyabrahmacaryaguNArjavAH // 52 / / upakArendriyAnyastrIviratityAgasaMgamAH saumyamArdavazaucatvasattvAni viSayojjhanam / / 53 / / ete sandhAdayo guNA rAjAderyathaucityaM varNyante / atha doSA:-- mAyAbhIdambhaduSkarmalobhazokamadakrudhaH / rAgasaMsAgdaurjanyapramAdAjJAnamanmathAH / / 54 / / ete mAyAdikA doSA nIcajanasya bhedyarUpakeNa uttamasyA'pi aucityena sthApyante / pUrvoktAH sandhAdikA guNA api vaiparItyena doSA bhavanti / / ___ atha ropyAH zabdA., Su (pu? )nnapuMsakaliGagapadArthAH caityA GgavRkSagajameghamRgAGakabhAnuvyomAgnisindhuharidIpakaratnakumbhAH / cakrAGgacAtakacakoramayUracakrapuMskokilAvanasaro'mbujamandirANi / / 55 / / Page #218 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: 185 atha strIliGagazabdA ropyAhA:-- jyotsnA nadI vidhrukalA sarabhI patAkA vallI vanI kamalinI dayitA mudhA zrIH / kAdambinI surabhivRSTisurAvimuktAtArAkareNukalikAlaharIkadalyaH // 56 / / ete. kAvyadvayapadArthI ranyairapi pUrvoktasandhAhaMkRtyAdikAyacatuyaSTayoktA anye'pi guNA doSAzca napuMsakA napusakaiH, puMlliGagAH puMlliGaga , strIliGagaiH strIliGagAH yathaucityaM bhedyAdirUpakacatuSTayavidhinA yojyA: / bhedyaM yathA-- kopapAvakaparjanyaH / toSyaM yathA--vivekA bhojbhaaskrH| AdhAro yathA--gaNaratnapaTorAziH / Adheyam yathA-- guNAmbaranizAkaraH / napuMsakaliGagapuMlliGagazabdAH zauryazamAdayaH, strIliGagA ropyAhI bhavanti / yathA-- zauryalakSmIlatAmegha: zamazrIkaumudIvidhuH / mahaHzobhAbjinIsUryo dAnasthitisudhAmbudhi: / / strIliGagAH zabdAH sandhAhaMkRtiprabhUtayaH pUraHsthitaiH prapaJcavistAraprasaraprAyazabdainapuMsakaliGagA raupyAre bhavanti / yathA-- sandhyAvistArapAthodhividhareSa kSamApatiH / vidyAprasaravRkSAbdaH prajJotkarSanabhoraviH / / ettaccaturvidhamapi dvipaMktirUpakaM bhavati / prathamaM bhedyaM dvipaMktirUpakaM yathA-- pratijJAvAhinIpUrapariplutaripudrumaH / idamapi rUpakaM vaparItyena yathA-- dveSivRkSapariplAvipratijJAvAhinIrayaH / pratijJAcandrikApuramlAnavairimukhAmbujaH / / dveSivaktrAmbujadrohipratijJAcandrikArayaH / / zauryadAvAnalaplaSTa: dvaSikItilatAvanaH / dveSikIrtilatAdrohizauryadAvahatAzanaH / / dhairyasUryaparimlAnaH vairikairavakAnanaH / vairikairavakAntAraH glAnikRdhairyabhAskaraH / / zamasrotasvinIpUraH zAntakrodhahatAzanaH / krodhadAvAnalacchedizramasrotasvinIrayaH // kalAkAdambinIzAntadviSatejo hutAzana. / dvipattejodavacchedikalAkAdambanIbharaH / / vidyAsrotasvinIvAhabhinnavAdimahImhaH / vAdibhUrahavidrohividyAkUlaGakaSArayaH atha dvipaMktitoSyarUpakaM yathA kalAkamalinIbodhazamavAsaranAyakaH / Page #219 -------------------------------------------------------------------------- ________________ 186 kAvyakalpalatAvRttiH idamapi vaparItyena yathA zamabhAskaravismerakalAkamalinIvanaH / / kalAkAdambinIlIlAnatyajjanamana:zikhI / janasvAntazikhikIDAkalAkAdambinIbharaH / / ullAsisatyajImUtaprItaviSTapacAttakaH / lola (ka ? ) cAtakasamprItikarasatyapayodharaH vivekarajanInAthasaMbadhitazamAmbudhiH / / zamasAgaravistAravivekarajanIkaraH // atha dvipaGaktyAdhArarUpakaM yathA-- gaNahaMsamanohAripratijJAvAhinIrayaH / kIrtidhvajAJcalabhrAjimAnamattamataGgajaH // yazomauktikAvistAritAradAnapayonidhiH / satkIrtinarmadAbhrAjidhairyavindhyamahIdharaH / / pratApatapanodyotiguruzauryanabho'GgaNaH vikrIDatkIrtizItAMzutAradAnapayonidhiH devabhaktimarutkulyApUrNamAnasasAgara. dhairyaharyakSavaryazrIvilasadguNakAnanaH // guNamuktAgaNazreSThavivekataTinIpatiH / / kalAsuranadIramyasphAradhairyahimAcalaH // / / / idameva dvipaGaktyAdhArarUpakaM vaiparItyena dvipaGaktyAdheyarUpakaM bhavati / yathA-- pratijJAvAhinIpUrakrIDadagaNasticchadaH / ahaGakAramahAhastikrIDa-kIrtidhvajAJcalaH / / dAnapAthonidhikrIDatyazomuktAsamuccayaH / dhairyavindhyAcalotsaGagaraGatsatkIrtinarmadaH / / guruzauryAmbarakroDakIDattejo divAkaraH / dAnaratnAkarakroDavikrIDatkIrticandramAH / / svAntAmbudhivizaddevabhaktidevanadIrayaH / guNakAnanavikrIDattAradhairyamRgAdhipaH // vivekAmbudhivikrIDadgaNamuktAsamuccayaH / dhairyazailaparikrIDat kIrtigaGgArayo nRpaH // atha tripaMktimizrarUpakam / yathA--- sandhyAsindhuyazombhojakrIDadguNasitacchadaH / Page #220 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti. 187. ida vaparItyena-- guNahaMsamanohArisandhAsindhuyazo'mbujaH / / zauryazailamahodAvadagdhavairimahIruhaH / vairibhUruhavidrohizoryazailamahAnalaH / / kalAvallIyazaHpuSpakrIDadguNamadhuvrataH / gaNadvirepharociSNukalAvallIyaza:samaH / / zamasindhuyazonIrakrIDadguNasaroruhaH / gaNapaGakeruhabhrAjizamasindhuyazojalaH / yathA-- sadaucityalatAkItiH puSpodyadguNaSaTpadaH / guNabhRGagabhRtaucityavRkSakIrtiprasUnakaH / / atha rUpakanirvAhavidhiH / yathA-- pratijJAcandrikAcandraH zobhate bhUmivallabhaH / yadAlokanamAtreNa mlAnaM vairimukhAmbujaH / / mAnamAtaGagavindhyAdrireSa kSmApAlapuGagavaH / kIrtivijRmbhate yasya narmadAzarmadAyinI / / aucityadrumakAntAraM bhUmipAlo virAjate / zauryasiMhaparikrIDAdhvastavairimataGagajaH / / dhairyadantAvalakrIDAvindhyavizvambharAdharaH / satkIrtinarmadApUra lutakSoNItalo nRpaH / / kalAkallolinIzaila: saiSa rAjA virAjate / mahomahoSadhijvAlAjAlajIrNA dviSattamAH / / atha bhinnruupkvidhiH| yathA yaddAnakAsArasamadbhavAni bhazaM yaza kairavamaNDalAni / guNAvalIkesarabhAsurANi zritAnyaho yAcakacaJcarIkaiH / / saGagrAmapAthonidhisambhavena bhavayaza:raviNIdhavena / lIlAparismeritadiGamukhena mlAnAni vidveSimukhAmbajAni / / zeSAnalaGakArAn matkRtAt alaGkAraprabodhAdavabudhyA'bhyaset / iti zrIjinadattasUri0 kAvyakalpalatAvRttau caturthe arthasiddhiprattAne'laGakArAbhyAsastabaka. prathamaH / ma. TI. iti zrItapAgacchAdhinAyakapAtasAhizrIakabbarapratibodhadAyaka zrI zatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI. 4 zrIhIravijayasUrIzvaraziSyapaNDitazrIzabhavijayagaNiviracite kAvyakalpalatAvattimakarande'rthasiddhipratAnagatAlaDakArastabako dyotaka: prathamaH prasaraH ||ch|| Page #221 -------------------------------------------------------------------------- ________________ 188 kAnyakalpalatAvRttiH // 4.2 // vArthotpattistabakaH athArthotpattiprakArAH prakAzyante varNAkArakriyAdhArAdheyasambandhibandhavaH / sampakidveSimitrANi patipatnIzasevakAH / / 57 / / indriyAnandabhutyAdipradaM tadapahAri ca / eSAmapyarimitrAdItyAdi vaye'rthabIjakama / / 58 / / sarveSAmeva vastUnAmete varNAdayo bhAvA eko dvau vyAdayo vA nizcitAH / varNaH zaklAdiH, AkArazcaturasrAdiH, kriyAzcalanAdikAH, AdhAro vakSAdeH pRthivyAdi:, AdhevaM pathivyAdeva kSAdiH, sambandhina: pitapatrAdaya., bandhavo bhrAtaraH, sampakiNa: pArzvasthAH, dveSiNo ripavaH, mitrANi suhRdaH, patirvarayitA, patnI bhAryA, Iza: svAmI, sevakA ArAdhakAH, indriyAnandapradamekasya cakSarAdeH, sarveSAM vendriyANAM prItipradaM, bhatyAdipradaM lakSmIvastrasthAnatejaHprabhatipradaM, tadapahAri indriyAnandApahArakaM bhUtyAdyapahArakaM ca / tathA---eSAM varNAdInAmapi yathAsaMbhavaM ye ripatro mitrAdayaH, te'pi tathA varNAkArakriyANAM sAdRzyAdeva vastvantarANi dviSo mitrANi ca / tathA--AdhArasya dviSo mitrANi, Adheyasya dviSo mitrANi, sambandhinAM dviSo mitrANi, bandhUnAM dviSo mitrANi, sampakiNAM dviSo mitrANi, dveSiNAM dviSo mitrANi, payadviSo mitrANi, pratyudviSo mitrANi, palyA dviSo mitrANi, svAminAM dviSo mitrANi, sevakAnAM dviSo mitrANi, indriyAnandadAyinAM dviSo mitrANi, bhatyAdyapahAriNAM' dviSo mitrANi / ___AdhArAdInAmapi sAdRzyAvastvantaraiH saha zatrutvaM mitratvaM ca kalpanIyam / ityAdizabdAdvarNyavarNAdidveSimitrANAM deSimitrAdi / tathA-varNyasya ziziratvamuSNatvaM madhuratvaM kaTutvaM sugandhatvaM, kurUpatvaM surUpatvaM, madhuradhvanitvaM kaThoradhvanitvaM, sUkSmatvamityAdayo'nye'pi bhAvA varNyavastUni vividhArthAnAmutpatyarthaM bIjarUpA jAyante / yathA---varyo ravistasya pIto varNaH, AkAro vRttaH, kriyA: prakAzanarUpAH, AdhAro nabhaH, AdheyaM hastakamalAdi, sambandhino brahmakAzyapazaniyamunAyAH, bandhavopare sUryAH, sampakiNo ratharathyAruNavAlakhilyAdayaH, dveSiNo rAhazukrazanayodhvAntadaityAzca, mitrANi candramaMgalaguravaH, kamalacakrakAdyAzca ; ravireva prabhAkamalinyoH patiH, palyaH prabhAkamalinIratnA devyaH, IzaH pitAmahattvAt brahmA, sevakA bhAvinaH, indriyAnandapradA mitrAdyAH, zobhApradAH divasAdyAH, indriyAnandaharA vipakSAyAH, tathA varNyasya ravervarNasya dviSo mitrANi sadRgvarNAni, AkArasya dviSo mitrANi sadRgAkArANi, mitrasya kamalasya dviSacandrAdyAH, mitrANi cakrAyAH, sampakiNo haMsAdyAH, AdhAro jalaM, AdheyaM bhRGagAdyAH / evaM parasparamekaikasya bhAvasya yathAsaMbhavamapare bhAvA nirIkSyAH / evaM kamalamitradveSiNazcandrAderapi varNAdIni vilokyAni / 1. bhatyAdidAyinAm--lA. 1. 2. Page #222 -------------------------------------------------------------------------- ________________ kAvyakallalatAvRttiH 189 vAdikAnAmakena dvAbhyAM vA tryAdikairatha / sudhIrutpAdayedarthamaucityAdvarNyavastuni // 59 / / varNyavastuno vargAkArAdInAM madhyAdekena kenApi kAbhyAJcid dvAbhyAM vA kaizcit tribhizcaturbhiH paJcabhirvA bhAbararbhaH pUrNatAM neyaH / varNAkArakriyAmukhyaiH sadRzaM vastu vastuni / saMyojayedyathaucityamupamArUpakAdibhiH // 60 / / vaN] vastuni zuklAdau zuklAdi, caturasrAdI caturasrAdi, kampanAdau nartanAdi ityAdi sadRzAn bhAvAnupamayA, rUpakeNa alaGakArAntararvA yojayet / vAdibhirupamAnIkRtavastuprathitavarNamukhyaguNAH / upameye sAdRzyAt zleSAdaucityato yojyAH / / 61 / / ma. TI. athArthotpattiprakAraM prapaJcayannAha--yadyapi prayabhastabake sAmAnyena vargAkArAdipratipAdita, paramatra vizeSamAha-- sambandhinaH brahmakAzyape'nyatra mUryasya brahmA pitAmaha. 1, kAzyapaH pitA 2, zaniH putraH 3, yamunA putrI4 / AdizabdA danyapi grAhyAH / apare sUryA ityatrAnye ekAdaza suryA grAhyAH / saMpakiNa ityatra sampakiNaH samIpavatinaH, ratha: syandanaH, rathyA azvAH, aruNa sArathiH / vAli[la]khilyaH RSiH / AdizabdAt SaSThi 60 sahastrA RSayo grAhyAH / sevakA bhAvina ityatra-bhAvo'styeSAmiti bhAvinaH, sUryadarzanakArakAH sUryadarzanamantarA bhojanaM na kurvantItyarthaH / . kA. ka. zvetAdInAM zvetAdayaH, caturasrAdInAM caturasrAdayaH, AdhAraparivArAdInAmAdhAraparivArAdaya aucityAdupamAnaM kriyante / upamAnIkRtavastuno varNAdayo gaNA: sAdRzyena zlepeNa vA upameye ropyante / pUrvavarNebhyaH, tatrApi prathamaM zuklavarNAdayotpattaye zuklapadArthasaGagraho yathA-- zubhrANi bhAratIdharmazeSezavaruNandavaH / candraprabhasuvidhyAkhyau jinendrau balanAradau / / brAhmaNAnAM varNo dharmaH pitarazca kRtAcyutaH / sattvaM kRtayugaM zAntahAsyavIrarasAstathA / / 62 / / zukladhyAnaM zuklalezyA puNyaM siddhizilozanAH / candrazcocaiHzravaHzakragajajyotsnAzaraddhanAH // 63 // prAsAdasaudhakailAsamandAradruhiNAdrayaH / rambhAgarbhapArijAtalodhakakkolapAdapAH // 64 / / kArpAsakAzaka: rakarambhA rajataM yazaH / nirmokacIraDiNDIracandanaM hasitaM himam / / 65 / / dadhibhakSaNacUrNAsthikhaTikAsphaTikAbhrakAH / reNuH ketakakhayoH kaTAkSA vAsabhasmanI / / 66 / / mRNAlapalitAmbhodadhArendukaracAmarAH / hArorNanAbhatantarmisvadaNDebharadA guNAH // 67 / / Page #223 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH serAhazarkarAzAlidugdhagaGgAsudhA jalam / nirjharaH pArado haMsabakakairavakambavaH // 68 / / latAgRhaM puNDarIkakapAlazvetakumbhakAH / chatrasiMhadhvajazvetaguJjAzuktikadikAH // 69 / / muktAkusumanakSatradantasvedAmbubindavaH / sUryandukAntakarakasikatAkaNasIkarAH // 70 / / ma. TI. zabhrANIti-bhAratI sarasvatI 1, dharma: puNyaM 2, zeSa. zeSanAgaH 3, Iza IzvaraH 4, varuNa: pazcimadikasvAmI 5, balo balabhadro, nAradaH, RSiH / kRAyagAcyutaH kRtayugasya nArAyaNaH / sattvaM sattvagaNaH, uzanAH zukra: candrAzvaH uccaizravaH, indrAzca: airAvaNaH, candrajyotsnA zaradaH meghaH / saudhaM nRpamandiram / mandAradrurmandAravRkSaH, himAcalaH, rambhAgarbhaH, kadalIgarbhaH pArijAtaH kalpadrumaH, rodhaH, lodaH, karambhaH karambu iti prasiddhaH / rajataM rUpyaM, nirmokaH sarpakaJcakaH, cIraM vastraM, DiNDIraH phainaH, cUrNaH caMtu iti prasiddhaH / abhraka: AbhUAM itiH prasiddhaH / ketaka: kevaDu iti prasiddhaH / khajUrI vakSaH, vAsaH zrIkhaNDavAsaH / bhasmarakSA maNAlaM, kamalanAlam / palitaM palI iti prasiddhiH / hAra iti mktaahaarH| UrNanAbhaH kolIyAvaDu iti prasiddhiH / tantuH sUtratantuH, UmiH kallolaH, svardaNDa: svargasya daNDaH, svargadaNDa: serAha., zvetAzca: nirjharaH nIjharaNa iti prasiddhiH / pAradaH pArataH, lAgahamarNanAbhagaha, puNDarIkaM zveta kamalaM, kapAlaM mastakakaparaM, sUryakAntaH indukAnta:, zIkarAvAtaprerijalakaNAH iti / zeSaM spATam / ___ mAlatImallikAkundayUthikA kuTajAdayaH / ete bhAratIprabhRtayo'nye'pi zvetapadArthAH parasparamaucityAdupamAnaM kriyante / upamAnIkRtapadArthasya varNAdayo gaNA upameye rogyante / yathA---vA bhAratI, tasyA upamAnaM gaGagA, gaGagAyA: zuklo varNaH, parivAro hasapadmAni, AdhAroM dhUrjaTizira:, kriyA pApahAritvam / tato bhAratI kundendusundaradyatiH padmazriyA sasevitA zivottamAGagalAlitA gaGageva sevakapApahAriNI jayati / yathA-vastArakAstAsAmupamAnaM mukAstAsAmAdhAro'bdhistato nabho'mbhodhimadhye tArA muktA iva / yathA-vAH kAzAsteSAmapamAna hAsyaM, hAsyaM ca priyasaGagatau bhavati, tatI navahaMsasamAgame zaradvadhvA hAsyaprakAzA iva kAzAH / yathA-vayaM hAsyaM, tasyopamAnaM jyotsnA, tasyA AdhArazcandrastato mukhacandrasya jyotsneva hAsyazrIH / yathA--varNya yazastasyopamAnaM hAsya, hAsyasya harSastato ripUjaya hRSTasya napakhaDgasya hAsyamiva yazaH / yathA--varNya yazastasyopamAnaM, karpUraH, karpUrAdhAraH samudgakaH, parivArA'GagArastatastrailokyodarasamudgake yazaH karpUra iva, tanmadhye nabho'GagAraleza. / yathA--vAstArAstAsAmupamAnaM puSpANi, tepAmAdhArA latA, tatastamAvallyAH puSpANIva tArAH / yathA--vAni puSpANi, teSAmapamAnaM svedabindavaH, te sAtvikabhAvAddharmAcca bhavanti, tato dakSiNAnilasya sparzAdadbhaGagasparzAdvasantasparNAdvA vallInAM svedavindava iva puSpANi, parasparasaMghaTTadharmAdiva AtmavazaM bhaGaga paravallIgataM Page #224 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH daSTabA kopAdiva vallInAM svedavindava iva puSpANi / athavA puSpANAM tArakA upamAna tArakANAmAdhAra AkAzastato vanAkAze pRSpANi tArakA iva / athavA ravitApatrastA: zotalavanopAntamAmizrAstArA iva puSpANi / athavA svopakArakarAndhakArabhrAntyA zyAmalavanamapAzcitAstArA iva puSpANi / yathA-varNyaH prAsAdaH, tasyopamAnaM himAcalaH, tasya parivAro gaGagA, tataH prAsAdo himAcalastatra gaGageva ptaakaa| yathA-- varNyaH prAsAdaH, tasyopamAnaM dharmaH, tata: prAsAdo dharmo lokapAtakavairiNo jitvA patAkAcchalAnmaulerupari paTIM caalyti| atha kRSNavarNAdarthotpattaye kRSNapadArthopasaGagraho yathA-- kRSNAni kezava sIricI racandrAGakarAhavaH // 71 // vindhyAJjanAdrisuvrataneminAthau jinezvarau / dhUmaketurmahApadmAnantanAgau yamAsurau / / 72 / / sarparAkSasasUryAzvazivakaNTaghanAzaniH / kaliH kaliharidvaipAyanarAmadhanaJjayA: / / 73 / / zUdrANAM varNo dharmazca pitarazca tamoguNAH / kAlI devI drupadajA rAjapaTTo vidUrajam / / 74 / / viSAmbarajuhUzastrAgurupApatamonizAH / dhUmakajjalakastUrIpaGakA bahuladudine // 75 / / maSImadasurAvAddhiyamunAsAJjanAzravaH / / mudgamASatilA mustAmarice vanazAkhinau // 76 / / gavalaM tAlatApicchadalendIvaravallayaH / nIlI jambUphalaM gujAmukhAGgArI khalAjine / / 77 / / mAridurvacanAlIkakhalAH kRtyA kukIrtayaH / mAraNadhyAnadurdhyAnakRSNalezyA vipadvyathA // 78 / / kUrmo varAhakhaTvAGgamahiSA: pikaSaTpadau / golAGga lamukhaM hastI kaNThazcaTakake kinoH / / 79 / / kAkaH pipIlikA durgApatiH khaJjanakaNTikA / makaraH kRSNasArastu bhillAzchAyA ca gomayam // 80 / / rAmAromAvalInetrapakSmabhra romamUrdhajAH / rasAvadbhutazRGgArau kaTAkSAkSikanInikA // 81 / / ma. TI. atha kRSNAnIti-kezavo viSNaH, zIrI cIraM-zIraM halamasyAstIti zIrI balabhadrastasya vstrm| candralAJchanaM vindhyAdri raJjanAdrizca / zyAmau dhmketurgrhvishessH| mahApadmaH padmadrahaH / anantanAgaH zeSanAgaH, zacyaH indrANyaH, zanibrahavizeSaH, kaliH kaliya gaH, kalihariH, kliyugH| kRSNaH dvaipAyana: taapsvishessH| dhanaJjayaH arjunaH, kAlIdevI kAlikA, drupadajA 2 (draupadI, rAjapaTTo ratnavizepaH, vidUrajaM vairyaratnaM, kaha amAvAsyAvahala: kRSNapakSaH, dudinaM meghajaM tamaH, mado Page #225 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH gajamadaH, surA madirA, sAJjanAzruH / vanazAkhI banavRkSaH, gavalaM mahiSazRGkha, tAlastAlavRkSaH, tApicchastamAlavRkSaH, dalaM patraM, indIvaraM kRSNakamalaM, nIlI galIti prsiddhaa| khalo durjanaH, ajinaM carmakRtyA, rAkSasI qhugAhaH kRSNavarNAzvaH / golAMgalamukhaM vAnaramukham / caTakakaNThaH mayUrakaNThazca / durgApatiH devu iti prsiddhH| kRSNasAraH kAlIhAra iti prasiddhaH / gomayaM chgnnN| netrapakSma pAMpaNi iti prasiddhiH / akSikanInikA kIkIti prasiddhA / ityeteSAmudAharaNAni subodhAni / 1.ka. ete'nye'pi kRSNapadArthAH parasparamaucityAdupamAnaM kriynte| upamAnIkRtapadArthasya varNAdayo guNA upameye ropyante / yathA-vA strIveNI, tasyA upamAnaM kRpANaH, kRpANasyAdhAro vIraH, tato madanavIreNa bhavaniSphalIkRtapaJcazareNa strIveNImiSAt kRpANadaNDa iva praguNIkRtaH / vayaM tamastasyopamAnaM kajjalaM, kajjalAdhAro dIpastata oSadhIdIpasamadabhUtaiH kajjalariva tamobhirmalinA dizaH / athavA raviviyogArtAnAM digvadhUnAM sAjanAthasalilAnIva tamAMsi / varNya indukalaGakastasyopamAnaM nIlapadma, tasyAdhAra sarastato nabhAraNye sudhAkarastatra lAJchanacchalAduttaMso nIlotpalama / athavA yAminIkAminyA mukhamiva candrastallAJchanacchalAduttaMso nIlotpalam / athavA lAJchanasya pApamupamAnaM pApasya duSkRtAdutpattiH; tato raviviyogAtapadminInAM lakSmIharaNapAtakAdiva candrasya lAJchanacchalAnmuhurta pAtakamiva dRshyte| tathA indukalaGakasyopamAnaM kastUrikA, tasyA AdhAro rUpyakaccolaka, tato yAminIkAminI svamaNDanArthaM candrarUpyakaccolake lAJchanavyAjAkastUrikApaGakamiva praguNIcakAra / athavA indulAJchanasya viSamapamAnaM, tata AtmAnaM krUrasvabhAvena niviNNaM bhrAtRsvabhAvasvIkaraNAya lAJchanacchalAtkAlakUTaM candramiva sevte| athavA yAminyAH svapatezcandrasya cakSurdoSApanayanAtha lAJchanavyAjAtkajjalADaka kRta iv| vayaM nIlotpalaM, tasyopamAnaM lAJchanaM, tataH kAminImukhacandre nIlotpalaM lAJchanamiva / vo dhammilastasyopamAnaM rAhustataH kAlavazAdiva gatavara: sumukhImukhapArzve candrabhramAddhammilacchalena rAhuriva smaagtH| vardhyA zrIkaNThakaNTharuciH, tasyA upamAnaM tamaH, tatastvaM he prabho, sarveSAmapi sAmAnya prabhuH, tataH kimasmadvairiNaM candra zirasA dhatse iti vijJaptaye'ndhakAramiva kaNTharucicchalAdIzvaramAzritam / athavA kaNTharucicchalAnnijamutalalATendumilanAya jaladhiriva smaagtH| athavA kaNTharucicchalAdagaGagA spardhayeva yamanA IzvaraM samAgatA / nIlavarNAdarthotpattaye nIlapadArthasaGagraho yathA-- nIlAni budhakarkoTau mallipAzvauM jinezvarau / bIbhatsarasavAyU ca nIlako nIlavAnaraH / / 82 / / zuko nIlotpalaM dUrvA priyaGagudalazaivale / vaMzAGaka (ku? )ro marakatendranIlo ravivAjinaH / / 83 / / kAco mudgastathA nIlalezyA bAlatRNAdayaH / ete'nye'pi nIlapadArthAH parasya ramaucityAdupamAnaM kriyante / upamAnIkRtapadArthasya varNAdayo guNA upameye ropyante / yathA-varNyaH zrIpArzvajinastasyopamAnaM nIlotpalaM, tasyAdhAraH saraH, tato yasya manaHsarasi zrIpAvo nIlotpalIbhavati tasya lakSmIna duure| baryA zukAvalI, tasyA upamAnamindranIlamaNimAlA, tataH zaradi nabhAlakSmyA indranIlamaNimAleva shukaablii| Page #226 -------------------------------------------------------------------------- ________________ kAmakalpalatAvRttiH 193 ravaruvarNAdarthotpattaye rakta padArthasaGagraho yathA-- zoNAni bhaumabhaumAzvAH zaGakhatakSakapannagAH / / 84 / / padmaprabhavAsupUjyau jinendrau navabhAnumAn / netA netA hariH kSatravarNadharmapitRvratAH / / 85 / / sandhyolkAvahnayo vidyuttAne vidrumkungkuume| padmarAgasurAraktacandanAlaktakadravAH // 86 // dRgantAdharajihvAmRGamAMsasindUradhAtavaH / hiGagulaM madhuratnAni sphuliGagA dantibindavaH / / 87 / / nakhendragopakhadyotAH kukkuTasya zikhA tathA / cakorasArasapArAvatakokiladRSTayaH // 88 // kiyAho, haMsacaJcaGadhI zukamarkaTayomukham / kusumbhakizukAzokajapAbandhUkapATalAH // 89 / / pallavA dADimIpuSpaM bimbIkimpAkayoH phale / gujA kokanadaM raudraraso rAgaghaTeSTikAH // 90 / / tAmbUlarAgo maJjiSThA vajrakSatanakhakSate / tejolezyA padmalezyA krodhaH kruddhavapurmadaH // 91 / / ma. TI. atha nIlavarNapadArthasaGagrahavizeSamAha-- nIlAnIti / tatra vadho grahavizeSa , karkoTa sarpavizeSa:, vAya: samIraH, nIlako ratnavizeSa: nIlUo iti prsiddhiH| zaivAla sevAlaM, ravivAjinaH sUryAzvAH, ityAdi spaSTam / atha raktapadArthasaGgrahamAha zoNAnIti / tatra bhaumo maGgalo, bhaumAzcA maGgalAzvAH, zaGkhatakSako sarpavizeSI, navabhAnumAn bAlasUryaH, tretAhariH tretAyugakRSNaH, alakta' evAlaktako rasaH, daganta' locanaprAntaH, asaga rudhiraM, dhAtuH gairikaH, dantiAbinduH indragopaH, kITaka: khadyota: khajuo iti prsiddhH| cakorAdInAM locanAni kiyAhaH raktAzvaH / japA jAsUvRkSa iti prasiddhiH / bandhUkaH biphurIo vRkSa iti prasiddhiH / pATalaH pADala vRkSa iti prasiddhiH / bibI golIvRkSa iti prsiddhiH| kokanadaM raktotpalaM, kruddhavapurmahaH krodhavaccharIratejaH, pakvaphalazreNiH ityatrodAharaNAdikaM spaSTam / vazyAkarSaNayordhyAnaM sapAkaphalamaNDalI / eta'nye'pi raktapadArthAH parasparamaucityAdUpamAnaM kriyante / upamAnIkRtapadArthasya varNAdayo guNA upameye ropyante / yathA--vAH kiMzukAH, teSAmapamAnaM kausumbhavAsAMsi, tato vasanapriyasamAgame vanasthalyA nirantarasmerikizakazroNimiSeNa kausumbhavAsAMsi parihitAni / vA kiGakeliH, tasyA upamAnamanurAgaH, tatA vasantAnuraktayA vanalakSmyA kiGake licchalena mUrto'nurAga iva prkttiicke| athavA vanathiyo makhamaNDanaM kuDakumasAbaka iva kiGakeliH / Page #227 -------------------------------------------------------------------------- ________________ 194 kAvyakalpalatAvRttiH vA sandhyA, tasya upamAnaM vanhistata: prANanAthe ravAvastaMgate digvadhUbhiranAmamayAbhi: sandhyAcchalena pragaNIkRto vanhiriva / athavA cakravAkahRdayebhyo virahAgnijvAlAkalA. iva sandhyAcchalena nabhovyApI babhUva / vA japA, tasyA upamAnaM ratnAni, tata: zaratkAlena navalakSmyA japAkusuma uchalena ratnAnIva pradattAni / vayoM bAlArkaH, tasyopamAnaM kukkuTazikhA, tata. prA::kiraNAvAmatirmAnAvarNavanapakSaterudayagirikukkuTasya ziraHsthito raviH zikhAzomAM labhate / piGagalavarNAdarthotpattaye piGagalavarNapadArthasaGagraho yathA--- pItAni brahmasUryendugaruDezvaradRgjaTAH / / 92 / / padmanAbho guruviSNozcakraM vIrarajoguNAH / girijAgastirindrAzvA dvAparo dvAparAcyutaH / / 93 / / bhayAnakaraso vaizyavarNadharmapitRvrajAH / RSabhapramukhAstIrthakarAH poDazavAsarAH // 94 / / surAdriH kAJcanaM kAMsyaM rItiH kinyjlkvlkle| parivrAjakavastrANi haritAlamanaHzile // 95 / / haridrA rocanA hIro gandhakaM dIpacampake / kaNikAraM suvarNAjaM rambhAketakazAlayaH // 96 / / ma.TI. atha pItapadArthasaGagrahavizeSamAha-- pItAnItiH / tatra guruH vRhaspatiH, viSNozcakra vastraM ca, girijA pArvatI / dvAparaviSNu: vAsaro divasaH / kAMstha kAMsU iti prasiddham / rIti: pittalaM, kijalkaM kesaraM, valkalaM vRkSachalli. / tApasavastrANi parivrAjakavastrANi kaNikArI vRkSaH, rathAGgaH cakravAkaH, iti sugamam / kA.ka. harayo rathAGaganAmA vAnaraH sArikAkramau / ete'nye'pi pItapadArthAH parasparamaucityAdupamAnaM kriyante / upamAnIkRtapadArthasya varNAdayo guNA upameye ropynte| yathA--varyo raviH, tasyopamAnaM kokaH, tasyAdhAra: saraH, tato nabhaHsarovare. ravizcakravAka iva / vAH kokAH, teSAmupamAnaM parAgaH, tata: sarasi smerasarasijaparAgastabakA iva cakravAkAH / varNyaH parAgaH, tasyopamAnaM kuGkumArambhaH, tadAdhAro nArIzarIraM, tataH kAnanalakSyA vasantapriyAgame parAgaprasarapariSvaGagamiSeNa kuGakUmalepa iva cakre / vo raviH, tasyopamAnaM garuDa., tasya kriyA savidhaH, tatasimirasANAM garuDa iva raviH / atha dhUsarAdibhyo'rthotpattaye dhUsarAdipadArthasaGagrahI yathA-- dhUsarA reNumaNDUkakarabhA gRhagodhikA // 97 / / gardabho maSako durgAkAkakaNThakapotakA: / pulakohiH zikhipicchAdhobhAgaH karuNo rasaH / / 98 // Page #228 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH dinaparivRDhaputrIgarbhanIlAravindaprasRmaramadhupAlIpakSatiprakhyakAntiH / jalazayanazarIrasphArarociH prapaJcacchuritsalilarAzibhrAjamAnAGagayaSTi: / / . iti kRSNaH / masRgavasaNapaGakA bhyADagacaJcaccalAkSIkucakalazapidhAnoddAmakausumbhakAntiH / taruNataraNikAntivAtasaMsargaraGagatkamaladalakadambaprAyakAyaprabhAmiH / / abhinavaravirazmidyoktiprAcyabhUbhat zikharaladazokasmerapUSpopamAna: / patikupi mRgAkSIlocanaprAntarocicchuritakamalakarNottaMsasaGa kAzakAntiH / / ..... ... iti rastaH / mararipupadaniryajjAhnavInIrapUrasnapitagaruDapakSaprakhyasaMlakSyalakSmIH / .... taruNakiraNamAlisphUrjadaMzaprarohasmitakanakasarojavyUhatulyAGagakAntiH // . jaladharanikUrambAhAmadhArAnipAtasnapitakanakazailaspadhiddhiSNukAntiH / . . taruNataramagAkSIgaNDarociHprapaJcaccharitakanakakarNottaMsasadvarNavarNyaH // ..... iti pItavarNaH / sadRzaM sadRzenopameyam / yathA-- amaranikarayAJcAvisphuratkAmadhenustanagalitapayovabhAratI yasya reje / himakiraNamayUkhabAtabhinnendukAntaprasaradamRtatulyA yasya vAco vibhAnti / / danutanajavipakSakSubdhadugdhAbdhigarbhollasadamRtasamAnA rejire yasya vAcaH / madanamathanacUDAcandrarAciSNugaGagAlaharibharasamAnA zobhate yasya vANI // kapotalezyorNanAbhaH zakunI karbarI tathA / vA maNDUkAH, teSAmupamAnaM karuNo rasaH, tasyAdhAro duHkhinaH, tato varSAkAle calamaNDUkAvalicchalena virahArtAnAM hRdayebhya udbhrAnta karuNo rasa iva / __bahuvarNAH zikhipicchendracApazrIdadhicitrakAH // 99 // varNyamindradhanuH, tasyopamAnaM zikhi picchaM, tasyAdhArI gopakarNaH, tataH kRSNameghasya gopAlatA prapannasya zikhicchiAbharaNamiva indradhanaH / utkarSamupameyasya' parikalpayituM sudhIH / vizeSaNaiH pariSkAramupamAnasya kalpayet // 10 // upameyasya zAbhAtizayakhyApanAya kayApi yuktyA vizeSaNeralaGakRmupamAnaM kurvIta / yathA--- surani karakarAgra gramanthAnazailakSubhitataraladugdhAmbhAdhikallolakAntiH / himakiraNamarIcivyUhavibhrAjamAnakSitidharapaticUDAjAhnavI kalpakAntiH / / tuhina giritanUjAnamrabhUtezacUDAgalitagaganagaGagAdhautabAlendugauraH / girizamukuTacandrajyotirudyotamAnasphaTikazikharicUDAspadharmamAnAGagakAntiH // Page #229 -------------------------------------------------------------------------- ________________ kAvyakalpalatAbRttiH iti zvetavarNaH / mukuTagalitagaGagAnIrakallolamAlAstapitagirizakaNThaspaSTarugdehayaSTiH / abhinavajalavAhavyUhadhArAvizuddhAJjanazikharigarIyaH zaGagacaGagAGagalakSmIH / / evamanyadapi / iti zrIjinadatta0 arthasiddhipratAne caturthe vargastavako dvitIya. / ma.TI. dhusarA iti-tatra kulikanAmA sarpavizeSa. / zikhi picchAdhobhAgaH / zakunI samalIti prasiddhA / karbarI kAbari iti prasiddhA / bahavarNA iti-zrIdo dhanadaH, citraka: cItaru iti prasiddhaH / gopakarNa iti-mayaraH, gopAlatA gApatvaM / evamanye'pi zuddhazuklAdivaNebhyo'rthotpattiprakArA zeyAH ||ch|| iti zrItapAgacchAdhinAyaka pAtasAhi zrI akabbarapratibodhadAyaka zrI zatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI4zrI hIravijaya surIzvaraziSyapaNDita zrIzubhavijayagaNiviracite kAvya kalpalatAvattimakarande'rthasiddhiprAptAkArastAbako ghotaka dvitIyaprasaraH ||ch||2 Page #230 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH aba AkArArthotpattiH kA. ka. atha AkArebhyastatrApi prathamaM caturasrAkArAdarthotpattaye caturasrAkArapadArthasaGagraho yathA caturasrANi vyaJjanaM kumbhikA ca patAkikA / cAturI maJcikA siMhAsanaM pArthivamaNDalam / / 101 / / etejye'pi caturasrapadArthA : parasparamaucityAdupamAnaM kriyante / upamAnIkRtapadArthastha varNAdayo guNA upameye ropyante / yathA-vayaM pArthivamaNDalaM, tasyopamAnaM siMhAsanaM, tasyAdheyaM rAjA, tataH sarvakAryakaraNakSamastha mantrAdhirAjasya siMhAsanamiva pArthivamaNDalam / pralambacaturasrapadArthasaGagraho yathA-- pralambacaturasrANi khaTvA sthaNDilatUlikA / kapATapaTTikApeTApaTTA: phalakapustake // 102 / / iSTakA tilaka ketuH paraH pANiH prasAritaH / prazastipaTTikA zayyA paTTaH zakaTamaJcakAH / / 103 // gavAkSasAraphalakaM kaTadvArapaTAdayaH / ete'nye'pi-ityAdi / varNya pustakaM, tasyopamAnaM maJjUSA, sApi ratnasthAnaM, tato dhRtakAvyarasA maJjUSeva pustikaa| vayaM tilaka, tasyopamAnaM tUlikA, tato madananRpaterbAlAzarIrasaudhopari krIDAya caturasramuktAtilakacchalena vizadaprabhAcchalottaracchadA tUlikeva praguNIkRtA / tA tUlikA, tasyA upamAnaM caturasratilaka, tato gRhalakSmyAzcandanaM tilakamiva tuulikaa| vayaM lalATaphalaka tasyopamAnaM prazastipaTTikA, tata: kandarpadevatAyatane bAlazarIre kastUrikApatravallImiSAkSaramAlikA prazastipadrikeva lalATaphalakam / vRttapadArthasaGagraho yathA-- sampUrNagarbhavRttAni mukhapadmendudarpaNAH / / 104 // kapolakuNDale tAlasUryabhAjanagulthikAH / jhallarI kamaThaH puNDu lUnA gRhadalasphurAH / / 105 / / Page #231 -------------------------------------------------------------------------- ________________ 198. kAvyakalpalatAvRttiH ma. TI. atha catarasrAdyAkArAna prapaJcayannAha--catarasrANIti vyaJjanaM vAtopakaraNaM, kRmbhikAstambhAdhArapASANakumbhI, cAturI caurIti prasiddhA, pArthivamaNDalaM caturdimrAjyam / pralambacaturasrANIti sthaMDila RSizayanasthAnaM, tUlikA talAI iti prasiddhA / peTA peTIpaTTaH, pATalakaH zayyApaTTaH sejavaTa iti prasiddhaH / paTo vastram / sampUrNagarbhavRttAnItyatra-tAlaH kAzya (sya)tAlaH, gabdikA gAdIti prasiddhA, kamaThaH kacchapaH, dalaM patraM, sphArA kheTakaH, sarAvasaMpuTa: hastikarNaH, kozikA koDIu iti prasiddhA / ............. .... kA.ka. chatravyajanacAlinyo mRdaGagapuTapupakA: / gharaTTamaNDako kandurAlavAla: saro mahI // 106 / / dvIpaH zarAvaH kaMsAlakarizravaNakauzikAH / kulAlarathakRSNAnAM cakrANi zANayantrakaH / / 107 / / tulA celakakaivartajAlAvartAraghaTTakAH / - ete'nye'pI'yAdi / varNyaH sUryaH, tasyopamAnamAdarzaH, so'pi strIpArve bhavati, tata pUrva digaGaganAmukhe padmarAgapuNDramiva raviH / varNyazcandraH, tasyopamAnaM chatraM, tadapi rAjJo bhavati, tato madanabhUpatezchatramiva candraH / athavA candrasyopamAnaM sphurA, sApi subhaTasya bhavati, tato madanasubhaTasya sphurAmaNDalamiva cndrH| gambhIramadhyavRttAni nAbhisthAlIgahAnadAH / / 108 / / kuNDaM vANI zrutiH kUpo mukhaM garbhakacolake / ghaTa: kamaNDalurdAvA cakranAbhirulUkhalaH / / 109 / / kaTAhamaNiko kuNDI kambuH kutapapaGakaje / caSakaM kumbhabhRGagArau zrIbhAjanApyamaNDale / / 110 / / hArakaH setikA pallI karaNDo dhUpavartakaH / kapAlakarpare tumbaM samudgaH karako dRtiH / / 111 / / ghaNTA ziraskaM dhattUrasumanobherikAhalAH / nAlamRNAlanalikAH zaradhirdhamanI ghaTI // 112 // gApidhAnaM caGagerI kumpikAlokanAlayaH / / titaleApeSakRdyantra pAlakaM dhUtagatikA // 113 / / ete'nye'pItyAdi / varSyA nAbhiH, tasyA upamAnaM kUpaH, tataH stanAraghaTTopari lulitaromAlimAlo lAvaNyajalapUrNaH zRGagAravanasecanAya madanArAmikeNa nAbhIrUpaH kUpa iva praguNIkRtaH / varSyAni padmAni, teSAmupamAnaM caSakAni, tato jaladevatAnAM madhupUrNAni caSakAnIva padmAni / piNDikAkRtivRttAni golastabakakandukAH / kundebhakumbhadhammillanitambastanamaulayaH // 114 / / .. Page #232 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH ma. TI. gambhIramadhyavRttAnItyatra--zrIbhAjanaM kuMpala iti prasiddha, hAraka: hArao iti, mAnavizeSabhAjanaM / senikA se iti prasiddhA, pallI bhillAvAsaH, pAlIti mAnavizeSabhAjanaM vA / dhUmavartakaH dhUpadhANaM iti prasiddhaM, kapAlaM bhikSabhAjanaM, pAlaka pAluM iti prasiddha, dya gatikA gabacIti prsiddhaa| atha piNDitAkRtivRttAnIti patra gola: golakaH, stabako gacchaH, kandaH kAMdu iti prasiddhaH, karoTi: mastakAsthikaM kuMdaM, vRSabhaskandha, ghaTI ghaTikA phaalNkushii| kA.ka. duSyaM ghaNTikamuSTyaMsakaroTikakudaNDakAH / rAha kSaNapiNDodha: kapizIrSaghaTAH phalam / / 115 / / gulma phAlaM vayaHsArarathAGagA haMsajAhako / modaka: kalazastumbakamaNDalusamudgakAH // 116 / nAragacUtakaruNabilvajambIradADimAH / bIjapUrInAlikeryAvityAdidruphalAvaliH // 117 // ete'nye'pItyAdi / vo stanau, tayorupamAnaM kumbhau, tataH zRGagArarasapUrNI taTasthaniSpandalekhAkRtiromAvaliramyau mukhasthitacUcukacchalenendranIlapidhAnI nAryAH kumbhAviva kucau / nAryAH zRGgAravallezcUcukacchalanilInabhRGagau kusumastabakAviva kucau / ratiprItibhyAM kAmadevasya tribhuvanarAjyAbhiSekAya cUcUkacchalamukhAsthitAzvatthapallavI kanakakumbhAviva kucau| varNyazcandraH, tasyopamAnaM haMsaH, tato nabhaHkAsAre jyotsnAjalasambhate lAJchanacchalakalitazaivavallarIpallavo haMsa . iva candraH / garbhaprakAzavRttAni ghaTImukuTakaNThikAH / tADapatrakaTakAGagadA: kaGakaNamUrmikA // 118 / / hastasUtraM nUpuradagrakSArakSArthakaNDake / puSpalaGamekhalA hAro ruNDamAlAkapardakau / / 119 / / kaTyAH sUtraguNau maujIjapaghargharamAlike / pariveSaH kuNDalanAprAkAraparikhAvRtiH // 120 / / karNapAzo bAhupAzo pAlibA hrayAlivAgurAH / ghaTakaNTa: kRSTacApaM caSAlavyomamaNDale / / 121 / / divyArthamaNDalazreNIkuNDalIbhRtakuNDalI / paryastikA yogapaTTavalgopavItarazmayaH // 122 / / ete'nye'pItyAdi / yathA- varyo vapraH, tasyopamAnaM kapardaH, tasyAdhAraH zivaH, tato bhuvaH zivamUrteH kapizIrSamuNDamAlAnvitaH kaparda iva vapraH / vo vapraH, tasyopamAnaM valayaM, tasyAdhAro bAhuH, tato vasudhAvadhvA antarollasitanRpasodhavAhubhAsitaM valayamiva vapraH / vayoM karNapAzI, tayorupamAnaM jyAkRSTacApe, tato madanayauvanAbhyAM jananayanamanomRgavedha,ya sannihitakaTAkSabANe karNadrayamiSeNa dhanuSI iva kuNDalite / Page #233 -------------------------------------------------------------------------- ________________ 200 kAvyakalpalatAvRttiH sukSmazvetAni vRttAni muktAmalakatArakAH / dADimIphalabIjAni dantabinduvarATakAH / / 123 / / karakAkSipayobindubudbudasvedabindavaH / prasanaM piTakaM pIlaphalaM jAtIphalaM kaNAH / / 124|| ete'nye'pItyAdi / yathA-vAH tArAH, tAsAmupamAnaM muktAH, tA hi samudre zuktita: sambhavanti, tato jyotsnAmbhaHsambhRtanabho'mbhodhI lAJchanacchalasphuTitamukhacandrazuktikuharaniHsRtAH muktA iva tArAH / athavA tArANa,mupamAnaM jalabindavaH, te hi jalAzayAdipu saMbhavanti, tato'navaratabhra nizrAntastha raveH pazcimAcalazikharAta pradattajhampAvazena toyanidherucchalitA nabhasi jalabindava iva tArAH / ma. TI. atha garbhaprakAzavRttAnIti-kaNThikA kAMTIti prasiddhAbharaNavizeSarUpA, kaTako valayaM, aGgadAni bAhurakSakAH, hastasUtraM hastadavarakaH, mekhalA kaTimekhalA, kaTisUtraM kandoraka., japamAlikA ghargharamAlikA ghUgharamAleti prasiddhA, pariveSaH paridhiH, kuNDalatA kuMDAlu iti prasiddhiH / vRttiH vADi iti prasiddhA, karNapAzaH karNaH vAhyAliH azvakhelanabhamiH / vAgurA mRgajAlikA, cakhA (SA)laH yajJastaMbhanu kaDu iti prasiddhiH / valgAcao kaDu iti prasiddhA / upavItaM yajJasUtraM / sUkSmazvetAni vRttAnIti Amalaka: phalaM, varATakAH kapaH, karakA dhanopalAH, jAtIphalaM jAyaphala nAmakaM / kA.ka. sUkSmaraktAni vRttAni nakharatnebhabindavaH ! gajendragopakhadyotA: sphuliGakraddhalocane / pUgazoNAzmabandhUkabadarIvarayoH phale // 125 / / ete'nye'pItyAdi / yathA-varSyA maNayaH, teSAmupamAnaM ratnAni, tato jaladharairjaladhau sphuliGagA iva maNayaH / vA indragopAH, teSAmupamAnaM ratnAni, tato jaladharairjaladheH pItasaratnajalajalaiH samaM vRSTai ratnariva indrgopyaaptaa| vA khadyotAsteSAmupamAnaM vahinasphuliMgAH tato ghanaghaTAsaGaghaTTazatakhaNDitavidyudagneH khaNDalavA iva khadyotAH / vAni bandhujIvAni, teSAmupamAnaM zoNaratnAni, tato vanalakSmyAH zaratkAlena klRptAni mANikyAbharaNAnIva bandhujIvakusumAni / sUkSmazyAmAni vRttAni jambUbhRGagakanInikAH / cucuka: sAJjanAzcendranIlau gajAtasosume / / 126 / / / / ete'nye'pItyAdi / yathA-vAni jambUphalAni, teSAmupamAnaM sAjanAzrubindavaH, te duHkhAt striyo bhavanti, tataH paravallIH spRzantaM mArutakAmakaM dRSTvA jambUphalatayA sAjanAzruNIva muktAni jambUphalAni / / vA bhramarI, tasyA upamAna kanInikA, sA hi netre bhavati, tato vasantakAmukaM pazyantyA mAdhavIlatAyA vismerakumumanetrAntardhamarI kanInikeva nizcalA / - vaNyoM cUcukau, tayorupamAnaM bhRGagau, tAvapi kamalAzrayI bhavataH, tato ratiprItikrIDAkamalayoH kucayoH kRtispadI bhRGagAviva ccko| trikoNAnyatha dambholiH zaleNAnadRzau halam / sandhyakSarAdyazrRGagATau kAmAkSI vahi namaNDale / / 127 / / Page #234 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: 201 karapatraM niSaGagADighatalazroNisthapANayaH / kSuraprazRGagagokSurarohiNIzakaTAni ca // 128 / / ete'nye'pItyAdi / yathA-vayaM trikoNatilaka, tasyopamAnaM rohiNI, tato nAyikAmukhe trikoNa maktAtilakacchalAnnijapatibhrameNa rohiNIva samAgatA / athavA smarabhaTena zivaparAbhavAdanAdatapuSpabANena bAlAyA bhradhana: sajjIkRtya trikoNatilakacchalena kSaraprAyadhamiva pragaNIkRtam / athavA nirantarajanamanovedhakArizaraparamparAkSepazramAterapanayanAyAntarAntarA nIrapAnamiva karta nAyikAtrikoNamaktAtilakacchalAt madanena kAntijalApUrNa karapatra miva sImantadaNDe lambitam / dIrghANi veNIsImantanAsikAbAhavo'GaguliH / romAlI pRSThavaMzorujaGaghAntranalikA: zirAH / / 128 / / maurvI dhanu: zaraprAsakRpANalakuMTArgalAH / ASADhamuzalAritrayaSTimanthAnakadhvajAH / / 130 / / vaMzayapatulApaTTatAladrustambhameDhayaH / stUpakapayazastambhendradhvajAhatpurodhvajAH // 131 / / svardaNDacchatradaNDominirmokAdhvAhinimnagAH / mRNAlahArazeSasragjaTAvallIdrumekSavaH // 132 // kuzI prAjanakaM bAhurya gavetra kazA jhaSaH / hastihastaradau pucchaM nADIzRGakhalako likAH / / 133 / / dAmazailUkazUlAni karabho nakulastathA / jalUkairvAha kUSmANDamRdaGagA vAyumaNDalam / / 134 / / vartanaM lekhanI kASThakaraNaM nakhabhedanI / ketakIdalamaJjayauM nArAcArkendurazmayaH / / 135 / / ete'nye'pItyAdi / varSyA veNI, tasyA upamAnaM sarpaH, so'pi sudhAkuNDe bhavati, tatastrinetrAnaladagdhakusumAyudhasaMjIvanavAksudhAkuNDasya vadanasya rakSAbhajaGga iva veNIdaNDaH / athavA yauvanasvayajvanA yuvatIhRdayaku De sadA dIpitasya madanAnalasya nirgatA dhamomiriva NIvallarI / varSyA romAlI, tasyA upamAnaM mRNAlaM, tata: zivasamaradagdhadhanuSaH smarasya kRte yauvanena bAlaromAvalIcchalAt sajjIkRto mRNAla dhnurdnnddH| . vA kRpANalekhA, tasyA upamAnaM yamunA, tatastvadabhihataraNasaMmukhanRpatinikarai nirantaraM vidhyamAno mama pitA ravividhuratvaM gataH , tataH kiyantamapi kAlaM vilambasveti vijJApanAyaiva kRpANacchalAt yamunA nRpahastaM gtaa| ma. TI. sUkSmaraktAni vRttAnIti-pUgaH kramukaH, zoNAzma padmarAgaratna, bandhUkaH bandhujIvakaH, sUkSmazyAmAni vRttAnIti --aJjanasahitAzra ataMsIpuSpaM / trikoNAnyatheti dambholirvajaM, IzAnadaga IzvaralocanaM / sandhyakSarANAmAdyavarNa ekAra: / zaGgATa: trivaTuM iti prasiddhaH / kAmAkhyA devI, niSaGgaH tUNIraH, aMhitalaM pAdatalaM, kSurapraH trikoNabAraH, gokSuraH goravarukaH, rohiNInakSatraM zakaTAkRtiH / dIrghANIti -sImantaH Page #235 -------------------------------------------------------------------------- ________________ 202 kAvyakalpalatAvRttiH saiMthu iti prasiddhiH / nAsikAnakaM bAhurbhujA zirAsrasomIrvA jIvAprAsaH kuntaH lakuTo daNDaH / argalA bhogala iti prasiddhiH, ASADha: tApasadaNDaH, muzalaM prasiddhaM, aritraM Aulu iti prasiddhaM, manthAnaka: prasiddhaH, yapaH yajJastambhaH, tulA bAjUAM iti prasiddhiH, paTTaH paTTakaH, stUpaH svardaNDaH svargadaNDakaH, nirmokaH sarpakaJcukaH, adhvA mArgaH, mRNAlaM kamalanAlaM, zeSaH zeSanAgaH, srag mAlA, ikSuH kuzIkosi iti prasiddhA / prAjanaM parANu iti prasiddhiH, dhUdhurA iti prasiddhiH, yugaM prasiddhaM, vetraM pratIhAradaNDaH, kazA tAjaNu iti prasiddhA / kUSmANDa: kohalaM iti prasiddhaH / vAyumaNDalaM prasiddhaM / varttanaM vataraNuM iti prasiddhaM, khelanI sogaThIti prasiddhA, nakhabhedinI naharaNIti prasiddhA, jhaSa: matsyaH, zalyaka: zAhajIvaH, parvAru: brusaDI iti prasiddhiH / arkarazmiH indurazmiH, nArAcaH sarvalohamayabANaH / kA.ka. vaktrANyalakabhAlabhrU naravAGakAGidhalAlATikAH / kaTAkSendradhanuvidyudardhacandrahalAGakuzA: / / 136 / / kuJcImitrAGagulItalpadAtrakandukadadaNDakA / taDAgapAlikuddAlatAraNAni sukhAsanam // 137 / / gopAnasI rathI vaMzAH zAkacchedakakheTake / candanamAlabAlendukiMzukebhAGagulIradAH / / 138 / / zvapucchAzvamukhe zRGagacaJcavRzcikakaNTakAH / karidaMSTrA mayugrIvA siMhakukkRTayornakhA: / / 139 / / kesarazcandrako bhagnakaGakaNaM phaNabhRtphaNAH / purodhaH karakaupIne kekikukkuTamaJjarI // 140 / / ete'nye'pItyAdi / yathA-varyo bAlenduH, tasyopamAnaM dAtraM, dAtreNa lavanakriyA kriyate, tato mAninImanobhamiprarUDhamUlamAnalatA vitAnalapanAya manobhuvA praguNIkRtaM lavitramiva bAlazazI / varSyA * kiMzukAH, teSAmupamAnaM kartaryaH, tA hi vyAdhasya bhavinta, tato madanavyAdhasya pratikAGginIjanamanomRgavadhAdiva rudhirArdrAH kartarya iva kiMzukAH / vA nakhAGakAH, teSAmupamAnaM kiMzukAni, tataH kusumAstasya kAminIvakSasyadharmacandrabANAkRtikiMzukakusumazreNIva patitAni nakhakSatAni / ___vaNyauM bhruvau, tayorupamAnaM mitrAGagulyau, tato bAlAyAH kAmayauvanAbhyAM parasparamainyAya vakrIkRte mitrAGagulyAviva dhruvau| uccabhadrAsanaM vapraprasAdATTAlakAlayA / satAM manorathA hastI hastizA zAziloccayA: / / 141 / / ete'nye'pItyAdi / yathA-varNya : prAsAdaH, tasyopamAnaM himAdriH, tata: prAsAde himAdrI gajheba patAkA / varNya bhadrAsanaM tasyopamAnamudayAdriH tato bhadrAsanodayAdrau rAjA raviriva / Page #236 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 203 iti zrIjinadatta 0 arthasiddhipratAne caturthe AkArastaSakastRtIyaH / / ma. TI. varNIti-lalATikA ADi iti prasiddhA / kujI tAlodghATanayantra, mitrAGgalIsahitAM levAnI AMgulI iti prasiddhiH / dAta rakaM dAtaraDaM iti prasiddhaH / kandukadaNDaka: geDIti prsiddhiH| sukhAsanaM AsanavizeSaH, gopAnasI valabhIcchAdanavatrakASTaM, rathIvaMza: vAhiNinA vAMsa iti prasiddhiH / zAkacchedakaM cUlheva' iti prasiddhiH, kheTaddhaM, karidaMSTrA zakaradaMSTrA / mayagrIvA uSTragrIyA, kesaraH siMhagrIvA, kezaH candraka: cAMdalA iti prasiddhaH / uccA iti aThAlakaH prasiddhaH, ziloccayaH parvataH, ityAdi zeSamuttAnArtham ||ch|| iti zrItapAgacchAdhinAyaka pAtasAhi zrI akabbarapratibodhadAyaka pzrI zatru-jayAdi tIrthakaramuktikAraka bhaTTAraka zrI 4 zrI hIravijavasurIzvaraziSya paM. zrI zabhavijayagaNiviracite kAvyakalpalatA vattimakarande/rthasiddhi pratAnaprAptAkArastabako dyotakastRtIyaprasaraH ||ch|| 3 1. aTTAlaka :- pA. ma. Page #237 -------------------------------------------------------------------------- ________________ 204 kAvyakalpalatAvRttiH atha kriyAbhyo'rthotpattiH kA. ka. kathyate / yathAiSTaprAptyai ripUcchittyai spardhayA pUrvajakramAt / varNyavastukriyAbhAvaiH kvApi zleSakRtasmitaiH // 142 / / tAvadvarNyavastuno'vazyameva kvApi, calanAvasthAnajalpanAdikA kriyA bhavati, tatastasyAH kriyAyA iSTaprApti . ripUcchittiH, spardhA, pUrvajakrama:-etAni catvAri kAraNAni kvApi zleSakRtaprakAzAni yathaucityaM yojanIyAni / iSTaprAptiryathA-varyo vapraH, tasyoccavardhanaM kriyA, tasyAH kAraNaM nabhogaGgAsnAnena pApApanayanamiSTaM tatprAptiH tataH paramAtaGgasparzodbhavaM mAlinyamapanetumiva vapro nabhogaMgAyAM snAnArthamuccastarAM vardhate sma / vayaM kamalaM, tasya jalavAsAditapaHkriyA, tasyAH kAraNaM kAminImakhaupamyeSTaprAptiH, tata: kamalaM 1 kAminI mukhaupamyeSTaprAptyai jalAntarAkaNThamagnaM tapaH kurute / varNyazcandraH, tasya zivaziraHsurasarittIre nivAsaH kriyA, tasyAH kAraNaM kAminImukhaupamyeSTaprAptiH, tataH sumukhImukhaupamyaprAptyai sthANoH zirasi sthAyI surasarittIre tapasvI tapaHkSAmo nivasati candraH / vayaM yaza:, tasya svargagamanaM kriyA, tasyAH kAraNa nijamitrarAvatAdimilaneSTaprAptiH, tato nijamitrarAvatocca:zravobrahmahaMsazivazirogaGagAviSNapAJcajanyAdInAM milanAyeva nRpayaza: svarga jagAma / ripUcchitti yathA-vo vapraH, tasya nabhogamanaM kriyA, tasyAH kAraNaM svargispadhimerunagAzritaraviripUcchittiH, tataH svaHspardhimerorAzrayaNazIlaM ravimiva bhUmau pAtayituM vapro nabhogamanaM karoti / vA haMsAH, teSAM saraHzrayaNaM kriyA, tato nijagatispardhinArIvadanamitrANi kamalAnIva chattuM saraH zrayanti hNsaaH| baryo raviH, tasyodayaH kriyA, tato nijasArathibhrAtagaruDaripusarpasodarANIva tamAMsi chettuM ravirudayaM karoti / atha spardhA-- vo vapraH, tasya nabhogamanaM kriyA, tasyAH kAraNaM spardhA, tato vindhyagirispardhayA taraNisaraNirodhaM kamanA iva pro nabho vyApnoti / vayaM yazaH, tasya digvyApanaM kriyA, tasyAH kAraNaM spardhA, tato nijaprabhAspadhi sudhAdIdhitispardhayeva nRpayazo dikcakramAkrAmati / atha pUrvajakramaH-- varyo vapraH, tasya pUrvajo giriH, tato nijapUrvajagirikrameNeva vapro'pi nabho rurodha / Page #238 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH a nArImukhapatravallI kastUrikA, tasyAH pUrvajo mRgaH, tato'smatpUrvajo mRgaH candraM zrita iti pUrvajakramAnmuganAbhirapi candrasodaraM sumukhImukhaM zritA / cha evaM sarvavastuSu kriyAmAropyeSTaprAptyAdikAraNAni yojanIyAni / kriyAbhyo'rthotpattaye prakArAntaramAha- varNyapahnutivAcakazabdairAropiteSu tulyeSu racitocitakriyANAmiSTaprAptyAdikAraNaM kalpyam / / 143 / varNya vastuSvapahanutivAcakaiH zabdai rUpakotprekSAbhyAM vayakArakriyAdibhiH sadRzAni varavastUni yathaucityaM kriyAH kalpayet / tataH prakalpitakriyAyAmiSTaprAptyAdIni kAraNAni yojayet / yathA - varNyA nArInakhA:, teSu tulyatvAdAropitAstArAH, tAsAM pAdalaganaM kriyA, tasyAH kAraNaM nArIprasAdaneSTaprAptiH, tataH 'tava mukhaspardhApAtakenAsmatpatiH kalaGkitaH kSayI nAdyaprabhRti spardhata' iti nAryAH prasAdanaM kartumiva nakhachatArthairAkRtyarthadehArtha mukhyaiH zabdaiH varNAkArakriyAdibhiH sadRzAni vastUni yathocityamAropayet / tataH kalpitakriyANAmiSTaprAptyAdIni kAraNAni yojayet / miSeNa candradArAstArAH pAdayorlagnAH / varNyazcandraH, tatra tattulyatvAdAropitaM yazaH, tasya tribhavane, bhramaNaM kriyA, tasyAH svasaMtAnanirIkSaNaM kAraNaM, tato matsamAnaH ko'pyasti na veti' nirIkSitumiva pIyUSadyuticchalena nRpayazo bhuvanatrayaM bhramati / 205 varSyA veNI, tasyAM tulyatvAdAropitaH sarpaH, tasya nAryA anusaraNaM kriyA, tatastadvacanasya sudhayA saha maitrImi kArayituM sudhAdhyakSaH, sarpo veNImiSeNa nAryA anucaratvaM karoti / athavA tasyAH kaTAkSavakatvamiva zikSayituM veNImiSeNa sarpoM nAryA anucaratvaM gataH / va dazanadyutistasyAmAropitA sudhA, tasyA rAmAzrayaNaM kriyA, tato vacanamAdhuryamiva zikSituM dazanadyutimiSeNa sudhA rAmAzrayaNaM karoti / varNya airAvaNaH, tatrAropitaM yaza: tastha svargaGgAzrayaNaM kriyA, tasyA ripUcchittiH kAraNaM, svargaGgAmiva gAhitumairAvaNacchalena nRpayaza: svargagAM gatam / kuco, tayorAropitau cakra, tayoH kAntAzrayaNaM kriyA, tasyAH kAraNaM ripUcchittiH tato, nijavairiNazcandrasya tanmukhapAt parAbhavaM kArayituM kucacchalena cakrI nArImAzritau / 1 tataH svaH spardhinI atha spardhA -- hAramuktAH, tAsvAropitAstArAH, tAsAM nArIsamAzrayaNaM kriyA, tasyAH kAraNaM spardhA, tataH 'asmatsahodayena tamasA veNImiSAdiyamAzritA' iti spardhayeva hAramuktAcchlena tArAbhi: strI samAzritA / aa zivaziraH sarit tasyAmAropitA kIrtiH, tasyA: zivAzrayaNaM kriyA, tasyAH kAraNaM spardhA, tataH 'kaNTharucchilena bhavadripukIrtiH zivamAzritA, iti spardhayeva tava kIrtirapi zirogaGagAcchalena zivaM zritA / 1. nArIM samAzrittI - lA 1, lA 2, Page #239 -------------------------------------------------------------------------- ________________ 206 kAvyakalpalatAvRttiH atha pUrvajakramo yathA-- vo vairistrIvirahAnalaH, tatrAropito nRpapratApaH, tasya vairistrIhRdayapravezaH kriyA, tasyAH kAraNaM pUrvajakramaH, tato'smatpUrvajaH kRpANo vairihRdayeSu praviSTa' iti kRpANodbhavo nRpapratApo'pi virahAnalacchalena vairistrIhRdayeSu praviSTaH / vA vairistrIstanapANDimA, tatrAropitaM nRpayazaH, tasya vairistrIkUcAzrayaNaM kriyA, tasyAH kAraNaM pUrvajakramaH, tato 'matpUrvajaH kRpANo ripukumbhikumbheSu vilalAsa' iti kRpANodbhavaM nRpayazo'pi ripukumbhakumbhisodareSu vairistrIkuceSu pANDimacchalena vilalAsa / Aropya' varNyavastUnAM kriyAsu sadRzI: kriyAH / tAsAM ropitakriyANAM kalpyamutpattikAraNam // 144 / / . . varNyavastUnAM kriyAsu kampanAdiSu nartanAdikAH, bhramarakUjanAdiSu japanastavanAkrandanAzIrvacanAdikA: kriyA Aropayet / tatastAsAmAropitakriyANAM nartanAdInAM harSAdIni, japanAdInAM zreyaHprAptyAdIni kAraNAni kalpanIyAni / iti zrIjinadatta arthasiddhipratAne caturthe kriyAstabakazcaturthaH / ma.TI. atha kriyAbhyo'rthotpattiH iSTaprAptyai ityAdi sakalakriyAstabaka: sugamo'stIti na vyaakhyaatH| . iti zrI tapAgacchAdhinAyaka...caturthaH prasaraH / Page #240 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH kA. ka. / / 4.5 / / athAdhAraparivArAdibhyo'rthotpattiryathAH 207 vanagirijalabhAsvadvAtazItAgnilohapraharaNaparaghaTTA bhyetajantUpakAraiH / saridadhigama maunadhyAnanaizcatya mantrAnazanasalilabhogAyAcitakSAntitaptaiH / / 145 / / varNyavastunA nirjitasya sadRzasya vastuno vacanAdibhiramIbhirbhAvaiH samarthanIyo'rthaH / yathA-- strInetrajitA mRgA vanaM gatAH / madhyajitaH siMho girigahvaraM praviSTa: / mukhajitaM kamalaM jaladurgamagAt / sthairyajitA girayAM bhAsvattApavAtazItAgnimukhyaduHkhAni sahante / vakSojitaH pratolIkapATo lohakIlaH kIlitaH / mukhajitaM kamalaM bhramarapraharaNAni sahate, bhramarasaMghaTTaM titikSate / abhye haMsAdInAM zarIrakhaNDairaNyupakAraM kurvate / gatijitA haMsA: zaradadhigamaM kurvate / dambhajito bakaH sarittaTe maunI dhyAnaM kurute / tuGgatvajito merurlokAdRzye sthAne nizcalIbabhUva / mukhajitaM kamalaM bhramararAvairmantrAn jayati / nakhajitAni ratnAni girI nirAhArANi tasthuH / adharajitAni pravAlAni jalamadhye jalAhAratyA vartante / aGgasaukumAryajitaM zirISakusumaM vane'yAcitavrataM kurute / mukhajitaM kamalaM bhramarAGaghrighAtairapakSatAM kurute / udAharaNAni vana jipadArthasyetyAdibhirupAyairarthaH samarthanIyaH / lajjAko pataponAza se vAkrandAsya kRSNatAH / rogAtpANDuratA zastrI viSakampAdayo jite // 146 // vajitasya vastunaH parAjayaparAbhavodbhavA ete lajjAdayo bhAvA yathaucityaM yojanIyAH / yathA -- mukhajitaM kamalaM lajjayeva vanaM gatam / kopataptamiva jalAzrayaM yayau / nadyAmAkaNThamagnaM jalAhAratayA tapastute / athavA jaladurge naSTaM zambhorambhomatI sevA karoti / bhramarAvairAkrandaM kurute / lInAlibhiH zyAmamukhamAsIt / mukhena samatvaprItyA saMbhAvita kokanadamanuraktatvaM dhatte / netrajitaM kairavaM duHkhAt pANDuratAM gatam / bhRGgazreNImiSAdudare zastrIM kSipati | jalAntarjhampAM dadau / bhRGagamiSAdvA viSaM bhakSayati / eva yo raktapadArthaH saH padArthena jitaH kopAdivAkto'thavA kayAcidyuktyA sAnurAgo bhaNanIyaH / yaH zvetaH zyAmazca sa sadRzajito duHkhAdivotpANDuraH kRSNazca samarthanIyaH / vRkSAGgAdijavastUnAM vanAdyaiH satpadAdikam / kiJcidvastu vRkSAGagAdimayaM kiJcinmRnmayaM kiJciddhAtumamaM kiJcitpASANamayaM kiJciccarmamayaM kiJcitkArSA samayamityAdivastUnAM vanavAsAditapobhiH zubhasthAnAzraya zubhAkA razubhavarNazubhakriyAzubhaparivArAdInAM prAptiH sambhAvyA / yad vRkSAGgAdimayaM vastu tasyaite bhAvA vibhAvyAH / yatpUrvaM vRkSabhave ravitApazItavAtAdikaSTamayAcitavratAdibhistapastaptaM yanmUlatvapatra puSpaphalacchAyAdibhiH sUryatApatAnAM rogArtAnAM bhogArthinAM maGgalArthinAM martyAnAM bhRGgANAM pakSiNAM catuSpadAnAmupakRtaM tena sukRtena vRkSAGagamaya vastunaH zubhasthAnAdiprAptiH / mRnmaye vastunyete bhAvAH samarthanIyAH / yatpUrvaM kuddAlAtapadaprahArayantrabandhapravezacatrA rohaNa bhramaNapiNDikAkASThahastakaraghA ravitApazopavanhipravezaparIkSArthaM ziraH prahArAdibhiH kaSTamanubhUtaM yat janabubhukSA tRSNA hAnnajalAdhArarUyA janAdhAragehAdihetutayA lokopakAraH kRtastaiH sukRtairmanmayavastuno bhavyAdhArAdikamAropyam / Page #241 -------------------------------------------------------------------------- ________________ 208 kAvyakalpalatAvRttiH dhAtumaye vastunyete bhAvA bhAvanIyA: / yatpUrva vahnipravezaharUpuraghAtasandaMzagrahaNayantrAntarAkarSaNatADanacchedana ghanaprahAraTaGikakAghAtAdi kaSTamanubhUtaM, yaddevatAmaNDanatayA kAntAbhUSaNatayA lokApyAyakabhojanAdyAdhAratayA devadevyAdiyantrAdyAkAratayA lokopakAraH kRtastaiH sukRtairdhAtumayavastunaH zubhasthAnAdikaM sambhAvyam / pASANamaye vastunyete bhAvA bhAvyA: / yatpUrva TakavidAraNadhanaprahAraTaGikakAghAtAdi kaSTamanubhUtaM, yaddharmasthAnadevAdihetutayA paropakAraH kRtaH, taiH sukRtaiH pASANamayavastunaH zubhasthAnAdikaM sambhAvyam / carmamayavastunyete bhAvA: AropyAH / yatpUrva kRttikAdicchedanakSArakSepavikraya carmakarapadAghAtakampikAcchedasUcikAveghavarakabandhavyaGagaprahArAdikapTamanubhUtaM, yatpAdatrAgatayottamAnAM brAhmaNAdhupayogikarapatrAdikatayA, pustakAdyAvaraNatayA, ityAdibhiH kAraNaiH paropakAraH kRtaH taiH sukRtaizcarmamaya vastunaH zubhasthAnAcUhyam / kApasisUtramaye vastunyete bhAvA bhAvyAH / yatpUrva zItavAtAdyayAcitAmbapAnakarmakaranakhacchedavikrayApavarakAntarakSepalAhopalakarSaNastulArohaNAntaH sArAkarSaNapiJjanaghAtavidAraNayantrArohatabhramyAkarSaNata-sUvAyakarAkarSaNakASThaprahAravipaNivikrayAdikaSTamanubhUtaM tUlena, tUlikAdirUpatayA vastreNa, paraguhyAcchAdanadevatAyAdiparidhAnAditayA lokazItatApAditrANAditayA paropakAraH kRtaH, taiH sukRtaiH kApasamayavastunA zubhasthAnAdi sambhAvyam / evaM sarvavastUnAM pUrvakRtaM kaSTaM sukRtaM cA''ropya bhavyasthAnAzrayaNAdibhirarthaH samarthanIyaH / jitasya sevA svagatA chadmagA pratibimbagA / / 147 / / jitasya dvau prakArau bhavata:--videzagamanaM, jetu: sevAkaraNaM vA / videzagamanaM vanAdiSu prapaJcitam / sevA tu trividhA svagatA yathA-bhAratyA gatijito haMsaH padasevAM ckaar| pArvatyA madhyajita: siMhaH sevAM kurute| chadmagA yathA-- kAminyA kaTAkSavakragatijita: sarpo veNomiSAdanacarIbhata: / mukhajitazcandrazcandanavattatilakacchadmanA sevate / pratibimbagatA yathA--mukhajitazcandraH kapolapratibimbatayAnupravezaM cakre / jalamAdhuryajitazcandraH pratibimbatayA saraH sevate sma / ityAdhuhyam / sevAsukRtataH zreyo'ntaraprAptidviSajjayaH / yathA--yat gatijito haMso bhAratIpadasevAM cake tena sukRtena tajjAtirapi madhurazabdA''sIt / madhyajita: siMho yatpArvatIpadasevAM cakre tena sukRtena svajAtirAjyamanyairanAkramaNIyatvaM lebhe / jitayA kamalazriyA kAminImukhAzrayaNena nijaripuzcandro'pi jIyate sma / mukhajita candreNa sphaTikAdarzacchadamanA kAminImAzritya svodaye'pi sadA vikAsi sadhIka karasthacchadmakamalamadhaHkriyate, mukulIkriyate ca / varNyavastunaH spardhApApena sadazaM vastu sadUSaNaM kalpyam / yathA--makhaspadhi kamalaM spardhodbhavapApai rAjaprasAdavikalaM sakaNTakaM ca jAtam / yaza:spardhI candraH sakalaGakaH kSayI ca jAtaH / sukRte'pi sadoSatA / vastunaH spardhApAtakena sadarza vastu sukRtaM kurvANamapi sadUSaNaM syAt / yathA--mukhaspardhA kurvan candro mahezvaraM sevamAno'pi sakalaGako'bhata / makhaspodbhavaiH pApaiH kamalaM haMsadvijAna zarIrakhaNDairapi prItAna kurvANa sakaNTakaM jAtam / Page #242 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH atha tapasA'rthotpatibhedA:-- syAttapaH svagataM chadmagataM ca pratibimbagam / / 148 / / tapovidhistridhA-Atmanaiva svayaM kRtaM, sadRzavastucchadmanA vA kRtaM, jalAdiSu pratibimbatayA vA kRtam / trividhamapyagre udaahrisyte| vanAdibhistapo varNyajitasyaitatkalAptaye / varNyajitasya vastuno varNyazobhAprAptaye varNya jayAya vA vanAdibhistapaH kalpanIyam / svagataM yathA--mukhajitaM kamalaM mukhazobhAprAptaye jalavAsAditapaH kurute / chadmagataM yathA--mukhazobhAprAptaye candro vane latAzAkhAvalambI kusumastakacchalena tapastanute / pratibimbagataM yathA--mukhalakSmIlabdhaye candro ratnabhUmipratibimbatayA zailazirasi tapastanute / evaM sarvabhedeSu vividhatvaM bodhyam / tapasA satpadAvAptiH jitasya sadazasya tapasA varNazobhAprAptiH / yathA--yatkamalenAkaMThajale jalAhAreNa tapastaptaM tena nArImakhasamAnatA labdhA / yaccandreNa vane kusumastabakacchalena tapastaptaM tena strImukhalakSmIrlabdhA / yad bhRGagadheNibhiH viSNupAdAmbuje kAntidhoraNi miSeNa sevA kRtA tena nArIkaTAkSacchaTopamA prAptA / duHkhAdistadanAptitaH / / 149 / / tapasA'pi varNya lakSmyA aprAptI jitaM vastu duHkhaceSTitAni kurute / yathA-mukhajitaM kamalaM jalabAsAdibhirapi mukhalakSmI na prApa, tato bhramararavairAkrandra kurute / vegIjikA bhRGagazreNI bane makarandAsvAdamAtrAzanA'pi veNIsAmyaM na prApa, tataH sAkrandA bhramati / tenApi na hi tatprAptiH / jitaM vastu tapasA'pi varNyazobhAM na lbhte| yathA--kamalaM jale AkaNThamagnaM tapastepe, paraM nArIvaktropamAM na praap| haMsaH sarasvatIpadasevAM cakre, paraM nArIgatyupamAM na prApa / mahatprAptina tasya tu / tapasA mahato'nyasya zreyasaH prAptirbhavati na punarvarNyazobhAprAptiH / yathA-kamalaM jalavAsAdibhiH zrIpadaM rAjahaMsasevyaM jAtaM, na punaH strImukhopamA lebhe / candreNa jyotsnAdAnaizcakoraprINanAsukRtaH zivazirasi padaM labdhaM, na punaH strImukhopamAnam / tadAptau duSkRtaM vighnaH tapasA varNyalakSmIprAptau jitavastunaH kiJciddaSkRtaM vighnaM kalpanIyam / yathA--kamalaM zambhorambhomUrteH sekyA mukhopamAmayAsyaccennityAzriIbhRGagabandhaM nAkariSyat / viSNupadasevAsukRtena viSNupadI, yatkIrtitulanAM prApnuyAdyadi nIcagamanaM na kuryAt / tadavAptAvaparaM zubham / / 150 // Page #243 -------------------------------------------------------------------------- ________________ 210 kAvyakalpalatAvRttiH tapasA varNyazobhAprAptau sadazavastuno'nyadapi zreyaH sambhAvyam / yathA---kamalaM jalavAsAdibhirmukhopamA prApya lakSmIsthAnaM rAjahaMsasevyaM babhUva / jalavAsAdibhiH pAJcajanyo nArIkApamAnaM prApya lakSmIpaterapi karAravindAnugrAhyo babhUva / zreyastadAptau doSe'pi tapasA varNyasyopamAprAptI sadazavastunaH sadoSasyApi zreyaH kalpanIyam / yathA-jalavAsAdibhirmakhopamA prApta kamalaM sakaNTakamapi devazirAMsyadhirohati / viSNapadasevayA gaGagA yatkIrtisamatAM prApya nIcagAminyapi zivazira:saMzrayA''mIt / tadAtau nartanAdikam / tapasA vopamAprAptI harSeNa sadRzavastuno nartanAdIni kalpanIyAni / nartanAdInyamUni yathA--- nRtyotkandharatA smaragauravApIDapuSTatA // 151 / / AzritAtithiviprAdidAnaM devAdipUjanam / yathA--jalavAsAdinA strImukhopamA prApya kamalaM vAtacalitapatra tyaM racati / rAjJaH sthairyopamA prApya rukandharobhata / gAmbhIryopamA prApya jaladhiH sarvadigtyApI vabhUva / matisamatAM prApya bahaspatirdevagarutAM gataH / sukeza kezopamAM prApya kalApI zikhAmiSAdApI dhatte / sthairyopamA prApya giriH zirasthameghAvalipyAjAnmukuTaM dhatte / rAjJaH sthopamA prApya meru: sthUlo'bhUt / mukhopamAM prApya candraH svAzritacakorAn svecchayA jyotsnApAnaM kArayati / mukhalakSmI labdhvA kamala haMsadvijAnatithIn bhRGagAnAhAradAnaiH prINayati / mukhopamA prApya candreNa svakalayA zivapUjA kRtA / evaM cale natyaM, ucce garvotkandharatA, vistIrNa smeratA, pUjye gauravaM, ziraHsthavastUnyApIDaH, sthUle puSTatA kalpanIyA / ityAhAnekollekhairarthaH kalpanIyaH / arthotpattaye prakArAntaramAha---- dveSyasyAGagasuhRdbhaGagaiH varNyavastunA jito yaH padArthastasya vayaM tAvad dvepyam / tato dvepyasya varNyasya yAnyaGagAni teSAM sAmyena Na yAni vastuni teSAM jitapAdibhaGagaH kalpanIyaH / yathA-nAryA kUcAbhyAM jitaH kumbhI nArImukhamitrANi kamalAnyunmUlayati / nAryA madhyajita: siMhI nArInetramitrANi mRgakulAni bhinatti / aGagavidveSipoSaNaiH // 152 / / dveSyasyAGagAnAM samatayA dveSirUpANi yAni vastuni teSAM jitapapadArthapAti poSaH kalpanIyaH / yathA--nAryA gatijito hastI taveSiNo bhaGagAn dAnana puSNAti / nArImakhajitaM kamalaM tadganispadhino haMsAna svazarIrakhaNDairapi prINayati / aGagamitrasuhRdbhaGagaiH dveSyAGgamitrANAM ye suhRdasteSAM ji-padArthapAvadbhiGagaH kalpanIyaH / yathA nAryA dhammillajito rAhArImakhamitrakamalamuhRdaM ravi pIDayati / rAjJaH yazojitazcandro rAjapratApamitraravimitrANi cakravAkAn kamalAni ca pIDayati / aGagamitrAripoSaNaH : dveSyAGagamitrANi yAni teSAM ye ripavasteSAM jitapadArthapAtpiopaNaM kAryam / rAjJaH pratApajito raviH rAjayazomitracandradvepiNa: kamalAni sathIkAni kurute / rAjJo yazojitazcandro rAjapratApamitraravidveSiNaH karavANi vikAsayati / Page #244 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH aGagadveSisuhRtpoSaiH dveSyAGagadveSiNAM ye mUhRdasteSAM jitapadArthapAzvAt poSo vidheyaH / yathA--nAryA mukhajitazcandraH strIkaTAkSadvepiSaTapadazreNiprItidAyIni kairavANi vikAsayati / nAryA gatijito hastI strImukhadveSikamalopAsakAn bhaGagAna dAnena puSNAti / aGagadveSidviSadvadhaiH / dveSyAGagadveSiNAM yAni dviSadra pANi vastUni, teSAM jitapadArthapAvadvidho vidhAtavyaH / yathA--nAryA dhammillajito rAhaH strImukhadvepikamaladveSiNaM, nArIkucayugmadveSicakrayugadveSiNaM vA candraM pIDayati / nAryA veNIjitA bhaGagazreNI strImakhadveSicandradveSikamalAni padAghAtaiH parAbhavati / samAnavastunaH zobhA cauryAnnAzo'tha nigrahaH // 153 / / vAGagasadRzaM yadvastu tasya vAGagazobhAcaurya parikalpya vanAdiSu nAzo nigraho vA kalpanIyaH / yathA--bhagA nArInayanazobhA hRtvA vane naSTA: / strImadhya sthitaM hRtvA siMho girigahvare naSTaH / nArImukhalakSmIharaM kamalamiti rAjahaMsaiH khaNDazaH kriyate / rAtrI strImukhalakSmI harati candra iti prAtaHkAlena chinnakaraH kriyate / nipAnAyatanadravyabhaGagaprAkAralaGaghanaiH / rAjaveSAsanasthAnaviruddhAdiniSevaNaiH // 154 / / agabhyagamanApeyapAnakAbhakSya bhakSaNaiH / apaha navAdbhaveddivyaM prAyazcittaM tadanyataH / / 155 / / divyaM yathA-- hRtvApi kAntidhanamasya nRpasya kIrtadivyaM sajanniva jagatyapavAdabhItaH / induH sudhAvapurapi prabhuroSadhInAmapyeSa lakSmamiSasarpabhUtau na zuddhaH / mAyazcittakaraNaM yathA-- samare yatkaravAlaH pItvA mAtaGagakumbhakIlAlam / anutApIva vratayati ripunRpatInAM yazaHkSIram / atha bhramaprakArairarthotpattiryathA-- svasthAdibhirba mAt kAryapravRttiH parikalpyate / svasthacchamasthapratibimbasthatA pUrvavat / kramAdyathA-- nalinAni pAnamadhubhAjanAninaH pidadhAti yaH sa vidhureSa gocaraH / iti ropaNariva madhavadhutaM sudatImukhaM surabhicArumArutam / / 1. 'dAnaiH pA. va. Page #245 -------------------------------------------------------------------------- ________________ 212 kAvyakalpalatAttiH tATaGakAmukatamuktAlicchalatastArakAtatiH / nijabhartR bhrameNeyaM bheje candramukhImukham // yatra vaidUryavaryeSu kuTTimeSu tamobhramAt / pratibimbana tadbhityai patirApAti tviSAm / / bhramakAriNo'pi pratibimbatA yathA-- maNinaddheSu yatsaudhAGagaNeSu pratibimbitam / zazAGakaM kairavabhrAntyA bhajante bhRGagarAjayaH / / kAryapravRttiranyatra kAraNapratyaye bhramAta // 156 / / yathA ekatra kvacideva devasadane samprekSya sAkSAtkRtapradyotaM tapanIyakumbhamudayakSmAbhRdvatArkabhramAt / AzliSyantyaniza nizAsvapi viyadgaMgArathAMgomiladbhartubhAntibhRtaH payogatanijacchAyAvimugdhAzayAH / kAryapravRttI bhramataH sAphalyaM jAyate kvacit / yathA vidha maNimayasaudhaprAGagaNe yatra candrapratimitimatiphullatkaravabhrAntibhAjaH / asakRdamRtabindusyandapAnena bhRGagAH prasumaramakarandAsvAdasaukhyaM labhante / / yatronmukhaM cAtakavRndamabhrabhrameNa caityotthitadhUpadhUme / vellatpatAkAgragRhItamuktanabhonadIbindubhireti tRptim / bhramAt kAryasya naiSphalye bhramaH satye'pi vastuni // 157 / / . yathA AliGagyoccaiH suragRhaziraHzAtakaumbhIyakumbhAn bhartR bhrAntyA nizi viphalitAH svargagaGagArathAGagyaH / arkAlokAdupagatamapi prItibhAjaM rathAGagamithyAbuddhayA sapadi na parIrabdhamArAt tvarante // bhramAt kAryasya naiSphalyaM satye'pyakaraNaM tathA / yasmiMzcitrapatatpatatriSu ruSotkarSeNa veSmAntare mArjAraH parijarjaro'janijavAdAhatya satyabhramAt / tAn vindannabhijIvato'pi sa punaH prAgbhaMgabhAvAdabhivyaktaM muktavirodhabodhaviSayo lokaiH samAlokyate / / bhrAntasya vastuno'nyatvaM jAyate bhramato'nyataH / / 158 / / yathA-- cikraMsayA kRtrimapatripaMktaH kapotapAlISu niketanAnAm / mArjAramapyAyatanizcalAGagaM yasyAM janaH kRtrimameva mene / / bhramajJAtapadArthasya pUraNaM ca bhramAntarAt / Page #246 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: 213 yathA saMkrAntaM pratibimbamaMbaramaNe: zubhrAzmavezmAMgaNe yatra prAtarayatnapUrNakalazabhrAntiM vidhatte tathA / kAsAraprasaratsarovhaparIrambha bhrameNa bhramad bhaGagazreNirihAzritA zitidalabhrAnti yathA klpyet|| naiSphalye bhramata : kAryapravRtteH sA'tha nizcayAt / / 159 / / yathA-- yatra sphuTasphaTikanaddhagRhAGagaNe'rka saMkrAntabimbamavalavya nitambinIbhiH / vyarthaprayAsakaraNAccaraNAgrasaGagAnizcitya satyakalaze'ti kila pravRttam / / bhrAntasyApi bhramo ya: syAdvijJeyo'sau pratibhramaH / yathA nidrAnteSu vane dvipaH sahacarIvakSoruhI vIkSya yAgyebhonnatakumbhavibhramabhayAdAta ravaM tenire / tAsu trAsanimittavittivalitagrIvAsu vegollasadveNIdaNDavilokanena yadasi vyAzaGakya mUmiguH / / vanyo hastI sphaTikaghaTite bhittibhAge svabimbaM dRSTvA dUrAtpratigaja iti tvadviSAM mandireSu / hatvA kopAdgalitaradanastatpunarvIkSamANo mandamandaM spRzati kariNIzaGakayA sAhasAGakaH // anyonyabhrAntiko bhedo yatrAnyonyaM dvayordhamaH // 160 / / yathA-- jambUnAM kusumodgame navamadhanyAbaddhapAnotsavAH kIrAH pakvaphalAzayA madhukarIzcinvanti muJcanti ca / eteSAmapi jAtakiMzukadalazreNIsamAnatviSAM puSpabhrAntibhRtaH patanti sahasA caJcUSu bhRGagAGaganAH / / ArUDhAH saMkramaryadripUgahazikharANya+mAlokya bhittivyAghAtavyarthayatnA divi jaladagajAnnaiva hiMsanti siMhAH / azrAntaM so'pi tatra pratikRtakamagArAtinityAvalokAta jIrNAtaGako gajendra: savidhamapi bhavannava tebhyo bibheti|| ityAdyanekollekhairdhamAdarthotpattiH kAryA / vastvantarakriyA ropaiH vastuni tadviruddhavastukriyA citrArthamAropyate / yathA-- indumakhI kumadAkSI rambhorU: kamalacArukaracaraNA / amRtadravalAvaNyA hRdayagatA devi kiM dahasi // dhanArinArInayanAzrunIrairyazolatA yasya vibhAti yuktam / pratApavahnivalito yadetairjagaccamatkArakaraM tadetat / / zazizuklA'pi yakIrtezcakre rikulakAlimAm / paGakAbhamapi yanmitrojjvalyaM yadvairiduryazaH / __ kAryArambhanivRttibhiH / 1. 'jIrNAtaGaka: salIlaM' pA.vR-2 Page #247 -------------------------------------------------------------------------- ________________ 214 kAvyakalpalatAvRttiH kAryArambhAtpadArthasya kenApi kAraNena nivRtti: kalpanIyA / yathA-- bhuvaM bhuje yo'dhita yAcakebhyo dikkuJjarAn dAtumanA manasvI / tadekaya gyaM bhajatAM prabhatvaM na dikpatInAM kRpayA'hastAn / / upAdhyAyAtprabhomitrAt sevakAjjAtibhAvataH / / 161 / / saGagAttadguNasaMkrAntiH yathA-- rAjan dAnajiteva sevanavidhi nistrizalekhAmiSAdeSA kalpalatA prakalpya niyataM tvatpANipaGakeruhAn / saGakalpAdhikadAnakalpanakalAM vetti sma tasmAdadviSAM kSoNIbhogasUkhAthinAM vitarati svarbhogasaukhyAnyapi / / kiM tvacA zikSitaM lakSmi pituH kallolacApalam / yat tvaM naikatra kutrApi sthiratvaM pratipadyase / / etebhyo'pi na sA kvacit / upAdhyAyAdibhyo'pi sA tadguNasaMkrAntirna syAt / yathA-- - dvijadhanavajitametadbhavadbhave yazasi kiM na saMkrAntam / sukRtakavezma yasmAd dvijarAjazrIhatA'nena / / AhArasadRzodgAradyutyadbhavaviparyayaiH / / 162 // vastuni aucityAdAhArasadRzayorudgAradehavarNayorudbhavaH kalpanIyaH / kvApyAhArAdetayoviparyayaH kAryaH / kramAdyathA-- atilaulyata: kavalayan malinadyutikAnanaM kimapi dAvazikhI / bahubhakSaNena ziti[sita]dhUmamiSAttanute sma bhojanavadgiraNam / / dviSanma gAkSInayanAJjanAni yadeSa nityaM kalalIkaroti / kSitIza tenAzanasannibhava vibhA vibhAti sma bhavatkRpANe / / viparyayo yathA yadvadantyazanasannibhaM tamevodgAramityanatamatra babhAse / gItakaM yadudagAri sudhAvat pItasIdhubhirapi pramadAbhiH / / sicyamAnamapi zatrukAminIkajjalAvilalokacanAzrubhi / AhRtAsitanabho'pi bhAsate zvetabhAnasamameva yadyazaH / / padArthAnA mithaH sAmyaM syAdarthotpattikAraNam / ataH sadRzavastUni saMgRhyante kiyantyapi / / 163 / / varNAkArayoH sadRzapadArthA uktAH / aparaH prakIrNakaH sadRzavastusaMgrahaH kriyate / yathA tIkSNAni pratibhAstrANi kaTAkSAH sUcikA nakhAH / dAtrazallakazUlAni kuThAra: krakacastathA // 164 / / Page #248 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvattiH 215 asipatradrupatrANi zulA: prAjananemaya: / karidaMSTrA halaM miha nakharA marmabhidvacaH / / 165 / / kuzyaGakuzakuzagrANi khaDgadhArA ca hIrakaH / kartarI katikATaGakA vindhanaM nakhabhedinI / / 166 / / mahattamAni dikkAlajJAnavyomezakezavAH / ArAmaH sanmanobuddhisamadrAraNyabhUmayaH / / 167 / / zayyora: pulinaM zroNiH kapATaH kSetravezmani / sUkSmANi kezasUcyagratrasareNarajaHkaNAH / / 168 / / manaH sanmatisaMsArasvarUpaparamANavaH / mAGagalyAni dadhidUrvAcandanAkSatadIpakAH // 169 / / ramAlapippalAzokapatrANyabjaMsumaM phalam / zaGakha: siddhArthaka: siddhamannaM madhvAjyamAmiSam / / 170 / / rUpyaM tAnaM maNiH svarNa bhUSaNAnyaMzukAni ca / vyajanaM cAmarAzchatraM dhvajo yAnebhavAjinaH / / 171 / / tAmbUlaM gItavAditragurubandidvijAziSaH / susvapnazakune haMsacASakhaJjanabahiNaH / aGaganAsphArazaGagArarUpA premavatI priyA / / 172 / / zrIvatsamatsyadarpaNabhadrAsanavardhamAnavarakalazAH / svastikanandyAvartAvaSTa mahAmaGagalAnyAhuH / / 173 / / amaGagalAni ghUkAhikapotazazakaitavaH / kRkalAso duHzakunaM duHsvapnaM durupazrutiH / / 174 / / kRtaghnAntyajapASaNDipatitArivilApinaH / nagnacchinnAGagarogArtadInabrahmAdighAtinaH // 175 / / sanmArjanI kharAjAGigharajo dhUmazcitodbhavaH / chAyA zAkhoTakavibhItakayomaJcadIpayoH / / 176 / / pavitrANIzabudhyAha dviSNubrahmAkatatkarAH / pAvakAmbhomarudbhumi vedavANIyatidvijAH / / 177 / / 1 'kRzyaGkuza ....hIrakaH / ' idaM lA1, lA2, madhye nAsti / 2 'patitArta' pA. va. 2 / Page #249 -------------------------------------------------------------------------- ________________ 216 purodhA dhenuratithi: suvarNaM darbhagomaye / satyaM satA~ caritrANi pUjyapAdarajaHkaNAH / / 178 / / gaGagA godAvarI revA yamunA va sarasvatI / kAmarUpaH kurukSetrAntarvedya kAsipustathA / satyA sItA damayantI draupadyarundhatI tapaH / / 179 / / brahmacaryaM harizcandranalarAmayudhiSThirAH / apavitrANi raktAsthizakRduzcaritAntyajA: // 180 // rajasvalA zmazAnorvI bhasmAGagArAH zavAni ca / kRtaghnasvAmivizvAsadrohibrahmAdighAtinaH // 181 // zarIracyutakezAdyucchiSTAnnadvikakukkurAH / sukhadAni priyAgItanRtyavAdyAdi nATakam // 182 // ArAmaH sumanorAmArAmA vibhramakelayaH / sukhazayyA zazI dolA svAtantryaM zrIH sutodbhavaH / / 183 || naSTAptiH svaspRhAlabdhiH viyuktapriyasaGgamaH / dAtA tyAnsuhRdvidyA svarga: pIyUSamapsarAH // 184 // dharmaH sadvacanaM santaH santoSajJAnamuktayaH / duHkhadAnyAdhinarakau kArAvyAdhivirodhinaH / / 185 / / kubhAryA naiH svya kugrAmavAsaH kusvAmisevanam / kanyAbahutvaM vRddhatve patnyAH putrasya vA mRtiH // 186 // bAlatve mAtRmaraNaM nivAsa: paravezmani / durlabhe nIrase snehaH hone pararate ratiH // 187 // // pAratantryaM parAsaktA patnI putrAzca durnayA: / varSA pravAso dve patnyau kubhRtyo'rdhahalaM kRpau heat niSkalaGakasya mAnino mAnakhaNDanA // 188 // sthirANi pRthivI zailau dharmAdharmo satA~ manaH / satI zIlaM raNe dhIraH pratipannaM mahAtmanAm / / 189 / / asthirANi nadIpUralaharIbindubudbudAH / vidyud dhUmasphuliGgokA'nilA dIpo'nilAhataH / / 190 / / matsyaH kapidhvajI sandhyA hastapucchakazrutiH / kandukazcAmarAzcakraM dolA strIvibhavazriyaH / / 191 / / kAvyakalpa latAvRttiH Page #250 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 217 nimeSonmeSarasanAnevAGgAyUMSi yauvanam / snehaH zakradhanuH svAmiprasAdasvapnadurjanA: // 192 // savegAnyanilendrAzvamanastAyo'zvadRkzarAH / nadI vimAnahanumantau mInoSTreNapakSiNaH / / 193 / / mandagAni zaniH paGa gurmu nirbAlo nitambinI / / khaJjana: puNyapuruSo haMso vRSabhahastinau / / 194 / / baliSThAni zivo viSNaH skandendragaruDAnilAH / zrIrAmahanumadbhImA baladevo bali: paviH / / 195 / / sudarzanaM surA daityA: paJcAsyaH zarabho gajaH / mahAvarAhadigdantizeSakarmakulAcalA: // 196 / / patharairAvatazcakrI satIsvAntaM purAkRtam / pratipannaM pratijJA ca mahatAM strIjar3AgrahaH / / 197 / / abaliSThAni rogArtabAlakSudhitakAtarAH / balAtkRtAni kAryANi nArI pApadhano nRpaH / / 198 / / krUrANi sarpamArjAramakaragrAmakUTakAH / haryakSadurjanazye nastenapratyantavAsinaH / / 199 / / akrUrANi zizuH sAdhurdhAmiko dharmanandanaH / susvAmibhRtyamitrANi tattvajJo gauH sugehinI // 20 // madhuradhvanayo haMsamayUrapikasArasAH / kAminI kuraraH kaGakakIrapArAvatAlinaH // 201 / / cAtakaH kakuhaH ketukiGikaNyaH ghargharAvalI / vedAnAhatanAdau ca bAlAdipadadhargharAH / / 202 / / veNuvINAdimajIrarekhalAkaGakaNakvaNAH / gandharvApsaraso hAhAhhtumburukinnarA: / / 203 / / gAndhAragAyino hA: kekinaH SaDjakekinaH / kokilA: paJcamollApAH krauJcA madhyamarAviNa: / / 204 / / kalabhA niSAdaravA dhaivatadhvanayo hayAH / vRSabhA RSabhArAvA vijJeyA svaravedibhiH // 20 // kaThoraraTino ghUkagharaTTakarabhAH kharAH / maNDUkakolakAkolakapotA: kukkara: zivA / / kapATAnAM khaTalArAH zRGakhalAnigaDAravAH / / 206 / / SaTpadI Page #251 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH mahAzabdA ghanendrebhatAryapakSAbdhivIcaya: / abdhimanthaH zivasyATTahAsastu DamarudhvaniH // 207 / / siMhoSTrahanumadrakSaHkSveDAsAMrAviNo ravAH / nAndyabdhikRSNazaGakhaughamalladoH sphAlanadhvaniH / / 208 / / nirghAtarathaghoSajyATaGakAro gajavAjinaH / bhaTahakkAH zikhoddhAraH sphAraghargharanirjharAH / / 209 / / ghaNTAzcaityagajAdInAM kandarAdipratidhvaniH / vIrANAM ninado dUrAkAraNaM ruditAravAH / / 210 / / tataM vINAprabhRtika tAlaprabhRtikaM dhanam / vaMzAdikaM tu suciraM vitataM murajAdikam / / 211 / / etaccaturvidhaM vAdyaM bandI paJcAravo mataH / nAndI dvAdazatUryANAM nirghoSo nATakAdiSu / / 212 / / bhambhA maunda maddala karaDA jhallara huDukka kaMsAlA / bherI tilimA vaMso saGakho paNavo yanADae nandI / / 213 / / DakkA DhakkA Damaru a kAhala bakka bheri bhANagaM paDaho / jugasasaMkhakaraDapoNaya maddalakaMsAbharaNanandI / / 214 / / sugandhAni tu karpU rakasarIyakSakardamAH / vAso malayajaM dhUpo'gurumI namado yazaH / / 215 / / sugandhitailaM svargadrupuSpANi kusumadrutiH / padminIstrImukhaM meghasiktovI granthiparNakaH // 216 / / jAtIpatraM lavaGgalAkakkolau jAtikAphalam / tajjA tamAlapatrANi madyaM saptacchado madaH / / 217 / / zAlayaH kusumaM jAtI ketakI bakulo'mbujam / pATalAcampakau mallI karuNI zatapatrikA / / 218 / / durgandhAni vapuHsvedakuthitAnnAdipUtayaH / mRtazvAnAdidehAni purISApAnamArutau / / 219 / / zizirANi sajjanavacaH prabhuH prasAdeSTasaGgasatsaGgAH / kAvyayazaHsantoSAH sudhAmbuhemantahimakarAH karakAH / / 220 / / karambhavibhiTamadhukSIrekSurasazarkarAH / rambhAdhArAgRhAmbhojajalAzcindanadravAH / / 221 / / Page #252 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH uSNAni taraNirvahnirvADava: zivabhAladdak / kAlAgnirudragovindacakrabrahmAnalA svabhAH // 222 // ari vidyuddavo grISmaH karISAgnirhantikA / AdhibhraSTra jvaro gharmaH pratApo durvacastapaH / / 223 / / kSuddIpazApadurvAsaH krodhavairiparAbhavAH / rasA: sapatnISTaviyogeSTakRtAvajJAsmarajvarAH // / 224 / / komalAnyaGganAGgAni zirISanavapallavAH / haMsaromANi kadalIstambhAH paTTAMzukAnyapi / / 225 / / kaThorANi zilA zailo vajraM durjanamAnasam / kusvAmibhRtyamitrANi kupatnI zAkinImanaH // / 226 / / lohaM vairimano hastI nRhastataruNIstano / kRtaghno nAlikerIGgadIkapitthaphalAni ca // 227 // madhurANi vidagdhoktikAvyagItapriyAdharAH / sudhAmadhupayonAlikerI rasazazitviSaH // 228 // drAkSAdADimI rambhArAjAdanaphalAdijAH 1 puSparasA : kIrtirguDakhaNDe zarkarAH / surA zikhariNI mastu pAyasaM pAnakAni ca / / 229 / / kaTUni rAjikA hiGgatailaM dhattUrakastuhiH / viSaM tumbIphalaM nimbedravAraNaguDUcikAH ||230|| kSArANi lavaNaM sauvarcalaM saindhavaTakaNe / yavakSAraH svarjikA ca mUlaM lavaNavAridhiH // 231 // amlAni purANa jambIrakaruNAmlike / AranAlaM kapitthAni limbUkAnyamlavetasam ||232 / / tiktAni maricaM zuNThI suraNaM zRGgaverakam / pippalI pippalImUlamajamodAdayastathA // 233 // vAmRtapAnIghRtata krapayaH tailAmlamakarandekSurasAH zikhariNI madhuH / / 234 / / mapImadArudhiramUtraprasvedapAradAH / surAH / avazyAyAmbukarpU rajalacandropaladravAH / / 235 / / tejasvino ravizcandratArAnisvarNapAradA: netradantanakhAdarzarUpyaM kAMsyAbhrake I maNiH / / 236 / / 219 Page #253 -------------------------------------------------------------------------- ________________ 220 I sUryendukAntakhadyotamuktA vidrumahI rakA: padmarAgamarakate vaidUrya rAjapaTTakaH / / 237 / / madanaskandAniruddhanalakUbarAH I surUpA azvinI putra nakulanaladevAH purUravAH / / 238 / / dAnina: kAmadhukcintAmaNikalpadrumAvaliH / jImUtavAhanaH karNadadhIcizibivikramAH / / 239 / / dhanvina: zivakRSNendrA bhArgavo rAmarAvaNau / pArtha bhISmakRpadroNadrauNikarNAbhimanyavaH / / 240 / / AdhArAH svarnabhobhUdika pAtAlAdrivanadrumAH / nIragrAmapurAgA raprAsAdA: zayanAsane / / 241 // puryo'marAvatI bhogAvatI laGakAlakA tathA / vidarbhA mithilAyodhyA kAnyakubjaM kuzasthalam / / 242 / / kauzAmbI tripurA kAzIrmathurA hastinApuram / avantI pATaliputraM campA dvAravatI gayA / / 243 || vidizA niSadhA koTIvarSa kAJcI tamAlinI / mAhiSmatI bhRgukacchaM kAmpilyaM vAraNAvatam / / 244 / / pRthumAndhAtRdhundhumArAH purUravAH / bharatazca kArtavIryayudhiSThirau // 245 // rAjAnaH harizcandro manuH kAkutsthasagarau bhagIrathanalau raghuH / ajo dazaratho rAmavatsau zreNikasampratI // 246 // | vidvannRpA: pratiSThAne zAlivAhanabhUpatiH 1 ujjayinyAM vikramArka bhojana rezvarAH TH / / 247 / / mantriNa: vAkpatiH zukro jAmavAn mAlyavAnapi / sAGaka lAyanakUSmANDazrutazIlAstathoddhavaH yaugandharAyaNa mudrArAkSasazcaNakAtmajaH // 248 // iti zrIjinadatta arthasiddhipratAne caturthe prakIrNakaH paJcamaH stabakaH / ma. TI. athAdhAraparivArAdibhyo'rthotpatti vivRNvannAha--- abhyeta haMsAdInAmityatra - sanmukhAgataM haMsAdInAmiti lokApyAyakabhojanodakAdyAdhAra tathetyatrApyAyakaM samAdhikArakamiti / kurukSetrAntarvedyo iti- kuravo'tra kSayaMti sma kurukSetraM taddvAdazayojanAvadhigaGgAyamunayormadhyamantarvediriti / pratyantavAsina ityatra pratyanto mlecchamaNDala iti / bhambhAmukundamardaletyatrAtipRthulamukho DhakkAvizeSaH, mukundamardalo tu murajavizeSAveva / kevalamekataH saMkIrNo'nyatra tu vistIrNo mukundaH / mardalastUbhayato'pi samaH / karaDA iti karaMTikA / timilA iti - tiullikAmarudezotivala iti prasiddhA / rAmalakSmaNau rAmarAvaNAviti, pratyantare ityAdi sakalo'pi stabaka subodhaH // cha // kAvyakalpalatAvRttiH iti zrItapAgacchAdhinAyaka pAtasAhizrI 4 akabbarapratibodhadAyaka zrI zatruJjayAditIrthakaramuktikAraka bhaTTAraka zrI 4 zrI hIravijayasUrIzvaraziSyapaNDita zrI zubhavijayagaNiviracite kAvyakalpalatAvRttimakarande'rthasiddhipratAnaprApta kIrNaka stabako dyotakaH paJcamaprasaraH 5 // cha // O Page #254 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 22 // 4.6 // atha saGmayAto'rthotpattiH kathyate kA.ka. aucityaracitaiH saMkhyAbandhabandhuritakramaiH / upamAdyailaGakAraiH sudhIrarthaM samarthayet // 249 / / yadaikasaMkhyaH padArtho vivakSitaH tadaikasaMkhyA anye'pi pdaarthaaH| yadA dvisaMkhyastadA'nye'pi dvisNkhyaaH| yadA trisaMkhyastadA'nye'pi trisNkhyaaH| evamanye'pi tattatsaMkhyAkAH alaGakAreNa kenApi saMkalitAH kAvye sNgRhynte| udAharaNAni svasvasaMkhyAyAM darzayiSyante / ekAdisaMkhyAsaMgraho yathA AdityamerucandraprAsAdA dIpadaNDakalazAzca / khaDgaharanetrazeSasvardaNDAGga SThahastikarA. // 250 / / nAsAyaMzavinAyakadantapatAkAmanAMsi zakrAzcaH / advaitavAda ekaiva evAmI sukavibhirvAH / / 251 / / yathA-- ekadanto jayatyekadantastambhaM dadhatpuraH / yo vaktIva jagadvighnavidhAtAdvaitamAtmanaH / / bhujadRSTikarNapAdastanasandhyArAmalakSmaNau zRGge / gajadantau prItiratI gaGgAgauyauM vinAyakaskandau / / 252 / / pakSanadItaTarathadhuryakhaDgadhArAzca bharatazatrughnau / rAmasutau ravicandrAvityete dvandvagA vAcyAH / / 253 // udAharaNAni-- ki bhUcarau taruNizItarucI kimanyau rAmAcyutau kimu gnneshguhaavihetii| eto punaH kimu ditI raghurAjaputrAvityAkulanupakulaiH sahasaiva dRSTau / / AzliSyatAmatha bhujAviva vikramasya mUtauM sabhAgrabhuvamekadhanurdhavantau / natvA kRta dhanuSi sajjaguNa junena bhImo madAdidamuvAca bhuvAmadhIzAn / / praviSTau kurusainyeSu drutaM bhiimghttotkcau| bhakSyeSu samameva dvau bAlakasya karAviva / / pIr3ayamAnA dRDhaM tAbhyAM priyadoAmiva priyaa| sisveda ca cakampe ca saMmamoha ca sA camU / / Page #255 -------------------------------------------------------------------------- ________________ 222 kAvyakalpalatAvRttiH bhuvanAvalivAha navidyAsandhyAgajajAtizaMbhunetrANi triziromaulidazAkSetrapAlaphaNakAlamunidaNDAH / / 254 // triphalAtrizUlapuruSAH palAzadalakAlidAsakAvyAni / vedAvasthA: kambugrIvArekhA trikUTakUTAni / / 255 / / harahatapuratriyAmA yAmA yajJopavItasUtrANi / jaina ratnacchatrapradakSiNAguptizalyAni // 256 / / mudrApraNAmagauravazivabhavamArgA: zubhetarAlezyA: / sarve'pyamI trisaMravyopetAH kAvye niboddhavyAH / / 257 / / ma TI. atha saMkhyAto'rthotpattiM prapaJcayannAha-ekAdisaMkhyAsaGagraho ythaa-ttraiksNkhyaa| Adityeti-AdityaH, candraH, meruH, prAsAdaH, dIpaH, daNDaH, kalazazca khaDgaH, haranetraM Izvarasya tRtIyaM locanaM, zeSaH zeSanAgaH, svardaNDaH aGga SThaH, hastikaraH nAzAvaMzaH, vinAyakadanto gaNezadanta:, patAkAmanaH zakrAzvaH / udAharaNaM yathA ekadanteti-ekadanto gaNezo jayati / kiM kurvana? dadhana ekadantarUpaM stambham / kathaM? puro'gre yo vakti iva jagadvighnavidhAtAdvaitaM AtmanaH / dvisaMkhyA yathA-bhuje, dRSTI kauM, pAdau, stanau, sandhye, rAmalakSmaNau, zRGge gajadantau, prItiratI madanabhArye, gaGgAgauyauM IzvarabhArye, vinAyakaskandau zambhapUtro, pakSI nadItaTe, rathayauM, khar3agadhAre, bharatazatrughnI, rAmasUtau kuzalavI, rvicndraaviti| atraudAharaNAni spaSTAni / trisaMkhyA yathA-bhuvanAni svarga 1 martya 2 pAtAlarUpANi 3 / vlystrivlyN| udare rekhAtrayIrUpA iti yaavt| vaha naya: dakSiNA 1 havanIya 2 gArhapatyarUpAH 3 / vidyAlakSaNa 1 sAhitya 2 tarkarUpAH 3 / sandhyAH prabhAta madhyAnha 2 sAyaMrUpA 3 / gajajAtayaH bhadra 1 manda 2 mRgarUpA: 3 / zambhunetrANi trishiromaulyH| triziraso dhanadasyaH mastakAni / dazA uttama1 madhyamA2 'dhamarUpAH / kSetrapAlaphaNA:3 / kAlaH zItoSNa 2 varSArUpaH 3 / munidaNDAH manovAk 2 kAya 3rUpAH / triphalA prsiddhaa| trizUlaM / puruSA uttama1 madhyamA2 dhmruupaaH| palAzadAlani prsiddhaani| kAlidAsakAvyAni meghadUta1 kumArasambhava2 rghuvNshruupaanni| vedAH Rg1 yayuH (juH)2 sAma3 rUpAH / avasthA: bAlya 1 tAruNyara vaarddhkruupaaH3| chadmasthatva1 kevalitva2 siddhatvarUpAH3 vA / kamburekhAH shngkhrekhaa:3| grIvArekhAH3 / trikuTakuTAni trikUTaparvatazikharANi triinni| haratapurA IzvarahatA purA daityavizeSAH / triyAmA yA yAmA: praharA:3 AdyaMtacaturghaTikayodivasamadhye gaNanAt / yajJopavItasUtrANi triinni| jainamate ratnetyAdi-tatra ratnAni jJAna1 darzanaracAritra3 ruupaanni| chatratrayaM / prdkssinnaatryN|3 guptayo mano1 vAk 2 kaayruupaaH| zalyAni mAyA1 nidAna2 mithyAtvadarzana3 rUpANi / mudrAtrayI jinamudrA? yogamudrA2 muktAzuktimudrArUpA3 / praNAmatrikaM aJjalibandha 1 avinata2 paJcAGga3 rUpaM / gauravANi Rddhi1 rasa2 sUkha3 rUpANi / zivamArga: jJAnarga darzana 1 cAritrarUpaH / bhavamA 2 rAga 1dveSa2 mohruup:3| zabhalezyA teja 1 padma2 zuklarUpA.3 / azubhalezyA. kRSNa1 nIla2 kApota3 rUpA. / atrodAharaNAni spaSTAni / kA.ka. yathA-- kaNTho'yamasyA mudumadhyatArasvaratrayAdhAra iti trirekhaH / mudaM dadAti trijagajjayAya prayANazaGakho mkrdhvjsy|| ki romarAjI yamunAtaTe'syA valitridaNDI kalayannanagaH / kasyApi rUpeNa jitastapasvI tameva jetaM tanute tapAMsi / / zalyena dhaaritsyaasedhaaraadvitybimbit:| trimatiriva reje'sau trivedIvedino'citum / / Page #256 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH yathA- yathA- 1 brahmamukha vedaharibhujasuragajaradavarNacaturikAstambhAH saGghasamudrAzramaghAtagostanAzramakaSAyadizaH // 258 / / gajajAtiyA masenAGgadaNDahastA mahAjane vaNijaH / dazarathaputropAdhyAyadhyAnakathAbhinayarItigocaraNAH // 259 // mAlyastabakakarAGgulisaMjJAsurabhedayojanakrozAH / ete salokapAlAH kAvye yojyAzcatuH saMkhyA: // 260 // saMsArisphuTaroSadoSapaTalIkhelAya saMzleSiNo mArgAnugratamapramAdarajanIyAmAn nikAmAkSayAn / saMsArorupurapradhAnapuruSAn vyAmohakArAgRha - dvAraprAharikAn kSipanti caturaH kecit kaSAyatviSaH // vRkodarAdyAH sahasA manasvinaH sahodarAstaM parivanire nRpam / hastino hastamivAsu dgaNacchidAnidAnaM raNapAradAH radAH / / smarabANapANDavendriyakarAGga lIzambhumukhamahAyajJAH / viSamavyAkaraNAGgavratavanhisu pArzvaphaNiphaNAzcaiva // 269 // parameSThi mahAkAvyasthAnakatanuvAtamRgazirastArAH / paJcakulamahAbhUta praNAmapaJcottaravimAnAH // 262 // mahAvratamarudvRkSasamitisthAnakAni ca / zastrazramasya caitAni badhnIyAt paJcasaMkhyA // 263 // paJcavratasvastaruH paJceSudviSabhedapaJcavadanaH svarNAdriH samudaJcipaJcaviSayavyApArapaGakAMzumAn / paJcAGgasthitimuktapaJcamagatiH prasthAnapaJcArava : sevyaH paJcasamityanAdinilayaH paJcendriyANAM jayaH // karNasya sUnurvRSasenavIraH zaraprapAtaiH paripIDitAyAH / paJcendriyANIva paradhvajinyA drAg draupadeyAn vidhurIcakAra / / ma. TI. catuH saMkhyA yathA - brahmamukhAni catvAri / vedA Rg 1. yayuH [juH] 2. sAma 3. atharva 4. rUpAH / haribhujAzcatasraH / suragajarado airAvaNadantAH / varNAzcatvAro brAhmaNa 1. kSatriya 2. vaizya 3. zUdrarUpA. 4 / caturikAstambhAH catvAraH / saMghaH sAdhusAdhvIzrAvaka-zrAvikArUpaH / samudrAzcatvAraH / zramaghAtAH kATa 1. kaDaga 2. adhoraga 3. poraga 4. lakSaNAH / khaDge catvAraH te / gostanAH prasiddhAH / AzramAH brahmacAri 1. gRhi 2. vAnaprastha 3. bhikSurUpAH 4 / kaSAyAH krodha 1. mAna 2. mAyA 3. lobharUpAH 4 / dizaH pUrvA 1. dakSiNA 2. pazcimottarArUpAH 3-4 / gajajAtaya: bhadra 1. manda 2. mRga 223 Page #257 -------------------------------------------------------------------------- ________________ (224 kAvyakalpalatAttiH 3. mizrAkhyA:14 / yAmAH prhraashctvaarH| senAGgAni gajA 1 zva 2. ratha 3. padAtayaH 4. / daNDahastAzcatvAraH catubhirhastairdaNDasya miiymaantvaat| mhaajnsstthivnnijshctvaarH| dazarathaputrAH raamlkssmnnbhrtshtrughnlkssnnaaH| upAyAH sAmadAnabhedadaNDalakSaNAH / dhyAnAni Arta 1. raudra 2. dharma 3. zakla 4. rUpANi / kathAH damayantI 1. harSAkhyA 2. kAdambarI 3. vAsavadattA 4. rUpAH / abhinayAH sAttvika 1. kAyika 2. vAcikA 3. haaryruupaashctvaarH| rItayo vaidarbhI 1. pAMcAlI 2. lATIyA 3. goDIyArUpA: 4. / gopaadaashctvaarH| mAlAstabakAzcatvAraH / karAGga layazcatastraH / saMjJA AhAra 1. bhaya 2. maithuna 3. parigraharUpAH4. / surabhedAH vaimAnika 1. jyotiSka 2. vyantara 3. bhavanapatirUpAH4 / yojanasya krozAzcatvAraH / lokapAlA: soma 1. yama 2. varuNa 3. dhanada 4. rUpAH / atrodAharaNAni spaSTAni / paJcasaGakhyA yathA-smarabANA: paJca unmAda 1. mohana 2. tApana 3. zoSaNa 4. mAraNAkhyAH 5. / pANDavAH paJca-yudhiSThira 1. bhIma 2. arjuna 3. sahadeva 4. nakula 5. ruupaaH| indriyANi paJca-zrotra 1. cakSa 2. ghrANa 3. rasana 4. sparzanarUpANi 5. / karAGga laya: sAGgaSThAH paJca / zambhumukhAni paJca / mahAyajJAH paJca-devayajJa 1. pitRyajJa 2. RSiyajJa 3. atithiyajJa 4. bhuutyjnyruupaa:4| viSayAH paJca paJcendriyagrAhyAH / vyAkaraNAGgAni sUtra 1. liGga 2. Adi 3. nAmamAlA 4. uNAdi 4. rUpANi / vratavahnayaH paJcAgnitaporUpAH / supArzvatIrthakRto, lAJchanaphaNiphaNA: pnyc| parameSThina: arhat 1. siddha 2. AcArya 3. upAdhyAya 4. sAdhu 5. ruupaaH| mahAkAvyAni paJca-meghadUta 1. kumArasambhava 2. raghuvaMza 3. mAgha 4. kirAta: 5 rUpANi / sthAnakAni paJca / tanuvAtAH paJca / prANA 1. prANa 2. samAna 3. udAna 4. vyAna 5. rUpAH; athavA tanUni zarIrANi taijasa 1. kArmaNa 2. audArika 3. vaikriya 4. aahaarkruupaanni5| vAyavaH paJca prANAkhyAH / mRgazirastArAH mRgazironakSatraziraHsthAH paJca, tArAH pnyc| kulAni paJca loke paMcaula iti prasiddhiH / mahAbhUtAni pRthivyAdIni paJca / praNAmAH paJca / / uttaravimAnAH paJca vijaya 1. vaijayanta 2. jayantA 3. 'parAjita 4. sarvArtha siddhi 5. ruupaaH| mahAvratAni-prANAtipAta 1. mRSAvAda 2. adattAdAna 3. maithuna 4. parigraha 5. rUpANi / marudvakSA:-kalpa 1. pArijAta 2. mandAra 3. haricandana 4. santAna 5. ruupaaH| samitayaH paJca-I- 1. bhASA 2. eSaNA 3. AdAnanikSepA 4. pAriSThApanikA 5. ruupaaH| sthAnakAni-zastrazramasya AlIDha 1. pratyAlIDha 2. vaizAkha 3. maMDala 4. samapAda 5. rUpANi / atrodAharaNAni spssttaani| kA.ka. rasarAgavajrakoNAstrizironetrAntarANi guNatarkAH / darzanaguhamukhabhUkhaNDacakriNaH syuriha SaTsaMkhyA: / / 264 / / yathA-- yasyogramUrteH zarabhUrbabhAra SaDbhirguNaiH SaNmukhatAM pratApaH / yatkuNDalAnIva virejuruccaizcaNDadyutAM dvAdazamaNDalAni // dvAparavivAhapAtAlazakravAhamukhadurgatisamudrAH / bhayasaptaparNapaNe : godAvaryastvamI sapta // 265 / / 1. kaSAyA: -----------mizrAkhyA:-idaM pA.ma. pustake naasti| 2. mAghapraNItaM 'zizupAlavadham' / 3. daNDipraNItaM 'kiraanaarjuniiym'| 4. 'praNAmAH paJca' itIdaM pA.ma. pustake nAsti / 5. zrIpArzvacihnaphaNiphaNatattvakSetrAnalajvAlAH / rAjAGagadhAnyabhuvanasvarakulaparvatanayAH sasantAnA : / / lA.pA. pustkessu| Page #258 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH yathA- yathA- yathA- lIkyAlaya saptanirbhayabhayapradhvaMsalIlAjaya-stambhA dustarasaptadurgatipuradvArAvarodhArgalAH / prItiprokSitasaptatattvaviTapiproddhUtanUtlAGakurA zIrSe saptabhujaGgapuGgavaphaNAH pArzvaprabhoH pAntu vaH // digdeza kumbhipAlAH kulaparvatazambhumUrtivasavazca / yogAGgavyAkaraNabrahmazrutya hikulAnyaSTau || 266 // jayantaH / athAvanIbhAramurIcakAra jayAtirekapravaro gItaM diganteSu yazo yadIyaM zrotuM dadhe'STazrutitAM vidhAtA // bhUkhaNDakRttarAvaNamuNDasudhAkuNDa jinapadmAni / graiveyasInagupta nidhigrahAstu navasaMkhyA: / / 267 / / dhyAte yatra navagrahAttirudayaM nAyAti tattvAni yo vyAcakhyau nava yasya vAGnavasudhAkuNDatrapAkAriNI / nityaM yatpadapadmayugmapurataH padmAni devA nava / vyAnurnavamo jina sa jayati zrIpuSpadantaprabhuH || ma. TI. atha SaTsaGakhyA yathA- rasA tikta 1 kaTu 2 kaSAya 3 Amla 4 madhura 5 lavaNa 6 rUpAH / rAgAH SaT zrI go1 vasantazca 2 paJcamo 3 bhairavastathA / megharAgazca 5 vijJeyaH SaSTho naTTanArAyaNaH // 1 // iti / vajrakoNAH SaT / triziro netrANi dhanadalocanAni SaT / antarArayaH - kAma 1 krodha 2 lobha 3. mAna 4 mada 5. harSarUpA: 6 / guNAH sandhi 1 vigraha 2 yAna 3. Asana 4. dvaidha 5. AzrayarUpA 6 / tarkaH SaTdarzanavicArarUpaH / darzanAni jaina 1. mImAMsaka 2. bauddha 3. sAMkhya 4. zaiva 5. nAstikarUpANi 6. / guhamukhAni SaNmukhamukhAni SaT / bhUkhaNDAni SaT - dakSiNamadhyamakhaNDa 1, gaGagAniSkuTakhaNDa 2, sindhuniSkuTakhaMDa 3, uttaramadhyamakhaNDa 4, gaGgA niSkuTakhaMDa 5, sindhu niSkuTakhaNDa 6, rUpANi / cakriNaH SaT -- mAndhAtA 1. dhundhamArazca 2. harizcandraH 3 purUrava: ( vAH ) 4 | bharataH 5. kArtavIryazca 6. SaDete cakravartinaH // 1 // 225 iti atrodAharaNAnispaSTAni / saptasaMkhyA yathA-dvIpAH sapta- jambU 1. plakSa 2. kuza 3. krauMca 4, zAla 5. zAlmali 56. puSkara 7. rUpAH / ravivAhA : sUryAcA sapta / pAtAlAni sapta / zavAhamukhAni sapta / durgatayaH sapta / samudrAH sapta-lavaNa 1 kSIra 2. Page #259 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH dadhi 3. Ajya 4. surA 5 ikSu 6 svAdu 7. vArirUpAH / zrIpArzvanAthasya lAcchanaphaNiphaNA: sapta / tattvAni sapta / davyAdIni kSetrANi sapta-jinabhavana 1. bimba 2. pustaka 3. sAdhu 4. sAdhvI 5. zrAvaka 6. zrAvikA 7. rUpANi / analajvAlAH sapta yathA bhava (vaM) ti-hiraNyA / kanakA 2. raktA 3. kRSNA 4. prabhA 5 cAnyA atiriktA baharUpe 7. ti sapta / saptAciSo jvAlAH / rAjyAGgani-svAmi 1. amAtya 2. suhRt 3. koza 4. rASTra 5. durga 6. bala 7. rUpANi / dhAnyAni-sAli 1. yava 2. godhUma 3. mudga 4. valla 5. caNaka 6. capalaka 7. rUpANi / bhavatAni-bharloka 1. bhavorloka 2. svarloka 3. mahAloka 4. janaloka 5. tapoloka 6. satyaloka 7. rUpANi / svarA:SaDaja 1. RSabha 2. gAndhAra 3. madhyama 4. paJcama 5. dhaivata 6. niSadha 7rUpAH / kulaparvatAH sapta yathA-- mahendro malayaH sahya himavAn pAriyAtrakaH / gandhamAdanaH sudAyaH saptaite kulaparvatAH / / 1 / / iti / nayA-nagama 1. saGagraha 2. vyavahAra 3. RjusUtra 4. zabda 5. samabhirUDha 6. evambhUta 7. rUpAH / santAnAH sapta / bhayAni sapta ihalokAdIni / yaduktamiha 1. paraloA 2. dANa 3. makammA 4. AjIva 5. maraNa 6. masi loe 7 / iti / saptaparNaparNAni sapta / parNa vRkSasya patrANi spt| godAvaryaH sapta / atrodAharaNAni spaSTAni / athASTasaMkhyA yathA--digdezA:-pUrvA 1. agni 2. dakSiNA 3. naiRti 4. pazcimA 5. vAya 6. uttarA 7. Ina, rUpA. - aSTau dikkumbhino diggajAH / aSTau airAvatAdyAH / yaduktam-- airAvataH puNDIko vAmana: kumado janaH / puSpadantaH sArvabhaumaH supratIkazca diggajAH / / 1 / / digpAlA aSTau indrAdyAH / yaduktam--- viryagdizatu pataya indrA 1 gni 2. yama 3. naiR (ka) taa:4| varuNo 5. bAya 6. kuberA 7. vIzAnazca 8. yathAkramam // 1 // iti kulaparvatA aSTau pUrvoktA merushitaaH| zambhamUrtayaH asstto| vasavo devA assttau| yogAGagAni-yama 1. niyama 2. karaNa 3. prANAyAma 4. pratyAhAra 5. dhAraNA 6. dhyAna 7. samAdhi 8. rUpANi / vyAkaraNAnyaSTau brAhmAdIni / yaduktam--- bAhyamazAna 2. maindraM ca 3. prAjApatyaM 4. bRhaspatim 5 / tvASTra 6. mApizalaM 7. ceti pANinIya 8. mathASTamam / / brahmazrutayaH aSTau / ahi lAni-ananta 1. vAsuki 2. takSaka 3. karkoTa 4. padma 5. mahApadma 6. zaMkha 7. puttalika 8. rUpANi assttau| zeSaM spssttN| nava saMkhyA yathA bhUkhaNDAni nava-bharata 1 kinnara 2. harita 3. ilAvarta 8. ramya 5. hariNya 6. kuha 6 bhadrAsya 8. ketumAla 9. ruupaanni| kRtarAvaNamuNDAni chinarAvaNamastakAni nava / sudhAkuNDAni nava / jinapadyAni jinapadanyAsakamalAni nava graiveyakANi / nava rasAH zRgAra 1. hAsya 2. karuNa 3. raudra 4. vIra 5. bhayAnaka 6. bIbhatsA 7. dbhuta 8. zAntarUpAH 9 / vyAghrIstanA nava / guptayo brahmacaryaguptayo nava / nidhAnAni nava mahApadmAdIni / yaduktam--- __mahApadmazca padmazca zaGkho mkrkcchpau| mukundakundanIlAzca carcAzca nidhayo nava // 1 // grahA:-candra 1. sUrya 2. maGgala 3. budha 4. bRhaspati 5. zukra 6. zanaizcara 7. rAhu 8. ketu 9. rUpAH / zeSaM sugamam / Page #260 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH 227 kA.ka. rAvaNamukhAGgalIcandravAhayAtidharmazambhukarNadizaH / aGgadvArAvasthAdazAH punaH saMkhyAdazaiva syuH // 268 / / yathA-- nijAthunIra : snapitA dviSadbhiH pradIpitA maulimaNImajAbhiH / dazApi yatpAdanakhAH samIyurdizAM dazAnAmapi darpaNatvam / / rudrAstranetrANyapyaGgopAGgAni jinamatoktAni / ekAdaza dhruvaM syustathA jinopAsakapratimAH // 269 / / yathA-- pArzvaH so'stu mude na tasya pulinaH saptAsyacUDAmaNIsaGakrAntaH kila yo'STamUrtirajani spaSTASTamarmacchide / yadbhaktaM dazadigjanaprajamabhitrAtuM tathA sevituM yaM yatpAdanakhAvizattanurabhUdekAdazAGago'pi saH / / gRhanetrarAzimAsAH saMkrAntyAdityacakrarAjAnaH / cakribahaspatihastA: sabhAsado dvAdaza bhavanti / / 270 / / yathA-- yena dvAdaza savratAnidhininAM tA dvAdazAnakrama bhikSaNAM pratimAstathA ca dadhire sadabhAvato dvAdaza / yazca dvAdazakalpavAsavaniSevyAGaghrirbhave dvAdazo'GagAni dvAdaza saMjagI jinapatiH zAntiH sa vo'stu zriye / / prathamajinabhavAghoSA vizvedevAstrayodaza bhaveyuH / yathA-- Adyo jinaH pAtu jaganti yastrayodazakriyAsthAnavika trayodaze / jAto bhavettIrthakaraH paraM guNasthAnAdaguNasthAnamagAt trayodazAt / dazya, candravAcArya indrasvA ziza-mukANAH dayA ma. TI. dazasaMkhyA yathA rAvaNamukhAni daza / aGga layo hastAGga layo dsh| candravAhAH candrAzvA dsh| yatidharmANa:zAnti mArdavara Arjava3 makti4 tapaH5 saMyama satya7 zauca8 AkiJcanya9 brahmacarya 10 rUpAH / zambhakarNAH daza / paJcamukhatvAt dizaH prAguktA aSTau, udhiH sahitA daza / aGgadvArANi zarIrarandhrANi daza / kAmAvasthA daza cintAdyAH / yaduktam zrutveti sacivo dadhyau dazAvasthA hi kAminAm / cintA1 ca saGgamecchA2 ca nizvAsazca3 jvarastathA4 // dehe dAho5 'rucizcAnne6 mU7i'thonmAda eva ca 8 / navamyAM prANasandeho9 dazamyAM mucyate'subhiH10 // 2 // dazAdaza ityAdikaM sugamam / arthakAdazasaMkhyA yathA-rudrA ekAdaza / tannetrANyapyekAdaza / aGgAni ekAdaza AcArAGgAdIni / yaduktam AcarAGga sUtrakRtaM sthAnAGgaM samavAyayak / paJcamaM bhagavatyakaM jJAtadharmakathApi ca // 1 // Page #261 -------------------------------------------------------------------------- ________________ 228 upAGgani ekAdaza--- aupapAtika 1 rAjapraznIyara jIvAbhigama 3 prajJApanA 4 jambUdvIpaprajJapti5 sUryaprajJapti 6 candrajJapti 6 nirayAvalikA 7 kalpAvataMsikA8 puSpikA 9 puSpacUlikA 10 vahnidazA 11 rUpANi / zrAvakapratimA ekAdazadarzanAdyA / yaduktam- daMsaNa 1 vaya2 sAmAyiya3 posaha 4 pahimA 5 abaMbha6 saccitte7 | AraMbhaTa pesa9 muddivajjae10 samaNabhUea 11 // 1 // ityAdi sugamaM / upAsakAntakRdanuttaropapAtikA daza / praznavyAkaraNaM caiva vipAkazrutameva ca // 2 // dvAdaza saMkhyA yathA--guhasya kArtikeyasya netrANi dvAdaza / rAzaya:- meSa vRSa2 mithuna 3 karka 4 siMha5 kanyA 6 tula7 vRzcika8 dhana9 makara 10 kumbha11 mIna 12 rUpAH / mAsAH -- caitra 1 vaizAkha 2 jyeSTha3 ASADha 4 zrAvaNa5 bhAdrapada6 Azvina 7 kArtika8 mArgazIrSa9 pauSa 10 mAgha11 phAlguna 12 rUpAH / saGkrAntaya: meSAdyA dvAdaza / AdityAH sUryA dvAdaza / cakrirAjAno dvAdaza- bharata 1 sagara2 maghavan 3 sanatkumAra4 zAnti kunthu6 ara7 subhUma8 padma 9 hariSeNa 10 jaya11 brahmadatta 12 rUpA: / cakrANi dvAdaza cakravartinAM dvAdazatvAt / bRhaspatihastA dvAdaza / sabhAsado dvAdazayaduktam- kA. ka. AgneyyAM gaNabhRt1 vimAnavanitA 2 sAdhvya 3 stathA naiRtau jyotirvyantarabhAvanezadayitA 3 vAyavyagAstatpriyAH 3 / aizAnyAM ca vimAnavAsinaranAryaH saMzritA yatra tat jainAsthAnamidaM catustri pariSat sambhUSitaM pAtu vaH |1| ityAdi sugamam / atha trayodazasaMkhyA yathA -- prathamajinabhavA trayodaza-dhana- sArthavAha 1 yugali2 saudharmasura 3 mahAbalabhUpa4 lalitAGgadeva5 vajraghanRpa 6 yugmi7 saudharmasura8 vaidya 9 accutasura10 cakri11 sarvArthasura12 nAbhibhUrUpA: 1: aghoSA trayodaza ka kha ca cha Ta Tha ta tha pa pha zaSasarUpA / vizve devAH trayodazetyAdi sugamam / vidyAsthAnasvarabhuvana ratnapuruSAnvayasvapnAH graMthA- yathA- kAvyakalpalatAvRttiH // 271 // jIvAjI vopakaraNaguNamArgaNarajju sUtrapUrvabhidAH / kulakarapiNDaprakRti srotasvinyaH caturdaza tu / / 272 / / yo garbhAzrayaNe caturdazazubhasvapnAbhisaMsUcito yo jnmaadhigmaaccturdshmhaapuurvaabdhip| raGagamaH / yajjJAnaikataTe caturdaza lasadrajjupramANopamA lokAH kiMtu caturdazo jinapatiH so'nantajit pAtu vaH / / - paramA dhArmika tithayazcandrakalAH paJcadaza bhavantIha | tithitithi pratisvargibhogya kaikakalAdhikA / kalA yasyezapUjAsssIdekaH zlAghyaH sa candramAH / zukrAciSaH zazikalA vidyAdevyazca poDaza bhavanti / / 273 || Page #262 -------------------------------------------------------------------------- ________________ kAvyakalpalatAbRttiH bathA vidhauH kalaikA haramani bhAlamasyA vitene vidhirekayA ca / iti dvitIyAdinizAsu dRzyA vRkSau kalAstasya caturdazaiva / / ma. TI. atha caturdazasaMkhyA yathA--vidyAsthAnAni caturdaza / bhuvanAni caturdaza / ratnAni cakra 1 chatra 2 daNDa 3 carma 4 khaDga 5 kAninI 6 maNi 7 purohita 8 gaja 9 turaga 10 senAnI 11 gAthApati 12 barddhaki 13 strIrUpANi 14 / lakSmI 1 kaustubha 2 pArijAtaka 3 surA 4 dhanvaMtari 5 candra 6 kAmadhenu 7 indragaja 8 rambhAdi devAGganA 9 saptamukhAzca 10 amRta 11 haridhanuH 12 zaMkha 13 viSa 14 rUpANi vA / puruSAnvayAH puruSasya vaMzA svapnAH gajavRSabhAdyAH yaduktam gaya 1 vasaha 2 sIha 3 abhiseya 4 dAma 5 sasi 6 diNayaraM 7 jhayaM 8 kuMbha 9 / paumasara 10 sAgara 11 vimANabhavaNa 12 rayaNuccaya 13 sihi ca 14 // 1 // jIvabhedAzvaturdaza ekendriyAdyAH / yaduktam egidiya suhamiharA sanniarapaNidiyA ya sa viti cau / apajatA pajjattA kameNa caudasa jiaTTANA // 1 // ajIvabhedAzcaturdaza dharmAstikAyAdyAH / yaduktam-- dhammA 1 dhammA 2 gAsA 3 tiyatiyabheyA taheva addhA ya 10 / khaMdhA 11 desa 12 paesA 13 paramANU 14 ajIva caudasahA / 1 / upakaraNAni sAdhUpakaraNAni pAtrAdIni / yaduktam-- pattaM 1 pattAbaMdho 2 pAyadavaNaM ca 3 pAyakesariA4 / paDalAiM 5 rayattANaM 6 gucchao pAyanijjogo 7 // 1 // tinnevayapacchAgA 10 rayaharaNaM ceva 11 hoi muhaputtI 12 / tatto amattae khalu caudasamo colapaTTo a14 / 22 / / guNasthAnAni caturdaza / yaduktam-- micche 1 sAsaNa 2 mIse 3 aviraya 4 dese 5 pamatta 6 apamate 7 / niyaTTi 8 aniyaTTi 9 muhuma 10 vasama 11 khINa 12 sajogi 13 ajogi 14 guNA // 1 // mArgaNAsthAnAni gatyAdIni / yaduktam--- gai 1 iMdie a2 kAe 3 joe 4 bee 5 kasAya 6 nANesu 7 / / saMjama 8 daMsaNa 9 lesA 10 bhava 11 samme 12 sanni 13 AhAre 14 / / 1 / / rajjavo lokanAlisatkAzcaturdaza / pUrvANi utpAda 1 agrAyaNIya 2 vIryapravAda 3 astinAstipravAda 4 jJAnapravAda5 satyapravAda 6 AtmapravAda 7 karmapravAda 8 pratyAkhyAnapravAda 9 vidyApravAda 10 kalyANa 11 prANAvAya 12 kriyAvizAla 13 lokabindusAra 14 rUpANi / caturdaza kulakarA:--sumati 1 pratizruti 2 sImaMkara 3 sImaMdhara 4 kSemaMkara 5 kSemaMdhara 6 vimalavAhana 7 cakSuSmat 8 yazomat 9 abhicaMdra 10 caMdrAbha 11 prasenajit 12 marudeva 13 nAbhi 14 rUpAzcaturdaza / Page #263 -------------------------------------------------------------------------- ________________ 230 kAvyakalpalatAvRttiH piNDaprakRtayazcaturdaza gatyAdyA / yaduktam-- gai 1 jAi 2 taNa 3 uvaMgA 4 baMdhaNa 5 saMghAyaNANi 6 saMghayaNA 7 / saMThANa 8 vanna 9 gaMdha 11 phAsa aNupubbi 13 vihagagai 14 / / 1 / / iti strotasvinyo--gaMgA 1 sindha 2 rohitAMzA 3 rohitA 4 harikAntA 5 harisalilA 6 zItodA 7 sItA 8 nArIkAntA 9 narakAntA 10 1 rUpyakulA 12 raktA 13 raktavatI 14 rUpAH caturdazetyAdi sugamam / atha paJcadazasaMkhyA yathA--paramA dhArmikA: paJcadaza ambAdyAH / yaduktam-- aMve 1 aMbarisI 2 ceva sAme 3 sabala tiyAvare 4 / ruddo 5 varudde 6 kAle 7 mahAkAla ttiyAvare 8 // 1 // asI 9 asipate 10 kaMbhe 11 vAlaya 12 vayaraNI ti ya 13 / kharassare 14 mahAghose 15 ee panara mAhiyA / / 2 / / tithaya:--pratipat 1 dvitIyA 2 tRtIyA 3 caturthA 4 paMcamI 5 SaSThI 6 saptamI 7 aSTamI 8 navamI 9 dazamI 10 ekAdazI 11 dvAdazI 12 trayodazI 13 caturdazI 14 pUrNimA amAvasyAnyatararUpAH 15 / candrakalAH paJcadazetyAdi sugamam / atha SoDazasaMkhyA yathA---zukrAciSaH zukrakiraNA, SoDaza candrakalAH, SoDaza vidyAdevyo-rohiNI 1 prajJaptI 2 vajrazRGkhalA 3 vajrAMkuzI 4 apraticakrA 5 puruSadattA 6 kaalii| kA.ka saptadaza saMyamAzcASTAdaza vidyAH purANAni / dvIpAH smRtayo jJAtAdhyayanAnyekonaviMzatimitAni / / 274 / / yathA-- aSTAdazAdhyaSTa sudhIH ma vidyAstvaSTAdazadvIpanapAne vijigye / dadhau ca dharma smRtibhiH purANaivispaSTamaSTAdazabhiH praNItam // karazAkhA: zrIbhartuvizopakA: sakalajananakhAGga lyaH / dazakandharanetrabhujAstu saMkhyayA viMzatirvAcyA: // 275 / / vizatyA nayanardobhiH viMzatyA dazakandharaH / / pazyan zlipyan vyadhAdvadhvAH saviMzatiguNaM sukham // kamaladalarAvaNAGga lizatamakhamakhajaladhiyojanAni syuH / zatapatrapatrAdimajinasutadhRtarASTranRpatisutAH // 276 / / japamAlAmaNihArastrajo'straruk kIcakAH zatapramitAH / bathA-- hastena cedikSitipaH zataghnImudAsa ghAtyA: zatamityamarSAt / sthApyAzca paJceti mahIM mahAghrighAtena cakre'GagulighAtacihnanAm / / Page #264 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pAdAGagulIbhiryudhi ke'pi ke pi karAGagulIbhiH paricarNanIyAH / ghAtyA dviSo'mI zatamityamarSAt kRSNAsunaH paJcabhirapyabhASi / ahipatimukhagaGgAmukhapaGakajadalaravikarendranetrANi / / 277 / / vizvAmitrAzramavarSArjunabhujasAmavedazAkhAzca / puNyanaradaSTacandrAH sahasrasaMkhyA amI jJeyAH / / 278 // bathA-- sahasrapatrapatrANAM pratyekaM smaratAkRte / sahastrakaravistAraM kiM sahastrakaro'karot / evamatra granthagauravabhayAdasaDakalittA api saMkhyA: kAvyopayogAya prekSAvadbhiH prekssyHH| iti zrIjinadatta0 arthasiddhipratAne caturthe maMgalaSaka: uSThaH / / ma. TI. mahAkAlI 8 gaurI 9 gAndhArI 10 sarvAsamahAjvAlA 11 mAnavI 12 vairATyA 13 acchuptA 14 mAna 5 mahAmAnasI 16 rUpAH SoDazetyAdi sugamam / saptadaza saMyamA AsravAdyAH / yaduktam-- paMcAsravAdi viramaNa paJcendriyanigrahaH kaSAyajayaH / daNDatrayaviratizca saMyama saptadazabhedaH / / aSTAdaza vidyAH / aSTAdaza purANAni, yathA-- brAhmA 1mbhoruha 2 viSNa 3 vAya 4 bhagavatsaM 5 tato nAradaM 6 mArkaNDeyamathAgnidaivatamiti 8 proktaM bhaviSyaM 9 tathA / tasmAda brahmavivarttamaMjJamaditaM 10 liGga 11 varAhaM 12 smataM skAndaM 13 vAmana 14 matsya 15 karma 16 garuDa 16 brahmANDamaSTAdazaM / / aSTAdaza dvIpAH / smRtayo'pTAdaza / yathA--- manca 1 tri 2 viSNu 3 hArIta 4 yAjJavalkyAH [kyo] 5 zanoM GgirAH 7 / yamAH 8 pastamba 9 saMvAH 10 kAtyAyana: 11 bRhaspatI 12 / parAsaro 13 vyAsa 14 zaMkhalikhitau 15 dakSa 16 gautamau 17 / zatAtapavasiSThAzca 18 dharmazAstraprayojakAH // 2 // ete'STAdaza smRtikArastaiH kRtAH smatayo'pyaSTAdaza, manasmatiH atrismatirityAdi / tatra zaGkalikhitau bhrAtarau tAbhyAM kRtA smRtistathA / zatAtapavasiSThabhyAM kRtA smatiH / jJAtAdhyayanAni ekonaviMzatirityAdi / / atha viMzatisaMkhyA yathA---karazAkhA aGgalyo viMzatiH / zrIbharturlakSmIvato hastAGga lIparvasu viMzati: pakAviMzatiH / sakalajanasya navA aGga lyazca viMzatiH / dazakandharasya netrANi bhujAzca viMzatirityAdi / Page #265 -------------------------------------------------------------------------- ________________ 232 kAvyakalpalatAvRttiH atha zatasaMkhyA yathA--kamaladalAni zataM, rAvaNAGga layaH zatamitA viMzatibhujatvAt / zatamakhasya indrasya makhA yajJAH, zataM / jaladhi yojanAni zataM / zatapatrIti auSadhIvizeSapatrANi zataM / Adimajinasya vRSabhajinasya sutA bharatAdyAH zataM / dhRtarASTranRpateH sutA duryodhanAdyAH zataM / japamAlAmagayaH zataM / hArasya strajaH lokesari iti prasiddhAH zataM / azrarujo rudhiraprakopajA rogAH zataM / kIcakAH zataM ityAdi / / ___ atha sahasrasaMkhyA yathA-ahipatimukhAni, gaMgAmukhAni, paGakajalAni, paGkajasya patrANi, ravikarAH, indranetrANi vizvAmitrAzramavarSANi, arjunabhujAH, sAmavedazAkhAH, puNyanaradRSTacandrA, ete sahastramitA ityAdi ||ch|| iti zrItapAgacchAdhinAyakapAtasAhi zrI akabbarapratibodhadAyaka zrI zatrajayAditIrthakaramaktikAraka bhaTrAraka zrI. zrI hIravijayasurIzvaraziSyapaNDitazrI zabhavijayagaNiviracite kAvyakalpalatAvattimakarande'rthamiddhipratAnaprAptasaMkhyAstabakodyotaka: SaSTha prasaraH ||ch||7 Page #266 -------------------------------------------------------------------------- ________________ // arhadbhyo namaH // prathamaM pariziSTam svopajJA 'parimala' TIkA svasti jayo'bhyudayazca zrIzAradAM hRdi dhyAtvA vyAkhyAtaM parimalAkhyayA / kAvyakalpalatAvRtteH kiJcidvacmi vivecanam / / vRttikAra: kAvyakalpalatAsUtre vRtti kartukAmo vAGamayajyotivimarzanapUrvamabhidheyamAha-- vimRzya vAGamayaM jyotiramareNa yatIndunA / kAvyakalpalatAkhyeyaM kavizikSA pratanyate // vimRzya-ni:zeSavizeSollekhatayA parAmazya / vAGamayaM jyoti--nirantarAnazIlanaM hi kavizikSonmIlanaM; pratanyate--vistAraM nIyate, vRttyA vistAryate / kalpalatApyamareNa devena vRddhi nIyate, amartya bhUmidharohaNazIlatayA nadAyattatvAt / yatIndunA--yatate yati: / padi paThi pradhi sthali hali vali valli kaTi caTi vaTi vadhi gAdhyadhivanditaM; dyavi vami vAmi kAmi chaditaM; trimantri khaNDi maNDi caNDi patyaMji masyati pani dhvani mani gami tami graMthi dhaMthi manyAdibhyaH iH / yatnamaraNaM hi kAvyakaraNam / indurapi pIyuSamarIcicayasevanena latopacayanivandhanam / samucitepTetyAdi.....-iha khala loke vivivA devatA samacitA, iNTA, samaciteSTA ca / kvacit scinaay| gtutiyathAnItikAmazAstrArambhe mahIpatimanmathAdeH stutiH / yathA-- deva ma jayati zrImAn daNDadhAro mahIpatiH / yasya prabhAvAdabhavanaM zAzvate pathi tiSThati / / sa eSa bhuvanatrayaprathitasaMyamaH zaMkaro / biti vapuSA'dhunA virahakAtaraH kAminIm / anena kila nijitA vayamiti priyAyAH karaM / kareNa paritADayan jayati jAtahAsaH smaraH / / kvacidiSTA yA, yathA--raghamahAkAvyArambhe---- vAgarthAviva saMpRktau vAgarthapratipattaye / jagataH pitarau vande pArvatIparamezvarau // 1 / / (1.1). kvacit mamaciteSTA yA, yathA'travAha / tathAhi-yata kila kAvyalakSaNaM vastuprastutaM padadhidaivatarUpA bhAratI mamastamatasammatA ca / taduktaM zrImANikyasUribhiH-- stutyaM tannAsti nanaM na jagati janatA yatra vAdhAM vidadhyAdanyonyaspadino'pi tvayi tu atividhau vAdino nirvivAdAH / yata taccitraM na kiJcita sphUrati matimatAM mAnase vizvamAtAhmitvaM yena dhatse sakalanayamayaM rUpamahanmukhasya / / 1 / / negama 1, maMgraha 2, vyavahAra, Rjasatra 4, samabhirUr3ha5, zabda 7, evaMbhatAH sapta nayA: / ato granthakArastanamaskArapUrvam / / / / madyo ramAsvAdajanmA-atra vyA. sU. tAbhyAM vAt Dit (he. 5.605) / mannaMtAcca nAmno, annaMtAcca bahuvrIhau, striyAmApratyayo vA bhavati / sa ca Dita ||ch| sodareti-nAsikodarauSThajaMghAdantakarNazaGgAGgagAtrakaNThAdasahanaM vidyamAna Page #267 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvRttiH pariziSTa pUrvapadAt / asahanaM vidyamAnapUrvapadebhya ebhyaH striyAM DIrvA bhavati tuGganAzikA, kRzodarI, kRzodarA vA; bimboSThI, vA, ityAdi / asahanaM vidyamAnapUrvapadAdityeva / sahanA zikA, anAzikA vidyamAnanAzikA; sodarA, anudarA, vidya mAnodarA ityAdi / 2 anuSTup zAsanamityAdi - kAryakAraNayorabhedAdhyavasAyAdanuSTup zAsana hetusta bako'pyanuSTup zAsanam / chando'bhyAsahetustabakospi chandobhyAsa iti stabakanAmAni / rUDhayaugikamizrANAmAkhyAnamAkhyA taddhetustabako'pi / rUDhayaugikamizrAkhyAyaugikAni ca tAni AhvAnAni nAmAni ca teSAM mAlikA yaugikahvAnamAlikA yaugikanAmamAlA |cha / turye ityAdi - alaMkArAbhyAsastabakaH 1 varNastabakaH 2 AkRtirAkArastabakaH 3 kriyAstavakaH 4 prakIrNastavaka: 5 saMkhyAstaas: 6 samasyAstabakaH 7 ||ch / oje ityAdi - oje viSame pAde turyAcca turyAdvarNAt yagaNajagaNavajaM nagagAdibhi: SaDbhirgaNairna vipulA na vipulAdayaH SaDbhedA bhavanti / turyAdyagaNena pathyA vaktraM / jagaNastu samapAdayoreva bhavati / Asu na vipulAdyAsu viSamapAde mandadAya prAyasturyo guruH kriyate / tathA ca zrImachandazcUDAmaNau sarvAsAM vipulAnAM caturtho varNa prAyeNa gururbhavatIti AmnAyaH // cha // lakSmyA svetadityAdi -- etA na vipulAdyA jAtipakSe vyaktipakSe ca syuH / tato jAtipakSe Asu na vipulAdyAsvetat pUrvoktaM lakSma lakSaNaM; tayorapyojayoH prathamatRtIyayoH pAdayoH syAt / vyaktipakSe tvekasminneva prathame'tha caikasminneva tRtIye / etanna vipulAdilakSaNaM prathame pathyA vaktralakSaNaM bhavati / yathA mahAkavInAM prayogAH va vipulAH / jAtipakSe yathA -- pazyanti deva caraNadvandvaM ye tava bhaktitaH / teSAM bhavanti vipulAH sadyaH kalyANasampadaH / / vyaktipakSe anAkRSTasya viSayairvidyAnAM pAradRzvanaH / tasya dharmaraterAsId vRddhatvaM jarasA vinA / (gha ) tava mantrakRto mantraiH dUrAt saMyamitAribhiH / pratyAdizyanta iva me dRSTalakSabhidaH zarAH : || ( tavipulA jAtipakSe yathA pAdena hatA yena sA jAtI lubdhena mallikA / alestas: daivAdaho badaryA'pi sudurlabhaH // vyaktipakSe- vande kavi zrIbhAravi lokasantamasacchidam / divA dIpA ivAbhAnti yasyAgre kavayo'pare / / lokavat pratipattavyo laukiko'rthaH parIkSakaiH / lokavyavahAraM prati sadRzau bAlapaNDitau // 1 // jAtipakSe bhavipulA yathA- iyaM sakhe candramukhI smitajyotsnA'vabhAsinI / indIvarAkSI hRdayaM dandahIti tathApi me // 1 // vyaktipakSe yathA -- yasya prabhAvAd bhuvanaM zAzvate pathi tiSThati / devaH sa jayati zrImAn daNDadhAro mahIpatiH // 1 // muktazeSavirodhena kulizavraNalakSmaNA / upasthitaM prAjJjalinA vinItena gu ( ga ) rutmatA // 1 // 1. vAgbhaTAlaGkArasya 'jJAnapramodikA' TIkAyAM' prati 'lokavyavahAraM' iti / ) Page #268 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa jAtipakSe ravipulA yathA-- ___ vadhUbhiH pInastanIbhiH tUlIbhiH kuDakumena c| kAlAgurudhUpadhUmaihemante jayati smaraH / / vyaktipakSe-- mahAkavi kAlidAsaM vande vAgdevatAgarum / yajjJAne vizvamAbhAti darpaNe pratibimbavat / / kAminIbhiH sukhaM saGgaH kriyate paNDitairapi / yadi na syAd vArivIcIcaJcalaM hatajIvitam / / 1 / / (za.za.) jAtipakSe savipulA yathA-- sarvAtirikta lAvaNyaM bibhratI caaruvibhrmaa| strIlokasRSTiH sA nUnaM niHsAmAnyasya vedhasaH / / vyaktipakSe-- mano'bhirAmA zRNvantau rathanemisvanonmakhaiH / SaDjasaMvAdinI: kekA dvidhA bhinnAH zikhaNDibhiH / / adUravartinI siddhi rAjan vigaNayAtmanaH / upasthite'yaM kalyANI nAmni kItirna eva yat / / jAtipakSe savipulA yathA-- kSaNavidhvaMsini kAye kA cintA maraNe raNe / ko hi mandaH sahasaiva svalpena bahu hArayet / / 1 / / evaM vyaktipakSe'pyanbeSyam / dazyante vipUlAH bhedAH saGakIrNA apyamImiSaH / yathA-- kvacit kAle prasaratA kvcidaaytynighntaa| zuneva sAraGgakulaM tvayA bhinnaM dviSAM kulam / / 1 / / tulye'parAdhe svarbhAnurbhAnumantaM cireNa yt| himAMzumAzu grasate tanmadimnaH sphuTa phalama / / ityAdi svabuddhayAbhyuhyam ||ch|| varNetyAdi-varNachando mAtrAchandazca, padyaM catuSpadI, chanda:paryAyau, chandovyatiriktaM gadyaM trikAstryavavAH ||ch|| mastrigururityAdi-gaNAnAM prastAro yathA--pRthvIzaH 1, pratApI 2, puNyadhI 3, dviSatA 4, sauryeNa 5, nijena 6, saMyati 7, jayati 8||ch| nAmnI (mne)tyaadi| dvikalodanAmA dvibhedo yathA zrI 1 riha 2||ch|| trikalastannAmA vibhedo yathA-jino 1 bhAti 2 jagati 3||ch|| catu:kalazcanAmA paJcabhedo yathA--dhImAn 1 vasudhAM 2 prazAdhi 3 bhUdhava 4 dhRtanayaH ||ch|| paJcakalApanAmASTabhedo yathA--prakAma: 1 kSamApate 2 vijayase 3 yuddheSu 4 vipuleSu 5 kulottama 6 sArata 7 makalakala 8||ch|| catuSkala: panAmA prayodazabhedo yathA--tvadvAMchAM 1 vidhuvaktrA 2 sulocanA 3 proccakucA 4 ghanajavanA 5 smarAkAra 6 sau (zo)ryasAra 7 nayasamudra 8 dhairyAzraya 9 dRDhavikrama 10 kalAsadana 11 saMkalayati 12 vinayanilaya 13 iti saprastArabhedAH SaNmAtrAgaNAH ||ch|| arhAdItyAdi--hrAdijite saMyuktavarNe tathA kevalavyaJjane puraH sati pUrvo laghurbhavati, yathA-- devadevaM praNamyAdau sarvajJaM sarvadarzinam / hrAdAvityatrAdizabdAt tava hriyetyatra pradrubhrAtrivarNAnAM pUrvavarNeSu laghutA / tIvraprayatnoccAre hrAvAvapi prAg laghurguruH / barhamAreSu kezAnvA, suptamIna iba hradaH ||ch|| Page #269 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa pAdAnte ityAdi-katipayeSvindravajrAvasantatilakAdichandassu pAdAnte lakSaNoktaguroH sthAne laghurapi prayojyate / tasya ca laghogurutvaM pratipAdyate / vaMzasthAdiSu punaH pAdAnte gurusthAne prayojitalaghorgatvaM na syAt / yadAha--- vaMzasthAdicaraNAntanivezitasya gatvaM laghorna hi tathA thati zarmadAyi / thotUrvasantatilakAdipadAntavati logatvamatra vihitaM vivadhairyathAvat ||ch|| viziSTo'rtho varNAkAretyAdi-varNenetyAdiSveka padArthamAzrityaikavacanam sarvapadArthApekSayA tu bahatvaM jJeyam / atha varNe viSamapAdasamApAdobhayapAdagatAni vizeSaNAni kAnyapi likhyante yathA-- gauradIdhiti gauravyo gauradIdhitigauravaH / gaurazrI gauravaprattapauracitracamatkRtiH / / cetaH priyazvetarucA zvetazrIzvetasaH priyaH / gaurazrI gauravaprattapauracitracamat kRti : / / cetaH priyazvetarucA zvetazrIzvetasaH priyaH / zvetarocizcayazvatazcamatkArasya lakSaNam / / sitajyotiH smitacchAyaH sitazrIvismitaprajaH / ullAsitasitadyotiryotitAkhiladiGamakhaH / / abhrAdabhraprabhAzobhI bhUrizubhrAMzubhAsuraH / adabhrasvabhrasaMzobhi prabhAvibhramasambhRtaH // viSvaglakSyavalakSazrIrdhavalaprabaladyutiH / sphUrjadarjunavaryAzuvihArihariNaprabhuH / / caNDapANDurarugdaNDaH pANDuproddaNDadIdhitiH / avadAtadyutivAtAH pANDurapravaracchaviH / / zvetavarNaH ||ch|| aruNA'naNurukzreNIH kiraNairaruNairvRtaH / aruNAnaNuvistIrNakiraNAkIrNakAyabhRt / / zoraruk pUrNadikkoNaH pUrvAdikkoNazoNaruk / zoNAnaNu samugdIrNavistIrNakiraNotkaraH / / raktavyaktavibhAyukto raktapravyaktakAntibhRt / ativyaktasphuradraktaruci: kavicayAJcitaH / / mAJjiSTharugagariSThazrI: pATaladyutipATalaH / tAmraka mrataracchAyo rohilohitadIdhitiH / / raktaH ||ch|| smitAsitadyutisyUtaH sitetaravaracchaviH / asitadyutisantAnabhAsamAnazarIrabhAk / zitidyutitatisphItaH zitidIdhitivistRtiH / ambarADambarAlambi zitidyutikadambakaH / / kRSNarociSNurocizrI: kAlaprottAlakAMtibhRt / prakAmazyAmatAdhAmazyAmaladyutimaNDalaH // caJcanmecakarocizrIH prakAmaM rAmadhAmabhRt / unmIlannIlarunmIlaH palAzacchavipeNalaH / / haritasphuritacchAyA manohAri sphuratprabhaH / kRSNanIlau ||ch|| raGgat piGgalaraGgazrIH piGgaladyutimaNDalaH / raGgat piGgalatuGgatviT taraGgitadigantaraH / / aGgasaGgipizaGgazrIH pizaGgatviTtaraGgitaH / raGgattuGgapizaGgatviT caGgimAcumbitAmbaratviH // Page #270 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa prItidasphItipItazrI: pItasphItaprabhAkaraH |atisphiitsphurt pItakAntiprItamahItalaH / / kamrakadrakalAsAndraH kaDArasphAratAradRk / hArihAridrasAndrazrI: kapizacchavipezala: / / raGgat piGgaprabhAcaGgo harihAritaraprabhaH / pItavarNaH / adabhrababhrubhAvArjI piJjaradyutipiJjaraH / sArasAraGgaruksaGgaH zabalacchavimaNDalaH / khelatkalmASaruk poSo dhUmarapramaradyutiH / dhUmradIdhitikamazrIDUMmaloddhararugvaraH / / mizravarNaH athAkAraivizeSaNAni-- ajasracaturasrathicatuskoNatayAJcitam / caturasraM (ca) viduSAM nistulatvena maJjulam / / avattavRttatAzobhaM maNDalatvena maNDitam // 2 / / vRttam ajasraM tryasratAmizraM () trikoNatvAGikatAkRtiH / trikoNam / anarthya dIrdhatAghrAtamayA tattvena sattamam / alaM pralambatAlambi vAmAvAmanatAnvitam // dIrgha 4 hRsvatvabhAsvarAbhoga laghubhAvavibhAvitam / kamanIyakAmanIyaM zribhaGgaratvena bandhuram / / vakra 6 RjutAmaJjulacchAyaM saralatvena zAlitam / prollAsi prAMzutobhAsi caJcaduccatayAJcitam / prasannamunnatattvena caGgatuGgatvasaGgatam / ucca 8 nIcatvenAMcitAkAra maMtharaprathitasthitiH / bAmavAmanatAdhAma sarvataH svarvatADikatam / nIcaM 9 vistIrNatAsamAkIrNa vizAlatvana zAlitam / prathitaM pathalatvena vipUlatvena maJjulam / / pRthula 10 dhRtasambAdhatAbandhaM saMkaTatve kuTumbitam / saMkaTa 11 matsthUlatAnukUlatvapInatvAdInadehabhRt / atIva pIvarAkAra pIvaratvena samanvitam // 12 // tanutve tanutAkArI kSudratAlaGkRtAkRtiH / bhRzaM kRzatayA zobhi kSudratvena vibhUSitam / / Page #271 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa abhIkSNaM tIkSNatAdIkSaM tIvratAdhRtavigraham / tIkSNaM 13 sotkaNThakuNThatAzliSTamatIkSNatvena dIkSitam / kunntthm| dIrghacaturasraM laghucaturasraM sthUlavRttaM sUkSmavRttamityAdayo mizrAkArAH ||ch|| athaadhaaraivishessnnaani| bhUmItalakalacchAya: pRthivIprathita sthitiH| vasundharAvarAdhAro dhArAdhAreNa durdharaH // nAgA bhUmI pAtAla nilayottAlo rasAtalakalasthitiH / phaNAdharapurAdhAro vairocanapurAMcanaH / / pAtAlam 2 // AkAzakalikAvAso ggnaanggnnsnggtH| nabhobhogakRtAbhogastArApathakRtaprathaH / / nabha : 3 nisargasvargasaMsargatriviSTapavariSTaruk / UrdhvalokadhRtAloko nAkasAkalyakAraNam / / svarga: 4 akharvaparvatasthAyI smdronmdritaakRtiH| sphArakAntAratArazrIH pattanasthitisattamaH / / ityAdhArAH / adhaadheyvishessnnaani| pAtAlaM pannagottAlaM mhiishailmhiiysii| vivanakSatralakSAGaka svargAnaMdanamaNDanaH ||ityaadheyaani ||ch|| atha kriyAbhivizeSaNAni / saMsRSTaviSTapo brahmA viSNustrailokyapAlakaH / haro vizvakasaMhartA zreyaH santatido'stu vaH / / ityAdayaH kriyAH / / pitamAtRbhrAtapatipatnIputrAdisambandhinaH; svAmimitrapArzvasthavAhanAdisaMpakiNazca privaarH| AdizabdAduraNatvaM, ziziratvaM; kaTutvaM, madhurAdirasatvaM; durgandhatvaM, sugandhatvaM; kurUpatvaM, surUpatvaM ; laghutvaM, gurutvaM ; dUratvaM, samIpatvaM; karkazatvaM, komalatvaM; tucchatvaM, pracaratvaM; malinatvaM, zuddhatvaM; parAGamukhatvaM, sammukhatvaM; purANatvaM, navatvaM; azAzvatatvaM, zAzvatatvaM; 1 vasatvaM, sthAvaratvaM; niHzabdatvaM, sazabdatvaM; pazcimatvaM, prathamatvaM; vAmatvaM, dakSiNatvaM ; pRSThasthatvaM, agrasthatvaM ; niyantritatvaM, ucchaGkhalatvaM; calatvaM, sthiratvaM; vilambitatvaM, tvaritatvaM; atiriktatvaM, pUrNatvaM; nirAkRtitva zatrutvaM, mitratvaM; markhatvaM,2 vaiduSyaM; niHsahatvaM, sasnehatvaM; duHkhitvaM, sukhitvaM; saMsAritvaM muktatvamityAdayo bhAvAH vayAzca yayaucityaM jnyeyaaH||ch|| pUNimendurityAdi / 'sitacchAya' vargena, sadvRtta ityAkAreNa, ambarabhUSaNamityAdhAraNa, kalAkalApakalitaH ityAgheyena iti / nayanAnandana iti kriyAvizeSaNam ||ch|| tathA 'tulyazriye'tyasya zlokasyArthena kRtAni vizeSaNAni yathA varNAkArAdibhirvarNyatulyAnAM padAnAM purato yojitA. thaMpadAni vishessnnaani| 1. pA.pa. 1, 2; de.pa. 2. de.pa., pA. pa. 1, 2 / Page #272 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa kIrtiH ketakakAMtAsya smerakaravasundarA / mallikA kusumazreSThA surabhIkurute jagat // prAtarjapAsumaprAyo jAgrabandhUkabandhuraH / vidra maprabalo vyomataroH pallavavadraviH // haridrAbhaGgacaGgazrIH caJcaccampakacArukRt / suhiraNyavareNyante vapurvaNini varNyate / / sphUrjadvaiDUryavaryazrIH sajjakajjalamaJjulaH / gADhaM garjiti gujAnaprAgyaH prAvRSi vAridaH / / cittabhUcApacAruzri (zrIH) bhrUyugaM bhAti subhravaH / kucau ca kurutaH prIti kuMbhikumbhazubhAvubhau // evamanye'pi / atha varNyatulyapadArthapuraHsthabandhvarthapadAni vizeSaNAni / yatkIrtipUraH karpUrakSodasodaratAM dadhau / prabhA prabhApaterbhAti prAtarbandhUkavAndhaSI // dviSAM SaDjo'sya saMhartA yamabAhusahodaraH / mugdhayAmadhyamo bhAti siMhodarasahodaraH / / evamanyAni varNyatulyapura:sthacaurArthapadAni vizeSaNAni / gaGgAgauraprabhAcauraH phaNIzadyutitaskaraH / zazAMkacchaviluNTAkastadyazorAzirAbabhau / / varNyatulyapurasthiriSvarthapadAni vizeSaNAni / UrvAgnipratyavasthAnAdAvapAvakazAtravaH / khararazmiripuHkSmApapratApastava khelati / / evamanyAni varNyatulyapuraHsthasUhadarthapadAni vizeSaNAni / tuSArAMzuH sakhIkIrti: khararazmisuhRnmahaH / zrAddhadeva vayasyo'si tasyorvI bharturAbabhau / / etAnyasamAsenApi / tadyathA mitra pratApo mitrasya yazaH zazabhRtaH suhRt / kaDga:kSoNipatestasya kRtAntasya sakhA'bhavat / / ekasminnapi varSe pRthak tulyapadArthebhyo prayojitairebhizcArvAdipadaivizeSaNAni syuryathA-'bhavadyazobharo bhAtI'tyatra zlokadvaye ||ch|| yutArthAH samanvitAdyAH / zoNazrItyAdi--atra pUrvAMhRidvaye varNAkAravizeSaNarUpe varNAkArapuraHsthAt zrIzabdo lakSmIzadAt saMyutasamanvitazabdo tRtIyAM hAvAdheyavizeSaNarUpe tvasamAse, taccaturthAM hrAvAdhAravizeSaNarUpakevalAdheyAt ||ch| zyAmaletyAdi-atra pUrvAhrau samAsena guNapuraHsthadyutizabdAdvibhrAjI, dvitIyAMhrau kevalaguNAt samAsena, tatIyAMhrovasamAsena ||ch|| tulyAdamI--amI pUrvArdoktAH / yuta bhrAjipramukhA yathA-candrazrIsaMyutetyatra zloke / tulyAt sadRgoM yathA-- kailAza (sa) sadRzaM reje ||ch|| tulyA dhiSNu mukhyA: yathA--'viSNuzaMkhAMzujiSNubhaM, ityAdipAdatraye / tulyAt pUrvajitAdayo yathA--'jitapArvaNazItAMzu' zloke ityasminnanuSTupzAsane / prakAzitayA vizeSaNazikSayA, sarveSu paddheSu gadyeSu vA vizeSaNAni vidheyAni ||ch|| iti zrIvAyaDagacchIyazrIjinadattasUriziSya paNDita zrImadamaracandraviracite svopajJakAvyakalpalatAvRttivivecane parimalanAmni anuSTupzAsanastabakollAsI chandovizeSaNaprakAzaka : prathamaH prasaraH ||ch|| 165 Page #273 -------------------------------------------------------------------------- ________________ 8 kAvyakalpalatAvRttiH pariziSTa atha chando'bhyAsastabakaH / svanA mAGaka chandaH kAvyAni likhyante - anuSTubhi sanau nAdyAt turyAt syAdyokSarAd vaktram / gurUNAM saGgatiM gatvA nIco'pyuccaM jayatyuccaiH / / vaktraM tasyAH saroja zrIH smitvA candra parAjigye // 1 // pathyA vaktraM bhavetturyo varNAdye yugmapAdayoH / vANI pravartate tathyA pathyA vakte vivekinaH / kimunmIlati pIyUSadyutermaNDalato viSam / uje turyAnnatabharatamasairna vipulAdayaH / asyA sphAran (na? ) kabarI stanau na pRthulonnatI / api zroNirna vipulA smaraH prasuratu kva tat || 6 || 3|8|3 navAkSaram // ronarI bhavati bhadrikA yA priyasya parirambhaNe bhadrikA | bhavati candrikAdAvapAvakazikhA sakhI sA sakhI havi rahehahA // 4 // reNa jenareNa kAminI caJcalAbjacArulocanA pArvaNendusodarAnanA / kumbhikumbhasannibhastanI kasya vazyakRnna kAminI // dazAkSaram / vedairmattA mabhasagayuktA (tA) etadrUpa kimapi nirUpyam, - pIyUSormIlavaNimalakSmIH cet premNAsI vilasavimattA / tanme mukti manasi na yuktA moDanyo go yadi paNavo bANaiH / 1 yAsAM mAnasasadane mAnastA grAhyAH smaranRpate nAryaH / ityuccaiH parabhRtanAdo'yaM vizrAntaH paTu paNavo bhrAntaH ||7|| ekAdazAkSaram syAdindravajrA tatajA gurU cet tvacchAzanAnnAtha paro narANAm / dveSAdidoSadviSataH kSipekSaH kenendravajrA sumRtA kriyante || kSoNIvipakSA girayo vipakSA: 8 upendravajrA jatajAgayugmaM upendravajrA yudhapadmayoni / pinAkapANipramukhairyadAjJA zirobhiruhe madano jineza / sadA sadAsattvamagAt tvadagre ||9|| indravajropendravajrayoranyonyAhimIlanaM upajAtirbhavedindravaMzA vaMzasthayorapi / utphullu phullAsu supallavAsu latAsu sarvAsu kRtAvahela: / alabhyasaurabhyavilobhyamAnaH sadopajAtibhramaraH prayAti // 1 // caturaMhiprathamaikavarNavinimayavidheH syurupajAtI bhedAH caturdaza / varNaprastArato na pUrvAntyo sarvajAtInAM kRtA kRtAkhyAnAMhisaMkara: svaprastAve paraprastAve vA syurupajAtayaH / sarvajAtInAM uktAdInAM paraM paDakSaragAyatryAdInAmataH parAsAM dvAdazAkSarajagatyantAnAM kRtanAmAkRtanAmavisadRzaprastArarUpasvasvapAdAnAM tulyabhedAnAM paraprastAreNa vA saGakara upajAtiriti / * bahuzrutA triSTubhaH svaprastAreNa - kAma kamAhi kimiyaM khu dukkhaM chidAhi dosaM viNaijja rAgaM / akRtanAmendravajrAbhyAM parajAtiprastAreNa yathA- yudhiSThiro dharmamayo mahAdrumaH skandho'rjuno bhImasenA'tha zAkhA / mAdrIsutau puSpaphale samRddhe mUlaM ca kRSNo brahmA ca brAhmaNAzca / / vaMzasthalayagrAhi indravajrA zAlinIbhirityAdi / rAnnarI laghugurU rathoddhatA / vaitAlIye'parAntikA yat pRthUddharacamU rathoddhatA / dhUliraMbaravilambinI babhau zAntazAtravamahognivadvadhUdgIrNaM nizcasitakIrtibhasma tat / . bANai:' idaM pA.pa. 2 madhye nAsti / 1. ' tanme mukti: .. atra pA.pa. 3 atIvAspaSTam / Page #274 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa svAgatAturanabhAdguruyugmaM maJjuguJjadalinAdamRduktasvAgatAkalitakampanasampat // zilapyate sma navapallava rAgAdA (ddA) kSiNAtyapavanena vanazrIH // veda : chinnA zAlinI mattataugI loladdolAzAlinI karNapAliH / vaktraM pa ( pU ? ) rvodbhAsi candropahAsi svarNocchrAyaklAntikRt kAyakAntiH // kiM nAmukhyA dRSTipIyUSa vRSTiH utthApanItabhajagAlayutAH / vyAmohajAlamayahAlahala : mUrchAmupAzritavato mahatIMm // bodhasya vizvahRdi tIrthapaterutthApinI jayati sUktisudhA // 14 // tAnAM trayaM golayagrAhi saMjJam / cittaM sadAnandakande sadAtmanyeva pralInaM layagrAhi yasya / kSINAzrayatvAdupayAntyapAyA mohAdayastasya nAzaM svayaM te // 15 // dodhaka muktamidaM bhabhabhAgdo, upacitreyaM cagaNacatuSTayana, caramo gurAvupacitrA / mardalanardanata stanayitnA kosstu madodhakadhoMkRtinAdaiH / jyeSThasvarAkaM karAtapajaitra jIvati yasya jalairjagadetat // 16 // sasasAlaguruH viduSI matA / 1 nRpa viSNupadI madakhaNDane viduSI trijagatyapi jagmuSI tava kIrtirUpA dravati sma tA turagedranagendrasuradvipAn / / 17 / / to jo laghugurU yadi moTanakam / mArgo na samaH sa ca dUratare grAmA'nakaM tava tatra tataH / 1. samaH laguru : viduSI matA / de.pa. 2 Page #275 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa naikasya sadehamadhIratarAH prANA priya yAntu samaMtvayakAH / / 18 / / sto llaugvedai bhramaravilasitam jAtyA jAtaM kapitthamapi bhavato yadyabhrAntaM bhramaravilasitam / tatte citte na kimapi nalinI neyaM mallI na bakulAvalikA // 19 / / dvAdazAkSaram-- khyAtendravaMzajAtatajairasaMyutaH / saMrambhiNaH sAtyakinA raNAya vicchedabhUrizravaso bhavAnbhujam / ki somavaMzAnugaNaM tadA tat kiM candravaMzAnugaNaM kapidhvajaH / / 20 / / vadanti vaMzasthamidaM jatI jrau| vasantamaJjarI abhravaMzA vetyanye / na saMkramasya skhalanaM tathoccakaiH gatiH svavaMzasthaguNAnurodhataH / dadhAsi nAdha: patanAya vibhramaM bhavasya tattvaM bhuvi vaMzaputrikA / / 21 / / drutavilambitamAha nabhI bhro| hariNaplutamiti bharataH / drutavilambitamadhyamanAmabhRt murajama lgunyjlyojitm| ucitasaJcitahastakacAritA tanugatirnanu nRtyati nartakI / / 22 / / iha toTakamambu dhisaH prathitam / mAtrAsamakamidam / janajIvanadAnanidAnajale jalade'bhyudite samudIha zikhin / madhuradhvanibhirbhuvanaM madayanamitoTakalApakalAkalitaH / / 23 / / catubhiryakAra rbhujaGgaprayAtam / aprameyeti bharataH / paraprANaniryANagarjatpramANA tavAsI karAlA sahAlAhaleyam / bhujaGgaprayAtaM ca jihvaprayAtaM hatAzodbhavaste bhayAyaiva bhUmau // 24 // Page #276 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa mau yo cedbANavizvadevI mtaa'sau| candrakAntetyanye / tvanmUtirdeva sphUrtivaizca devI tvatkAntyullAsa: kalpitAzAprakAzaH / tvadRSTiH pUSan prANipuSTistavaste vizvo vyApAraH kR (kla? )ptavizvopakAraH / / 25 / / jhabhI smau vedairjldhrmaakhyaatH| kAntotpIDetyanye / prANotthA jaladharamAlA vyApta vyomAlokya praNudati yAvat tAvat / pAnthaH prApto daDhaparirambheNaitAvat kaNThaprApto cchatachata tene svasthAn / / 26 / / nabharA yadi tadA priyaMvadA / mattakokiletyanye / nirupamAvayavarcAGgasADigabhUta taruNimomi samadAnarAginI / caturatoccayapadaM priyaMmA' tamorusukRtairavApyate // 27 // nigaditA nabhayajaH kelahaMsAdrutapadA, mukhara cetyanye jaladharAt paramahaH kalahaMsA gurusaraH prisrtklhNsaa| zaradabhUdiha madotkalahaMsA madayate na tanute kalahaMsA // 28 / / saMgatA sragviNIraizcatubhirmatA, padminIti bharataH / smeramandAradhikkArakAriprabhA bhUpatIndorbhavatkIrtayo'kalpayan / sarvadaivopakaNThaM luThantyo diza: sragviNIryatatastA stvdekaashryaaH||29|| bhI jJau yadA tu lalitA bhavettadA / tvaM haMsapakSayugale samujjvalo vAgmaJjulA ca lalitA ca te gatiH / tat kAJcanIyakamaloccayAJcite vAsastatavocitatamo'stu mAnase // 30 // rasairjasajasAjaloddhatagatiH yadIyabalato dadhaH tvamudayaM tanoSi taTinItaTAntadalatAm / ghanaM sa na ghano ghano'pi bhavitA na te tacitA jaloddhadagatiH / / 31 / / pramuditavadanA tu nAnnI raro, caJcalAkSItyanye, gaurItyapare taralitanayanatribhAgena mAM pramaditavadanA yadA saikSata / kimabhavamamRtomimagnastadA kimu zivasampadasampadAdvaitagaH // 32 / / pramitAkSarA sagaNato jasaH saMsaucitreyam--- vacanaprapaJcaracane caturAH samadaM vadanti bahuzAstravidaH / kRtinAM puna: paramatattvamayI pratitAkSarA kSarati vAgamRtam / / 33 // 1. 'vadApriya'-de.pa., pA.pa. 2 / 2. 'vetyanye'-pA. pa. 1, lA.pa. Page #277 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvattiH pariziSTa parikIrtita kekiravaM sayau syau-- niyataM jane sakriyate sanAthaH sakalairapi nyatkriyate tvanAthaH / amRtaM ghanatauM ghaTitapriyANAM virahaspaNA kekiravaM vipaMdhika // 34 // trayodazAkSaram / tricchede manajaragaiH praharSaNIyam---- tvanmatirjananayanapraharSa (SiNIyaM tvadrociH surucickorckrhRdyaa| ramyante: paramapi kintu nindyamekaM yatprANAn harasi vidho viyoginInAm / / 3 / / jatI jasau go bhavati majubhASiNI / mudhA mRdUktirubdhamAbhajatyaraNyeSu kusumAntarANyapi / iyaM tvadekAzrayalayA samujjvalA marAlamAlAsajalamajubhASiNI / / 36 / / sajasAjagau yadi tadAnunandinI kanakaprabhA, jayA sumaMgalIti vA kecidAhaH manIvatIti bharata: bhavatavadattajalavindunandinI galitAJcale calati cAtakAvaliH / yadiyaM tuSAratarA na rAjate tava tena toyadharA toyadhAraNam / / 37 / / jasasA jagau yadi tadA kuTajaM syAt, bhramara ityanya:-- parizIlayantvalikulAni zilindhra kuTajaM kadambakamuraNDaravati / / ghanasArasaurabhabharANi na yAvat kalayanti jAtikusumAni vikAza (sa) m / / 38 / / gaditaM sudantaM sayasAjI yadA--- vadane sudatyA: sphuTatAM prapedire prakRtA sudantA na sakhA kathAsvapi / tadasImasaMzIlitazIlanirmalA janatoSadagdoSabhayobhitA iva / / 39 / / yamau rogaH khyAtA SaDyatizcandriNIyaM-- cakorANAM cakraH sarvatazcaya'mANA gaNaH svargastrINAM svagirogIyamAnAH / api zyAmAH kAmaM yAminIbhUmibharbhivatkItiH sAndrA candriNI kA na cakre / / 4 / / namajajagabhAgbhya: parikIrtita:---- galitasakalendriyArthakadarthana: kalita: prmsvruupniruupnnH| samupacitacinmahazcayaH saMzraya: zivasukhamayo layaH zaminAmapi / / 41 / / sto jasogaH syAnmattamayaraM yadi vedaiH|-- meghaM matvonnatyacalaM capalezaM vizvottaMsamAnasamIya: kila haMsAH / mitrodrekAn mattamayUradhvanipUraM kurvan garvAnnRtyasi yat tvaM tadatattvam / / 42 / / nanarayagayutA na candrikA jJeyA-- ripunarapatinAyakAnanAbjazrIkaNThaharaNavitandra medinIcandraH / prabhavati tava deva candrikA sAndrIkRtasukRticakorasammadA kIrtiH / / 43 / / Page #278 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa vRttaratnAkare pi "nanatatagabhizcatubhiH" / yathA bhAravi:---- iha dUradhigamai: kiJcidevAgama: satatamamUtaraM varNayantyantaram / amumativipinaM veda digvyApinaM puruSamiva paraM padmayoniH param / / 4 / / jabhomjagA iti ruciga caturyatiH / idaM vapuH sphuradra (du)pamAnatA navaM vayaH smaravijayAzrayaH / makhi iyaM sudhArucirucirA vibhAvarI vinA priyaM tava nibiDaM viDambanA / / 44 / / caturdazAkSaram / ThyAtA vasantatilakA tbhjaajgogH| urSiNI saiva tasya siMhoddhatA kAzyapasya / zrImadvasantatilakA tvakUlAnazokAna kAntAkaTAkSamakhamadyapadaprahArAH / sazrIkayaMti yadi takimatAnyadAte zaktistu vaddhitavanaddhiriyaM tavaiva / / 45 / / azvalakSmImateyaM mnau tato gadvayaM cet / / lakSmImakSINarUpAM napUNyapaNyaH prAptAM pAtrArpaNenAprINayana ye pravINAH / teSAmeSA vizeSA puSkalIbhUya bhUyaH sevAM hevAkamevAyAti janmAntare'pi / / 4 / / nanarasalagabhUta svarairaparAjitA-- paradhanavanitApavAdaparAGamakhA: paraguNagaNanopakAraparAyaNAH / jagati kRtayugAvatArakRto naga. / vikalitakalA yojayaMtyaparAjitA: / / 4 / / mro mnI gau yatirabdha yA seyamalolA cetshcetyvottvRttaa| vattiralolA lakSmIkalitAnAM vyAloke lalitAnAM tadvidyA niravadyA / kIrtisphatiranindyA hRdyAdhIbahanA ki siddhiH sA'pi purasthA / / 48 / / / karimaka ramajAnau myau lagau saptabhiH / ghaTabhavabhavatA nirdambhamarambhatA kRtaparUparupA pAthodhipAnakSaNe / ahaha sahajAjalaiH pAThInamInAvalI karimakarabhujA bheje yatitvaM zabham / / 4 / / soradvandvaM malaugo yatima nibhirjayA-- antazcittaM pravRttakSamArjavamArdavAH santaH santoSavataH (ntaH) kapAyaparAGmukhAH / tattvajJAnopapannendriyArthamanojayAH / zreyo lakSmI: samaktA svayaM drutameti tAn / / 5 / / moge moyo lagau cet jyotsnA turaGgaryatiH / induvailakSyalakSyaH sakSAramAraM payomahrIkA mAnamadIrmAdhuryavandhyammadhu / pIyUSaM nirmayUSaM mandaprabhaM candanaM jyotsnA pyura sekatucchA suktiH satAM cetzrutAH // 51 / / Page #279 -------------------------------------------------------------------------- ________________ 14 kAvyakalpalatAbRtti: pariziSTa dhatiyatisAnvayavanajabhAjalagA, maNikaTakamityanye bahulanirargaladraviNadurlalita taruNimanipramattalalanAlulitam / vapuSi jarAmapeyuSi tathApi kathaM hatahRdayA'dhanA'pi na dhatidhriyate / / 52 / / vedartabhyAM kuTilakamiti mAnnau yogau / haMsazyenItyeke-- daivaM me'bhUtkuTilakamiti bho nA bhaiSI cittenaitacciramupacara tvaM ca tvaM / zrIdAridaryapravaramavaramA tacca saMkalpo'ya pravikalayati vizvaM vizvam / / 53 / / sajasAjalo guruyutau ca pathyA zaraiH / hRdayAzrayAH sukRtinAM smarantyeva ye gurugauravAdgurujanasya pathyA giraH / pravINakRtAH pragaNatadguNa zreNibhi vaNate zriyaH svayamamu samutkaNThitAH // 54 / / paJcadazAkSaram / vasuyatiriyamuktA mAlinI nau yamau gaH; nAndImukhIti bharataH / tava parimalamAlA mAlinI mAlatIyaM kimapi madhuramandrArAvamindIvareNa / madutaraparirambhArambhabhAjAM cucumbe tvaritaramaNamandaM sApyamuJcanmarandaM // 55 // RSabho bhavetsajasasAyayutA yadi syuH / RSabhaprabhurjayati yasya jaTAmiSeNa niragAt tamaH zrutidareNa satvadUnam / sitalezyayA pramathitA kima kRSNalezyayA pramathitA kima kRSNalezyA / / 56 / / prathamo raso'tha navamena rasena nunnaH / vasupatiriha candrodyotI morarau / zamayati na tamaH kiM tigmadyutiH kitvayaM janayati nayanAnAM nidhyAyamAnondhatAm / nikhilajagadabhAgyaM pIyUSayUSaH punaH na yadiha tava candrodyotazciraM dyotite / / 57 / / vasuviratiyutAnottarA upamAlinIyaM banabhuvi mRgayAyai bhramannupamAlinI pulinanalinasUnuH sakaNThatapovane / nRpatiratularUpAM nirUpya zakuntalA smarazabarazarANAM sasArazaravyatAm // 58 / / momo yo yazcidvicchinnASTAbhireSA tu citrA, maNDakIcaJcaletyanye / -- vizvaM viSvapIyUSomiplAvataH prINayantI vyaktaM maktA kSodaM kSodaM rodaH kandare dyotayantI / Page #280 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa nItiprIte tataH kIrtiste'tra citrA' / caitre candrasyoccazcitrAcambitazcandrikeva / / 59 / / to bho yayaurakalitau kathito mRdaGgakaH / raGgata prasaGgarasasaGgamacaGgamaGganA seyaM mRdaGgaravabhaGgataraGgasaGgatam / raGgodanaGganRpamaGgalamaGganAzritA raGgetra citragatiraGgatiraGgadevatA // 60 / / rAnarau bharayatau nigadanti hi sundaraM tvanmahodabhatabhujau ripubhamibhajAM yazobhAratArapaTalImabhigAlya bhavadyazaH / ekameva napapadmabhavaH zazisundaraM kurvantaH katicanoDamiSAdagalitAlavAH // 61 / / SoDazAkSaram / yasaumautsaugauM SaDibharyatiriti jayAnandametata, pravaralalitamityanye / udetInduH pramonmadakUma dinIkelikAra: prasarpat kandarpakatribhuvanajayAnaMdakaMdaH / dizAM hastAdarzo jananayanapIyUSasatraM ratikrIDAgAraM gaganakamalAkelipadmam / / 62 / / mbhau tsau togo madanalalitA vedatuviratiH / vismerAntaH karaNavilasadbhAvaikapizunai: sadyo mAdyanmadanajanitAnantopakaraNaH / vAraMvAraM taralalulitarnetrAntavalanaiH / keyaM bAlA madanalalitA prollAsayati mAm // 63 // mbhau sato togaH komalatA vedaiH zaraizcedyutiH / zaMke zliSyatakomalalatAbAlapravAlacchalonmIladrAgAH smarakusu mazreNismitAH kampinIH / dUrAta prAptazcandanavanaspandodabhavaM saurabhaM bibhrANo'yaM dakSiNamarunmandapracAro'bhavat // 64 / / saptadazAkSaram / guhAsyavizrAntiryamanasabhalAgaH zikhariNI ramante hemante vikusumasamagrAMhripatatau kRtAnandA kunde kila dinavinodAya madhupAH / * vasante vismerA khilazikhariNIha kSaNamapi spRzantyete prItA na punaraparaM campakataroH // 65 / / 1. 'prasaGga' lA.pa., de.pa., paa.p.| Page #281 -------------------------------------------------------------------------- ________________ 16 yatirvasukRtA jasau jasajalAzca pRthvIguruH vilaMbitagatiriti bharataH / sthiti vibudhA sudhA vata vadanti pRthvImimAmiyaM bhavati tAdRzI yadi yadA tadAsau kutaH / parAkramaparAyaNAn paramarAgapUrNAtmanaH tInapi tatrapA tyajati sevate cAparAn // 66 // mandAkrAntA mabhanatatagA gAyatirvedaSabhiH / zrIdhareti bharataH / svAmIsaumyaH paricayaparaiH zreyase saMzritAnAM duSTairjuSTaH prabhavati punaH spaSTakaSTapradAyI / jyotividbhiH kimuDupaTalI krUrabhRputrabhAsvan mandAkrAntA kvacidapi jaganmaNDalAyAdriyeta // 67 // nasamarasalAgaH paDvedairyato hariNI matA / RSabhalalitamityanye / nRpa vanagato dvipaste'bhyadhAt svavadhumidaM sudati gatidRgmadhyairetairdhruvaM vidhRtAH tvayA / dadhati vipinAvAsaM haMsIvarohariNIhariH balavati ripau zreyo raNyAthaye hi yathAtmanAm // 68 // bhArAkrAntA yugarasyatirmabhau tarasAlagau--- yatprArabdhapradhananipatadvipakSacabhaTaiH bhArAkAntA sapadi yadadho mamajjanamedinI / tanmanye'haM kamaThaphaNabhRdvarAhakarIzvarai- tAmetAM svabhujaparighe babhAra sakampinI // 69 // mbhaunmau lau gojalanidhirasaH saMkIrtitA hAriNI kAntArANAM sukusumaphalA zreNimInA hAriNI krIDAgArANyaru giridarI paMktitopatramA / nezaH pArzva tyajati viyuto rAjyo ruci tAttibhi tannaH sa suhRditi yaM zaMsanti zatru striyaH // 7 // namabhatamagAga: paDvedaizcedyatiH padmametat / upagatavati smero mitre sadguNazreNigarbhaH zubhatarabhavadvRttAbhogo rAjahaMsAthryo yaH / yati kamalA motkaNThA taM pazya tAdRksvarUpaM nijamanudinaM sadmA tene padmA padmametat // 71 // ragata rohiNyavatAta somavayaM bhau guru: : bhuvanamakhilaM yasya khagrISmArka bhISmAtapavyatikaradrutaM jIvayetpIyUSayUpaiH karaiH / amRta mahasastasyApyAnIt kandarpabANAhatevraNagaNamahArohapIDAmaM rohiNI rohiNI // 72 // kAvyakalpalatAvRttiH pariziSTa Page #282 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa dikapativaMzapatrapatitaM bharanabhanalagA:, vaMzadalamityanye / -- rAjasi vaMzapatrapatitairjaladajalakarNaryadyanmauktikasamaiH kSaNamiha mahitaH / kintu tavAntaraGgamaNaya: pratidinamapi yaH bibhrati bhapamauliSu padaM jayasi jagati taiH / / 73 / / kRtadigpatikAtizAyinI samajabhAjagaugaH, yAdavItyanye / -- khala tAmabhilASuko'bhavat ratipatiryadetAM ratirUpajayAtizAyinI magadRzaM (zI)? kRzAGgIm / subhaga tvayi bhAvamadbhutaM vidadhatIM vidagdhAM vizikhaiH paritADayatyasau gatakRpaM kRtArthaH / / 74 / / aSTAdazAkSaram / rudai zichannAmarautyaurayugalaM ca kAJcI sNkiirtitaa|--vaacaalkaanyciitynye / ratyullAse'pi muktazramasamutsAhAM nitambasthalIM, prekSyA'muSyA: prazaMsAM vyaracayat kAJcIkvaNachadmanA / kiJcAsyAH kAmayuddhotsavavidhau svedodabinducchalAn muktApaDheM lalATe kila mudA'badhnAnmano bhUprabhuH / / 75 / / stau nyau yo yo ca: syAtkusumitalatAvellito paJcaSaDibha: sarvAGagaraGagakusumitalatAvallitaH kAnanAnAM tAnAtodyadranAbharaNaramaNIsaGiganaH kAminazca / saJjAtollAsaM lasati pavane kampasampatparItyAdyAkujanmattabhramararaNitaiH kRjitaM kalpayanti / / 76 / / vedairazvaiH kalpitayatiriyaM citralekhAbhidhAnA kAnto nityaM nyasati magamadaiH tvanmakhe citralekhA darzadarza ratAH sphaTikamakure kiM madaM yAsi mugdhe / premotkarSazcellasati rasitastasya citte tadIdaka kartavyAnAM ko'pyavasaralavaH kiM bhaved bhAgyahIne // 77 / / vedairazvarmabhanayayagairgIyate candralekhA mAnaM mAnaM dayahRdayasadAvAsadAnena muDhe prauDhapremNi praNayini vinate sIdati tvaM prasIda / yanmatyAhaM tava sRjasi tataH prArthanAM nAnyathA me ki ca prAcyAM sama dayati madollekhinI candralekhA // 78 / / mnau jau cedyugaturagayatizcalaM parikIrtitam AyurvAyupracayaparicaladhvajAJcalacalam cittaM mattadvipasatatanatonnatazratisodaram / Page #283 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa vizvaizvaryaM tava jaladataDiliDambakalgitaM matvA tattvAdviracaya ciraM manaH sukRtArjane / / 79 / / vedAzvAbhyAM bhamanarayugaiH saMjAyatekeza (sa) ram / raktAzoke vikasati tilake catAGakure campake bhrAnte bhaGge bhramarazirasi sanAnA prasUneSvapi / kAntAvaktrAsavamadhurasaM kesaraM sevase tata tvaM zoce'pyasamaparimalAsvAdairihonmAdyasi / / 80 // nanamayayugairazvarvedaizcandramAleyamuktA iha rajanimukhe gaurAGgINAM candrazAlAgatAnAM vadanasamu dayaistatkAlodyaccandramAlAbhramaH syAt / api ca dinamukhe caityAlInAM zAtakumbhIyakumbha pratimitataraNiprauDhodyotairakarAjIvitarkaH / / 8 / / nanamatararayugvAhai vedairyatirlalitaM mataM nijanijasudazo veNIdaNDabhravorlalitaM dRzoH kuTilavilasitaM darza 2 vipakSanarezvarAH / kSitidhavabhavatazcaNDaM khaGgaM dhanunizitAn zarAn samaraparisare smAraM 2 bhavanti gatasmarAH / / 82 / / mlI ubhaubha: sagaNo divAkaro yatau zArdalalalitam / stutyo hastipatihayAn dazazatImeko jayati yaH zlAghyaMtatkuladyAtikarmaviditaM zArdUlalalitaM / tAtAvapi yaM nirUpya nirahaDakAratvamaTatastralokyaspRhaNIya eva sarabhaH so'yaM vijayate / / 83 / / nasamayayAH SaD paJcachedAH kIrtitAnaGgalekhA tvayi gatavati jJAtve vane'pAM nAtha mAmatra citre malayapavana: pIyUSadyotiH kokilAkRjitAni / vidadhati rujAM prANatrANaM tvAM vinA me kuta: syA diti yuvatibhiH saMpreSyante smA'naGgalekhAH priyeSu / / 84 // nanararararadigvazAgratriH syAdyatiH, sA nizAtAraketyanye naravara tava zAtravorvIdhavAnAM gatAnAM girau gurugahanaguhAgRhAntastamizra (jhai)nizAsyAddine / anaNumaNiziraH sahasrAMzu mitraiH pradIptauSadhiprasamarakiraNaH kSate dhvAntarAzau nizAyAM dinaM // 85 // Page #284 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvatti: pariziSTa ekonaviMzatyakSaram / AdityairyadimaH sajau satatagAH zArdUlavikrIDitam |taavccitrkcitrvikrmcmtkaarN ciraM caJcaye stAvatsUkarasUkarItatiparIrambhAya saMrambhayeH / tAvat plAvayadhAraNezvaramadazrAvairaraNyAvanI yAvadvaH pratikUlamatra na bane zArdUlavikrIDitam / / 86 / / ramaiH SaDbhiryAmo nasarayugagA meghavisphUjitA'saupurastAta paurastyaH sphUritapavano yannatavollAsakArI suvarNAbhAzambhodizi taDidasau meghavisphUjitA yat / tato bhImagrISmadyamaNikiraNApAtisantApitAyA: payaHplAvaiH pRthavyAH prathayasitamAM tApazAntiM samantAt / / 87 / / yamau tso jau gAzcedrasarasayatistadA makarandikAprabhUtAvirbhUtAdbhutaparimalapralobhitacetasA rasAdabhrAmaM bhrAmaM kimapi parito madhuvrata mAdhavIm / tvayA mandaM 2 madhuramadulaM tathA lapitaM yathA parIraMbhArambhe samabhavadiyaM zravanmakarandikA / / 88 // rasatacchinnA yo manasatatagA chAyeyamAbhASitAprasunaM mA'stvasmin dhRtakRmikulaM svAdyaM ca mA'bhUt phalaM pragalbhAvallArthe bhajati bhavi yatpatrayavalIpAtratAm / vayaM tasya vamo vaTavipinacchAyava divyaM phalaM tapattoM yA tApaM nudati zizire sphItaM zItaM zrite / / 89 / / vizatyakSaram / vidhAmo vAhavAhairdhamaramanayatalalAgoM'te suvadanAM / --- yAvannAlokate mAM dhRtaraNaraNakA tAvadbhavati yA jyAloke smaranetrotpaladalanayanA dagbhyAM pibati yA / ekAnte kAmamutpIDitakucayugalaM zliSyati ca yA sA te ca svAntadezAdavatarati kutaH seyaM suvadanA / / 9 / / sabharAnmau dyalayAstrayodaza yatau mattebhavikrIDitama / parabhabhRdguruvAhinISu paritaH pronmUlayan lIlayA baravIrAnanapadmakAnanavatI: padmAlayAH kelibhaH / pulinoDDInazilImukhavyatikarakhatkarADambarau naranAtha: pratatAnadAnavikaTo mattebhavikrIDitam / / 91 / / 1. 'pallavollAsakArI' lA.pa., de.pa., paa.p.| Page #285 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa rasarazvaizchinnA yamanatatagAgazca zobhA zrutA'sau-- kSataprAntaprotAhitanRpatiziromuNDanaM khaDgamugraM dadhAnaH khaTvAGga maNicitamukuTAcizchaTAbhirjaTAlaH / samantAt tanvAnastribhuvanabhavanaplAvinI kIrtigaGgA mahInazrIpInaH samitinarapatiH zambhuzobhA babhAra // 92 / / azvaiH SaDivirAmo marabhanatatagAvasau citramAlA-- nirlakSmendustadaMke kamalayugalaM mauktikAM ni (pra) pravAlaM rAhustArAvagUDha: sarasi ca yugAM ratnacitrAgrapatram / zailadvandvaM taraGgatritayanilayaM nyagmukhocchau ca rambhA stambhAvunmIlamabjadvayamapi tataH kA'pyasau citramAlA // 93 / / ekaviMzatyakSaram vijJeyA zra (sra ) gdhareyaM marabhatanayayayA vAhavAhairya tizcetakAntA kAntArarAjI mRdulakizalayA tAmraka mrAdharoSThI dolAvyAlolakarNA prasRmaramadhupazreNicaJcatkaTAkSA / viSvag raGgatparAgasmitavasumana (saH) sragdharAliGgiteyam / kAmyA yAmyAni leptA janijanitavapuH kampasampatparItA / / 94 / / saptarSibhivirAmastarabhanajabharAH zrutA nu kathA gati:-- AsyaM kRtenduhAsyaM smitakamalakAlAvilopakarau karau vikSobhitebhakumbhaM dvayamurasijayoH zritaNajaye dRzau / pIyaSadoSadoktirvidalitavaralA vilAsakathA gati: kAntiH prataptakAtascaramadaharaNotkaTA kuTilabhravaH / / 95 / / naja bhajajAjarau yadi tadA gaditA khalu siddhireva sA-- jinapatipUjako yadi yadi prathitArhatasaptatattvavit sugurupadAzrito yadi yadi prasRtAzayazuddhavAsanaH / mahitamahAvrato yadi yadi svamahaH samapAsanAmayo jitaviSayendriyo yadi tadA puratastava siddhirAgatA / / 96 / / dvAviMzatyakSaram / vasubhirvAhaiH satIbho nasarasaraguravaH syAnmahAsragdhareyam / -- parakhar3agotkSiptazIrSaprakaTitapaTahaMkAravaktrabandhe (vaktre prabandhe?) yAnena yudhdvA kSitipatirapad vIrakoTIraratnam / prathama tasmin varArthe tridivamagadaza: saMprapAtAtra pazcAt vijayArthaM nirjayANAM surakusumamahA sragdharAdhIzvareSu / / 97 / / 1. yo'nena-pA.pa., de.pa. / Page #286 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa trayoviMzatyakSaram / rau narau naranarAlaghugurUratho yathA bhavati citrakaM tadA-- kRSNacitraka samaprabhe'bhavadasau sadA sphUrati medinIpate tvadguNAH praguNayantyanantaguNatAmanantasamavikramakramaH / nedRzaM yadi tadA kutastribhuvane janAH pratidinaM nijecchyA tAn svakaNThataTamaNDanAni janayanti dadhati no natAM punaH / / 98 / / caturviMzatyakSaram / proktA'sau vibudhaistu vibhramagatirmAsaujasI taubharI ca tadA ydaa|-- yadyAntI pathi sA savibhramagatiyA'vRttavRntAravindamukhaM vyAvRttyA sakRdIkSyate sma nayanaprAntena karNAntaraprasRtetamAm / tat kiM vismRtimeti me punarahaM pIyaSapUrairiva snapitastadA sampratyulbaNadAvivahnibhirivottapte'smi' tatkAraNaM kimu kathyatAm / / 99 / / paJcaviMzatyakSaram / krauJcapadeyaM bANa rabazailardhamasabhananananaguruparikalitA / cakracakora krauMcapadAsmin vikacakamalavanavilasadalikulAnirjhariNIyam cittaharAste bahulaphalakusumamapi vipinam / eSa girizcedveSi camUbhirduradhigama iti bhayarahitamiha tamiha stheyamameyazreyasi patnIripuriti nigadati napa tava nagAgaH / / 10 / / SaDvizatyakSaram / aSTezAnazcedvizrAmo mamananananarasalaghugAbhujaMgavijambhitamdivyAstrebhyo jAtaM jAtaH prasamaradinakarakiraNastamisrakadambakama rAhavyUhairbhAsvadvandaM danutanubhavaripuvibhubhirvidhaM tudavalgitam / vajrApAtaiH zailavAtaM samuditagaruDasamudayairbhujaGgavijRmbhitama modhIkRlyAmoghaH zastraH dazarathanarapatitanayo jaghAna dazAnanam / / 1 / / / / / / athArddhasamaM chandaH AkhyAnakItAdviSame tajaugau samejajau tau jogayugaM yadi syAt / naiva priyo'dhikriyate'dhunA yadi manasvinI mAnavimAnanAnAm / AkhyAnakIyaM sakhi candralekhA dizaM hareraMkuritAM karoti // 2 // AkhyAnakI vArtAhArikAH / jatI jagau go viSame sametau yogAviyaM syAdviparItapUrvA / babhava dvaivajJatatiktavArerAkhyAnakI saMyati yo jayasya / kRtA tvayA sA viparItavRttiH svIkUrvatA tadvijayaM jineza / / 3 / / etayorupajAtyaM tagitatvo'pi vizeSasaMjJArthamihapAThaH / viSame sasajA guruH same sabharAlau tu tadA prabodhitA // 4 // 1. tpto'si-laa.p.| Page #287 -------------------------------------------------------------------------- ________________ 22 kAvyakalpalatAvRtti: pariziSTa na kathaMcana narmamAnyenyajadayite yAti laghu prabodhitA na madhunAkalakokilAravaiH / / kurutesmAnunayaMsvayaM na kim // na naralaguravo same same na ja yugarAH paravaktrakaM bhavet / jinavara tava sarvasaukhyadaM mukhamavalokayate sadaiva yaH / sa kathamaparavaktramIkSate bahudhanadhAnyasukhAzrayaH zriye / / 5 / etau vaitAlIyau bhedau ayujitanarayA bhavanti pAdena jajaragAH samake tu puSpitAgrAiha madhusamayodAH yathAyathAmI vanataravaH prabhavanti puSpitAgrAH / kusumazarabhaTastathA tathA'sau zaravisaravivazIkaroti vizvam / / 6 / / viSame sasajA guruH same syuH sabharAyo yadi mAlabhAriNI saa| nitamvinItyanya: surabhismitasaptaparNacarNA navacandrAtapacandanAcitAGgI / nalinotpalamAlabhAriNIyam saridAkAMkSati rAjahaMsayogam // 7 / / etAvaupacchandakabhedau / atha viSamacchandaH prathame pade sajasalAstu nasajaguravo dvitIyake syurbhanajalagaravastrimite sajasA jagau caramake tdodgtaa| tapanorutApatapanena samapajaniteva sarvataH / svedasalilarAjiriyaM nabhaso vibhAtyar3aparaM parodagatA / / 8 / / atha mAtrAchandaH SaDviSame'STau same kalAH kintu same SaDalo na santatAH / samalonasasaM pameNa gau vaitAlIyaM tA. turaallgii| gopInAM yAntakasvanairamRtomibhireva bhAvitAntarA / kamalakSetreSu nA'tra sadvaitAlIyaravamuMgAvalI / paryanteyauM tathaiva zeSaM tvaupacchaMdasika sudhIbhiruktaM / spahacittavRttayo vA paramaizvaryaM vA zrato vinaitAna / dhanalavalAbhena ko na kuryAdaupacchaMdasikatvamIzapAve / / 10 / / mAtrA samakaprakaraNAta pddhtikaa| asyA nAmAntaraM paTTaTikA yathA zrIhema: / vInauM jejau jolIntei'nuprAse paddhatikA, paddhaTiketyanyaH / paddhaTikA SoDazamAtrikeha pAdAntayamanakayukta sumtigehe| viSame tajotajanalAH kRtena paddhaTikA ca gaNacatuSTayena / paradhanadArAn parihara pidhehi paramarmaparagaNastuti vidhehi / sajjanapaddhatimetAM viracaya nityaM jagati citasukRtacayaH / / yathA dhanapAlasya-- natasurakirITasaMghRtSTacaraNajayabhagavatibhItajanaka zaraNacapalAkSa / zakunisaMyamanapAzajayaviditajagatsthiti sarganAza / / 1. paraguNanuti--pA. pa., de. pa. / Page #288 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa apabhraMze bhUyAMso cAsyAH prayogAHunniddakamaladIharaccha kaMcaNakavADhadaDhaviyaDa vatthu / suravai suriMda karasaralabAhu ekkaMgiNa aribalu varai nAhu ||ch|| nAMte janalaghaniyamaklezaH kAryo'pyoje jagaNanivezaH / svecchAvagaNacatuSTayaviditA paddhaTikAnyA budhainigaditA / / iyamabhraMze catuSpadInAM madhyAt tathA ca hemacandra:-- zrI: paddhaTikA ajAdidvitIyazcajolIprAnte prAkRta paddhatAviha tvavizeSa iti vizeSaH / yathA-- paraguNagahaNasadosa payAsaNu mahu mahuraraka rahiyamiyabhAsaNu / uvayAriNa paDikiu ceri aNaha iyapaddhaDI maNoharasuyaNaha / / athAryAlakSaNam / yasyAM saptacatuSkalagaNA guruzva jagaNo na viSame syAt / jaH SaSTo'tha na laghuko pUrvArddha jagurimAmAryAm / / SaSThe dvitIyalAt parakenle makhalAcca yadiya pdghttnaa| aparArddha paJcamake mukhalAdiha bhavati SaSTho laH / / kalayati kIrtisphUrti sampanniSpannatAM dviSadvilayaM / dharmo vRddhi sudhiyAmAryAcAreNa saJcaratAma / / 12 / / SaNmAtra paJcacagaNA guruzced dvipadI matA / dvitIyaSaSThau cagaNI jomlau vA bhavataH punaH / / mArevaccapa hiya niyada iyaM parihiUNa savvahA iha hi samuttharaMtakusumAya ramA sasuhammi aNNahA / parahuajuvai gIa halAhala vihalaM ghali acittau calasi na duvai pi cammIsaraM saraniuraM bava chittau / / 13 / / SaNmAtraM catvArazca dvimAtrikAH / yathAmayaNaciyAraM samaddalaharivitthArakAriNI / jaNaANaMdacaMdamaNi nijjharasArasAriNI / / ucchalaMtalAyaNNamayUhAvali e sAhiyA majjhanayaNa kumayANamesA caMdalehiyA / / 14 / / same dvAdazaviSame caturdaze tu dohadakaH-- piyahapahAriNa pakkeNa visahidohayA paDaMti / sannaddhau avasA bhaDaanna turaMgu nartati / / prAyograhaNAt saMskRte'pi / Page #289 -------------------------------------------------------------------------- ________________ 24 yathA- mama tAvanmatimaM tadiha kimapi yadastvasti tadastu / ramaNIbhyo ramaNIyataramanyat kimapi na vastu // atra samapAdAnte gurudvayamityAmnAya :-- jJeyaM vastu vadanakaM SaNmAsazca gaNatrayam / SaNmAtroje cagaNo jomlo vA samatve tvajAH // yathA- mAyAvi ahaviruddha vAyavasavaM viya loyahaM paratitthi ahaM asArasattha saMpAiya mohahaM / kopyattijjai sammadiTTi jaha vatthu iya vayaNahaM jigaha maggi nicchalanihita maru karuNAbhavaNahaM / vastumityanye- Adau syAdyatra SaNmAtrazcagaNo gaNojjhitaH / SaNmAtraH paJcamAtro'nte tadrAsAvalayaM bhavet / yathA- mANumamilli gahilliyanihuI hoi khaNu iyaM uracaMdu payaTTau rAsAvalaya khaguH / dikkha ehi vinayaM hi paI hali mayaNahali mayaNahaya vallahi paTahe paDaMti / / bhAMti aviNayasya iyaM catuSpadI vastukaM cetyeke ||6|| pUrvArddha vAparAddhe vA cedraso valayaM bhavet / anyArddha vastu vadanakaM saMkIrNa tadA bhavet / pUrvArddha rAsAvalayena yathA--savaNanihIyahIraya hasaMta kuNDalajuyalaylAmala muttAvalimaMDiya ghaNakamala seyaM sudapaMgaraNa bahulasire daMDarasujjala cahu pahulla viyailla phulla phullAviya kuMtalA / aparArddha rAsAvalayena yathA- aviDa avaropparaparUDhaguNaMgaMThi nivaddhau aiAriNi hali galai pemmu sarali mavasaladdhau / mANamaDappharu tuhuM hujuttu uttimaramaNi tii kAraNivArauM vAravArAgamaNiH ||6|| SaNmAtrazcaturmAtrI dvimAtro vadanakaM matam / yathA- ajja vinayaNa na girahai taralima ajja vi vayaNu na mellai bhAlima | ajja vi thaNaharabharu na paDicchai ttu vimuddhaha daMsaNi jagu sujjhai // kecit mamacatuSpadISu SacacadAH saMkulakamiti paThanti // cha // 1. samake - pA. pa. 2 / kAvyakalpalatAvRttiH pariziSTa Page #290 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa itaH paraM dvipdyo'dhikriynte|| katyApi dhradhAH; dvau dvimAtrau, caturmAtrI, dvau dvimAtrau, laghustataH / dvau dvimAtrau caturmAtrI dvau dvimAtrI laghutrayam / / kaparapaJcadazabhirmAtrAbhiratibhiryadi / ca sthAne dadvayoktistu jagaNasya niSedhakRt / / yathA-- kappUradhavalaguNa ajjiNiya Ajamma vinavi cakkavai / paI kittikAI ullAli kari ghalliya cau sAyaraparai ||ch|| karpUra evAnte laghuhIno bhavatiH kuMkumaH / yathA-- ghaNasArumimhi kuMkumavAhi parai karai mayanAha vi| viNa piyai mika hasau niSphala maNa raikarai na katthavi / / etAvallAsako mAgadhAnAM, vastuvadanakagandhAnAM prasiddhAH / yadAha-- jai vattha ANahe dve ullAlA chaMdayAmmi kijjati / divaDha baMdayachappayakathAiM tAI buccaMti / yathA-- vastuvadanakasya karpUreNa / yathA-- niSkaMdalakarakacchana liyaNivajji ayakayasarasiri / niccaMdaNa kiu malau tuhiNavajjiu kiu himagiri / nippallavakiya karipaya na kikelli viDavasaya / pattacattakayavAla kayalia kusumakayatarulaya / zizirovayArakihipari aNi vi muttAhalakaya bhuvaNa / tA vi hu tatI pa haoN viraha bhari kha saI dAha dAruNa viaNa / kuMkumena yathA-- gayaNappari kiM na caDahi kiM na caDahi ki navi vari karihi disi hi vastu / bhavaNattayasaMtA harahi ki na kiri vasuhArasu / / aMdhayAru kiM na dalihi payaDau jou gahillau / ki na dharijjai devi sirahisai harisohillau / / ki na taNau hohi rayaNAyaraha hohi kiM na siri sAyaru / tuvi caMdani avimuha goriya hi kuvi na karai tuha Ayaru / / Page #291 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa raso valayasya karpUreNaM yathA-- parahuapaMcamasavaNasubhagamannauM sakirate bhnni| bhaNai na kiMpi muddhakalahaMsagirA caMdu na dakkhiNa sakkai / / jaM sA sasivayaNi dappaNi muhu na paloai nimmayanayaNi / vayariu maNi mannavi kusumasaru khINa sA bahu uttasai / acchariu rUvu nihi kusumasama tuha daMsaNu jaM ahilasai / kuMkumena yathA-- jaika lakai dIhanayaNi khalu keyaNii kusumadalammi bhasala vilasai tajaNu jayatI esuhi hAvi maMduhAsauM / caDai tA jaNu hAraya paumarAya saMcau jjhaDai jai tIe mahuramiubhAsiNihi vayaNu guMphu nisuNijjai / / tA vaha karippi jaNuamayarasukaNapaNNapaDipijjai / / vastu vadanakarA sA balayasaMkIrNasya karpUreNa yathA-- avihaDa aparoppara pparUDhaguNa gaMThinibaddhau ajhyAriNi hali galii pimma / saralimavasaladdhau mANamaDapparu tuha na kut uttamaramaNi tilaNivAreugamaNi / aha karahi kalahu vallahiNa sauM icchiyamayacchi na paNayama hu~ / mANikkimaNasiNi vAridhavala helli rivalli tA jau tuha / / kuMkumena yathA-- paMDigaMDayalapulayapayarapayaDaNa baddhAyara kaMci vAlA vAlA vilAsa bhulimgnnnaayru| daviDadivvacaMpayacayaparimalalhasaDauM kuMtali kuMtalauM dappa jhaDappaNa lNpddu| marahadramANaniddhA havaya vihavavihaMsaNa sakkau kasu karai na maNi hallo halau malayAnilahappulakkau / / rAsAvalayavastucaMdanasaMkIrNakasya karpUreNa yathA-- taruNi gaMDappahu puchiya timirmsi| ukkajjhalakkAvaDaNu Dusahu mA kArau sasi / malayAnilu maya nayaNiya karpUrakavilivaNu saMdhukkiyamayaNaggi sahi imaa| malayAnilu mayanayaNidhu Niya karpUrakaviNi livaNu saMdhukkiya mayaNaggi sahi imaa| tujjha tavau taNu taNuaMgimarakaDahahi paDahi tujjha mayaNa bANaveyaNa / kalahabhayamaNu mANivallahiNa sahuM caDisa sajIvasaMsaya tulahA / kuMkumena yathA-- savaNanihiahIraya hasaMta kuNddljuylthuulaamlmuttaavlimNddiythnnkmlaa| seyaM suyapaMturaNa vahalasirihaMDarasujjala vahupahullaviaillaphulla phullAni / Page #292 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa 27 kuMtala to payaDathAidaMsaNa jaNiyakhalayaNa DarabharabhAriya ahisara / caMda saMdara nisihi paiMpiyayama ahisriaa| vadanakasya karSareNa yathA-- ki na phullai pADalaparimala mahamahai kiNNa mahevi aviralA navamAliya kiM na dalai pahillaya ki na uttharai kusumabhariamallia dIhia talAya saratallAyahi ki na pabhAihiM paumaNi phuDai tu vi jAi jAyaguNasaMbharaNu jhANa kisalahamaNi khuddi| kuMkumena yathA-- jai tuhaM mahu karayalu ummoDaivi ballia cIraM tula acchoDavi mANiNi tuvi pasAu karisumma u pai piu uttAvali ama gammau / jai kimAvi saMcayaha payajuyala iha vihivasiNa vihaTTai tA tujjha majjha ravINauM kharauM ki nara vAmoyari tuTTai ||ch|| iti zrI vAyaTIyagacchIyazrIjinadattasUriziSya paNDitazrImadamaraviracitasvopajJakAvyakalpalatAvRttivivecane parimalanAmni nyAsastabakollAsI svanAmAGaka chandaHkAvyakIrttano nAma dvitIyaH prastaraH |grN. 384 ||ch|| catupketyAdi-catuSkataddhitAkhyAtakRtAM zabdai retadvattyadAharaNaH syaadiiniH| prathamAdisaptavibhaktInAM ekaviMzativacanaiH saadhitnaambhiH| tyAdIni vartamAnAdidazavibhaktInAM pratyekamaSTAdazavacanaiH sAdhitadhAtubhiH karta karmAdikArakacchAye vizeSAstadudbhavaH sityaadiini| syAdivibhaktivizeSAstyAdivibhaktivizeSAzca ye tadudbhavaiH syAdizabdAH kartakarmAdivizeSazabdAH syAdivibhaktivizeSazabdAzcatuSkoktatvAccatuSkazabdA jnyeyaaH| tathA tyAdizabdAstyAdivibhaktivizeSazabdAzcAkhyAtoktatvAdAkhyAtazabdAH jJeyAH |prN ziSyANAM kramaparijJAnAya pRthaguktAH ||ch|| catuSkazabdA viditAstadviditazabdA: ke'pi likhyante / zrIsiddhahemataddhitAn prAgvataH strIpuMsAnnaJa sUJa prAgvato ya'rthAsteSvanidamyaN pacAdeva strIzabdAt pumatsazabdAcca, yathAsaMkhyaM naJa stajA pratyayo bhvtH| striyA apatyaM straNaH pauMstaH strINAM samUhaH straiNaM paustaM strINAmiyaM straNI paustI strINAM nimitta saMtoga utpAto vA straiNa posta: strIbhyo hitaM straNaM pausta ||ch|| te tvA strI zabdAt pumatsazabdAcca tveva pratyayaviSaTo bhAve yathAsaMkhyaM nA stA pratyayau vA bhavataH / striyA bhAvastraNaM strItvaM strItA paustaM pustvaM pustA pArA vArAdInaH / avAraH samudratasya pAraM rAjA dantAditvAt / pArAvArastatra bhavo jAto pArAvArINa: vyasta vyatastAn pArAvArazabdAdvAstAdviparyastAcca Inapratyayo bhavati / bArINa avArINa: avArapArINaH ||ch|| dyuprAgu pAgadak pratIco ya: divazabdAt prAca apAc udac pratyaca ityetebhyazcAvyayAnavyayebhyo ya: pratyayo bhavati, divi bhavaM divyaM, prAci prAgvA bhavaM prAcyaM, apAcyaM, udIcyaM, pratIcyaM / digdezavRtteH prAgAderayaM yaH kAlavRtteH tvavyayAt paratvAt sAyamityAdinA tanaT / anavyayAttu varSAkAlebhya itIkaNa prAktanaM prAcikamityAdi ||ch|| dakSiNA pazcAt puraHsastyaN / aNo'pavAdaH / dakSiNAdik tasyAM bhavo dAkSiNAtyaH / athavA dakSiNasyAM dizi vasati vA daakssinnaatyH| prathamA saptamyA ityApratyaye dakSiNA, tatra bhavo daakssinnaatyH| pAzcAtyaH paurastyaH pazcAt purHshbdsaahcryaad| dakSiNA zabdo avyayaM vA gRhyate (gRha NAti ?) ||ch|| Page #293 -------------------------------------------------------------------------- ________________ 28 kAvyakalpalatAvRtti: pariziSTa vA yuSmadasmado'JInajau yuSmAkAsmAkaM cAsyakatve tu tavakaM mamakaM / yuSmadasmadityetAbhyAM zeSe'rthe'ja naJa pratyayau vA bhavataH / tatsanniyoge tu yathAsakhyaM yussmdsmdoryussmaakaasmaako| ekatvaziSTe tvarthe vartamAnayostavakamamako Adezau bhvtH| pratyayau prati yathAsaMkhyaM nAsti vacanabhedAn yuSmAkamayaM yuvayorvAyauSmAkINaH / asmAkamayamAvayo AsmAkaM, AsmAkInaH / pakSe tyadAditve nayusaMjJatvAtpadIyaH yuSmadIyaH asmadIyaH, ekatve tu tavakamamakam / tavAyaM tAvakIyaH tAvaka: mAmayaM (mamAyaM) mAmaka: mAmakInaH / pakSe tvadIyaH madIyaH ||ch|| samAnapUrvalokottarapadAta samAnazabdapUrvapadebhyo loka zabdottarapadebhyazca / ikaNa samAnagrAme kRto bhavo vA sa samAnagrAmikaH, samAnadezikaH / ihaloke kRto bhavo vA aihalaukika:, saarvlaukikH,||ch|| varSAkAlebhya:-varSAzabdAta kAlavizeSavAcibhya ikaNa, aNo'pavAdaH / dorIyamapi paratvAdbAdhate / varSAsu bhavo vArSika: pUrvavArSikaH, aparavArSikaH / kAlavAci mAsikaH, arddhamAsikaH, sAMvatsarikaH, AnhikaH, devasikaH ||ch|| nizApradoSAdikaNvA-naizikaH, naizaH, prAdoSikaH, pUrvAhnA'parAhnAttamaTa / AbhyAM vA tamaT / varSAkAlebhya iti-- nityamikaNi prApte vikalpastena pakSe so'pi bhavati / pUrvAhna jAto bhavo vA pUrvAhrotamaH, pUrvAhnatamaH; aparAha notamaH, aparAhnatamaH / kAlAttanetyAdinA vA saptamyAluk / / pUrvAhna jayI pUrvAhnatamaH, aparAhnatamaH / atra jayanivApye tatra vyavasthita vibhASAvijJAnAnnityaM saptamyAlap / pakSa paurvAhnika: AparAhnikaH / TakAro DyarthaH, pUrvAhnatanI, apraahntnii||ch|| sAyaM ciraM prAhne prage'vyayAta / ebhyo'vyayebhyazca kAlavAcibhyastanaT / sAye bhavaM sAyaMtanaM, cire bhavaM cirantanam / ata eva nirdezAnmAntatvaM nipAtyate / praatetnN pragetanam / anayorekAntatvam / avyayadivAtanaM, doSAtanaM, naktatanaM, punastanaM prAtastanam ||ch|| __ taM pratyanorlome pakUlAt tamiti dvitIyAntAt prati anu ityetAbhyAM paro yo lomazabda: Ipazabda: kulazabdaH tadantAdvartata ityarthaH / ikaNa pratyayo bhavati / pratilomaM ca vartate prAtilomikaH, AnulomikaH, prAtIpikaH, AnvISika:, prAtikUlikaH, AnukUlikaH ||ch| susnAtAdibhyaH pRcchati / susnAtAdibhyo dvitIyAntebhyaH pRcchatyarthe ikaN / susnAtaM pRcchati sausnAtikaH, saukharAtrikaH, saukhazAyikaH, saukhazajjikaH / susnAtAdaya: prayogagamyAH ||ch|| sarvajanANye nau asmAt tatra sAdhau Nya InaJpratyayau / sArvajanyaH, sArvajanIna:, paJcasarvajanavizvAjjanAta karmadhAraye / ebhyaH parAjjanazabdAt karmadhAraye vartamAnAt tasmai hite InaH IryApavAdaH / paJcajanebhyaH paJcajanAya vA hitaH paJcajanInaH / rathakArapaJcamasya cAturthasya paJcajana iti saMjJA / evaM sarvajanInaH vizvajanInaH ||ch|| mahatsarvAdi kaNa-mahataH sarvAcca yojanazabdastadantAt karmadhAraye / tasmai hite ikaNa, mahate janAya hito mAhAjanikaH / ' sarvasmai janAya hito sArvajanika: / ete sarvajanAt pUrveNa InaH / anena kaNi tu dvarUpyam ||ch|| yathA kAmAn kAmAtyantaMgAmini / ebhyo dvitIyAntebhyo gAminyarthe InaH / yathA kAmaM gAmI yathAkAmInaH, anukAmInaH, yathecchaM gAmItyarthaH / atyantaM gAmI atyantInaH, bhRzaM gatetyarthaH ||ch|| sarvAdeH pathyaMgakarmapatrapAtrazarAvaM prApnoti / sarvazabdapUrvebhya: pathi aGgakarman / patrapAtrazarAva ityetadantebhyo dvitIyAntebhyo vyApnotItyarthe InaH pratyayo bhavati / sarvapathaM vyApnoti sarvapathIno rthH| sarvapathAn vyApnoti sarvapathInamudakam / evaM sarvAGgINastApaH, sarvakarmANaH [karmI] puruSaH, sarvapatrINaH odanaH / sarvAderiti kiM ? panthAnaM vyApnoti ||ch| 1. mAhajAnika:-saM.pa. Page #294 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa pArAvAraM vyastavyanyastaM ca pArAvArazabdAt samastAvyastAcca dvitIyAntAt gAminyarthe InaH / pArAvAraM gAmI pArAvArINa:, pArINaH, avArINa:, avArapArINa: / pUrvatra bhavArthe, iha tu gAminyarthe Ina ityatra vizeSaH ||ch|| prANyaGgAdAtolaH; matuzca cuDAlaH jaMghAlaH zikhAlaH; cUDAvAn jaMghAvAn zikhAvAn / prANyaGgAditi kiM ? jaGaghAvAn prAsAdaH, zikhAvAn pradIpaH / aGgagrahaNaM kiM ? icchAvAn vAsanAvAn / kaNikAla ityatra kaNikAzaH / prANyaGgavAcakamityAhuH ||ch|| prajJAparNodakaphenAllebhaullau / ebhyo laimo manuzca-prajJAluH prazilaH prajJAvAn, parNalaH paNilaH parNAvAna, udakala: udakila: udakavAna, phenalaH phenilaH phenavAn ||ch|| striyaH puMso dvandvAcca strIzabdAta paro ya: pumatsa zabdastadantAt dvandvAcca karmadhArayAcca an / strI ca pumAMzca strIpuMsau, strIpuMsaH / karmadhArayAt strI cAsau pumAMzca striipNsH| zikhaNDI strIpuMsaM viddhi rAkSasaM / dvandvAcceti ki ? striyAM pumAn strIpumAn / rUka sAmagyajuSA dhenanvanuhavAGamanasA'horAtraM, rAtrindivaM naktaM divAhadivoSTIvapadaSTIvAkSibhravadAragavAm / rUksAmAdayo dvandvA apratyayAntA nipAtyante / Rk ca sAma ca Rk sAmAva / Rkyajuzca Rk yajuSamadhIyan / dhenuzca anaDvAMzca dhenvAnar3avAhI dhenvanaDahA asamAhArArthaM dhenvanuDahagrahaNam / samAhAre tu samAhAradvandvacavargadaSahAnta ityanenaiva sidvama / vAka manazca vAgmanase, ahazca rAtrizca ahorAtraM, puNyAvimAvahorAtrau, rAtrizca divA ca rAtrindivaM, rAtrindivAni pazyati / nipAtanAta pUrvapadasya mo'ntaH / naktaM ca divA ca naktaMdive / atrApi mo'ntaH / ahazca divA ca ahardivam / paryAyayorapi vIpsAyAM dvandvo nipAtanAt / aharaharityarthaH / rAtriparyAyo'trAnyatara ityeke / ahanimityarthaH / Urau ca aSTIvantau uurvssttiivN| nipAtanAdantyasvarAdilopaH / pAdau cASTIvantau ca padaSTIvaM, atra padbhAvaH / akSiNIva bhravau cAkSidhruvam / dArAzca gAvazca dAragavam / atra nipAtanAdbhava uvAdezo'kSidArAzabdayozca pUrvanipAtaH / dvandvAdityeva Rk, sAmavaHyasya kraksAmAmugdhaH [? ] / Rkyajuryasya sa krakyajuH / dhenoranaDvAn dhenvanaDvAn ||ch / / puruSAyuSadvistAvatristAvam / ete'tpratyayAntA nipAtyante / puruSasthAyuH puruSAyaSam / dvistAvatI dvistAvA, tristAvatI tristAvA vediH / vedyAmanayoH prayogaH / atIzabdalopo nipAtanAt-prakRSTau yAvatI tAvatI, triguNA vA kasyAJcidvikRtau bhavati / vikRtivikRtI, yAgavizeSau / anyatrApi ca dRzyate / dvistAvo 'gniH tristAvo'gniH ||ch|| saptatyutsurabhergandhAdi guNe saptati uta / surabhi ityetebhyaH paro yo gandhazabdo guNe vartate, tadantAd bahuvrIherita, zobhano gandho guNo'sya vA sugandhivadanaM, pUtigandhikarajaM, udgandhikamalaM, sugandhikesaram / uttaratrAgantorvAvacanAdiha svAbhAvikAdbhavati / svAdibhya iti ki? tIvragandhaM hiGga, ugragandhA vacA / gandhAditi ki ? surasaH / guNa iti ki? / zobhanA gandhAH kuSTAdayo'sya sugandha ApaNikaH / iditi takAra uccAraNArthaH ||ch|| ___ vAgantI svAdibhyaH para Agantau / AhArye gaNe vartate yo gandhazabdastadantAd bahuvrIheridvA, sugandhi sugandhaM vA zarIraM, pUtigandhi pUtagandhaM vA jalaM, udgandhi: udgandho vA ApaNaH, surabhigandhiH surabhigandho vA pavanaH ||ch|| vAlye alpe'rthe yo gandhazabdastadantAdabahavIheridvA / sUpasya gandho mAtrA'smin sUpagandhi: sUpagandhabhojanaM, alpasUpamityarthaH / mAlyagandhi: mAlyagandha utsavaH / evaM dadhigandhi dadhigandhaM bhojanaM / asamAnAdhikaraNye'pi uSTramukhAditvAdbahuvrIhiH ||ch|| vopamAnAta upamAnAt paro yo gandhazabdastadantAda bahavIheridvA, utpalasyeva gandho'sya utpalagandhaH utpalagandhaM vA mukhaM / karISagandhi karISagandho [ndhaM ?] vA zarIraM ||ch|| dhanuSo dhanvan dhanuHzabdastadantAbahuvrIhau dhanvannityayamAdezaH / zAGga dhanurasya zArGgadhanvA, pinAkadhanvA, ajakAvadhanvA, gANDIvadhanvA / kathaM gANDIvadhanuSaH khebhyo nizcakAra hutAzana iti ? saMjJAtvavivakSAyAmuttareNa vikalpo bhaviSyati / ||ch|| . Page #295 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa vA nAmni dhanuHzabdasya bahubrIhau dhanvanvA nAmni saMjJAyAM viSaye, zatadhanvA zatadhanuH, puSpadhanvA, puSpadhanuH ||ch|| jAyAyA jAniH / jAyAzabdasya bahuvrIhI jAnerityayamAdezaH / yuvatirjAyA yasya yuvajAniH, priyajAni:, zobhanajAniH, bajAniH ananyajAniH ||ch|| matorNI vimAtA STeyasau lapa, vinamana ityetayoH pratyayoNi iSTa Iyasa ityeteSu pratyayeSu pareSu laga bhavati / zragviNamAcaSTe-zrajayati ; ayameSAM zragviNAmatizayena tvagvAna, tvasragvI zrajiSThaH / ayamanayoH zragviNoratizayena zragvI srajIyAn / tvagantamAcaSTe tvavayati / ayameSAmatizayena tvagvAna, tvaviSThaH / ayamanayoratizayena tvagvAn tvavIyAn / kumadvantamAcaSTekumudayati, kumudiSTaH, kumudIyAn ||ch|| alpayanoH katvA alpayuvan ityetayoNi iSu Iyas, ityeteSu pareSu kana ityayamAdezo bhavati / vAkanayati kaniSThaH kanIyAna; pakSe alpayati, alpiSThaH, alpIyAna; yavayati yaviSThaH yavIyAna ||ch|| prazasyasya zraH / prazasyazabdasya NISTayesu pareSu paratazca, ityayamAdezo bhavati-zrayati zreSThaH zreyAna ||ch|| vRddhasya ca jyA: / vRddhazabdasya prazasyazabdasya ca NINeSTe yasuSa jya ityayamAdeza:-jyayati jyeSThaH jyAyAn / jyAyAniti pUrvasUtreNa vihitajyAdezAta / IyasorIkArasyAkAro dezo nipAtyate / ayamanayoratizayena prazasyo vRddho vA-jyAyAn jyAyasI ||ch|| bADhAntikayoH sAdhane do bADha antika ityetayorNaSTe yasuSu parato yathAsaMkhyaM sAdhane daityetAvAdezau bhavataH-sAdhayati sAdhiSThaH sAdhIyAn; nedayati nediSTa [SThaH] nedIyAn ||ch|| priyasthirasyurorugurubahulatRpradIrgha vRndArakasyeyamiti ca prAsthAsphAvaragarabRhatrapadAghavarSavRndam / priprayAdInAM yathAsambhavamimaniNISTeyasUSa yathAsaMkhyaM prA ityAdaya AdezA bhavanti-priyasya prAptiryasya bhaavH| pathavyAdibha prApayati preSThaH, preyAna ; sthirasya sthAH sthirasya bhAvaH / varNadaDhAdibhya: yasmina vA sthemA, sthApayati, stheyAn ; zirasya sphA sphApayati spheSThaH spheyAna / urorvasarvarayati, variSTa: varIyAna / garorgaru:, garimA, garayati, gariSThaH, garIyAn / bahulasya baMhaH baMhimA baMhayati baMhiSThaH bahIyAn / napasya trap trapimA, trapayati, trapiSThaH, pIyAn / dIrghasya drAghaH, drAghimA, dApayati, drAghiSThaH, drAdhIyAn / vRddhasya varSa, varSimA, varSayati, varSiSThaH, varSIyAn / vRndArasya bRnda vRndayati, vRndiSThaH, vRndIyAn / sphirazabdasyAvarNapRthvyAditvAdadaDhAditvAcca ne mana pratyayaH / varAdInAM makAra uccAraNArthaH / kazcicca karotyarthe prAdhAdezaM necchati, tanmate priyayati sthirayatItyAdi ||ch|| pRthumaduzakRzadRDhaparivaDhasya Rtau ra: / pRthavyAdInAmakArasya maniNISTe yasaSa parato razabda Adezo bhavati / prathimA prathayati, prathIyAna; mradimA mradayati mradiSThaH mradIyAna; bhrazimA, bhrazayati, bhraziSThaH, bhrshiiyaan| kecita vRDhazabdasyApIcchanti-vaDhimA, baDhayati, vaDhiSThaH, vaDhIyAn / pRthyAdInAmiti kiM ? RjimA, Rjayati, RjipThaH, RjIyAn; kRSNimA, kRSNayati, kRSNiSThaH, kRSNIyAn ||ch|| bahorNISTe bhayAna / bahazabdasya NISTayoH parayobhUya ityayamAdezo bhavati / bhubhAvApavAvaH-bhUyati, bhUyiSThaH / vahArAkhyAnaM bhUyatAM No / kecidvikalpamAhu:-bhUyayati bhayanaM, pakSe vayati vahanaM / vahoNau bhAvini kazcid bhAvayati / bhalRkkevarNasya bahuzabdasya IyasAvimati ca / pare bhU ityayamAdezo bhavati / anayo: zvetavarNasya lugabhavati / bhUyAn, bhuyAMsau, bhUyAMsa: / bhUmA, bhUU, ityukAra prazleSAdavAdezo na bhavati ||ch|| sthUlapUrayuvahrasvakSiprakSudrasyAntasthAderguNazca nAminaH / sthulAdInAM yathAsambhavamimaniNISTe yasuSu ca antasthAderavayavasya luk / nAminazca guNo bhavati-sthUlA sthavayati, sthaviSThaH, sthavIyAn ; dUra davayati, daviSThaH davIyAn ; yuvan yavayati, paviSThaH, yavIyAn ; hrasvaH hasimA hrasayati hasiSThaH hrasIyAn ; kSipra, kSepima, kSipayati, kSepiSTha kSepIyAna; kSadra kSodima, Page #296 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa 31 kSodayati, kSodiSThaH kSodIyAn / hrasvAdibhyaH pRthvyAditvAdiman / kecita sthaladurayUnAM karotyarthe No necchaMti / sthalayati dUrayati yuvayati ||ch|| tyasvarAdeH tupratyayasyAntyasvarAdezacAvayavasya imaniNISTa yamuSa ca pareSu lagbhavati / karta matamAcaSTe-kArayati kariSTha: karIyAn / kartAramAcaSTe-kArayati mAtayati bhrAtayati ityatra tvanarthatvAt tRzabdasya na bhavati / paTimA, paTayati, paTiSThaH paTIyAn; laghimA, laghayati, laghiSThaH, laghIyAn ||ch|| naikasvarasya ekasvarasya zabdarUpasya yAntyasvarAdiravayavastasya imanIyaSTIyasuSu ca pareSu laga bhavati / gviNamAcaSTe-zrajayati, zrajiSThaH, zrajIyAn / ekasvarasyeti ki ? vasumantamAcaSTe-vasayati, vasiSThaH, vasIyAn / yogavibhAgAdavaNe varNasyeti-lopasyApi pratiSedhaH / zreSThaH zreyAna / iti taddhitazabdoddhAraH ||ch|| athAkhyAtazabdAH-kartari rucAdiDAnubandhebhyaH / rucAdibhyo DAnabandhebhyazca kartaryabhidheye AtmanepadAni bhavantiruca rocate, varddhate; zIGa shete| cakSiA AcaSTe / vede anudAttasvareNa parasmaipadinaH, udAttena AtmanepadinaH, samAhAreNa ubhayapadino dhAtavaH paThyante zarvavarmamate ruce ityanadAtta upalakSaNam / tena ruca prakArebhya AtmanepadaM kartari / AdigrahaNAd bahuvacanAcca gaNo gRhyate / tathAhi nirvaza' AtmanepadIni sasambandhaH / sarvatrAbhinivizate / gaNe'smin lAkSaNikopapadaM na grAhyam / tena madhuni vizanti bhRGgAH / parivyavebhyaH krID-parikrINate vikrINIte; lAkSaNike vanaM bahu vikrINAti ||ch|| viparAbhyAM ji:-vijayate parAjayate; lAkSaNike vanaM bahu vijayati parAjayati ||ch|| .. ADo dADanAtsaMprasAraNe-asyAsya prasAravikAse vidyaamaadtte| uSTromukhaM vyAdadAti prasArayatItyarthaH; kulaM vyAdadAti vikstiityrthH| AtmagrahaNAt paramukhaprasAraNatvAdAtmanepadameva vyaaddte| kITakAH pataGgamakhaM ADambinA pradadAti dadAti ||ch|| Agamin kSAntau kSAntiH prtikssnnm| Agamaya svagurUn kaJcit kAlaM pratIkSasva / ADo nu prsthii| Anute zRgAlaH, svayameva unmattaH zabdAyate, ApRcchate gurun saMdehaM, ApRcchasva priyskhmmum| AGa pUrvaH pracchiratra sakarmako grAhyaH / samoga pacchisUtra pracchirakarmaka aatmnepdiitynyovishessH| AnaparyAbhyaH krIr3a / samo kjte| anaparyAGa para: kriiddH| saMpUrvo ymkjne| anukrIDate, parikrIDate, saMkrIDante maNibhiramaraprArthitA yatra knyaaH| kUjane saMkrIDanti anAmi, avyaktaM shbdaaynte| karmapravacanIyatve tu zabdenAtmanepadam / gAmanukrIDanti gopAlAH ||ch|| apaskir kRtI dAdikaH / apaskirate vRSabho hraSTaH; apaskirate kurkuTo bhikSArthI; apaskirate svaH nivA saarthii| apAccatuSpAt pakSizuni hRSTAnnAzrayArthe iti suT, suTaM vinA apakirati ||ch|| aGgatyanukaraNe hA , paitrikamazvA anuharante; pitRvadgacchantItyarthaH / gateranyatra naTo rAmamanuharati ||ch|| AziSi nAthaH / sarpiSo nAthate, sapima bhuuyaadityaashaaste| nAtha iti sUtreNa karmaNi sssstthii| AziSIti ki? nRpamananAthayati, yaactiityrthH| yadyAziSyAtmanepadaM tat kathamAtmanepadiSu paatthH| satyaM rucAdezca vyaJjanAderityanena pratyayArthaH nAthanaH ||ch|| zapathe zapa, maitrAya shpte| zlAghaha nusthAzapAM prayojya ityanena caturthI vyAzap upalambhate (upaalmbhe?)| maitrAya zapate maitre gate mRte vA tadanurUpaM ceSTata ityarthaH / anyatra chAtrAya zapati AkrozatItyarthaH ||ch|| 1. niviza-lA.pa; niveza-de.pa. 2. vijayate-lA. pa. depa. Page #297 -------------------------------------------------------------------------- ________________ 32 kAvyakalpalatAvRttiH pariziSTa pratijJA niranayaprakAzaneSa sthA 1, samavapratibhya: 2. udo nardha vaceSTAyAM 3, upAnmaMtraNe 4, pathyArAdhanayozca 5, vA lipsAyAM 6, akarmakazca 7, prakAzanAnirNayaprakAzaneSa sthA pratijJA nirNaye'tha samavaprateH / udazcAnaradhva ceSTAyAM, upapUrvastataH paraM 1, devArcA yAM pathakarta kasaMgamamitratvamantrakaraNeSu niHkarmApi ca nityaM / vA lipsAyAM rucAdi sthA 2; paraparitoSArthamAtmanaH zarIradarzanaM prakAzane tisstthte| yasya kanyA chAtrAya zlAghha nusthAzapAM caturthI AtmAnaM, kanyA rocayatItyarthaH / abhyupagamaH pratijJAnityaM zabdamAtiSThate sabhyAdibhinizcayo nirNayaH / tvayi tiSThate vivAdaH / saMzazayakarNAdiSu tiSThate yaH / karNAdIn sabhyAn karotItyarthaH / yathA saMtiSThate, avatiSThate, pratiSThate, vitiSThate, tathA muktAvattiSThate janaH / anuraddhva iti ki ? AsanAduttiSTati / ceSTAyAmiti kiM ? grAmAcca tamattiSThati / tathA devArcAyAM arkamapatiSThate / panthA kartA yasya sa pathikakarta kaH, ayaM panthAH sRghnmuptisstthte| saGagama upazleSaH, yamunA gnggaamuptisstthte| mitratvaM mahAmAtrAnupatiSThate, maitryA hetunA phalena vA sAdhayatItyarthaH / mantraH karaNaM kArakaM yasyArthasya tanmantrakaraNaM, tacca tRtIyAntaM prayujyate / yathA-- ainyA gArhapatyamupatiSThate, sAvitryA sUryamapatiSThate ArAdhayatItyarthaH / karagrahaNaM kim ? gaaytriimptisstthte| akarmakaH bhojanakAla upatiSThate, jJAnamasya jJeyeSUpatiSThate sannidhIyate ityarthaH / lipsAyAM vA--bhikSuko dAtRkulamupatiSThate upatiSThati, vA labheyamiti ||ch|| samo gam-Rcchi-pracchi-satha vetyanirdazo'karmakA: samogama-Rcchi-pracchi-sutha vetyatidaka / naka: smadhyo na carkarItau RdvayaM vidAdigaH / saMgacchate, karmaNi tu saMgacchati suhRdam / evamanyeSvapi kRcchatutAdi (ss)| samRcchate, saMpacchate, saMzruNute / nityaparasmaipadi sAhacaryAdvidi jaanaarthH| saMcitte-saMcidrate na valaya: palitAni ca dehinAm / prajJaiva vodhrItattvAnAM vayaH kutropbhujyte| saMsvarato kavAdiH / samRcchate AdAdiko juhotyAdiH tasya sampacchate, saMmacchate, sNpshyte| stRdhAtozca krIyate luki saMsasvartiprabhRtayaH ||ch|| upasargAdasya tyahI vA, asya tyahI rucAdIva praadito'krmkau| ynnideshaadstystiitvaadydiinsmmtau| nirasyati nirasyate; viparyasyati, viparyasyate; samahati smhte| santataM timiramindurudAso yazaH / samahannivadidvikIrNa asyateraprApte Uhatezca, nityaM prApte ubhayatra vibhASeyam / tvakarmakAmevecchanti pratyudAharanti ca / nirasyati zatrUn, samUhate padArthAn ||ch|| vyadbhyAM tapaH, tapaH karmakazca, vyadabhyAM tapo'karmaNi / vyadabhyAM tapaH svAGgakarmA, tapaH karmAna kevalaH / vitapate, uttapate ravi:, dIpyata ityarthaH / rocate, bhAsate, jvalati, dIpyata, ityeSvartheSa / tapaHkarmakaM smaraMti svAMgakarmA / yathA-tapyate tapastApasa:; vitapate, uttapate pANi, tApayatItyarthaH / asvAGgakarmA tu pathvI raviruttapatIti, santApayatItyarthaH / yathA vahati prApaNArtha:, sakarmaka:; grAma bhAra vahati / spandanArthatve karmaka eva / nadI vahati syandate / tapaHkarmA yathAtapyate tapastApasaH, tApastapaH, karmatvAt kartari yaN ||ch|| nisaMvyapebhyo vAhvAM sparddhAyAmADaH / samoverupetaH spardhAyAmADyara: punaH / nihvayate prabhRtayo mallamAhvayate sa ca nihvayate, saMhvayate, nihvayate, upahvayate, mallo mallamAhvayate ||ch|| sUcanAvakSepaNe secanasAhasapratipannakathopayogepu kRJaH / adhiH zaktau / veH zabdaH karmakaH, akarmakazca / sUcanAdiSu saptasvadhi: zaktI, veH paraH punaH / akarmA zabdakarmA cAnya se kRtra syAdra cAdibhAka / sUcanaM droheNa paradoSodghaTTanaM / ayamidamupakurute avakSepaH / kutsA durvRttA na ca kurute / sevane gaNikAma pakurute / sAhasamavimRzya pravRttiH, paradArAnupakurute / svaM mRtyumabhibhAvya tAnabhiyAti / pratiyatnaH santoSe guNAntarAdhAnaM / edhodakasyopaskurute' / karoteH pratiyatne vA karmaNi SaSThI / prakathanaM parataptiH / janavAdAn prakurute / upayogo dharmAdiSa dravyaviniyojanaM / satAmupakurute / 1. 'sevane gaNikAmapakurute.. . edhodakasyopaskurute' saM.pa. 1-2 madhye punaruktamidaM lA.pa., de.pa. madhye nAsti / 2. 'zatamupakurute' lA.pa. / Page #298 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa 'bhavAdRzAzcedadhikurvate parAnnirAzrayA hanta hatA manasvitA' / satyAmapi zaktau parAnupekSanta ityarthaH / vipUrvo dvibhedastadyathAakarmakatve vikurvate / saindhavAH sAdhudAntAH, zodhanaM valgantItyarthaH / udanapUrNAzchAtrA vikurvate, niSphalaM ceSTanta ityarthaH / zabdakarmakanve yathA-kroSTA vikurvate' svarAn, nAnAzabdAn janayatItyarthaH / zabdakarmeti ki? mRdaM vikaroti / nAzavarjanaM kiM? vikarotyadhyAyaM, vikaroti zabdaM vinAzayatItyarthaH / AsAM kRJ mUladhAtuvat parokSAyAM / tato yaH kRJnuprayojyaH, tasmAt parokSava nimittamasyAM / mUlasya dhAto samupekSayava padaM na parasmaipramukhaM / trisandhyaM yathA-IkSAJcake, UhAJcakre / aphalamathAtmanepadi dhAtorAtmanepadaM / bibharAJcakAra, jAgarAJcakAra / atra parasmaipadi dhAtoH parasmaipadameva bibharAJcakAra, bibharAJcake / atrobhayapadi dhAtorubhayapadameva ||ch|| pUjokSepopanayanajJAnaprabhRtivigaNanavyayeSu NIj / kartRsthAmUrtakarmakazca / pUjokSepopanayanajJAnaprabhRtivigaNanadharmadAne nIH / kartR zcAmUrtA prAptyarthavyApyo'pi ca rucAdiH / pUjA sanmAnaH / nayate vidvAn zAstrArthe, zAstrArthatattvaM yuktibhiH sthirIkRtya ziSTaba ddhi prApayatItyarthaH / yuktibhiH sthApitA: zAstrArthAH pUjitAH syuH / utkSepa vaM nayanaM zizamadAnayate / upanayanamAcAryakriyA baTumupanayate / svayamAcAryo bhavanavratAropaNAya adhyayanAya vA baTuM svasamIpe Anayati / jJAnaM prameyanizcayaH / nayate vidvAn tattvArthe tattvaM, samyak jAnAtItyarthaH / bhRtiH karmamUlyaM karmakarAnupanayate, mUlyadAnena hRSTAn karotItyarthaH / vigaNanaM RNAdizodhanaM, madrAH karaM vinayante / rAjadeyaM bhAgaM karSakA vizodhayantItyarthaH / dharmadAnaM dharmArtha dhanavyayaH, zataM sahasraM vijayate, dharmAya dadAtItyarthaH / kartasthe zamaM vinayante zamayaMtItyarthaH / vinayante sma vidyodyAmadhabhivijayazramaM / kartRstheti kiM? caitro maitrasya manyu vinayati / amUrtamiti kiM ? gaDaM vinayati / karmeti kiM? buddhayA vinayati / aprAptyarthavyAptyA iti ki? 'zivamopayikI garIyasIM phalaniSyattimadUSitAyatim / vigaNayya nayanti pauruSaM vihijitakrodharayA jigISavaH / " atra prApaNArtho nayatirityAtmanepadaM / evamanyatrApi prApaNAnnayaterAtmanepadaM na bhavati ||ch|| battyatsAhatAyanezca kam / paropAbhyAM ADo jyotirudgame, veH pAdAbhyAM gatiH / zlAghanArtha, propAbhyAmArambhe, anupasargo vA / apratibandhotsAhasphItatve kevalaH paropAcca / AGo jyotiSi / ve: zlAghAyAM hiMsAdikagatezca / (1) propAdArambhe kramadhAturnityamanupasargo vA / SaDbhirbhedairevaMbudhairabhANyAtmanepadabhAk (2) pravRttirapratibandho jIvanaM ca / apratibandho'skhalanaM / zAstre'sya kramate buddhiH na skhalati / cisayA kRtrimapatrapaMktau utsAhepIdaM ghaTate / sargautsAhe, adhyayanAya kramate utsahate, tAyanaM sphItatA, nyAcinaH zriyaH kramante sphItIbhavanti / eSvevArtheSa paropAbhyAM yathA-parAkramate, upakramate, na skhalati, utsahate, sphItIbhavantItyarthaH / AGo jyotiSi yathA-Akramate candraH sUryo vA, udayate ityarthaH / yAvat pratApanidhirAkramate nanabhAnuH / jyotiriti ki? dhUma Akramati / kathaM nabhaH samAkrAmati naSTavatAnAsthitaikacakreNa rathena bhAskaraH / satyaM prAptyartho'tra vivakSito na tUdgama. / vegAti zlAghate yathA-sAdhu vikramate haMso gajo vA / anyatra gajena vikrAmati / prApAbhyAM yathA-prakramate upakramate bhoktaM, anyatra prakAmaM yaatiityrthH| anapasargo vA kramate kAmati ||ch|| nihnave jJo akarmakazca / sakarmA phalavatyanupasargazca / saMpratibhyAmasmatau ananoH samantAt jJA dhAtuH sopasargaH san nihnave'rthe sakarmakaH / sampraterasmatAveva2 / matanazca pare sani 3 sakarmAnapasargazca phalavattve vivakSa karmA c| 5 paJcadhAjJAtmane vA tRtIyAnna nAMgIkapadI 2 / krameNodAharaNAni-nihnave zatamapajAnIte saMpra. zataM sahasraM vA saJjAnIte, pratijAnIte ca / zatena saMjAnIte vA, samo vA smRtau / vA tatIyA'tra nAGgIkarotItyarthaH / smRtau tu mAtuH saMjAnAti, ananuzca / dharma jijJAsate / atItasudharmamanujijJAsati / kathamauSadhasyAna jijJAsate ? satyaM akarmakatvAdAtmanepadinaH sataH pUrvavatsanantAdityAtmanepadaM sakarmeti gAM jAnIte / anapasargAditi ki? prajAnAti / phalaM taditi kiM ? parasya gAM jAnAti, phalavivakSAyAM tu syAdyathA / devIM vAcamupAsate hi bahavaH, sAraM tu sArasvatam / jAnIte nitarAmasI gurukula kliSTo murAriH kaviH / 1. vikurute lA.pa. / Page #299 -------------------------------------------------------------------------- ________________ 34 tathA jAne saMkhyAstava saha mayA / tathA na tvaM dRSTvA na punaralakAM jJAsyase kAmacArin / tathA- sopadhAnAM dhiyaM dhIrAH stheyasIM dUSayanti ye / tatrA'nizaM niSaNNAste jAnate jAtu na zramaM / mAghaH // kAvyakalpalatAvRttiH pariziSTa akarmakatve sarpiSo jAnIte / ajJAne jJaH SaSThI / atrAjJAnavazena sarpiH karmabhUtamapi saMbaMdhaSaSThyA jJAnayA karmatvaM tyAjitam // cha // dIptijJAnayanopacchandaneSu ca daH / anorakarmakaH / vigatau / vyaktaM sahoktau tayorvA nityamiti ca phalavatyapapUrvAn / vadirAtmanepadI syAddazadhopacchandane vimatidIptyoH / karmaNi satyapyasati ca viSaye jJAnasya yat tasya 5 / anutaH karmAbhAve 6, phalavattve'pAcca karmasaMyoge 7, vyaktaM sahoktau nityaM 8, vAde vA nityamiti ca phale 10/1 / upacchaMdanazabdena upasaMbhASaNaM upAlambha: upasAMtvanaM sarvamapi bhaNyate / upasaMbhASaNe karmakarAnupavadate, upasaMbhASaNAdibhirAnandayatItyarthaH / upAlambhe upasAntvane ca / kulabhAryAmupavadate / nAnAmatirvimatiH, dharmo vivadante, vividhaM jalpantItyarthaH / dIptirbhAsanaM, vadate vidvAn, vyAkhyAne vadan dedISyate / jJAne vadato dhImAn tattvArthe niHsandeha ityarthaH / yatna utsAhaH, zrute vadate, raNAdikAryeSu vadate, sotsAhaH syAdityarthaH / anorupasargAt paraH anuvadate, caitro maitrasya anu sAdRzye pazcAdarthe vA caitra iti vadati / caitrAnantaraM vadati cetyarthaH / phalavat kartaryupapUrvAdyathA - apavadate prativAdI, vAdinoktamanuvadati / svajayArthaM aphalavattve apavadati, paraM nindatItyarthaH / vyaktaM sahoktau vyaktavAco rUDhayA manuSyAdayasteSAM sahoccAraNamityarthaH / saMpravadante svajayArthaM aphalavattve apavadati, paraM nindatItyarthaH / grAmyAH sambhUya bhASante ityarthaH / vyaktAdanyatra saMpravadanti zukAH / zukasArikayorvyakta vAkkAkve'pIcchanti saMpravadante zukAH / saMpravadante sArikAH / avyaktavAkve tu saMpravadanti, zakunayo nAnArutaM kurvantItyarthaH / vivAde vA tathA sahoktyarthavyaktavAcAvivAde vA syAditi vyaktavAcAM sahoktau vivAdarUpAyAmityarthaH / vivadante vivadanti vA mauhUrtAH parasparapratiSedhena yugapadviruddhaM ca vadantItyarthaH / iti phalavattvavivakSAyAM vAdayate zizum 10 ||ch / avAdgiraH samaH pratijJAyAM, avAdigaratoktyAderavagRNAti tu samo giraH / pratijJAyAM zataM saMgirate'rthini // cha // kirAdizraMthisannaMtAkarmakarta sthA: duha adyatanyAM svarAntazca vA / su namo svayaM kirAdIni / AdizabdaH prakAravacanaH, kirati prakArAH kirAdayaH / ziSTaprayogagamyAH svabhAvAdantarbhUtakAritArthAH / karmakartRsthatvAt karmakarta bhAvaH / praaptstdpvaadH| kartaryAtmanepadaM vidhIyate / avakArayati hastinaM hastipakaH, avakirate hastI, svayameva zradhnAti mAlAM mAlikaH, zrathnIte mAlAH svayameva / evaM grathnIte mAlAM svayameva / cikIrSati kaTaM svayaM devadattaH, cikIrSate kaTA svayameva / age iti - dugdhe gauH svayameva / adyatanyAM svarAntazca veti, atrApi karmakarta stha eva / adyatanyAviSaye yaH svarAnto dhAtuzcakAreNa duhiranukRSyate karmakarta stho vA rucAdirityarthaH / akArSIt kaTaM, akRtakaTaH svayameva, akAri kaTaH svayameva / alaviSTakedAraH svayameva, alAvikedAraH svayameva, adugdhA gauH svayameva, duhyate svayameva / payo muJcatItyarthaH / duhadihalihaguhAM saN vikalpAH / pakSe sijapi nAstIti / adohi gauH svayameva // cha // sunamA svayamiti, karmakartRstha iti, nirvRttaM svayamadhikRtya kartuM vizeSaNam / svayaM kartari ananyaprerite kartarItyarthaH / prastute gauH svayameva, namirantarbhUtetyarthaH / namayati daNDaM devadatto, namate daNDaH svayameva / karmavadbhAvabAdhayA tau na bhavataH / svayamiti kim ? prastauti gaurdogdhuH, kauzalena namati pallavo vA tena // cha || samudAyamamaragranthe, phalavati udvAhe upayam, upAdyam / svIkAre AGIyamaha nave karmaNi svAGgakarmakau ca / agranthe samudAGe'yamaphalavattve rucAdibhAk / svIkAre tUpapUrvo'yaM AGaH svAGgau ca yamahanau / saMyacchate vrIhIn, udyacchate bhAra, Ayacchati vastram / granthe tu vaidyazcikitsAgranthamudyacchati, granthe udyati ityarthaH / aphalavattve parasya vastraM saMyacchati, Page #300 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa udyacchati, Ayacchati / svIkAra udvAho'GgIkArazca / kanyAmupayacchate, vezyAmupayacchate / upAyaMsta mahAstrANi; vigrahaNAt zATakAnupayacchati / nAtra asvaM svaM kriyate iti nAtmanepadam / AGa: svAGage ca yamaha nau Ayacchate, Ahate vA padaM; parAGge tu Ayacchati parasya pAdam / etAvaskarmakAvapi Ayacchate, Ahate ||ch|| samo dAN tRtIyA sA, ceccaturthyarthe saMpUrvo dAN / tRtIyA yuk caturthyarthe tu sA yadi--dAsyA saMyacchate kAmukaH / dANaH sampradAne dharme Atmane ceti / / zaderani Atmanepada vA nAjJeyaH, zade: zIyo nizIyate ||ch| AzIradyatanyatve karaNeSvevAtmanepadaM bhavati, nAnyatra / adyatanyatve karaNo zIrSa maGa mriyato'mata mRSISTa carkarI (ca kartari ?) tasya mamartyanyo mariSyati / mRDo DAnubandhatvo vAtmanepade siddhe niyamArtha sUtramidam / AzIradyatanyAnvikaraNeSvevAtmanepadaM bhavati nAnyatra ||ch / asya cAtmanepadiSu pAThaH, RDa vyAyAma ityAdi kakArAntadhAtuprastAvAdeva na tattvAtmanepadArtha iti ||ch|| azate bhujaH azyate bhajate ityazanam / bhAve yuT / tato azane bhojane ityarthaH / bhogazcAnekArthaH / odanaM bhukte' tItyarthaH, striyaM bhukte zliSyatItyarthaH, vastraM paribhuMkte priddhaatiityrthH| asmiMzca vyAkhyAne 'candraM gatA padmaguNAnna bhuMkte' iti kAlidAsoktaM yuktameva / azana iti kiM ? bhunakti bhuvaM bhUpAla pAlayatItyarthaH / kathaM ambarISazca nAgau bubhujAte ciraM mahI / satyamAtropakArArthe vivakSitena pAlanaM, tahi prabhajAti vastraM / bhajo kauTilye ityasthApi dhAtoH prAptiH satyamazanArthe raudhAdikasyaiva ghaTate, na taudAdikasyeti ||ch|| samakSNaH saMkSNute zastraM ||ch|| udaH sakarmakazcar samastRtIyAyuktaH / utpUrvAccarateH sApyAdgiramuccarate, guroH mArgamuccarate, vyutkramya gacchatItyarthaH / grAsamuccarate, saktUmuccarate bhakSayatItyarthaH / uda iti ki? vAri carati / sApyAditi ki? zabda uccarati, dhuma uccarati UrdhvaM gacchatItyarthaH / saMpUrvazca tRtIyA yuga, vyomnA saMcarate khagaH, azvena saMcarante ||ch|| zrRNo'nte'sannantAdanAA prateH zruH sanyaprAdirapratprAGaprAtidato'pi rucAdibhAk / zuzrUSate guruM ziSyaH svasaM zuzrUSate yathA / AzuzrUSati vAkyArtha pratizuzrUSati zrutam ||ch|| smRdRzau sannantau smRdRzoH sani, susyUSIta dharma tvAM didRkSate ||ch|| zako jijJAsAyAM bhauvAdikaH sanantaH; zak jijJAsAyAM tumarthayuk / vidyAsu zikSate, jJAtuM zaknuyAmitibhAvanA ||ch|| svarAdyantAdyupasargAdayajJapAtre yujiraH prAdeH svarAdezca svarAntataH pRthaga yajJe pRthakapAtre syAdvaye, yugapanna tu / udyukte yajJe, mantraM prayuDAkte, yajJe pAtrANi randhane prayuMkte, vyaJjanAntaprAdau tu saMyunakti / atra na bhavati / yujira rodhAdikaH ubhayapadI; devAdikaH tvAtmanepadyeva ||ch|| atha hetvinantAH, hetukatu bhIsmyorin; incAdi bibheti, samyorhetukartRbhaye sati karaNAt tubhaye / tasyAdoSau antI bhiyastathA / muNDo bhASayate, muNDo bhISayate, jaTilo vismApayate; smiji krIDAmiti ityAtvaM / atra kArita rucAditvameva / AtvaM prakaraNAnantaroktatvAd bhAvakarmaNorapi kriyate / tena bhISaNaM, bhISA, bhISi, bhUSIti / aD vismApyate, vismApanam / yuddhadvayorapi hetukatatve prathamamina tata AtvaM; bhAve kapratyayau pAzcAtyo / bibhete stib 1. pA.pa. 1 itIdaM pustakaM vihAya sarveSvevedaM prAya: azuddham / Page #301 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa nirdezAta smiDodanubandhAccarkarItAdAtvaM nave bhAyayati, seSmApayati / inantAdAtmanepadavidhAnamaphalavadityarthaH / ina rucAdiH sthAdityadhikAro'taH param ||ch|| pralambhate gadhivaMcyorin / baTuM garddhayate zaThaM vnycyte| pralambha iti ki? zvAnaM garddhayati pralobhayatItyarthaH ||chH|| pUjAbhibhavayozca lalAtezcakArAt pralambhate, divAdi krayAdilIdhAtorarcAbhibhavavaJcane / ito rucAdinA vacame yoH svamate tulA / jaTAbhirAlApayate pUjyaM, saMjJApayati parAbhave, zyeno vartikAmullApayate, paribhavatItyarthaH pralambhe kaH ? tvAmallApayate vaJcayata ityarthaH / atrApi prAgvadakartaryathAkAraH / jaTAbhirAlApanaM tapasvinaH. deva -yAdikalIgrahaNAt / yaujA vikalIDurddhavIkaraNe ityasyanAkAro nApyAtmanepaMda / svamate tulAdhAtoH prayogA, ete tozcAtmanepadamatrA'bhidhAnAt ||ch|| anikarmaNi kartR karNigauDasmRtau / anikarmaNa itkartu rinantAddhAtuto'khilAn / asmato gamyamAnAyAmAtmanepaditA bhavet / Arohanti hastinaM hastipakA:, Arohayate'hastI haspikAn / atra hastauH aziki, iti tu kartA-evaM pazyanti rAjAnaM bhRtyAH, darzayate rAjA bhRtyAn, bhRtyaivaddizyabhivaderAtmane vA karmatvaM / atika kiM ? Arohanti hastinaM, hastipakAH, Arohayati hastipakAn mahAmAtraH, Arohayanti kiJcit mahAmAtre hastipakAH / prathamaNigantakarmaNi gantakartaryapi mA bhUt / hetvinaM vinA tu gaNayati gaNaM gopAlaH / atra caurAdika: svArthamAtre in / asmAt punatvinantAt gaNayate gaNo gopAlakam / karaNasya kartRtve tu-pazyanti bhRtyAH pradIpane, darzayati bhRtyAn pradIpaH / atra karaNasya kartRtvaM, na punaH karmaNaH / ananikarmakartaryanante tu-lunAti kedAraM caitraH, lUyate kedAraH svayameva, taM caitraH prayukte, locayati kedAraM caitraH / atrAnini kedAraH kartA / asmRtAviti kiM ? smarati vanagulma kokilaH, smarayati ca kokilaM vanagulmaH ||ch|| parimuhAyamAyasapA dheT vadavasadamAdaruca nRtaH phalavati / mithyAyoge'bhyAse kRA muhaHpare rAyama AyasaH pAcedvadavasAH dAMdamaruc nRtAM ca / in syAdrucAdiH, kRJa ityamithyAbhyAse / phalaM ced bhavatIha kartu:-parimohye zatru, AyAmayate / yamo pariveSaNe, ityanena hrasvaH prApnoti / paramparAbhiprAyeNa na bhavati-AyAsayate, pAyayate, zocchati AyAyadheTa / dhApayate zizu, vAdayate vAdyaM, vAsayate grAmaM, Adayate caitreNa, damayate'zvaM, rocayate maitreNa, nartayate naTaM / dheTpibatyattInAM AhArArthatvAccAlpAhAratvArthamityanena parasmaipadaprAptau vacanam / pA dheTau, vadvasau syAdikaH / anyonyasAhacaryAnmizyAkRJo'bhyAse padaM mithyA kArayate, duSTaM padaM punaH punaruccArayati, mithyAto'nyatra padaM sAdhu kArayati; abhyAsAdanyatra satkRtya padaM mithyAkArayati ||ch|| atha kriyAvyatihAra:-vinimaye vA gtihiNsaashbdaarthhsH| viniyamaH praavrtH| sa ca dhAtuprastAvAt kriyAyA eva / anyena cikISitAm kriyAmanyaH karotItyarthaH / vyAkriyAvyatihAro gatihiMsAzabdArthahasohavahazvAnanyonyAyArthe : vyatilunate, vyatiharante bhAraM; vyativahante bhAraM, saMpraharante rAjAnaH, saMvivahante cA'gre / agatyAdIti kiM ? vyatigacchanti, vyatihiMsaMti, vyatijalpanti, vyatihasanti / havahorgatyarthatvAt parasmaipadaM prApnoti / satyaM naito gatyartho, kintu dezAntaraprAptyauM / dezAntaraprAptizca gateH phalam / nanu gatiH kathaM itaretarasya ? vytilunntiityaadyH| satyamitaretarAdizabdaireva kriyAvyatihAraH prokta iti naatmnepdN| kathaM tarhi ? devadattasya dhAnyaM vyatilunanti / satyaM kArakavyatihAro'yaM, na kriyAvyatihAraH prokta iti nAtmanepadam / kathaM vyatigamyate grAma satyamuktaH karmaprayogo'yam ||ch|| cekrIyitAntAt cekrIyitAt kartaryAtmanepadAni bhavanti / pA paThyate, lolUyate / atrAntagrahaNAllapa cekrIvitAMtAdbhutapUrvagatyA prAptamapyAtmanepadaM na syAdanyathA kimantagrahaNena / uktaM ca varIvarsTi yadA devaH sarIsati ca mArutaH / narInati mayUro'pi marImati tadApriyA // Page #302 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa AdyantAcca AyipratyayAntAt kartaryAtmanepadAni bhavanti-haMsAyate, payasyate / atrApyantazabdAdAyi lopenAtmanepadaMdaridrati, ghaTapti ||ch|| inA yajAderubhayam / inaMtAJanubandhAdyappAdezcobhayapadaM bhavati / anantAdityukte'pi nAmananto na gRhyate abhidhAnAt / tathA caurirAdika: svArthe'nanto'pi na gRhyate / tatra parasmaipadAtmanepadagrahaNAt kintu hetvinanta eva gRhyate / yathA--kArayati kArayate'janubandhaH / sunoti sunute, kaMDyati kaNDyate / yathAruca ityapalakSitA anudAttAH sarve rucaprakArAH aatmnepdinstthaa| yaja ityukte samAhArAH / sarve'pi yajaprakArAH ubhayapadina: yajati yajate, pacati pcte|' atra phalavat karta pratItA cAtmanepadamaphalavati parasmaipadamayamapyartho'vagantavya iti matam / tathAhi prsuutraanni| svaritajitaH katrabhiprAye kriyAphale ko'rthaH ? svaritaH samAhArazca anubandhazca tttthaa| tasmAdAtmanepadaM kartati tathArthakriyArabhyante yatkriyAyA: pradhAnabhUtaM cet kartAramabhipreti; taccet kartuH kriyAvAcyaM phalaM bhavatItyarthaH / yajate pacate kurute| gauNaphale dakSiNA cetanAdau na syAt / yajanti yAjakAH, pacanti pAcakAH, kurvanti karmakarAH / atra kArayituH pAcayitumukhyaM phalaM, tathA Nicazca / inantAt phalavatyAtmanepadaM / yathA-bhAvayate 2 apAdvadaH 3. anupasargAt jJaH / ubhayata: phalavatyAtmanepadaM yathA-upavadate, jAnIte / parimuhAyamAya sopAdhidvadavasadamAdaruca nRtaH phalavatyAtmanepadapadaM -parimohayate caitramityAdi / 4. samudAyo'yamamarugraMthe phalavatyAtmanepadaM-saMyacchate vrIhIna prabhRti / 5.padAntaragamye vA / anantarasUtrapaJcakena yadAtmanepadamuktam, tatpadAntarAd gamye phalavati kartari Atmane parasmai vA bhavati / yathA-svaM yajJaM yajate yajati vA / svaM kaTaM kurute karoti vA / svaM zira kaNDUyate kaNDayati vA / svamazvaM gamayate gamayati vA / svaM zatrumapavadate apavadati vaa| svAtaM jAnIte jAnAti vA / svaM zatru parimohayate' parimohayati vA / svAn vrIhIna saMyacchate saMyacchati vaa| etatphalavati kartari paroktam / kintu aphalavat kartaryAtmanepadaM dRzyate yathA-vRkSaM parivArayante kaNTakAH, zoSayate vIhInAtapaH, kaNTakAtapayoratra na phalaM, kintu bhoktureva / tathA ca tava darzanaM kiM na dhtte| draSTaH phalamatra / tathA ca mayUraH kamalavanoddhATanaM kurvate / atra razmInAM na phalaM, kiMtvanyeSAM / mANavakaM brUte / atra karmaNaH phalaM, marIcIna vitanute / atra lokasya phalaM na raveH / yato marIcividhvaste tamasi tat karmapravartanAt / apadAntaradyotye'pi dRshyte| yatra padAntaramRte'pi svapadAdeva phavavat pratItistatrApi parasmaipadamiti / tathA ca bhAraviH-'tanoti zubhraM guNasampadA yazaH (kirAta.1.)' svapadAdevAtra kartuH phalaM / na tu yathArucaprakArA anudAtAH dhAvataH sarve''pyAtmanepadinobhaNyante / tathA yaja ityuktte yajAdayaH samAhArAnubandhA ubhayapadino grahISyante / kimAdigrahaNena satyaM daNDAdiparigrahArtham / atra sUtrANi 'DAca lohitAderAyeM' (he. vyA. 3.4-30)vA 'dhutAdibhyo'dyatanyAM vA' (he. vyA. 9.2, 135) vRtAdervA paJcataH syasanau / kRpa: zvastanyAM, dyutAdibhyavyuhyo'dyatanyAM, syasanoktAdiH / kRpasya san svastanikAprayoge DAca / pratyayAntAdalohitrAderAyau vikalpena rucAditA syAt / adya tata puSAdisUtrAdaN / vyadyotiSTa dyutAdayo dvAviMzatidvaryAdimadhye eSAmAtmanepadinAM parasmaipadamAtmanepadavikalpanAd bhavati / syasanovatAderyathA-dyatAM madhye vRt vadha syand kRpa paJca vRtAdayaH / vazyanti vRtAderiTa, nasyesani parasmaipade vartiSyate avaya't ; avatiSyata, vaya'n ; vartiSyamANaH, vivRtsati, vivatiSate / evaM kRpaH kalpiSyati kalpiSyate; vikRpsyati vikalpiSate; kalpAptA'si zvastaM satAM ca kRpyana vett| Atmane kalptAse klpitaase| atha DAca-paTapaTAyati paTapaTAyate; lohitAdigaNa: lohitAyati lohitAyate, ityAdi ||ch|| pUrvavatsanaMtAt pUrvavaditi-ko'rthaH ? dhAtoH svAnubandhagaNapAThapratyayopapAdArthavizeSasUtraryathA padaM sanaH prAguktaM, tathA sannatAdapIti sambandhaH / anubandhena zete zizayiSate gaNena eSaH / edhate padidhiSate cekrIyitena lolUyate lolayiSate ApyaM; tena zyenAyate zizyenAyiSate; upapadena nivizate nivicakRte / azvena saMvicariSate, arthena zAstre'sya kramate baddhiH / vikaMsate askhalanamatrArthaH / arthopapadAbhyAM dvayena-Akramate candraH, AvikraMsate sUryaH / yat punaH sapratyayadhAtunimittaM tanna / nizi zazyati / mumUrSati mRDo'n / AzIradyatanyo nimittaM / anubandhe satyapi yadvizeSavihitaM kAryaM tannAtidizyate / 1 6 yaja ityukte'. . . . pacate'-atra 'yaja' sthAnesarvatra 'jaya' iti-pA. pa. / Page #303 -------------------------------------------------------------------------- ________________ 38 kAvyakalpalatAvRttiH pariziSTa yathA-parAnoH kRJa ityanena vizeSataH / parasmaipade vihite sati satinAtmanepadaM-parAcikIrSati anucikIrSati / tathA gupAdinAM prAgaprayoge'pi satyarthavizeSe AtmanepadaM yathA-jugupsate ityAdau gupovadhe anindAyAmityAdayo'rthAH / atra se'nantAdanyatra svecchA, yathA-jagapsayati, mImAMsayati ||ch|| zeSAt kartari prsmaipdN| yebhyo dhAtubhya AtmanebhASA ubhayato bhASA iti zratirasti, yeSAM ca rucAdigaNenAtmanepadaM vihitamasti; tebhyo dhAtubhyo'nyo dhAtuH zeSaH / tasmAt kartari parasmaipadaM bhavati-atijahoti, tudati, vizati, putrIyati / parAto: kRgaH-parAkaroti anukaroti / pratyabhyatibhya: kSipaH-pratikSipati, abhikSipati, atikSipati / prAdvahaH-pravahati / parema'Savaho:-parimRSyati, parivahati / yo' paribhyo ramaH-viramati, Aramati, pariramati / upAt sakarmakAdanta tenarSAdramaH / devadattamuparamati, nivartayatItyarthaH / vaktavyabalAdeSAM siddhiH / tathA curAdibhyaH parasmaipadibhyaH parasmapadameva nAtmanepadamiti vyAkhyAtAt / tathA aNi prANikartRkAnA (ma)pyaNiga:-Azayati caitra, zate maitraH, zAyayati maMtram / aninavasthAyAM prANyeva kartA / iti prANI aprANI ceti svecchA (taH) 3. anena prANikata kAditi ki? zuSyanti bIhayaH, zoSayate vrIhInAtapaH / zloka: -- parasmaipadamadyApyAdityanina prANikartRkAn / zAyayatyAbhayatpAraM vusApyAt kArayate kaTam / / svArthe'nantAt tu na parasmaipadaM syAccurAditaH / yathA 'ajJAnanidrAnibiDopagaDhe rAjanyake cetayate ya ekaH / ' iti raghu: / calyAhArArthe D budha yudha kadru zrunazajUnaH / calyartha:-cAlanaM sthAnAntarAkramaNa, calayati kampayati AhArArthaH / bhojayati Azayati caitramannam / in adhyeyati, bodhayati, yodhayati, prAvayati, drAvayati, zrAvayati, nAzayati janayati puNyaM / aprANikartakArtha samakarmakArthaM pravacanaM / kathaM ziraH kampayate yuvaa| cAlanArthatvAt parasmaipadamanena prApnoti / satyaM nA'tra cAlanaM sthaanaantraakrmnnN| ki camatkArasUcanaM, stabdhatAmAtradhAraNaM, antavismayaprakAzanamAtramatra cAlane sthAnAntarAkramaNe syAdeva parasmaipadaM / yathA kampayati bhuvanamanizaM vIraH sakRdavasare'pi vikrAntaH / na khalu dhananamAtraM cAlanaM kintu sthAnAntarotpATanam / yathA-- "susthitaM dusthitaM vA'pi zivaliGgaM na cAlayet"1 ityAkhyAtazabdoddhAraH / atha kecit kRtazabdA likhyante-satyAgadAstUnAM kAre, satyAdInAM kArazabde pare mo'to bhavati / satyakAra:, agadaMkAraH, astuMkAraH / satyamagadanamastu, karoti / karmaNya nivRddhiranena so'ntaH / anyatrApi makAravaNagimo dRzyate / prIGa prINAti kazcittaM prINantamanya prayukte iti / dhUJa prINAtyaurNaH / NatvaM, prINanaM, prINaH / alkAri sya lopaH lokasya prINo lokaprINaH, lokasya prINe mo'ntaH / nipAtanAllokaM prINaH ityapi / byA. lokaM paNamadhye dinAnabhyAsamityaM ityetadanyapUrvasya abhyAsa:-zabdasya mo'ntaH / evaM pRNaprINato iti nirdezAdubhayamapi pramANam / tathA ca pANinirapi 'kAkasya pRNe' ityukAvAn / bhadrakaraNaM ujjhaM (SNaM)karaNaM, kriyate'neneti karaNAdhrIti yuTa / aniguNa: bhadrasya uSNasya karaNaM / bhadroSNayoH karaNe mo'ntaH / madhyaM ca taddinaM ca madhyaMdinaM, (dina)sya vaa| madhya sya dine mo'nta: prathamaH pAdaH ||ch|| 1. 'calayati kampayati. . . rAkramaNam' idaM de. pa. pustake nAsti / Page #304 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa bhAve bhavaH nAmni upapade bhuvo bhAve kyapbhavati / brahmabhUyaM gataH brahmatvaM gata, ityarthaH / brahmaNo bhavanaM, kyapanena dvitIya: pAda: / tuMdazokayoH parimajApanudoH, tudazokayoH karmaNorupapadayoH / parimajApanudbhyAM ko bhavati ? yathAsaMkhyaM tundaM parimASTi / tundaparimajaH alasa evAbhidhIyate; tundaparimArjo'nyaH zokamupanudati zokApanudaH / Anandakara eva zokApanodo dharmakathakaH, pakSe karmaNyap ||ch|| ___ phale mala rajaH sugrahe / eSu karmasUpapadeSu graherirbhavati-phalAni gRha NAtIti phale grahiH / sUtranipAtanAdetvaM malagrahiH, rajograhiH ||ch|| AtmodarakukSiSu bhRJaH khiH / gSu karmasUpapadeSu kRJaH khiH bhavati AtmabhariH, udaraMbhariH, kukSibhariH, AtmAnamudaraM kukSimeva bibharti / vyaJjanAntasya yussubhorityatidezabalAdAtmano liGgAtanakAralopaH hrasvAruSormo'ntaH, trayopyudarike ||ch|| kUlamudrajodvahoH kUle karmaNyupapade udrajodvahoH khaza bhavati-kUlamudrajati, kUlamudrajA nadI, kUlamudvahaH samudraH; rujobhaGge kUlamudrajatyudvahati ||ch|| vahalihaM. abhraMliha. paraMtaperamaMDAzca / ete khazaM vA nipAtyante, vahaliho gauH, abhraMliho vAyaH, paraMtApayatIti rantapaH, irayA mAdyati iraMmadaH / vahantyaneneti vahaH skandhavahaH / abhraMleDhi-aNa prAptI khazaM, tena paraM tApayatItyatra nipAtanAdvi hrasvazca tathA / dviSaMtapa ityatra nipAtanAt dviSaM tApayatIti / kRte kRza prabhRtika striyAM dviSatI tApaH, aninaM dviSattApaH, paratApaH karmaNyan / cakArAt vAtamajanti vAtamajAmagAH / zuddhaM jahanti, zraddhaM jahAmo, khazanto nipAtaH ||ch|| sarvakaravaH khalaH, kalaMkaSA nadI, abhraMkaSo giriH, karISaM kaSA vAtyA ||ch|| kSemapriyamadreSvagre eSu karmasUpapadeSu kRJaH khaH bhvti| aNvakSemaMkaraH kSemakAraH, priyaMkaraH priyakAraH, madraGakara madrakAraH / / vyA. kSemapriyama,bhadrAt tena bhadraMkaraH bhadrakAraH ||ch|| gamazca nAstyupapade, gamazca saMjJAyAM khaH, sutaM gacchati sutaMgamo muniH; bhujAbhyAM gacchati bhujaGagamaH; mitaM gacchatIti mitaMgamo hastI; pUrvaM hRdayaM gacchatIti (gacchantIti ?) pUrvagamAH panthAnaH, hRdayaMgamA vAcaH, nabha (bhaH) saGagamaH pakSI / Adanto'pi nabhazabdaH; janaMgamazcaNDAlaH ||ch|| apaklezatamasoH klezatamasoH, karmaNorupAtparato hante? bhavati / klezApahaH, tamopahaH, du:khApahaH, dvArApahaH vAtapittakaphApahaH, viSAgnidApahaH-vAtapittakaphAn viSAgnyoH vA darpamapahanti / 'anyato'pIti' vacanAt klezAderapAt Do bhavati ||ch| nagnapalitapriyAndhasthUlasubhagADhyeSvabhUtatadbhAve kRAH khyuTa karaNe / abhUtatadbhAveSu vartamAneSu nagnAdiSapapadeSu kRJa: khyuTa bhavati / anagno nagnaH kriyate anena / nagnakaraNaM dyUtam / evaM palitaMkaraNaM tailam / priyaMkaraNaM, zIlaM / andhakaraNaM, zokaH / sthUlaM karaNaM, ddhi| subhagaM karaNaM rUpaM / ADhyaM karaNaM, vittaM / anagnakaraNamityAdi / tadantavidhirnAstIti / abhUtatadbhAva iti ki? ADhayaM karoti, tailena abhyaMjayatItyarthaH ||ch|| bhuvaH khiNu khukano kartari / abhUtatadbhAve nagnAdiSUpapadeSu bhuvaH khiSNuSu kano kartari ca bhavataH / nagnaM bhaviSNu:, nagnaM bhAvuka:; palitaM bhaviSNuH, palitaM bhAvuka:; priyaM bhaviSNuH, priyaM bhAvukaH; andhaM bhaviSNuH, andhaM bhAvukaH; 1. 'bhAvebhuvaH...dvitIyaH pAdaH' idaM de. pa. pustake nAsti / Page #305 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa sthUlaM bhaviSNuH, sthUlaM bhAvukaH; subhagaM bhaviSNuH subhagaM bhAvukaH; ADhyaM bhaviSNuH, ADhayaM bhAvukaH; anagnaM bhaviSNurityAdi, anagno nagno bhavatItyAdi ||ch|| dRzeH kvatipa / karmaNyupapade'tIte vartamAnAta dRtsaH kvanip bhavati / meruM dRSTavAn merudRshvaa| atIte kvipAdInAM bAdhanArthamidam ||ch|| saha rAjJo yudhaH / saha rAjJoH karmaNorupapadayoratIte vartamAnAt yudhyate; kvanip bhavati / saha yuddhate sma sahayuddhA, rAjAnaM yuddhate sma raajyuddhaa| antarbhAvite'nartha: sakarmakaH / rAjAnaM yodhitavAnityarthaH ||ch|| kRjazca saha rAjJApapadayoratIte vartamAnAt kRnaM kvanip bhavati / saha kRtvA rAjakRtvA; saha kRtavAn, rAjAnaM kRtavAn ; kvanipi'totaH / tRtIya pAdaH ||ch|| / bhrAjyalaM kRja bhUsahi ruci vRti vRdhi cari prajanApatrapetA miSNu ca / pabhya iSNu ca bhavati / tacchIlAdiSu kartRSu nRpo'pavAdaH / bhrAjiSNuH alaMkariSNuH, alaM bhUSaNaparyAptivAraNeSu / maNDane yumapi bAdhate-bhaviSNuH, sahiSNuH, rociSNuH, vattiSNuH vardhiSNuH cariSNu H prajaniSNuH aptrpissnnH| inantAnAM chandasItyeke / dhArayiSNu nirAkariSNuH iti vaktavyam / bhrAjate, alaGgaroti, bhavati, sahate, rocate, vartate varddhate, carati, prajAyate, prajajanti, aptrpte| dhAririnaMtazcaurAdiko hetvinanto vA-dharantaM vA, dhAre (rya? )mANaM vA, prayukte iti, dhArayati nirAkaroti / evaM zIlAdiSu ca anena guNaH na kevalaM tana manyatra krudhIti prAptaM yumapi bAdhate / vyakterAzrayaNAdiha ||ch|| madi pati pacA muci / udyupapade pabhya iSNu ca bhavati / tacchIlAdiSu padirape'tra / unmadiSNuH , utpatiSNuH utpadiSNuH utpaviSNuH; unmAdyati, utpatati, utpadyate, utpacatItyevaMzIlAdiriSNuranena / jibhuvoH sruka, AbhyAM SNuka bhavati / tacchIlAdiSu jiSNuH bhUSNaH jayati bhavatItyevaM na zruvaryeti niSedhaH / glA mnA sthA kSipa viparimajAMnuH, ebhyastu tacchIlAdiSu-lAsnu, mlAsnu, sthAsnu, kSasnuH, parimANa :; glAyati, mlAyati, tiSThati, kSayati, pacati, parimASrTItyevaMzIlAdiSu snutena ratena guNena guNo, mArko mArjiSatvaM bhujAditvAt / SaDhoH kasmai nimittAt SatvaM ta vargasya SaTvargAt tasya vargasya NatvaM udanubandhatvAdveT ||ch|| vRja bhikSi luTi jalpi kuTAM SAkAH, ebhyaH SAko bhavati taccholAdiSu / varAkaH, varAkI; bhikSAkaH, bhikSAkI; lu NTAkaH, luNTAkI; jalpAkaH, jalpAkI; kuNTAkaH kunnttaakii| SakAro na dAdyarthaH kuTTazcurAdiH / vRNoti, vRNAti vA; bhikSate, luMTati; jalpati kuTTayatItyevaMzIlAdiSukenaiva / parasmaipadasAhacaryAta vRja saMbhaktau na syAt vA vRNIte ityevaM tRnivAritA ||ch||| dayi pati gahi spRhi zraddhA tandrA nidrAbhya AluH / ebhya: Alurbhavati tacchIlAdiSu dayAluH / patigRhispRhiadantApUrvozcyurAdAvinantAH / patayAluH, gRhayAluH, spRhayAluH / cet dhAGa zraddhAluH / tandrA iti sUtro dhAtuH tandrAluH / nipUrvo drA nidrAluH zayAluriti vaktavyam / kathaM hRdayAluH ? hRdayamasyAstIti vivakSAyAmAluH / taddhito rUDhitaH dayate pAtayati, gRhayati, spRhayati, zraddadhAti, tandrAti, nidrAtItyevamAluranena kRtAmabhidhAnalakSaNatvAt / zeterAlurvaktavyaH / hRdayaM kRpAhRdayAbhyAmAluH / jAgarUka: jAgarUko bhavati, tacchIlAdiSu jAgarUkaH jAgartetyevaM Uko'nena jaagH| kRtivacanAdyaNAziSo'rtheguNaH cekIyitA nAyajijapidazividAM cekrIyitAMtAnAM meSA mUko bhavati tacchIlAdiSu / yAyajUkaH, jaMjapUkaH, daMdazukaH, vAvadUkaH, yAjajyate, daMdazyate, vAvAdyate-ityevaM mUko'nenAsya ca lopaH, yasyAnani ||ch|| mRjISNa zAM kvarap tacchIlAdiSu / eSAM kvarap bhavati matvaraM jitvaraH, itvaraH, nazvaraH / kvarap nadAdau matvarI, sarati, sati vA, jayati yaja prati nazyatItyevaM anena kvarapi to'ntaH ||ch|| Page #306 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa gamastavAgamaH kvarap bhavati tacchIlAdiSu ' takArAdezazca gatvaraH, gatvarI, gacchatItyevaM kvarapitAdezaH ||ch|| caturthaH pAdaH ||ch|| najanyAkroze / nanyupapadadhAtorani bhavati / Akroze gamyamAne akaraNiste vRSalaH bhUyAt / evamajIvaniH / nijIti kim ? mRtiste vRSala bhUyAt / na karaNaM na jIvanam / abhiranena / maraNaM ktau mRtiH / paJcamaH pAda: / NagvAbhIkSNye dvizca padaM ca dvirbhavati-bhoja bhojaM vrajati, bhuktvA bhuktvA vrajati / abhIkSNaM bhojanamiti vAkyam / AbhIkSaNye kriyApadasya dvivacanam ||ch| karmaNyAkroze kRjaH khamiJa, karmaNyupapade kRtrAH khamina bhavati / Akroza: Akrozo'pavAdAropaNam / cauraM kAramAkrozati / caurasya karaNaM pUrva vA khamitra, anena hrasvo ruSomo'taH / ekakata keti pakSe / 3 Akroza iti kima? sAdhukRtvA stauti ||ch|| velArthe ktope velArthe karmaNyapapade knopayate: Nam bhavati / varSapramANe gamyamAne velaknopaM vRSTo devaH / vasuknoH paJcamaH nakto paMknRyI kanayamAnaM prayukte iti / aMti hrIti po'nto yalopaguNI c| celasya vastrasya vasanasya, vasya na svAktopanaM, yAvatA Namanena puurvkaalvivkssaa| celavizeSAdapi kambalaknopaM paTIknopaM, vizeSasUtramatra gAtrapuruSAna snH| gAtrasnAyaM vRSTo devaH / snAnaM prayukte gAtrasya, puruSasya snApanaM Nam ||ch|| nimUlasamUlayoH kaSAnimUlasamUlayoH karmaNorupapadayoH kaSateNin bhava, nimUlakASaM kaSati, samalakArSa' kaSati, nimalaM kaSatItyarthaH / nimUlasya kaSaNaM Namanena pakSe vAkyavyApti: / kaSAdiSu tairevAnuprayoga ityanena kaSeranuprayogo'pi kaSaH / evamuttaratrApi / samUle hanteH, samUle karmaNyupapade hanteNin", bhavati / samUlaghAtaM hanti, samUlaM hantItyarthaH, samUlasya hananaM hanti vA ||ch|| karaNe karaNavAcinyupapadehaMterNam bhavati / pAdaghAta hanti, pAdena hantItyarthaH / muSTighAtaM cauraM hanti, pAdena maSTinA hananaM hanti vA ||ch|| kojIrvapuruSayorna zivahibhyAM Nam yathA-saMkhyaM / jIvanAzaM naSTaH, jIvo naSTa ityarthaH / puruSavAhaM vahati, puruSo vahatItyarthaH / jIvo naSTaH, jIvena naza, puruSaNa bahanaM vA / kartarIti / koriti kim ? jIvena naSTa: puruSeNoDhaH ||ch| karmaNi copamAne, kartari karmaNi copamAne vA, vinidhAtorNam bhavati / cUDaka iva naSTaH, cUDakanAzaM naSTaH / karmaNi ca suvarNamiva nihitaH, suvarNanidhAnaM nihitaH, odanapAtraM pakvaH, cUDaka iva naSTaH, suvarNamiva nihitaH, odana iva pakvaH; Namanena odana iva pacyate smeti vA / upamAna iti kim ? cUDako naSTaH, suvarNanihitaM kaSAyAdiSa tairevAnuprayogaH / kaSAyAdiSu Namo viSayabhUteSu kaSAdibhiranuprayoga: kartavyo, nAnyairiti anuprayogazca pUrvakAlatAmabhidadhAtyeva / nim (ma?) lakASaM kaSati / kaSAdiSviti kim ? celaktopaM vRSTo devaH / SaSThaH pAdaH ||ch|| 1. 'eSAM kvarapa . . . . . . . cacchIlAdiSu / ' idaM pA. pa.1 pustake nAsti / 2. 'evamajIvani. . . . . . .paJcamaH pAdaH' idaM pA. pa 2 pustake nAsti / 3. Akroza. . . . . . .pakSe' idaM pA. pa-1,2 pustakayoH nAsti / 4. rNan'-pa. de| 5. atra pa. de. madhye vizeSaM-"jIvapuruSayoH katronaM zivahibhyAM" iti / tannAvazyakam / 6. "kartarIti kim"-pA. pa. 1, 2, 3 Page #307 -------------------------------------------------------------------------- ________________ 42 kAvyakalpalatAvRttiA pariziSTa kartRkarmAdivizeSA yathA--kAyakANi kartA, karma, karaNaM, sampradAnakaM, apAdAnamAdhAraH SaT syuH, sambandhazca saptamaH // 1 // "iti kRcchasyoddhAraH syAdityAdi zabdAstaddhitAkhyAtakRcchazabdAzca matkRtazabdasamuccayAt jJeyA: ||ch|| iti vAyaTagacchIya zrIjinadattasUriziSya zrImadamaracandraviracite svopajJakAvyakalpalatAvRttivivecane parimalanAmni chando'bhyAsastabakollAsI taddhitAkhyAtakRcchabdakIrtanastRtIyaH prasaraH ||ch|| graM. 600 uktAnuktatayA dvedhA kArakANi bhavanti SaT / / ukteSu prathamaiva syAdanukteSu kramAdimAH / / 2 / / karmaNi dvitIyA karta karaNayoH tRtIyikA / sampradAne caturthI syAdapAdAne tu paJcamI // 3 // AdhAre saptamI sambandhe SaSThIti vibhaktayaH / iha saMkSepataH prokatA vakSyante'gre savistarAH / / 4 / / yaH karoti kimapyeSa kartA sa trividho mataH / svatantro hetukartA ca karmakartA tathAparaH / / 5 / / na paraiH praryate yastu svatantro gauH prayAtivat / yaH punaH kArayatyanyaM hetukartA sa kathyate / / 6 / / anekakata ke mukhyaM kartAraM pratyayo vadet / 'bhapatiH sUpakAreNa pAcayatyodanaM' yathA // 7 // mukhyastu sa prayoktA yazcet prayuktaH sa nAparaiH / yathA caitreNa maitreNa zriyaM poSayati prabhuH // 8 // hetakartA tvasau tredhA preSako'dhyeSakaH paraH / tathAnukUlyabhAgI ca tRtIyaH kathito budhaiH // 9 // prabhutvena prayukte yaH preSako'yaM prakIrtitaH / yathA 'bhRtyena bhUpAlaH kArayatyunvaNaM raNam" / / 10 // satkArapUrvakaM yastu niyuGakte'dhyeSakastu saH / naraH zraddhAparaH ko'pi guruM bhojayate yathA / / 11 / / na preSate nA'dhyeSate yaHsvAnukUlyabhAgya (kaha ya )sau / cetanAcetanatvena sa punardvividho mataH / / 12 / / cetano 'janakaM putro yathA harSayati sphuTam / acetanastu 'kArISo'gniradhyApayati dvijaH' / / 13 / / svavyApAraM yadA kartA karmaNyAropayet tadA / syAt karmakartA 'pacyante zAlayaH svayameva tat' / / 14 / / 1. keSucitpustakeSu vizeSamidaM, de. pa., pA. pa. madhye nAsti Page #308 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa yathA'naktatvabhedo'pi prastAvAdiha kathyate / yathA 'sarasvatI devI chAtravRndena vandyate' / / 15 / / yat kriyate tat karma syAi~daizca tadanekadhA / nivatyaM ca vikAyaM ca prApyaM ca dhamiSyate / / 16 / / punastridhA bhavediSTAniSTAnubhayabhedataH / / tathaiva kathitaM karma kRrtakarma tathAparam / / 17 / / yadasajjAyate yacca janmanA vA prakAzate / tannivayaM karotyeSa kaTaM sUte sutaM' yathA // 18 // sato guNAntarAdhAnAt prakRtyucchedato'pi vA / saMpadyate* yad vikRti tadvikArya vidurbudhAH / / 19 / / kuNDalIkurute hemakASThaM dahati pAvakaH / kriyAkRto vizeSastu yatra nAsti kadAcana // 20 / / tat prApyaM syAt yathAdityaM pazyatyamalalocanaH / yadIpsitaM tadiSTaM syAcchizuratti yathodanam' // 21 // dviSTaM yat prApyate tat syAdaniSTaM bhujagAdikam / yathAhiM laghayatyandho'thavA mRdRnAti kaNTakAn // 22 / / yatra necchA na ca dveSastat syAdanubhayaM yathA / 'grAmaM gacchaMstarormUlAnyupasarpa' ti mArgagaH // 23 // duhAdInAM prayoge ca dvitIyaM karma yat kila / 'devedaM kathitaM' tacca yathA'sau dogdhi gAM payaH' // 24 / / yaccopayujyamAnaM payaH prabhRtyatra tadbhavenmukhyam / yat tannimittamaparaM tadgauNaM goprabhRtyeva / / 25 / / bhArAdinIyamAnaM nIvahyAdeH pradhAnakaM karma / tattatpAdAvuktaM na yo grAmaM yathA bhAraH / / 26 / / duhi yAci rudhi pracchi rubhikSi avi zAsi ciJarthakAH / nIvahnijimoSidaM DimodikarSimaMthihanmukhAH // 27 / / apAdAnAdikavidhi bAdhitvA dhAtavo hyamI / dvikarmakA bhavantIti kathitAH pUrvakovidaH // 28 // kRtakopaM yAcati zamamavinItaM yAcate vinayam / iha yAciranunayArtho bhikSArthAdasya tadbhedaH / / 29 / / * prapadyate-de.pa., pA. 1-2 / Page #309 -------------------------------------------------------------------------- ________________ 44 kAvyakalpalatAvRttiH pariziSTa vRddhi jIvati sattAhIsthitijAgaraNArthakAH / ruca krIr3A mRtibhIsvApadIptyarthAdyAstvakarmakAH / / 30 / / inaH pUrvaM tu yaH kartA syAdinanteSu karma saH / tatkata karmavijJeyaM punareSveva dhAtuSa / / 31 / / bodhAhAragatijalpArthanityA karmadhAtuSu / bhavatyetadyathAcAryaH ziSyaM bodhayati zrutam / / 32 / / bodhArthAH sAmAnyA jJAnArthA syaH yathaiva hi / tathA'mI indriyagamyArthA api dRzaghrAspRzadhyasmRtulyAzca / / 33 / / 'gamayati ramaNI ramaNenAtra' gamirasti bhajanArthaH / gatyartha eva pArtha gamayati samaraM ramAramaNaH // 34 // khAdi kaMdi adi zabdA yanIhvani kartR karmakA: / vAhA sArathikartRtve tathA bhakSirahiMsane / / 35 / / yathA 'khAdayate khAdyaM putreNa prItimAn pitA' / yathA 'vAhayati grAmaM bhAraM bhRtyena bhUpatiH' / / 36 / / 'sasyaM vAyati grAmamukSANaM sArathiH' punaH / yathA 'bhakSayati prItyA caitrA maitreNa mAdakAn' // 37 / / punarbhakSayate ko'pi kITakAn gRhakukkuTaH / kataH horapInante karma vA jayate yathA // 38 / / 'bhAraM bhRtyena bhRtyaM vA grAmaM hArayate naraH / ' kartAtmanepade dRzyabhivAdyoH karma vA bhavet / / 39 / / lokaM lokena vAtmAnaM nRpo darzayate yathA / 'abhivAdayate pUjyaM putraM putreNa vA pitA' // 40 // kaizciccaurAdikasyApyAbhivadeH karma ceSyate / SaTpadI / vA karmatvamanitkarturavivakSitakarmaNAm / / 'pAcayatyeSa maitreyazcaitra caitreNa' vA yathA / / 4 / / tyAdinA'tha samAsena taddhitena kRtA api / uktatvaM karmaNaH 'kumbhaH kulAlau kriyate' yathA // 42 // ArUDhavAnaro vRkSaH zatyazca zatika: paTaH / zatAtkevalAdetasmin yakI kRtaH kaTa: tathA / / tairekasyAtha cAdhAto: dvikarmiNaH / / 43 / / ubhayatvApyuktatvaM bodhAhArArthazabdakarmavatAm / iti sati 'ziSyo dharma ziSyaM vA bodhyate dharmaH' // 44 // ... Page #310 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa atithirbhojyate odanamatithi vA bhojyate tvayodanakaH / ziSyo granthaM pAdyata iti ziSyo pAdyate granthaH // 45 // | gatyarthA karmakANAM syAdityuktaM karmamukhyakam / grAmaM gamyaH satai mitro mAsamAsyate ||46 || ata karmajaH / mAsa Asyate ||47 || SaTkAraketviti proktamanyadvA grAmo gamyaH satairmetra tamatraM kriyAvizeSaNasyApi sakarmA napuMsakatvamekatvaM karmakatvaM karmadhaSu / yujyate // 48 // ca yathA 'stokaM pacatyeSA brAhmaNI sarvamatti ca' / 'zIghramutpadyate kumbhaH sukhaM jIvati gaurgaliH' / / 49 / / ityetat prApyaM nirvartya vikAryaM prathamaM tridhA / iSTAniSTAnubhayabhedairnavadhA jAyate aa: 114011 kArakAntaratazcAsya pradhAnetarabhedAbhyAM tadaSTAdazadhA iti karma prapaJco'yaM saMkSepAddarzito kriyate yena karaNaM tadbAhyAbhyantaraM dvidhA / 'vrIhIn lunAti dAtreNa' 'meruM gacchati cetasA // 52 // prakarSo na svakakSayA / 'dAtraH zastraiH nakhairvalyo lUnAdbahudhA'pi tat' // 53 // 'rudrAya dadAti pazu' mityarthe karmaNaH karaNam / syAt karmasampradAnaM pazunA rudra yajatyeSaH / / 54 / / tathA samaviSamayoH karmatve karaNaM bhavet / 'samena dhAvati prauDho' 'viSamena ca dhAvati // 55 // dadAmIti vacaH zrutvetyevaM kurvatu itthaM tadanumantRsyA'dgurave gAM punaH / mayA / / 51 / / sampradAnaM ca yasmai ditsA pUjA grahakAsya yA / anumantRprerakamapi anikarta vadheti tat // 56 // manyate / dadAti 'vat / / 57 / / yaddehI bhaNitvA ca dAtAraM prerayatyaho / tatprerakamiti proktaM 'bhikSAM dehi dvijAya 'vat / / 58 / / yannAnumanyate nApi prerayet kintu bhavet tadanirAkarta dete devAya rAjJo daNDaM ghnataH pRSTaM datve ditsAtra nAstyaho / zataM bhaTTasya datte'tra nAca'nugrahakAmyayA / / 60 / / mUkavat / hemavat / / 59 / / 45 Page #311 -------------------------------------------------------------------------- ________________ 46 sampradAnaM tadeva syAt tyAgabhAvayutaM ca yat / dIyamAnena saMyogAt svAmitvaM labhate ca yat / / 61 / / 'rajakasyAMzukaM datte' tyAgAbhAvo'tra vidyate / 'bhATakena gRhaM datte' viprasya svAmitAtra na // 62 // yasmAdapAyAstadapAdAnaM tadacalaM calam / 'vRkSAt patati parNa' ca 'dhAvato'zvAt papAta' ca / / 63 // syAdAdhAro'dhikaraNaM SaSTyakAraM tu tadviduH / vaiSayika pazleSikamabhivyApakameva ca / / 64 / / ekadezena viyogastapAzleSaH samIritaH / yathA 'caitraH kaTe Aste' 'gRhe tiSThati vA gRhI' / / 65 / / yatra sarvAGgasaMyogastadabhivyApakaM matam / mathA 'tileSu tailaM syAt' 'ghRtaM syAddaghni' vA yathA / / 66 / / naimittikaM sAmIpyakamaupacArikamantimam / viSayo'nanyatrabhAvo 'divi devAH sthitA' yathA // 67 // yasya yat syAnnimittaM tannaimittikamudAhRtam / 'yuddhe sannahyate hanti dantayo kuJjaraM' yathA // 68 // samIpameva sAmIpyaM 'gaGgAyAM ghoSa' unmadaH / 'AkAze zakuniryAti' 'gurau vasati bhaktimAn' / / 69 / / bhavedyadupacArAttadaupacArikamucyate / 'aGga lya karizataMmAste' yadvat prakIrtyate // 70 // asyA'yamiti sambandhaH SaSThyutpattistu sukhyataH / tasmAdbhavanti sarvANi kAraNAni vivakSayA // 71 // ekazataM hi SaSThyarthAH svasvAmitvAdibhedataH / svasvAmitve yathA 'bhUmeH patiH svAmI gavAmayam // 72 // janyajanakasambandho 'jagataH pitarau' yathA / vadhyavadhakabhAve tu yathA 'kaMsasya hiMsaka': / / 73 / / bhojyabhojakabhAve tu 'aherbhoktA'sti barhiNaH / dhAryadhArakabhAve ca yathA 'chatrasya dhArakaH ' / / 74 / / 'jino jayati jainena' 'kriyate prANinAM dayA' / 'snAnIyaM snAtyaneneti' 'dAnIyo'smai tu dIyate // 78 // 'bibhetyasmAdasau bhImaH ' 'tasminnAsyata Asanam' / 'gomAn santyasya gAvo hi' proktAnyuktAnyamUnyaho // 76 // iti zrIvAyaTagacchIyazrIjinadattasUriziSyapaNDita zrImadaraviracite svopajJa - kAvyakalpalatA vivecane parimalanAmni chando'bhyAsastabakollAsI karta karmAdivizeSavIkSaNazcaturthaH prasaraH // ch| graM. 85 kAvya kalpalatAvRttiH pariziSTa Page #312 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa syAdivibhaktivizeSA yathA-- prathamAdivibhaktInAM atha prAptiH prapaJcayate / vibhaktiH prathamA jJeyA liGgArthe'nadhike budhaiH // 1 // navAdhike dvitIyAdihetau karmAdikArake / liGgArthastu parijJeyaH sAmAnyenAbhidheyavAn / / 2 // kuntA pravizantItyAdAvapyupacAramAtrakArthebhyaH / dyotakavAcakaliGgArthebhyo prathamA'vyayebhyo'pi / / 3 // AmantraNe tathA karmAdikavadvayatiriktake / bhede sati SaSThI prAptAvapi syAt prathamA sphuTam / / 4 / / kartApye dvitIyoktA tannivAdisaptadhA / mukhyamuktamamukhyaM tu duhAdInAM prayogajam / / 5 / / AzaMsAyAM nAthai rucAditA tadvatazca nAnyaH syAt / karmavikalpena 'ghRtaM ghRtasya vA nAthate rogI' / / 6 / / 'ghataM me bhayAdi'tyAzAste smRtayarthadayezAM vA karmatvaM mAtaraM smarati mAtuH / evaM 'mAtaramadhyeti' 'mAturadhyeti bAlo'yam' / / 7 // adhyeti dhyAyati utkaNThate smRtyarthAH dayate sarSiH sapirISTe ca / madhu no madhu yatnaja SaSThI na samasyate zeSe tadarthakam / / / / 'SaSThyayatnAccheSe' iti vyA. sUtreNa ayatnaje vivakSAmAtravihite zeSe sambandhe SaSThayAH samAso bhavati / yatnajaSaSThIvizeSasUtrajanitA SaSThI punarna samasyate / tadarthaM vizeSasUtramidam / tena mAtuH smRtamatra SaSThIsamAso na syAt / karmakRtaH pratiyatne gamyamAne vikalpitam / edhodakasyadhodakamupaskuru yathAvidhi / / 9 / / rujArthe syAjjarisantAperbhAve kartari dhruvam / karma vA 'cauraM caurasya rogo rujati nizcitaH / / 10 / / 'taM zleSmA rujati' zleSmAdravyaM bhAvo'tra no yataH / bhAvarUpA hi kartAro vyAdhirogAmayAdayaH // 11 // tamAyUnaM jvarayati santApayati vA'zanam / jAsanATakrAthapiSo hiMsAyAM karma vA bhavet / / 12 / / jAsanATIcarAdI dvau ghaTAdikrAdiriSyate / 'ujjAsayati caurasya cauraM vA jagatIpatiH // 13 // ne: prAnniH prAta prarhante hiMsAyAM karma vA bhavet / 'nihanti cauraM caurasya hantiH' prAniHprataH praNeH // 14 // Page #313 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa paNAyate vyavahRteryat kriyArthaM dhanaM yata kila / tatkarma vA dvitIyAsmina pakSe sambandhaSaSThikA / / 15 / / zataM paNAyate prauDhaH, zatasya ca paNAyate / 'zataM vyavaharatyanyaH' 'zatasya ca dhanezvaraH // 16 // sopasargadivo vyApyaM koTi koTe: pradIvyati / divaH tvanupasargasya koTerdIvyati karmavAn / / 17 / / dve saMjJe divakaraNasya yugapadbhavato dhruvam / karmAkhyA karaNAkhyA vAkSAna dIvyati karmaNi / / 18 / / karaNe'kSardIvyati tabhinna bhinnamidaM phalam / akSardevayate maitrazcaMtraNetyatra saMjJayoH / / 19 / / dvayoH phalaM tathA hyakSastRtIyA karaNe bhavet / / karmatve tu phalaM caitreNeha karmAsti yuktitaH / / 20 / / anityatve tu yatkarma nityAkarmakalakSaNAt / phalaM devayaterAsIdyat parasmaipadaM na hi / / 22 / / aNigiprANikAdi sUtreNa tadakarmakAt / bhaNitaM yuktitastra caitreNetyatra karma tu||22|| adhizIGasthAsa AdhAraH karma sthAt saudhizete kSyAm / upAtve dhAGa vasAdhAraH karmopavasati drumam / / 23 / / vAbhivizazcAdhAraH karmasaMjJAM prapadyate / grAmaM so'bhiniviSTo'dya grAme vAbhiniviSTavAn / / 24 / / kAlAdhvabhAvadezAnAmAdhAraH karma vA bhavet / akarma dhAtusaMyoge karmaNyukte'pyakarma ca // 25 / / 'mAsaM krozaM ca godohaM', 'grAmaM cAste pacatyayam' / anApyo vA siravivakSitakarmA paci punaH / / 26 / / mAsa: kozazca godoho grAmazcaivAsyate'thavA / mAse kroze ca godoho grAme cAste tathAsyate / / 27 / / kArakasya dvitIyoktA'dhunopapadagocyate / samayAnikaSAhAdhigantareNAntarAtibhiH ||28 // 1. 'anitkarteti yat' de.pa, pA.pa. 1 / 2. aNigiprANika di' he. vyA. 3. 3. 107 / Page #314 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti pariziSTa samayAnikaSAgrAma hA jAlma dhiguNadviSam / sandhyA sthAddivasaM rAtri cAntareNAntarAthavA // 29 // na dharmamantareNa zrIvinArtho'pyeSa sammataH / ativRddhaM kurUnmahad samayena pazcimAm / gatastena pazcimAntAM nIto nItiparAyaNaH // 30 / / SaTpadI iti vRddhaM kurUniti kurviti krameNa vRddhamityarthaH / hA dhik dvau gadde'rthetarAntareNIdhvaninipAtau dvau / anyatra nipAtAt puri na rodhasa'tyantarAyAM tu // 32 // hA tAta! dhig jalotpAdau tvAmantryasya vicakSaNam / bahuvacanAdanyatrApi dvitIyA bhavet yathA // 32 // babhakSitaM na pratibhAti kiciJcat / pAdAgrAnmastakaM yAvat sUtrAdyAvacca paJjikAM / yAvat zabdasya kAlAdhyAdibhedaH kasyacinmate // 33 // dvitve'dhodhyuparibhirihayuktAnnAmno dvitIyakA bhavati / tatrA'dho'dho grAmaM grAmA nivasanti madamaditAH // 34 / / sarvobhayAbhiH pariNAta (Nate) dvitIye ha sarvato grAmam / lakSaNavIpsetthaMbhUteSvabhinAvad mamabhi taDidasti // 35 / / lakSaNamastIhAhimamabhisamastyoSadhamiha vIpsava / / sAdhurmAtaramabhidevadatta itthaM prakArotra itthambhUtaH kiJcit prakAramApannaH / / 36 / / pratiparyana bhiyoge dvitIyikA bhAgi lakSaNAdyartho yanmAm / pratiparyanutaddeyaM zeSaM svayaM grAhyam // 37 // vRkSa pratiparyanu vidyutpratiparyanutaraM taraM sekaH / pratiparyanujananImapi sAdhurayaM lakSaNAdyudAhAyaH // 38 // hetusahArthe hyanunA dvitIyikA tIrthamanujano militaH / bhavati sahArthe parvatamanuvasitA rAjaseneti // 39 // parvatena saha sambaddhe ityarthaH / anu ava pUrvakhiJa bandhane vaSTibhAgurirallopamavApyorupasargayorityanena avasya lopaH / utkRSTenUpAbhyAM dvitIyikAnuravirAzrayo / mahasAM upakuJjaraM ca balavAnupArjanaM jagati yoddhAraH // 40 // kriyAvizeSaNe kAlAdhvanoAptau dvitIyikA / iSTe'lpaM saguDo mAMsaM krozaM vakrA nadI tathA // 41 // SaSThI prAptA bakamerukasya karmaNi dvitIyA syAt / AgAmuko'sti bhadraM kameH punaH kAmuko dAsyAH // 42 / / pappaNininaH kSatkarmaNi SaSThI vAdhikArA dvitIyaiva / grAmaM gamyA gamI zataM ca dAyI kaTaM kArI // 43 // Page #315 -------------------------------------------------------------------------- ________________ karmavibhaktiranuktAyukApi ca saiva tadvizeSaNataH / sarvavibhaktiSvevaM kArakazaktihi yadacintyA // 44 // tRtIyA hetukartRkaraNetthambhUtalakSaNA / hetuH syAt kAraNaM khyAtamitthambhUtaH prakAravAn ||45 / / dhanaiH kulaM kaTo kAritaistai kumbho mRdAkRtaH jaTAbhistApaso'rdAzi parivrAT zikhayA punaH // 46 // 1 itthambhUtasya tApasasvarUpaM prakAramApannasya jaTAlakSaNam ||cha || tRtIyA siddhI kAryasyAhnAkRtA paJjikA munA / akena kRtaM chando' ke nAlaGkRtiH kRtA / / 47 / / pUrvAparArthamizrArthyanArthAbhujakalahanipuNakhaNDaiH / kANazlakSNAbhyAM ca prakRtipramukhaizca gamyakriyaiH 48 / / mAsena pUrvavirodho'nyenArtho mizrako guDaiH / dhAnyenArthI mASeNono nyUno vA vikalo'pi vA / / 49 / / puMsA'nujo'si nAkalaho vAcA nipuNaka: khaNDa: I zaGkulayA karNo giriNA cAreNApi zlakSNaH // 50 // prakRtyAbhirUpaH prAyeNa vaiyAkaraNakastathA / gotreNa kAzyapo jAtyA dvijAtyA ( tu? ) suzIlakaH // 51 // svabhAvenADhyo nisargeNa jJavarNena ( ca ? ) gauraruk / sparzena zIto vacasA mRdusvAdU rasena ca / / 52 / / surUpazca sukhenAyaM vizAlo'pyarasA tathA 1 Dho // 54 // bAhubhyAmasyASvivaM khu nikhileSvapi // 53 // hetau kRti bhavatyAdigamya ( ? ) kriyAvyapekSayA / karaNe kartari coktA tRtIyA zAstrikottamaiH sahArthe ca tRtIyoktA saha putreNa so'gamat / sahazabdasya paryAya : sahabhAve'pi ceSyate // 55 // nyakSasAkalya kAtsyani vayavAzca sahArthakAH ' vRddho yUnA sukhe nAstItyAdayo'pi sahArthakAH 114811 tRtIyA gAdvikArAntAt tadvadAkhyA kRto'GginAm / pAdena khaJjaH zirasA khalvATo'kSNA (ca? ) kANakaH / / 57 / / tadvata savikArAGa vatImAkhyAM karoti kRpatA yaistRtIyA taiH / kikRtaM kRtabhavatvalaMkRtAdirAkRtigaNaH pUryatAmastu cAtra tat // 58 // kAvyakalpalatAvRttiH pariziSTa Page #316 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa kAle bhAvAcca vAdhAre tRtIyAdhiSNya vAcakAt / puSpe puSpeNa vAznIyAt pAyasaM bhojanaM janaH / / 59 // prasitotsukA ca barddharvAdhAre syAt tRtIyikA yuktAt / prasitaH kezaiH kezeSu cotsukazcAvabaddho'pi 118011 yuktAt kezAdeH prakarSeNa baddho nityaprasaktaH / vyApya dvidroNAdervIpsAyAM vA tRtIyikA krItA droNaM dvidroNaM dvidroNaM nAthavA dhAnyaM // 61 // paJcakaM paJcakaM pazUn krINAti paJcakena dhanI / zrINAti zatena hayAn krINAti zataM zataM ca hayAnAm // 62 // 1. vIpsArthe.... dvau dvau droNI mAnaM yasya dvidroNameva taddhAnyam / dvidroNaM dvidroNaM kRtvA krINAti vittena // 63 // paMca hi saMkhyA parimANamasya tatpaJcakaM tadAho / krINAti pazUn samprati sa paJcakaM paJcakaM kRtvA / / 64 / karmaNi kRtA dvitIyA tato'tra vIpsA dvitIyikA pakSe / vIpsA tRtIyA tato na vIpsA tRtIyikA pakSe // 65 // samojJazcAsmRtI vA syAt tRtIyA karmakArake / 'saJjAnIte suto mAtrA mAtaraM ca vadhuvazaH // 66 // saJjAnIte vismaratItyarthaH / adharmaH sampradAne syAt tRtIyA cAtmanepadam / dANdhAtoH kAmuko dAsyAH svAM zriyaM saMprayacchate ||67 || guruNAdhikena yuktAllaghunAmnastRtIyikA 1 adhikA khArI droNena khAryA droNe laghuryataH // 68 // nivedyatAM mahArAja sugrIvAyetyAdiSu kriyAbhiH / preyaH sampradAnaM caturthI sampradAne taddAnAdvastupadezayoH I kAryA khyAtAdikA'nekaprItidAyi kriyAsvapi dra uhyanupasarga sampradAnasya yogyatA / maitrAya krudhyati svAmI caitrAya druhyati prabhuH // 72 // pakSe' - idaM pA. pa. 2 pustake nAsti / // 69 // sampradAnaM spRhaH karma vA kI spRhayatyayaM / kIrti ca spRhayatyeSa prANairapi dhanairapi // 70 // krudhi drahe'sUyAthai : kopA sampradAnatA / kupyati krudhyati svasmai zeSairitthamudAhRtiH // 71 // 51 Page #317 -------------------------------------------------------------------------- ________________ 52 sopasargatve karma naiva, yathA- caitramabhikrudhyati, abhidruhyati / caturthI kArakasyeyamitaH padacaturthikA / bhaveccaturthI tAdarthye pratimAyai mahAzilA // 73 // rucyarthe ca caturthI syAt paraM prItispRhArthakaiH / 'kiM dharmo rocate tubhyaM' 'mahyamannaM ca rocate // 74 // 'kathaM zrIH rocate'nyeSAM' 'mumukSUNAM na rocate' / atra hi pratibhAtyarthe rucirna prItivAMchayoH // 75 // kRptyathai: sAvikArAthai': 'syAnmUtrAya yavAgukA' / dhArerapyuttamarNAtsA 'pitre gAM dhArayatyasau // 76 // zruNoti nAca pratyAGbhyAmarthani syAccaturthikA / pratizRNoti gAM devyaizvAzRNoti bali tathA // 77 // pratyanubhyAM gRNAteH syAccaturthI pUrvakartari / pratigRNAtyAcAryAya'nuvAdyanugRNAti ca // 78 // daive nirIkSye rAdhIkSi yoge liGgAccaturthikA / kalpa zubhAzubhaM jJAnI rAjJe rAdhyati vIkSyate" // 79 // utpAtena jJApyamAnAccaturthI syAt phalAtpunaH / 'vAtAya kapilA vidyut AtapAyAtilohinI' // 80 // zlAgh hra usthAzapAM yojye maitrAdI syAccaturthikA / maitrAya zlAghate kiJca zapate tiSThate hnute // 81 // tumarthe bhAvavacanAccaturthI dhAtuto bhavet / pakSyAmIti vrajatyarthe 'yAti pAkAya paktaye // 82 // caturthI gamyatudyAzve 'yAtyedhebhyo vanaM janaH' / edhAn yAti samAhartumityartho'tra vivakSitaH // 83 // syAdgamyAd grAmAdezcaturthikA dvitIyikA pakSe / 'yAti purAya puraM vA' 'yAtyadhvAnaM gato'dhvAtra' // 84 // naivAtra grAma iva gantavyo'vAsti kiM nu gata eva / adhvani pade'pi datte sarvo'pyadhvA gato jJeyaH // 85 // kRtagrAmasya ganteti SaSThyeva syAt paratvataH / grAmaM grAmAya vA gantA dvau prayogo matAntare ||86|| matyApyAnnaJyanAvAdeH kutsA dyotipadAd dvayam / na tvAM zvAnaM zune manye na tRNaM ca tRNAya vA // 87 // kAvyakalpalatAvRttiH pariziSTa Page #318 -------------------------------------------------------------------------- ________________ kAvyakalpalatovRttiH pariziSTa naukAkazukazagAlAnnaM nAvAdikagaNo yamAkRtitaH / nAbhAve'pi he kecillakSyamidaM darzayantyeva / / 88 / / tyAdau pradazitamito vizeSo darzyate kRti / tathAhi-dvitIyA bAdhyate SaSThyA nRjAdau ca caturthikA / / 89 / / na te buzAya mantAhaM na buzasya tathA'thavA ssttpdii| SaSThI caturthI saMyoge hi te nava mukhena ca / rogibhyo rogiNAmekaM laGaghanaM hi hitaM sukham / / 90 // hitasukhabhardrAyudhyatkSemArtha zvatuthikA SaSThyau / AziSi tasmai tasya bhUyAt saparyayeyam / / 91 / / hitArthastu hitaM pathyaM sukhArthaH sukhazarmaNI (nni)| bhadrArtho bhadramadre AyuSyArthazcirajIvitam / / 92 // dIrghAyuH kSemArthaH kSemaM kuzalaM ca nirAmayam / arthArthaH kAryamarthazca prayojanamapIritam // 9 // parikrayaNe caturthI ca tathaiva ca tRtIyikA / parikrIto mayA mAsaM tvaM zatAya zatena vA // 94 / / parikrIyate sthApyate'munA niyatakAlakam / bhUtyA parikrayaNaM tanmAsapAyAdivetanam / / 95 / / zatArthavaSaT svAhA svadhA namaH svasti caturyuva / zakto mallo mallAyeha kSemArthakaH svasti / kSemArthe SaSThyapyuktAste tadvarjanAccaturthyamunA / / tubhyaM svastyastu yathA SaSThyatra na dIyate sudhiyA / / 97 // yatsahitanamaHzabdo liGgana caturthikA ca tadyoge / dhAtvantaraM paraM, namasyatirarhatamasau namasyati tat / / 18 / / labdho'vadhiryataH zabdAdapaiti kriyayA punaH / amubhyapAyo vizleSastenApAdAnatAvadheH / / 99 / / sthirazcalo'vadhiH dvedhA dvividhAdapi paJcamI / vRkSAt patati parNa vAzvavarozvA tvadhAvata // 10 // nirdiSTaviSayopAttaviSayopekSitA kriyA / apAyasya trayo bhedA nirdiSTaviSayo yathA // 1 // 'vRkSAt parNa patatyatra' vRkSo nirdiSTa eva hi / grAmAdAyayurityevamupAttaviSayo'dhunA // 2 / / meghAvidyotate vidyuTatra niHsRtya meghataH / vidvidyotate nAtra dhudhAturnisRrAdRtaH // 3 // Page #319 -------------------------------------------------------------------------- ________________ kAmpalpalatA kRttiH pariziSTa kuzUlAt patati strIyamAdyanAGgaH pacistviha / pustakAdcchudhyate chAtro vAcanAGgo'tra badhyate // 4 // sopekSitakriyopAyo yathA'smAdayamadbhutaH / / 5 / / ADhyAH sAMkAsya kebhyo vA yathA pATaliputrakAH / eSa dhIsaGgajopAyaH zRNvata: paramapyamam / / 6 / / adharmAderjugupsAdAvadharmAt sa jugupsate / dharmAt pramAdyatItyAdyAH bhItArthe bhayahetutaH / / 7 / / vane vyAghrAd bibhetyeSa caurAdudvijatetarAm / adhyayanAdeH parAjerasoDhatve vivakSite // 8 // soDhuM nAdhyayanaM zaknotyadhyayanAt parAjayate / / bhUkartuzca prabhAvAt prabhavati himaparvatAd gaGgA / / 9 / / yogyAdantardhAnasthAntarta hya pAdhyAyAt / janikaH karaNato yathA zaro jAyate zRGgAt / 10 / / IpsitAmIpsatAbhyAM ca pAdAbhyAM rakSaNArthake / gAM rakSati yavebhyastilebhyo niSedhayatyapi // 11 / / rakSati svamahibhyo'ndhakUpAd vArayati svayam / apAryo'mISu sarveSu jJeyo dhIsaGgapUrvakaH / 12 / / / paJcamI kArakokteryA matastu (tAtu) padapaJcamI / Alo vadhau ghano'varSadAmerorAmahArNavAt / 13 / / varjane parvapADbhyAM yoge copAdhyAyAjjagRhe zrutam / gamyatvapaH karmAdhAre saudhAt pIThAdapekSate / / 14 / / saudhamAruhya pIThe copavizyetyarthaH / dikazatvakavahirArAt prabhutyanyArthataraiH dik / purastAt prAcyAmudIcyAM ca vasantyAgantukA janAH // 16 / / dizi dRSTA yataH zabdAddikzabdAstena paJcamI / dikazabdena dezakAlAdivRttinA'pi yogAH / / 17 / / etadarthe hi dizabdo'nyatra zabdagrahaH kRtaH / prAgajjayinyA goda: kAsmI (zmI) re malayAdudak / / 18 / / / / kAlaH / / pUrvo grISmAd vasantaH syAd grISmAcca praavduttraa| gamyamAne'pi dikazabde kozAdvedhyaM sa vidhyAti / / 19 / / Page #320 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa Amantraya ca chAtrANAM pUrva kAyasya saMspRzAm / gamyamAne'pi dikzabde krozAdvedhyaM sa vidhyati / patrasambandhAviva tanna paJcamI ||20|| grAmAddbahiH purA dArAt maitrAdArAcca bhojanam / ArAddarAntikArtho'tra tenodAharaNadvayam // 21 // ArAdartheriti sUtre vikalpo'gre bhaNiSyate / nityArthaM grahaNaM tvatrArAcchabdaH kevalastathA / / 22 / / tataH prabhRti kArtikyA Arabhya grISmatH param / curAdezceti mukhyayezu gamyantu parataH padam ||23|| anyo bhinno hirak pRthak arthAntaraM (ra) vilakSaNaH / vyatirikta (ktA ) ime zabdAH parivartyAH kramAt padAn ||24|| itarazabdo nAtrAnyazabdArthaH ki punardvayoH / madhyAdekatarasyaiva parigrahArthako yathA / / 25 / / itaro divaso rAtreritaro mAdhavo madhoH / SaTpadI paJcamI syAdRNAddhetoH zatAdbaddhaH zatAdbhutaH / guNAdapyastriyAM vA syAjjADyAprajjADyena bAdhitaH ||26|| striyAM buddhayAgraNI prajJayADhyo vidyayA dRzaH / ArAdarthena vA paJcamyA paNAdApaNasya vA / / 27 / / dUraM ca viprakRSTaM ca tathaivAsannamantikam / ArA sRSTArtho yaha re nikaTe'pi ca vartate / ArAcchande kevale tu prAguktA nityapaJcamI ||28|| SaTpadI vA paJcamItvasattve karaNe stokAlpakRcchrA katipayataH / muktaH stokenAhaM stokAccaivaM kRcchrAdyaiH // 29 // stokeNa viSeNa hataH punarbhavati viSavizeSaNatvena / iha sattvavRttitA stokaM pacatIha kriyAvizeSaNakam ||30|| kAlAdhvano hyasImani saptAmikA tvadhvanazca vA prathamA / azcinyA: kArtikI mAse mAse mAghAzva phAlgunikAH // 31 // zrIgireH kAkilAgrAmo yojate yojanaM tathA / kriyayorubhayormadhye kAle vAcye tathAdhvani ||32|| paJcamI saptamI ca syAdadya bhukto munirvyadhAt / dvayahe vA bhokSyate yadvA'trasthaH kSipati sAyakAn / / dhanvI vidhyati lakSANi krozAttu kroze'thavA punaH / / 33 / / SaTpadI 55 Page #321 -------------------------------------------------------------------------- ________________ kAvyakalpalatAttiH pariziSTa laghunA'dhikena yuktAt paJcamikA saptamI ca gurunAmnaH / khAryA adhiko droNaH khAryAdhiko'thavA droNaH // 34 / / ekAkyarthapRthaknAnAyoge paJcamikAtrikAH / nAnA caitrAt pRthagmaitrAt pRthagnAnA'pi tena ca / / 35 / / saptamyadhikaraNe syAt tathA bhajarthezca kAla adhikaraNe / pakSe SaSThI bhuGakte dvirahi na bhuGavatte dviraha no vA // 36 / / mAsetti paJcakRtvA mAsasya ca paJcakRtva evAtti / bahudhA divase bhuGakte bhuGakte divasasya bahudhA ca // 37 / / kuzalAyuktapadAbhyAmAsevAyAM ca gamyamAnAyAm / kuzalo vidyAgrahaNe vidyAgrahaNasya vA chAtraH // 38 // svAmIzvarAdizabdanijaparyAyavajitoge / svAmI goSa gavAmIzvarAdikairevamanyaizca // 39 / / vApyektena saptamikA nityaM vA vayavamadhItI / AmnAtI sAhitye paThati chandaHsu sarveSu / / 40 / / naktAdi (dI? )n jAyate yatra tasya syAnna hi saptamI / kRtapUrvI kaTaM pUrvazabdAdi (dI? ) natra vartate / / 41 / / hetoH karmAbhede saptamikA dantayorgajaM hanti / ApratyAdo sati sAdhvasAdhuyoge ca saptamikA / / 42 / / sAdhurasAdhurmAtari kadApi maitraH svabhAva evAsya / pratyAdau pitaraprAtapitaraM paripitaramanvabhi ca / / 43 / / saptamyapratyAdI saptajAyAM sAdhunipuNi nipuNasaMyoge / SaSThyapavAdo mAtari nipuNaH sAdhu pitaryeSaH / / 44 / / svAmyarthena nijArthenAdhinAyuktAcca saptamI / svarge'dhivAsave samyagadhisvarge ca vAsavaH // 45 / / upenAdhikini syAzca saptamyadhikiniH pdaat| uparavAryAmayaM droNa upadroNe yamADhakaH // 46 / khyAtAd bhAvAdavikhyAta bhAvavidbhAnu saptamI / kAlAcca duha yamAnAsu gato dugdhAsu vA gataH / / 47 / / zaratkAlAgame saptacchadaH puSyanti zAkhinaH / puSyatyAmro vasante ca jAtiH prAvRSi puSyati / / 48 / / bhAvakriyAyAzca dohakriyA prasiddhA hayabhijJAnam / ajanigamanakriyAyA AkhyAtA yA yataH prakaTam // 49 / / Page #322 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa 57 ihAprasiddhasya saptacchadapuSpodgamasya zaratkAlaH / prasiddho'bhUccidraM teneha saptamI / / 50 // SaSThI bhavati sambandhe svasvAmitvAdike yathA / rAjJo nAzrIyAnmAnuSANAmupetyamupagorapi / / 51 // ajJAnArthasya jJaH karaNe SaSThI ghatasya jAnIte / asato ghRtasya hi ghRtajJAnamihAjJAnameva yataH / / 52 / / avivakSitakarmatvAt jJAdhAtoriha rucAditAsya tataH / syAdAtmanepadaM tatkaraNavivakSA ghRtasyApi // 53 / / jJAnArthasya tu jAnAti svareNa tanayaM pitA / / ririSTA stAdasaMta sAdantazca SaSThikA ||54 / / yathopari jalasyAbjamupariSTAt taroH khagaH / parastAt tamaso jJAnI purastAt sudhiyAH zriyaH / / 55 / / adhastAt zazinaH sUryaH paraH sukRtinAM sukham / asti dakSiNato grAmasyottarAdvA taraGgiNI // 56 / / bhavatazca bhAvavRtteranAdare saptamISaSThyau / nirmohaH prAvajIddato lokasya rudati vA loke // 57 / / nirdhAraNe ca SaSThIsaptamyau kSatriyo naSu naNAM vA / sU (zU)ro goSu gavAM vA bhavati hi kRSNA bahukSIrA // 58 // SaSThayaklAntAt kRtaH kartaryAsikA bhavato yathA / tava svApastavaivAgragAmikA ca tavAsanA / / 59 / / yaH karta karmaSaSThyA hetustyadhikArakRtyakAraNako / hitvAnyaH kRtakartari SaSThI syAt vikalpena // 60 / / prajAnAM zAsanaM zlAdhyaM rAjJo rAjJAthavA bhuvi / sAdhviMda payasaH pAnaM zizorvA zizunA'thavA // 61 / / sUktezcikIrSA caitrasya kASThAnAM bhedikAdya (1)te / atrANakaprayogau stastanna kartustRtIyikA // 62 / / kRtya kartari vA SaSThI kaTa: kAryastava tvayA / tvayaiva tava vA grAmo gantavyo nA'parasya ca // 63 / / kRtyasya cobhayohto SaSThI kartApyayona hi / nayA grAmamajA grAmyaH zataM jeyaH zataistathA // 64 / / karmaviSayo yathA kRta: karmaNi SaSThI syAdanukte darzaka: sthiteH / apAM sraSTA trilokasya jJAtA varSasya pUrakaH // 65 // Page #323 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa pibastoyasya gordoho grAmasya gamanaM tathA / bhAve'pi dhAtvarthakRtA syAd vyAptistatsakarmatA / / 66 / / baNanaca vahedarthe tuca zo yuT dhaJa karmahetavaH / SaSThI niSThAdyavA (bA ?) dhAyAM vyApye saMvRdhi vA dviSaH / / 67 cauraM dviSan yathA caurasamUhasya dviSannapi / SaTpadI dhAtodvikarmake SaSThI karmaNorubhayorna vA / sudhnaM sudhnasya gornetA netA sudhnasya gAM ca gauH / / 68 / / evaM sarvatra gAM gozca payaso dogdhA goH payasaH payaH / makhye dahAde nIvahyogauMNI SaSThI matAntare // 69 / / jJAnecchArthAinnIcchIlyAde vartamAnakAle ktaH / AdigatyarthA karmakadhAtubhyaH kto'dhikaraNe ca // 7 // vartamAnaktasyAdhAraktasya ayaM prapaJcaH / karmaNi na tRtIyA matA rAjJAM rAjJAmiSTastathAcitaH / / 7 / / idamodanasya bhuktaM saktUnAM pItamidamaheH suptam / idamAsitaM teSAmatho vizeSaH punaH klIbaH / / 72 / / yaH ko'pi ktaH klIbe tatkartari SaSThikA tRtIyA vA / tasyokta tenoktamisuptamihAheriha tvhinaa||73||* vartamAnaktasyAdhAraktasyAyaM prapaJca (SaSThI na karmakarboniSThAvyayavatadantaki / kvaM sau zaMtraNa zAnakAnaiSyadarthAvaNa khali khalarthe ca // 74 / / ) zloka nizAyAM vihito'nena kaTo vihitavAna kaTam / avyayeSu kaTaM kRtvA pAyaM pAyaM prayogataH // 75 / / sa vAJchiti kaTa kata tani vaktA parAn guNAn / udanteH pratyayAH sapta sphuriSNu pramukhA yathA / / 76 / / alaGakariSNu kanyAM sa jiSNa : kSipararIna zarAn / kSudhArto'nnabubhukSuzca dhArurvatso'sti mAtaram // 77 / / zraddhAlurdharmatattvAni tvaM vaMdAru: sarasvatIm / ko ghAtAn sAsahistAGge cakri: kumbhaM kaTaM dadhiH / / 78 // kvAsau ca peci vA tattaM vidvAnnatvaM mahAmanAH / zaMtavya dhIyaMstattvArtha rahasthaM dhArayan hRdi / / 79 / / - - - - -- * zlokAH 71, 72, 73 de. pa. pustake na santi / Page #324 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa kaTaM kurvan kariSyannAnazAcakSANa tadguNAn / zAnaDi pacamAnAGgaM kAne cakrANa vATikAm // 8 // atra zloke sambodhanatrayam / eSyadabuNi vane gacchanye dhAnAharako janaH / khalarthetUktatairvA syAt kaTa ISatkaraH tvayA // 81 / / sUjJAno'rthastvayA karmaSaSThI prAptau dvitIyikA / uktArthatvAt khalartheSu prathamaiva kRtA punH||82|| tulyArthastRtIyA SaSThyau tulyastena ca tasya ca / SaSThI dvitIye etena prayogo yadi nAJcate // 83 / / grAmaM grAmasya pUrveNAJceH prAg pratyagudagagRhAt / Rte dvitIyApaJcamyau Rte tasmAdRte ca tam / / 84 // vinA yoge dvitIyA ca tRtIyA paJcamI tathA / taM vinA ca vinA tena vinA tasmAnna me ratiH // 85 / / dUrAdipyadUrArthAdasattvAdADasidyamaH / dUreNa dUrAdare dUramevaM syuradUrataH / / 86 // dUro'dhvA yamadUro'dhvA nAtra ki DA [dA ?] DasidyamaH / sattvamatrAsti sattvArtha uktatvAt prathamA tataH / / 87 // tRtIyAdyA hetvarthe syuryathA dhanena hetunA / dhanAya hetave hetordhanAddhetordhanasya vA // 88 // hetau dhane ca vasati tathA hetvarthasaMyutAn / sarvAdeH sarvA jAyante yathA yAtyeSa pattanam / / 89 / / ko hetuH kaM hetu kena hetunA'pyatha hetave / kasmai kasmAddhetoH kasya hetau ca kutra vA // 9 // iti zrIvAyaTagacchIya zrIjinadattasUriziSyapaNDita zrImadamaracandrasUriviracite svopajJakAvyakalpalatAvattivivecane parimalanAmni chandobhyAsastabakollAsI syAdivizeSanirIkSaNaH paJcamaH prasaraH |ch|| granthAgraM 225||ch|| atha tyAdivibhaktivizeSAH / vartamAnA saptamyAdyA jJeyA dazavibhaktayaH / tAsAmAdyAzcatasrastu saarvdhaatuksNjnykaaH|| 1 // saMtrAnazAnamukhyAzca pratyayA: zAnubandhinaH / kAlA vartamAno'tIto bhaviSyannityamI trayaH / / 2 / / vartamAne vartamAnA vidhyAdau saptamI punaH / paJcamyanumatau kAle'tIte zastanikA punH|| 3 // Page #325 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa adyatanI parokSA ca punaH kriyAtipattikA / kriyAtipatane bhUte proktA kAle bhaviSyati / / 4 / / bhaviSyantI zvastanI cAzIrAzIrvacane sati / evaM vibhaktayaH kAlatrayayogAddazoditAH / / 5 // vibhaktInAM ca pUrvAddhaM parasmaipadamucyate / uttarArddha tu sarvAsAmAtmanepadamityapi / / 6 // madhye dvayostrikaM pUrva prathamaH puruSo bhavet / dvitIyaM madhyamaH proktastRtIyaM tUttamo mataH / / 7 / / trikamadhye pUrvaM vacanamekavacanaM matam / dvitIyaM dvivacanaM tRtIyaM bahuvacanaM matam / / 8 / / syAt parasmaipadaM kartaryevAtmanepadaM punaH / bhAve karmaNi dhAtUnAmAtmanepadinAM punaH / / 9 / / ubhayapadinAM cApi kartaryAtmanepadam / sa to te iti vinyaste prathamaH puruSo bhavet // 10 // tvaM yuvAM yUyamityevaM madhyamaH puruSaH punaH / ahamAvAM vayaM yoge uttamaH puruSaH khalu / / 11 / / syAdekava kriyA yatra kAlo yatraka eva tat / yugapadvacanaM tatra puruSANAM paro bhavet / / 12 / / yathA pacAmo'haM sa tvaM sa tvaM ca pacatho yathA / ahaM tvaM ca pacAvazca yugapadvacane punaH / pacatyeSa pakSyasi tvamapAkSamahamodanam ||ssttpdii / / 13 / / pacatyasau pacasi tvaM pacAmyahamihA'pi yat / pUruSA bhinnadezasthAH santi naikadezagAH // 14 // sa tvaM cAhaM ca pacati prayAsi ca jayAmi ca / atra kriyA vibhinnA yat tato na puruSaH paraH / / 15 / / vartamAno bhavet kAlo virAmasamayAvadhiH / / kAlo bhUtabhaviSyantau tasya vAdyantayoH sthitau // 16 / / pravRtto paratazcaiva vRttAvirata eva ca / nityapravRttaH sAmIpye vartamAnazcaturvidhaH / / 17 / / vartamAne vartamAnA krameNodAhRtisthitiH / nA'yaM khAdati mAMsAni krIDantIha kumaarkaaH||18|| Page #326 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa santyagAH tvaM kadAyAtaH Agacchannasmi yAmi ca / atIte sma purA prItiH dazazvAdyAgavatyapi / vartamAno yathA rAjA pRcchati sma purohitam / / 19 ||ssttpdii|| sma purA dhIyate tena tviha kathayatyadaH / adhIte sma vaduH zazvaditi nigadavyayam // 20 // bhate praznasyottaroktau na nau sAtyanazA tRA vartamAnA trayaM syAt / yAtaM tvaM bho na tvahaM yAmi yAtaM satyAM vANI mAM bruvANaM ca pazya // 21 // bhate pRSThoktau satyaM na tubhyaM ca vartamAnA na sNtRdd| devadatta kaTaM bhoH kimakArSInaM karomi bhoH / / 22 / / na kurvantaM na kurvANaM mAM pazyAvo vadannakaH / bravImyahaM tu bruvantaM tu bruvANaM tu pazya mAm / / 23 / / parokSe cAparokSe ca bhUte bhUrAdiyogataH / / vartamAnA parokSA ca hyastanyadyatanI tathA // 24 // vasantIha purastho'trAbhASate rAghavastadA / USaratra purastho'trAbabhASe rAghavastadA / / 25 / / purA vasanniha cchAtrAstadAbhASata rAghavaH / purA vAtsuriha cchAtrAstadAbhASiSTa rAghavaH / / 26 / / purA zazvattadA yAvadathetihAH purAdayaH / athAha varNI vidito mahezvaro yAvadgiraH khe marutAM caranti / / 27 / / syAt purA yAvatoryoge vartamAnA bhaviSyati / purA bhuGakte yAvadbhuGakte purA zvo bhuGakta ityapi // 28 // kadA korvartamAnA vA bhaviSyatyaso kadA / bhuGakte bhokSyate bhoktA kahi bhuGkte bhoktA bhokSyate / bhUte tu kadA bubhuje karhi vA bhuktavAnayam // 29 / / syAditaraGgata mAM tasya kiM me bhaviSyati / lipsAyAM vartamAnA ca bhaviSyantI zvastanI tathA / / 30 // kaH kataraH katamo vA bhikSAM dadAti dAsyati dAtaivam / lipsyAte siddhau dvau yo bhikSAM dadAti dAsyati / / 31 / / dAtA sa svarga sukRtI yAtA yAsyati yAti ca / SaTpadI lipsyamannAdi tasmAt siddhiH svargaprAptyAdi pnycmyrthhetii| paJcamyarthaH preSAdirasya tu heturupAdhyAyAgamanAdistatra bhvissyti| vartamAnA bhaviSyantI svastanyaH syavibhaktayaH ||32||ssttpdii|| Page #327 -------------------------------------------------------------------------- ________________ 62 praiSAdiH preSAnujJAvasarAH nyakkArapUrvikA preSaNA preSaH kAmacArAnumatiranujJAtam / avasaraH kartavyakAlaprAptiH upAdhyAyazcedAgacchatyAgantA vA gamiSyati / atha tvaM sUtramadhISThA'thAnuyogaM gRhANa bhoH / / 33 // UrdhvaM muhUrtAdbhavastatrorddhamauhUrtike tathA / kAle bhaviSyanti paJcamyarthaheto hi vibhaktayaH / / 34 / / vartamAnA saptamI bhaviSyantI zvastanI tathA / UrdhvaM muhUrtAdupari muhUrtasya paraM tathA / / 35 / muhUrtAdupAdhyAyazcedAgacchatyAgamiSyati / AgatA gacchedatha taM tarkamathAdhISva lakSaNam ||36|| gamyagarhAyAM jAtvapyorvartamAnA vedyathA / jAtu tvaM bhavAn dhImannapi tatra bhavAn sakhe ||37|| jantUn histi prakaTagarhAyAM saptamI punaH / api tatrabhavAn pApaM kuryAt garhAmahehi dhig / / 38 / / tatsAmIpye bhUtabhAvidvibhede caikaikasmin varttamAnA na saMtRJ / bhUte kAle pratyayA bhautakAlAH pakSe bhAvinyanyake bhAvikAlA / / 39 / / kAvyakalpalatAvRttiH pariziSTa AyAto'tra kadA tvameSa viSayAdAyAmi viddhi prabho tvAmAyAyAntamupAgamaM punarahaM cAyAtavAnAyayau / tvaM yAsyasyamuto'tha yAmi yadi vA yAntaM ca jAnIhi mAM yAsyAmyeva namaskRto'si bhagavAn yAtAsmyavighno'stu vaH // 40 // iti varttamAnA vyAptiH // cha // atha saptamI - kA ca samprati vidhyAdyarthaSaT ke saptamI bhavet vedye 1 / vidhinimantraNA 2 mantrA 3 'dhyeSaNa 4 prazna 5 marthanam 6 // 41 // vidhirajJAtajJapti: nimantraNe yadaniSedhyaM syAt 2 / AmantraNe yadRcchA 3 dhyeSaNamapi pAThaviSayAjJA 4 / / 42 / / saMpraznaH zAstrANAmAloca: 5 prArthanaM punaryAJcA 6 / EsmI vidhyAdyarthA: prakAzitaH saptamIsatkAH ||43|| jantUnna hiMsyA 1 dvisandhya kuryAdAvazyakaM tathA 2 / ihAzI na rocate cet ziSyamadhyApayet tathA 4 / / 44 / / kiM nu khalu bho vyAkRtimadhIyIyeta lakSaNam / prArthanA me tarkamadhIyIyodAharaNAvalI 6 / / 45 / / Page #328 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa sambhAvalane'lamarthe tadarthAnuktau tu saptamI / api mAsamupavaset zakyaM sambhAvanaM hyadaH / / 46 / / azaMkyasambhAvane'pi bhindyAt zirasA girim / alamarthoktau tu zakyazcaitro dharma kariSyati / / 47 / / azraddhAmarSAyAH saptamI jAtu yadyadA yadau / na zraddadhe na kSame jAtvatra bhavAn surAM pibet / / 48 / / yadyadA yadyatrabhavAn surAM pibediti kramAt / AzaMsye'rthe saptamI nAzaMsArthopapade sati / / 49 / / upAdhyAyazcedAgacchadAgamadAgamiSyati / AgantA zaMse sambhAvaye'dhIyIya zrutaM vacaH / / 50 // kSiprA zaMsyArthIyAH saptamyA zaMseramadhIyIya / hetUphalayorekoktau saptamI vAbhavisyata / / 51 // upAsIta yAda garUn gacchet zAstrAmbudhestaTam / yadi gurUnupaziSyate zAstrAntaM gamiSyati / guroruSAsanaM hetu: zAstrAntagamanaM phalam / / 52 / / jainendramarcaya vicAraya cAndramaindra vistAraya prakaTatAM nayapANinintam / vizrAntamAzraya puraskuru dharmavartma nirmANamunnamaya bhojanarendrakIttim // 6 // zrIzATakIyanamati savidhe vidhehi kaumArasAramabhinandaya dAkSiNAtyam / ityAtmasAtkRtapurAtana zabdazAstraM zrIhemamAvizati bhAratapustakAntaH // 62 / / yugmam zrI haimazAstraM kartu jainendramarcayati ityAdikrameNa kriyApadeSa vanamAnAdeyA, tataH zlokArthaH sphuTIbhavati / iti pazcamIvyAptiH / avathAstanyadyatanyau anyo'pyAdutthAnAdanyo'pyAcca / saMvezanAdaharubhayatoddhirAtraM vA loko'dyatano mataH / / 63 / / bhUte'nadyatane hyastanyaM karodaharadya vA / khyAte dRzye'nadyatane zastanI na parokSikA / / 64 / / avantImaruNat siddhA'khyAte cakrakaTa baTuH / adRzyakaM sa dainyezaM jaghAna kila kezavaH // 65 / / punaradyatane bharturudagAdatra dIptaruk / bhUte'dyatanI tvahArSIdakArSIt pramukhA yathA // 66 // anadyatanAdivizeSasyA vivakSaNe sati / vyAmizreNa cAdyatanI bhUtepAm payo yathA / / 67 // Page #329 -------------------------------------------------------------------------- ________________ 64 kAvyalpalatAvRttiH pariziSTa haNAnajaiSIjjaitro'yaM tathA rAmo'gamadvanam / vyAmizre'dyahyo vA bhukSma hyatra na hyastanI bhavet // 68 / / antyayAmaM yAvada (dA?)sva pUrirAtrI vsedyv| / bhUte'rthe'dyatanI hyastanyapavAdo bhavedyathA / / 69 / / kazcit papraccha pathika kizcijjAgarakaSTitam / kva bhavAnuSitaH prAho dyAmutrAvAn samityasau / / 70 // rAtryantayAme muhurtasvAce'pi hyastanI punaH / amutrAvasamityAha supto muhUrtameva yaH / / 71 / / mAGgayadyatanI sarvAsAM vibhaktInAM vibAdhikA / mA kArSInyAyaM sAsmamADihyastanyadyatanyapi // 72 // mA sma karot mA sma kArSIrvyavadhAne tayorapi / mA kArSIHsma sma kArSIt mA mA caitra sma vRSA vyathAm / sma karonmA karot smAdyaM mA caitre sma karoditi // 73 / / SaTpadI / chAtoH santrAnasau mADyA kroze dAtuM praka (lpi)te| mApacanmA pacamAno yAvajjIvaM sa duSTadhIH / / 74 / / tathA ca mAghaH mAjIvanyaH parAvajJA duHkhadagdho'pi jIvati / asiddha siddhavat saMbhAvanataH pratyau yathA / / 75 / / (zizu. 2.45) samahai cet prayatno'bhUdudabhUvana vibhUtayaH / pacenmAdhavo'varSIt samapatsyaM na zAlayaH // 76 / / jAtazcAyaM mukhenduzcet bhrakuTipraNayI punaH / gataM ca vasudevasya kulaM nAmAvazeSatAm / / 77 / / AzaMsyo vA bhatavacca sadvacca pratyayA matAH / pakke yathA prAptamanye cedupAdhyAya Agamat // 78 / / tarkamete'dhISma hyapAdhyAyazcedupAgataH / etaistarko'dhItazcedAgacchatyadhImahe tadA / / 79 / / pakSe vedA gamiSyantyAgantA'dhyeyAmahe tathA / adhyetAsmahe vijJeyAnItyudAharaNAni ca / / 8 / / iti hastanyadyatanyoAptiH / Page #330 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa atha mAgadhI--ezeSapulize, viyyAhale yANadi zustide kAkA-valaNaM puhaM pUjA, paJale 'ra-sorla-zau' / (he-prA. 8-4-288) iti saccaM yadvattiH / mAgadhyAM rephasya dantyasakArasya casthAne yathAsaMrapyaM lakArastAlavyazakArazca bhavati / ra--nale kale; sa-haMze, zadaM, shobhnnN| ubhayo:-zAlaze, pulishe| lahaza-vaza-namila-zula-zila-vialida-maMdAlalAyidahi-yuge / vIla-piNe pakkhAladu mama zayalamavazya-yambAlaM / / 1 / / 'ata etsau puMsi mAgadhyAm' (he. prA. 8-4-287) iti ekAraH / mAgadhyAM bhASAyAM sau pare akArasya ekAro bhavati si pulliGage / eSa meSa:-eze meze; eze pulishe| karomi bhadanta-karomi bhante / ezo evaM supuruSasthAneSu puliza navaraM 'puruSa roH ' (he. prA. 8-1-111) iti rero rukArasya itvaM bhavati ||ch|| vidyAdhara--'jadyayAM yaH' (he-prA-8-4-292) iti yatvaM ydvRttiH| mAgadhyAM jadyayAM sthAne yo bhavati / ja-yANadi, yaNavade, ayyuNe, duyyaNe, gayyAdi / guNa-vayyide / / dya-mayyaM, ayya kila viyyAhale Agade / / ya-yA'di, yadhAzalUvaMda yANa-vatta / yadi / yasya yatvavidhAnaM 'Aryo jaH' (8-2-245) iti bAdhanArtham / "khadyathadhabhAm' (he prA-8-1-187) iti dhasya httvN| rasorlatvaM atapatsAvityevam / 'anAdau zeSA..........(he-prA-8-2-89) ityAdinA dvitvaM-vajjAhale // ch|| jJAdhAtuH / 'jJo jANa-nuNo' (8-4-9) iti jANAdezaH / jAnAteNi guNa ityAdezau bhutaH / / jANai, munni| bahulAdhikArAt kvacidvikalpaH / jANiaM, NAyaM; jANiUNa, NoUNa; jANaNaM gaannN| maNai iti manyateH / iti sthAnetyAdInAmAdyatrayyasyoti icAdezaH / 'diri cecoH' (he-prA- 8-4-273) iti ic sthAne diH / 'jadyayAM ya:' (he-prA-8-4292) iti jasya yatvaM-yANadi ||ch|| susthitaH--'rasorlazo' (he-prA-8-4-288) iti sasya zatvam / 'stharthayostaH' (he-prA-8-4-291) iti sthasya staH yattiH / svartha ityetayoH sthAne mAgadhyAM sakArAktAntaH to bhavati / stha-uvastide, zustide / rtha--astavadI, zastavAhe / 'todonAdau. . . . . . .'1 ityanena (he-prA-4-8-260) tasya datvaM pra-si / 'ata etsau (puMsi mAgadhyAMm)' (heprA- 2-4-389) iti ekAraH susthite (taH ?) ||ch|| kanyakAvaraNAM prajJA puNyAhaM puNyAhaM puNyaprAJjalam / 'sarvatra labarAmavandre' ('he-prA-8-2-19) iti ralopaH / 'rasolazo' (he-prA- 8-4-288) itilaH / 'nyaNyajJajjAM JyaH' (he.prA. 8-4-293) iti sarveSu ca iti yadvRttiH / mAgadhyAM nyaNyajJaJja ityeteSAM dvirukto jo bhavati / dhanaJjaya--ahijakumAle, aAdizaM, zAmAguNe kasakAvalaNaM / 'ya-puAvate abamharza; puhaM puJja / jJaphanAvizAle zavvajhe, avjaa| jaaAlI, dhaNAe; paJjale ||ch|| atha paizAcI-- kutuMbakaM hitapakaM yAti, sotAti, so guto| bhAriyA kasaTa sakkosaMravo gaMtUna pavvatI / kuTumbakRpAdityAdiSu zabdeSu Ade uta itvaM bhavati / kevAhaTakaM / 'TosturvA' (he-prA-8-4-411) iti tu yadvRttiH / paizAcyA ToH sthAne tUrvA bhavati / kutUmyaka, kuTumbakaM ||ch||| hRdayaka-'svArthe kazca vA' (he-prA-8-2-164) kapratyayaH / 'itkRpAdau' (he-prA- 8-1-128) iti i:, yadvRttiH / kRpA ityAdizabdeSu 'AdeH' (he-prA- 8-1-39) uta itvaM bhvti| kivA ayaM siddha 'rase eva' (he-prA- 8-1-128) anyatra maTTha diTThI, siddha, giThI, picchI , bhirU, bhigo bhiMgAro, siMgAro, uccitN| vita-vittI; hiaM, vAhitaM; bihio, visI, isI viiNho, chihA, sai, ukkitttt| 'dadosta: ' (he-prA-8-4-307) iti Tasya taH yadavattiH / paizAcyAM takAra 1. pUrNa sUtraM tvidaM-'todonAdI zaurasenyAmayuktasya' / Page #331 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa TakArayosto bhavati / tasya bhagavatI, pabbatI, sataM / dasya-matana-paravaso, satanaM, tAmotaro pateso, vatanakaM hotu ramatu / takArasyApi takAravidhAnamAdezAntarapAdhanaM / tena patAkA cetiso ityAdyapi siddhaM bhavati / siddho-'hRdaye yasya pa'(he-prA-8-4-310) iti yasya paH yadvRtti / paizAcyA nAM hRdaya zabde yasya po bhavati / hitapakaM, kiMpi vipi hitapake atthaM cintymaanii| yAdaza taadshaa| yadyayaM yi iti yatvaM / yAdRzAde-dustiriti (he-prA-8-4-319) tiH yadvRttiH / paizAcyA yAdRza ityevamAdInAM ha ityasya sthAne ti ityAdezo bhavati / yAtiso, tAtiso; ketiso, etiso; bhavAtiso, atiso, yamhAtiso, amhaatimo| 'zaSo saH' iti (he-prA-8-4-309) sattvaM yattiH / paizAcyAM zapoH mo bhavati / Na-sobhati, sobhanaM, sasI, sakko, skho| Savisamo, kisaano| na kagacajAdiSaTzamyantasUtroktam (he-prA-8-4-324) ityasya bAdhakasya bAdhanAkartho'yaM yogaH / 'ataH seo:' (he-prA-8-3-2) iti --yAti sobhAviso guNa: / 'Nouna;' (he-prA8-4-306) natvaM yadvRttiH / paizAccAM NakArasya no bhavati / guna-gana-yutto gunena ||ch|| bhAryA kaSTaM-'rya-sna-pTAM riya-mina-saTAH kvacita' (he-pra- 8-4-314) iti riyasaTau yattiH / paizAcyAM yastaSTAM sthAne yathAsaMkhyaM riya sina saTa ityAdezA: kvacid bhavanti / bhAryA, bhAriyA; snAtaM, sinAtaM; kaSTaM, kahaTaM ||ch|| zakraH zakto vA shNkho| 'zeSo sa' iti satvaM, 'sarvatra lavarA.....'iti (he-prA- 8-2-79) ralopaH / athavA 'zaktamuktadaSTarugNamadutve ko vA' (he-prA- 8-2-2) iti ktasya kaH, yadavRttiH / eSa saMyuktasya ko vA bhavati -sakkosakko-satto; mukko-mato; Dakko-datto, lukko-laggo, mAukka-mAuttaNaM / 'anAdau zeSAdezayodvitvaM' iti kasya dvitvaMmakko -saMkho ||ch| gam dhAtuH kvasthAne 'ktvastUnaH' (he-prA-8-4-312) iti tUna yavRtiH / paizAcyA ktvApranyayasya sthAne tUna ityAdezo bhavati-gantUna, rantUna ; hasitUna, paThitUna; kadhitUna / / mo'nusvAraH' (he-prA- 8-1-23) ityanusvAraH gaMtUna ch|| pArvatI--'hrasvaH saMyoge' (ha-prA- 8-1-84) iti hrasvatvaM yadvRttiH / dIrdhasya yathAdarzanaM saMyoge pare hrasvo bhavati / At, atyaM, tatthaM, virahaggI, Asya-assaM / itU-maNido, titthaM / ut-gurullApA:-gurullApA, cunnnno| etnarendra:--narindo mili ||ch|| diTThi kkatthaNavaDheM ut aharu? niilupplN| 'sarvatra lavarAM......' (he-prA-8-2-79) iti zlopa: / Adau zeSAdezayoH dvitvamiti vasya dvitvam / 'tadostaH' (he-prA- 8-4-307) iti tasyApi tatvama ||ch|| athAprabhraMza:-- tamhe garihe jo so jitacchammuha saMkaru / jahiM tahiM sAmiyaho kahAhRtau Agavo tarugiri / / (he . prA. 3-4-342) paJcamye 0 'imi-bhyas-DInAM...' (he- prA- 3-4-341) he hu~ haya iti he he yavRttiH / apabhraMze idudabhyAM pareSAM asi myas Di ityeteSAM yathAsaMkhyaM he haM hi ityete traya AdezA bhvnti| iseheN| giriheM silAyalu taruheM phala gheppai nIsAvaMnnu / gharu melleppiNu mANusahaM to vina ruccai rannu / bhyaso hu~ / tarahuM vi vakkalu phalu muNi vi parihaNu asaNu lahanti / sAmihu~ eciu aggalau~ Ayaru bhicca gRhanti / Page #332 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa aha virala pahAujikalihi dhamma / dhamma taru he girihe ||ch|| 'yatatata . . . . .'antyavyaM 0 dalopaH / 'Aryoja' (he-prA-8-1-245) iti yasya jatvaM, yavRttiH / padAderyasya za bhavati-jaso, jamo, joi / ArSe lopo'pi yathAkhyAte-- aharakAyaM / yathAjAta -ahAjAya / ' tadazca taH so'klIbe' (he-prA-8-3-86) iti tasyaH saH / apabhraMze pulliGge vartamAnasyanAmnaH akArasya sau pareu kAro vA bhavati / agalia-neha-nivaDAiM joaNa lakkhu vi jAu / varisa-saeNa vi jo milai sahi sokkhaha~ so ThAu / antyavyaM0 silopaH jasau ||ch|| 'kathaM-yathA-tathA thAderememehedhA DitaH' (he-prA-8-4-401) iti DimAdezaH yadvattiH / apabhraMze kathaM yathA tathA ityeteSAM thAderavayavasthA pratyeka ema ima iha dUdha ityete uitazcAcAra AdezA: bhavanti / kema samappau ducha diNu kidha rayaNI chuDu hoi / navavahu-daMsaNa-lAlasau vahai maNoraha soi / / 1 / / o gorI-muha-nijjiau vaddali lukku miyaMku / annu vijo parihaviya-taNu so ki bhava~i nisaMku / / 2 / / bimbAhari taNu rayaNa-vaNu kiha Thiu siriANanda / niruvama-rasu pieM piavi jaNa sesaho diNNI maha / / 3 / / mai sahi nihuau~ teva~ maiM jaha piu diThTha sadosu / jevaM na jANai majju maNu pakApaDiaM tAsu / / 4 / / jivaM jivaM vaDikma loanniN| ti ti vammahu aiya-sara / maI jANiu priya virahiahaM kavi dhara hoi viAli / navara viaMku vivaha tavai jiha diNayaru khaya-gAli / / 5 / / evaM tidha-jidhAvudAhAti / 'monenunAsiko vo vA' (he-prA-8-4-391) iti samyaktvAdezaH yayauM vRttiH / aprabhaMzenAdI vartamAnasyAsaMyuktasya makArasya anunAsiko vakAro vA bhavati / kala-kamalu, bhavaru-bhamaru / lAkSaNikasyApi / jIva, tiva, jeveM, tev| 'SaTa-zamI-zAva-sudhA-saptaparNatvAdezchaH' (he prA--8-1-265) eSa AdervarNasya dyo bhavati-chaTTo, chaTThI; chammaho; chamI, chAvo; chahA chttivnnnno| 'DyaNano pyaJjane' (he.prA. 8-1-27) iti NasbAnusvAraH yadyavRttiH / Da.ANana ityeteSAM sthAne vyaJjane pare anusvAroM bhvti| - paGaktiH paMtI; parAGamukhaH -paraMmuho / -kaJcaka:-kaMcuo; laanychnN-lNchnn| Na-NaNmukhaH-- chaMmaho; utknntthaa-ukkNtthaa| na-saMdhyAsaMjhA; vindhyaH -vijho| 'khadhayacabhAm' (he. prA. 8-1-189) iti khasya haH / pra. 'syamorasyot' (he. prA. 8-4-331) iti ekAraH yadvRttiH / dahamuha bhuvaNa-bhI karu tosia-saMkara Niggau raha-pari-caDiau / cahumuha chaMmuhu jhAevi ekkahiM lAivi Navai daiveM ghaDiau ||ch|| Page #333 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa zaGakara -'zaSoH saH' (he. prA. 8-1-260) iti satvaM / sizabho rA syAt iti utvaM / 'syam-jas-zasAMluka' (he. prA. 8-4-344) iti silopa: yavRttiH / apabhraMze si am jas zas ityeteSAM lopo bhavati / eiti dhor3A eha thali / atra syamjasAM lopaH / jiva jiva vaMkima loaNaaMNiru sAmali sikkhei / tivaM tivaM vammau niaya-sara khara-patthari sikkhei / / atra syamzasAM lopaH ||ch|| yattat saptamye 'hi' (8-4-357) iti hi yavRttiH / apabhraMze sarvAdarakAntAtparasya ; saptamyekavacanasya hiM ityAdezo bhavati / jahi kappijjai sariNa saru chijjai khaggiNa khagga / tahiM tehai bhaDa-ghaDa-nivahi kantu payAsai magmu / / 1 / / ekkahiM akuikhahiM sAvaNu annahiM bhavau mAhau mahiala-satthari gaNDa-sthale sarau / aGgihiM gimha suicchI-tila-dhaNi maggasiru, teheM muddhaheM muha-paGakai AvAsiu sisiru / / 2 / / hiaDA phaTTi taDatti kari kAlakkheveM kaaii| dekkau~ haya-vihi kahi Thavai paI viNu dukkha-sayAI / / 3 / / zeSaM pUrvavat / jahiM tahiM / / / / svAmin--'sarvatra lavarAmacandre'' iti valopaH atnyapyaJjanasya lopH| 'a-DaDa-DullAH svArthika-ka-luk ca' (he. prA. 8-4-429) iti aH yattiH / aprabhaMza nAmnaH parataH svArthe aDaDa Dalla ityete trayaH praDayAya bhavanti tatsaMniyoge svArthe kapratyayasya lopazca / virahANala-jAla-karAli au pahiu panthi jaMdiu / taM melavi savahiM panthi ahiM soji kiau aggiTTau // ... DaDa / mahu kamtahoM be dosaDA / Dulla / ekka kuDullI paJcahi ruddhI / 'avarNo yazrutiH' iti yaH / SaSye kaM 'isaH suhossavaH' (he. prA. 4-338) iti ho, yvRttiH| apabhraMze akArAtparasya isaH sthAne suho ssu iti traya AdezA bhavanti / joguNa govai appaNA payaDA karai parastusu | tasu hau kali-jUgi dullahaho bali kijjalaM suaNassu ||saamiyho ||ch|| kim paJcamye Gasi 'kimaH kastratasozca' (he. pra. 8-3-71) iti kaH, yavRttiH / kimaH ko bhavati syAdI tratasozca parayoH / ko-ke-ke-kenn| tr-ktth| tasa-kao, katto, kado / 'sarvAdeIsehIM' (he. prA. 8-4-355) iti hA yvRttiH| apabhraMze sarvAderAkArAntAtparasya isehI ityAdezo bhvti| jahAM honta u Agado; tahAM hontau aagdo| kahAM hontau aagdo||ch|| bhUdhAtuH 'bhuverho huva havAH' (he. prA. 8-4-60) iti ho vAnazA veSyati tu saSyau iti an pratyayaH / 'zatrAnazaH' iti (he. prA. 8-3-181) ntaH / zata Anaza ityetayoH pratyekaMnta mANa ityetAvAdezau / / bhavataH / zata-hasanto 1. lavarAmavanta' ityapi pAThaH / 2. 'antya...lopada idaM pA.pa.2 pustake nAsti / Page #334 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa hasamANo / Anaz-vevanto, vevamANo |'a-dddd-ddullaa: svArthika-ka-laka ca' (he. prA. 8-4-429) vA iti aH / pra. si 'syamorasyot' (he. prA. 8-4-331) uH / syam-'jas-zaSoluka' (he. prA. 8-3-4) iti salopaH / Ga-na-Nano vyaJjane ityanusvAraH / hotau Agatato do'nAdau zaurasenyAmayuktasyeti / tasya dattaM pra.si. 'ataH se?:' (he. prA. 8-3-2) iti Agado ||ch||.. iti sarvamavadAnaM bhadrakRt prApnuyAt, bhadraM abhadraM cApyabhadrakRt / punarabhyAse vizeSAH prakAzyante-kAvyAbhyAsaH / syAdi sadRkavacanAntasadRzAntyavarNapadaH / antadhRtataddhitakapratyaya ramaNIyapadapaTalaH / nAnAthai kArthasadRzadhAtuH ekapratyayadhAtuH / pRthagupasarga kadhAturapi dhRtasamadhikaraNadhAtu: tulyavibhaktivacanAntadhAtuzca eka-kRtapratyayayuk / sakalakalAsaMkulazca bhavet / tribhivizeSakam / AsAmantarasUtrANAM kramAta vyAkhyA syAdrIti syAdivibhaktInAM sadakavacanamekavacanaM vA, dvivacanaM vA bahuvacana, anto yeSAM tAni ca / tathA sadRzo'ntyo varNo yeSAM tAni padAni yatra sa tathA kAvyAbhyAsaH / prathamaikavacanena sadRzAntyavarNaiH padairyathA abhimatazubhakarmA bhinnaduSkarmamarmA prakaTitajinadharmA smeritAzeSazarmA / kanakarucirakAnti: kluptadAridrayadAnti vitaratu parazAnti: brAhmaNI brahmazAntiH / / ?|| yathA vA vairAgyadrumamaJjarIkucaritagranthicchidA kartarI jJAnendudyutizarvarI bhayacayAmbhojaprabhA dhUmarI / zreyaH pallavavallarI zubhadinArambhadhvanad jhallarI cittAntaH samuditvarIbhayarujAM syAdbhAvanA jitvarI / / saptamyekavacanena yathA-- sarvAzArudhidagdhavIruthisadA sAraGgabaddhakrudhi kSAmakSmyAruhi mandamanmadhulihi svacchandakandadruhi / zuSyacchrotasi taptabhUrirajasi jvAlAyamAnAmbhasi grISme mAsitatArkatejasi kathaM pAntha vajana jIvasi / / evaM sarvavibhaktivacanaiH sadRzAntyavarNApadAnyUhyAni ||ch|| antyeti / anto dhRto yastaddhitaikasyaika eva pratyayastena ramaNIyaM padapaTalaM yatra sa tathA yayA pAralaukikapuNyAptaiviNairahalaukikaiH / yasyAnukUliko dharmastacchabdaH sArvalaukikaH / / ruNDamuNDamayameva dharitrI pIThamastramayameva vihAya / raktabindumayameva tadAza cakravAlamakRtaiSa bhujAla: / / dharmadhvaMsadharINamakramarasAvArINamApatprathAlaMkarmANamazarmanirmitakalApArINamekAntataH / sarvAnnIna manAtmanInamanayAntyantInamiSTe yathA kAmInaM kumatAdhvanInamajayannakSaudhamakSemabhA ||ch|| nAneti / nAnArthA ekArthA vA sadazA dhAtavo yatra sa tathA nAnArthAH / sadazadhAtavo yathA-- Page #335 -------------------------------------------------------------------------- ________________ 38 kAvyakalpalatAvRttiH-pariziSTa gopAyati kSitimimAM caturabdhisImAM dhImAnadharmavacanAcca ja gupsate yaH / vittaM na gopayati yastu vanIpakebhyo dhIro na gupyata mahatyapi kAryajAte / / gup rakSaNe, gapa dhapaH vicchipaNipane rAyaH / svArthe gopAyati / gopa gopanakutsanayoH gaptija kidabhyaH manisvArthi jagapsate / paTapuTIti daNDakena gapa bhASAyeM gopAyati / gup gopanakutsanayoH / guptija kidbhya: sanisvArthe jugpste| paTaTIti daNDakena gup bhASArthe, bhu (mu?) p gopAyati gupa vyAkulatve di. gupyati / ekArthAH sadRzadhAtavo yathA-- dhunoti campakavanAni dhunotyazokaM cUtaM dhunoti dhuvati sphuTitAni muktam / vAyuvidhUnayati kezarapuSpareNUn yatkAnane dhuvati candanamaJjarIzca / / dhUA kampane / svArthe dhunoti / dhUJa kampane / vayA. dhunoti dhRpiti dhuunne| tuH dhuvti| dhRA kampane kyA iti dhUJa prINAtyorNaH / vidhUnayati, vidhUnate, ccA. dhvti| ete sadRzadhAtavo matkRtazabdasamuccayAt jJeyAH -sadRzeti-sadRzAkSarANi ante yeSAM te sadRzAkSarAntA dhAtavo yatra sa tathA / yathA kSobhayantau bhiyA lokaM lobhantatau ca nAradam / zobhayantau divaM bANairyuyadhAte krudhA yutI / / eka eva sannAdipratyayo yeSAM te ekapratyayA dhAtavo yatra sa tathA / yathA sarvaGga jJApsati, sarvamIpsati, dayAM dhitsati, dayAM dhitsatyaghaM mitsati, krodhaM dItsati, dAnazIlatapasAM sAphalyamAditsati / kalyANopacayaM cikIrSati, bhavAmbhodhestaTaM lipsati muktistrI pariripsate yadi janastadbhAvanAM bhAvayeta / / toyatyagnirapi sajatyahirapi vyAghro'pi sAraGgati vyAlopyazcati parvato'pyu palapiceDo'pi bhIyUSati / vighno'pyutsavati priyatyarirapi krIDAtaDAgatyapAM nAtho'pi svagRhatyaTavyapi nRNAM zIlaprabhAvAt dhruvam ||ch|| pRthagiti / pRthagvibhinna upasargo yasya sa pRthagupasargaH, eka eva dhAturyasya tathA / yathA mandaM nidhehi caraNau paridhehi vAso nIlaM pidhehi valayAvalimaMcalena / mA jalpa sAhasi nizAradacandrakAntA dantAMzavastava samAMsi samApayanti / / dhataM samaM vikaraNa samavikaraNA dhAtavo yatra sa tathA / yathA-- pApaM lanIhi karuNAkara mAM punIhi doSaM muSANa jagadIzamukhaM puSANa / cittaM prabodhaya vizodhaya darzanaM me zIlaM pravarttaya nivartaya karmajAlama / / tulyeti-tulyaM samAnaM tyAdivibhaktInAM vacanamekavacanaM vA bahuvacanaM vA ante yeSAM te talyavibhaktivacanAlA dhAtavo yatra ca tathA / Page #336 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa. adrAkSaM bahulAn bahUnazRNavaM bhUrIn samastAviSa bhUyiSThAniravaiSamapyatanavaM baMhIyasAM saGgatam / bhUyobhiH samamanyavIdahamahorAtrANi dhAtrA punaH sRSTo'si tvamiva tvameva kathamanyenAnukAriSyase / tIrtheSvasnAmadhAmatritayamavarivaSyAma puNyAM dharitrImAraNyAmaspRzAmavyatanumavavatseya dvayaM paJcavAtAna / AtmAnaM vyomarUpaM yadapi nirupadhi praNyadanA prakAmaM eketi-ekameva kRtastenASTamUrtiH pramadayati dRzo yadyazobhadrasUriH / / bhaMjImahi sadA bhaikSyaM rathyAvAso vasImahi zayImehi mahIpRSTe kurvImahi kimIzvaraH / / ete me kulakanyakApraNayinaH pAtAlamUlaspRzaH santrAsaM janayanti vindhyabhidurA vArA pravAhA: puraH / / homAnmUlitanatitapratihatavyAvattitapreritatyaktasvIkRtanihnatapraTitaprodbhUtatIradrumAH // kAluSyaM janayan jaDasya racayan dharmadrumonmUlanaM zliznantIti kRpAkSamAkamalinIrlobhAmbudhiM vaddhayan / maryAdAtaTamubajan zubhamano haMsapravAsaM dizan kiM na klezakaraH parigrahanadIpUraH pravRddhi gataH ||ch|| sakaleti-sakalAnAM lakSaNAdInAM kalAnAM kauzalaM yatra sa tathA / lakSaNakauzalaM yathA -dvigurapi sadvandyo'haM gahe ca meM satatamavyayIbhAvaH / tatpuruSakarmadhAraya yenAhaM syAM bahuvrIhiH / / chandaHkozalaM yathA Azcarya tanna zArdUlavikrIDitamaho mahata sanAbhi yadidaM bANasragdharAbhiradhaHkRtam / / alaMkArakauzalaM yathA-- alpaprabhANAM prabhavatprabho'dhamayogyamuccarmaNipaNDatAnAm / vahatyalaMrAtatvayAlAkArastAvAneva tavAGgametat / / nATayazAstrakauzalaM yathA Atanvan sarasAM svarUparacanAmAnandibiMdUdaye bhAvagrAhizubhapravezakagaNaM gambhIragarbhasthitiH / uccairvattisapuSkaravyatikaraM saMsAraviSkambhakaM bhiMdyAdvo bharatasya bhASitamiva dhyAtaM payo yAmunama / / arthakozalaM yathA mudrArAkSasanATake / kAmazAstrakauzalaM yathA-- adhare binduH kaNThe maNimAlA kucayuge zazaplutakam / tava sUcayanti kusumA''yudhazAstrapaNDitaM ramaNam // tarkaH SaT prakAraH / tatrAhato yathA-zarIraparimANa AtmA yathA'nyathA zarIrAphalyamAtmAphalyaM vaa| tat kauzalaM yathA-- Page #337 -------------------------------------------------------------------------- ________________ 40 kAvyakalpalatAvRttiH-pariziSTa zarIramAtramAtmAnaM ye vi (va? )danti jayanti te / taccumbane'pi saJjAtaH sarvAGgapUlako'sya me / / bauddhIyo yathA--vivakSA pUrvAha ne hi zabdAstAmeva vivakSAM sUcayeyustakauzalaM yathA bhavatu viditaM zabdA vakturvivakSitasUcakAH / smarati (hi) yataH kAntaM kAntA balAt paricambati // nananamamamAmAM spAkSIniSedhaparam vaco / bhavati zithile mAnagrantho tadeva vidhAyakam / / laukAyatiko yathA--bhUtebhyazcaitanyaM madazaktivat / tat kauzalaM yathAbahavidhamiha sAkSicintakA pravadantyanyamitakalevarAna / api samudite ca cintakA: pralayaM yAnti sahaiva cintayA / sAMkhyIyo yathAnAsato vidyate bhAvo nAbhAvo vidyate sataH / ubhayorapi dRSTo'ntastvanayostattvadazibhiH / / (gItA 2 ) tatkozalaM yathA ya ete yajjJAna: prathitamahaso ye'pvavanipA: mugAkSyo yAzcatAH kRtamaparasaMsArakathayA / amI ye dRzyante phalakusumanamrAzca taravo jagatyevaMrUpA vilasati hRdeSA bhagavatI / / nyAyavaizeSikIyo yathA-- sa ki sAmagrIka IzvaraH katati pUrvapakSaH / niratizaya zvaryasya kartRtvamiti siddhAntaH / / tatkauzalaM yathA-- kimIhaH kiM kAyaH sa khalu kimupAyastribhuvanam / kimAdhAro dhAtA sRjati kimupAdAnamiti c|| dAna iti c| atozcarAyattatvayyanavasa duHstho hatadhiyaH / kutarko'yaM kAJcinmukharayati mohAya jagataH / / AgamazcAptavacanaM, tatraivAgame kauzalaM yathA-- ghoraghoratarAtItabrahmavidyAkalAtigaH / parAparapadavyApI pAyAdvaH paramezvaraH / / bauddhAgamakauzalaM yathA-- kalikalaSayatAni yAni loke mayi nipatantu vimucyatAM sa lokaH / mama hi sucaritena sarvasattvAH paramasukhena sukhAvanI prayAntu / / Page #338 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa evamAgamAnta reSvapi - apauruSeyavacaH zrutiH / tathA urvazIhApsarAH puruSamaiDaM cakame tatkauzalaM yathA- candrAdbudhaH samabhavat bhagavAnnarendramAdyaM purUravasamaiDamasau asUta / taM cApsarAH smaravatI cakame kamanyadatrAzI smitavazIkRtazakracetAH / / zrutyarthasmaraNAt smRtiryathA- kauzalaM yathA- haMsa prayaccha me kAntAM gatiH tvasyAH tvayA hatA / sambhAvitaikadezena deyaM yadabhiyujyate / / vedopAkhyAnopanibandhyaprAyaM purANaM yathA-hiraNyakazipurde tyo yAM yo smitvA'pyudaikSyata / bhayabhrAntaiH suraizcakre tasthaM tasya dizai namaH // tatkauzalaM yathA- bhayuktena sarvatra vyapalApitA / sambhAvitakadezena deyaM yadabhiyujyate // saJcariSNurbhuvanatraye'pi yAM yadRcchayA zizravadAzrayaH zriyAm / akAri tasya mukuTopalaskhalatkArastrisandhyaM tridazeza te namaH // purANapratiprada evetihAsaH / yathA- tatkauzalaM yathA- madaM navaizvaryalavena lambhitaM visRjya pUrvaH samayo vimRzyatAm / jagajjayatsAturakaNThapaddhatirnavAlinavAhitatapti rantakaH / / AyurvedazAstrakauzalaM yathA- na sa saMkucitaH panthA yena vAjI hato gataH / samaye tiSTha sugrIva mA vAlapathamanvagAH // aGge candanapaMkapaMkajavizacchedAvalInAM mahuH / tApaH zApa ivaiSa zoSaNapaTuH kampaH sakhIkampanaH / zvAsAH saMvRtatA rahA rarucayaH sambhinnacInAMzukA jAtaH prAgatidAnavedanamahArambhaH sa tasyA jvaraH // jyotiHzAstrakauzalaM yathA dyAmAlokayatAM kalayatAM chAyAH samacinvatAM / klezaH kevalamaGga ulIgaNayatAM mauhUrtikAnAmayam / dhanyA sA rajanI tadeva sudinaM puNyaH sa eva kSaNo yatrAjJAtacaraH priyAnayanayoH sa (saM.) mAnameti priyaH // 8. ( vikrama. 4. ) (vikrama. 4. 4.) Page #339 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa.. dhanurvedakozalaM yathAAryasyAstraghanaughalAghavavatI sandhAnasambandhinI ___ sthANusthAnakasauSThavapraNayinI citrakriyAlaGakRtiH / ni:spandena mayAtivismayamayI satyaM sthitapratyayA saMhAre kharadUSaNatrizirasAmeSeva dRSTA sthitiH / / gajalakSaNakauzalaM yathA-- karNAbhyarNavitIrNacAmaramarudvistIrNaniHzvAsavAna ___ zaMkhacchatravirAji rAjyavibhave dveSI niliinekssnnH| smatvA rAghavakuJjara: priyatamAmekAkinI kAnane sa tyaktAM ciramuktabhogakavalaM klezoSmaNA zuSyati / / azvazAstrakauzalaM yathA-- AvartazobhaH pRthasarvarAziH kenAvadAtaH pavano svegH| gambhIraghoSo'drivimardakhedAdazvAkRti kamivodyato'bdhiH / / ratnaparIkSAkauzalaM yathA dvau vajrakaNoM jagatIpatInAM sadbhiH pradiSTI nanu sArvajanyau / yaH syAjjapAbidmabhaMgazoNI yo'yaM hariddhArasasannikAzaH / / dhAtuvAdakauzalaM yathA nakhadalitahariddhAbhaGgagore zarIre sphurati virahajanmA ko'pyayaM paannddbhaavH| balavati sati yasmin sarvamAvartya hemnA rajatamiva mRgAkSyA: kalpitAnyaGgakAni / / dyutakauzalaM yathA-- yatrA'neka: kavacidapi gahe tatra tiSThatyarthako yatrApyekastadanu bahavastatra naiko'pi caante| itthaM cemau rajanidivasI tolayan dvAvivAkSau kAla: kalpA sahagaha kala: krIDati praannisaare|| citrakozalaM yathA-- atathyAnyapi tathyAni darzayanti vickssnnaaH| same nimnonnatAdrIva citrakarmavido yathA / / yogazAstranapuNyaM yathA-- patha zAstrakathAkanthA romanthena vRSA'tra kim / anveSTavyaM prayatnena tttvjyotiraantrm|| evamanyadapi / sakalakalAlokavyavahArakauzalasaMskRtA hi pratibhA kavInAM kAvyArthasudhA kAmadhenuH / yadAhana sa zabdo na tadvAkyaM na sa nyAyo na sA klaa| jAyate yanna kAvyAMgam maho bhAro guruH kaveriti / kAvyAbhyAsaM catarbhedabhinnacchAyopajIvanAt / / padAdhupajIvanato yathocityaM sudhIH sajet / chAyArthAdarthasya tadupajIvanaM kvacit / / Page #340 -------------------------------------------------------------------------- ________________ kAvyakallalatAvRttiH -pariziSTa pratibimbatulyatayA yathA-- te pAntu vaH pazupateralinIlabhAsaH kaNThapradezaghaTitAH phaNinaH sphurantaH / candrA'mRtAmbukaNasekasukhaprarUDhayairaMkurairiva virAjati kAlakUTaH / / tathA ca-- jayanti nIlakaNThasya nIlA: kaNThe mhaahyH| kRgalagaMgADambasaMsiktakAlakaTAGakurA eva / / arthaH sa eva sarvo vAkyAntaviracanAparaM yatra / tadaparamArthavibhedaM kAvyaM pratibimbakalpaM syAt / / kavacidAlekhyatayA tatravAtha yathA jayanti dhavalavyAlA: zambhorjUTAvalambinaH / galadgaMgAmbusaMsiktacandrakundAMkurA iva / / kiyatA'pi yat saMskArakarmaNA vastubhinnavadbhAti / / tatkathitamarthacaturarAlekhya prakhyamiti kAvyaM / / kvacit tulyadehitulyatayA yathA avAnAdI kRtvA bhavati turago yAvadavadhiH pazudhanyastAvata prativasati yo jIvati sukham / amISAM nirmANaM kimapi tadabhaddagdhakariNAM vanaM ca kSoNIbhadbhavanamathavA yena zaraNam / / avArtha-- pratigahamapalAnAmekaH eva prakAro maharupakaraNatvAdathitAH pUjitAzca / sphurati hatamaNInAM kintu taddhAma yena kSitipatibhavane vaH svAkare vA nivAsaH / / yadAha-- viSayasya yatra bhede'pyabhedabuddhinitAntasAdRzyAt / tattulyadehitulyaM kAvyaM badhnanti sudhiyo'pi / / kvacit parapurapravezapratimatayA yathA-- yasyArAtinitambinIbhirabhito vIkSyAMbaraM prAvRSi sphUrjadgajitanijitAmbudaravasphAro'bhravRndAkulam / utsRSTaprasabhAbhiSeNa na bhayaspaSTapramodAzrubhiH kiJcit kuJcitalocanAbhirasakRt prAtAH kadambAnilAH / / avArtha:-AcchidyAprayataH kadambakusumaM yasyArivArairnavaM yAtrAbhaGgavidhAyino jalabhuvAM kAlasya cihna mahAn / hRSyadbhiH paricumbitaM nayanayoH nyastaM hRdi sthApitaM sImante nihitaM kathaJcana tataH karNAvataMsIkRtam / / Page #341 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa yadAha-- mUlaMkyaM yatra bhavet parikarabandhastu dUrato'nekaH / tatpuraparapravezapratima kAvyaM sukavibhAvyam / / yathottaramamISAM prAdhAnyam ||ch|| padeti-kAvyantarAt padopajIvanaM yathA-- dUrAkRSTazilImukhavyatikarAn bho ki kirAtAnimAnArAdhyAvRtapItalohitamukhAn kiM vA palAzaniti / panthAH kesariNaM na pazyata puro'pyenaM ca santaM vane mUDhAH rakSata jIvitAni zaraNaM yAte priyAM devatAm / / yathA ca-- mA gAH pAntha priyAM muktvA dUrAkRSTazilImukham / sthitaM panthAnamAvRtya kiM kirAtaM na pazyasi / / AdizabdAt padAdInAM upajIvanaM pAdopajIvanaM, yathA-- gantavyaM yadi nAma nizcitamaho gantAsi keyaM tvarA dvitrANyeva padAni tiSThatu bhavAn pazyAmi yAvatsukham / saMsAre ghaTikA pravAhavigaladvArA same jIvite ko jAnAti punastvayA saha mama syAdvA na vA snggmH|| yayA ca haMho snigdhasakhe vivekabahabhiH prApto'si puNyarmayA gantavyaM katiciddinAni bhavatA nAsmatsakAzAta kvacit / tvatsaGgena karomi janmamaraNocchedaM gRhItatvaraH ko jAnAti punastvayA saha mamaH syAdvA na vA snggmH| pAdadvayopajIvanaM yathA tattAvadeva zazinaH sphuritaM mahIyo yAvannatigmarucimaNDalamabhyadeti / abhyadyate'pyahimadhAmanidhI tu tasminnindoH sitAnnasakalasya ca ko vizeSaH / / / yathA ca-- tattAvadeva zazinaH sphuritaM madIyo yAvanna kiJcidapi gauri narA hasanti / tAbhiH punavihasitAnanapaMkajAbhirindoH sitAbhrazakalasya ca ko vizeSaH / / pAdatrayopajIvanaM yathA araNye nirjane rAtrAvaMtarvezmani sAhase / nyAsApahnavate caiva divyA sambhavati kriyA / / Page #342 -------------------------------------------------------------------------- ________________ * kAvyakalpalatAvRttiH-pariziSTa yathA cottarArdha tanvaGgI yadi labhyeta divyA sambhavati kriyaa| pAdacatuSTayopajIvane paripUrNa cauryameveti na tnnidrshyte| pardakadezopajIvanaM yathA-- nAzcayaM yadanAptiAvastaprItirayaM mayi / mAMsopayogaM kurvIta kathaM kSadrahitto janaH / / kopAnmAnini ki sphurasyatitarAM zobhAdharaste'dharaH ki vA cumbanakAraNAddayita no vAyorvikArAdayam / tattvaM subhra sugandhimAhitarasaM snigdhaM bhaja svAdarAn mugdhe mAMsarasaM bruvanniti tayA gADhaM samAliGgitaH / / usayapajIvanaM yathA UrudvandvaM sarasakadalIkANDasabrahmacArI / iti yathA ca UrudvayaM vAdalikandalayoH savaMzaM zroNiH shilaaphlksodrsnniveshaa| vakSa: stanadvitayatADitakumbhazobhaM sa brahmacArizazinazca mukhaM mRgAkSyAH / / uktayo hyAntarasakrAntAn pratyabhijJAyante svadante ca / nanvidamapadezyameva na bhavati yaditthaM kathayanti / puMsaH kAlAtipAtena caurymnydviliiyte| api puDheSa pautreSu vAgcauyaM na vizIryate / 1 / / ityaashNkyaah-ythocitymiti| ayamaprasiddha, prsiddhimaanh| ayamapratiSThaH, pratiSThAvAnahaH, apakrAntamidamasya saMvidhAnakaM prakrAntaM mm| gaDacIvacano'yaM, mdviikaavcno'hN| anAdatabhASAvizeSo'yamAdatabhASAvizaSo'haM / prazAntazAtakamidaM dezAntarakata kmidN| utsannamiva bndhnmlmidN| mlecchitakAyanibaddhamidamityevamAdibhiH karaNe zabdaharaNArthaharaNe caabhirmetetyvntisuNdrii| Azca nAstyacauraH kavijano nAstyacauro vaNigjanaH / sa nandati vinA vAcyaM yo jAnAti niguhitum // utpAdakakaviH kazcit kazcitta privrtkH| .. AcchAdakasyathA cAnyastathA saMvargako'paraH // zabdArthoktiSu yaH pazyediha kiJcana ntnm| ulliradat kiJcana prAcyaM manyatAM sa mahAkaviH ||ch| ' iti zrIvAyaTagacchIya zrI jinadattamuri ziSya paNDita zrImadamaracandraviracite svopajJakAvyakalpalatAvRttivivacane parimalanAmni chando'bhyAsastabakollAsI samAsAdyabhyAsaprakAzanaH saptamaH prasaraH graM. 490 / Page #343 -------------------------------------------------------------------------- ________________ 46 kAvyakalpalatAvRttiH-pariziSTa hatyA mAyA yAJcA taSNA icchA vAMchA kAMkSA AzA / IhA lipsA bhikSA laJcA sevA goSThI sImA matrI / / 10 // ApanmurchA dIkSA khelA meghA caryA yAtrA iiddyaa| arcA pUjA carcA UkaH zAlA pathyA razyA vIthI / / 11 / / AlI mAlA rAjI lekhA saMsatsenA vIcI dhArA / veNI vIthI zreNI zretaH prekhA vrajyA prekSA prajJA // 12 // zreyaH preyacchAyA jyotsnA jyotirvAlA spardhA zlAghA / vrIDA krIDA svecchA zraddhA vyAkhyA mUrtiH sphUrjA vyApat // 13 // lagI bRhanmahallasadvasan milat killat phullat / calallulallulaccarat saradvarat zubhadbhavat / / 14 / / daladgalannamatyatadvathA sudhA mRSA manAk / avagAdhaH pRthagvinAtkate are aye aho / / 15 / / atho mithaH puraH purA cirA ciraM cirAda bahiH / araM zanairalaM bhRzaM sadAsanA punarmuhuH / / 16 / / sphurat sphuTat jvalat bhramat sat truTat sakhA sravalat kSarata / sphuTaM dhruvaM svayaM sthira puro dayA kRpA ghRNA / / 17 / / sadaH sadA ghaTA cama vibhAmaho majA yshH| kaSA bhidA vipat samitkalAtulA dazA ramA / / 18 / / jatustaturvapuH kathA zikhA vRSA sadRk suhrat / spRhAdyathA krudhA trapA tvarA prabhA kSamA kriyA / / 19 / / golAsAraM tAraM ruccaM havyaM mukhyaM vAmaM rAmam / agya mandaM sAndra bhadraM puNyaM dhotaM pUtaM / / 20 / / saumyaM ramyaM kAmya dhAnaM kAntaM bhavyaM navyaM vaya'm / dhuryaM hArI cAra valguH sAdhurmaz2urjAtyaH // 21 // pUrvAdyAdyA antyo bhUriH satyaM nityaM pUrva sarvam / vizvaM kRtsnaM nigmaM tIvaM tIkSNaM caNDaM coSNaM kAmyam / / 22 / / zukla: zubhraH pANDugaura: zoNo raktaH pIta: pingg| babhra: kadruH kRSNaH kAlo nIlo dhumraH kamro lolaH / / 23 / / dhIro vRddho bAlo DimbhaH pInaH pInAgADho bADhaH / uccastuGgo lambo dIrghaH zIrNastUoM vakro bhugnaH / / 24 / / UnaM dUnaM lUnaM nUnaM bhagnaM magnaM lagnaM nagnaH / unnaM nunnaM kSumnaM sannaM channaM bhinnaM khinnaM chinnaM / / 25 / / Page #344 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa klinnaM svinnaM mlAnaM glAnaM lInaM hInaM dInaM DInam / kIrNa tIrNa jIrNa zIrNaM cIrNa dIrNaM rugNaM bhagnam / / 26 / / dhRtaM bhUtaM drutaM syUta pItaM pItaM sItaM dItaM / vItaM krItaM bhItaM jJAtaM ghrAtaM trAtaM khyAtaM dhyAtam // 27 // AttaM nuttaM kRttaM vRttaM muktaM bhuktaM tyaktaM vyaktam / raktaM siktaM vyAptaM vyAptaM taptaM siptaM kSiptaM liptm||28|| suptaM luptaM guptaM dhvastaM zrastaM trastaM grastaM nyastam / naddhaM baddhaM dagdhaM labdhaM stabdhaM mugdhaM snigdhaM / / 29 / / yuddha ruddhaM kruddhaM viddhaM mUDhaM rUDhaM gUDhaM vyUDham / praSTaM daSTaM bhraSTaM spaSTa piSTaM zliSTaM kliSTaM dviSTam / / 30 // duSTaM kuSTaM mRSTaM pRSTaM sRSTaM dRSTaM spRSTaM vRSTam / puSTaM juSTaM ruSTaM puSTaM pluSTaM rINaM hrINaM krINam // 31 // kuNThaM vaMdazceTI dAsau bhRtyo vazyaH kSAmaH zyAmaH / vAmo dusthaH preSyadveSyau zoSyaH poSyastuccha svalpo dabhro hrasvaH / kamro namraH kharvo nIcaH kubjaH paGga rakSudro sIruH stanyagrAmyo sUkSmo jimhaH / / 33 / / mande tiMdyo moghaH phalgu rukSo lakSaH prADhya prauDha / kSIva sthUla svAdu snigdha zlakSNavyakta kSArAM kUraM / / 34 zvetaM khyAtaM sthAsna sthAyi svacchA smeraM prota syUtam / prAMza vyUDhaM sphAraM sphItaM zreSThaM jyeSTha zreSTaM praSTam / / 35 / / agnyA jAtaM vAtaM jAtivaMzaH kozo gAtraM vargaH / grAma: pUgaH pura: paMktiH mujho rAjizcakraM sainyam / / 36 / / Ali: pAlirjAlaM yaSaM bhAro vAraH kaTa koTiH / pRthaH saMgho veNi zroNiguccho guMchaH sArvabhomau / / 37 / / UmirvAci vRndaM vyUhaM skandho rAzirlakSaM pakSaH / pUti sphutti vyAsanyAsI rUDhi: prauDhiH sphAti sphAntI / / 38 / / aMzI razmi nu: kAnti dIpti rdhAma dyotadyumnau / tulyaM kalyaM zIlaM rUpaM prakSaM prahna prAyaM bhUtam / / 39 / / aGgaM mUttigatri kAyaM dehaH piNDaM dharmo bandhuH / kulyaM keliH sAmyaM maMtryaM ziSyaH zatrurvairI varam / / 40 // dveSo roSaH sAdaH khedaH zoka: kopa krodhau| maukhyaM moDhayaM dainyaM mohaH kopaH kAmo bhogo daNDaH / / 4 / / gandhaH pAko garvo darpastoko harSastattvaM mAnaH / sAmastyo'tra zlokaH zImAbhaGgI nAzaH peSo bheSaH // 42 // Page #345 -------------------------------------------------------------------------- ________________ 48 bhraMzadhvaMsI bhedathchedo kSvedazledo bhrAMtiH zrAntiH / vyutistambho glAnimlani grAsatrAsau bhItikSodaH ||43|| AdhivyAdhI rogaklezau grAhadrohI yuddhaM rATiH / Aji vighnaM ghUrNiveMga: koDa: svApau puNyaM bhAgyam ||44 || prema prIti snehabhchandA svAsthyaM narmajJAnaM sargaH / RddhiH vRddhiH siddhirbuddhiH zAntiH zaktiH svAdo bhogaH || 45 || mArgoM vartma prANo UrjaH zilpaM gumpho vRttaM bhAvaH / bIjaM heturyonirjanma sthAnaM khAnirdezo vezma ||46 || saudhaM dhiSNaM dhayaM gehaM dhAmakSetraM bhUmiH sadyA / SaTpadI atra tatrADhyazliSyai saMSa tenAGganAma ca / asuhaM tatA tajA tu duSTastuSTA sumaMkSu ca // 47 // lalo kalaM zubhaM zivaM navaM paraM varaM paTu / sukhaM zrutaM smitaM sthiraM priyaM dhanaM dRDham / / 48 / / aNu sUnu kRzo lazcarazcalatrasa zlathA / ururguruH pathustato vibhuH prabhuH kSamo mRduH / / 49 / / Rjurjaja budhaH kharaH zaro hariH sitaH zitiH / ariH paro ripuH zaThaH khalo viTaH sakhA mataH // 50 // kAvyakalpalatAvRtti :-pariziSTa zizuryuvA nato hataH kSito jito hitaH sitaH / druto dhuto huto drutazcyuto dhRto sRtaH drutaH / / 51 / / puro ruci chavistviSi dyutirvRtiH kRtirbhuuti| ravirmatiH sthitirnuti stuti smRtirdutirdhutiH // 52 // hatirmatirvadhavyAdhI vyayaH kSayo jayaH bhayaM / daraM bhaTo naTaH samaM nirbha sabhaM bhramo bhramiH // 53 // tanulipirguNaH paNo kaNo lavaH zramaklamau / valaM raNaM madhaM tatirgaNazca yo bharo vrajaH / / 54 / / miSaM chalaM smayaH kramo vrataM rayatvayi plavA / javo ravastaro layo valaM phalaM paraH varaH / / 55 / / haso mataH kulaM kuTaM gRhaM sadaH khanirjaniH / himo vahirmahiH sphuTaM batApyuta kiM dhruvam // 56 // gogo govikrIDadvisphUrjat pronmIlat saMkhelat protsarpat saraGgat / pronmAdyadvikSubhyadvitrasyat saMmuhyat svalpI yo varSIyo nedIyo vispaSTam // 57 // sArambhaM sATopaM sArAgnyo marmasRk zuzrUSA jAgaryA maryAdA ApRcchA / vaicitrA vaidagdhI saMdhIvI sotkaNThaM sotsAhaM sAnandaM nirbhatsA saMtarjA // 58 // kRtvA yo mA yatra syuH syA tvatkalyANa lagau udaM ca dviraM ca dvirAjan muraGgadvisarpa dvimuhya garIyo varIyo davIyo javIyaH kanIyo laghIyaH // 59 // aNIya RzIya purogAH pratijJA pratiSThA prazaMsA jigISA avekSA / abhikSA vibhUSA manISA samISA pipAsA titikSA cikitsA vibhatsa / / 60 / / yadRcchA jugupsA tirodhA pramIlA purastAdadhastAdakasmAdadRzyam / abhIkSNaM nitAntaM nikAmaM samantAdavazyaM prakAzaM vipazcidvayasyAH // 61 // Page #346 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa catubhiryakAra (jaGgaprayAtaM golagAvallasadvisphuradvisphuTat prasphurata prollasat / svastimadvilasadvidravat pradravat matsarI durmanA agnimA idinarAsemukhI cetanA // 62 / / varNanA dhAraNA saMsthA sthApanA jAgarA bhAvanA vAsanA arcanA / AsikA yAcanA vAcanA prakriyA sakriyA krIDanA carcarI cirbhaTI / / 63 // bhamikA vatinI zAlikA vikriyA bharsanI gahanA vIDanA pIDanA / tADanA vaMdanA vedanA mArjanA zaMsanA vAsanA caurikA hAsikA / / 64 / / AvalI mAlikA maNDalI rAjikA zreNikA. . . dhAraNI vAhinI / agrataH sarvataH sarvadA sarvathA santata nizcitaM zIghrataH kSiprataH / / 65 / / vegataH satvaraM antaraM antare antarA uccakairaJjasA sAmpratam / SaTapadI sammatA sragviNArazcabhirmatA lalagA udayadvilasadvikasatsu milats / lala dvihasadvibhavat prabhavat prasesat pralalat pravara dvidaladvigaladvi namannipatat / / 16 / / praNamat pratapat purataH pramanA adhibhUDheiSaNA pratibhA kmlaa| mahilA tulanA samatA nibhatA upamA pratimA bhaginI savayAH / / 67 / / abhidhA suravA kuhanA karuNA kalikA kaNikA paTalI pariSat / pRtanA dhvajinI laharI racanA ghaTanA padavIdalanA vyavadhA // 68 / / anizaM zanakairasakRt samayA nikaSA sahasA rbhsaaddhunaa| SaTpadI iha toTakAmambudhisaiH prathitAM go golo rociSNu: bhrAjiSNuH protphullaH saMphullo vyAkozo sadyaskAH pratyayaH / nissImazcAkSaSyo niSNAtaH prollAsAvaddAmasvacchandA unnidraH / / 7 / / vistIrNo nIrandhra: prottAna: sApekSaH prodagADhaprollAghAvarddhaniniDaH / anyato muyaSTi drAghisAvutpanna prodUtau saJjAto nidrAlustandrAluH / / 7 / / nidrANo nirvANavyApanna prakSINA murchAla: somAlo'zliSTA'zzIlAzlAghAH / grAsINa: sAmAnyo mAJjiSThaH kaura kalmaSo vikSiptA vyAdhuto nirdhUtaH // 72 / / anviSTa: saMkliSTa vyAkRSTAvutsRSTo nimiSTo vitrasto'thAgrasthA vyutpannaH / prajJAlo medhAvI cidrUpo doSajJo vAcAlo jalpAko jihvAlAH / / 73 / / lumpAko lampAko luNTAko jaGaghAlo vAhAla: zraddhAluH pArINo vaddhiSNuH / irSyAlunistraMzaH saMkIrNavyAkINauM saMsaktaH saMvItaH pAzcAtyaH paurastyaH / / 74 / / adhvanyo gambhIro stAdhAstAghakAgrA ekAnta prajAlAvallola: saMnanvaH / saMrabdhaprakSubdhau saMkAzo nIkAza: pratyarthI vidveSo pradveSau mAtsaryam / / 75 / / aupamyaM pArSadyaM sAdazaM sauhArdra saundaryaM sauhityaM saubhAgyaM saurabhyaM / soDIyaM zauNDIrya prAmalbhyaM dAkSiNyaM naikA dArighra kArpaNyaM kAruNyaM cAritram / Page #347 -------------------------------------------------------------------------- ________________ kAvyakalalatAvRttiH-pariziSTa autsukyaM bhaiSajyaM prAcurya cAturya dakSatvaM dhIratvaM vIratvaM zUratvaM / abhyAsA abhyagrAbhyaNasinnA AlApaH saMbhASaH pratyutyUhAvutpAtaH / / 77 / / nirvAto nirvAdaH prasthAnaM kalyANa saMgrAmo vikSepaH saMhAraH saMvataH / AkrozavyatyAsAvantaddhinistAraH pradhvaMsa: praccheda: prakSepaH pramlAniH / / 78 / / AhAro nikSepaH saMgrAmo nirvedaH saMvego vairAgyaM saMvittiH sampattiH / AvartaH saMkSepaH santoSa: paryAptaM nirvattistUSNIkaM niSThIvaM mandAkSaH / / 79 // sandeho romAJcaH sambhogaH saMyogaH saMzleSo vizvAsaH saMskAraH saMkalpaH / AgArA vAsAdhArotsaGgAt saMstyAya: niHzreNi: sandohaH saMpAtaHsAtaH / / 8 / / santAna: sambhAra: prArabhArau sandarbhaH kallola: prastArAvAbhogo vistaarH| vyApAro roheyo mAcchAyavyAyAmA unmeSotkarSonmAdAmnAyA AkRtam / / 81 // AcAryAlhAdA modAnandA AvazA vagodrekATopAH saMrambhaH saMharSaH / nirvandhaH sambandhastatkAlaM sadyo'pi vegena kSipreNAhnAyakatra vati / / 8 / / kalyANaM lagau lo manoja vareNyaM variSThaM parAddhayaM purogaM prazasyam / pradhAnama pravekaM pravarha prakRSTaM pravINaM pragalbhaM pravRddhaM vizuddhaM prasannam / / 83 // udagraM yaviSTaM daviSTaM gabhIramagAdhaM pratItaM pavitre zabhaMvuH / ajihma prabuddhaM navInaM tanutvaM vinidraM vizaddhaM praphullaM vikAzi / / 84 / / bhujaGgaprayAtam samagramazeSa samastamakhaNDaM prabhUtamadabhraM vizAlamaparAm / sugandhivalakSaM kaDArapizaGge tuSAranidAdhai kaduSNakavoSNe / / 85 / / ahaMyu nizAtaM cariSNu bhaviSNu purANaM marAlaM zarAru kadaryam / nikRSTamavadyaM nikharvadaridrau kaniSTabhujiSyo vidheyanidheyau / / 86 / / nilInavilInau vilakSavihastau prazAntamatItaM vyalIkamalIkam / nirastavidhUta niruddha . . . pima (na)ddhanibaddhapralUnanipItAH // 8 // Page #348 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa amuktam / athAnyA abhijJo manISI vidagdhoM vadAnyo mahecchapracaNDAmudAraH / sahiSNustitikSuH kRpAlurdayAluH sapatno vipakSo virodhI jighAMsuH // 88 // arAtiH pratIpo jidhitsuH pipAsurvivAdo virodhaH prayAti prayANam / nirodho niSedho nibandho nirAso nizumbho niSeSa prapeSa pramoSAH // 89 // nikAro viDambaH pravAsaH pradhAnaM viyogo nimeSo niyogo nidezaH / vilApalApI viSAdapramAdau nidAnaM nimittaM vitarko vivekaH / / 90 / / bhujaGgaprayAtam svarUpasarUpI svabhAvasadRkSau prakAzasamAnau prkaarsnaabhii| sahAyavayasya sadasya satIrthyo sagarbhe (rbho ) sapiNDI svabhAvazarIre / / 99 / / anuktam vicAroM rahasyaM caritraM pradhAnaM vilambho vilAso vibhutivibhAva: / prabhAvapraroha pradhAnaprahAsAH prabodhaprapaJcaprasArapravAhAH || 92 // | pracAraprasAdapraharSaprakarSapratApapravezapradezA nivezaH / prasUtiH pravRttiH prazaktiH prapUtiH prayAma pramoda prakANDa pracaNDAH / / 93 / / bhujaGgaprayAtam samUhaH samAje kadambakalApe pratAnavitAne nikAya gulaMcche | anIta raGgaprabandhanibandhA sadezasanIDe samIpamupAntam / / 94 / / nidezanivAsau nizAntA nizAye nikAmamajasraM prakAmamavyaktam / nitAntamatIva prasahya raveNa kSaNena javena krameNa kimuta / / 95 / / anuktam / uttAcireNa cirAya cirasya upAMzu sadaiva sadApi kadApi / / 96 / / gAyatryAmanuktam / golalI bhAsuro bhAsuraM sundaraM baMdhuraM maMjulaM pezalaM zobhanam / uttamaM sattamaM pAvanaM nUtanaM mAMsalaM tuMdilaM pIvaraM puSkalam // 97 // sragviNI aMzala mAyatamucchitamunnaM vaMzAsvatasuttaramuddharamuddhatam / adbhutamutkaTamudbhaTamulUgaM nirmalamagrimamAdimAdimam // 98 // prAjJjalakomalanistuSasammatAH santatisaGgatasaMhatisaMhatAH / vistRtanizcita susthitanizcalA vallitavepita garvitatejitAH / / 99 / / jagatyAmanuktam / to nAti mandito mudrito yantrito bhasmitazcUrNito ghUrNitaH / agrimA paNDitaH kovido dakSiNAH karmaTho niSThuraH karkazasta kuMkuH / / 100 / / sragviNI / krodhanakopana roSaNataskArA lolubhalolupalaMpaTalAlasAH / asthiracaJcalakampanasatvarAH utsuka bhISaNabhairavadAruNAH // atha sAmAnyazabdasta kaH / zrI saMsadamityAdi ramyamityAdi-anayoH madvandvaM gau vidyunmAlA / sadetyAdi-jaro lagI pramANikA: / niHzaGkamityAdi - atra madvandvaM sAvitrI / praudyamityAdi - atra mo tArA sapadItyAdi / atra svadanaH / nitAntamityAdi atrathi kezaH / udIcyAdi - atrAnuktam / sarvadetyAdi nizcitetyAdi - anayo romRgii| re yAdavetyAdi / atra pathyAvaktram / hitatvasavAci yAdi / atra prAbhAdhikArayeNetyAdi gAyatryAmanuktam / rayAdevetyAdi / atra vaktram / zrIrityAdi / 51 Page #349 -------------------------------------------------------------------------- ________________ 52 kAvyakalpalatAvRtti:-pariziSTa atra vidyunmaalaa| uttAle yAdi zobhADhye yAdi sacchometyAditriSveSa naarii| pravarazrIkamityAdi-atra dhanapaDitaH / smau khe gatA ityAdi--atra rogagau pratItiH / udaJcitacchAya ityAdi-anopajAtirjagatyAmanaktaH / samullAsiteditya vibhetyAdi-anayorvaktram / sarvetyAdi prauDhatyAdi-anayorvaktram / rakhAdityAdi-atra prAmANikAbhobhAgityAdi / atra mavimalA sphUretyAdi-atra praamaannikaa| sarvadetyAdi-atra sragviNI mnyjlsthitirityaadi| atra laavidgdhkH| vimaletyAdi ruciretyAdi triveSvanuktam / sundaretyAdi-atra jagatyAmanaktam / rocirityAdi vibhavadityAdi-anayo: vipulA samayoH pAdayoH syAlla saptamo, vipulatve'sau saiva tasya caturbalaH / dIrdhetyAdi-dIrgha ekAkSaramAdi prayojjyamantaHprayojyam / tadyathA dvidhA-hasva ekAkSaramAdi prayojyaM, antaraprayojyaM ceti dvidhA / akSaradvandvasya prastAvato doghau 1. hasvadIghauM 2. dIrghaH hrasvA 3. hrasvI ceti caturvidhatvaM AdyantaprayojyatvenASTavidhatvam / mayo rasau tajau bhanau syuraSTau vrnngnnaastrikaaH| Adyantaprayojyatve naikaiko api dvidhaa| AdiprayojyazabdAnAmantyesvabdhAprAdi zabdaprayogAdantya prayojyazabdA: jnyeyaaH| evaM krameNa sarvacchandamA siddhayarthamekAkSarAdikA: sAmAnyazabdA: mantavyAH likhyante yathA-- dIrghahrasvAkSaraM dvandvagaNaprastArataH kramAta / kavitAvallibIjAni zabdAnsAsAdhAraNAnbruve / / 1 / / gaH zrIsasatattaduttAdA zrAdrAgatha bhArucI bhAbhat / kRvat matyuSa yuSa muSa drugrIdhImudaH zrI tviT / / 2 / / dyutkudhahIlaH suvinihi ca prasthodhakajagasvasthAH / tvA gau Ihaga haga bhAracayadbhayAMsi raMgadyudyantau / / 3 / / khelabalAd hRSyannudhyatvaM vahIvyAjanmarchana / lubhyabibhyanmIlanma hAnazyannIcarISanmizyA / / 4 / / zraddhA zazvanityaM kAmaM nanaM satyaM tathyaM kiJcit / uccaviSvaka tUrNaM zIghraM dUre dUre dUrA rAt // 5 // Aho AvirnAnAbhUyaH sadyontaddiSTayodvi haMho / samyakkvacita spaSTaM svairaM prAya: preya stheyaH zreyaH / / 6 / / jyAyaH zrImatkrIDat khat smerat prodyat sphUrjatproJcat / glAyan mlAyan klizyan kSubhyan trasyan nyaJcat bhrasyat zcyotat / / 7 / / agre Abha rADhA sampallakSmI zobhA lIlA helA / arciva! rociH zocistejaH kIlA kkssaamaatraa||8|| AsthA saMsthA saJcinniSThA IrSyA lajjA pIDA bddhaa| bAdhA nindA gahIM kutsA nidrA zaMkA cintA hiMsA / / 9 / / AturayadvadakadvadadIkSitA: adhvaga pAnthika bandhava sajjanAH / agrajasodarabhasmarasannibhAH anvaya udyama kAraNajAgarA: // 7 // AzramasaMzrava sauhadasamadA utsavamaGgalajIvananiSkriyAH / bhojanalakSaNa gauravanizcayA: AzayanirNayanirvRtivallabhAH ||jgtyaamnuktm / / yauvanaM pauruSaM vikramaH kautukaM nATakaM darzanaM cApalaM vepthH| atyaya; saMzayaH sAdhvasaM matsara: saMkrama: vyutkramau saGgamaprakramI / / 9 / / Page #350 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa saMzrayasaMzravau melaka: kArmaNaM vibhramaH sambhramo vismayaH pIDanam / iGgitaM niSkramo vyaJjanaM viplavaH saMplavo jRmbhaNaM preSaNaM prAJcanam / / 10 / / riSaNaM ghUrNanaM zraMthana granthanaM zocanaM carcana varjanaM tnm| tADana pIDanaM bhartsanaM vazcanaM kalpanaM karttanaM vAsanaM nAzanam / / 11 / / arpaNaM lambhanaM paryayo nirjayaH zAsanaH sadano ghAtako jitvaraH / Ahavo vigrahaH saGagrahaH saGgaro rAjitaM maNDitaM zobhitaM bhAmitam / / 12 / / edhitaM vardhita sAdhitaM sandhitaM bAdhitaM bhAvitaM ceSTitaM varmitam / AvRtaM saMvRtaM nivataM saMsRtaM pUritaM pUjitaM nistutaM zaMsitam / / 13 / / AcitaM saMJcitaM prAJcitaM sphUjitaM bhrAjitaM dyotitaM kIDataM prapitam / AkulaM saMkulaM saMkaTaM saMplutaM mandiraM kuTTimaM bhAjanaM kAnanam / / 10 / sragviNI Azraya Akara utkara saJcayAvuccayamaNDalapeTakagucchakAH / AvalipatisaMhati santati dhAraNi sAraNi sannidhi aMtikam anuktam / edhita vaddhita sAdhita sandhita bAdhitaM bhAvitaM ceSTitaM vAmatam / drAgapi kiJcana kazcana kAcana snAgapi samprati zrAgiha drAgiha ||16||gaaycyaamnuktm lalalA ruciraM pravaraM madhuraM pramukhaM praguNaM prakathaM vikatham / amalaM vimalaM bahulaM mRdulaM talinaM suSamaM vizadaM sunayam / / 17 / / adhika pRthalaM vipulaM vitataM vikaTa nibiDaM vividha prcrm| akhila nikhilaM kalilaM taruNaM prakaTaM niziraM tvaritaM sphuritam / / 18 / / prathitaM stimiraM lalitaM kalitaM vidhataM nibhUtaM hasitaM kasitam / kSabhitaM cakitaM gaNitaM mitataM vidutaM vidhutaM viphala vitatham / / kapalaM pianaM anataM vRjitaM 1 hasitaM ucitaM nicitaM bharitaM / guNitaM sphurita sphuTitaM muditaM viditaM / / 19 / / aruNaM dhavalaM haritaM kapizaM kapilaM zabalaM kaluSaM mlinm| asitaM militaM saralaM zithilaM taralaM capalaM caTulaM javanaM / / 20 / / alasaM paruSaM kaThinaM jaraThaM viralaM sthapuTaM kuTilaM viSamam / adhamaM caramaM kRpaNaM hasanaM sthaviraM lavaNaM ziziraM surabhiH / / 21 / / dalitaM skhalitaM valitaM lalitaM tulitaM prahitaM pihitaM patitam / vijitaM mathitaM kathitaM muSitaM sthagitaM daritaM prathitaM stimitaM / lulitaM kalitaM vidhuta nibhUtam hasitaM kasitaM2 kSabhitaM cakitaM / / 22 / / gaNitaM mimitaM vidutaM vidhutaM viphala vitathaM kapalaM pishnm| anRtaM vRjinaM duritaM pulikA dahito bhUtakastRSitaH pathikaH / / 23 / / 1. 'kSubhitaM . . . vRjitaM' idaM de.pa. madhye nAsti / 2. 'lulitaM. . . kasitaM' idaM de.pa. pustake nAsti / Page #351 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa .. purato viduraH kuzalo nipuNazcaturo mukharaH svajano jananaH / udayaH prasaraH pramadaH pravaNo viSayo vibhavazcaritaM sahajaH / / 24 / / paTalaM nivaho nicayo nikaraH prakaro vitatiH pracayaH pratatiH / stavako lahariH pravahaH zibiraM kaTakaM savidhinikaram . . . // 25 // ajiraM samaraM pradhana: kalahaH samitiH sadRzaM DamaraM nidhanam / sadana bhavanaM nilayaH zaraNaM vasatiH zayanaM gahanaM vipinam / / 26 / / hasanaM zamanaM kadanaM lapanaM vyathanaM vyasanaM chadanaM ... / sphuTanaM svadanaM viraho vijayo vyavadhiH praNadhiH prathimaH smaraNa: // 27 / / ayanaM gamanaM nigamaH samayo niyatiniyamaH prakRtizcaramam / avadhiyasaM pramitirmukula kusumaM stabako mukura: kutukam / / 28 / / iha toTakamambudhisaH prathitaM-ahaha sapadi UTiti kaTari kvacana kimapi kimana / anizamanucarabhasa upariprasabha iha hi api vaiti ca / / 29 / / atra hriyamiti jaguriha narbhasaH / ekAkSarAH ||ch|| evaM tryakSarA atha caturakSarA:-- zaka: kAryo mAdgazcArudaM vallIlotmIladvalgUbalAt / uccaraJcata hRdyaprodyatsphAra sphArjat prauDha preSan / / 30 / / abhyuttiSTaccAgre yojyo rociSNu zrIzcaJcadrociH / uddAmazrIH saMkAzazrI preGkhallakSmI sphUrjacchAyA / / 31 / / anayovidyunmAlA / atho yogaH samanmIlatpaTasarpat parikrIDat / abhisphUrjat parakhanacoMdacat sphuTaM sphUrjat // 32 / / / pUro yojyA vareNyazrIlaMsallakSmI sphurallakSmIH / caradrociH zubhacchAyo mahAjyotiH prasapitviT / / 33 / / samAnazrIH sadRkSayoH sadRllakSmIH sadRkkAntiH / praticchAyA pratiprekSA mahAvIthI paraprajJA / / 34 / / eSu vaktra rogadyogazcArucaJcaccaGgaraGgadvalgubalAt / navyaddIvyaddIpradRpyat sA rarAjanmukhyalekhat / / 35 / / jyeSThaprasapat prAgrajAgracAgrayojyA vargalakSmIH / tulyAlakSmIrAnupUrvI suMdarazrIraMkapAlI // 36 / / sagaNo gaH parisarpannavadIvyadvikaTodyat abhicaJcadvararaGgasphuTat prasapat prakaTodyataH // 37 // purataH sthAvaralakSmI varAha laavaarivshyaa| paricarcA sadRzazrIranukampA zubhazobhA // 38 // Page #352 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa togastathA mArasphurat hRdyodayatkAmaM crrsvessvvitaanN| atho jagau sadodayat parisphurat parisphuTan samullasamunmiSat sphurat smitodayat / / 39 / / purasthitA pragalbhatA prasAdanA purskriyaa| upakriyA namaskriyA tiraskriyA viDambanA / / 4 / / apatrapA vicAraNA niyojanA viyojnaa| anIkinI patAkinI varudhitI paramparA / / 4 / / matallitA manISitA pradhAnatA mhaaytaa| anArataM nirantaraM samantataH parasparam // 44 / / caturtheSa pramANikA bhogurazrotAra calanavihallolamilat / saMviharat saMvikasat sphAralasat prauDhalalat / / 45 / / agragatA ekapadI saMghaTanA kovidtaa| AvalikA maNDalikA dhAraNikA utkalikA // 46 // anayormANavakaM yabhUlagA:-- nagaNagau navalasa dRDhAmilat paricarat / abhilasadvaha hasat pravicarat sphuTalasat // 47 / / pravikasat pravidalat pratilulat pura itAH / madhuratA ruciratA vaduratA pravaNatA / / 48 / / mAllo'pyatra saarsphaarshcnycccaahrnggccnggau| samyagvamyajAgratprAgrau kAmoddAmadIvyannadyau / / 49 / / lIlonmIlahelollAsau ceto hAri sajjohRdyau / / dapyaddIpti valgadvalgo khelatkAritakAntavAntau // 50 // atyuttAla udyada'dyaH sarpadapanavyasUcyo / abhyullAsi bhAsvadbharI zobhAbhAji samyakkAmyau // 51 / / paJcasveSu vitAnAM khattArasmeroddAmat krIDannadyaccattaGgAH: sphUrjadvarja spaSTaM praSTotkRSTa prAgrodanA ... // 52 // nAnArUpazreyo rUpAvagre yojyAzcAkacchAyaH / sphArazrIka: prApyacchAya: prekhyAprekSo lakSmIgeham / / 53 / / pratyAsannaH pratyAkhyAtaM pratyAvezaH pratyAkhyAtaH / skandhAvArazvakrAdhArApratyAhArAvaGgIkArA: // 54 / / Page #353 -------------------------------------------------------------------------- ________________ kAsyakalpalatAvRtti-pariziSTa yAtriSveSu vidyunmAlA-- antardhAma pazcAttApAvAviSkArapArampayeM / antevAsi sarvAGgINottarIkAranIlIrAgau / / 55 / / anyAhArasarvAnnIna vdhyaahaarvaimaatreyau| abhyutthAnanirmaryAdI gehe nadi piNDIsUro / / 5 / / anayovitAnaM yalAvatra paribhrAji smnmiilnnvsmeraaH| abhidyotirvarodaMci samuttAla lslliilaa| sphurattArasphuTotsarpi smitasphAramanohRdyAH / nohA parikSiptA vavadhvastaparAbhUtau / / 58 / / adhobhuuttirobhuutaavvjnyaatprigrstau| abaHkSiptaparidhvastAvadhikSiptaparAmRSTau / / 59 / / puraH kSepyA: parAcInaH parINAhaH priinnaamH| samAhAraH samAdhAnaM pariskAraH parispandaH / / 60 // abhiSvaGgaH parIrambhaH pratiSTambhI samIcInaH / parAcona purobhAgI purogAmI... // 61 / / parAyaNaparAyattau priihaaspraav|| avaskArabalAtkArau parAmarzaparitrANI // 62 // tirodhAne vipryaasaavpsmaarvisNvdii| paricchanda yathA jAtAvalaGakArazcatuHzAlau / / 63 / / abhivyApta upAdAna upakroza upaalmbhH| abhiprAya . . . . upAdhyAya upAdhAnaH // 64 / / eNvaSTasu vaktraM rollaghuzca tAraramyazcArurAjaH kAntaH kAntAH / abhyudaM vikame rAmau visasapivaryAH / / 5 / / atra jau gagau ca siMhalekhAsphUrjadugrazreSThazobhi bhrAjima sphArazobhAH / svAntahArI prItikArI bhraantkraantprauddhruuddhau||66|| agrayojyAH sannivezaH sannikarSaH sampradAyo / rAjamAgauM bhAgadheyaM nAmadheyam / / 67 // anayovitAnaM AnukalyA ckrvaalaavtttthaasviprkRssttau| vitralaMbhaviprayogI vipralAbha vipralabdhau // 68 // antraal| madhyamIyau saMprahArasaMparAyau / utpatiSNurunmadiSNu zvaikatAnasaMmukhInau / / 69 / / adhvanIno sAyugInau jAgarUko vAvadUko / utpatiSNurunmadiSNu zvakatAnasaMmukhaunI / / 69 / / adhvanInasAyugInI jaagruukovaavduukau| uttamarNapIThamAvAtatAyi kAMdizIko // 7 // saMzayAluH kiMpacAnaH prtyniikkunntthbuii| sthUlalakSaH mugdhabodhau kSIrakaNTha zuddhazuddhI // 71 / / caturtheSu siMhalekhA--- saladhU ca vara kAntisamudaM vivrdudhau| abhizobhizubhAzubhau parisapi caradagnyau / / 72 / / Page #354 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa abhicAruramaNIya shuddhruupprtishobhaa| sphuTasarpi sphuradiddha sphurito'grapravaroccAH // 73 // abhinItasukumArAvabhibhUtaparilUnau / abhidUnaparidIAM vivakIrNaparikogauM / / 74 / / purasasthA parirambhAH pariNAmo viniyogaH / apavAdaH parivAdaH paripATI aparigAhaH // 75 / / samavAyaH samudAyo nikurambaH paribhogaH / avakRSTapratikRSTAvupasargaH parisargaH // 76 / / parisarpo jitakAsI kRtahastaH kRtakarmA / paratantraH patayAluH spRhayAluhradayAluH / / 77 / / anukUlamavadhAnamabhirAmamuparaGgiH kamanIyamupamAna manuhAramanukAsi / / 78 / / aphaarmuphaarmvtaarmdhikaaro| upalambhamabhilASamabhijAtamupacAri / / 79 / / upjaatmvdaatmtimaatrmtimaani| anulAbhamanavRtimanurAgamanuSaGgi / / 8 / / upknntthmtipaatimbhimaanmbhimaani| upalApamanulApamanutApamupatApi / / 81 // aparAdhamavahAsamavalepi . . . . / upabhogamupayogamabhiyogamanuyogi / / 82 / / eDvekAdazasu vitAnaM paripanthinamadhamaNaM saviSAdam / tadanu dhRtavAdaM anugAminAmanuyAyi namanuvartinamapi jAnIhi / / 83 upagItirAryA / pratibimbapratirUpapratimAnapratikUlAH / pratilobhaprativiziSTA vyavadhAnapraNidhAnAH // 84 / / tAlopi ca caJcannavarAjabdarapittArau / atyavaznobhAzabhau lakSmInidhi lIlAJcitau / / 85 / / krIDannavapreDakhatparasphUrjaddharaprItipradAH / agresarazcettoharaH sAdhAraNo raGgadguNaH / / 86 / / abhyudytmtyunntaavtyujjvlcnycdrucii| AviSkRtamutpAditamaGgIkRtamUrIkRtam / / 87 / / AsAditamAliGgitamAndolitamunmUlittam / Avahita (vihita?)mantahitamanveSitamAyojayeH / / 88 // preGkholi (lli)taprakSAlitaprasthApitaprAghUNitAH / santApito niSkAsitaH sammUchito vyApAditaH // 89 // nirsitaH santajitaH sanyatkRta: sNghitH| unniMditaH santakSitaH sampreSitaH sandAnitaH // 9 // yojyA: puro ghaNTApathaH kautUhalaM vizrANanam / AyodhanaM prekholanaM vyApAdana nirvAsanam / / 9 / / nirvApanamullAsanaM sambhASaNamucchRGkhalam / pa(pA? )riplavamutkaNThitAda (dA? )bhyantaramAyojaye / / 92 / / Page #355 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa AnandAtharomAJcitaH karNo japaH paattccrH| vaira (rA? )Ggiko baihAsikaH kelokila: sAmAjikaH / / 93 // vAsantiko vaijJAnika (?) jaivAtakasaiddhAntikAH / kukSabharirAtmabhariraurjasvaladhaureyako // 95 / / ekAdazaSveSu vitAnAM-- jalAveSo samujjvalaH klaamyollsdvrH| navodito mahonnato mahAdyutiH samudaraH / / 96 / / sadAdhika: sadodito mana:priyo mdprdH| sphUradvarasphuTodite smitoddhatapriyakarAH // 97 / / udaJcitaM vijRmbhitaM nirantaraM parasparam / samantataH samajasaM sunizcitaM sanAtanam // 98 // purAtanaM cirantanaM yathAgatAdupakramaH / pariplavaM carAcaraM calAcalaM.......... // anAvilAdanuttaraM mnohrmnormau| vikasvaramanasvaraM niraGakuzaM nirargalam / / nirAkRtAdanAdataM tiraskRtAdupaskRtaM / vinirjitaM parAjitaM tirohitaM palAyitama / / purasthito vicakSaNo vizAradaH zivaGakaraH / sahodaro dhurandharaH puraHsaraH purogAH (gataH) // 1 // aruMtuda stanaMdhayo bhayaGakaro bhyaankH| cikitsako vidUSako vanIpaka: parAyaNaH / / 2 / / amarSaNo vikatthanAdakiJcanaH sbhaajnH| bubhukSitaH pipAsitaH parAGamukhaH pRthagvidhaH / / 3 / / anAdaro visaGakaTAdanutsA (tsa? )ho namassyitaH / manISitaM manorathaH samucchyo viparyayaH 4 / / parigrahaH paricchadaH pariskRto nicolitaH / vibhAvito vikAsitaH parAkramaH parAbhavaH / / 5 / / prabhAvita prkaashitaavdhikrmprtishryau| ati kSamo niketanaM kutUhalaprayojane / / 6 / / upaplavAdupadravAdupaklamAdupakSayAt / niyojanaM vidhUnanaM niSadanaM malImasaH / / 7 / / vimarzanaM samApanaM palAyanaM nibhAlanam / vilokanaM nirIkSaNaM pravAsanaM pratAraNam / / 8 / / caturdazasteSu pramANikA lobhgnnaaH| dramA tamovaryatamazcArutamaH sArataraM tArataraM kAntataraM maMjutaraM // 9 // unmiSitAduddhoSitaH prollasitAducchavAsataM / abhyuditAdabhyuditaM prollasitAdatyucitam / / 10 // saMsphuritaM saMmilitaM kAntitato dRgdyitH| sphArataraH smeratara sphUrjadurudyotamayAH // 11 // saGakalitaM saGaghaTitaM kaNTakitaM saMyamitaM / kuDmalitaM saGkucitaM sannihitaM saMpihitam / / 12 / / 1. 'prabhAjikata' de.pa., pA.pa. 1, pA.pa. 2 / Page #356 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa agragatAH saGakalanaM saGaghaTanaM saMvananam / adhyayanaM paryaTanaM jAgaraNaM saMsmaraNam // 13 // ArabhaTo viprakRtaH kelikilo jaangglikH| akSigataH pallavakaH karmakaro vaikaTikaH // 14 // SaTbveSu mANavakam vidlitvrkrshubhtmnvttaaH| upacitavikasitavilasitavihasitAH / / 15 / / aviralavisRmaraniravadhibahuvidhAH / abhinavasulalitasuracitasunicitAH / / 16 / / pura ihaparimalaparisaraparikarAH / paripaNaparicayapariNatapariNatAH / / 17 / / prvshvlyitpulkitkccitaaH| taralitasulalitanigaDitaniyAmitAH / / 18 / / adhikRtamuparilamanasijaparivRDhAn / sahRdayasamudayavisaraNasahacarAn / / 19 / / anunayamatizayamabhimukhamavasaraM / vyatikaramupagamamuparamamuparatam / anubhavamavayavamanucaramavayarajam / pratibhayamapacaramanuzayamasahanam / apgmmupshmmbhibhvpribhvii| kavalanamupamiti manasi kalayoH / / 19 // SaTpadI caturveSu zaramitataguruyugiti caladhatiriyaM vizamanaM prathananaM / prazamanaM prahasanaM praharaNaM prakaraNaM pratimiti pratikRtI // 20 // aviratasphuTatarasphuTadurusphuTatamAH / prasRmara smitatara prakaTita pramuditAH / / 21 / / anayovitAnam abhyupapattisaMpratipattI vipratipattI adhyvsaay:| sAptyapadI namabhyavibhAvazcAruvisarpitaM vadudArau. . . . // 22 / / paGaktAvanuktam udarambhariratibhartsanamavilambitaM parimaNDalamapavAritamapavAraNam / pratipAdanamurarIkRtamupagahanaM hRdayaMgamaparipaMthikaparicArakAH / / 23 / / atizakvaryAmanuktam / sAdhAraNakramAH ke'pi ke'pi lAkSaNikakramAH / zavdA evaM budha yAH kAvyAbandhasya siddhaye // 22 // iti zrI vAyaTagacchIya zrI jinadattasuriziSya paNDita zrImadamaracandraviracite svopajJakAvyakalpalatA vattivivecane poramalanAmni sAmAnya zabdastabakollAsI sAdhAraNazabdanirdhAraNo'STamaHprasaraH / graMthAnaM315 atha vAdastabakaH / jalpAmItyAdi kAvyarnavaiH prajalpAmi kalpAmitayazastatiH / tvayA sArddha kRtasparddha vAdasAdaranAdabhRt // 1 // are tvayA samaM brUmo bhramoTanaparAyaNAH / tatkAlakalpitaH kAvyaiH kAvyakalpadrumA vayam / / vadAmi dAmitoddAmavAdivando madoddhataH / padharmadhuratA hya (hna) gheranavardhastvayA samam / / 3 / / tvayA samaM vadiSyAmi zyAmitAzeSazAtravaH / zlokaH zAntamanAH zokaiH zlokaH zuklIkRtAmbaraH / / 4 / / Page #357 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa chando'ntararapi kAvyaranalparamRtomikalpa: jalpAmi kalpAmitakItipUtiH / sAdhaM kRtaspadharmamahaM tvayAdya mAdyan manovAdi janopamardI / / 6 / / sUrItyAdimayi jalpati jalpAke nalpAkalitakautukam / na ko'pi kurute sUri rivAkpUrita mukham / / 7 / / UrIkRtaM na sUrINAM mukhaibUrIkRtaM vacaH / yuktiyuktaM kimapyuktaM cenmayA cinmayAtmanA / / 8 / / yuktyAnayA likhitAnyanyAnyapyanuprAsapadAni yojanIyAni ch|| prazaMsetyAdi-- prazasyaH parjanyo bhuvanajanavAjIvanasUjAM sudhAMzudhiSNyAnAM pavanapatharatnaM dyutimatAm / girINAM svarNAdrimaNisamudayAnAM suramaNidrumANAM kalpadruH sva (su? ) kvinivhaanaamhmho||9|| itareSAmapi varSyAnAmutkarSAyopamAnAnyetAni kalpanIyAni / yathApIyuSamauSadhiSu zAkhi kalpazAkhI cintAmaNimaNiSu dhenuSu kAmadhenuH / dhyAnaM tapaHsu sukRteSu kRpAvrateSu brahmavrataM kSitipatitvamurIkarotu / / 10 / / evaMvRSoviSANaprahatIstanotyaho jayecchayA jambhanizumbhakumbhinaH / mayA samaM tattvamatattvavittamAM sudhAkRtonmAdavivAdasAdaraH / / 11 / / evaM baahubhyaamityaadi| tvayASverArabdhaM karacaraNacAreNa taraNaM kareNopakrAntaM sthaganakaraNaM cAmbaramaNeH / 1 "hastaprastalaDanena hi kRtaH" "siMhaH svAghri" iti vRttau / ziro'greNa svarNAcaladalanamaGgIkRtamade madogreNa dhyAtA yadiha mama vAdena samatA // 12 // evaM jalaviloDanamityAdi vadAmo yaddAmodarapadasaridvIcipaTalapragalbhAbhirbAgbhirbhavati matihIne sati punaH / tadandhAgre nRtyaM badhirapuruSarmantrakaraNaM daSatpeSotkarSoM gaganahananaM muSTinivahaiH / / 13 / / evaM sikatAkaNetyAdi prArebhe sikatAkaNAzanamidaM proddAmadAvAnalajvAlAliGganamugraroSataralavyAlAvalIkhelanam / saMtaptatrapupAnakarma bhavatA yadvizvavizvambharA vidvadvandyapadadvayasya mama bho yAdoktiraGgIkRtA / / 14 / / Page #358 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa pakSIndrapakSaravataMsakAMkSA svaIntidantaiH sitkunnddlaashaa| gajAsyakumbhasthalamauktikoyeM hAraspRhAmadyayamIhase yat / / 15 / / evaM hastetyAdi-- hastaprastutatADanena janitaH kRSNAhirudyatphaNa: siMhaH svAMhnima hAprahAravidhinA suptaH sukhaM bodhitaH / vAtasyAbhimukhaM sthitena bhavatA dAvAgnirujjvAlito vAdonmAdavazaMvadena yadahaM sATopakopaH kRtaH / / 16 / / kulAriprazne yathA-- jAtiH sAtizayA tava sphurati kA zrIsaGakulaM kiM kulaM dezaH klezanivezalezarahitaH kaH sundaraM kiM puram / zAstra kutra pavitratAmatiriti prauDhiprarUDhegirAM bhAraiH sArataraM vizArada vada prItyai mama donmadaH / / 17 // tvaM kiM lakSaNadakSiNo'si kimu vA sAhityasauhityabhUta chandaHkandalito'si kimutAlaDakAratArasthitiH / kiM vA tahi vitarkakarkazamanA: kiM jJAnavijJAnavAna yajjAnAsi sabhAjane'dya tadaho sarva sagarva vada / / 18 / / svazAstrAdhyayanaprathAyAM yathA-- sarvavyAkaraNArNavAntaraparikSobhodyama nirmalA chandaH prAvaNocchitAptavividhAlaDakAratAraprabhA / SaTatImakarandasaGgasurabhiH sphUrjatkalAzAlinI ___ kApyeSA mama zemukhIsumanasAM svAntAni hantuM kSamA / / 19 / / bhnekollekhriti| agre yasya na ko'pi ropitapado vidvAn paraprAtibha prauDhiM prAbhRtakI karoti nibhRtaM bhAnorivoddharbajaH / so'haM mohatamaH prarohadamatAprAgalbhyasabhyasphuraGa vAgdIntiprasaraprakAzitasuhRvRndAravRndAraghuH / / 20 / / iti zrI vAyaTIya zrI jinadattasUri ziSyapaNDita zrImadamaracandraviracite svopa kAvya kalpalatAvRttivivecana parimalanAmni vAdastabakollAsI vAdakAvyAnuvAdo navamaH prasaraH ||grnth 45 / / atha varNyastabaka azve bhavinendayAH / azva ibha RtuH ina sUrya induzcandrastayorudayaH / puSpakhelaH, puSpAvacayaH, ambareto, jalakeli: nape vidyA AnvIkSikI yI vArtA daNDanItizca bhuupteH| vidyAH sAMkhyAdidarzanaM jJAnamAnvIkSikI matA // 1 // Page #359 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa vedAzvatumitA: zikSA kalpo vyAkaraNaM tathA / chandovicitidyutiniruktaM SaDaGgayasI / / 2 / / dharmazAstrapurANA (Ne)tihAsamImAMsayAnvitAH / evaM caturdaza vidyAsthAnAni gaditA trayI / / 3 / / yayA naiSadha adhIti bodhAvaraNapracAraNairdizozcatasraH praNayannapAdhibhiH / caturdazatvaM kRtavAna kUtaH svayaM na vedima vidyAsU caturdaza svayama // 4 / / (ne. ) gandharvAyurdhanuvadairarthazAstrasamanvitaiH / vidyAH sthAnAnyaSTAdaza kathayanti tu kecana // 5 // RgvedAdAyurvedo'bhRddhanurvedo yjurbhvH| gAndharva sAmavedotthamarthazAstramatharvataH // 6 / / yathA naiSadhe eva amuSya vidyArasanAgranartakI trayIva nItAGgaguNena vistaram / agAhatASTAdazatAM jigISayA navarddhayadvApi pRthag jayazriyam / / 7 / / (ne. ) vArtAH kRSi: pAzupAlyaM vaNijyA ca prkiirtitaa| daNDanItizca bhUpateH ..... vidyAH sAMkhyAdi darzanajJAnamAnvIkSikI matA // 8 // vedAzcaturthamitAH zikSA kalpo vyAkaraNaM tayA yathA doSaM daNDaM prANanaM punaH / AnvIkSikyAtmavijJAnaM dharmAdharmoM tryiisthitii| vArtAyA dhanavRddhiH syAdRNDa nItenayo nyo||9|| naya iti nIti zAstrokto rAjavyavahAro nyH| sandhivigrahayAnAsanadvaidhIbhAvasaM yAH / / 11 / / ziro'greNa svarNAcaladalanamaGgIkRtamaho mayogreNa dhyAtA yadiha mama vAdena samatA / / 12 / / evaM jalaviloDanamityAdi vadAmo yaddAmodarapadasaridvIcipaTala-- pragalbhAbhirvAgbhirbhavati matihIne sati punaH / tadandhAgre nRtyaM badhirapuruSairmantrakaraNaM pRSatpeSotkarSo gaganahananaM muSTinivahaiH / / 13 / / evaM sikatAkaNetyAdiprArebhe sikatAkaNAzanAmimaM proddAmadAvAnala jvAlAliGganamugraroSataralavyAlAvalIkhelanam / saMtaptatrapupAnakarma bhavatA yadvizvavizvambharA vidvadvandyapadadvayasthamasamaM bho vAgoktiraGgIkRtA / / 14 / / evaM zeSetyAdi pakSIndrapakSaravataMsakSa: svaIntidantaiH sitkuunnddlaashaa| gajAsyakumbhasthalamauktikaughe harispRhA madyayamIhase yat / / 15 / / madyayamIhase yat / / 15 // . . . 1. "hastaprastaratADanena ha kRtaH" iti vRttii| 2. "siMhaH svAGAghra" iti vRttii| Page #360 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa SaD guNA nRpaterdAne yuddhe dharme'va dhiirtaa| labdhe rAjye paurajanapadayoddhAnAmanugrahaH / / 1 / / guptirakSaNe'pramAdaH (1-2) tulAmAnabhANDavRddhi: 3 arthavyavasthApanaM ca samyagyathocitapravRttiH, anucitanivRttiH6, prakRti satkaraNaM ceti, 7 sapta prazamanAni / mahAbhArate sabhAparvANi nAradoktaM-cidadhyAyAllikhyante yathAkvacidAtmAnamanvIkSya parIkSya jayatAM vrH| tathA saMdhAya karmANi bhAratASTo niSevase / / kRSirvaNikyoM durga setuH kuJjarabandhanaM / khanyA karakarAdAnaM zUnyAnAM ca nivezanam / / aSTau karmANi athavA rakSAyavya zravaNapUrva paurakAryadarzanam 1 adhyakSadarzanaM, 2 pratigRhasthAnAni, 3 bhojanaM, 4 mantra, 5 vihAra, 6 hastyazvAyarvedadarzanaM, 7 yuddhasAdhanadarzanaM 8 kvacit prakRtayaH saptamalubdhA bharatottama / AdyAstathA vyasaninastanuraktAzca srvtH| durgAdhyakSo dhanAdhyakSaH krmaadhykssshcmptiH| pUtaH purodhA daivajJaH saptaprakRtayaH smRtAH / kvacidaSTAdazAnyeSu svapakSe daza paJca c| tribhistribhiravijJAtairvetsi tIrthAni bhaart| mantripurohitasenApatiyuvarAjadauvArika aMtaHpurAdhikRtaprazAstu samAhartR sannidhAtR pradeSTa nAyaka pauravyAvahArika kArmAntika mantraparSata adhyakSadaNDadurgataM tantrapAla ATavikaparAzritASTAdazatIrthAni devIjananI kaMsukImAlika zayyApAlaka sparzAdhyakSa sAMvatsarikabhiSaka jalavAhaka tAmbulavAhakazcAcArya aGgarakSakasthAnacitaMkara chatradhara vilAsinyazceti svapakSe paJcadaza tIrthAni tribhistribhiH ekaH saMsthAnaka: aparaH saMcArakaH anyo niSedhaka: nAstikyamanumataM krodhaH pramAdo dIrgha darzanaM jJAnAvatAmAlasyaM kssiptcitttaa| eka cintana manAmanarthazca cintana zcitAnAMmanArambhau mntrsyaaprirkssnnN| maMgalyasyAprayogo'yaM prasaGgaviSayeSu c| kaccitvaM varjayiSye (pya1) tAn rAjadoSAnnarAdhipaH arimitramaremitra mitra mitrmtHprN| tathArimitramitraM ca vijigISoH purA nRpaaH| pANigrAhaH smRtaH pazcAdAnaMdastadanaMtaram / / asArAvanayozvava vijigISozca pRssktH| arezca vijigISozca madhyamo bhuumynntrH| anugrahe saMhatayoH samartho vyastayorbandhe / maNDalAbdahireteSAmadAsIno valAdhikaH / / anugrahe saMhatAnAM vyastAnAM ca vadhe prabhuH / vyaakrndsyaasaarH| 40 pANigrAhI saarH| 30 aakrndH| 20 pArNAigrAhaH 1 pazcAt vijigISuH puraH ariH| 10 mitraM 20 arimitraM 30 mitramitra 40 arimitramitra 50 vijigiissomdkssinnpkssyorudaasiinmdhymau| vijigISorAtmavyatiriktA ete ekAdaza rAjAnaH / kozo janapado durgo daNDAmAtya ityApi svapakSe paJcadaza tIrthAni ||ch|| mRgAyAkSAH striyaH pAnaM vAk paarussyaarthduussnne| daNDapAruSyamityetat jJeyaM vyasanasaptakam ||ch|| zaktiriti-mantrazaktinibalaM kozadaNDabalaM punH| prabhuzaktivikramojazcotsAhazaktirIzvare / / daNDo gajarathAzva pattilakSaNaM caturaGgasainyabalamiti / SaDvidhaM balametadvairAjJo mUlA: krmaagtaaH| bhRtakAni yogina subhRtyA: sAmAnyasevakAH, zreNayo jayanazAlezyAdyA mitrANi bndhvH| bhillAdyA ATavikAstu jigiissovijyprdaaH| ekaikebharathAtrayazvApatiH pnycpdaatikaaH|| senA balAsukhaM gulmo vAhinI pRtanA camaH / anIkinIcapAtraH syAdibhAyai striguNaiH kramAt / anIki dazabhiH punarakSauhiNI mtaa| syAt senAkSauhiNI nAma khAgauSTaka: dvikargajaiH / / rathaizvaghnaiH paJcanaizca padAtibhiH / khaGgAdizastrANIti-zastraM caturvidhamaktaM dvipANiyantramuktaM zaktiH zarAdikam amaktaM zastrikAdi sthAt SaSThayAdyaM tu dvayAtmakam / TviMzadAyudhAni cApabANa: 1 narA cakSurapratadbalA, addhaM candratIrI prabhRtayo baannbhedaaH| khaDga kheTa 2 taravAri koilaMburIprabhRtayaH khaDgAnugAH, laguDa 3 bhiNDimAla 4 kunta 5 mudgara, 6 parazu, 7 sarvalA, 8 tomarA, 9 zaGaku, Page #361 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa 10 trizUla, 11 zakti, 12 paTTizaM, 13 dusphoTaH, 14 Dadhusa, 15 cakra, 16 pAza, 17 aMkuza, 18 daNDa, 19 gadA, 20 vajra, 21 khaTvAGga, 22 hala 23 muzala, 24 kartarI, 25 bhalla, 26 gulikA, 27 DAi, 28 makSikA, 29 muSANDi, 30 ripTi, 31 kaNayaM (paM?) 32 kampanaM, 33 gomukha, 34 vatsadanta, 35 gophaNi, 36 ariparAjaya iti| antarAyotaraGgA bAhyAzca kaamkrodhlobhmaanmdhrssaaH| kssitiishaanaamntrnggo'rissddvrgH| durabhinivezAmokSo yuktoktAgrahaNaM vA sAnaH / kulavalaizvarya vidyAbhirAtmAhakArakaraNaM paraprakarSanibandhanaM vA madaH / yo vidheyatvamAtreNa tuSTo vyabhicarena hi prANadravyAbhimAneSu, sa dharmavijayI napaH prANasyArthamAnasyopadyAnatenA mahIM tu yaH vAJchatyasura vijayI sa rAjA ninditatvAsau ||ch|| gaNIcA iti / alaGkArAbhyAsastabake gaNasaGakalpanAkAvyaM-- sandhyAhaGakRti sau(shaurysaahsmhdhiirtvshktithiyo| vidyAdAnazaraNyakavAka zamakalAsatyo citIbhaktayaH / nyAyasthairya vivekakIttivinayaprajJApratiSThAdayA-- jJAlAvaNyasuhradgabhIragurutAsaubhAgyasedyamAH / / kalAH dvAsaptItiryathA--lakSaNa 1 sAhityanirIkSaNa, 2 tarka, 3 siddhAntasamparka, 4 likhita, 5 gaNi, 6 gIti, 7 nRtya, 8 vAdya, 9 vinoda, 10 aSTAdazAlipibheda, 11 sandehaparicchedA, 12 vAstuzAstra, 13 vaidyakazAstra, 14 jyotiHzAstra, 15 nItizAstra, 16 zakunavicAra, 17 svapnavicAra, 18 mantravAda, 19 rasavAda, 20 gandhavAda, 21 tantravAda, 22 dhAtuvAda, 23 satya 24 azvalakSaNa , 25 gajalakSaNa, 26 puruSastrIlakSaNa 27 ratnaparIkSA, 28 balIvAdinirNaya, 29 khaDgAdinirNayaH, 30 lepakarma, 31 citrakarma, 32 tantuvAyakarma, 33 zucikarma, 34 upalotkIraNa 35 kASThotkIraNa, 36 dantaghaTanA, 37 suvarNAdighaTanaM, 38 mupTibheda, 39 patraccheda, 40 indrajAlajJAna, 41 kriyAkAlajJAna, 42 zRGgArakaraNaM, 43 jalataraNa, 44 randhana, 45 kezabandhana, 46 kathAkathana, 47 puSpagrathanaM, 48 yuddha, 49, niyuddha, 50 kRSikarma, 51 niyogadharma, 52 maInaza (ka)ma, 53 vacanamarma, 54 ArAnaropaNa, 55 AkAragopana, 56 surabhivastukaraNa, 57 adRzyasa caraNa, 58 sakaladezaveSa, 59 azeSabhASAvizeSa, 60 navyakAvyalaya, 61 samyagahastalAghava, 62 daNDalakSaNa, 63 paricittopalakSaNa, 64 dyUtabheda, 65 darzanapratibheda, 66 raNacaryA, 67 rathacaryA, 68 vastuvicAra, 69 dezAcAra, 70 rasAvanasaMcana, 71 kAlavaMcana, 72 dharmadhyAnaM, 73 yogajJAnaM 74 ||ch|| rUpavarNanamiti-vidhuvipulogaMbhIrastriSveva SaDunnatazcaturhasvaH saptasu rakto rAjA paMcasu sUkSmazva dIrghazca / lalATa vadanaM vakSastritayaM vipUlaM vrm|| gambhIraM, tritayaM nAbhiH svaraH sattvaM prazasyate / / nAzA (sA) grIvA nakhAH kakSAH hanmukhAnyunnatAni SaT / kaNTho jaGaghAyugaM pRSThaM liGaga hrasvacatuSTayam / raktAnyakSyaM tapANyahi jihvAtAlunakhAdharAH / saptapaJca sUkSmANi tvaga nakhakezAGagulIradAH / paJca dIrghANi stanadagmadhyado sikAhanuH / trayastriMzattamaM tveSu sattvaM dvAtriMzato'dhikaM / UrujaTharaka vakSo bAhapRSThaM zirastathA / aSTAGgAni punaH zeSANyupAGgAni vidurbudhAH ||ch|| Page #362 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa mahAmAtye iti| atrApi nayAdayo rAjavata jJeyAH / uktaM cAsmadgurubhiH zrIjinadattasuribhivivekakliAse / svAmibhakto mahotsAhaH kRtajJo dhArmikaH zuciH / akarkazaH kulInazca smRtijJaH satyabhASakaH / vinIta. sthalalakSazcAvyasano vRddhasevakaH / akSudraH sattvasampannaH prAjJaH zUro'cirakriyaH / rAjA parIkSitaH sarvopadhAsu nijdeshjaiH| rAjArthasvArthalokArthakArako ni:spahaH zamIH / / amoghavacana: kalpaH pAlitAzeSadarzanaH / pAtraucityena sarvatra niyojitapadakramaH / / AnvIkSikItrayIvAdiNDanItikRtazramaH / kramAgato vaNikaputraH savyo mantrI na cA'paraH / paJcabhiH kulakama / / tathA ca mahAbhArate sabhAparvaNi kvacidadhyAye-- amAtyA-nupadhAtItapitRpaitAmahAn zucIn / zreSThAna zreSTheSu kazcittvaM niyojayasi karmasu / dharmopadhA-arthopadhA-kAmopadhA bhayopadhAtusu nivyUDhaH ||ch|| purohite smRtiriti / manya 1 tri 2 viSNu 3 hArIta 4 yAjJavalkya (lkyo) 5 zanoM 6 girA, 7 yamA 8 pazuM ca 9 saMvartA 10 kAtyAyana 11 bRhaspatI 12 parAsa (za) ra 13 vyAsa 14 zaGkhalikhitA 15 dakSa 16 gItamau 17 zAtAtapo vaziSTa (siSTha)zca 18 dhrmshaastrpryojkaaH| za (zA)tAtapo vaziSTa (sisstth)sttkRtiH| tathA zaGkhalikhitau bhrAtarau tAbhyAM kRtA smRtiH evaM aSTAdazAsmatikartAraH ||ch|| brAhmaNyaM vANyaM ca vaiSNavyaM zaivaM bhAgavataM tathA / skAMdaM trayodazaM teSAM vAmanaM ca caturdazam / / kauyaM paJcadazaM tadvat SoDazaM matsyanirmitam / saptadazaM gAruDaM ca brahmANDaM ca tathAparam / / aSTAdaza purANAni smRtAni munibhi purA / / tathA ca somanItyA purohitamuditadikulazIlaM SaDaGge vede daive nimitta daNnItyAM cAbhivinItamApadAM daivInAM mAnuSINAM ca pratikartAraM kurvIta / daive jyotiHzAstre nimitte utpaadndrshne| tathA ca zukra:-- divyAntarikSabhImAnAM utpAtAnAM prshaantye| tathA sarvApadAM caiva kAryo bhUpaiH purohitaH / / amAnuSo'gniravarSamativarSa marakaH, zasyopadhAte jantUtsargo vyAdhibhUtapizAcazAkinIsarpavyAlamUSakAH kSabhizvetyApadaH / amAnuSo'gnividyutpAtaH, maraka: pracurajanamRtyuH, zasyopidhAtaH, zalabhAdibhiH jantUtsargo mAnuSaparityAgo vikrayo vAetA janasyApado daivikA mAnuSyazca / / daivikAgrAhavaiSamyAjjAtAH mAnuSyaH zatruprabhRtibhyo jAtA:-- 1. "jantUtsargI . . . .mAnuSyaH" idaM pA.pa. 1 pustake naasti| Page #363 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti : pariziSTa hatAzano jalaM vyAdhibhikSa mrkstthaa| iti paJcavidha daivaM vyasanaM mAnuSaM param // ||ch|| devyamiti--veNIdhammilAdInAmupamAnAnyalaGakArAbhyAsastabakato jJeyAni mantrIpurohitasanyeSvapi rAjavarNanoktA gaNA aucityato vAH / deze iti--khanyaH khAnyo vajrAdInA, dravyANi nANakANi, paNyaM vaNiratyavahAraH; dhAnyAnyanekaprakArANi, AkarA lavaNAdInAmutpattisthAnAni / durgANi jlgirivndurgaadiini| uktaM ca "anyonyarakSAkhanyAkaradravyahastivanavAna, nAtivRddhanAtihInagrAmazca bahusAra vicitra dhAnyahiraNyopapattiradevamAtRkaH pshumnpyaahitH| zreNizadrakarSakaprAya iti janapadasya' gunnaaH| janapado dezastasyaite gunnaaH|"puurvokto yasmin dezo'nyonyarakSA bhavati (tatra); parasparaM lokA rakSanti bhvH| sArA ukta (tta) mA padArthA ytr| adevamAtRko'ri (?) ghttttbhulH| pazavazcatuSpadAsteSAmanukUlasukhAvahaH / zreNayaH kulAni, varNA mlecchaluSdhakabahulAH / svalpAsasyotpattistaruphalAdhAra iti dezadoSAH ||ch||| mantrati-kAryANAmArambhopAyaH 1, puruSadravyasampat 2, dezakAlavibhAgaH 3, vinipAtapratIkAraH 4, kAryasiddhizceti (5) paJcAGagA mantrazaktiH / SADguNyopAyA pUrva kathitAH / bhUmihiraNyamitrANAM tisraH siddhayaH / sthAnavRddhikSayalakSaNAstraya upAyAH / sthAnaM anapacayA vRddhiH cayarahitA(:) tu sAkSayaH / azveti uccaiHzravAraverathyArevaM te'zvasya puurvjaaH| purA sarpakRtA yuddha chinnAMharapi sarpaNam / citrajJatvaM hRdvanAvartI zrIvakSakI yaH / paJcabhadrastu hRtpuSTasukhapArve tu puSpitaH / / puccho (cchau) ra. khurakezAsyai sitaiH syAdaSTamaGgalaH / dhoritaM valgitaM plutyuttejitottiritAni ca / gatayaH paJcadhArAkhyAsturagANAM krmaadimaaH|| tatra dhorittakaM dhaurya dhoraNa dhorittaM ca yat / vardhakaGakazikhikroDagativadvaliMga taM punaH / / agre kAyasamullAsAkuJcitAsyaM (ca) tatatrikam / plutaM tu laGadhanaM pakSImRgagatyA tu hArakam / / uttejitaM rejitya 4 syAnmA (ma)dhyavegena yA gatiH / uttare tamupakaNThamAskandikaminyataH / / utplutyetplutyagamanaM kopAdevAkhilaiH padaiH / / gaje iti gajaH parapuronmadvInadvIlakSmIniketanama / kAntAkucAbhakumbhazrIstaruzailAdibhedakRt / / 1. 'vittajJatvaM' saM.pa. 1, saM.pa. 2 2. 'dhoraNAdhoritaM' pA.pa. 1, pA.pa. 2 3. 'gativalgalitaM' pA.pa. 1, pA.pa. 2 4. 'recitaM' saM.pa. 1, saM.pa. 2, de.pa. 1 Page #364 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti: pariziSTa viparIta rasajJAvAn salilAntara maithunam / raNaM kRdvAhyadantAbhyAM bhoktA madhyaradaiH punaH // diggajA: pUrvajAstasya dharoddharaNatatparAH / dantaiH zrIkaNAdIni savilAsA gatistathA / / setubandhe jale sarve vinodAstairvaco vinA / yadAkAraM mukhe kRtvA vighnahantA vinAyakaH / / paJcavarSo bhavedbAlaH potaH syAddazavA (va) rSikaH / viSko viMzativarSa: syAtkalabhastriMzadabdakaH // preraNA'sya padAGga uSTha yuga haktAM kuzAsanaiH / dantAMhipucchazuNDAbhirbhavatyaSTAyudho gajaH / / mArgA (ste ? ) trividhAstrayapraNidhayastisro yataH prakriyA: strINAM prasphuTamAsanAni purataH paJcaiva pazcAt punaH / SaD bhedAGakuzacA raNAgatigato bhedaH punaH paJcadhA svAdArohaNamaSTadhA dazavidhaH prokto'vatArakramaH // cha // surabhAvityAdi - - vasantAdi sarvartusvarUNamaye prapaJcayiSyAmi ( ma. ? ) / vivAha ityAdi -- aSToM vivAhAH / varNAnAM saMskArArtha prakIrtitA / brAhyastu prathamasteSAM prAjApatyastathaiva ca // ArSazcaiva tu devazca gAndharvo'thAsurastathA / rAkSaso'nantarastasmAt paizAcazcASTamaH smRtaH // sakRdAhUya kanyAM tu brAhyo dadyAt svalaMkRtAm / saha dharmaM caret tyaktvA prAjApatyo'bhidhIyate // yastu gomithunaM dadyAt vivAhe vArSa ucyate / antarvedyAM tu daivaH syAt Rtvije karma kurvati // icchantImicchataH prAhurgandharvo nAma paJcamaH // vivAhastvAMsuro jJeyaH zulkasya vyavahArataH // prasahya haraNAdukto vivAho rAkSasastathA / suptapramattopagamAt paizAcaH cASTamo'dhamaH // atha putrabhedAH zca - aurasa: kSetrajazcaiva dattaH kAnInazca sahoDhazca gUDhotpannastathaiva ca // paunarbhavo'paviddhazca labdhaH krItaH kRtastathA / svayaM copapagataH putrA dvAdazaite udAhRtAH // auraso yaH svayaM jAtaH prativimbamivAtmana: / klIbyetyaMta vyasaninipatyoH tasyAjJayA tu yAM // / 67 Page #365 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa bhAryA narAntarAt putraM janayet kSetrajastu sa / paradAreSu jAyete dvau suto kuNDagolako / patyau jIvati kuNDaH syAnmRte bhartari golaka / / mAtRpitRbhyAM yo datta. sa dattaH parikIrtitaH / mitraputraM ziSyaputra kRtrimaM prAhuruttamAH / / kanyAjAtastu kAnInaH sagarbhor3ha: sahoDhakaH / bAhyataH svayamAnItaH sopaviddhaH pragIyate / / na jJAyate gRhe kena jAtastviti sa gaDhakaH / mUlya gahIte krIta: syAt vidhivat sa punarbhavaH / / datvakasya ca yA kanyA hRtvA'nyasya pradIyate / majjAtastanayo jJeyo loke paunarbhavastu saH // dubhikSe vyasane vApi yenAtmA viniveditaH / sa svayaMdatta ityuktastathA'nyatkAraNAntaraiH / / sapiNDatA tu puruSe saptame vinivartate / bhavanti saptamArddha sagotrA jJAtayaH puna: // athAnye dvAdaza jJeyAstanayA mizrajAtayaH / / dvijAjjAtaH kSatriyAyAM mUvisita ityasau / vezyAyAM punaranvaSTa: zuA pArazavo mataH / kSatrAnmAhiSyo vezyAyAM 4 mudaga dastu zUdrayoSiti // zadro dvijastriyAM 6 vaizyAt zUdrAyAM karaNaH puna: / mAgadhaH kSatriyAyAM syAt 8 vaidehiko dvijastriyAm / / 9 / / zUdrAyAyogavo vaizyAM 10 kSattA kSatriyayoSiti / 11 surate sAttvikA iti svedavepatha romAJcasvarabhedavivarNatA stambhAzrupralayA zcaite'STau bhAvAH sAttvikA matA: ||ch|| kIA tarati sArasya svarUpamatha kiJcana / jAtIravasthAprakRtI: sattvAni strISu lakSayet / / atha jAtayaH / padminI citriNI caiva zaGkhinI hastinI tathA / strI caturbottamAdyAtha hInA syAduttarottarA / / padminI padyavadanA padmabhasmaramandirA / padmakuDmalamUhaGgI padmagandhavarodakA / / kvacit kuvalayacchAyA kAciccampakacAruruk / zrIphalAbhakucA tanvI suveSA hariNekSaNA / / Page #366 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTha trivalI taraGgamadhyA snigdhazyAmala kuntalA / bimboSThI haMsagamanA tilapuSpAbhanAsikA / / madhugandhA priyAlApA salajjA sukRtakadhIH / zuklapuSpAMzukaratA mAninI laghubhojanA / / paJcabhiH kulakaM / citriNI citravIrAdiraktA caJcalalocanA / nAtidIrdhA nAtikharvA kaMcakaNThI kRzAGgikA / / kAkasvarA kAkajaMghA vizAlajadhanasthalA / unnatoSThI zubhagatiH samunnatapayodharA / / alpalomAntamadvalpasaGgaM tadghanavartulam / madhusaurabhyaratyambu saMbibhrANA smarAlayA / / brAhmasaMbhoganiratA madhurasvalpabhojanA / gItanRtyAdikasalakalAkauzalazAlinI / / catubhiH kalApakam zaGkhinI zaGkhadazanA kopanA karkazAzayA / dIrdhaprasRtanAsorunayanAmiSagandhabhRt / / zizirAGgI dIrdhanimnabahulomasmarAlayA / prAyazaH pittalA mUlyakSAragaMdhi smarodakA / / samprayogakRtAnalpanakhADArAsabhasvarA kiJciduttaptadehe yAmalpabahabhojanA tribhivizeSakam / / hastinI hastigamanA sA hastimadagandhabhUt / sumadhyA sthUladazanA samadA gadgadasvanA / vakrasthUlAlIkAMhilaghupIvarakandharA / krUraceSTAtisthUlA kapilakezabhRt / vistIrNonnatavakSojA kaTuprAyakaSAyabhuga / prayoge dukkhasAdhyebha madyagandharatodakA / / vAditragItasaMprItA hrasvorubhrajAM....tanuMmayutAmyaantavizAlamadanAlayA ||ctubhiH kalApakama / padminI padyAsanena citriNI bhAgareNa ca / zaGginI veNdAritapadena pramadaM vrajet // harui hastinI tu svAndhapAdayugalena prahRSyati / citriNI prathame yAme dvitIye hastinIM punaH / tRtIye zaGikhanI turye padminI ramayedbudhaH / etannandikezvarIyaM goNikAputrakIyaM matam ||ch| Page #367 -------------------------------------------------------------------------- ________________ 70 kAvyakalpalatAvatti:-pariziSTaM athavAtsyAyanIyaM mataM-- mRgyazca hastinI caiva trividhA kAminI bhavet / zazovRSaturaGagazca kAmuko'pi vidhA mataH / / SaDaSTa vAGagulAni sthAnADyajamakulAkRtiH / yadyonau sA mRgI tAdRgmAnaliGgaH pumAn zazaH // yasya saiva navadarzakadizApyaGaga lAni tu / sA bhavedaDavA tAdRgmAnaliH pumAn vRSaH // yasyAH saiva dvAdazAdInyaGgalAni bhavetta sA / hastinI tAdRkpramANaliGgaH turaGagaH pumAn / / hariNIzazayoH saMgaM vaDavAvaSayorapi / hastinIhayayozcaiva mataM samarataM trayam / / mRgI vRSaM ca vaDavAhayamuccarataM dvayam / nIcaM dvayaM ca vaDavAzazaka hastinI vRSabha / / atyuccamatinIcaM ca mRgyazca hastinIzazam / iti pramANabhedena navadhA kIrtita ratam / / iti jAtayaH / athAvasthA:-- bAlA SoDaSabhi va striMzatA yauvanonmadA / paJcapaJcAzatA madhyA vRddhA nArI tataH param / / bAlA khelanakaiH kAle dattairvanyaphalAzanaH / modate yauvanasthA tu vastrAlaGakaraNAdibhiH / / hRSyenmadhyavayAH prauDhavayAH prauDharatakrIDAsa kauzalaH / vRddhA tu madhurAlApaigauraveNa ca rajyate / zlathA dIrdhatanuH kRSNA nimnakakSAviyoginI / / ghanA sthUlAkharvA gaurI vyUkakSA sadA ratA / saMkIrNalakSaNA madhyA syAttAsAM sahajaM tvidam / / bAlAdhanA purandhrIyA sA sthAbAhyaratapriyA / praur3hAdhanA tu yA sA syAdAbhyantarataspRhA // prauDhadIrdhA kRzA kRSNA maduH zIghradrutizca sA / gauravarNA tu yA bA lA hrasvA ca syAccirahRtiH / / bA hyAnte ca bhavenprIti: prAyo bAhyakRte rate / yauvanasthA samA madhyA zyAmavarNA tu yAbhavet / / eSobhayaratiprItirnamadIna dRDhAGagakA / nimnakakSAntarAlA yA pradIrghastanacUcukA // Page #368 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti-pariziSTa ete dIrdhahnatI dve ca tathA tanutarodarI / gaurADagI pUrvamAliGagat kRSNA yA zliSyate'dharA: / / zyAmA yA gharSayedyoni karmakuryAttato'param / ityavasthAH / atha prakRtayaH-- vAtalA tanuzItoSNarukSAMgI bhubhaassinnii| vidviSTazizirA sUkSmadantaromatarekSaNA / / bahubhuka mdhursnigdhlvnnaamlossnnkaaNkssinnaa| calanetragatiH snehmtibhrmnnttpraa|| dagdhasthANa dhUsarAbhA priyodyaanaatikopnaa| gojihvA karkazA romaguhayA syAt kaThinA ratau / tribhivizeSakam / / prahAraH karkazAlApaH gADhadantanakhakSataH / sugADhAdharadazanairjadhanastanapIDanaiH / / gADhAliGaganacumbana kezabahasItkRtaH / vAtalAyA rataM kRtvA pUryate hRdayaspRhA ||yugmm / / pittalA gaurI kRSNA vA shlthmaaNsaabhimaaninii| AtAmrarasanA netrapANipAdanakhAdharA / / kaSAyatiktamadhurarasabhuk shishirpriyaa| prAjJA kapilakomalasvalpalomaziroruhA / / alpApatyaratirlIlA shuciraashritvtslaa| kaTa gandhi bahusvedA vyaktAsthigranthigulphakA / / sarasA paritaplAGagI priyamAlya vilepnaa| atyuSNazithilaguhayA jAyate surate mRduH / / catubhiH klaapkm|| pittalaprakRtermAnaM praNayaM vIkSaNa tathA / vilAsAnvividhAn hAsyaM rudanAM zlajvalaM majet / / AzleSAdharadazanapAtadantanakhakSatam / cumbanaM muhaH kurvIta ziziraM ca vilepanam / / zlaSmalA svavibhaktAMgI vistIrNA vyvaalpbhuk| bahatpakSmalasnigdhAkSI samasnigdhanakhadvijA / / durvAnIlotpalazyAmo gddhaasthigrnthigulphbhaak| satrapA satyamadhurabhASiNI kSamayAnvitA // dAnazIladayAyuktA bhaktA devAn gurUn prati / snigdhasneharatAbhijJA subhagAkSustRSAsahA / / Page #369 -------------------------------------------------------------------------- ________________ 72 kAvyakalpalatAvRtti : pariziSTa sAdhAraNaratikrIDA na madurneha TTA rtau| mRdumAMsalazItalaguhmA nidrApriyA bhavet / / ||ctubhiH kalApakam // zleSmaprakRteH kuryAtsadbhAvapremavismayam / sAnandaM madhuraM satyaM vacanaM ca sadA vadet / / cumbanAliGaganAghAtanakhadantakSatAni c| sAdhAraNAni kurvIta zItamuSNAnvitaM tathA / / iti prkRtyH| atha sattvAni-- devasattvA prasannA syAtkAyo'syA: surabhima duH| nasattvA saralA dakSA nopavAsazca khidyate / / nAgasattvA bhrAntizIlA bahu zvasiti jambhate / yakSasattvA trapAhInA kopanodyAna kelidhIH / / sA tu gandharvasattvA yA kalAsu kushlaashyaa| arossaadityvesssrkgndhsNgiitkpriyaa| pizAcasattvA nirmAnA madyamAMsAdhanalpabhuk / kAkasattvA vilolAkSI sodvegAtyazanAtibhAk / / kapisattvA calasvAntA nkhdntrnnpriyaa| kharasattvA virAdhAtasaktA vipriyavAgratA / / iti sattvAni / prAdhAnyaM prakRterjAtyAdiSu tattvaM tvidaM punaH / zyAmazleSmaprakRtikA mRgI vA vaDavAthavA / / maragandharvagIrvANayakSasattvAtha baalikaa| navyasambhAvitAruNyA rahasya kAminAM param / / navyajvaravatI nRttazlathAGagI maargviklvaa| mAsaikaprasavA nArI kAmyA ssnnmaasgrbhinnii||ch|| athAnuraktastrIlakSaNAni-- priyaM prekSya mahAn harSo mukhnetrprsnntaa| apUrNa sAsmitaM guptaM satataM vA vilokanam / / hastAMhihRnmukha svedaH kampAGge gadgadaM vacaH / nAbhIpArzvavalizroNiH stanamaNDaladarzanam / / nIvIsresanajRmbhAGgabhaGgoSThaspandanAni ca / kaNDayanaM zravaNayo romAJcaH kacamokSaNam / / Page #370 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa uktaM ca--- sulabhA prArthanA vAlacumbanAliGganAni ca / sakhIkaNThagrahaH zvAsAvAsaH saMyamanaM muhuH || darzanaM hastamudrANAM bhrUvikSepaH priyaM vacaH / aGgalasphoTanaM svIyapANinA stanapIDanam // nakhaivilikhanaM bhUmestUNacchedo rahaH spRzA / vyAjA kuto'pi tasyAnte ciraM saMzrayati sthitim / / mA pazyatviti yatkiMcit vyAharatyuccakaistathA // kAsitaM vA karotyuccaiH kiMcid vIkSyAntike haset // sadA pazyati yatrAsau tatra vyAjakathAH sRjet / na datte darzanaM tasyAnalaGkArAn kadAcana // puSpAdibhirnihatyenaM sakhyAH zroNi spRzatyapi / samaM tatparivAreNa prItidyUtaM kathAM sRjate / kati nAryaH priyA kAsya tallokamiti pRcchati // zayyAsane svayaM yAti guhyasparze prahRSyati / prAk cubati tathA zliSyetadvAkyAnyanuvarttate / / sakhInAM purato vakti parokSe tadguNAvalIm / zrutvA duSyati tadvAt prItA pRcchet punaH punaH // tasthAdveSiNidveSaM mitra prIti karotyalam / tadyAte durmanakA syAddahyate virahAgninA // Hkhe duHkhinI tasya sukhe ca sukhinI bhavet / nityaM preSayate tasmai padArthAnatizobhanAn // bhAvAnuraktAM jAnIyAcciha nairebhinitambinIm / rasiko ramayennArI rAgavAnanurAgiNIm // nipuNA varjayatyeva dUrataH parivarjitam / etatkAmaphalaM loke yadddvayorekacittatA / anyacittakRtaH kAmaH zabayoriva saGgamaH // cha // atha viraktastrIlakSaNAni / pazyatyabhimukhaM naiva saMyoge'tIva sIdati / asaumyanetravadanA spRSTAGgA nidhunoti ca // karotyuktA kathAbhaGgaM dRSTA vadati niSThuram // nAnyAsaktyA karotItthaM tasmAtmAnaM ca necchati // asthAne kurute kopaM vadanaM mASTi cumbitA / varAGgaM chAdayet sparze rate kledamupaiti na || Page #371 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa zete parAGamukhI pUrva pazcAduttiSThate punaH / kRtaM na manyate kiJcidda kRtaM ca pradhuSyati // vikSepavacanaM bAtedoSAn vakti sakhIpuraH / vyasane mudamApnoti pravAse tu prahRSyati // amitrastanute prIti mitradveSamupetyalam / viraktA lakSaNarebhirlakSyA yoSidvicakSaNaH ||ch|| triprakAraM rataM jJeyaM bAhyamAbhyantaraM tathA / bAhyamAliGganAdyaM syAt dvAdazAliGganAni ca // spaSTakaM viddhakaM caiva tathA mRSTakapIDite / latAveSTitavRkSAdhirUDhe tilatandulam / / kSIranIrorUpagaDhe ca jaghanAliGganaM tathA / vakSojAliGgataM lAlATikaM ca dvAdazaM matam / / ajAtaratyo syAdbhAvabodhAyAdyaM catuSTayam / spaSTakaM vyAjata: sparzo mArge sammakhayomithaH / / naraM yadgRha NatI kiccidupaviSTamatha bodhitam / vidhyetstanAbhyAM tAM so'pi gADhaM gRhANAti viddhakA / / yadatsavAdI dhvAnte vA gacchatoraGgasaGgamaH / taduddhRSTaM tadeva syAt pIDitaM kuDyapIDanAt // ApUratyA rAgavRddhayaM syuraSTAliGganAni tu / ' adhikRtya sthita kAntAM tatrAdyAliGganadvayam / / kaNThAlaM vibhujA kAntaM veSTayantI lateva yat / namayitvA mukhaM cumbet tallatAveSTitaM matam / / priyAhima hiNakena tadUrumapareNa ca / AkramyakaM bhujaM kRtvA tatpRSTe'nya tadaMzagam / / cumbanArtA sasItkAraM yatra vAcchanti vallabhA / priyaM vRkSamivAroDhuM tatsyAvRkSAdirUDhakam // suptopaviSTasaMzleSaprakArAH SaT bhavanti tu / mithanaM yatra pArzvastha sparddhayaiva bhajAdibhiH / / mithe'Gge lIyate bADhaM tadbhAvetilatandulam / ke talpe vAbhimukhaM sthita yanmithunaM mithaH / / AzleSAdvizatI vAGaga kSIranIraM vadanti tat / nijorudvandvasaMdezAt priyorudvandvapIDanam / / prayeNa kriyate yatra tat syAdurUpagUDhakaM / jaghanena priyA yatra niSpIr3aya jaghanaM priyAM / / Page #372 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa Arohe cumbanAdIcchurjaghanAliGganaM tu tat / priyorasi stanau nyasya tatraivAvezayet punaH. / / sarvAGgasya bharaM yatra tatsnanAliGganaM matam / AsthAmAsyed dazo'nyasya dRzyau zliSyati vallabhA / / lalATena lalATaM yat jJeyaM lAlATikaM tu tat / ityAliGganAni / bhAlanetrakapolauSThanAsikAgramukhAntaram / kaNThastanAvurazceti cumbanasthAnakAni tu / tathA karNATalATAnAM kakSA nAbhyUrusandhayaH / / iti cumbanAni / oSThau ziraH stanau vakSo nAbhimadanamandiram / smarastha sthAnakAnyaSTau sparzanIyAni kAminA / / bhrUtAlunetra kau~ STha madhyanAsAgracUcuke / pANyaM hi dantamUle ca jihvAgre bhramaNaM sRjet // iti sparzanA pArzvadvaye stanataTa kaNThe vakSAsikakSayoH / nAbhau bastitaTe pRSThe sphik piNDajaghanoruSu / / narapakSatAni deyAni kuzalaiH smaradIptaye / aGga SThAgreNa saMruddhairghaTanArivalaiH // hattvoraM te stanauSTheSu spaSTamante kRtadhvaniH / avyaktarekhaM romAJcakAricchuritakaM tu tat // kandharAkucakaNTheSu nakhAGa kuTilo budhaiH / deyaH sa tvarddhacandrAkhyaH kAmazAstravidAM mataH / / ubhAvabhimukhau tau tu maNDalaM muninoditam / tacca yojyamurusandhabhagamUni kukundare / / rekhAkAro nakhAGako ya: sA rekhA vitudunA matA / sthAneSu sakaleSvastha nAtidIrdhaM prayojanam / / saiva vakrAgrato rekhA khyAtaM vyAghranakhaM tu tat / nakhAsthAneSu sarveSu tatprayujIta kAmukaH / / kucopari calAkSINAM yA rekhA paJcabhirnakhaiH / cUcukAbhimukhaM kRtvA mayUrapadakaM hi tat / / nakhakSatAni klRptAni paJcAsannAni kAminAm / kAntAnAM cUcukadvandve zazakaplutakaM tu tat // nakhakSatAni cotpavapatrAkArANi yoSitAM / kAMcImArge'tha kucayostat syAdutpalapatrakaM / / pravasan kucanorUvoH kAmI kurvIta subhra vAM / nakhalekhAstricaturastaddhi yogAtiyApakAH / / iti nakhakSAni / pajhopari gaNDayuge bhAle kaNThadharauSThayoH / vakSasi snanayoH kakSAntare dantakSataM sRjet // raktatvamAtralathaM yanmUDhakaM tadradakSataM / tadeva zeSasaMyukta mucunakamudAhRtam / / dantadvayAgradazanAvRtadvindu bindusannibhaH / kapoledharamadhye ca dvayametat prayojayeta // 65. 'cUcake --de. pa. / 66. jihvAgrabhama --saM, pa. 2, saM. pa. 2 / Page #373 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti : pariziSTa na bahityitA dantairazastradhIrdazent / dhatte yataH parAMzobhAmISallakSyakRta hitam / / dazanoSThastu saMyuktarabhyAsAdgaNDayoH kRtam / pravAlamaNirUpaM yat pravAlamaNireva saH // maNimAlAvaddazanadvandvAnotthAkSatAvaliH / maNimAlA galatkakSA savaMkSaNoruSa socitA / / dantakSatAnAM bindavAkArANAM mAlikA bhavet / sA bindumAlA vakSojakakSAlAtovaMkSaNe / / yat khaNDAbhrabaddantAgralekhyaM viSamakUTayuk / stanayormaNDalAkAraM mataM khaNDAbhraka tu tat // dIrdhAstAmrAntarA bahyorekhA dantakSatodbhavAH / varAhacacitaM prAhastannArIstanamaNDalama / / navasaGge prakopAnte pravAse punarAgame / yojyaM vA madamattAsu karmadantanakhodbhavam / / iti dazanaratakSatAni / iti bAhyaratAni / yathAsAmyaM yathAyogaM bAhya kRtvA'khilaM ratam / priyA yAH prAptabhAvAyAstato nIvI vimokSayeta / ataH zAstrAntare jJeyaM narairAbhyantaraM ratam / atraipAvasare kuryAt strINAM prazaNanaM naraH / / samGocitAvahAstAbhyAM kAmI prasRta kena ca / muSTicchayasarala zca strINAM prahaNanaM sRjet // saGocitaM sakDocitAkhilAGgalikareNa tu / avahasto hastapRSThaM kiJcana prasRtAMga liH / / (tat:) prAhuH prasRtaM prAjJA samo hastaH prasAritaH / muSTirmanISibhiH prokta pANi saM piM / / sAcchaTA madhyamAGgalyA tADanaM yadvidhIyate / sarala: saralIbhUta sarvAGga lidharaH karaH // maulibhAlaM kapolau ca vakSojadvitayAntaram / pRSThaM jaghanabhAgazca sthAnaM prahaNanasya tu // kAminA kriyamANe tu tasmin prahaNanaM tdaa| kurvIta kAntA sItkAraM hitkRti tathA / / pUtkRtaM zvasitaM vyAjaruditAni ca kUjitam / nivAraNAlamarthAzca mokSArthAn vividhAn (ra) tAn / yugmaM kAmuko'pi tataH kuryAt pArApatazukAra (na? )vAn / SaDaMhitahaMsahArItkhakokilA khakAravAn / / sa~kocitena tAM mUni vivadantI tu tADayan / manoharANi kurvIta kUjitAdIni sA'pi tat // avahastena praharet kAmIkucayugAntare / hitkAraprabhRtIn zabdAn tatra kurvIta kAminI / / dAkSiNAtyAHkuraGgAkSAH (kSyAH) kandarpoddAmamAnasAH / pASANagolakAdyaizca tADanIyA hRdantare // jaghanasthalapArzve strI tADayA prasRtakena vaa| pRSThe koDopaviSTAyA muSTinA praharet punaH / / chaTayA tADayedbhAle saralena kpolyoH| kUjite kUjitaM kuryAdrudite ruditaM pumAn / / yadA mRdvI mRgAkSI syAdRDhaH kAmI tadA hRdi| dhyAyet tasyA guNAn prItimAtmano maardvecchyaa|| athA'nyasyA striyo dehe sauNdryvrvibhrmaan| smAraM smAraM ratAbhijJaH kuryAnmArdavamAtmanaH / / dRDhaH syAt parvatodyAnanadyAdidhyAnataH sudhiiH| vAnaraM vA smareddakSaH zAkhi zAkhAvalambitam // itthamanyamanaskatvAdbhavet kAmI ciraM dRDhaH / itthaM kuryAt tathA kAmI drutisaukhyaM samaM yathA // evaM gADhAnuraktA strI netaraM naramicchati / yA zra (sra?) stAvayavA tyaktalajjA sNmiilitekssnnaa| lInAGge kAminaH saMkocitAGgI kuunnitaannaa| dhyAnastheva viSaNNeva ciraM saMmmUrcchiteva c| sthirA ca smArazIghrajarjeyA vRttetisnggtaa| yugmam / / radaiH khAdati hastAgra dhunAti svedamudhet / na dadAti samutthAnaM vaco brUte ca niSThuram / / sakopA hanti pAdena vilappati nakhaiH priym| ratAvasAne yA nArI smarataptA na sA dhruvam ||yugm Page #374 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa 77 punareva tatastasyA baahyaantrtkrmaiH| anurAgI ratAbhijJaH kurvAtopakrama yuvaa|| itthamuktaprakAreNa dampatyo rmmaannyoH| bhAvasambhAvitasneho vRddhimApnotyahanizam / / ityAbhyantararataM vAtsyAyanaprabhRtizAstraparamparAbhyaH kAvyopakArakaraNaM ratisArametat / / zrI vAyaTIyagaNabhRjjinadattasUriziSyAgraNIramaracandramunililekha / / iti zrI vAyaTagacchIya zrIjinadattasUriziSyapaNDita zrImadamaracandraviracite svopajJakAvyakalpalatA vRttivivacane pAramalanAmni varNyastabakollAsI rAjAdivarNya svabhAvavibhAvano dazamaH prasaraH / / anyat puruSastrIlakSaNa gajalakSaNaMmazvalakSaNaratnaparIkSAdikaM ca mRtkRvakAlAkalApAd vijJeyam / atra gratha 365 ch|| atha kavisamayaH / ArSa paramparAyatamazAstrIyamalauvikam / badhnanti kavayo'yaM sa kavInAM samayo mtH| pramANaM kavisamayo vastuvattistu na kavacit / asto'piityaadi| jAtyAdeH jaatidrvygnnkriyaadiH| jAtyAderasato'pi nibandhena, jAtyAdeH sato'pyanibandhena, jAtyAdeniyamenAtiprasaktasyAvadhAraNena ||ch| ratnAdItyAdi-- AdizabdAt suvarNAdivat / tatra parvate ratnAni yathA nIlAzmarasmi (zmi) paTalAni sahebhamuktasItkArazIkaravisRji taTAntareSu / Alokayanti saralIkRtakaNThamAlA sAnandamambadadhiyAtrA maya ranAryaH / / suvarNa yathA nAgAvAsazcitrapotAbhirAmaH svrnnsphaativyaaptdikckrvaalH| sAmyAt sakhyaM jagmivAnaMmburAzereSa khyAtastena jImUtabhartuH / / jalAzayamAvahaM yathA-- AsIdasti bhaviSyatIha ca jano dhanyo dhanI dhArmiko yaH zrIkezavakt kariSyati punaH zrImatkuDaGgezvaram / helAdolitahaMsasArasajalakeMkArasammUrchitai rityAdyoSayatIva tannavanadI yacceSTitaM vIcibhiH / / nabho nadyAM jalagajA yathA-- tanmadAyacadRzAmagocaraH saaNdrmNdmurjsvnspRshaa| sauramaurajikarAjayo yayurvArivAraNagaNA'sya gajiSu / / nadISu padyAni yathA dI/kurvan paTumadakalaM kUjitaM sArasAnAM pratyUSeSu sphuTitakamalAmodamaitrIkaSAyaH / yatra strINAM harati surataglAnimaGgAnukUlaH ziprAvAta: priyatama iva praarthnaacaattukaarH|| (megha.pU.) 69. 'suparNAdayazca' pA.pa. 1 / Page #375 -------------------------------------------------------------------------- ________________ 78 kAvyakalpalatAvRtti:-pariziSTa nIlotpalAnI yathA-- gaganagamanalIlArambhitAnA svedabinduna mabhiranilacAraiH khecarANAM harantIM / kuvalayavanakAntyA jAhnavIM so'bhipazyat dinapatisunayeva vyaktadattAkapAlIm / evaM kumudAdya (nya? )pi| timiretyaadi| timirasya muSTigrAhyatA yathA-- tantulagnA iva kakubhaH kSamAvalayacaraNacAramAtramiva / cAlikadadhanI muSTiM muSTigrAhyaM tamaH kurute / / sUcibhedyaM yathA-- pihite kArAgAre tamasi ca sUcImukhAgradurbhedye / mayi ca nimIlitanetra tathApi kAntAnanaM vyaktam / / jyotsnA aJjaligrAhyatAdi yathA zaGkhadrAvitaketakoradalavaH zrotaHzriyaM bibhrtii| ye'yaM mauktikadAmagamphanavidheryogyacchaviH prAgabhUta / autsukyAkalasIbhiraJjalipuTai hyA mRNAlAGakuraiH pAtavyA ( ca ) zazinyamagdhavibhave sA vartate cndrikaa|| shukltvetyaadi| yazaso zauklyaM yathAtamaH stoko'pi nAgre zvasitamavikalaM cakSuSAM saiva vRtti madhye kSIrAbdhimagnAH sphuTamatha ca vayaM ko 'yamIdRk prakAraH / itthaM digbhittirodhaH kSatavisaratayA mAMsalatvAdyazobhiH stokAvasthAnadusthaistrijagati dhavale vismayaM te mRgAkSyaH / / hAsyasya yathA atttthaascchlenaasyaadysykenaughpaanndduraaH| jagatkSaya ivApItA: kSaranti kSIrasAgarAH / / duSkIrteH kAyaM yathA-- prasaranti kIrtayaste tava ca ripUNAmakIrtayo yugapat / kuvalayadalasaJcalitAH pratidizamiva mAlatImAlAH / hatvoraM te stanauSTheSu spaSTamante kRtadhvaniH / avyaktarekhaM romAJcakAricchuritakaM tu tat / / pApasya yathA-- utkhAtanirmalakRpANamayUkhalekhAzyAmAcitA tanurabhUdRzakandharasya / sadyaH prakopakRtakezavavaMzanAzasaMkalpasaMjanitapApamalImaseva / / pratApe raktauSThatA yathA-- yadaridviSAM kavalayanmaho mahadviya daGagaNe kvlmaadymkssipt| tamaho mahotsAmahimacchavicchalA adhunA palAyayati kAlavAyasaH / 1. 'lambhitAn' saM 1, saM 2 2. 'cAlaka-pA. 1 Page #376 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa krodhasya raktatvaM yathA-- sthAnakUdrimatalapratibimbitena kopaprabhAprasaraNATalavigraheNa / bhaumena machitarasAtalakukSibhAjAM bhUmizcacAla calatAderavartini vai / / anurAgasya raktatvaM yathA-- guNAnurAgamizreNa yazasA tava srvytaa| digvadhUnAM mukhe jAtamakasmAdardhakuGakumam / / vibhAvaryAmityAdi-cakravAka mithanasya bhinnatayA''zrayaNaM yathA-- saMkSiptAyAmavanIstatpAtlInAM tanayatA payaHpUram / rathacaraNa hvayazyasAM ki nopakRtaM nidAna / / jyotsnApAnaM cakorANAM yathA-- etAstA malayopakaNThasaritAmeNAkSirodho bhavaH cApAbhyAsaniketanaM bhagavataH preyo manojanmanaH / yo suzyAmanizAsu pItatamaso muktAmayazcandrikA: pIyante vivRto ca caJcuvicalatkaNThaM cakorAMganAH / / 1 vasantetyAdi / vasante mAlatIpuSpasthAnibandho yathA-- yadyapi candanaviTapI vidhinA phalakusumajito vihitaH nijavapuSaH pareSAM tathApi santApamaNeharati / / phalasya zoke'pyanibandho yathA-- dadazAte janastatra yAtrAyAM sakutUhalaiH / zIrAstrapuNDarIkAkSI pakSAviva sitaasitau|| ma.sira samA jotsnA pakSayorubhayorapi / tatrakazaklatAM yAto yazaH puNyairavApyate ||ch|| kAmItyAdi, rahitatvetyAdi kAmidantAnAM kundakur3amalAnAM ca raktatvasyAnibandho yathApriyaGga zyAmamambhodhipurandhrI stanamaNDalam / alaMkatumiva svacchA' sUte mauktikasampadaH / / sarojamukulAnAM haritatvasyAnibandho yathA-- uddaNDodarapuNDarIkamukulabhrAMtispazA daMSTrayAH magnAM lAvaNasaindhave'bhasi mahImudyacchato helayA / tatkAlAkuladevadAnavanutairuttAlakolAhalaM zaurerAdi varAhalIlamavatAda_nAMlihAnA vapuH / / 1. 'saMkSipta.ya ....cakora Gagana..' idaM de.pa. pustake nAsti Page #377 -------------------------------------------------------------------------- ________________ 80 divA nIlotpalAnAM vikAza ( sa ) sthAtinibandho yathA- Alikhya patramasitA guruNAbhirAmaM rAmAmukhekSaNasabhAjitacandra bimbe | jAtaH punarvikasanA'vasaro yamasya tyaktA sakhI kuvalayaM zravaNe cakAra // divA se (ze) phAlikAkusumAnAM visraMsasthAnibandho yathA- muktetyAdi / tAmrapayameva mauktikAni yathA- tvadviprayogo kiraNaistathograirdagdhAsmi kRtsnaM vivAsavitrA | itIva duHkhe zazine gadantI se (ze) phAlikA roditi puSpavASpaiH / / samudreSveva makarA yathA- kAmaM bhavantu sarito bhuvi supratiSThA svAdUni santi salilAni ca zuktayazcaH / etAM vihAya varavarNini tAmrapaNI nAnyatra saMbhavati mauktika kAmadhenuH || himavAneva bhUrjotpattipadaM yathA- ga... hAra nayato gahatvaM svanAmamudrAGkitamambu rAzim / malaya evaM candanasthAna yathA- yastAkSarA dhAturamena yatra bhUrjatvaca kuJjarabinduzoNAH / vrajanti vidyAdhara sundarINAmanaGga lekha kriyayopayogaH // 1. tApApahAra 'medhAnAM tApApahAracaturo nAgAvAsaH surapriyaH / nAnyatra malayAdadredRzyate candanadrumaH ] ||ch || sAmAnyetyAdi / meghAnAM kRSNataiva yathA- meghazyAmena rAmeNa pUtavedivimAnarAT / madhye mahendranIlena ratnarAzirivAbabhau / / ratnAnAM zoNitaiva yathA- puSpANAM zuklataiva yathA- sAMyAtrikairaviratopahatAni kUTaiH zyAmAsu tIravanarAjiSu sambhRtAni / ratnAni te darbhAta kaccidihAyatAkSi meghodarodita dinAdhipa vimbazAkAm / / tathetyAdi / kokilarutaM vasanta evaM yathA- kAvyakalpalatAvRtti: pariziSTa puSpavAlopahite yadi syAt muktAphale vA sphuTavidrumastham / tato kuryAdvizadasya tasya tAmrauSTaparyasta rucaH smitasya / / ( kumAra. 1.44) candanadruma' de. pustake zloka eSaH kRSNatevayathA - ' ityasyAnantara punarunama / dAyAdavargeSu parisphuratsu daMSTrAvalepo makarasya vandya / vasante zItabhItena kokilena vane rutam / antarjalagatAH padmA: zrotRyakAmA ivotthitAH // Page #378 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa mayUranattagIte ca varSAsveva yathA-- maNDalIkRtya barhANi kaNairmadhuragItibhiH / kalApinaH pranatyanti kAle jImamAlini / / noletyaadi| nIlakRSNayorakyaM yathA--- nadIM tUrNa kArNApya pasatapUlinAM daakssinnaatyaaNgnaabhiH| samuttIrNo varNAnubhayataTacalA baddhavAnIrahAram / taTe sahyasyoccaiH svalilanivaho bhAti nIla: sa yasyAH / priyasyAMzepIte lalita iva ghanaH kezapAza: sukezyAH / / haritakRSNayoraikya yathA-- marakatasadRzAM ca yAmunasphaTikazilAvimalaM ca jAhnavam / tadubhayamudakaM punAtuvaH hariharayoriva saGgataM vapuH / / zyAmakRSNayoraikyaM yathA-- etatsundari nandanaM zazimaNisnigdhAlabAladrumamandAkinyabhiSiktamauktikazile merostaTe nandati / yatra zyAmanizAsu muJcati milanmandapradoSAnilA mahAmAsarayoSitAmabhirataM kalpadrumazcandrikAm / / pItaraktayorakyaM yathA-- lekhayA vimalavidramabhAsA santataM timiramindurudAse / daMSTrayA kanakabhaGgapizaGgayA maNDala bhuva ivAdivarAhaH / / zuklagaurayoraikyaM yathA kailAza (sa) gauraM vRSamArurukSoH pAdArpaNAnugrahapUtapRSTham / avehi mAM kiMkaramaSTamUrteH kumbhodayaM nAma nikumbhtulym| (raghu. 2 ) nAgasarpayorakyaM yathA-- he nAgarAja baTamasya nitambabhAgaM bhogena gADhamabhiveSTaya mndrraadre:| soDhA viSahyaviSavAhanayogalIlAparyaMkabandhanavidhestava ko'tibhAraH ||ch|| mahArNavetyAdi / mahArNavasAgarayoraikyaM yathA rnggttrnggbhrbhnggstrjyntiimivaapgaaH| sa dadarza puro gaMgAM saptasAgaravallabhAm / / kSIrakSArasamudrayArakyaM yathA zetAM harirbhavatu ratnamanantalakSmIprasUtiriti no vivadAmahe ho / hA ha ha ha rasapayAstaSitasya jantoH kiMtvasti kapapayasaH samArodha yaH / / kamalAsampadorakyaM yathA-- dormajIritamandareNa jaladherutthApitAyAM svayaM yAM bhUtvA kamaThaH purANakakudanyastAmudastambhayat / Page #379 -------------------------------------------------------------------------- ________________ kAvyakallatAvRtti:-pariziSTa tAM lakSmI puruSottamaH punarasau lIlAMcita8latA-- nirdezai' samavI vizat praNayinAM geheSa doSNi kSitim / / kAmadhvaje makaramatsyayoraikyaM yathA-- cApa puSpamayaM gahANa makara: ketu: samacchIyatAM ceto lakSyabhidazca paJcavizikhA pANI punaH santu te| dagdhA kyApi tavAkRtipratikRtaH kAmo'si ki gahase rUpaM darzaya nAtra zaMkarabhayaM sarve vayaM vaiSNavA: / / yathA ca mInatvajaH tvamasi no na ca puSpadhanvA keliprakAza tava manmathatA tathApi / itthaM tvayA virahitasya mayopalabdhA kAntAjanasya jananAtha ciraM vilApAH / / yathA vA-- ApatimArutaviloDitasindhanAtho hAkkorabhItaparivartitamatsya cihnam / ullaGadhya yAdavamahodadhibhImavelA droNAcala pavanasUnarihoddharAmi / / dvAdazAnAmityAdi / nArAyaNetyAdi / dvAdazAnAmathAdityAnAmaikyaM yathA-- yasthA'dhodhastathoparyapari niravadhe bhrAmyato vizvamazva-- rAvattAlAni lIlA racayati ragato maNDalaM candradhAmnaH / so'vyAtsaptakArtasvarazaralaza raspaddhibhirdhAmadaNDai: uda: prApayanva: pracaratamanamaH stomamastaM samastam / / samudrAtrinetrotpannayorakyaM yathA-- vidyA vizvasajo yugAdiguravaH svAyambhuvAH sapta ye tatrAtridivasaM dadhe nayanajaM jyotiH sa candro'bhavata / ekA yasya zikhaNDamaNDanamaNirdevasya zambhoH kalA zeSAbhyo'mRtamApnavaMti ca sadA svAhAsudhA (svadhA) jIvinaH / / tathA ca-- yadindoranveti vyasanamadayaM vA nidhirapAmupAdhistatrAyaM jayati janikaH prkRtitaa| ayaM ka: sambandho yadanuharate tasya' kumudaM vizuddhAH zuddhAnAM dhruvamanabhisaMdhipraNayinaH / / zazaiNasorekyaM yathA-- dormajIritamandareNa ityaadi| yathA ca-- yena svasta (stha?) manobhavena valijitkAya: purA svIkRto yo gaGgAM ca dadhendhakakSaya karo yo bahipatra: priyaH / Page #380 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa yasyAhuH zazimacchirohara iti stutyaM ca nAmAmarAH / so vyAdiSTabhujaGgahAravalayaH tvaM sarvadomAdhavaH / / dAnavAsuradaityAnAmaikyaM yathA-- jayanti vANAH suramaulilAlitAH dazAsyacuDAmaNicakracambinaH / sUrA surAdhIzazikhAntazAyinI bhavacchidastryambakayAdapAMza (sa)vaH / / yathA ca-- taM zaMbarAsurazarAhatazalyabhArakeyaratnakiraNAruNabAhRdaNDam / pAnAMsalagnadayitAkucapatrabhaMGgaM mInadhvaja jitajagatatritayaMjayet kH|| yathA ca / AsItyo hayagrIva iti / yathA ca-- hayagrIvaM prati-dAnavAdhipate bhayo bhayo'tha kina nIyate sahAyatAM kRtAntasya kSayAbhiprAyasiddhiSu // yathA ca-- mahAsurasamAje'sminna caiko'pyasti so'suraH / yasya nAzaM niniSNeSanIrAjitamaraHsthalam / / evamanye'pi bhedA abhyUhyA : ||ch|| strINAmityAdi- zuklatA yathA tiSThantyA janasaMkule'pi sudazA sAyaM gRhaprAGgaNe tavAraM mayi niHsahAlasatanau vISA mRduH preGakhate / hInAmnA nayanaiva lolabharala ni:zvasya tatrAntare premArdA zazikhaNDapIDimamuSo muktA: kaTAkSacchadAH / / zyAmatA yathA-- atha pathi gamayitvA ramyaklaptopakArye katicidavanipAlaH zarvarIH zarvakalpa / puramavizadayodhyAM maithilIdarzanInA kuvalayitagavAkSAM locanairaGganAnAm / / nAnAm / / kRSNatA yathA-- pAdanyAsakvaNitarasanAstatra lIlAvadhUta ratnacchAyAkhacitavalibhizvAmaraiH klAntahastAH / vezyAstvatto nakhapadasukhAn prApya varSAgrabindu nAmokSyante tvayi madhukarazreNidIrghAn kttaakssaan|| (meghadata-pUrva) zuklazyAmatA yathA-- adRzyanta purastena khelA: khaJjanapaGaktaya. / asmaryanta (vi) nizvasya priyAnayanavibhramAH / / zuklakRSNatA yathA-- tAmuttIrya vraja paricitabhralatA vibhramANAM pakSmAtkSepAduparivilasatkRSNasAraprabhANAm / Page #381 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa kundakSepAnugamadha karazrImuravAmAtmavimbaM pAtrIkurvan dazapurandhunetrakautuhalAnAm / / (meghadUta-pUrva) bhityaadi| zivacandrasya bAlatvaM yathA-- mAlAyamAnAmarasindhahaMsa koTIravallIkusumaM bhavasya / dAkSAyaNIvibhramadarpaNazrIbAlendukhaNDaM bhavataH punAtu // kAmasya murtatvaM yathA-- ayaM sa bhuvanatrayaprathitasayamaH zaGakaro bibharti vapuSAdhunA virahakAtaraH kAminI anena kila nijitA vayamiti priyAyAH karaM kareNa paritADayAn jayati jAtahAsaH smaraH / / amUrtatvaM yathA-- dhanAlA maukviNAdalikUla lakSyamabalAmanobhecaM zabdaprabhRtaya ime paJca vizikhAH / iyAn jetu yasya tribhuvanamanaGgasya vibhavaH sa vaH kAmAn kAmo dizAtu dayitApAGgavasatiH ||ch|| itizrI vAyaTagacchIya zrIjinadattamUriziSyapaNDita zrImadamaracandraviracite svopajJakAvyakalpalatAvattivivecane parimalanAmni varNyastabakollAsI kavisamayakIrtana ekAdazaH prasaraH ||ch| gratha: 180 // devetyaadi| devAH syurahabrahmeza viSNu buddhAMzamanmakhAH / devya: sarasvatIlakSmIgaurIprabhRtayaH zrutAH / / caturvizatirahantastatrAdyo vRpabhaH prabhuH / dvitIyo'stvajitasvAmI tatIyaH sambhavAbhidhaH / / abhinandanazcaturtha. paJcamaH sumatiH prabhuH / SaSTha padmaprabhanAmA supArzvaH saptamaH punaH / / aSTamazcandraprabhazca navama suvidhiH prabhuH / dazamaH zItalastvekAdazaH zreyAMsa tIrthakRt / / dvAdazo vAsupUjyo ca vimalastu trayodazaH / anantazcaturdazazca dharma: paJcadazastataH / / poDazaH zAntinAthastu kunthaH saptadazaH pun.| aranAtho'STAdazo'tha mallirekonaviMzakaH / / sRvrato viMzatitamaH tvekaviMzo namiH prabhuH / dvAviMzo neminAthastrayoviMza: pArvatIrthakRt / / caturviMzo mahAvIra: srve'ssttaadshbhistvmii| doSamuktAzcatustrizana mitairatizayairyatAH / / parikSINASTakarmANa: prAptAnantacatuSTayAH / caturvidhasyasaThTha sya santu kalyANakAriNaH / / Page #382 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa taptakAJcananAbhimarIcinAbhibhUpatanubhUvRSabhAGakaH / zreyase'stu vRSabho marudevI kukSivArijapilAsamarAlaH / / 1 / / sakRzAnu paritaptasuvarNavyAvarNyamUttirajito gajarAja ketuH I karmAvalIbhirajito jitazatru gotrajanmA tanotu vijayAtanayAM nayaM vaH // 2 // senAGgajanmA vijitAntarAriseno jitArikSitipasya sUnuH / turaGgalakSmA kanakAbhalakSmI zrIsambhavaH zaMbhavatAM tanotu || 3 || bibhrANo dhRtakapilAJchanaM zarIraM svarNazrIzucirucisaMvarasya sUnuH / siddhArthA tanujanirAtanotu nityaM siddhi vo mudmbhinndn| jinezaH || 4 || krauJcAJcitaH saMsRti tApamegho meghAGgajanmA sumatijinendraH / svarNacchaviryacchtu maGgalAni zrImaGgalAkukSisaraH sarojam ||5|| dharAvanIzaprabhavaH prabhAvaH sImAsu sImAtanujo jinendraH / padmaprabhaH padmasuhanmarIcipadmadhvajeo vaH zivatA tirastu || 6 || zrIpratiSThanRpatvaMzAvataMsaH svastikAGakaruciro duritaM vaH / zrIsupArzva virasya tu pRthvInandanaH kanakanandanamUttiH // 7 // zrIlakSmaNA tanubhavo bhavatAmagaNya naipuNyapuNyamahase mahasenasUnuH / candraprabho janavibhurbhavatAdatandracandraprabhAdbhutaruciH sitakAntiketuH // 8 // zubhrazrIrmarakamAyatalAMchanena prAjiSNuH suvidhirayaM jinAdhinAthaH / zrIrAmAjaniranizaM dadAtu zaM vaH sugrIvakSitipativazatalla haMsaH ||9|| zrIvacchalAJchita tanurnava karNikAranyakkA kAraNamayUSa samucchyo vaH / zreyo dRDhaM dRDharathanvayamaulinandI nandAsutaH sRjatu zItala rAjahaMsa ||10|| zrIviSNukukSisarasIruharAjahaMsaH zrIviSNubhUpakulakAnanakalpazAkhI / zreyAMsa tIrthapatirastu sukhAyakhaGigalakSmyA vikAsinavacampakakAntisampat // 11 // // jayAtanUjo vasupUjyasUnuH zrI vAsupUjyaH surarAjapUjyaH / lunAtu karmANi lulAyalakSmA yuSmAkamabjoda rasodarazrIH / / 12 / / tAruNyacArutarANi pravarAM varAhacihnaM dadhattanumayaM vimalo jinendraH / zyAmAsutaH sukRtavarmadharaH kukarmamarma chinattu kRtavarma narendrasUnuH / / 13 / / zyena ketu raghakuJjarasiMhaH siMhasenatanayaH kanakAbhaH / somakomalayazAH suyazAbhUryacchtAyukhamanaM tamanantaH // 14 // durita timirabhAnurbhAnu sUnurvrataikavratati virtAtivRkSa. suvratA kukSijanmA / bhavagiriguruvajraM vajraketuH suvarNadyutirudayatu dharme dharma tIrthaMkaro vaH // 15 // paNaketuracirAtanujanmA vizvAsena kulamandiradIpaH / rocanArucivarocitakAntiH zAntirastu bhava bhavazAntikaro vaH / / 16 / / 1. kanakAsalakSmIH ' - de.pa., pA. pa. 1; pA. pa.ba2 / 85 Page #383 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvatti:-pariziSTa sUrAnvayavyomavikAzasomaH zrIkunthanAtha: kanakojjvalazrIH / zrIkukSivallInavapuSpaguccha: chinatta duHkhaM chagalAMchano vaH / / 17 / / dhAmabibhradatigopati vandyAvartaketuraratIrthakaro vH| zrIsudarzanasuto'vatu devasaMbhavo bhavatu kumbhalAJchanaH / / 19 / / dhArAdharaspaddhitanuprabhaumikUrmAGikataH zrImunisuvrato vaH / sumitraputro'sya tu pApatApachamAni padmodarapadmahaMsaH / / 20 / / nIlotpalADikatatanurvijayAvanIza vaMzAvataMsaruciraH sphutthaattkshriiH| saMsArabhIrujanavajravapro viprAjanimijino vajina bhinatta / / 21 / / svAmI samadravijayAnvayakairavakacandraH samudravijayAdbhata dehadIptiH / zAGiba to bhavatu saMsRtivallinemirnemiH zivA tanabhavo bhavatAM shivaay|22|| sevyaH zazvat tridazanivaherazvasenAnyavAyavyomAMsmerIkaraNataraNi: pannagAdhIzaketuH / pArzvasvAmI marakatamaNiH spaddhi vaddhiSNavAmA vAmAsUnarbhavatu bhavatAM mohavidrohahetuH / / 23 / / zrIsiddhArthabhavo vibhAvisandohasandehakRdehazrIstrizalAGgajastrijagatI caitanyacintAmaNiH / AnandAdamarastutAMhi kamala: zrIvIratIrthaGakaraH kalyANapracayaM prapaJcayatu vaH paJcAnanAGakaH prbhuH||24|| iti zrIjinendrasvarUpam ||ch|| atha jinazAsanadevyaH / chatrAkA raphaNatrayaH phaNadharo yasyAH zirodezabhAka yaddordaNDayuge phaNAmaNidharau bhogIzvarau tisstthtu| patnI zrIdharaNAbhidhasya bhujagendrasyendranIlaprabhA varoTayA mama SaDgakheTaka karA devyastu rakSAkarI // 1 // jAtyasvarNasavarNavarNarucirApAtrAsmitAmbhoruha-- ___ vyagrA vAmakaradvayAMkuzalaphalavyAptAnyahastadvayaM devI kUkUTasarpapita gatiH pArzvaprabhoH zAsanAdhiSThAtrI jinasevakeSu vipadaM pdmaavtii--||2|| ckreshvriishritvrprdbaannckrpaashaadydkssinnbhujaaknkaabhkaantiH| devI suparNagamanA dhRtacApavanacakrAGkuzAparabhujA bhuvana punAtu / / 3 / / bibhratI pUtramekaikaM kare kaTayAM ca ttkRte| AmralubdhI karAgre vA pAtu vaH siMhavAhanA / / 4 / / jIyAta kaTItaTakArAgratakSudhAtti klAmya dvibhAkarazubhaGakarasUnahetoH / sadyovalokasaphalAmraphalAvalambi lumbIkadambaparicumbitapANirambA ||ch|| atha brhmaa| brahmA gItacaturvedazcaturvattkro hiraNyaruk / brahmasUtrI haMsarASo jagatkartA caturbhujaH / / 1. pA.pa. 1 madhye zlokAnte 'kuzaphalavyAptAnyahastadvayA' iti punaruktaM na samIcInam / Page #384 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvRttiH-pariziSTa asya palyau tu sAvitrIgAyatryo bhaartiisutaa| viSNunAbhyAmbuje janmAzrayAvUddharva digIzatA / / bhAratI zubhrabhA haMsavAhanA kmlaasnaa| catuHpANisthapadmAkSasUtravINAkamaNDaluH / / cAvidyamahAnidhiH pizunaM kaNThaMkanAlajaM dhaatuH| vaktrAmbhojacatuSTayamuddAmarajoguNa jayati / / Asanne dayitAdharabya tikare smerANi labdhe punaH santuSTAni malImasAni calite yAte viSaNNAni c| cumbantyA badanAni ballabhatayA catvAri paryAyataH sAvitryA vihitapradakSiNavidhirdI? vidhi. pAtu vaH / / iti brhmaa| atheza:-- zive jaTA zirogaGgA cndrbhaalekssnnaamlaa| viSazyAmalakaNThatvamAdhAro bhasmagauratA / / aGge'sti phaNabhRdbhUSA nRttaM vRssbhyaantaa| vAsukimuNDamAlA ca bhUpA kaNThakapardayoH / / kalpAntakAlanRttatvaM srvtvNsNhaarkaaritaa| gaurI vivAhakrIDepidapAtaratAdayaH / / yathA mamaiva / mauli svargadhanI jalAkSizikhinobhalAgrapIyuSaruka pIyUSadravakaNThahAlahalayobhUSAsthiyoSAGgayoH / AkiJcanya jagattrayezvaratayoryatra sthitidveSiNo-- rapyanyonyamabAdhameva vibhave tasmai namaH zambhave / / yathA mamaiva / gaGgAmbhaH subhagottamAGgasarasI zambhorjaTAlI mahApAlImaNDalamaNDanotphaNaphaNizreNidrusAMdrAbhitaH / / kalyANavatatI: pratAnayatu vo yasyAM kumArassaraM stotu bAlIkRtamuNDadAmakhuralIkelizrame khelati / / ityAdi / zivasya paJca mukhAni, nava zaktayo'STau mUrtayo, dazA'vyayAni / yadvyADi:-- paJcavaktro navazaktirapTamUrti rdshaavyyH| sadyojAtavAmadevAdyoratatpuruSAH punaH / / IzAnasya vaktrANi vAmAdyAstasya zaktayaH / vAmA jyeSTA zivA raudrI citronmaadkraamukhaa| kAlI kalevarA bhUtadamanI vndevtaaH| sUryAcandramasA vahnirApobhUmirnabhAmarut / / yajamAnazcatasyASTau mUrtayo mAtRkAzca tAH / jJAnaM vairAgyamaizvaryaM tapaH, satyaM kSamA dhRtiH|| 1. 'pramathA'-sa.pa. 1, 2 / Page #385 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa sraSmRtvamAtmArambodho'pyadhiSThA tu(tR?) tvmitypi| avyayAni dazaitAni tasmim tiSThanti shngkre| aSTau mahAsiddhayastu smatA bhgvtstvimaaH| aNimA mahimA prAptiH prAkAmyaM laghimApi ca / / IzitvaM ca vazitvaM ca yatra kaamaavsaayitaa| aNorbhAvo aNimA mahAnapi bhavatvaNuH / / mahato bhAvo mahimA alpo'pi nAganagarasthaganaparimANo bhavati / prApaNaM praaptiH| sarve bhAvA: sannihitA bhavanti tsyaaH| tadyathA-- bhUmiSTha evAMgulyA candramasaM spRshti| prakRSTaH kAmo'sya prakAmaH, tadbhAva: prAkAmyaM, icchaanbhidhaatH| nAsya bhuutsvruupairbhuumyaadibhiricchaa'bhihnyte| bhUmAnanmadyati madyati ythodke| laghorbhAvo ladhimA, mahAnapi laghurbhUtvA iSIkatUla ivAkAze viharati / ITe ityevaMzIla IzI, IzinI bhAva IzitvaM, teSAM bhUtabhautikAnAM vijitmuulprkRtiH| sa naya mItpAdo, yo vinAzo, yacca yathAvadakyavasthAnaM, tessaamiisstte| vazino bhAve vazitvaM, bhUtAni pRthivyAdIni, bhautikAni goghaTAdIni / teSu vazI svatantro bhvti| te tvAM svapazyastatkAraNatanmAtrapathivyAdiparamANu vshiikraatttkaaryvshiikaarH| tena tAni yathA-avasthApayati yathA'yatiSThanta ityarthaH / yatra kAmastatrAvazyatItyevaMzIlo yatra kAmAvasAyI, tabhAvastatA satyasaMkalpatA, vijitaguNArthatatvo hi yadyadarthatathA saGakalpayati tantasmai prayojanAya kalpate viSamapyamatakArye bhojayana jIvayI (ya)ti ||ch|| zivo gajapUSapurAnaGgakAlAndhakasakhA suhRt / gajA suhRt gajA surhNttvaat| pupuSA suhRt dakSAdhvaradhvaMsane hi mahezvareNa pUrNodatA paatitaaH| yadvAmanapurANe tataH krodhAbhibhUtena pUSNo vegena shmbhunaa| muSTinAhatya dazanA: pAtitA dharaNItale / / purA suhRt zaMbhorAgenyabANena tripurasya puSTatvAt / anaGgasuhata, zambhostRtIyenAgninA kAmasya dgdhtvaat| kAlAsuhRt, dakSamakhadhvaMse yamasya jitatvAt / andhakAsuhRt, andhakoTisamare zUlinA zUlena protaH / makhAsuhRt, dakSasya hi makhe mahezvareNa vidhvaMsitaH ||ch|| brAhmayAdyAstu cacikAntA zUlina sapta mAtaraH / brahmaNa iyaM brAhmI brahmANIti zivapramidrAso AdyAyA sAMtAbrAhmAdyAH zambhau parikarabhUtaM yaduktam / kathitAdyA, brahmANI, siddhirmAhezvarI, vaiSNavI, vArAhI, cAmuNDAmAtara spt| gaNAnu prathamAH pAripadAH kuussmaannddkaadyH| tatra kUSmANDakekalikilo gaNapatipriyaH / bhRGgI varmI bhAGgarITI punarbhaGgivarmI bhRGgi riTi: salaH / mahAkAlaH punarbANo bhUtabAhurvaSANakaH / nadIzvaraH punarnadI dvArapAlau ca tAvubhau / vIrabhadrastu vIrAjo herukazva kRtAlakaH / / atha caNDo mahAcaMDaH kUSmANDI kaMkaNapriyaH / majjanAnmajjanau chAgachAgameSau mahAdhasaH / / 1. 'darpaNaM cArpaNaM' da.pa.,pA.pa. 1, 2. anenachandomaGagaH jAyati / Page #386 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa mahAkapAlaH AlAta: sNtaapnvilepnii| mahApAla ailAbja zaGkhavarNaH kharastaraH / uktA mAlI mahAjaMbhaH zvetapAdaH kharANDakaHH / gopAlo grAmaNI mAla ghaNTAkarNakaraMdhamI // kapAlI jambhako limpaH sthUNAkarNIvakarNako lambakarNo mahAzIrSo hastikarNa pramardanaH // jvAlAkarNo dhamadhamaH sahateH kSemakaH: pula: / bhISako grAhaka sambho bIbhaNDo makarAnanaH // pizAnAzI mahAkumbho nakhAriharilocanaH / kUNaccha mahAjAnuH koSTakoTi : zivaMkaraH // vetAlo lomavetAlaH tAmasaH sumahAkapiH / uttuGgo gRdhrajambUkaH kaNDAnakakalAnako // dharmagrIvAlonmAdI jvAlA vaktro vihuMDanaH / hRdayodvartataH pANDuzcandirityAdayo'paraH / / sadyojAto vAmadevAM ghorastatpuruSastathA / IzAno mRtyuJjayaca vijaya: kiraNAkSakaH // aghorAstrodyazrIkaNTho brahmadeva iti kramAt / rudrA ekAdaza proktA: dvAdazastu sadAzivaH // cha // gauryA zivAnurAgastadupekSA, tatkRte tapaH / tena premaparIkSA tatpremakrIDA ratotsavAH / siMhavAhanatA zambhudehArddhaha raNasthiti // Fredress: siMhaH sakhyauzca vijayAjaye / akSasUtrAbhyAmbhojakamaNDalumantritAn // vibhrANA caturaH pANIna gaurIdevI suracitA / varadAbhayadau dvau tu pAzAGkuzakRtau karau // dadhAnA tripurA devI vandita tridazezvaraH / kheTA sizulakhaTvAGga zastahasta catuSTayA || raktAMzukA suvarNAbhA vaMdyA tripurabhairavI / akSisUtraM tathA daMDaM zvetacAmarazaGkhako // catuH kareSu bibhrANA totelA viSanAzinI / cAmuNDA krUrarUpogranAzikA tikRzodarI || 2. 'bhaviSyati', de.pa., pA.pa. 1, 2 | 89 Page #387 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa jAdvAllasitakapilakezA raktavilocanA / vinIlavarNA nirmAsazarIrA zavabAhanA / / vyAghracarmaparIdhAnA jngghaalmbitghttikaa| AviSkRtadantadaSTrAMtarAlasthAMgalInakhA / / kapAlamAlA veSTitamauliH SoDazabAhubhRt / zUlakheTadhanurbANAn pAzamaGakuzaghaNTike / darpaNa cASTabhirhastairvajradaNDaM kuThArakam / zaGkha cakra gadAM zaktiM mudgaraM bibhratI param / / maarjaarknnikaacrmmunnddaakunnddlimnnddlii| paJcabhiH kulakam / vamatyattipralaye jagaccAmuNDA cnnddmnndddaityyorinnaadvaa| yadAha-- yasmAccaNDaM ca maNDaM ca gRhiitv| tvaamupaagtaa| cAmaNDeti tato loke khyAtA devI bhaviSyasi / / mArikta karNAvasyAH sA(?) maarjaarknnikaa|| crmmunndde'syaashcmmunnddaa||ch|| caNDikA zUla bhinnaikAM hnikraaNtmhissaasuraa| tattadbhAvAni vAni devI rUpANyanekazaH / / carmamuNDe'syAzcamamuNDA ||ch|| caNDikA zala bhinnakA jikraaNtmhissaasuraa| tattadbhAvAni vAni devI rUpANyanekazaH / / bhaviSyottarAnna ca durgAnAmAni / AdyA tAvamAlakSmInaMdA kSemaDakarI tthaa| zibadvatI mahAruNDA bhrAmarI cndrmnnddlaa|| revatIharasiddhizca navatA durgasaMjJitAH / / syAt tryakSo mUSakArUDho vyAlayajJopavItavAn / gajAnanazcaturbAharekadanto vinAyakaH / / adhaH ripUmaddhe ca svadanta dakSiNe kare / / adho modakamaddhe ca vAme sbibhrdutplm| gajAsye madabhRGgaka . . . .khuynetaa| siddhibuddhI pri... kAryArambheSu smRtipUjane / / guhotpAditadantatvAdeko dakSiNo danto'sya skadantaH vigate nAya....niyantA yasya vinaaykH| yadvAmanapurANenAyakena mayA devi vinodbhuto'pi putrakaH / yasmA.... tannAmnA bhaviSyati vinaaykH||ch|| Page #388 -------------------------------------------------------------------------- ________________ kAvyakalpalatA vRttiH-pariziSTa SaDvaktro yAdvAzakaraH kumAra: kekivAhanaH / zarazaktikhaGagAGakuzadaNDAkSasUtradhAriNaH / / SaT dakSiNAna karAn bibhradvAmAna punaralaMkRtAn / zUgIdhanu : pAzakhe TairvaradaMzakamaNDalum / / tArakAsurajaitRtvaM pramathA nAmadhIzitA / / andhakAsurehi mahezvarA krauJcamadhye praNaSTe krauMcAdriranena dArita iti prasiddhiH / itIzvaraH ||ch|| atha viSNu H / viSNazcaturbhujaH zyAmo ladamIza: kosybhaangiktH| zaGkhacakragadAzAGgapANirgaruDavAhanaH / / sanandakombadhau zeSazayano vishvpaalkH| gopIvilAsakRt kluptagovarddhanadharoddhatiH / / dharoddhArakaro daityahantA dazAvatArakRt / matsya': karmo varAhazca narasiMho'tha vAmanaH / / rAmo rAmazca kRSNazca buddha kalkI ca te daza / viSNornavazaktaya: yada vyADi:-- AcArA vaiSNavI sUkSmA lakSmI: puussttinirnyjnaa| jIvanI mohanI mAyA kRSNasya nava zaktayaH / / viSNodhyA yaugikanAmAmAlAstabake jnyeyaaH| viyatpucchochAlocchalitajalagarbha nidhirapAmapA nAtha: pAtha. pRSatalavadustho viyadabhUt / abhUduhrasvonau dinapatirabhUdurvidahanazcalatkAye yasmin sa jayati harirmInavapuSA / / 1 / / niSpratyUhamanalpakalpacakitantrailokya rakSAguruH krIDAkarmakalevara: sa bhagavAn dizyAdamandA mudam / kalpAntodadhi madhyamajjanarasA dAdargyataH saMluThan pRSThe yasya babhUva saikatakaNacchAyaM dharitrItalam / / 2 / / pAtu zrIstanapatrabhaMgamakaro mudrAGikatorasthalo devaH sarvajagatpatirmadhuvadhUvaktrAbjacandrodaya. / krIDAkroDavanonavenduvizade daMSTrAGakure yasya bhUrbhAti sma pralayAbdhipalvalatalo'zvAtaikamustAkRtiH / / 3 / / caTaccaTiti carmaNicchamiti cocchalacchoNite dhagaddhagiti medasi sphutaravo'sthanisthAgiti / punAtu bhavato harerama ravairirAjorasi kvaNatkarajapaMjarakrakacakASajanmAnalaH / / 4 / / Page #389 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa kiM chatraM kintu ratna tilakamatha tathA kuNDalaM kaustubho vA cakraM vA vArijaM cetyama rayuvatibhiryadvaliTreSi dehe| Urddha maulau lalATe zravasi hRdi kare nAbhideze ca dRSTaM pAyAttadvorka bimbaM sa ca danujaripurvarddhamAnaH krmenn||5|| digmAtaGgaghaTAdviruktacaturA ghATA mahI sAdhyate siddhA sA'pi vadanta eva hi vayaM harSeNa romaaNcitaaH| viprAya pratipAdyate kimaparaM rAmAya tasmai namo yasmAt prAdurabhUttathAdbhutamidaM tatraiva vAstaM gataM / / 6 / / rephavyaJjanatA jatA tava tavAkAraprakarSaH svares pyanyasyApi vikAra visphurati te vrgaakssressvaadimaa| yaH sambhUya nigadyate raghu kulAlaGakAradIpAGakurI devaH kSoNisutApayodharataTI zRGgArahAro hariH / / 7 / / Arambhe harimaNDalabhramakRtairAndolanavismitaM malAnaM bAhulatopapIDanabhayAtprollAsane bhuubhRtH| dattA: kRSNakarAgrazAyini maTho (ho?) zreyAMsi puSNantu vo gopIbhibhujavallikaMkaNajhaNatkArotkarAstAlikAH / / 8 / / dhyAnavyAjamupetya cintayasi kAmunmIlya cakSuH kSaNaM pazyAnaGgazarAnuraJjanamimaM trAtA'pi no rakSasi / mithyA kAruNiko'si nidhuNataraH tvattaH kuto'nyaH pumAn ser2yA mAravadhUbhirityanihito buddho jinaH pAtu vaH / / 9 / / lakSmIzcandrebhakumbhAsiviSTara: kmlaashryaaH| phalA bhayAmbujadvandvayutapANicatuSTayA ||ch|| smare tapasvizatrutvaM jagattritayatratA ratikrIDA zivabhaGgaH strIvilAsamumAsutA / / vasanto'sya suhaddhANA paMcAvasthAH punardaza-unmAdano mohanazca tApanaH shossnnstthaa| mAraNazcetyamI bANAH paJcabANasya kIrtitAH / / abhilASo'tha cintA syAt smRtizca guNakIrtane / udvego'tha pralApaH syAdunmAdo vyAdhireva ca / / jaDatA maraNaM caitA dazAvasthA manobhuvaH ||ch|| atha buddhH| buddhe paramakAruNyaM maarsainikjaitrtaa| bhavapaJjaranirbhedaH parArthe prANadAyitA / / kAmenAkRSya cApaM hatapaTapaTahAvalgibhirmAravIraiH bhruubhnggotkmpjRmbhaasmitklitdRsh| divyanArIjanena / Page #390 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa 93 siddhaiH prahvotamAGgaiH pulakitavapuSA vismayAdvAsavena dhyAyan bodheravAptau na calati iti vaH pAtu dRSTo munIndraH / / AtmA nAsti punarbhavo'sti saphalaM karmAsti kartA vinA gantA nAsti zivAya vAsti gamana bandho'sti baddho na c| / ityevaM gahane'pi yasya na manehinyate zAsanaM khadyotariva bhAskarasya mahimA buddhaH sa so'vyAt jinaH / / paJcajJAna: SaDabhijJo dazA) dshbhmigH| catustriMzajjAtakajJo dshpaarmitaadhrH|| dvAdazAravyo dazastrikAla: sugato mataH / / paJcAnAM vijJAnavedanAsaMjJAsaMskArarUpalakSaNAnAM skandhAnAM jJAnamasya pnycjnyaanH| divyaM cakSurdivyaM zrotraM pUrvanivAsAnusmRti paracittajJAnaM AzravakSayaH siddhizceti SoDazAbhijJAnasya ssddbhijnyH| dazabhUmIbalAni pAramitA vArhati dazAhaH / dazabhUmIrgacchati dazabhUmigaH / yad vyADi:--- __ bhUmayastu pramuditA vimalA ca prbhaakrii| aciSmatI sudurjayAbhimukhI ca durnggmaa| acalA sAdhumatI ca dharmameSeti ca kramAt / / catustriMzataM jAtakAni vyAghrIprabhRtIni jAnAti ctustriNshjjaatkjnyH| yadvyADi:-- jAtakAni punavryAghrI zibiH zreSThIvizovizam / haso vizvambhariH zako maitriiblsupaargau|| aputro brAhmaNaH kumbhaH kalmASaH piNDijAtakam / adhiguhya zreSThijAtaM damayantI mahAkapiH / / bodhibrahmA mahAbodhirvAnaraH zarabhorukaH / kSAnti vAdI ca hastI ca kuDayAzvetyevamAdayaH / / daza pAramitA prajJA dharati daza paarmitaadhrH| yadvyADi:daza pArimatA' tArA vRndA ca jinazaktayaH / mArIcIvatta durvAsA mArIcI vajrakAlyapi / / dvAdazAkSINyasya dvAdazAkSaH, dazabalAni dAnazIlakSAntivIryadhyAnA zAntibalopAyapraNidhAnaM jJAnalakSaNAnyasya dazabalaH, traya kAyAnirmANAdyA asya trikaayH| buddhAH syuH saptavipazcAM pUrvaH zikhI dvitIyakaH / tRtIyo vizvastasturyaH kavacchando'tha kAMcanaH / paJcamaH kAzyapaH SaSThaH zAkyasiMhastu saptamaH / / zAkyasya jananI mAyA pitA zuddhodano nRpH| devadattA prajA suryavaMzatvaM gautamo'nvayaH / / 1. 'pAramitA tAramitA' itIda pA.pa.2 pustake, tanna samIcInam / Page #391 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa vajrapAza... .bjAMkA savyahastacatuSTayaH / aDakuzotpalacApAMkasaMtarjanAnyapANiyaka / / raktavarNyacaturvaktrA zobhamAnASTabhirbhujaiH / tArAdevI surA buddhazAsanadevatA yugmaM / / iti buddhAH ||ch|| athAdityapramukhA grahA:-- raktavAsA rathArUDhaH zvetapadmopari sthitaH / sadA smerAbjabhRtpANirdvandve'rka: knkdhuti.|| sUryo'ruNatAravimaNicakrAmbajapathikalocanaprItiH / tArendudIpakauSadhidhUkatamazcaurakumudakulaTAtiH / / ekacakraH zaGkhamAlInAmA khararuceraghaH / / rathyAstu sapta yaH saptanIlAsUcoruNaH punH| nIlana bho varAbhIro rAjakelimanojavaH / / vAtavittazciMtite zobhano yAnohayo ravaH / khe. siMho gRhaM meSa ucca nIcaM punasthalA / / kuDakumaraktapuSpANi pUjAyAM priklpte| khehariharabrahmadhyeyo madhyaparaH pumAn / / ityete dvAdazAdityA nAmabhiH parikIrtitAH / iti raviH somaH zvetaH zazArUDhaH sasarojakaradvayaH / sudhArucirdazAsvazca zvetAzva: kRttikAbhavaH / / dazasaMkhyA azvA asya dazAzvaH / yad vyADi: azvAstu dazacandrasya yamazvandramanAvRSaH / saptadhAtuhayo vAjI haMso vyomamRgo nara : // arvAJcAtha candramanaH sthAne stri trighanA kvacit / saptadhAtoH punaHsthAne sahiraNyo'sti kutracit / / indoH karkAgRhaM nIcarmAlaruccaM vRSaH punaH / / zaMkhaprastho ratho'rcAyAM zvetapuSpANi candanam / / gandhalomeSamArUDhaH pravAlapratimadyutiH / daNDaM kamaNDalu caiva saMbibhrANaH karadvaye / nevAciruttarASADhA bhavaraktatanuH na kaM / roccanAMtakarkanIco meSavRzcikamandiraH / pUjAsya raktakusumaiH kuMkumena ca kalpate ||ch|| yogAsanena sambhogI budhaH siMhAsanasthitaH / kanyocco mInanIcazva kanyAmithunaketanaH / / Page #392 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa // iti grahAH // paJcAciH zukapicchAbho dhaniSThA bhUrbudho'sya tu / pUjAyAM zvetapuSpANi kukuMma nIlapatrikA // haMsArUDho guruH pANidvayasthAkSakamaNDaluH / syAdvAdazAciruttaraphAlgunIbhUH suvarNa ruk // kvo makaranIco dhanurmInagRho'sya tu / nAbhighoSo ratho'rcAyAM zvetapuSpANi candanam ||6|| zukrastu dardurArUDho gokSIraprativIraruk / karadvitayavisphUrjadakSastatra kamaNDaluH // mInakanyakAnI zuko vRSatulA gRhaH / SoDazAcirmaghA jUzcadazAghoSAM ratho'sya tu // zrIkhaNDazvetapuSpANi rabhayecca tadarSatoH // zanirmahiSamArUDho daMSTrAro drutarAnanaH / kRSkAntiH karadvandvakrIDaddaNDe kamaNDaluH // zanaizcaro nIlavAsAH saptAtvI revatIbhavaH / tulocyA meSa nIco'syAt kumbhakarau gRham // tadIyapUjane tailaM nIlIpatraM ca kalpayet // cha // rAjA vartmanibho rAhurarddhAGgakuNDamadhyagaH / mithunadyo dhanurtIco tAvatkanyAniketana // bharaNI jutIparvA varNaraktaH sumArjanaH // cha // sarpa pucchAkRtiH ketudhUmro'zleSA samudbhavaH / catuH samaH paJcavarNaH patryaH karasaMpuTI // atha dikpAlA : digIzA indrAgniyamA naiRto varuNo'nilaH / kubera: zaeNkaro nAgA brahmA pUrvAditaH kramAt // indraH suvarNavarNAgo gajArUDhaH sahasraruk // varadAdyadvajrAGakuzabIjapUracatuSkarA / indrasya mAtApitarAvaditiH kazyapo muniH / muneH pulomnastanayA paulomIvallabhA punaH / putro jayanto jayantI putrIsutastu mAliH // devanandI pratIhAro hAhAmukhyAzva gAyanAH / uccaiHzravA hayo hastI tvaMrAvataH sitAvubhau // Page #393 -------------------------------------------------------------------------- ________________ 66 pigAra yA vajraM rohitaM dhanurAbudhe / amarAvatIpUH pariSatsudharmArkasamaprabhA / nandIsara: kelisaro nandanaM kelikAnanaMm / / prAsAdastu vaijayanto vaijayanto dhvajo'pi ca / agniH saptazikho meSamArUDhaH kapilo vahan // karAn varadaM zaktyA vyaMsa mRNAlakamaNDalU / svAhA priyA'sya pavanaH suhRttejo'vanIsabhA // bhavati hiraNyA kanakA raktA kRSNA vasuprabhA cAnyA / atiraktA bahurUpeti saptasaptAciSo jihvA // yamo mahiSamArUDhaH kRSNaH pANicatuSTaye / bibhrANa: kurkuTaM daNDaM lekhanI pustakaM tathA // yamasya janano saMjJA pitArko yamunA svasA / dharmorNA dharmapatnI ca pratIhArazca vaidhyataH // dAsI caNDamahAcaNDau citraguptazca lekhakaH / sAbhAsyataijasI rakhyAtA purI saMyamanI punaH // naiRtaM svA ( zvA) namArUDhaH zyAmo daMSTrAlavaktravAn / kattikA sakezaziraH khaTevA kheTakibhiH karaiH // rakSo'sya nikasA mAtA sabhA kRSNAGganAmatA'bhidhA ||ch || varuNa makarArUDho vicitrAGgo vahana karAn / gadAnidhitau dvau dvaumAtuliMGgAMkuzakitI // kezAsokA : zivasuhRt piGgalaikavilocanaH / yakSezastrizirAstasya janako vizravA muniH // bRhaspatisutA mAtA tanayo nalakUbaraH / vimAnaM puSpakaM puryalakA sabhA sasi ( zazi ) prabhA // krIDAvanaM caitrarathaM kelIsarastu mAnasaM / kinnarANAM dhanAnAM ca nidhInAmapyadhIzitA / / mahApadmazca padmazca zaGkhau makarakacchapau / mukundakundanIlAzca carcAzca nidhayo nava / kAvyakalpalatAvRttiH pariziSTa jainasamaye'pi naisarpAdyA nidhayaH / yaduktaM triSaSTizalAkA puruSacarite zrIhemasUribhiH naisarpaH pANDukazyApi piGgalaH sarparatnakaH / teSAmevAbhidhAnaistu tadadhiSThAyakA surAH / patyopamAyuSo nAgakumArAstannivAsinaH // cha || za~karo vRSamArUDhaH zvetavarNaH karaM yutaH / trizalavaradavyAlabIjapUrakarAjibhi: // cha // Page #394 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa 97 . nAgasvarUpamagre kathayiSyate brahmAkara dha tAkSika zrakkamaNDalapustake / adhokSasragabhUrddha ca zrutaM savyetare kare // adhaH kamaNDalu savye vibhradUrddhava pustakam / iti digpAlAH ||ch|| zakreNa dhanadenApi sabhA sAsthA svyNkRtaa| yamapracetasovizvakarmaNA nirmite sabhe / / sarve maharSayo devA gandharvAH zakrasaMsadi / pRthraamyyaatyaadinreNdrymsNsdi|| vacayakSApsaro rakSo gandharvAH zrIdasaMsadi / / vedA maharSayo vANI zAstrANi brahmasaMsadi / jayati parApazyantI madhyAmikA vaikharIti saMjJAbhiH / vihitaH vividhaprapaJcaM vizvamayaM vAGamayaM jyotiH / / parA kevalividruSA pazyantIcchAmayA mtaa|| madhyamA buddhisaMsthA tu zabdarUpA tu vaikharI / / yA sA mitrAvaruNasadanAdUccarantIM triSaSTi varNAnantaHprakaTakaraNaH prANasaGgaprasUtAn / tAM pazyantIM prathamamuditAM madhyamAM buddhisaMsthAM / vAcaM vaktre karaNavizadAM vaikharI ca prapadye / / 2 kuNDalinyA vAmadakSiNavibhAge saMtiSThamAna iDApiGgalI bhidhAnasomasUryayoH saGgamAna, dIrdhAzcASTau ha svAH paJcayamA nava vyaJmanAni trayastriMzat trisssstthivrnnjaatyH| tRkArabAhyasaMsidhyakSarA aSTau dIrdhAH A I u U e o au ityaSTo diirghaaH| etAvucccAravizeSA plutAH a i u U iti, paJcahasvAH yaralavAGaJaNanamA ete nava sayogAm yamA bhavanti / yathA-- kya kyA kake kla klA ityaadi| ka kha ga gha Gatyadi trayastrizat vyaJjanAni / evaM varNAH triSaSTiH ||ch|| atha nAgA: kRSNasyAvatarazcaturbhujadharaH prollAsipItAmbaraH zyAmaH padmazirAH suparNagamano vyddhaakhilkssmiibhrH| vipraH saptaphaNAsya sannarasudho vAyavyahAlAhalaH kAM AM mastakahRnmaNistribhuvanaM pAyAdananto raviH / / savyAsavyakarasthadaNDakalazaH zukla zukaH zuklaruk nIlAmbhojazirAH sahasraphaNabhRt gaNDaM zirohRnmaNiH / nAgendrAgniviSo marAlagamano brahmAvara: (saH?) zazI . satsiMhAsanamAzrito vijayate zrI vAsukiH kSatriyaH / / ... 1. 'vacayakSA........zrIdasaMsadi idaM pA. pa. 3 pustake nAsti / 2. 'prpedeN-de.p| Page #395 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa coMja maulihadormaNI prakalayana sanmastakascastikastarjanyA riputarjano vRSagatinizzeSadoSApahAH / raktAGgastriphaNAruNAmbaradharo rudrAvatArasthitivezyo maGgala eSa pArthivaziSorvIro'vatAt takSakaH // 3 // zUdro kuJjaravAhano dvibhujavAn pItAMzukasphItimAn nIlo vAruNakAlakUTakalitaH sphUrjatphaNApaJcakaH / rekhANAM tritayena lAJchitatanajiyAM maNI dhArayana maulo vakSasi rakSatu trijagatIM karkoTanAgo budhaH / / 4 / / caMcaccandrakabindupaJcakazirAH zuklAmbaraH svarNaruk zUdraH saptaphaNasturaGgamamano mAhendrahAlAhalaH / pANidvandvadhatAravindakalazobhikSAmaNI mastake .. bakSasyAkalayan prapAlayatu vaH zrIpadmanAgo guruH // 5 // vaizyaH zyAmavapurvalakSavasano maulistrizUlAMkitaH paJcat paJcaphaNAJcitAMziSigatibibhratphaNaM vAruNama / zukra: pANiyugasthakambukalazaH sthAmAM dadhAnaH ziro hRddezasthamaNI prayacchatu mahApadmo mahAsampadam / / 6 / / raktaH kSatriyagotrajo vazaphaNaH kundAvadAtAmbaraH presadvahniviSaH zirohRdayayoghaNTAmaNI dyotayan / zauriH spandanavAhanaH zazikalAzrIkarkakaNThasthalo hastaMdvandvanivezizaMkhakalaza: zaMkhaH surAyAstu vaH / / vipraH saptaphaNo bhujadvaya yutaH khaNDendulakSmyAnvitaH khelanmAMsaladhUmadhUmalavibho vAyavyahAlAhalaH / / khelA mastakahRnmaNisthitizubhaH svarbhAnuvelodayI nAgaHzrI puliko vinIlavasanaH padmAsanaH pAtu vaH / / ... kSetrapAleSa rUpANi nAnArUpANi kIrtayeta / ' ziraHphaNiphaNAvAlyaM nRttehidhughurAravaH / / dvAdazAvisaMgoSThI vizvedevAstrayodazaH / SatriMzat tuSitAzcaiva SaSThirAbhAsvarA api / / SatriMzadadhike mAhArAjikAzca zate ubhe / rudrA ekAdarzakonapaJcAzadvAyavo'pi ca / / caturdaza tu vaikuNThAH sUzarmANaH punardaza / bAdhyAzca dvAdazetyAdyA vijJeyA gaNadevatAH ||ch||: Page #396 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa athA sarasaH vyADikRtotpalinImadhyAt / atha brahmaNo'gnikuNDAt samutpannA prabhAvanI | veditalAdvadivatI yamAt punaH sulocanA || urvazI tu hareH savyamUruM bhitvA vinirgatA / rambhA tu brahmaNo vaktrAt citralekhA tu tatkarAt // zirasastu mahAcitrA smRtA kAkalikA tu sA / mArIcI zUcikA caiva vidyutpaNI tilottamA / " adrikA lakSaNA kSemA divyA rAmamanoramA / hemA sugandhA suvapuH subAha vaH sutratA sitA // sAradvatI puNDarIkA suramA sUnRtApi ca / suvAtA komalA haMsapAdI ca sumukhIti ca / / menakA sahajanyA ca parNinI puJjikA sthalA / RtusthalA ghRtAcI ca visvAsvAcItyapsara striyaH // vidyAdharApsaraso yakSarakSo gandharvakinnarAH / pizAco guhyakaH siddho bhUto'mI devayonayaH // RSayaH satyavacasaH te ca saptavidhAH smRtAH // yathA brahmarSidevarSimaharSiparamarSayaH / kANDa (ca) zrutazci rAjarSizca kramAdvarAH // brahmarSayo vazi (si) sThAdyA brahmaNo mAnasAH sutAH / devarSayo yAjJavalkya pataMjalakacAdayaH // maharSayazca vyAsAdyA bhenAdyA paramarSaya / kANDarSayo jaiminAdyAH suzrutAdyAH zrutarSayaH // RtuparNadivoddAmAdayo rAjarSayo matAH / svAyambhuva mannantare saptarSaya etemarIciratryAMgirasau pulastyaH pulastyaH RtuH // vasiSThazca mahAtejAH saptamaH parikIrtitaH / vaivasvata manvantare vartamAna sapta maharSayoM yathA-agnirvasiSTho bhagavAn jamadagnizca kAzyapaH / gautamo'tha bharadvAjo vizvAmitrastu saptamaH // pulastyasyailavilayAM putro'bhUdvizravo muniH / catasrastu tasya patnyo jyeSThA bRhaspateH sutAH // madhyame mAlyavatputryA kaniSThA mAlinaH sutAH / jyeSThAta sutaM jyeSThaM kuberaM varavarNinI // 99 Page #397 -------------------------------------------------------------------------- ________________ 100 puSpotkaTI tu suSuve madhyamA rAkSasAnimAn / madoharaM prahastaM ca mahApArzva kharaM kramAt // madhyamAyAstu nAkAyAstrizarAdUSaNo 'pi ca / vidyujjihvazca tanayAsteSAmASaMTikA svasA // kaikasI tu kaniSThA yA sA rAvaNamajIjanat / sa eva rAkSasapatirdazagrIvo hi rAvaNaH / / catuHppAdvizatibhujo laMkezo mAnamandaraH / rAvaNasya bhrAtarI dvI kumbhakarNa vi (vi) bhISaNau // sU ( zUrpaNakhA 'sya bhaginI sU (zU) pI sU (zU) rpaNakhI ca sA / mandodarI ca bhAryA 'sya mayAsyatanayA ca sA / / athendrajinmeghanAdaH sa ca rAvaNanandanaH / putrastu vajrabAlAyAM kumbhakarNasya durmadaH / / vibhISaNasya tu suto dharmajJAyAM durAsadaH / sundaputrastu mArIcaH subAhustUpasundajaH / / tADakA nu sundapatnI mArIcajananI ca sA / prahastastu pratIhAraH senApatiralambuSaH / / suto'sya vizvavalano mantriNI zukasAraNI / azokaafraterna krIDAbhUmyamarAvatI / / candrahAsaH kRpANo'sya sannAhastu vilocakaH / sandAnikA tuMbafralI krIDAsarastu jAlakam / / atha jainasamayoktaM devarUpaM / devAzcaturdhA bhavanapatayo vyantarAstathA / jyotiSkA vaimAnikAzca dazadhA bhavanAdhipAH / AsurA nAgAstaDitaH suparNA vaha yo'nalAH / stanitAbdhidvIpadizaH kumArAntA dazApyamI // asurakumArAstaDitkumArAH, nAgakumArAH, suparNakumArA, agnikumArA, vAyukumArA, stanitkumArA, udadhikumArA, dvIpakumArA, dikkumArA ityete pAtAle ratnamayabhavanavAsinaH kumAravanmartyaloke krIDAkAriNaH // ch| vyantarAH pizAcabhUtayakSa rAkSasakinnarAH / kiMpuruSA : mahoragAH gandharvAzcASTadhetyamI // kAvyakalpalatAvRttiH - pariziSTa ete vividheSu zailakaldarAnta vanavivarAdiSu prativasanti / jyotiSkAH paJcavidhedvarkagrahanakSatratArakAH / vaimAnikA dvAdazadhA svasvakalpAbhidhAnataH / kalpA saudharma IzAnastathA sanatkumArakaH // mAhendabrahmalAntakazukrazca sahasrArakaH / Page #398 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa ityatra ahrAdisaMyukta varNa vyaJjane cAgrage lgururiti hasya na gurutvam / dvAdazakalpo parinavadhA praiveyakAstu paJcadhA syustnuttraaH| aveyakAni navavimAnAni ttrbhvaaH| jayavijayajayantave (vai) jayantasarvArtha siddhivimAnAni paJcAnuttara vimAnAni, tatra bhvaaH| anuttaravimAno parimuktizilA, tatra muktAtmanAM sthAnam / / / / "nikAyabhedato devA bhavantyevaM cturvidhaaH| evamuktaprakAreNa devA bhavanapatyAdayazcaturvidhAH nikAyabhedAt ; nikAyo nivAsa utpAdanasthAnaM, tadbhedAt / tathAhi-bhavanapatayo'zItisahasrAdhikayojanalakSapiNDAyAM ratnaprabhAyAmUrdhvamadhazca yojanasahasramekakamapahAya madhye'STasuyojanazateSu janma prtilaabhnte| jyotiSkAstu samatalAdbhUbhAgAt saptazatAni navatya dhikAni yojanAnAmAruhya dazottarayojanazatapiNDe nabhodeze lokAntAt kiJcit nyUne janma gRha nnnti| vaimAnikA rajjumadhyardhAmadhiruhyAmutaH sauvarmAdiSu kalpeSu srvaarthaasiddhipryvsnissuutpdynte| tadevamutpAdanivAsabhedAccaturvidhA devAH / svadhAmasUtpannAH bhavanapatyAdayo'nyatra lavajaladhimandaravarSadharAhridrumagahanaprabhRtiSu vsnti| uktasthAnavyatirekeNAnyatraSAmatpAdo janma nAstIti nivAsArthaH saMtArtho vA nikaayshbdH||ch|| devasvarUpamuktvA devapratibaddhadazanavicAre kramo'smadguru zrI jinadattasariviracitazrIvivekavilAsato likhyte| yathA jaina maimAMsakaM bauddhaM sAMkhyaM zaivaM ca naastikm| svasvatarkavibhedena jAnIyAddarzanAni SaT // 1 // atha jainm| arhandevo guruH samyaka tattvajJAnopadezakaH / jJAnadarzanacAritrANyapavargasya vrtnii||2|| syAdvAdazca pramANe dve pratyakSaM ca parokSakam / nityAnityaM jagatsarvaM tattvAni nava sapta vA / / 3 / / jIvAjIvI puNyapApe AzravaH saMvaro'pi c| bandhI nirjaraNaM muktireSAM vyAkhyAdhunocyate // 4 // cetanAlakSaNo jIvaH syAdajIvastadanyaka : / satkarmapudgala: puNyaM pApaM tasya viparyayaH / / 5 // AzravaH karmasambandhaH karmarodhastu sNvrH| karmaNAM bandhanAdbandho nirjarA tadviyojanam / / 6 / / aSTakarmakSayAnmokSo antarbhAvazca kaishcn| puNyasya saMvare pApasyAzrave kriyate punaH // 7 // labdhAnantacatuSkasya lokAgrasthasya caatmnH| kSINASTakarmaNo muktinivyaavRttijinoditaa|| 8 // sarajoharaNA bhkssybhujaalmbitmuurdhjaaH| zvetAmbarAH kSamAzIlA ni:saMgA jainasAdhavaH / / 9 / / luJcitAH picchikAhastAH pANipAtrA digambarAH / UrdhvAzino gRhe dAtudvitIyAH syujinrssyH|| bhuktena kevalI na strI mokSageti digmbraaH| prAhareSAmayaM bhedo mahAna zvetAmbaraiH sh|| iti jainm| Page #399 -------------------------------------------------------------------------- ________________ 102 kAvyakalpalatAvRttiH-pariziSTa atha meM (mI)mAMsakaM-- mImAMsako dvidhA karma brahma mImAMsakatvataH / vedAntI manyate brahma karma bhaTTaprabhAkarau / pratyakSamanamAnaM ca vedAzcopamayA sh| arthApattirabhAvazca bha (Tro'tha SaTa)pramANyasau / / prabhAkaramate paJcaitAnyevAbhAvavarjanAt / advaitavAdI vedAMtI pramANaM tu yathA tathA / / sarvametadidaM brahma vedaante'dvaitvaadinaa| Atmanyeva layo muktidAntikamate mtaa| akUkarmA bhadrakarmA shdrtvaadivivrjkH| brahmasUtrI dvijo bhaTTo gRhsthaashrmsNshritH|| bhagavannAmadheyAzca dvijA vedaantdrshne| vipragehe bhujastyaktopavItA brhmvaadinH|| catvAro bhagavadbhedA: kuTIcarabahUdako haMsa: paramahaMsaicAdhiko'mISu prHprH|| iti mImAMsakamatama atha bauddha:-- bauddhAnAM sugato devo vizvaM ca kSaNabhaMguram / Arya satvA (tyAkhya)yA sattvacatuSTayamidaM kramAt / / duHkhamAyatanaM caiva tataH samudayo mtH| mArgasyetya (ta)sya ca vyAkhyA krameNa zrUyatAM mata: (taa)|| duHkha saMsAriNAM skandhAste ca paJca prkiirtitaaH| vijJAnaM vedanA saMjJA saMskAro rUpameva ca // athAyatanAni-- paJcendriyANi zabdAdyA viSayAH paJca maansm| dharmAyatanametAni dvAdazAyatanAni tu|| atha smudyH| rAgAdInAM gaNo yasmAt samudeti nRNAM hRdi / AtmAtmIyasthabhAvAkhyaH sa syAt samudaya : punH|| atha mArga:-- kSaNikA: sarvasaMskArA iti yA vAsanA sthiraa| sa mArga iti vijJeyaH sa ca mokSo'bhidhIyate / / pratyakSamanamAnaM ca pramANadvitayaM tthaa| catuHprAsthAnikA bauddhAH khyAtA vaibhaassikaadyH|| Page #400 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa artho jJAnAnvito vaibhASikeNa bahu mnyte| sautrAMtikena pratyakSagrAhyo'rtho na bahirmataH / / AkArasahitA buddhiryogAcArasya smmtaa| kevalAM saMvidaM svasthA madhyamA punH....|| rAgAdijJAnasantAnavAsanocchedasambhavA / caturNAmapi bauddhAnAM mureiSA prakIrtitAH / / kRttiH kamaNDalaH mauNDayaM cIraM pUrvAhnabhojanam / saMgheraktAmbaratvaM ca zizreyo bauddha bhikSubhiH // 29 / / artho jJAnasamanvito matimatA vaibhASikeNeSyate pratyakSo bAhyavastuviSayaH sautrAntikairAzritAH / yogAcAramatAnagairabhihitA sAkArabaddhiH parA / / AkArabuddhirevAste na paramANurta paramAnubhiniSpannaM kimapi ca, kintu ghaTAkAraH paTAkAra eva styH| ghaTAkAraM paTAkAraM me jJAnamatpannaM tasmAt ghaTena paTena vA bhAvyaM nIlAkAraM me jJAnamunpannaM tasmAnIlena vastunA bahirbhAvyam / tasmAdabAhyaparamANu prabhRtikaM kimapi nAsti AkArabuddhireva / 3 svacchAM parAM savidaM savibuddhiH kathyate / sA evaM tiSThati punargrAhyaM grAhako vA tiSThati yadbAhya grAhako vA tatsarvaM buddhipariNatistasmAt saiva tisstthti| ko'rthaH jJAnasantAnameva tisstthtiityrthH| ete catvAro'pi parasparaghAtakA madhyamA nAstikaprAyAH iti bauddham ||ch|| atha sAMkhyaM-- sAMkhye deva: ziva: kaizcinmato nArAyaNaH paraH / ubhayoH sarvamapyanyattat prabhRtika samam // 30 // sAMkhyA: (khyAnAM) syagaNAH sattva rajastama iti trayaH / saumyAvasthA bhavatyeSAM trayANAM prakRtiH punaH / / prakRteH syAnmahAMstAvadahaMkArastato'pi ca / / paJca buddhIndriyANi syuzcakSurAdIni paJca ca / karmendriyANi vAkyAni caraNopasthapAyavaH / (eteSAM paJca) tanmAtrAH zabdo rUpaM rasastathA / / sparzo gandho'pi tebhya: syAt pazcyAdyaM bhUtapaJcakam / iyaM prakRtiretasyAH parastu puruSo mataH / / paJcaviMzatitattvIyaM nityaM sAMvyamate jagat / / pramANatritayaM cAtra pratyakSamanumAnataH / yadaiva jAyate bhedaH prakRteH puruSasya ca / / muktiruktA tadA sAMkhyaH rUyAtiH saiva tu bhaNyate / sAMkhya: zikhI jaTI muNDI kaSAyAdyambaro'pi ca / / veSe nAstyeva sAMkhyasya punastattve mahAgrahaH // iti sAMkhyamatam 39 1. 'vaSe'nAsthava' pA.pa. 2 / Page #401 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa atha zaivaM-- zivasya darzane tarkAvubhau nyaayvishessko| nyAye SoDazatattvI syAt SaTtattvI ca vizeSake / / anyonyatattvAntarbhAvAt dvayorbhedo'sti nAsti vA / dvayorapi zivo devo nityaH sRSThavAdikArakaH / / naiyAyikAnAM catvAri pramANAni bhavanti ca / pratyakSamAgamo'nyaccAnumAnamupamA'pi ca // 40 / / atha tattvAni pramANaM ca prameyaM ca saMzayazca prayojanam / dRSTAnto'pyatha siddhAntAvayavI takanirNayau / / vAdastoM vitaNDA ca hetvAbhAsAcchalAni ca / jAtayo nigrahasthAnAnIti tattvAni SoDaza / / atha vaizeSikam-- vaizeSikamate tAvanpramANatritayaM bhavet / pratyakSamanumAnaM ca tArtIyakastathAgamaH / dravyaM guNastathA karma sAmAnyaM savizeSakama / / samavAyazca SaTatarkA tavyAkhyAnamathocyate / dravyaM navavidhaM proktaM pRthivIjalavahnayaH / / pavano gaganaM kAlo digAtmA mana ityApi / nityAnityAni catvAri kAryakAraNabhAvataH / / pavano gaganaH kAla digAtmA mana ityapi / mano dikkAla AtmA'tha vyomAnatyAni paJca tu / / atha guNA:-- sparzo rUpa raso gandhaH saMkhyA ca parimANakam / pRthaktvamatha saMyogavibhAgau ca paratvakam / / aparatvaM buddhisaukhye duHravotthadveSayatnako / dharmAdhamau ca saMskArA garutvaM drava ityapi / / snehaH zabdo guNA evaM viMzatizcaturanvitAH / atha karmANi vakSyAmaH pratyekamabhidhAnataH // utkSepaNAvakSepaNAt kaJcanaM ca prasAraNam / gamanAnIti karmANi paJcoktAni tadAgame / / sAmAnyaM bhavati dvadhA paraM caivAparaM tathA / paramAnaSu vartante vizeSA nitya vRttayaH / / saamaanyvishessau| bhavedayutasiddhAnAmAdhArAdheyavartmanAma / sambandhaH samavAyAkhya iha pratyayahetuka: / / Page #402 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa 105 viSayendriyabaddhInAM vapuSaH sukhaduHkhayoH / abhAvAdAtmasaMsthAnaM maktinaiyAyikarmatA / / caturvizativaizeSikaguNAntarguNA nava / guNAH' buddhyAdayastaducchedo muktirvaizeSikI tu sA / / AdhArabhasmakaupInajayayajJopavItinaH / / mantrocArAdibhedena caturdhA syustapasvinaH // zaivAH pAzupatAzcaiva mahAvratadharAstathA / turyAH kAlamukhAmukhyA bhedA ete tapasvinAm // iti zaivam / atha nAstikam-- paJcabhUtAtmaka vastu pratyakSaM ca pramANakam / nAstikasya mate nAnyadAtmAmutra zubhAzubham / / pratyakSamavisaMvAdi jJAnamindriyagocaramaH / liGgato'numiti--mAdiva vahnariva sthitam / / anamAnaM yathApUrvazeSasAmAnya to yathA / vRSTe: sasyaM nadIpUrA vRSTirastAvegatiH / / khyAtaH sAmAnyataH sAdhyasAdhanaM copamA yathA / syAdavadvayaH syAt sAnnAdi dvitvamubhayorapi / / 6 / / AgamazcAptavacanaM sa ca kasyApi ko'pi ca / vAcyApratItau tatsiddhau proktArthapattiruttamaiH / / pItohi nAsti rAtrAktyarthato yathA / paJcapramANasAmarthya vastusiddhirabhAvataH ||sthaapitN vAdibhi svaM svaM mataM tattvapramANataH / tattvaM. . . . na pramANaM tattvasAdhakam // 63 / / paJcAkyavamanamAnaM pratijJA hetuH dRSTAnta upanaya: nigamaH / ete paJcAvayavA hetuAptiH SaSThI / vanhimAnayaM parvata pratijJA, 1 bhamabattyAta hetuH, yo yo dhUmavAn sa sa vanhimAn hetuAptiH, yathA mahAnasapradezaH dRSTAntaH, dhUmavAMzcAyamupanayAH tasmAdvanhimAnnigamaH ||ch|| trirUpAlliGagAlliGgini jJAnamanamAnaM iti hetusvirUpaH / trairUpyaM punaH pakSadharmatvaM, sapakSe satvaM, vipakSe cAsatvameva asiddhAnakAntikAviruddhA hetvAbhAsAH / AhataH syAdvAdavAdI zUnyavAdI ca saugtH| sAMkhyaH syAtkApilaH tvakSapAdo naiyAyika: punaH // aulukyo vaizeSikastu bArhaspatyastu nAstikaH / lokAntikazcArvAkazcaite SaDapi tAkikAH (smRtAH?) krameNa vyAkhyA-- ahaMta devatA'sya saugato bauddho'pi| paJcaviMzatitattvAnAM saMkhyAnaM saMkhyA, tadadhikRtaM zAstraM sAMkhyaM, tadvattyadhIte vA sAMkhyaH / kapilena kRto granthaH kApilaH / taM vetyadhIte vA kApilaH / kapilasyAyamiti vaa| akSastRtIye netraM 1. 'guNA' ityeSa zabdo'nAvazyakaH chandobhaGagakArakazca / Page #403 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa pAde asya akSapAdaH 2 akSapAdasyAyamakSapAdaH nyAya: paJcAvayavavAkyAdi, taM vetyadhIte vA naiyAyika: / nyAyAditvAditvAdikaNa (he. vyA. 6.2.118) / ya: padAntAditye kArAgamaH yogo'pi yogaH, pratyAhArAdistaM vettyadhIte vA yogastAdvetyadhIte ityaN / ulUkasyApatyamiva tajjanyatvAdaulukyaM zAstraM, ulUkaveSadhAriNA mahezvareNa praNItamiti prsiddhiH| gargAdizadmA ttr| saadhuraulukyH| nityadravyavRttayo'tyAdizaSAste prayojanamasya vaizeSika zAstra tadvatyadhIte vaa|' yogastadvettyadhIte (he. vyA.-6.2.119) ityaN / ulUkasyApatya miva tajjanyatvAdIlUkyaM zAstraM ulUkaveSadhAriNA mahezvareNa praNItamiti prasiddhiH / gargAdiHvAdyaca / tatrAsAdhurolUkyaH / nityadravyavRttayA'tyAvizeSAste prayojanamakyA vaizeSika zAstraM, tAnvettyadhIte vA vaizeSikaH / bahapatinA kRtaM bArhaspatyaM zAstraM, tatra sAdharhispatyaH bahaspaterayaM ziSya iti vaa| anidamIti jyaH (he. vyA. 6.1.15) / nAsti puNyaM pApamiti nAstika: lokeSvAyataM lokAyataM bRhaspati pratI (NI?) te zAstraM tadvetyadhIte lokAyatikaH / nyAyAdinyAdikatvA (he. vyA. 6.2.118) yAjJikyauSTriketi nipAtanAllokAyatiko'pi / carvattyAtmAnaM cArvAkaH, mavAka zyAmAketi (he. 5.39) AnipAtyate ||ch|| upasaMhAramAha ete aarhtaadyH| tarkaprayojanameSAM tAkikAH ||ch||| iAta vAyaTagacchIya zrI jinadattasUri paNDita zrImadamaraviricite svopajJakAvya kalpalatAvRttivivecane parimalanAmimna varNyastabakollAsI devadevIsvarUpa nirUpaNo dvAdaza prasaraH // z. 600 nAya ( yikAnAyakakramamiti / / prakRtistredhA, punAryoruttamA madhyamAdhamA / uttamA kevalaguNA, madhyamA guNadoSabhAk / / doSamadhyadhamA tatrAdhamaprakRtayo'nugA / vidUSakaviTazveTyAdayo nAyakayoH punaH / / bhavatyakSamaprakRti (tiH) madhyamaprakRtistathA / kathAvyApI sarvaguNAlaGakRto nAyakaH punaH / / kathAvyApI sarvaguNo netRtvAdiguNAnvitaH / vakSyamANazobhAprayuktazca netRtvAdi guNabAhulyAnmadhyamaprakRtirapi sarvaguNaH / netRtvaguNAzcaite dhanikoktAH2-- netA vinIto madha rastyAgI dakSaH priyavadaH / raktaloka: zucirvAgmI rUDhavaMzaH sthiro yuvA / / buddhyatsAhasmRtiprajJAkalA mAnasamanvitaH / zUro dRDhazca tejasvI zAstracakSuzca dhArmikaH // (dazarUpaka 2.1.2) nayati byApnoti iti vRttaphalaM ceti nAyakaH ||ch| zobhAvilAsalalitasthairyodAryagabhIratA / mAdhuryatejasI cASTau sattvajA nAyake guNAH / / aSTAvityuyuktaparigaNanaM na tu saMkhyAniyamo'nyeSAmapi saMbhavAt / satvaM dehavikArastasmAjjAtaH / krameNa lakSaNaM yathA-- zobhAdAkSyaghRNAspardhazauryotsAhaprabodhikAH / yataH zarIravikArAhAkSyAdi prabadhyate sA zobhetyarthaH / 1. 'yogastadve........tyadhIta vA' idaM de. pustake nAsti / 2. vastutastu 'dazarUpake' dhanaMjayoktAH (2.1-2) Page #404 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa dAkSyaM yathA-- spharjadvajrasahasranirmitamiva prAdurbhavatyagrato / rAmaspa tripurAntakRddiviSadAM tejobhiriddhaM dhanaH / zaNDAraH kalabhena yadvadacale vatsena dordaNDaka---- stasminnAhita eka gajitagaNaM kRSTaM ca bhagnaM ca tat / / (mahAvIracaritra) ghRNAvIvArthajugupsA / uttAlatADakotpAtadarzane'pyaprakampitaH / prayuktastatpramAthAya straiNena vicikitsati / / (mahAvIracarite) spardhA adhikena saha sAmyAdhikyAbhilASo yathA-- eSAM pazya purastaTImiva kila krIDAkirAto hara: kodaNDena kirITinA sarabhasaM cUDAntare tADitaH / ityAkarNya kaSA (thA) drutaM himanidhAvadrau subhadrApate-- __ mandamandamakAri yena nijayordodaMNDayayormaNDanama zauyaM yathA-- antraH svairapi sayatArthyacaraNo mUrchAvirAmakSaNo svAdhInavaNitAMgazastrasacivo romodamaM varmayan / bhagnAnudvalayannijAnyabhayA nAdharSayanniSTharaM dhanyo dhAma jayazriyaH pRthu raNastambhe patAkAyate / ' utsAho yathAmu jAmbavato'bhivAdya caraNAvApRcchaya senApatI nAzvasyAzrumakhAnmuhuH priyasakhAn preSyAn samAdizya ca / Arambha jagRhe mahendra zikharAdambhonidhelaMghane--- . __ rahAste' raghunAthapAdarajasAmuccaiH smara-mArutiH / / vilAso dRgratIdhIre vacaH shcrsmit| dRkkRtatrilokA vaktrA dhIrI (rA) gativRSavadgandhe bhavet / yathA-- dRSTistRNIkRtajagattraya (sttv)saaraa| dhIroddhatA namayatIva gatirvaritryAm / 2 kaumArake'pi girivadgurutAM dadhAno vIro rasaH kimayametyuta darpa eva / (uttararamacarita) mRdu zRgAri ceSTA yA sA punarlalita matam ! 1. dazarUpakaTIkAyAM kaizcitpAThabhedaiH saha / 2. male tu 'namayatI va gatirdharitrIM' iti / Page #405 -------------------------------------------------------------------------- ________________ 108 kAvyakalpalatAvRttiH-pariziSTa madurgArahitA zaGgAriNI zRGgArarasajanitA ceSTA / vacaHkAyavyApRtiryathA- . kazcit karAbhyAmupagRDhanAlamAlolapatrAbhihitadvirepham / rajobhirantaH pariveSabaMdhi lIlAravindaM bhramayAJcakAra / / vighne'pyacalanaM svairyamArabdhAt karmaNo'khilAn / avacalanaM dADharyaM akhilAcchubhAdazubhAdapi / / yathA yathA samArebhe daivAt siddhina (na) gacchati / tathA tathA'dhikotsAho dhIrANAM hRdi vartate // audArya dAnamabhyupapatti: saMbhASaNa jne| dAnamAjIvitAderabhyupapattiH, paritrANArthinoGgIkaraNaM, saMbhASaNaM priyAlApo jane svakIye parakIye vaa| dAnaM yathA ziromakhaiH spandata eva raktamadyApi dehe mama mAMsamasti / tapti na pazyAmi tavaiva tAvat kiM bhakSaNaM tvaM virato garutman / / abhyupapattiryathA ete vayamamI dArAH kanyeya kulajIvitaM / brUta yenAtra vaH kAryamanAstho bAhyavastuSu / / saMbhASaNaM yathA-- utpattirjamadagnitaH sa bhagavAna deva: pinAkI guru: __zaurya yat tu na tadgirAM pathi na tu vyaktaM hi tatkarmabhiH / ' tyAgaH saptasamudramudritamahInirvyAjadAnAvadhiH ___satya brahmatapo nidhirbhagavataH kiM vA na lokottaram ||ch|| (mahAvIracarite) gAmbhIrya kopaharSAdivikArAnnupalambhakRt / yanmAhAtmyAt krodhAnandAdInAM mukharAganetravikAsAdayo vikArA noplbhynte| tannivikAradehasvarUpaM gAmbhIrya / AdizabdAdbhayazokAdigrahaH / yathA-- AhRtasyAbhiSekAya visaSTasya vanAya ca / na mayA lakSitastasya svalpo 'pyaakaarvibhrmH||ch|| mAdhuryaM madhurA ceSTA kSobhaheto mahatyapi / anulbaNatvaM madhurA ceSTA parikarabandhasmazrukezasamAracanavastrAvalokanAdizlakSNo vikAraH kSobhaH sattvacalanaM / tasya hetau yuddha niyuddhavyAyAmAdau vikArAnupalambhAn mRduvikAropalabdhiranyo 'tirgAmbhIryAdanyanmAdhuryaM yathA-- kapole jAnakyA parikalabhadantadyutimuSismarasmeraM gaNDoDamarapUlakaM vaktrakamalaM / 1. mUle tu 'vIyaM yattu na tadgirAM pathi nanu vyaktaM hi ttkrmbhiH|' iti / Page #406 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa 109 muhuH pazyan zruNvan rajanicarasenAkalakala jaTAjUTagranthiM dRDhayati raghUNAM parivRDhaH ||ch|| parakSepAdyasahana tejaH, prANAtyaye'pi hi parAcchatrorna tu garomitrAdervA kssepstirskaarstsy| AdizabdAnyAvajJAderasahanaM prANAtyaye hi prANAtyayamapyaGgIkRte (tye)tyrthH| tenAsahiSNatvamakSamA, na tu dezakAlAvasthAdyapekSayA nItyA ca sahanapUrvakaM niyatinamiti yathA-- brata na tanakUSmANDaphalAnAM ke bhvntymii| aGga lIdarzanAdyena na jIvanti manasvinaH / / sa dhiirodaattllitshaantoddhtshcturvidhH| sa naaykH| dhIrazabdaH pratyeka yojyH| dhIrodAttadhIralalita dhIrazAMtadhIroddhatA iti / akAtaratvaM dhIrazabdasyArthaH sarvatra samAna eva ||ch|| dakSiNo dhRSTo'nukula: zaThazceti caturvidhaH / / ekako'yaM nAyakasya bhedAH syuriti SoDaza / / dhIrodAttAdInAM lakSaNaM yathA-- gUDhagarva: sthiro dhIraH kSamAvAnavikatthanaH / dRDhavrato mahAsattvo dhIrodAttaH sa rAmavat / / gUDhagaryo vinayacchannAvalepaH / sthiro vimRshykaarii| dhIro mhaavysne'pykaatrH| avi.... nAtmazlAghAparaH ddhvto'nggiikRtnirvaahkH| mahAsattvaH krodhazokAdya () nabhibhUtAntasattva:-- sukhI mRduH, kalAsaktaH zaGgArI, cintyojjhitH|| vijJeyo dhIralalito nalavadvatsarA... sukhI soga (rAga?) pravaNo, mRdurkruraacaarH| kalAsu gItAdyAsvAsaktaH / zaGgArapradhAno mantriNaH rAjyabhAratvAccintArahitaH ||ch|| vinayI nirahaGakAra: kRpAvAn sanayaH shmii| dhIrazAnto yathA-- vinayI guru: janAdyanulaMdhItvAt ... nirahaGkAraH srvthaa'pynvlepH| dhIrodAttastu vinayacchannAvalepa iti bhedH| mAlatImAdhave mAdhavaH / aviliptazcalo raudraH zUro mAyI vikatthanaH / matsarI chadmavAn dhIroddhato rAvaNavat mataH / / aviliptaH zauryAdimadavAnava (ba)lo'navasthito, raudrazcaNDaH, mantrAdiva (ba) lenAvidyAvAn navastuprakAzako, mAyI vikatthanaH, svaprazaMsI matsarI, asahataH chadmavaJcanamAtram ||ch|| devA dhIroddhatA dhIrodAttAH sainyezamantriNaH / dhIrazAntA vaNigviprA rAjAnaH syuzvaturvidhAH / / ayaM ca niyamo devAdInAM mApekSayA zivAdInAmadAttAnAM, brahmAdInAM shaantaanaamaapdrshnaat| rAjAna iti kSatriya jaatiH| bahavacanAda vyaktibhedena catu:svabhAvo, nATakasya netA, kasyAM vyktii| ekatra prAdhAnyena svabhAvacatuSkasya varNAyitumazakyatvAditi / pradhAnanAyakasya vAniyamo, gauNanetaNAM tu svabhAvAntaramapi.....vatyAmena nibdhyte|| 1. 'devAnA' pA.pa. 1 / Page #407 -------------------------------------------------------------------------- ________________ "110 kAvyakalpalatAvRttiH -pariziSTa atha nAyakasya shRnggaaritve'sthaabhedaaH| jyeSTA (pThA)yAmapi saprema dakSiNo vatsarAjavat / kaniSTa (SThA)yAM rakto jyeSThA (yA) mapi mAnadAkSiNyazIlatvAddakSiNo yathA-- prasIdatyAloke kimapi kimapi premaguravo ratakrIDAH ko'pi pratidinamapUrvo'sya vinyH| savizrambhaH kazcit kathayati ca kiJcit parijano na cAha pratyemi priyasakhi kimapyasya dayitama / / vyaktAparAdhavAn dhRSTo yathA-- lAkSAlakSmalalATapaTTamabhitaH keyUramudrA gale vaktre kajjalakAlimA nayanayostAmbularAgaH paraH / daSTavA kopavidhAyimaNDanamidaM prAtazciraM preyaso lIlAtAmarasodare magadazazvAsAH samApti gatAH / / (. za. 60) ekabhAryo'nakulaH syAjjAnakIdayito yathA--- iyaM gehe lakSmIriyamataravatti nayanayo 2 rasAvasyAH sparzo vapuSi bahulazcandanarasaH / ayaM bAhuH kaNThe ziziramasRNo mauktikasaraH kimasyA na preyo yadi paramasahyastu virahaH / / (utararAmacarita 2.32) zivo gUDhAparAdhavAn yathA dRSTvakAsanasaGgate priyatame pazcAdupetyAdarAdekasyA nayane nimIlya vihitakrIDAnabandhacchalaH / ISadvakritakandharaH sapulakapremollasanmAnasAmanta savalatkapolaphalakAM dhUrto'parAM cumbati ||ch| (amaruzataka) atha nAyakavijaye pratinAyakasya lakSaNaM lubdho dhIroddhataH pApI vyasanI pratinAyakaH / dazAsyaduryodhanavadrAsadharmatanUjayoH ||ch|| atha nAyikAlakSaNam-- nAyikA tadguNA svAnyA sAmAnyA vividhA mtaa| tadguNA yathokta sambhavinAyakaguNayoginI / sA ca scIyA parakIyA sAdhAraNA ceti tridhA / atha strIlakSaNam-- svenoDhA zIlAdimatI svA rAmasyeva jAnakI / . AdigrahaNAllajjAdhAvagRhAcAracAturyAdiparigrahaH / / 1. 'lakSmalalATapaTTamabhi' idaM pApa 1 pustake nAsti / 2. mUletu .....riyamamRta....iti Page #408 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa zIla yathA kulavAliyAe pecchaha jovnnlaaynnvinbhmvilaas| / pavasaMti vva pavasieve pativva paeka ramadaMte / / ArjavaM yathA hasiyamaviyArasuddhabhamiya virahiyavilAsasacchAyaM / bhaNiyamaviyArasuddha dhannANa kare kalattANA ||ch|| mugdhA madhyA pragalbheti svakIyA trividhA bhavet / mugdhArohadvayaHkAmA ratikAmAlpakopabhAk / / rohavarddhamAnaM vayo yauvanaM kAmazca yasyAH surate vAmazIlAnabhijJatvAdata evaiSadIpkopo suratopAya prasAdhana! / rohadyauvanA yathA dormUlAvadhisUtritastanamaraH snihmatkaTAkSe dazau kiJcitANDavapaNDite smitasudhAsiktokti (te?) bhuulte| cetaH kandalitasmaravyatikaralAvaNyamaGgadhata tanvaMzayAstaruNimni sarpati zanairanyaiva kAcidgatiH / / rohatkAmA yathAdRSTi: sAlasatAM viti na zizakrIDAsa baddhAdaro zrotra preSayati pravattitasakhIsambhogavAsvipi / sAmaDakamupetazaGakamadhunA nArohati prAk yathA bAlA nUtanayauvanavyatikarAvaSTabhyamAnA zanaiH / / (su.ra.bhA.) ratavAmA yathA vyAhRtA prativaco na saMdadhe gntumcchdvlmbitaaNshukaa| sevate sma zayana parAGmukhI sA tathApi rataye pinaakinH| (kumArasaMbhava-8.2) mRdukopA yathA prathamajanite baalaamNtvikaarmjaantiiN| kitava caritedyAMke vinamrabhujaiva sA / / cibukAmalikaM connmyoccrkRtrimvibhrmaa| . nayanasalilasyandinyoSThe rudatyapi cumbitA / / evamanye lajjA---gatibandhanA mugdhA--vyavahArA nibndhniiyaaH| yathA-uditorusAdamativepathu matsadRzo 'bhibhatR vidhuraM trayopayo vapuratizayazaMsi puraH pratipattimUDhamapi bADhamabhUt / / ArUDhayauvanAnaGgA madhyA mUrchati mohnaa| 1. 'viddhi gate' pA. 5.1 Page #409 -------------------------------------------------------------------------- ________________ 112 ArUDhayovanA yathA- tarantIvAGgAni skhaladamalalAvaNyajaladhI prathinaH prAgalbhya stanajaghanamunmudrayati ca / dRzo lIlArambhAH sphuTamapavadaM te saralatAmaho sAraGgAkSyAstaruNimani gADhaH paricayaH // ArUDhakAmA yathA- smaranavanadIpUreNoDhAH punargurusetubhiH yadapi vidhRtAstiSThantyArAdapUrNa manorathAH / tadapi likhitaprakhye raGgaH parasparamunmukhA nayananalinInAlAnI taM pibanti rasaM priyAH // muchataratA yathA- tAvacciya ra samae mahilANaM vibbhamA virAyaMti / jAva na navakuvalayadalasacchAyaM mAlayaMti nayaNAI || evamanye'pi vrIDAnapahatAH svayamanabhiyogakAriNo vyavahArAH syuryathA-svedAmbhaH kaNikAJcite'pi vadane jAte'pi romodgame vizrambhe'pi gurau payodharabharotkampe'pi vRddhi gate / durvArasmaranirbhare'pi hRdaye naivAbhiyuktaH priyaH tattvaM hRtakezakarSaNaghanAzleSAmRte lubdhayA ||ch| pragalbhA proyauvanakAmA, sparze'pyacetanA prakRSTakAmatvAt priyeNa spRSTA'nyeSA caitanyaM muJcati / prauDhayauvanA yathA nitambo mandatvaM janayati gurutvAddrutagate - mahatvAdu vRttastana kalazabhAraH zrabhyati / vikAsinyA kAntyA prakaTayati rUpaM mukhazazI mamAGgAnImAni prasahamabhisAra hi ripavaH // prauDhakAmA thA--- na jAne saMmukhAyAte priyANi vadati priye / sarvANyaGgAni me yAnti netratA sukhakarNatAm // sparze'pyacetanA yathA --- kAvyakalpalatAvRttiH - pariziSTa kAnte talpamupAgate vigalitA nIvI svayaM bandhanAt tadvAsaH zlathamekhalAguNaghRtaM kiJcinnitambe sthitaM / etAvat sakhi vedmi kevalamahaM tasyAGgasaGga punaH ko'sA kAsmirataM nu kiM kathamiti svalpA'pi me na smRtiH // ( amaruzatake 101 ) evamanye'pi parityaktahrIyantraNA vaidagdhyaprAgalbhyaprAyAH pragalbhA vyavahArA jJeyAH / yathA Page #410 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa uddhatoni tamekama nekacchedavanmRgadazAmavirAmaiH / zru(zrU)yate sma maNitaM kalakAJcInUpuradhvanibhirakSatameva / / dhIrAdhIrAdhIrAmadhyA prauDhAppubhe tridhaa| dhIrAmadhyA, dhIrAdhIrA madhyA, adhIrAmadhyA / evaM prauDhA'pi tredhAH ||ch|| poDhA'pi jyeSThA kaniSThAbhedA dvAdazadhA matAH / mugdhaikarUpA prAgUDhA jyeSThA pazcAt kaniSThikA / / atha dhIrAmadhyAnAM krodhaceSTA yathA-- tisraH sotprAsavakroktyA tayaiva dhRtbaasspyaa| vAkyarUpeNa krodhinyo dhIrAmadhyAdikAH kramAt // sotprAsavakroktyAmavApya yA dhIrAmadhyA yathA--- dhig mAM kiM samupetya cumbasi balAnnirlajja lajjA kva te vastrAntaM zaTha muJca muJca zapathaiH kiM dhUstatidhise / khinnAhaM tava rAtrijAgaratayA tAmeva yAca priyaaN| nirmAlyojjhitamuNyadAmanikare kA SaTpadAnAM rtiH||ch||| upacAro bahicchAbhyAM dhIrA prauDhapriyaM prati / dhIroDhAdAsItyato'thavA''nukalyataH / / adhIrA prauDhA saMtarjanAghAtAbhyAM krudhaM sRjet / dhIrA prauDhA sopacArA yathA ekatrAsanasaGgatiH parihRtA pratyudgatA dUratastAmbUlAnayanacchalena rabhasAzleSo'pi sNvighnitH| AlApo'pi na mizritaH parijanaM vyApArayantyAntike kAntaM pratyupacAratazcaturayA kopaH kRtArthIkRtaH / / (amaruzatake 18) dhIrA prauDhA sA bahicchA yathA-- vara bhrabhaGgAste prakaTitagurukrodhavibhavA varaM sopAlambhAH praNayamadhurA gadgadagiraH / varaM mAnATopa: prasabhajanitAnAdaravidhi nigUDhAntaHkopA kaThinahRdaye saMvRtiriyam / / vIrA dhIrA prauDhodAsInA yathA-- AyastA kalahaM pureva kurute na aMsate vAsaso bhagna bhraratikhaNDavamAnamagharaM dhatte na keshgrhe| aGgAnyarpayati svayaM bhavati no vAmA haThAliGgane tanvyA zikSita eSa saMprati kutaH kopaprakAro'paraH // (a.za.-106) dhIrAdhIrA prauDhAnukUlA yathAyatpANirna nivArito nivasanagranthiM samadagranthayan bhrUbhedo na kRto manAgapi sudurytkhNddymaane'dhre| Page #411 -------------------------------------------------------------------------- ________________ 114 kAvyakalpalatAvRtti:-pariziSTa yanniHzaDakamihApitaM vapuraho patyu : samAliGgane ___ mAninyA kathitonukUlavidhinA tenaiva manyurmahAn / / adhIrA prauDhA saMtarjane yathA--- tathA'bhUdasmAka prathamamavibhinnA tanariya tato na tvaM preyAnahamapi hatAzA priytmaa| idAnIM tvaM nAtho vayamapi kalatraM kimapara mayAptaM prANAnAM kulizakaThinAnAM phalamidam / / adhIrA prakhDhA sAghAtA yathA-- kopAt komalabAhvalolalatikApAzena baddhavA dRDhaM nItvA vAsaniketanaM dayitayA sAyaM sakhInAM puraH / bhUyo'pyevamiti skhalat kila girA saMsUcya duzceSTitaM dhanyo hanyata eva niha natiparaH preyAn rudatyA hasan ||ch|| (a.za. 9) athAnyastrIlakSaNam-- anyA paroDhAnaDhA ca paroDhA naadhikaarinnii| raseGgini hyanUDhA tu duSyaMtastha zakuntalA / / udvetyupalakSaNam / avaruddhA'pi parastrItyucyate / paroDhA yathA-- dRpTiM he prativezini kSaNamihA'pyasmin gRhe dAsyatti preyo nAstha zizoH pitAdya virasA: kopIrasaH pAsyasi / ekAkinyapi yAmi tadaramitaH zrotastamAlAkulaM nIrandrA punarullikhantu jaTharacchedAnalagranthayaH / / iyaM tu pradhAne rase nopakAriNIti na prapaJcitA kanyA tu pitrAdyAyattatvAdanuDhA pi pastrI yathA-- dRSTi: zaizavamaNDanA pratikalaM prAgalbhyamabhmasyate pUrvAkArapurastathA'pi kucayoH zobhA navAmIhate / nAdatte gurutAM tathA'pyupacitA bhogA nitambasthalI tanvyAH svIkRtamanmathaM vijayate tatraikapeyaM vapuH ||ch|| atha sAmAnyAlakSaNam / sAmAnyA gaNikA devadatteva maladevavat / yathA-- gADhA liGganapIDitastanataTa svidyatkapolasthalaM / saMdaSTAdharamuktasItkRtalasabhrAntabhrunRtyatkaram / cATa prAyavaco vicitramaNitaM ghAtairutazcAkitaM vezyAnAM dhRtidhAmapuSpadhanuSaH prApnoti dhanyo ratam / / (za. ti. 1.127) atha svaparastrINAmaSTAvasthAH svAdhInakAntAproSitA bharta kAkhaNDitAstathA / kalahAntaritA vAsakasajjotkaNThitA'pi ca vipralabdhAbhisAriketyaSTAvasthAH svayoSitAM / / yasyAratiguNAkRSTo racayanmadanAdikam / Page #412 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa 115 navojjhaprati pati: pArzva svAdhInapatikA hi // yathA-- mA garvamaha kapolatale cakAsti kAntA svahastalikhitA mama maJjarIti / anyA'pi kiM sakhi na bhAjanamIdRzAnAM / vairI na cedbhavati vepathurantarAyaH / / (subhASitaratna koza) yadartA proSita kAryAt sA syAt proSitabhA kA / yathA-- AdaSTiprasarAta priyasya padavImadvIkSyatevismayAt vizrAnteSu patiSvahaH pariNatau dhvAnte samutsarpati / datvaikasazruvA gRhaM pratipadaM pAnthastriyo'smina kSaNe ___ mA bhUdAgata ityamaMdavalitagrIvaM punarvIkSitam ||ch| (. za. 96) yatpati. prAtarAyAti nArInakhapadAMkita. / jAgarAruNanetrastAM khaNDitaM paNDitA viduH / / yathA navanakhapadamaGga gopayasyaMzu kena sthagayAsi punaroSThaM pANinA dantadaSTam / / pratidizamaparastrIsaGgazaMzI (sI) visarpanavaparimalagandhaH kena zakyo varItum / / anu netari viteze nirAste mnynaashyaa| saGgasaukhye nAntaritA kalahAntari tA tu sA / / yathA-- niHzvAsA vadanaM dahati hRdayaM nimUlamunmathyate nidrA naiti na dRzyate priyamukhaM naktaMdinaM rudyate / aGge zoSamapaiti pAdapatitaH preyAMstathopekSitaH sakhyaH kaM guNamAkalayya' dayite mAnaM vayaM kAritA: / (-------) kalahAntaritAyAmIya'yA kalahapUrvakaparasparamasaMyogAbhilASaH / khaNDitA tu priyasamAgamamathinI kalahAbhAvAt / ki tvanyAsaGgini priye ImiAtravatIti vizeSaH ||ch|| paripATayAM phalArthe vA nave prasava eva vA duHkhe caiva pramode ca SaDete vAsakA smRtAH / / ucite vAsake strINAmRtukAle'thavA budhaiH / dveSyAnAmapi ceSTAnAM karnavyamupasarpaNam // nItyeti vAsake sajjIkRtAGgasUratAlayA / yA'sau vAsakasajjA syAt priyamArgAvalokinI / / yathA- - talpakalpanavidheranantaraM bhata mArgamavalokate muhuH / / darpaNe kSaNamudIkSate vapurharSabhUSaNamaniMdyabhUSaNA |ch|| Page #413 -------------------------------------------------------------------------- ________________ 116 kAvyakalpalatAvRtti:-pariziSTa svavaze (s)nAgate kAnte tadanAgamakAraNam / vyAkulA citayedyA sA virahotkaNThitA matA ||ch|| yathA-- anyatra vrajatIti kA khalu kathA nApyasya tAdRk suhRt yo mAM necchati nAgatazca hahahA ko'yaM vidheH prkrmH| ityalpevarakalpanAkavalitasvAntA nizAntAntare / / vAvRttaviva (ta)ttanavyatikarA nApnoti niMdrAM nizi // virahotkaNThitAyAM priyAgamanamacirAdavazyambhAvi parasparakalahazcanAstIti khaNDitA kalahAntaritA vipralaldhAbhyo bhinneyam ||ch|| dUtyA svayaM vA saketaM kRtvA kenApi hetunA / priye'nAgate dusthagayA vipralabdhAM vadanti tAm / / yathA-- vatmakeMtagRhaM priyasya kathitaM saMprekSya dUtIM svayaM tacchnyaM suciraM niSevya svadRzA pazcAtu bhagnAzayA / sthAnopAsanasUcanAya vigalatsAndrA janarazrutiH bhUmAvakSaramAlikeva likhitA dIrdhA rudatyA zanaiH // vipralabdhAyAM nAnyastryAzaktiriti khaNDitAyA bhinnAsau ||ch|| yA snehAdabhisaratyabhisArayati yA priyam / AkrAntA madakAmAbhyAM tAM vadantya bhisArikAm // yathA-- urasi nihitastAro hAraH kRtA jaghane dhane / kalakalavatI kAJcI pAdau raNanmaNinapurau / priyamabhisarasyevaM mugdhatvamAhitaDiNDimA kimaparamitastrAsotkampA dizaH samadIkSase / / tathA navame'vagacchati yathA laghutAM karuNAM yathA ca kurute sa mayi / nipuNaM tathanamadhigamyA vaderabhidanikA ciditi saMdidize ||ch|| anyastrI sthAdvirahotkA vipralabdhAbhisArikA / anyastriyau kanyoDhe saMketAt pUrva virahotkaNThite / pazcAd vidUSakAdinA sahAkAdinA shaavbhisaarirtyaavbhisaarikaa| kuto'pi kAraNAt saMketasthAnamaprApte nAyake vipralabdhe iti vyavasthitaivAnayoriti ||ch|| IyAhetuH sapatnI tu vijJeyA pratinAyikA ||ch|| athAsAM sahAyinyaH sakhI dhAtrI naTI dAsI prativezyA kumArikA / liGginI zilpinI kAru: svayaMdUtyo mRgIdRzAm / / Page #414 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa zilpinI citrakarAdi strI kArurajakIprabhRtiH / tatra sakhI yathA savvaM jANai daTTha, sarisaMmi jaNaMmi jujjaparAu / marau na tumaM bhaNissa maraNaM pi salAhaNijjaM se / / svayaMdUtI yatha. -- mahuehi kiM va vAlaya harasaniya vAu jai visesicayaM / sAhebhi kassa suMdara gAmo dUre ahaM ikkA ityAdyuhyam ||cha || sattvAviMzatiH strINAmalaMkArAstu yauvane saMvedanarUpAt prasRtaM yattato'nyaddehadharmatve'navasthitam / sattvaM yadAha - dehAtmakaM bhavet satvamiti / tato jAtAH sattvajAH rAjasa tAmasa sa (za) rIreSvasambhavAt caNDAlInAmapi rUpalAvaNya sampado dRzyante, na tu ceSTAlaMkArAH / tAsAM bhavaMta uttamatAmeva sUcayanti / alaMkArA dehamAtraniSThAH na tu cittavRtti rUpAH / te hya tamaprakRtInAM vanitAnAM yauvane vapuSi bhUSAhetava: / prAdurbhUta dRzyante bAlye'nudbhinnAH, vArddhake tirobhUtAH / ete ca tAruNya (taruNa) strINAmeva prAdhAnyato'laMkArAH puMsAM tUtsAhAdayo mukhyato'laMkArAH / tena sarveSvapi nAyakabhedeSu dhIratvaM vizeSaNatayoktam / bhAvAdayastu puMsAM utsAhAdyA tathoditA eva bhavanti te gauNAH / bhAvAdInAM viMzatisaMkhyAtvamAtroddiSTabhedApekSayA'parathA yauvane vanitAkArANAmanantateva ||ch || eSAM vyaktiryathA ( vyApi yathA saM . pa . 1, 2 ) treyoGgajA bhAvahAvahelA svAbhAvikA daza / lIlAdayastvamI sarve kriyArUpAstrayodaza // 117 puMbhoge sapta zobhAdyA guNAtmAnastvanyajA: / tatrAdyAstrayoGgAdyanodvAdharazAlinaH / priyadRSTi va (rva ) stramAlyAdibAhyavastunimitta rahitAdgAtramAtrA | aditsatvodbuddhena prAgjanmAbhyastaratvamAtreNa jAyanta ityaMgajAH / ete'lpabahubhUyo vikaaraatmjaaH| yadyapi - 'dehAtmakaM bhavetsattvaM sattvAdbhAvaH samutthitaH / bhAvAt samutthito hAvo bhAvAddhelA samutthitA / ' iti bharatavacanakramaNaiSAM hetubhAvastathApi paramparayA tIvratamasattvasyAGgasyaiva kAraNatvAdaGgajA ityucyante / evaM ca paraspara samutthitatve'pyamISAmaGgajatvameva / tathAhi - kumArIzarIre prauDhatamakumAyantargatahelAmalokA na hAvodbhavo bhAvazvedu llasitapUrvaH / anyathA tu bhAvasyaivodbhavaH / evaM bhAve'pi dRSTo hAvo helA vA / yadA tu hAvAvasthodbhinna pUrvAparatra ca helA dRzyate, tadA helA eva iha hAvAdvAvo bhAvAdbhAva iti vAcyam / evaM parakIyabhAvAdizravaNAt sarasakAvyAderapi helAdInA prayogo bhavati iti mantavyam / etadanyonyasamutthitatvaM bharatavacanaM tvekapiNDApekSavatsaMvAhanIyamiti / pare dezatvAdyatanajanmasamucitavibhavavazAH sphuTIbhAvA iti bhAvAnuviddhe dehe svasmAdratilakSaNAdbhAvAt priyopabhogAnupabhogayojayante / tathA kasyAzcinnAyikAyAH kazdeiva svabhAvabalAdbhavati / anyasyAtva ( stva ? ) yaH / kasyAzcit dvautrayaH / ityAdyato'pi svAbhAvikA bhAvahAvahe lAste sarva eva sarvAsveva sattvAdikAstattamAGganAstu bhavanti / evamaGgajAH svAbhAvikAzca militAstrayodazA ( zo ? ) 'pi kriyArUpA strIceSTAtmakAH / tataH pare sapta puruSa bhoge sati yattamantaHparispandaM vinA guNasvabhAvA dehadharmarUpA bhavati / pUrve tu kriyAyatnajAH / icchAri (hi ? ) to yatnastato dehakriyeti padArthavidaH / ato'nye sapta yatra ( tna) jAH / atha bhAvAdInAM pratyekazo lakSaNaM / bhAvo vAcAdivaicitryaM cinhaM ratyuttamatvayoH / vAcAmAdizabdottarapAdAdInAM vaicitryaM hRdyo'lpo vikAraH tathA tarati bhAvasya pAmaranAyikA vailakSaNyenottama prakRtikatvasya ca nizcayaheturbhAvibhUtaM vAgAdi vaicitryamupalabhyodabuddho'yamantaH kAmapradIpo'sya, i (tyu ? ) ttamaprakRtizca nAyikeyamiti sahRdayasya nizcayo bhavatIti / yathA Page #415 -------------------------------------------------------------------------- ________________ 118 kAvyakalpalatAvRttiH-pariziSTa dRSTi: sAlasatAM bibhati na zizukrIDAsu baddhAdarA zrotra preSayati pratiprasarasaMbhogavArtAsvapi / puMsAmaGakamupetazaGakamavanA nArohati prAgyathA bAlA nUtanayauvanavyatikarAvaSTabhyamAnA zanaiH ||ch|| (a.za. ) hAvo netrAdivikRta sshRnggaarmsnttN'| netrayorAdizabdAt cibukagrIvAdezca sAtizayo vikaarH| zRGgArocita udbhidyodbhidyavizrAMtimatvenAsantato hAva iti / yathA smita kiMcinmugdhaM taralamadhuro dRSTivibhavaH parispando vAcAmabhinavavilAsoktisarasaH / gatAnAmArambhaH kiza (sa)layitalIlAparikaraH spRzantyAstAruNya kimiva hi na ramyaM mRgadRzaH ||ch| (--) helAvadevAvicchinnaM yauvnollaasshaalinii| tadeva netrAdivikRtaM sAtizayamavicchinnaM nirantaraM prasaraNazIlaM sazaGkAraM samucitavibhAvavizeSopagrahavirahAdaniyAviSayaprabuddharatibhAvasamanvitaM helaa| atra tAruNyotkarSo yaSA (thA)-- tarantIvAGgAni skhaladamalalAvaNyAjaladhau prathimnaH prAgalbhya stanajadhanamunmudrayati c| dRzo lIlArambhAH sphuTamapavadante saralatA aho sAraGgAkSyAstaruNimni (mani) gADhaH paricayaH ||ch|| atra zantargataratiprabodhamAtramukta ta (nA? )bhilASazRGgAra iti mantavyam / tadeva brAhmaNasyopanayanamiva bhaviSyatpuruSArthasadmapIThabandhatvena yoSitAmAbhananti / lIlAdayo daza svaabhaavikaaH| viziSTavibhAvalAbhe saviSayatvena sphuTIbhatA (tAyAM) ra (to)tadupabahaNakRtAAdevAvikArA-lIlAvilAsavicchittivibhramabibbokakili (la) kiJcitamodAyita kuTTamitaM llitvihRtnaamaanH| kramAdeSAM lakSaNa yathA lIlApremNaiva vaagvesscessttaanukRtiriishituH| dhiyaM gatAnAM vAgAdInAM priyaprItyatizayena na tUddharvadakapeNAtmani sazRGgAra yojanaM / anukRti lIlA yathA-- jaja karemi jaM jaM jaMpase jaha tuha tuma niyaMsesi / taM tamaNa sikkhirI padiyaho dIho na saMbuDai ||ch|| vilAsaH priyviikssyaadisthaanyaanaadicaarutaa| tAtkAlika: sAtizayo vizeSo yathA-- atrAntare kimapi vAgvibhavAtivRtta vaicitryamullasitavibhramamAyatAkSyAH / tadbharisAttvikavikAravizeSaramya mAcAryakaM vijayamanmathamAvirAsIt (mA.mA.) ||ch|| vicchittiH saubhAgyazobhAkRdgarvAdityaveSatA, saubhAgyaM garvAdalyA yA kalparacanA prakRNTA saubhAgyAdigaNA zobhAkAriNI vicchittiH / yathA Page #416 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa sahi picchakacchakarNa UrujAyA vAhassa gamvirI bhmi| suttahelarayayapasAhaNA sA majjhe savattINa ||ch|| bibboko 'vajJa saubhAgyagarvAdiSTo'pi vastuni / avajJAnAdaro yathA-- nirvibhujya dazanacchandaM tato 'rca bharturavadhIraNA praa| zailarAjatanayA mamIpagAmAlalApa vijayAmahetukam / / vibhramo rAgAdinA vAgvapurpUSA viparyayaH / rAgaH priyatama pratyeva bahumAnaH / AdizabdAnmadaharSAdiparigrahaH / mado madAkRtazcitollAsoharSasaubhAgyagarvaH / vacanAdInAmanyathA (bhi)nivezo viparyayo vibhrmH| anyathAvaktavye'nyathAbhASaNaM / hastenAdAtavye pAdenAdAnaM rasanAyA: kaNThe nivezanaM / yathA cakAra kAcita sitavandanAMka kAJcIkalApaM stnbhaarpRsstthe| priyaM prati preSitacittavRttinitambabimbe ca babandha hAram / / ( ) kilakiJcitakaM garvaduHkhazramabhayaM krudhA ruditasmitahasitakampecchanAvasaMkarabhAgyagarvAdvAraMvAraM garvAdInAM saMkIrNatayA yoSitA yatkaraNaM tat kilakiJcitaM / yathA ratikrIDAdyate kathamapi sabhAsAdya samayaM mayA labdhe tasyAH kvnnitklkNtthaadhrmdhre| kRtabhrabhaGgAsau prakaTitavilakSyArddharudita-- smitakruddhondrAnta punarapi vidadhyAnmayi ruSam / / ( priyasya darzanaM zrutyamRtukAriSu, rAgataH / tadbhAvabhAvanodbhUtaceSTA moTTAyitaM matam / / tadbhAvabhAvana tanmayatvaM tenodbhUtA yA ceSTA lIlAdikA sA madanAMgaparyantAGagamoTanAta moTTAyitaM yathA-- smeradadhadhunimittaM gUDhamatyetumasyAH subhaga tava kathAyAM prastutAyAM skhiibhiH| harati vinatapRSThodanapInastanAyA statavalayitabAhujRmbhitaiH saGgabhaGgaH ||ch|| ( ) kuTTamitaM kucI ThAdigrahAdiSu mRSA krudhaa| adizabdAnna (tsta) nakarAdigrahaH / priyatamena kacAdiSu gRhyamANAyA antaHpramode'pi vyalIkakopakaraNa kuTTamitaM / yathAISanmIlitalolalocanayuga vyAvartitadhUlataM saMdaSTAdharavedanApralapitaM mAmeti mandAkSaram / tanvaMgyAH suratAvasAnasamaye dRSTa mayA tanmukhaM svedArTIkRtapAMDagaNDaphalakaM tat kena vismAryate ||ch|| lalitaM sukumAro'GgasaJcAraH kAraNojjhitaH / aGgAnAM hastapAdabhrUnetrAdharAdInAM saJcAro vyaapaarH| sukumAro'timanoharo, draSTavyaM vinA dRSTikSepoM, pAhyAMkrate hastAdivyAtirityevaM niSkAraNo lalitaM locanasyAMcalena / Page #417 -------------------------------------------------------------------------- ________________ 120 kAvyakalpalatAvRttiH pariziSTa vinyasyantI caraNakamale lIlayA svairpaatH| niHsaGgIta prathamavayasA natitA pngkjaakssii|| vihRtaM vyAjAdito yjjlpkaale'pyjlpnN| vyAjohImogdhyAnyacittatvAdiprasthApanAzayaH, aadigrhnnaanmaugdhyljjaadigrhH| tato bhASaNasyocite samaye'pi lajjAdiprakAzananimittamabhASaNaM vihRtaM / yathA-- patyu: zirazcandrakalAmanena smRze'ti sakhyA parihAsapUrvam / sA raMjayitvA caraNau kRtAzIrmAlyena tAM nirvacana jaghAna / / (kumAra. 7.19) kecid bAlya-yauvana-sAdhAraNavihAravizeSa krIDitaM krIDitameva ca priyatamaviSayaM keli vaalNkaaraavaahuH| yathA-- mandAkinI saikatavedikAbhiH sA kaMdukaiH kRtrimaputrakaizca / / reme muhurmadhyagatA sakhInAM krIDArasaM nirvizatIva baalye| (kumAra. 1.29) vyapohita locanato mukhAnilarapArayantaM kila kausumaM rajaH / payodhareNorasi kAcidunmanA priyaM jghaanonntpiivrstnii|| atha saptayanna (tna?) jA: zobhAkAntidIptimArya dhaiyaudaarypraaglbhynaamaano'lngkaaraaH| krameNa lakSaNam ||ch|| zobhA kAntizca dIptizca priyabhogopabahaNam / rupayovanalAvaNyaH zrIrmandA madhyamA drutaa|| teSAmeva rUpalAvaNyAdInAM puruSeNopabhujyamAnAyAM ya zrIraGgacchAyAvizeSaH sA chAyA mandAvasthA zobhA, madhyAvasthA kAntistIvAvasthA dIptiH / zobhA yathA karakiza (sa) layaM dhUtvA (dhutvA) vimArganivAsasI kSipati sumanomAlAzeSaM pradIpazikhAM prati / sthagayati muhuH patsurnetre vihasya samAkulA surataviratau ramyA tanvI muharmuhurIkSate / / kAMtiyathA uttiSThantyA ratAntaramupagapatI pANinaikena kRtvA dhatvA cAnyena vAso vigalitakavarIbhAramaMsaM vhntyaa| bhUyastatkAlakAntidviguNitasurataprItinA zauriNA vaH zayyAmAliGagya tanvIM nItavapuralasadbAhulakSmyAH punAtu / / dIptipathA AlolAmalakAvalI vilulitAM bibhraccalatkuNDalAM kAMcinmRSTavizeSakaM tanutaraiH svedAmbunaH sIkaraiH / Page #418 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa tantyAyat suratAMtakAntanayana vaktra rativyatyaye tattvAM pAtU vicAraya ki hariharaskandAdibhidaiva taiH| (za.za. ) mAdhurya krodhAmAdijatAte'pi soma (saumya?) tA / yathA-vrIDAdilAlitye soma (saumya) tA tathA prItakrodhAdi bhavabhA(mA)pi sauma (mya?) tA mAdhurya / AdizabdAda bhayazokAdiparigraho yathA kRto dUrAdeva smitamadhuramabhyudgamavidhiH zirasyAjJA nyastA prativacanamatyAnatimati / na daSTe: zaithilyaM militamiti ceto dahati mAM nigUDhAntaHkopA kaThinahRdaye saMvRtiriyam ||ch|| ( dhairyaM syAdacApalatvamavikatthanatA / yathA cApalyAnupahRtatvamanAtmaguNAkhyAnaM ca dhairya yathA jvalatu gagane rAtrI rAtrAvakhaNDakala: zazI dahatu madana: kiM vA ma tyoH pareNa vidhAsyati / mama tu dayita: zyAdhyAstAto jnnymlaanvyaa| kulamamalinaM na tvevArya (4) jano na ca jIvitam / / audArya prazrayaH, kopo kope uplkssnnN| kopAmAdyavasthAsvapi vinayAdikasyAparityAga audaarym| mAdharyamAkAravikRtirityanayovizeSo yathA-- bhrUbhalena sahodgate'pi vadanaM nItaM parAM namratAmISanmA pratibhedakAri hasitaM noktaM vaco nisstthurN| antarvASpajaDIkRtaM prabhutayA cakSurna visphArita krodhazca prakaTIkRto dayitayA muktazca na prazrayaH / / prAgalbhya ratakauzalaM rate kAmaphalAdau-yadAha anyadAbhUSaNaM puMsaH zamo lajjeva yossitH| parAkramaH paribhave vaiyAtyaM surateSviva / / manaH kSobhapUrvako'GgasAdaH / sAdhvasaM tadA bhAvaprAgalbhyaM yathA-- Azu laMghi tavahatISTakAragre nItimarddhamukulIkRtadRSTayA rktvainniikhtaadhrtntriimnnddlkvnnitcaarubhuktyo| ete yatnamantareNa puruSopabhoganiSpannAH strINAM sapta guNA iti| iti zrI vAyaTagacchIyapaNDita zrImadamaracandraviracite svopajJakAvyakalpalatAvRttivivecane parimalanAmni trayodazaH prasaraH // granthAgraM 400 // svabhAvAt srvjiivaanaamiti| apada dvipadacatuSpadaSaTpadASTApadAmipadAnAM keSAMJcana kAMzridbhAvanAkramAbrUmaH / / 1 / / apado bhujagastasya zyAmatA vakrasamarpaNam phUtkAro veNitulyatvaM dRkzrutitthaM dvijihvatA / / 2 / / ziromaNizivakSetrapAlAdInA ziraHsthitaM / bilavAso'nilAzittvaM tArthyavahaNaravAdyatA / / 3 / / Page #419 -------------------------------------------------------------------------- ________________ 122 kAvyakalpalatAvRttiH pariziSTa nirmokA nAdasurabhiprasUne priyatA viSaM / zive bhUSAkaraH kSoNIdhArakaH pUrvajo'sya ca // 4 // dvipadA devatA mAH pakSiNazva prakIrtitam / svarUpaM devamAnAM pakSiNo garuDAdayaH / / 5 / / tAkSya viSNordhvaje sthAyI vAhanaM ca hariNyarukaH / indrajetA sudhAhartA sarpA sImAtadAsyahRt / / 6 / / garuDasya rAjadhAnI kUTazAlmaliparvataH / ulvatIdayatiA putraH sumukhaH pakSirAjatA / / 7 / / sUparNAkAzyapau mAtApitarau vrunno'grjH| haMsazuklatanustAmra mukhAhirmadhurAravaH / lIlAgatiH saraH kulyA: padmasevI mRNAlabhuk / / 8 / / . varSAsa mAnasasthAyI kSIranIravivekakRt / pUrvajo'sya brahma brAhmI totalAlAM ca vAhanam / / 9 // kekI kekAravo varSA taptavAna saziraH zikhaH / strIkezapAzasaMkAzakalApA hiDibhugasya tu / / 10 / / piccha chatratayA zrImanmaulisthAyi viSAdihRt / dharmabhivyajanIbhUtaM pUrvajaskandavAhanam / / 11 / / kokilA strIvacazcAruravAmadaparA mdhii| sahakAravanAvAsa zyAmalAruNalocanA / / cakradvayaM divA yoginaktaM virahaduHkhabhAk / mithaH snigdhaM suvarNAbhaM nArIkucayugopamam / / 13 // cakorazcandrikAsvAdI raktAkSaH strIdRzAsamaH / sthAvaraM viSame tena dRSTa mandayAyate kSaNAt / / 14 / / zuko manuSyavAgnIlo raktAsyaH zyAmakaNThakaH / sArikAmartyavAk zyAmA krIDAya paJjare dvayam // 15 // pArApataH sadA kAmI raktAkSa: klkjitH| dUrato'pi priyAsthAnavedI dIrghataratvaraH / / 16 / / khaJjanaH kAminI netrAkArazcArugatAravaH / dRzyaM saradyadRzyazca grISme kalyANadarzinaH / / 17 / / cAtakondapayo bindujIvano galarandhravAn / tAmracUDo nizAprAntadhvAnI svajJAtiyuddhakRt // 18 // khadyoto medhatimirodyoti vhniknnaakRtiH| balAkAzyAmameghAntavAriNI shkldiidhitiH||19|| Page #420 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa 123 kAko'tizaMkano dhRSTo valibhojyakalocanaH / bhojI vibhaktaH vargeSu gUDhastrIsaGgabhastathA / / 20 / / sItopadravakRdrAmakSiptazastrahRtakadak / priyAgamanasaMsUci zabdakRdvanitApriyaH / / 21 / / bhAruNDastittiro durgAkapotazcaTako bakaH / karIpiGgalolUkazakunyATimukhA iti / / 22 / / catuSpAdAgajAdyAstra proktA hastI tathA priyaH / vRSabho vizvajIvAtuH karSaNe mukhyakAraNam / / 23 / / zRGgotvAtanadI kUla: srvbhaardhurndhrH| savilAsagatizcAsya pUrvajaH zivavAhanam / / 24 / / dhanu vizvaMbharA mUtirmugdhA srvsuraashryaa|2 vizvA tadugdhAdiheturvizvanAcitaH / / 25 / / devasnAnIyadugdhAdiH pvitrmuutrgomyaa| pUrvajA kAmadhuka yasyA sA sarvaSibhirAdRtA / / 26 / / mAhiSo'ruNadRk lokahetoH salilavAhakaH / zyAmalo balavAnasya pUrvajo yamavAhanam / / 27 / / mahipI prAjyadugdhAdyaheturjIvitaviSTapA / chAgo yajJeSu vadhyo'sya pUrvajo vahnivAhanam / / 28 / / chAgI bahuprasUrogahRdRgvA mukhajIvanA / UrNAparNA zukaM pUtaM yogya devArcanAdiSu / / 29 / / vivAhAdiSa maGgalyapUrNA (Na:?) kaDakaNamIrItim / uSTro nizvAna mRtyUpTo bhAravAhI tvarAgati: / / 30 / / vesara: kharacAro'zvarAva: madhye ca madhyagaH / jananI vadhakRdyanmA sabalo bharavAhakaH / / 31 / / kharAzvoSakaraH zazvadArUDhaH bhaarvaahkH| bhasmavellanakRcchubhramukhAgrasukhajIvitiH / / 32 / / etallindurasaH pIto bAlAnAM rogahArakaH / etasya pUrva jA rathyA rAvaNasyAsure zituH / / 33 / / svA (zvA) naH pApaddhikRt sUro laghunidraH sucetanaH / svAmibhaktaH pUrvajo'sya kSetrapAlasya vAhanam / / 34 / / mArjAra: zyAmala: karo piGgAkSI muusskaadnH| mUSako bilavAsastho rAjAdivasanAdibhit / / 35 / / 1. 'hRSTo ' pA.pa. 1 2. 'sarvasurAzrayA' ityasyAnantaraM 'virvasurAzrayA' iti pA.pa. 1 madhye vizeSam / Page #421 -------------------------------------------------------------------------- ________________ 124 komalAGgaH pUrvajo'sya gaNAdhipativAhanam / tajjAtIyasya surabhaiH sevyoM govayatastathA // 36 // siMhaH zuklavapuH krUrAruNAkSaH kumbhikumbhabhit / sadyaH svahatamAMsAdI mRgendr| vanamaNDalam // 3jny| garjatyabde samutpAtI carSiNaikatarastathA / tanumadhyaH pUrvajo'sya pArvatyA vAhanaM tathA / / 38 / / hari (hiraNyakazipocati rUpArddhaM viSNurAdadhau / mRgastRNAdano nArInetropamAnalocanaH / / 39 / / pUrvajo'sya sthitazcandre vAhanaM maruvastathA / kastUrIjanma yajjAtiryoni bhogyanvagasya ca // 40 // varAhaH kSoNibhRddaMSTraH zUraH paGkasthitipriyaH / etadrUpeNa kRSNena daMSTrogreNodhRtA mahI // 41 // vAnaro vRkSazAkhAbhyaH zAkhAntara gatipriyaH / pUrvajairasya baddhobdhirdazagrIvavadhodyame / / 42 / / zrIrAmasya priyAprAptiyabhistai rajAyata / ete sugrIvahanumanmukhyA doSApahAriNaH ||43|| zRgAlo buddhimAn bhIru kSetra sasyAdano nizi / purA puni ( naH ? ) prabodhAya tadrUpaM hariNA dhRtam ||44 || citrakazcitrakAya zrIrmahArghatvagbhayojjhitaH / makaraH krUrahRddaMSTrI matsyo maMgalyadarzanaH || 45 / / pUrvajAtayojatI pujA budharathadhvajau / matsyarUpeNa kRSNena brahmA syAdvedahAriNam // 46 // purA zaMkhAsuraM hatvA punarvedAH samuddhRtAH / kUrmo vRttAkRtispRSTakaThoraH kamalodaraH ||47 // purA samuddhRtA dhAtrI kUrmarUpeNa viSNunA / SaTpado bhramaraH zyAmaH puSpaliT maJjuguJjitaH // 48 // bhRGgazreNI smaradhanumai strIveNusaMnibhAH / saralo'STapadastasya pRSThasthAsthAccatuSpadI // 49 // yo hatvA hastinaM skandhe samartho vahati sthitim / karNazRgAlIkharjUramukhyAH syuramitAM hayaH // 50 // jIvAnAM jIvabhAvAnAM bahutvAta kathyate kiyat / dazAnayAsvayaM prAjJairanyadapya hyamAdarAt // 51 // iti zrI vAyaTagacchIya zrI jinadattasUriziSyapaNDitazrImadamaracandraviracite svopajJakAvyakalpalatApRttivivecane parimalanAmni varNya stabakollAsI svabhAvavibhAvanazcaturdazaH prasaraH / / graM. 425 / kAvyakalpalatAvRttiH - pariziSTa Page #422 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa 125 vyavasthA dezakAlayoriti / citrArthadarzitAM tattve dezakAlajJatA kava: / ato dezasya kAlasya vyavasthA kathyate kramAt / / 1 / / jagadyugapaddezo'pi hi dezaH prakIrtitaH / kepyAhuH devA pRthivyAptamekaM jagat kila / yathA -- halagmagubalasyaikonaDvAn harasya galAM galam kramaparimitA bhamiviSNornagInaM ca lAGgalam / prabhavati kRSinadyApyeSA dvitIyagavaM vinA jagati sakalenedRga dRSTaM daridrakuTumbakam / / divaH pathivyo jagatI dve ca kecana ke'pi ca / svargamartyapAtAlAnAM bhedAstrINi jaganti tu / / kramAdyathA ruNaddhi rodasI cAsya yAvat kItiranazvarI / tAvat kilAyamadhyAste' sukRtavairbudhaM padam / / tvAmeva devA pAtAlamAzAnAM tvaM nibndhnm| tvaM cAmaramarubhamireko lokatrayAtmakaH / / etAnI babhUrbhuvaH svariti ke'pyapare punaH / yathA--- namastribhuvanAbhogavattibhogabharAdiva / nAganArthAkaparyaDakazAyine zAGgadhanvine / / maharjanatapaH satyamityetaiH sapta tAni tu / yathA saMstaMbhinI pRthu nitambataTe dharitryA: saMvAhinI jalamucAM calaketuhastaH / harSasya saptabhuvanaprathitorukIttiH prAsAda paMktiriyamucchikharA vibhAti / / anye tu saptabhirvAyuskandhastAni caturdaza yathAniravadhirAzrayaM ca yasya sthitamanuvatitakautukaprapaJca / prathama iva bhavAn satkarmamUrtiyati caturdazalokavallikaM daH / / pAtAlo saptabhiH sArddha tAnyeke tvekaviMzati / yathA--- harahAsa harAvAsa harahAranibhaprabhAH / kIrtayastava limpantu bhavanAnyekaviMzatim / / sahajavivakSekayativizeSavivakSA tvanekayati / ityupapanna nikhilaM kaviSu magAzeSabhedeSu ||ch|| teSu bhUloko bhUstasyAM mahIdIpAzca sapta tu / sarvamadhye jambUdvIpastraplakSo'tha shaalmlH|| Page #423 -------------------------------------------------------------------------- ________________ 126 kAvyakalpalatAvRttiH-pariziSTa ata: kuzastata: krauJcastataH zoko'tha puSkaraH / bAhyabAhyakramAdeSAM mANDalIbhiH sthiti: sthitA / / parItyaitAna sthitAH saptArNavA: pUrvastu laavnnH| rasasIsapirdadhidugdhasvAdujalA: pre| prakAmake lavaNAbdhikapitrInaMbudhIna pare / catura: ke'pi saptAnye prAhuH sarvamataH kaviH / / dvIpAnyaNTAdazAnAM kSiti rapi navativistA svAGgakhaNDai rekAmbhodhidigaMtaprazamarasalila prAjyametata surAjyaM / kasminnapyAdrikelivyatikaravijayopAjitavIravaya: paryAptaM me na dAyastadidamiti dhiyA vedhase yazcakopa / / AkampitakSitibhUjA mahatA nikAma helAbhibhUtajaladhitritaye na yasya / vIryeNa saMhatibhidA vihitonnatena kalpAntakAlavisRtaH pavano na cakre / / catuHsamudromiracitakAvalI latA marumapyadrimullaMghya yasya kvApi gataM yazaH / / agastyaculako kssiptsptvaaridhivaarinni| mahata kezavenApi taratA pUratAyitam / / magirivaro jambUdvIpamadhye'sti kAJcanaM / AvAsa: sarvadevAnAM mUrtaH sarvoSadhIpadam / / Adyo varSadharo merurbhadrAzvaM yasya pUrvataH / pazcime ketumAlaM tanmadhye kSetramilAbhRtam / uttareNa punaruM trayo'mI varSaparvatAH / nIlaH zvetazRGgamAzvavarSANyetAni ramyakam / / hiraNmaya kuravazvottarA: syustrINi ca kramAt / dakSiNena niSidhI hemakaTohimavAMstrayaH / / harirvarSa kiMpuruSaM bhArataM trINi ca kramAt / tatredaM bhArata varSamantyaM bhedAnapAsya tu / / indradvIpaH kaserumAstAmraparNo gabhastimAn / nagadvIpastathA saumyo gandharvo varuNo'pi ca / / kumArIdvIpa: pratyeka sahasraM yojnaanymii| jalaM paJcazatI paJcazatI sthalamiti sthitiH / / dakSiNAdambudheviddhimavantamamI sthitaaH| parasparamagamyAste sa samrATa yojayatyamUn / kumArI purAt prabhRtiryAbhUbindusaro'vadhiH / .. yojanAnAM dazazatI tatkSetraM cakravatinaH / / 1. "nIlaH zveta . . . . . ca kramAt / " idaM de.pa. pustake nAsti / Page #424 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti:-pariziSTa 127 rAmAratnaM maNirbhAryA nidhirazvo gjstthaa| etAni sapta ratnAni sarveSAM cakravartinAm / kumArIdvIpe cAmuSmin kathyante kulaparvatAH / vidhyazca pAriyAtrazca shuktimaanRkssprvtH| mahendrasahyamalayA: saptaite kulaparvatAH / / malayAdrivizeSAstu catvAraH parikIttitAH / elAlavaGgakakkolajAtIcandanazAkhinAm / / maricAnAM ca janmorvI prathamo mlyaaclH| dvitIyo malaye tAmraparNImauktikakAmadhuk / / aJcatyupatyakAntaM ca punIte kumbhbhuurmuniH| sa nidhiH sarvaratnAnAM tatra syurvidumadrumAH / / muktAphalAnAmutpattistatra vazeSu jAyate / karpUrataravastatra siMhanAdaiH sphuTanti ca // tRtIyo malayaH sarvatridazAnAM vilAsabhUH / sanRNAMgairmuneH sthAna sadA puspphldrumH|| caturtho malayastatra citrasvarNamayI mhii| rAjadhAnI rAvaNasya laMkAlaDakAratAM gtaa|| bhavatyebhyazcaturyo'pi vasante dakSiNAnilaH / brahmAvartaH sarasvatyA dRSadvatyAzca madhyataH / / brahmavedi: kurukSetra paJcArAmahU dAntaraM / dharmakSetra kurukSetra dvAdazayojanAvadhiH / / pUrvAparayorambudhyo himavadvidhyayorapi / antrmaaryaavrtaasmiNshcyrvrnnaashrmsthitiH| yadvayADi:AsamudrAcca vai pUrvAdAsam drAcca pazcimAt / himavadvindhyayormadhyamAryAvarta vidurbudhAH / / tatratyo vyavahAro hi prAyeNa kavisammataH / vArANasyAH purato'smin pUrvadezaH prakIrtyate / / dezAstatrAGgakaliGgau kozalAstosalokarau / magadhA mudgarakovidehanepAlapundrakAH // tathA durdaranepAlakAmarUpamukhAH smRtAH / nadyo gaGgA karatoyAkapimApramukhAH punaH / / 1. zloka eSaH manusmRtau 2.22 / Page #425 -------------------------------------------------------------------------- ________________ 128 kAvya kalpalatAvRttiH -pariziSTa nadI zoNalohitAratyo lavalI granthiparNakaH / agurudrAkSAkasturImuravyAnyatrodbhavanti ca / / mahiSmatyAstu parataH kathito dakSiNApathaH / mahArASTramAhimakAzmakavaidarbhakuntalA: / / Rtha kaizikasUparikAJcikArake ralAH / puralA vAnavAsakaH siMhalau coDadaNDakI / / pAlamaMjarasa hyazrIparvatAdyAstu parvatAH / revA tApI payoSNI godAvarI bhaimarathyapi / / veNI ca kRSNaveNI ca tuGgabhadropalAvatI / vajarA tAmraparNI ca rAvaNagaGgAdayastathA / / nadyo'tra malayotpatyA tadutpatiH puroditA / parato devasabhAyA pazcAddezazca nizcitaH / / dezAstatra devasabhasurASTrakavizeSakAH / patrabANA bhRgukacchakacchIyaunartakAbaMdI / / brAhmaNI vAhayavanAdayazcAtra tu parvatAH / govarddhano girinanagaradevasabhamAlyakAH // . zikharAbudamakhyAzca nadyo'yatra sarasvatI / mahIzca bhramatI cAtra nIhiDambAdayastathA / karIrapIlugaggarakhajUrakarabhAdayaH / jAyate'tra pUzadakAtparatastUttarApathaH // zakakekayabokkANA huNavAnAyajAvapi / kAmbojA bAlhIkavalhavIlumpAkakulatako / / kIranta guNaturvAMra turuSvaharadUrakA / varoramavAdyAzca dezAstatrAtha parvatAH // himAlayajAlandharA vindrakIlakavindako / candrAcalAdayazcAtha gaMgAsindhu sarasvatI // zatadrazcandrabhAgA ca yamunA vairAvatI tathA / vitastA vipAzAkulhavedikAdyAzca nimnagAH / drAkSAkuMkumacamarI jinasauvIravAjinaH / zrotAjanaM ca vaiDUrya saralA devadAravaH / saindhavAni tathatAni sambhavantyattarApathe / teSAM madhye madhyadeza iti vyavaha tiryathA / / himavadvindhyayormadhyaM yat prAgvinazanAdapi / pratyageva prayogAcca madhyadeza sa kIya'te 2 // 1. zloka eSaH manusmatI 2.21 / Page #426 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa madhyadeze trayo dezAH parvatAH saritastathA / dravyotpattistatprasiddhiH siddhamityatra noditama / / dvIpAntarANAM ye dezAH saritaH parvatAstathA / nAtiprayojyA kavibhiratigADhaM na cintitA: / gaGgA yamunayovinasana prayogayorapi / antaramantarvedI yA diza sthastadapekSayA / / prAcyeNa vipratIhaiyadIcI catasro dizaH kila / tathA catasRSvapi dikSa raNe dviSataH prati / / yena citracaritena vihitamapUrvamadakSiNamapazcimamanuttaraM karma ke / daMDayAgneyI yAmyAnaiRtI vAruNI tathA / vAyavyakobaryazAnI cApTo dizaH / indAvinduH yathA-- paktaM dve ca dRzau dve trijagati gaditAnyakSajAsyaizcatubhi bhUtAnAM paJcamaM yAnyalamatsu tathA SaTsu naanaavidhaani| yaSmAkaM tAni saptatridazamani tu tAdyaSTadigbhAji bhAno yAntyaparAhna navatvaM daza davatu zivaM dIdhitInAM zatAni / / brAhmI nAgIyA dve tAbhyAM sArddha dazadizo'paro yathA-- daza dikkRTaparyantasImasa~kaTa bhUmike / viSamo sthUla lakSmasya brahmANDagrAmake sthitiH / / citrAsvAtyantare prAcI pratIcI ttprmaannt|| dhruveNodIcI vijayA prAcI tadanusArataH // vidizo'ntareSu brAhmI Urdhva nAgI tvadhaHsthitA / kavInAM digvyavahAro dvidhA prAk siddha eva ca / viziSTasthAnakAvadhisAdhyo'nyaH saprapaJcakaH / / tattvaprAksiddha prAvIdvivaivyaimni purANamauktikamANicchAyaiH sthitaM tArakaiyo (yo) snApAnabharAlasena vapuSA suprazca kozaM gatAH / yAto'stAcalacUlamudrasamadhucchatracchavizcandramA: prAcImAlabiDAlalocanarucAM jAtAca (ta?) patraM kakupada / dakSiNA-- dakSiNo dakSiNAmAzAM yiyAsAtsAdhikaM babhau / jihAsu dakSiNAmAzAM bhagavAniha bhAskaraH / / pazcimA-- pazya pazcima digantalambinA nimitaM mitakathe vivsvtaa| dIrghayA pratimayA sarobhasAM tApanIyamiva setubandhanaM / uttarA-- astyattarasyAM dizi devatAtmA himAlayo nAma nagAdhirAjaH / / pUrvAparau toyanidhIvagAhya sthitaH pRthivyA iva mAnadaNDa: (kumAra-1.1) viziSTasthAnAvadhau tu digvibhAge pUrvapazcimau / / 74 // . Page #427 -------------------------------------------------------------------------- ________________ 130 yathA- yAdAMsi carata saGgatagAtraM tava pUrveNa candanagireruta parimena nocenirantaradharAdhara (ja) setu pUtimAkalpameSa na viraMsyati vA viyoga // H // dakSiNottarI yathA kAntyA puro dakSiNadigvibhAge tathottarasyAM dizi vArirAzeH / karNAntacakIkRtapupatrApe- ratyA samaM sAdhu vasatyanaGgaH / / uttarAdavapyuttaradigabhidhAnamanuttara dAvapyuttaradigabhidhonaM ca tayoH prathamaM --- tatrAgAraM dhanapatigRhAduttareNAsmadIyaM dUrAllakSyaM surapatidhanuzcAruNA toraNena / yasyodyAne kRtakatanayaH kAntayA vRdvito me hastaprApyastavakavinato bAlamandAravRkSaH / / ( meghadUte ) dvitIyaM -- sahyAdretare bhAne yatra godAvarI pRthivyA himakRtsnAyAM sa pradezo nadI / manoramaH // evaM digantarevvapi digdezAnavidyAdInAM yaH mataM tava cA nivaDanIyAt, sAdhAraNaM tUbhayatra prakalpayet / lokaprasiddhita: prAdhyAdikAni varNanizcayaH / pAzcAtyeSu pANDutvaM yathA- tatra prAcyeSu zyAmatvaM dakSiNA diS kRSNatA -- zyAmevageSu gauDInAM sUtrahI ra kahAriSu / cIkRtya dhanuH pauSpamAbhaGgo valguvalgatiH // dakSiNAdiSu kRSNatA yathA-idaM bhAsAM bharturhutakana kagolapratikRtiH / kramAnmandajyotirgalati nabhaso bimbavalayam / athaiSa prAcItaH sarati muralI gaNDamalina - starucchAyA vastava kita iva dhvAntavisaraH // kAvyakalpalatAvRttiH pariziSTa zAravAmeruM madhukavalanAkelilolekSaNAnAM bhRGgastrINAM bakulamukulaM kuntIbhAvameti / kiJcedAnIM yavanataruNI pANDa gaNDasthalIbhyaH kAntistokaM racayati padaM nAgavallIdaleSu // Page #428 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa 131 udIcyeSa tu gauratA yathA-- puSpaiH samprati kAJcanArataravaH pratyaGgamAliGgitA vAlhIkIdazanavaNAruNatalaiH patrarazokocitaH / / jAtaM campakamapyudIcyalalanAlAvaNyacaurakSama mAJjiSTau mukulazca pATalitaroranyaiva kAcillipiH / / yathA vA kRSNatvaM yathA-- yudhiSThirakrodhavahnaH kuruvaMzaikadAhinaH / pAJcAlI dadRzaH sarve kRSNAdhama zikhAmivaH / / evaM zyAmo'pi na kavimArge kRSNazyAmayo : pANDugaurayorvA mahAvizeSaH iti / gauro yathA-- tava navanavanItapiNDagaure pratiphaladuttarakauzalendraputri avagatamalike mRgAMkabimbaM mRgamadapatranibhena lAJchanena / / pUrvadezarAjaputryAdInAM gauratvapANDute yathA-- kapole jAnakyAH karikalabhada tadyutimuSi smarameraM gaNDoDamarapUlakaM vaktrakamalam / muhuH zyan zRNvan rajanicarasenAkalakalaM jaTAjUTAgranthiM draDhayati radhUNAM paridRDhaH / / yathA vA-- tAsAM mAdhavapatnInAM sarvAsAM candravarcasAm / zabdavidyeva vidyAnAM madhye jajvAla rukmiNI / / yathAsambhavamabhyUhmamityanyadapi kovidaH / jinAgamoka rItyA (ta?) kathyate dezasaMsthitiH / / dvIpa Adyo jambudvIpo lavaNAmbadhiveSTitaH / dvIpo'tha dhAtukIkhaMDaH kAlododadhiranAvRtaH / / dvIpo'tha puSkarAvAro vRtastannAmavaddhitaH / zailo'sti puSkaradvIpo mAnuSo (tu) yathottaraH / / tadetanmAnuSa kSetra sArddhadvIpadvayaM matam / jambUdvIpapratiSThAni saptakSetrANi teSu tu / / madhyakSetra videhAkhyaM devottarakurUn iha / tadgarbhe nAbhirUpastu meruH svarNamayo giriH // harivarSa haimavaMta bharataM cAsya dakSiNe / ramyake'raNya kevai rAvate cottare'sya tu // dhAtukIkhaNDa puSkaravaradvIpAdvIpArddhake tathA / kSetrANi dviguNAni syuH tAnyarAvatanAmabhiH / / Page #429 -------------------------------------------------------------------------- ________________ 132 kAvyakalpalatAvRttiH-pariziSTa paJcabhistu videhAzairdevottarakurudvayaiH / maryakSetrANyeva paJcacatvAriMzad bhavanti hi // teSu paJca bharatAni paJcarAvatAnyapi / kurunvitAvidehAMzca paJcaitAH karmabhUmayaH / / triMzat kSetrANi zeSANi kathitA bhogabhUmayaH / utpadyante yato'mISu mA yugaladharmiNaH / / varSavarSadharADyaMka bharatakSetratastu te / himavAn mahAhi.mavAna niSedho nIlarukmiNI / / zikharI ceti paTa jambUdvIpe'mI varSaparvatA / dviguNAH syuriti jJeyA triMzadvarSadharAdrayaH / evaM paJcamar3akhyAH syuH zAtakombhamahIdharA ||ch|| iti zrIvAyaTagacchIya thI jinadattasUriziSya paNDitazrImadamaracandraviracate svopajJakAvyakalpalatAvattivivecane parimalanAmni vaNyastabakollAsI dezavyavasthAsthApaka. paJcadazaH saraH ||ch|| graM. 145 tudyAdibhedabhinnaH syAta kaalstdvyktirucyte|| svasthe nare sukhAsIne yAvat syaMdati locanam / / 1 / / tasya triMzattamo bhAgaH traTirityabhidhIyate / triMzatruTinimeSastai: kAsThA sadAzapaJcabhiH / / 2 / / triMzatkAsThAH kalAstAbhimahatatriMzatA mtaa| trizatA tairahorAtro matAntaramathocyate / / 3 / / aSTAdaza nimeSAH syuH kASThA kASThadvayaM lavaH / kalA ta : paJcadazabhirlezastadditayena ca / / 4 / / kSaNastaiH paJcadazabhiH paTa kSaNA ghaTikAH punaH / mahartastadvaye nAhorAtrasta strizatA bhavet / / 5 / / pakSastaiH paJcadazabhirmAsa: pakSadvayena ca / dvau mAsAvatuH SaDeva SaDibhaH saMvatsarazca taiH / / 6 / / divasAnAM vRddhihetuH zizirAdyuttarAyanam / rajanInAM vRddhiheturvarSAdidakSiNAyanam / / 7 / / same rAtryahanI syAtAM caitrAzvayujamAsayoH / dhusaddinarajanyAraddhayeno (na) vatsaro mataH / / 8 / / daivajJAnAM sarvatrAdirlokAnA zrAvaNAdikaH / nabho nabhasyazca varSAstatra zyAmonnatA ghanAH // 9 // vidyudindradhanurgIja durdinaM vRssttibudbudau| tApadAvarajaH zAntinadIpUraH sarobhRtiH // 10 // Page #430 -------------------------------------------------------------------------- ________________ kAvyakalpalapAvRttiH -pariziSTa jalavAhatvarA jhaMjhAvAto virahiduHsahaH / hareH samudrazayanaM bhArkendUnAmadRzyatA / / 11 / / yativArabhUpayAtrA vyavasAyopasaMhRtiH / haMsapravAsobjanAzaH pakSiNAM nIDakalpanA / / 12 / / gahAn prati pathikAnAM prasthAnaM pAMthayoSitAm / priyamArgekSaNaM pAnthaM vihiraNyovihastatA / / 13 / / pathikapreSitAyogo nizIthe svairiNI gatiH / dagdhortharasugandhatvaM dhArAdhautA giridrumAH / / 14 / / bhUmeH zADvalazAlatvaM mArgAH paGakAmbadustarAH / kalpApollAsanaM nRtyaM mada: kekAzca kekinAm / / 15 / / mayUrINAM balAkAnAM bhujaGgInA sgrbhtaa| balAkAnAM ca saJcAro bakAnAM pAdasaMsthitiH / / 16 / / mgkNkckoraahimNgcaatksmmt| raktAGgA indragopAzca khadyoto durda (dardu? ) rAravaH / / 17 / / catuHsamena kastUrIgabhitenAGgalepanam / tu gahAgrazayyA ca kezeSvagurudhUpanam / / 18 / / kariNIbhi: keliyAtrA jambU zyAmaphalodgamaH / kadambo'ruNareNuzca zilidhaM pATaliprabhAt // 19 / / ketakI kuTajajAtI yUthikA shvetpusspikaa| zallakInAgavallyoH puSpaprasavo'rjunamaJjarI / / 20 / / vNshaaNkuraashvniculshaalniipdhvodgmaaH| vUhalotkarSaNaM vAddhisaMkoce rellukAravAH / / 21 / / pAzcAtyo vA paurastyo vA'nilo mataH, yathA prAvRSyambhobhRtAmbhodebha ranirbharamambaram / kadambakusumAmodo vAyavo vAnti dAruNAH / / 22 / / yathA ca paurastyastoyadartA pavana iva patatpAvakasyeva dhUmo visyevAdisargaH praNava iva paraM pAvana vedraasheH| sandhyAnattotsavecchoriva madanaripornandinAndI ninAda: saukhyANyagre sukhaM vo vitaraya vanitA tadanAsyandanasyAH // 25 / / ISa UrjaH zarattatra meghakhaNDeSu shukltaa| zuktimuktA sagarbhatvaM bakAmInAnuyAyinaH / / Page #431 -------------------------------------------------------------------------- ________________ 134 kAvyakalpalatAvRttiH -pariziSTa taTe kUrmapracArazca mArgavAhopazA (zAM) ttaa| rathavArakSamA kSoNI vyavasAyopapattayaH / / mahAnavamyaM zastrebhaturaGgabhaTapUjanam / dIpAlikAvilAsAzca prayANapravaNA nRpaaH|| kRSNAvabodhAH kedAre pakvazAlivinamratA // 30 // sasthAnAM pAkapiGgatvaM madhurekSavaNocchyAH / zAlirakSaka gopInAM gItanRttAdivibhramaH // zyAmakomalakaircA (zcA) runIvArAdikapakvatA / kRSIvalAnAM gehAne zAlikSodAdikodyamAH / / kuraracamarakroJcacakrakAdambasArasAH / kAraNDavazukahastimadagdhasitaM rajaH / / asane kusumaM svarNavarNazoNaparAgabhuta / tatrAkArapatrapuSpo bANa: sephalikAsumAM // agastiSa zvetavakrapuSpaM saugandhikodbhavaH / aniyatadikko vAyuH kavInAM sammatA yathA / / se (ze) phAlIkalikAkozakaSAyAmodino'nilAH / uSasyu babhurAkRSTe jalAvazyAyasIkarA: / / 40 / / sahaH sahasyo hemantastasmin gurutarA nizA / / dinAnyalpAni prAleyarbhAnutAreMdumandatA / / jalAnAM himapiNDatvaM pIDA pathikayoSitAm / kuMkumodvartanaM raktavasanAni hasantikA / / sugandhatailA kabarI zayyA ca sadanAntare / nizAratakSamAnavyodanAni sarasaM dadhi / / strINAM stanorasoSmatvaM nibiDAliGganAni ca / godhamayavaprarohA lavalI mukulAkulA // lavaGgaphalinIvalyoH prasUnaM zyAmareNabhUt / puMdrakANAM zvetaparNabhRtAM mAdhuryamantarA // kRSNakSaNAM paripAko rodhaH zabharajo bharaH / karkadhanAgaraGgINAmaruNAphalamaNDalI / / mucakuMdantakojhedAH sarSapakandalIzamI / dhAnyavipAkAzca pathaM pacyaM tailabalAnyapi / / zvetaprasUnabhutkundaH punnAgaprasavodayaH / sarpadarpakSayo vyAghrIprasUti GgamaunatA / / Page #432 -------------------------------------------------------------------------- ________________ 135 kAvya kalpalatAvRttiH -pariziSTa bahiNo barhanirmuktA vyomayAtrAnapakSiNAm / udIcyo vA pAzcAtyo vA pavanastuhinAvahaH / / yathA-- laMpAkInAM kirantazcikUraviracanA ranlakAna lAsayanta zcumbantazcandrabhAgaM vicitasumanasaH kukuMmAna kampayantaH / etaikastUrikaiNapraNathasurabhayo ballabhA vAlhavInA kailatIkelikArAH paricayitahimaM vAyavo vAntyudIcyA: / / yathA vAbhaJjan bhurjadrumAlIstuhina giritaTeSadgatatvAtakarAlo revAmbhaH sthalavIcIcayacakitacalatvAlakaM vyAdhunAnAH / pAzcAtyo vAti vegAta dratatahinazilAzI (sI)karAsAravarSa mAtaGgakSuNNasAMdrazrutasaralasaratsArasAsI samIraH // 55 / / tapastapasyau ziziraH sahemaMtasamakramaH / vizeSo'yaM tu siddhArthapAko marubakodagamaH / / dhatabASpAni toyAni janavaktrAtANi ca prage / varAhamahiSaprItirmataMgamRgatattA / / jalAni mUlasalInamInAnyuttaramArutaH / nAlAvazeNyabjAni durbhagA: kelivApikA // vitatA gurudharmAsmindhupane vAsavezmani / / sthUlatUlapaTe talpe taruNI ghusRNAJcitA // yeSAM teSAmihAyAmavatI kutaH - madhamAdhavau vasantastatra kokilaSaTpadAH / sArikAzukahArItadAtyUhAzca madaspRzaH / / dakraktatA kokilAnAM krauJcAnAM madavicyatiH / dinavRddhirnizAhAnirbhAskarasyottarAyanam / / kokilabhramarArAvA smarasyaikAtapatratA / strINAM vilAsAdolAzca gaurIgAnaM smarArcanam / / kausumbhaM vAsaH sImante sindUro mAnahAyanaH / proSitAnAM praNayiStkaNThA saMdezadezanaM / / vRkSavallISa puSpANi kokilA paJcamadhvaniH / sahakAreSa maMjoM mAdhavI zvetapuSpabhUt / / bakUlAkSI ca taruNI svarAgaMDaSadohadaH / raktAzoko nIlAzokaH svarNazokastridhA'pyasau / / Page #433 -------------------------------------------------------------------------- ________________ kAvya kalpalatAvRttiH -pariziSTa raktapuSpaH samaJjIrastrIpadAghAtadohadaH / zvetapuSpaH kuru (ra) bakaH strIkucAzleSadohadaH / / tilakaH zvetamaJjarIkaH strIkaTAkSadohadaH / ' kupyakaH sphArakarpAradhUpadhUmomidohadaH / / sindUravAsitaM puSpaM maJjarI pATalAruNA / lakuthaM zvetapItaM ca kiMzuko raktapuSpakaH / / kaNikAraM svarNavarNa kAMcanAraM ca pATalaM / campakaH pItapuSpazca khajUrI zvetareNubhRt / / zvetaprasUna kalite mallikA navamallike / karuNaH zvetakusumo raktapuSpazca dADimaH ! kovidArasiMdUvArarohItakamadhUkakAH / / 71 / / AtAmrakakikarAtau priyAlo maMjarIyutaH / kumudotpalapadmAni nAlikerI prasUnavAk / / 72 / / golikAkAra kusumaH kadambakadalIvanaM / zobhAJjanakaH puSpeSu pUjAM damanakoccayaiH / / 73 / / hintAlatAlatAlISu puSpANi puSpareNavaH / caMdrasyojjvalatA puSpAvacayo jalakelayaH // 74 / / pUge puSpaM beNibandho mAdhadI mukulekSaNAt / lAbhaH prAkkokilAnAdakathanAddakSiNAnilaH // 75 // yathA cumban lakAvanAlIrmuhuralakalatA lAsayan keralInAM ___ mandhrI dhammillabandhAn sapadi zithilayan vellayannAgavallI / uddAma dAkSiNAtyo malitamalayaja: sArathirmInaketoH prAptaH sImaMtinInAM madhasamayasuhRta mAnacaura: samIraH / / grISmazukrazacI tatra zirISazyAmareNavaH / puSpANi svarNaketakyAM dhAtukI prasavodgamaH / / nAlikerISu pUgISu khajUrI kadalISu ca / panaseSu priyAleSu rasAleSu phalodgamaH / / kAyamAneSu madhyAhnanidrApAnakasaktavaH / mRNAlahArA vastrANi susUkSmANi sitAni ca / / tAmbUlamAIkramukaM tAlavRntodabindavaH / dhArAyaMtrA jalAdrastrIkucAzleSasukhotsavaH / / nizAsu kaumudI saiva candanadravavarcanA / kadalIdalatalpAni pATalAmallikAsrajaH // rAtrizeSe ca surataM saudhAgre zayanasthitiH / nadIhRdasaraHzoSaH . . . . . pAMzaparvatAH / / caNDAMzca caNDAtAto yat kathanaM mRgatRSNakA / jalArdAzayanaM kRpA. maraghaTTaghaTIghaTAH / / Page #434 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa 137 prapAprapA: purandhrINAM pAntheSa premavibhramA: / samudravRddhiH kRpAmbustrIvakSojeSu zItatA / / kAminInAM candanAktabhaktAlaMkAradhAraNaM / so'yaM prageSu mArgeSu saMcAro jalakelayaH / / lolajihvA mRgIpaMkAbhyaktA: kolebhaseribhAH / sarabhANAM karabhANAM rAsabhANAM madodbhavAH / karavIrakarIreSu puSpitA: sthalabhamayaH / pakvapIluphalazreNIcArINAM ninadA vane / udabhrAMtatA nadAmbUnAM manyada kurogdamaH / bhavatyaniyatidikko naiRto vAtra mArutaH // yathA ca vAtyA cakrakacumvitAmbarabhuvaH sthalA rajodaNDakA: saMgrathanaMti bhaviSyadabhrapaTalasUNAviTaMka nabhaH / kiJcAnyanmagataSNikAmbuvisaraiH pAtrANi vAtANasAM __ sAdhUnAmiha sUcayanti divaseSvAgAminAM sampadam / / 98 / / tathA ca-- so'yaM karaistapati vahnimayarivArkaH / sAGgaravistaramayena dharA samagrA / vAyaH kukalamiva varSati naiRtazca / kAzainavairiva zarairmadanazca hanti / / RtuzcaturvidhaH sandhi lyaprauDhayanuvRttitaH / RtudvayAntaraM sandhiH zaizavaM prathamodagamaH / / prauDhiH prakarSaH pUrvartuliGgaM yadanuvartate / puSpAdiliGgAnuvRttiH sA jJevA kAvyalokataH / / ziziravasantayoH sandhiryathA-- cyutasumanasaH kundAH puSpIdagameSvalasA dramA manasi ca giraM grathnantIme kiraMti na kokilAH / atha ca savitu sItollAsaM lananti marIcayo navajaraThatAmAlambaMte klamodayavAyinI / / vansatazaizavaM yathA-- garbhagranthiSu vIrudhAM sumanAso madhyekuraM pallavAvAMchAmAtraparigrahaH pikavadhUkaNThodare paJcamaH / Page #435 -------------------------------------------------------------------------- ________________ 138 kiJca vasanta prauDhiryathA- yathA trINi jaganti jiSNu divadvitrairmano janmano devasyApi cirojjhitaM yadi bhavedabhyAsavazyaM dhanuH // 101 // zizirAnuvRttiryathA vasante yathA- sAmyaM samprati sevate vicakilaM SANmAsikamoM ktikaiH kAntiM karSati kAJcanArakusumaM mAMjiSThadhautAtpaTAt / hUNInAM kurute madhUkamkulaM lAvaNyaluNTAkatAM lATInAbhinibhaM cakAsti ca patadvRttA yataH keza ( sa ) ram // heasantaynAgapuSpaliGgAnuvRttibhiH surabhiH / racanIyacitrazrIH kiJcit kundAnuvRttyA vrate / yathA-he vAhIka yUnAM vahati damanako maJjarI karNapUrAnunmAdaH pAmarINAM maruti marubakAmodinI sadyobhaGgAnusArazrutasurabhizirAzIkaraH sAhakAraH sarvyannambhaHsarAve racayati ca rasorecakI cakrapANiH || kunde mandastamAle mukulini vikalaH kAtaraH ki kirAte raktAzoke sazokasthiramativibhave caMpake pAMvaH khedAlaso'pi zramaNa kaTTaracaccakramabhyeti dhunvan sotkaNThaH SaTpadAnAM navamadhupaTalIlaMpaTa karpaTena // vicakilakezarapATalicampakapuSpAnuvRttA yA grISme tatra caturhinartubhavaM marubakamapi kecidicchanti / abhinavakuzasUci paddhi karNe zirISaM maruba parivAraM pATalAdAmakaNThe // kAvyakalpalatAvRttiH - pariziSTa sa tu sarasajalArdrAnmIlitaH sundarINAM dinapariNatijanmA ko'pi veSazcakAsti // grISmasamaye vikAsI kathito dhUlIkadamba iti loko jaladharasamayaprAptI samayapaJcadhArAkadamba syAt / F dhUlIkadambaparidhUsaradigmu (Gamu ) khasya raktacchaTA svarazarAsanamaNDanasya / dIptAyudhA zanimuco nanu nIlakaNTha notkaNThase sadanavAridharAgamasya // ( ) vyaktimeti / kuJcitAkSaH / Page #436 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvattiH -pariziSTa varSAsu grISma liGgAbjAnuvRttiH kvisNmtaa| yathA-- khaMca (cA? )ste kalavikakaNThamalina kAdambinIkambalaM carcA pArayatIva dardurakulaM kolAhalairunmadam / gandha maJcati siktalAjasadazaM varSeNa dagdhA sthalI durlakSyo'pi vibhAvyate kamalinIhAsena bhaasaaNptiH|| jalasamavajAyamanAM jAti yA kardamena kathayanti / sA zaradi mahotsavinI gandhAMdhitaSaTpadA bhavati / / yathA-- sthUlAvazyAyabiMdudyutidalitavRhAt kArakagranthibhAjo jAtyA jAla latAnAM bahalaparimalaplAvitAnAM jjmbhe| nAnAhaMsopavAnaM sapadi jalanidhizvopasA parasya jyotsnA zaklopadhAnaM zayanamiva zazI nAgabhogAMkamambhaH / / stokAnuvRtti ketakyAH zaradIcchanti kecn| yathA -- asUcyata zaratkAlaH ketkiilikesraiH| padmAtAmraH navAghAtazcaraNariva vAsaraH / / zaradbhavAnAmanuvRttiratra bANAsanAnAM sakuruMTakAnAM / hemantavaktre yadi dazyate'pi na da zyate bandhavidhiH kavInAM / / hemantazizire ya sarvAnuvRttirakyataH // evaM kaviprasiddhyAnyadapyuhya kavibhiH svayam / zobhAMdhogandharasa: phalArcanAyAM ca gamanamupayogi poDhA darzitametat syAt saptamamanupayogi tathA-- yaugikanAmamAlAstabake-- uddishyti| iha yaugikanAmamAlAyAm ||ch|| zabda iti----yApaikavacana tatra sa eka evAkti: zabdaH / yatra tu bahuvacana mukhya-mukhyAdi prabhRtyarthAH shbdaasttroktshbdsdshaarthaaH| bahavo'pare'pi zabdA: jJeyAH ||ch|| svarga iti---sptmyntmuddeshvcnm| surebhya iti---paJcamyantam / pUrvapadaM gehAnIti prathamAnta puraH padam / evamagre'pi sarvatra-suragehaM, surasama, tridazAvAsaH, amartyabhuvanaM, devaloka ityAdayaH ||ch|| deve iti-dhubhyaH svargavAcinAmabhyaH / sadaH AdizabdAta tadarthAH sadbhAdayaH, dhusada: atha shbdsiddhiprtaanH| tatra rUDhayaugikamizrAkhyAstabako gatArthaH / yaugikanAmamAlAstabake---uddizyeti / iha yaugikanAmamAlAyAm ||ch|| zabda iti--yatraikavacana tatra eka evoktaH shbdH| yatra tu bahuvacanaM mukhyamukhyAdiprabhRtyarthAH shbdaasttroktshbdsdshaarthaaH| bahavo'pare'pi zabdA: jJeyAH ||ch|| Page #437 -------------------------------------------------------------------------- ________________ 140 kAvyakalpalatAvRttiH -pariziSTa svarga iti--saptamyantamuddezyavacanam / surebhya iti--paJcamyantam / pUrvapadaM gehAnIti prathamAntaM puraH padam / evamagre'pi sarvatra / surageha, surasama, tridazAvAsaH, amartya bhuvanaM devaloke ityAdayaH ||ch|| deve iti--yubhyaH svrgvaacinaambhyH| sadaH AdizabdAt tadarthAH sadmAdayaH, dyusadaH, dyusadmAnaH / yatprAcimAse kusumaM na baddham taduttare tAlaphala vidheyam / tadagrime prauDhitaraM ca kArya tadagrime pAkapariSkRtaM ca / / dumodbhAvAnAM vidhireSa dRSTo vallIbhavAnAM na mahAnanehAH / teSAM dvimAsAvadhireva kAryaH puSpe phale pAkavidhau ca kAlaH // antAja bahiNi bAhyAntAjameva c| sarvavyAja bahuvyAja niAjaM ca tathA phalam / / lavAdyantaji tathA bahiyAjamatra mocaadi| AmrAdhubhayavyAja sarvavyAjaM ca kakubhAdi / / panasAdi bahuvyAja nIlakapitthAdi bhavati nirvyAjam / sakalaphalAnAM SoDhA jJAtavya kavibhiriti bhedH|| ekadritryAdimArgeNa sAmastyenAthavA RtUn / prabandheSu nibadhnIyAta krameNa vyutkrameNa ca / / itizrI vAyaTagacchIya zrIjinadattasUriziSyapaNDita zrImadamaracandraviracite svopajJakAvyakalpalatAvRttivivecane parimalanAmni varNAstabakollAsI vyavasthApakaH SoDaSaH prasaraH ||ch|| granthA 145 / / svargasadaH, svargAlaya: ityaadi| sudheti--cagAdayaH svadhAdibhi : pratyeka sambadhyante / tena sudhAbhujaH, sudhAzana.:, svAhAbhujaH, svAhAzanAH, amRtAzanA, amRtAndhasa ityAdayaH / dAnave iti-dAna dviSaH, dAnavArayaH, daityAdviSaH, dnjdvisso'suraadyH| atra nAko vidyate yeSAmiti svAmisambandhAnnAkinaH svargiNaH, tridivAdhIzA ityaadyH| aditi dyAM aditA, tasyA apatyAni AditeyAH, AdityA, aditijA, ityaadyH| teSAM vimAno yAnamiti sambandhAdvimAnayAnAH, vaimAnikA, vimAnina ityAdayaH / / 7 / / vimAne devayAnaM, surayAnamityAdi ||ch|| amRtadevatAmandho'nnabhojyamAhAra iti yAvat / devAndho, devAnnaM, devabhojyaM, devAhAra ityAdi ||ch|| sUryeti sahasroti--rucyarthazabdA: sahasrAdibhiH sampratyeka sambadhyante / sahasraruciH, sahasrAMzuH, dazazatarazmiH uSNaruciH, uSNarazmiH, zItetararazmiH, khararuciH, khararazmiH, tIkSNarazmirityAdi ||ch|| cakravAketi--cakravAkabandhuH, cakrabandhuH, rathAGagasut, asjabandhuH, abjasuhRt ; padmabandhuH, kamalasuhRt; divasabandhuH, dinabandhuH, dinasuhRt, ityAdayaH / dhvAnteti--dhvAntaripuH, dhvAntArAti:, timirripurityaadi| go iti-gopatiH, dyutipatiH, tviSAmIzaH; divasena., dinenaH, dinapatiH; padminInaH, pdminiiptiH| grahenaH, grahAdhIzaH, grhptirityaadyH| prabheti-prabhAdisaptabhya karaH, prabhAkaraprabhRtyo divAkarAdayaugikatvAt / dinakRta vAsarakRdAdayaH / namo iti--nabhoratna, nabhomaNiH; vyomaratnaM, ggnmnnirityaadyH| dinaratnaM, divasaratnaM; dinamaNiH, divasamaNiH ityaadyH| gaganeti-gaganadhvajaH, gaganaketuH; nabhodhvajaH, nabhaHketanaH; ityAdayaH / gaganAdhvagaH, gaganapAnthaH; dhusamAna.; svargasAdaH; svargAlayA: ityaadyH| sudheti-cugAdayaH svadhAdibhiH pratyeka sambadhyante / tena sudhAbhujaH, sudhAzanAH, svAhAbhuja., svAhAzanA., Page #438 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa 141 amRtAzanAH, amRtAnvasa ityAdayaH / dAnave iti-- dAnavadviSaH, dAnavArayaH; daityadviSaH, danujadviSo'surAdayaH / atra nAko vidyate yeSAmiti svasvAmisambandhAnnAkinaH svargiNaH, tridivAdhIzA ityAdayaH / aditidyAM aditA, tasyA apatyAni AditeyAH, AdityA, aditijA, ityAdayaH / teSAM vimAno yAnamiti sambandhAdvimAnayAnAH, vaimAnikA, vimAnina ityAdayaH ||ch || vimAne devayAnaM surayAnamiti // cha // amRta devatAmandho'nnabhojyamAhAra iti yAvat / devAndho, devAnnaM devabhojyaM, devAhAra ityAdi // cha // sUrye iti sahasreti ruca zabdAH sahasrAdibhiH sampratyeka sambadhyante / sahasraruciH sahasrAMzu:, dazazatarasmiH (zmi:); uSNaruciH, zItetatarazmi, khararuciH, khararazmiH, tIkSNarazmirityAdi // cha || aratha -- vakravAkabandhuH, catrabandhuH, rathAGgasuhRt; abjabandhuH, abjasuhRt; padmabandhuH, kamalasuhRt; divasabandhudinabandhuH dinasuhRt ityAdayaH / dhvAnteti --- dhvAntaripuH dhvAntArAtiH timiraripurityAdi / go iti gopatiH, tipatiH tviSAmIzaH; divasena dinenaH dinapatiH padminInaH padminIpatiH; grahenaH, grahAdhIzaH, grahapatirityAdayaH / prabheti - prabhAdisaptabhyaH karaH, prabhAkaraprabhRtayo divAkarAdyaugikatvAt / dinakRt, vAsarakRdAdayaH / nabhoiti---namoratnaM, nabhomaNiH, vyomaratna, gaganamaNirityAdayaH / dinaratnaM, divasaratnaM; dinamaNiH, divasamaNiH ityAdayaH / gaganeti-gaganadhvajaH, gaganaketuH; nabhodhvajaH, nabhaHketana ityAdayaH / gaganAdhvagaH, gagana pAnthaH, nabhodhvagaH, nabhaHpAntha ityAdayaH / saptAderiti saptAzvaH saptasaptiH, azvacukrupti, viSamasaptirityAdayaH / atra bhAsvAn ayogikatvAt aMzumAn, aMzumAlI, kiraNamAlItyAdi / yamunAjanakaH kRtAntajanako yaugikatvAt kAlindisUH, yamasUrityAdayaH / abjahastaH, aMzuhasto yaugikatvAt padmapANi: gabhastipANirityAdaya: ; aruNasArathiH aruNasUta ityAdayaH / / cha | aruNa iti -- arkasArathiH ravita ityAdayaH vainateti-- vinatAsunuH, vainateya ityAdayaH / garuDeti -- garuDAgrajaH pakSirAjAgraja ityAdayaH ||ch / jaivAtRke iti--- jIvatyanena amRtavarSitvAjjagaditi jaivAtRkaH / jIve rAtriko jaivarAtRko jaivacetyAtRkaH candraH / kumudi iti kumudabandhuH, kumudabAMdhavaH, kairavabandhuH, kairavabAndhavaH / suhRdapi bandhuprAyatvAt' bandhureveti / kairavasuhRdityAdizazAdityAdi - zazabhRt, kalAbhRcchAyAbhRt, mRgabhRt, zazadharaH, kalAnidhiH, chAyAGaka, mRgalAJchana ityAdayaH / tAreti tArenaH, nizenaH, kumudinInaH, dvijenaH, tArakapatiH, kumudvatIzaH, kairaviNIvallabhaH, jyotsnezaH, dvijapatiH, dvijarAja ityAdayaH / auSadhIti - auSadhIpriyaH, dakSajApriyaH, rohiNIpriyaH, auSadhIpatiH, dAkSAyaNIkAmukaH, rohiNIprANeza ityAdayaH / sudheti bhAdyutayaH - suvAdyutiH, zvetadyutiH, himadyutiH, amRtAMzuH zitarociH, zI razmirityAdaya: / nizeti - nizAmaNiH, nizAkaraH, rajanIratnaM, rajanIkaraH; kRdapi, nizAkRdapi, ityAdayaH / atra dazavAjI, dazAzvaH, zvetavAjI, zvetAzva ityAdayaH / amRtasUH, sudhAsurityAdayaH ; atridRgja: atrinetra: prasU ityAdayaH // cha // indreti sahasroti - sahasranetraH, sahasrAkSaH, dazazatanetra, ityAdaya: / zateti - zatakratutaH zatamanyuH, zatamakha ityAdayaH / vastreti vajrapANiH, pavilakSmA, vajrAGakaH, vajrItyAdayaH / kezaveti - kezavAgrajaH mukundAgrajanmA ityAdayaH / tridivetitridivapatiH svaH purIpatiH, sudharmApatiH, surapatiH, paulomIpatiH pUrvadipatiH, apsaraH patiH svarnAthaH, amarAvatIzaH, sudharmAdhipa:, vi (tri) dazezvaraH, zacIpriyaH, prAcIzaH, apsaraH svAmItyAdayaH / jambheti - jambhajit pAkazAsanaH, balasUdanaH, vRttAriH, pulomaripuH, namucidveSI, adribhivAdayaH / jayanteti --- jayantajanakaH, jayantapitetyAdayo'tra / meghavAhano ghanavAhana ityarthaH ||ch / 1. 'bandhuprAdAtvAt' iti pA. pa. 2 madhye vizeSam / ' bandhuprAdAt pA.pa. 1 madhye / Page #439 -------------------------------------------------------------------------- ________________ 142 kAvyakalpalatAvRttiH - pariziSTa vahnAviti dhUmeti - dhUmadhvaja:, dhUmaketana ityAdayaH / havyeti havyabhuk havirbhuk, hutabhuk, havyAzana:, havirazana ityAdayaH / jvAleti --- jvAlAjihvaH, saptajihvaH, mantrajihvaH, avijihnaH, azvamujihva ityAdayaH / saptArciH saptajvAlaH, viSamAcirityAdayaH / svAheti - svAhAvallabhaH svAhAtri agnAvInAyaka ityAdayaH / avachAgaratho meparatha ityAdayaH // cha // yameti daMDi ( De ) ti -- daNDAstra, daNDAyudha ityAdayaH / mahiSeti - mahiSadhvajaH, mahiSavAhanaH, lulA lAJchanaH ityAdayaH / kAlindIti -- kAlindIsodaraH, yamunAsahodara, ityAdayaH / dhUmorNoti - dhUmorNapriyaH, dhUmorNAvallabha, ityAdayaH / dakSiNeti ---- dakSiNezapatiH pretapatiH pitRpatiH, yAmyeza: pizAcezaH, pitR prabhurityAdayaH / sUryAGgajaH sUrasUta ityAdayaH // cha // rakSasIti - rajanIti - rajanIcaraH nizAcaraH, rAtriJcara ityAdayaH / nikaseti-- nikasAsutaH, nikasAGgajaH, naikaseya ityAdayaH / kravyeti kravyamuk, kravyAda:, palAda, ityAdayaH // cha // varuNeti yAda iti yAdaHpatiH, jalapatiH, apanAtha:, yAdonAtha, ityAdayaH / pAzeti- mAzAstraH, pAzAyudhaH, pAzI, pAzipANirityAdayaH / atrArNavamandiraH samudrAlaya ityAdayaH / vAyAviti nityagatiH satatagatiH sadAgatirityAdayaH / Azveti-- AzvagaH AzvagatiH // cha // zrIde iti zarvebhya iti -- zarvatakhaH zrIkaNThasakha ityAdayaH / tatputreti tatputro nalakUvaraH, nalakUbarajanakaH, kUbarapitetyAdayaH / nidhAneti -- nidhAnasvAmI, yakSasvAmI, kinnarasvAmI, dhanasvAmI, nidhIzvaraH, nidhAnezaH, guhyakAdhipaH, kinnarezaH ityAdayaH / alaketi - alakApatiH, caitrarathaH svAmI puSpakeza ityAdayaH / / cha / / zive iti trIti -- tridRk lalATe netrayogAdekadRk / arddhanArIzvaramUrte mahezvarAGgasya ekadRktAt / bhAladRkbhAlalocana, ekanetraH, aglocanaH lalATanayana ityAdayaH / vRSeti -- vRSadhvajaH 1 vRSabhadhvajaH, vRSalAMchana, ityAdayaH / digbhya iti -- digvAsAH digambara ityAdaya: zyAmeti zyAmakaNThaH, nIlakaNThaH, nIlagrIva ityAdayaH / kAleti-kAlapratipanthI, purAdigajAsuhRta, pUrvadveSI, andhakArAtiH kAmadveSI, bhavabhitkAlAntaka purAntakaH, gajAsuradveSI, pUSadantaharaH, andhakaripuH, smarAriH, dakSAdhvaradhvaMsakaH ityAdayaH / pazorita pazupatiH, gaNapatiH, bhUtapattiH, gaurIpatiH, pazunAthaH pramathasvAmI, bhUtezaH, girijAvallabha ityAdayaH / zUlAdityAdi -- zUlabhRt, khaTvAMgabhRt, gaMgAbhRt, bhujaGgabhRt, indubhRt, pinAkabhRt, kapAlabhRt, karbadabhRt, zUlI, khaTvAMgadhara::, gaGgAdharaH, uragabhUSaNaH, zazimaNDanaH, pinAkapANiH, kapAlI, kapardItyAdayaH / atra dhanavAna meghavAhana ityAdayaH / kRttivAsA gajAjinasaM khyAnatvAt carmavasana ityAdayaH / / cha || gauryAmiti mahiSebhya iti -- mahiSamathanI, lulAyabhRt, zumbhabhit, nizumbhabhidityAdayaH ||cha || bhavevya iti -- bhavapriyA, zivalallabhA ityAdayaH / menetyAdi menAsutA, himAdrisutA, adrimenAGgajA, prAleyAcalanandinI, girijA ityAdayaH / atra dAkSAyaNI, dakSajA, dakSatanayetyAdayaH siMhebhyo yAnAni siMhamAnasiMhavAhanetyAdayaH / skandebhyo jananyaH skandajananI viSametyAdayaH / kRSNebhyo mainAkAdbhaginyaH kRSNabhaginI nandaputrItvAt viSNusva setyAdayaH, mainAkasvA, himAdriputrIlAt, viSNusvasetyAdayaH, mainAkabhaginItyAdayaH // cha // herambeti - gaNapatiH, gaNezaH, vighneza, vighnarAjaH pramathAdhipa ityAdayaH / eketi - ekazabdAgratoradA yojyAH ekaradaH, ekadantaH / guhotpATitadantatvedako dakSiNo danto'sya ekadazana ityAdayaH / mUSaketi - mUSakavAhanaH Akhura ( Su) rathA, ASuga ityAdayaH / gajeti - gajavadanaH, gajAsyaH kuJjarAnana ityAdayaH / atra parazupANiH, parazudhara ityAdayaH / skanda iti - zikhIti zikhidhvajaH zikhivAhanaH, mayUravAhana, ityAdayaH / zaktIti zaktipANiH, zaktidharaH, zaktibhRdityAdayaH / zareti - zarabhU, agnibhUH, agnijanmA, vahnijanmetyAdayaH / krauMceti -- kauJcAdribhRta krauJcAriH / aMdhakAsure hi mahezvarA 1. 'vRpadhvaja' iti pA.1.1 pustake nAsti / Page #440 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH pariziSTa krauJcAdrimadhye praNaSTo'nena krauJco dArita iti prasiddhiH / krauJcadAraNa ityAdayaH / tArakadvid, tArakAriH, tArakAntaka, ityAdayaH / gaGgeti---gaGgAsutaH, umAsutaH, kRttikAsutaH, gAGgeyaH, pArvatInandanaH, kArtikeya, bAhuleya, ityAdayaH / SaDitiSaNmukhaH, SaDAsyaH, SaDvadana ityAdayaH // brahmeti - Atmeti---AtmabhUH, padmabhUH nAbhibhUH, AtmayoniH kamalayoniH nAbhijanmetyAdaya: sarojeti-sarojAsana:, kamalAsanaH, padmaviSTara ityAdaya: haMseti - haMsavAhanaH, zvetapakSirathaH ityAdaya: / atrASTabhyaH zrutayaH - aSTazrutiH, aSTazravaNa ityAdayaH / caturtho mukhAni caturmukhaH caturAnana ityAdayaH / jagadbhyaH karttAraH jagatkartA, vizvasRDityAdayaH // cha // brAhmayamiti - brahmeti brahmanandinI, brahmasutA, brAhmI, viraMcitanayetyAdayaH / vAcaneti vacanAdhidevatA vAgIzvarItyAdayaH / atra zAstrebhyo'dhidevyaH zAstrAdadhidevI zrutadevatetyAdayaH // cha // 143 viSNAviti, zrIbhyo iti zrIpatiH, lakSmIvallabha, kamalApriya, ityAdayaH / vAddhati-vAddhizayanaH, samudravAya ityaadyH| indreti tu indrAvarajaH zakrAnujaH, vAsavAvaraja ityAdayaH / indramAturaditergarbhe balinigrahArthaM vAmanarUpeNotpannatvAjjanmAdhaH / dIptinirjitavirocanAdaya virocanasu dabhIpsataH / AtmabhUravarajAkhilaprajaH svarpaterava rajatvamAyayA / vainateya iti vainateyavAhanaH sauparNeyavAnaH, garuDagAmItyAdayaH vaityeti-daityAriH, dAnavaripuH, asuradveSItyAdayaH / purANetipurANapuraSaH, yajJapuruSaH purAtanapumAn RtupuruSaityAdayaH / zArGgati- zArGgabhRt cakrabhRt gadAbhRt zaGkhabhRt zrIvatsabhRt zArGga cakrapANiH gadAdhara kaumodakIlakSmA zaGkhapANi, zrIvatsAGaka ityAdaya: / tArkSeti - tArkSyadhvajaH, garuDAGakaH, garuDaketurityAdayaH / devakIti - devakIputraH devakInandana, ityAdayaH / caturiti catuHzabdasya puro'grato bhujA caturbhujaH, caturbAhurityAdayaH / gopebhya iti gopaprabhuH gopAlasvAmI, gopeza ityAdayaH / pIteti -- pItavasanaH, pItAmbaraH, piGgavAsA. ityaadyH| kAliyetyAdike pAnIye Alayo yasya kAliya: / pRSodarAditvAt kAliyAriH, kAliyadamanaH, kAlanemiharaH, cANUrasUdanaH, dhenukadhvaMsI, madhumathanaH pUtanAbhUSaNaH, sAlvaripuH, kaMsajit / yamalarUpAvarjunavRkSau yamalArjunI, yamalArjunabhaJjanaH / kezA vidyante'sya kezI, kezihA, zizupAlaniSUdaH, hayagrIvahantA rAhumUrddhaharaH kaiTabhArAtiH, surabhit, zakaTakhaNDanaH, balibandhanaH, dvivedadveSI, narakAntakaH, hiraNyakazipudAraNaH, maMdamardanaH, bANajetA, ariSTapeSI / etebhyastrayoviMzati vadhyebhyaH purastharityarthazabdairviSNunAmAni bhavanti // cha // rukmiNItyAdi rukmiNIpriyaH satyabhAmAvallabhaH, rAdhAdhava ityAdayaH / atra jalebhya: zayaH jale zete, jalezaya, jalazaya ityAdi; toyazaya nIrazaya ityAdayaH ||ch / rAmeti muzaleti----muzalAstra:, zIrAstra:, muzalI, halI, muzalapANirityAdayaH / kRSNeti - kRSNAgrajaH, ityAdayaH rukmItyAdi - - rukmibhit, pralambabhit, yanunAbhit, rukmidAraNaH, pralambaghnaH, kAlindIkarSaNa ityAdayaH / noleti--nIlavasanaH, nIlAmbara, ityAdayaH // cha // lakSmyAmiti - kRSNeti - - kRSNapriyA harivallabhetyAdayaH / padmeti -- padmavAsAH, kamalavAsetyAdayaH / kSIrAbdhiputrI, kSIrodatanayA, dugdhAbhonidhisutA, abdhisutA, udadhiputrItyAdayaH // cha // kAmeti - viSameti - viSamAstro, viSamAyudhaH, paJceSutvAt / zrIti - zrIputraH zrInandanaH, lakSmIsuta ityAdayaH, rukmiNyA zriyo'vatAratvAt / ratIti- ratipriyaH, ratijIviteza, ityAdayaH / madhviti madhusuhRt, madhusakhaH, caitrasuhRdityAdayaH / moti - mInadhvajaH, makaradhvajaH jhaSaketanaH, makaraketurityAdayaH / aniruddheti - aniruddhapitA, uSezajanaka ityAdayaH / zaMbareti - zambarabhit, sUrpakabhit, sUrpakArAtirityAdayaH / paJcazaraH, paJceSuH, paJcabANaH, viSameSuH, ayugbANaH 1. 'viSNAviti samudravAya ityAdayaH - idaM pA.pa. 1 pustake nAsti / kSIreti--- Page #441 -------------------------------------------------------------------------- ________________ 144 kAvyakalpalatAvRttiH -pariziSTa ityaadyH| puSpeti-pUSpaketanaH, pUSpadhvaja, ityaady:|mnnaaleti-mnnaaldhnH, maNAladhanvA, maNAlacApa ityAdayaH / puSpetipuSpabANaH / puSpAstra, puSpadhanuH; kusumepu:, kusumAthudha., kusumacApa, ityAdayaH / iSucApayo: satyapyastratve bhedena grahaNaM, loke tathAvyavahArAt / zRGgAretyAdi-zRGgArayoniH, AtmayoniH, saGakallayoniH, cittayoniH; zRGgArajanmA, AtmabhUH, smRtibhUH, manobhava ityAdayaH / atra ha.nmanobhyAMzayaH hRcchayaH, manasizaya ityAdayaH ||ch|| tAyeiti-aruti--aruNAvara jaH, ravisutAnuja, ityAdayaH / viSNubhya iti--viSNuvAhanaH, kRSNayAnamityAdayaH / pakSIti-pakSinAtha:, vihgptirityaadyH| vajIti-vajrabhit, indrjidityaadyH|| daityeti-diteriti--ditiputraH, ditisUnuH, daityaH, dAnavaH, ditijaH, danuja, ityAdayaH / deveti-devaripuH, surArirityAdayaH ||ch|| pRthivyAmiti-abdhIti--abdhinemI, abdhimekhalA, abdhivasanA, jaladhinemiH, samudrakAMciH, sAgarAmbarA ityaady:| atra zailebhya AdhAraH zailAdhArA:, prvtaadhaaretyaadyH| zaile iti-bhUbhya iti-bhUdharaH, bhUdhra: kSitidharaH, kSitidhraH, bhuubhRdityaadyH||ch| udayAdrAviti---udayagiriH, pUrvagiriH, udayAdriH, prAcIparvata, ityAdayaH / astAdrAviti--astanagaH, pratyagnagaH, astAdriH, pazcimAcalaH, paramAcalaH ityAdayaH ||ch|| himAdriAviti-udagityAdi-udagadriH, himAdriH, uttarAcalaH, tuSArAcala:, prAleyazaila ityAdayaH / adribhya iti-- adripatiH, nagAdhipaH, zailarAja ityAdayaH / menaketi-menakApriyaH, menakAvallabha ityAdayaH / pArvatIti-pAvatIti--pArvatIguruH, gaurIgururityAdayo'tra gaurIbhyo janakA (ka) gaurIjanaka: pArvatIpitetyAdayaH / himebhya Alaya himAlayaH, prAleyAlaya ityAdayaH ||ch|| malaye iti-dakSiNeti---dakSiNazailaH dakSiNAcalaH, yAmyAdrirityAdayaH / atra candanebhyo'driH candanAdriH, zrIkhaNDAcala ityaadyH| kailAseti sphaTiketi---sphaTikanagaH, sphttikaadrirityaadyH| atra dhanadebhya AvAsa, dhanadAvAsaH, guhAkendrAvAsa ityAdayaH / harebhyo girayaH haragiriH, harAdriH, zivazaila, ityAdayaH ||ch|| merAviti-svargItyAdi-svargibhUdharaH, svargaparvataH, suvarNAdriH, surazaila: tridivagiriH, kanakAcala ityaadyH| sUryebhya iti--atroddezya vacanamapi yaugika zabdArtha, pRthaga vibhakti kR (kRta? )tvenopanyAsAt sUryakAnta, ravikAnta ityAdayaH sUryeti--sUryaratnaM, sUryopala:, agniratnaM, dahanopalaH, ravibhANiH, sUryAsmA (zmA), jvalanamaNiH, jvalanAzmetyAdayaH ||ch|| candrabhya iti--atrApaddezyavacanaM yaugikazabdArthatvArthatvasamAsenApanyAsAt candrakAntaH, zazikAnta, indukAnta ityAdayaH, candreti--candramANi, zaziratnaM, candropalazcandrAsme (zme ) tyaadyH| abdhAviti-nadIbhya itinadyadhipaH, vAryadhipaH, zrI (sro)todhipaH, yAdodhipaH, nadIpatiH, dhuvanIdhavaH, payaHpatiH, pAthonAthaH, zrI (sro) todhIzaH, yaad:ptirityaadyH| adbhaya iti----apAMnidhiH, jaladhiH, jalAzayaH, payorAziH, vArinidhiH, nIranidhiH, nIrAzayaH, toyarAziH, vaaddhirityaadyH| dugdhAderiti---dugdhArNavaH, kSIrodadhiH, lavaNArNavaH, dadhivAridhiH, ghRtasamudraH, surAvAridhiH, ikSunIradhiH, svAdujaladhiriti saptArNavAH / yadAhuH-- lavaNakSIradadhyAdyasurekSusvAduvArayaH / tathA coktaMlavaNo rasamayaH surodakaH sarpiSodhijalaH payaHpayA / svAduvArirudadhizva saptamastAn parItya ta ime vyavasthitAH ||ch|| Page #442 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa gaGgAyAmiti siddhetyAdi -- siddhanimnagA, svarganadI, svargitaTinI, nabhonadI, siddhadhunI, svargApagA, tridazataraGgiNI, vyomazra (srotasvinItyAdayaH / jahoriti - jahna putrI, jAhnavI, jahna bhavetyAdayaH / atrAzvaH surAzrebhyo vApI, svarvApI, suravApI abhravApItyAdayaH ||ch || kAlindyAmiti kAlindAdreriyaM kAlindI kalindasutA kalindatana yetyAdayaH / arkAditi - asutA, syAMGgajetyAdaya: / kRtAnteti kRtAntabhaginI, yamasvasetyAdayaH // cha // revAyAmiti kimekaleti me kalAdrerjAtatvAnme kalAdvijA, mekalakanyApItyAdayAH // cha || candrebhya iti --- candratanayA, indujA somasutetyAdayaH // cha // tApyAmiti tapaneti--tapanatanUdbhavA, tapanAtmajA, tapananandinItyAdayaH / anje iti jalebhya ityAdi - jalajanma, jalajaM, jalaruk, jalaruhaM; sarojanma, sarojasaruT, saroruhaM; paMkajanma, paMkaja, paMkaruT, paMkeruhaM, nIrajanma, vArijaM, toya ruhaM payoraha; sarasIruhamityAdayaH ||6|| 145 bhRGgeti puSpeti - puSpaliT madhupaH, madhuvrataH, prasUna liT, ityAdayaH / SaDeti SaDaMhri., SaTpadaH paTcaraNa ityAdayaH / / cha / / sAryeti-voleti-- vAtAzana:, pavanAzaH, vAyubhUmiyAdayaH / dvIti dvirasanaM, dvijihva ityAdayaH / drugbhya iti dRkzrutiH, cakSuHzravA, ityAdayaH / viSebhya ityAdi viSadharaH, phaNadhara : viSabhRt, phaNabhUdityAdayaH / atra gUDhAdayaH gUDhapAt gUDhacaraNaH ||cha / / mayUreti nIlakaNThaH nIlagrIvaH, zyAmakaNTha, ityAdayaH / bhujageti-bhujagabhuka, sarpazana ityAdayaH / jaladebhya iti jaladasuhRt meghasuhRdityAdayaH / vRkSe iti kSmAbhya iti kSmAja:, kSamAH ruT kSmAruhabhujaH, kSoNIruT, kSitiruha ityAdayaH || 6 || jalavA iti jalavAhaH, jalamuk, jaladaH, jaladharaH, nIravAhaH, toyamuk, vArimuk, payodhara, ityAdayaH ||6|| evamiti nigadasiddhiH ||cha || sUtrottIrNAH kecidanye'pi yaugikazabdA likhyaMte / yathA -- maGgale pRthvibhya: putrA pRthvIputraH dharaNIsutaH, kujaH, bhaumaH maheya ityAdayaH ||ch || budhe candrebhyaH sutAH candrasutA, candrAGgajA, cAndramAsAyaniH / saumyaH pitA'pi somo devatAsya rohiNyAH suta rohiNIsutaH, rohiNInandanaH, rohiNNeya, ityAdaya / suravaH suraguruH, tridazAcArya, ityAdayaH / surebhyo mantriNaH suramantrI vibudhAmAtya ityAdayaH || || zukre daitebhyo guravo mantrizca daityagururdAnavAcArya:, asuramamaMtrI, danujAmAtya, ityAdayaH ||6|| karake meghebhyo grAvANaH meghagrAvA, jaladAzmA, ityAdayaH / apsaraH susvargebhyazca svargibhyazca vanAyo gaNikAzca svargavadhvaH, svargivadhva, suravadhvaH, suranAryaH svarnAryaH svaH striyaH svarginAryaH, surastriyaH, svargaNikA, svarvezyA, suravezyA, ityAdayaH // cha // dave vane'gnayaH davAgniH, davavahniH kAnanAgnirityAdayaH / aniruddhe RkSAt dhvajAH RkSenAmA mRgo dhvajo'kazcihnamasya RSyadhvajaH, RSyAka, RSyaketurityAdayaH / uSAyAH priyA uSA bANasutA, tasyAH priyaH uSApriyaH, uSezaH, uSAramaNa ityAdayaH // cha // naktaM anRtamaya asatyaM satyetaravat // cha // viduSI manISI yo0 dhImAn manimAn buddhimAnityAdayaH || 6 || Page #443 -------------------------------------------------------------------------- ________________ 146 kAvyakalpalatAvRttiH -pariziSTa pravINa kRtakarmA yo kRtakRtya:, kRtArtha: kRtI ca ||ch|| haridrAyAM rAtri nAmAni rajanI, nizi (she)tyaadyH||ch|| nimne parAttaM trAyattavazA dhImAMcchAdavantaH ||ch|| mutekathAnAmAlekhA yazobhyaH zeSaH ||ch|| - viraMtasi durantavibhyo manA: durmanAH, antarmana vimaanH| nikAre parAparyabhibhyo bhavaH / lekhake akSarAccaNajIvakaH caJcavaH / sahAyo no jIvigAmicaravaH / padAto puro'grebhya: sarapurasto gnnaamigaaH| vezyAyAM paNapaNebhyo'GganAstenAcAtmano'Ggebhyazca bhUbhava: janmAdayaH / sa eva strItve duhitA: bhrAtRvye bhrAtRvyasutA:, bhAgineyasvasabhya: sutAH pautraputrebhyaH sutAH, evaM pitRSvasRmAtRva (sva)sRbhyaH sutAH ||ch|| uccaiHzravasi devebhyo'zvA: kezarIpuraH priyA: zmazAne pretAt paretAta pitataH sadyAni ca vanAni c| kaumudyArmidubhyo rucaH, vidyuti acirakSaNAbhyAM prabhA / prabhAte nizAbhyo'tyayaH, pradoSe rajanIbhyo mukhaM, sandhyAyAM dinebhyo'ntAvasAnAdi, dhvAnte samavAndhebhyastamasaM, avazyAyo nizAbhyo jalAni / bahule kRSNebhyaH pakSaH, darze sUryendubhyaH maGgamaH, arhati tIrthAdadhipaH karaH, kRcca jinAdIzA ||ch|| nRpe pRthvImanujaprajA vizvadezebhyaH patayaH / tathA pRthivyAdibhyaH-- pAtA gopAyitA, goptA, trAtA, bhoktA, ca zAsitA / nAthAdhipaH parivRDho bhratraMzaH prabhurIzvaraH / ina indro vibhuH, svAmI, rAjA, rATapatirIzvaraH ||ch|| rAmeradhordazarathAt koza (sa)lyAyAH sutAH / jAnakyAH priyAH jAnakyAM priyA: jAnakyAM janakAt dharaNIbhyaH / sutAH, lakSmaNe sumitrAyA: sutAH / rAvaNe rakSebhyo laiMkAyAH patayo mandodarItaH priyAH / dazAsyakaNTha: meghanAde zakrebhyo jita: mandodarItaH sutAH ||ch|| yudhiSThire dharmAta sukRtAt tapasaH satyAt sutAH shlyaadryH| bhIme vAyubhyaH sutA: hiDambakakirmIra ripavaH / hiDambAyA: arjune zakebhyaH sutAH, kapibhyo hanumAnAnvajAH, subhadrAyA ulUpyAzcitrAMgadAyAH priyaaH| nacAtakavaca kAlikeyamUkAsurakarNebhyo ripavaH ||ch|| kRSNAyAM pAJcAlAta drapadAta, yajJasenAta nandinyaH pANDavebhyaH priyaaH| bhISme jAntanorgaGgAbhyo nadIbhya sUtA vipradraSTabhyaH suraH / agradvizabdAbhyaMjanmajajAtayaH sAMyAtrike pAtebhavaNikkezeSu zirobhyo jaji hulatve hastapakSapalAzakalApabhAroccAyAH adhare dantebhyo verANiccheda astenAyorasi ckssutrstojH| kakSAyAM bhujebhyo mUlaM cubuke sUnebhyo mukhAni, svagaNarupamAnaizca suMdarAdipadairapi liyante striyoni kriyAzcApyabhidhAkRte: aMgAnAM kriyANAM ca svecate gaNAzca taistadvAcibhiH shbdrityrthH| ausvazabdopAdAnAntaralAdInAM gaNAnAM nAmasAdhAraNa mhaa| tena suMdaratvAdInAM gaNatve'pi sAdhAraNatvAt sundarAdipadairiti pRthaga nirdezaH / upamIyaMte ebhika pamAnAni mRgalocanAdIni taiH sundaraAdiryeSAM tAni sundarAdIni padAni, taizca etaistribhiraGgebhya vA locanAdIni kriyAgamanamAdayazca striyA abhidhAkRte abhidhAnayojanAya vizeSyante, vizeSeNa yaktAni kriyante svagaNAvizeSitaraGnAmAni yathA--alasamIkSaNa mAlI saumyA: alasekSaNA atrekSaNalakSaNAyA kriyAyA alasatvamasAdhAraNaH svakIyo guNaH eva, madhuravacanA, lalitagamanetyAdayaH / upamAnavizeSitarane mAni yathA-magAkSiNI iva akSiNI asyA mRgAkSI, uSTramakhAditvAdupamAnavAcizabdasya bahuvrIhI lopaH atra mugAkSilakSaNenopamAnenekSakSaNamaGgaM vizeSita (taM) evaM sarvatra induvan mukhamasyA indumakhI kamalAnanA ||ch|| 'adhare. . . . .nAyo' ... . . idaM pA.pa., pustake nAsti / atraparyantameva ppA. pa. pustakamapalabhvate, apUrNa cAsti / Page #444 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH -pariziSTa pariziSTam-2 kArikAkramaH (1.2-22) (3.4-89) (3.4-90) (3.5.103) (3.1.40) (4-5.200) (2.3.114) (3.1.43) (4.5.155) (2.3.83) (1.1.18) (2.3.92) (2.2.37) (2.3.108) (1.5.77) (1.5.94) aA iI uU aMa: aI vipratyayAdgauNI ae Dau dRSTarepheNa aH kRSNa A svayaM bhUri akA'rkAgA'gyA'grA'dhA akrUrANi zizuH sAdhu akhaNDamaNDanAvya gra akhilAnyUnAjasrAnantA agamyagamanApeya atha vAni kathyante atho kathAdike rAja athodanasamagratva adbhyo nidhyAzayI rAzi ado'drirabdodhodhviA adhikasvakasvakIyaka anadho madhavA bhUpa: anaGacaGagasaGagatyA anayeneva nRpatiH aniruddhAtpitRmukhAH anuprAsasya siddhyarthaM anuSTupzAsana chando anuSTubhi sa nau nAdyAt abaliSThAni rogAta abhyAsaH syAdvibhaktInAM apUrvazcAdvitIyazca abdhau dvIpAdriratnomi abhyAsamabhyAsanatA amlAni bIjapUrANi amoghavacanaH kalpa: . amaGagalAni ghUkAhi araNye'hivarAhebha aramarurareryarAstrAlpAlpa (2.3.118) (2.3.112) (2.2.64) (3.1.41) (3.1.3) (2.3.157) (2.3.149) arhaprabahasundaratara ahnAMdisaMyute varNe aruNAruNadRkkoNa alakAyAzcatrarathAt avadhAnanidhAnazrI: azva kharakhurotkhAta asato'pi nibandhenA asipatradrupatrANi asthirANi nadIpUra ahahAmarAsurAmA itya aGagadveSisuhratpoSaiH Arta mArtaNDacaNDazrIH AdityanityasavitA AdikSAntalipaukAdi AdyAd guroradho hrasvaM AdyaM nirlAJchanamiyaM Adityamerucandra AdhArAH svarnabhobhUdik AnvIkSikI trayI vArtA Adau surguravoyAvat Ardo sAdhyapadaM sthApyaM Adau surmukhoyAvat ArAmaH sumanorAnA Aropya varNyavastUnAM AzAdAzAhavadbANaH Azrame'tithipUrjaNa AzritAtithiviprAdi ie usiDasau rephe iau Do klISavRttitve itarAnto naJpUrvo guNazabdo iti parivRttisahAye itizabdAH nRpAmAtya (4.5.190) (3.1.44) (4.5.153) (2.31.62) (2.3.159) (2.3.173) (1.1.16) (4.1.42) (4.6.250) (4.5.241) (2.2.55) (2.3.71) (1.1.3) (1.1.9) (4.5.198) (5.1.34) (3.1.26) (1.1.15) (1.1.7) (1.1.15) (4.5.183) (4.4.144) (2.3.139) (1.5.71) (4.5.152) (3.4.92) (3.4.93) (2.1.15) (2.1.17) (2.3.172) (2.3.100) (4.5.233) (1.5.54) (4-5. 174) (1.5.70) (3.1.42) Page #445 -------------------------------------------------------------------------- ________________ 148 kAvyakalpalatAvattiH -pariziSTa (4.5.230) (4.5.207) (4.5.226) (2.3.93) (4.2.58) (2.2.46) (2.2.28) (4.3.103) (4.4.142) (3.3.62) (4.3.141) (4.2.100) (5.1.45) (3.1.29) (3.1.20) (2.2.19) (1.5.68) (4.1.12) (4.1.53) indriyAnandabhUtyAdi indrebhyo'varajA vaina indre sahasranetrANi iSTakA tilakaM ketuH iSTaprAptyai ripUcchitya uccakairajatAntazrI uccabhadrAsanaM vapra utkarSamupameyasya utprekSAdyotakA: zaGake udita kramAcca kUTopacitaM udita bhramAdbharocita uddezavacanaM pUrva udyAne saraNiH sarva upakaNThasthavakSoja upakArendriyANyastrI upamAdyAnalaGakArAn upamAnasyalope tu upamAnopameyatvaM upameyopamAdyAstu upamaiva vinevAdi uSNAni taraNivaha ekamAtra Rjurhasvo ekasminnu pameye tu etaccavidha vAdyaM evaM parAvRttisahAn evaM bhavantyupamAyA evaM sAdhAraNaiH zabdaiH eSAM sthAnAnyabhiH zleSo oje turyAnnanatabhara oSadhyAdakSajAyAzca osi Ami jasi bhyAdi aucityaracitaiH saMkhyA ausAdhitarAjitasama kakI kukRkakhugagI kuJcimitrAGagalItalpa kaTAhamaNiko kuNDI kaTyAH sUtraguNo maujI (4.1.3) (4.1.13) kaTani rAjikAhiGagu kaThoraraTitA ghuka kaTorANi zilAzailo kaDArasphArahAridra kaNThabAhukaroroja kaNThastha kamburaMsasya kathApurAdisarvArtha kapikapizakapilahari kapolakuNDale tAla kapolalezyorNanAbha kamaladalarAvaNADaMgali kamalAdhipapadamezau karaTAkSipayobindu karapatraM niSaGagAdri karazAkhAH zrIbhartuH karNapAzo bAhupAzo kalabhA niSAdaravA kalpo'tra bhaGago'bhUt kalpAdisamaye yasmin kalpAdisindhulaghubhi kramato'pUrdo'citA kAkaH pipIlikA durgA kAco mudagastathA lezyA kAmidanteSu kundAnAM kAme viSamAstrANi kAsakAzakapara kAryapravRttau bhramata: kAlindIbhyaH sodarAstu kiyanmAtreSu siddheSu kiyAho haMsacaJcaGaghrI kuNDaM vApI zrutiH kupo kundadADimabIjAni kubhAryA naiH svakugrAma kumbhikumbhau girI cakrau kumbhIndro'pi suvarNAdri kumArastArasenAnI kumAre zastrazAstrazrI (4.1.26) (1.2.29) (2.3.94) (4.3.105) (4.2.99) (4.6.276) (3.3.66) (4.3.124) (4. 3. 128) (4.6.275) (4.3.121) (4.5.205) (3.4.95) (4.7.281) (4.7.279) (3.1.28) (4.2.80) (4.2.84) (1.5.100) (2.2.54) (4.1.37) (4.5.222) (1.1.17) (4.5.213) (2.2.70) (4.1.43) (1.3.42) (3.1.2) (1.1.10) (2.2.27) (3.4.88) (4.6.249) (3.4.85) (4.5.157) (2.2.33) (1.2.31) (4.2.89) (4.3.109) (4.1.24) (4.5.186) (4.1.28) (4.7.283) (2.3. 132) (4.3.137) (4.3.110) (4. 3. 120) Page #446 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRtti.-pariziSTa (3.1.7) (4.3.133) (4.5.166) (2.2.95) (3.3.65) - kulasatkarocita kuzI prAjana bAhuH kuzyaGakazakuzAgrANi kRSNakRSNatAlakAla kRSNAdraktAni guJjAtaH kRSNArthAgragataTinI kusumaM mAlatItulyaM kRtaghnAntyajapASaNDi karmo varAhakhaTavAGaga karANi sarpamArjAra kevalo'thAnta ratyantA kesarazcandrako lagna ko brahmamAtmaprakAzArka komalAnyaGaganAGagAni kauzAmbI tripurI kAzI kSArANi lavaNaM sauva kSiprAgraM ca kSudravyAptaM kSuddIpazApa durvAsaH gajajAtiyAmasenAGaga gaje sahasrayodhitva gApidhAnaM caGakerI gardabho mUSako durgA garbhaprakAzavRttAni gavalaM tAlatApiccha gavAkSakSAraphalaka gastu gAtari gandharve gAndhAragAyino haMsA grAme dhAnyalatAvRkSa giramADigarasakSIba grISme pATalamallItApa gaDhogItaM ghATopacitaM guNAta zriyA yatabhrAji gulma phAlaM vayaH sAra gopAnasI ratho vaMzAH gopebhyo prabhusaMkAzAH gaurI gorIza kAlIza gaGagA godAvarI revA (4.5.175) (4.2.79) .. (4.5.199) (3.1.27) (4.3.140) (3.5.105) . .. (4.5.225) (4.5.243) (2.5.231) (3.1.25) (4.5.224) .. (4.6.259) (1.5.78) (4.3.113) (4.2.98) (4.3.118) (4.2.77) (4.3.104) (3.5.107) (4.5. 204) (1.5.63) (2.3.170) (1.5.80) (3.1.8) (1.1.21) (4.3.116) (4.3.138) (2.2.48) (2. 3. 127) (4 : 5.179) jJAnAdvardhI Topacita jJAne tatastaskarakoDa ghaNTAzcaityagajAdInAM ghaNTAziraskadhattUra ghATopacitoccArita cakravAlavizAlazrI catvAro'tra cchanda: zabda caturasrANi vyanaM catuSkataddhitAkhyAta caturA caturAsyazrI caNDadaNDadharo dhvAnta candrAndhakAraravikIrti candre kulaTAcakrAmbu candrebhyaH kAnte candrebhyo candrebhyastanayAH tApyAM cAtakaH kakuhaH ketu cArupracArahArisphArita vinA Ami osi svare caityAGagavRkSagajamegha chatravyajanacAlinyo chandaH svanaSTubamakhyeSu chavirAjita chavilAsi chaH sUrye chedake chantu janyA dvidhAtukarasUkRta janitazleSasaMzleSai japamAlAmaNihAra jambhAta pAkAda balAd vRtrA jalakelI sara: kSobha jaladebhya: suhrattulyo jaladAdiSu pUrvapade jale'kSiNa ghastu ghaNTIze SaSThe dvitIyalAta parake jahnoH punyaH kAlindyAM jAtIpatrIlavaGagalA jitArAtiH purArAti jihvAyAstvaJcalo dolA jo naSTa gAyane cAru (3. 1. 31) (3.5.112) (4.5.211) (4.3.112) (3.1.30) (2.2.79) (1.1.2) (4.3.101) (1.2.25) (2.3.152) (2.3. 165) (4.7.288) (1.5.85) (2.2.63) (2.2.66) (4.5.202) (2.3.82) (3.4.91) (4.1.55) (4.3.106) (1.3.39) (3.1.9) (3.5.109) . (2.1.5) (3.2.48) (4.6.277) . (2.2.30) (1.5.91) (2.2.69) (2.1.16) (3.5.108) (1.2.24) (2.2.65) (4.5.218) (2.3.123) (4.1.25) (3.5.110) Page #447 -------------------------------------------------------------------------- ________________ 150 jyotsnA nadI vidhukalA jaGaghAyugasya ca stambho Topatirohitatanata DakkA DhakkA Damaru NinantaH strIkRtaiH zabdaH tajjJAbhijJasukhajJaH tato lambaH pralambaghnaH tatibhirvitataM mAlA tataM vINAprabhRtikaM tathA vasanta evAnya tadanyArthapadaiH svAnya taddhitA dhvAMkSarAvIndu tarastvarocitau bhAva tasminpipIlikA mAnaM tvamatrAracayazcakre tAmbUlaM gItavAditra tAmbUlarAgo maJjiSThA tArkSyo'ruNebhyo'varajA tiktAni maricaM zuNThI timirasya tathA muSTi tilaprasUna daNDau cA trikoNAnyatha dambholi tridivebhyaH svaH purIbhyaH triphalA trizUlapuruSA: trimArgA miSato vyApa tIkSNAni pratibhAstrANi tIvra yatnoccAreNa turye puna raGakArA tulA velAja kaivarta tejasvino ravizcandra tenApi hi na tatprAptiH toSyabhedyAdhArAdheya dakSanakSatranAthazrIH dadhibhakSaNacUrNAsthi daviSThaviniviSTo'tha vANya mRtapAnIya ( 4.1.56 ) ( 4. 1.31 ) (3.1.10 ) ( 4.5.215) (3.3.81) (3.1.4) ( 2. 3. 145 ) ( 2.2.80 ) (4.5.212) (1.5.104) ( 1.2.30) ( 4. 1. 15) (3.2.50) ( 4.7.284) (3.4.98) ( 4.5.172 ) ( 4.2.91 ) (2.2.57) (4.5.232) ( 1.5.96) ( 4.1.23) (4.3.127) ( 2.2.29) ( 4.6.255) ( 4.1.41 ) (4.5.164) ( 1. 1. 19) ( 1.1.6) ( 4.3.108) ( 4.5.236) ( 4.5.150 ) ( 4.1.35) (2.3.169) ( 4.2.66) ( 2.3.104) (4.5.234) dAninaH kAmadhuk cintA dAnavAstu viprAnittiH dAma zallakazUlAni dAridyrakRdvipau mitre drAkSApradADimIrambhA dvAdazAtmA mahAtmA'sau dvAdazAnAmapyarkANAM digbhyo vAsAMsi zyAmebhyaH divyArthamaNDala zreNI dviT maNDapuNDarIkAkSo dvitIye'nuSTubhaH pAde dIrghasvAkSa dvandva dIrghANi veNIsImanta dIrghAdinAntazabda dvIpaH zarAvaH kaMsAla dvIpazrIpatidaityAriH durgandhAni vapuH sveda dugAntAdharajihvAsRGa dUte svasvAmiteja zrI duSyaM ghaNTikA muSTayaM devadevIsthiti vidyAt devyAM vijJAnacAturya deze bahukhanidravya daityebhyo'rayo'rka daivAjjaivAtRtaH somaH dhanvina: zivakRSNendrA dharAdhIzAnizAnazrI dharmakarmakarmasAkSI dharmazarmakaraH puNya dharmopamAvAcakayoH dharmaH sadvacanaM santaH dhavalapravalo lakSya dhAmabhAvI prabhAvazca dhAryatve'zoraMzumAlI dhAryAt dhvajAstrapANyaGaka dhvAntAhibhyo dvipaH kRSNA dhvAntAhiviSanAgAndhi kAvyakalpalatAvRttiH - pariziSTa (4.5.239) ( 1.5.109) ( 4.3.134) (3.4.97) ( 4.5.229) ( 2.3.160 ) ( 1.5.107 ) ( 2.2.38 ) ( 4.3.122) ( 2.3.137) ( 1.3.41 ) ( 1.3.43 ) ( 4.3.129 ) (3.4.87) ( 4.3.107 ) ( 2. 3. 142 ) ( 4.5.220 ) ( 4.2.87 ) ( 1.5.73 ) ( 4. 3. 115) ( 1.5.113) ( 1.5.57) ( 1.5.62) (2.2.22) ( 2.3.168) ( 4.5.240 ) ( 2.3.120 ) ( 2.3.161 ) ( 2.3.109 ) ( 4.1.2) ( 4.5.185) (2.3.90 ) ( 3.3.79 ) (2.1.12 ) (2.1.6) ( 3.3.70 ) ( 4.1.47 ) Page #448 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH-pariziSTa 151 dhvAntebhyo ripavo godyu dhIrocito dhanavyAsaGago nakhendragopakhadyotAH nanu samazubhasampannA na pUrvottarabhAgasthai nabhodinebhyo ratnAni namraka naM kAmyakAma navInatapanIyazrI navInapInasadyaska naSTApti svaspRhAlabdhi nAbherambhojamAvarta nAmnA dattacapavA dvi nAraGagacUta karuNA nArAyaNadAmodara nAsAvaMzavinAyaka nikaranivahI ca niyamo nikareNa prItikaraM nikAmarAtimAtra nipAtAyatanadravya nimeSonmeSarasanA nirghAtarathaghoSajyA nirvAbhyarNasannaddhA nihitanibaddhaparocita nIlakRSNayoharitavRSNayo nIlAni budhakarkoTau nIlebhyo vasanaprAyA nIlotpalaM ca kumudaM nedaM mukhaM zazI kintu nyupasargapRSThagarAjI nRpe vidyA navaH zaktiH nUtanAkUtasAmanta pakSanadItaTarathadhu padmanAbho guruviSNo padmaprabhA vAstupUjyau padArthAnAM mitha sAmyaM paramavizadasvahazyA parameSThimahAkAvya (2.2.23) (3.1.12) (4.2.88) (3.3.77) (1.2.35) (2.2.24) (2.3.86) (3.3.75) (2.3. 116) (4.5.184) (4.1.29) (1.1.13) (4.3.117) (1.5.108) (4.6.251) (3.1.13) (2.2.76) (2.3.117) (4.5.154) (4.5.192) (4.5.210) (2.3.98) (3.1.33) (1.5.105) (4.2.82) (2.2.53) (4.1.22) (4.1.40) (3.4.84) (1.5.47) (2.3.110) (4.6.253) (4.2.93) (4.2.85) (4.5.163) (3.3.76) (4.6.262) parikalpyopameyaM tu pavitracitratAbhAva pavitrANIzabuddhAha pallavA dADimIpuSpaM pallavairnavarAgeva pallavo'mbujamaGagulyAH palANDapANDarahara pazorgaNebhyo bhUtAcca prajA prajApatirdhartA prathamajinabhavA'dho prathame'nuSTabha pAde pradyumnadyumna kandarpa pradhAnasandhAnajyeSTha prapaJcasaJcanAvyAsa pravalaprasabhaprakaTaprabhAva prabhRtabhRtaM pracurapracAraM prayANaraNakhar3agAdi prayANe bheriniHsvAna pralambacaturastrANi pAdAnte padamadhye ca pAde'ntAdyAkSaravicchinna prAkpadasambandhasyA prAgraharaNInaddhi prAsAdasaudhakailAsa piNDitAkRtivRttAni pinAkAcca kapAlAcca pItaraktau vasuharI pItazyAmau lohottama pItazveto gauradvijarAja pItAMzakaH kRSNapatra pInamInadhvaja kAma pIyUSamiva susvAdu pIvarasuruciramadhurA pujena muJjajAtena puraH karburakirmIra purodha dhenuratithiH purohite smRtirvedA (4.1.11) (2.3.115) (4.5.177) (4.2.90) (4.1.44) (4.1.27) (2.3.91) (2.2.39) (2.3.150) (4.6.273) (1.3.40) (2.3.147) (2.3.88) (2.3.111) (3.1.14) (2.3.81) (1.5.48) (1.5.75) (4.3.102) (1.2.34) (1.2.32) (1.2.38) (3.1.15) (4.2.64) (4.3.114) (2.2.40) (3.3.73) (3.3.69) (3.3.60) (3.3.71) (2.3.148) (4.1.7) (3.1.6) (2.2.76) (2.3.97) (4.5.178) (1.5.56) Page #449 -------------------------------------------------------------------------- ________________ 152 kAvyakalpalatAvRttiH -pariziSTa .. (4.1.21) (2.1.4) (4.1.18) (2.1.7) (4.5.214) (2.3.85) (4.5.191) pure'TraparikhaH vara pulipIThaphalake pUryo'marAvatI bhogA. puSpAvacaye puSpAvacaya: puMsoGage tUpamAnAnAM pRthvyiAmabdhibhyo nemI pRtharairAvatazcakrI pUtanAyAH zAlvAtakaMsa purocitadramoditaprAgra pUrvapadasambaddhAnA pUrvAdegirayo'stAdrA pUrvAdrI ratnabhittyanta pUrvaM sarvaguroH pAdA premasthemAtidAkSiNya baladevavalo devaH balAdvalgumanoharatara baliSThAni zivo viSNaH bahiraGagopazruti bahukAlajanmano'pi brahmacarya harizcandra brahamaNyAtmajaH padmabhyo brahmamakhavedava bANo hiraNyakazipu bAlatve mAtRmaraNaM brAhmaNAnAM varNo dharmaH brAhmayAM brahmabhyo nandinyo bhayAnakaraso zUdra bhavanti yaugikAH zabdAH bhavebhya: priyAmenAyAH bhramajJAtapadArthasya bhramAtkAryastha naSphalye bhAsdabhAsvAnubhAnuH bhAsitabhArocitabhAna bhAsitabhImoditamohita bhrAntasthApi bhramo yaH syAt bhajadaSTikarNapAdaH bhuvanavalivahvividyA bhRGage puSpebhyo madhvAde (1.5.64) (5.1.30) (4.5.242) (1.5.90) (4.1.32) (2.2.59) (4.5.197) (2.2.49) (3.1.34) (1.2.37) (2.2.60) (4.7.286) (1.1.4) (2.3.107) (2.3.143) (2.3.84) (4.5.195) (2.4.201) (1.5. 112) (4.5.180) (2.2.44) (4.3.258) (1.5.110) (4.5.187) (4.2.62) (2.2.45) (4.2.94) (2.2.18) (2.2.41) (4.5.159) (4.5.158) (2.3.163) (3.1.19) (3.1.36) (4.5.160) (8.6.252) (4.6.254) (2.2.67) bhravoH khar3agadhanayaSTi bhUnetAbhUpatirbhUbhaka bhUbhRruhaHnabho'mbhoja bhojyAda bhRgTi pAyyandho bhambhA maudamaddalakaraDA maJjalojjvalasodreka matsyaH kapidhvajau sandhyA madhadyutimanohArI mantriNo vAkpatiH zakro mantrI bhakto mahotsAhaH mantra paJcAGagatA zaktiH mandAgAni zaniH paGagu madhuradhvanayo haMsa madhurANi vidagdhokti manaH sanmatisaMsAra manuH kAkutsthasagarau maSImadasurAvAddhi maSImalAzrurudhira mastriguruyo makhalo mahattamAni dikkAla mahAdeva mahAzarva garyo mahAparvatamAnena mahAmAtye nayaH zAstra mahArNavasAgarayoH mahAvatamarudvakSaH mahAzabdA ghanendrebha mahaH zrIdAnakIAdyA mAtrArdhamAtrayobindu mAyAbhIdambhaduSkarma mAridurvacanAlIka mAlatImallikAkunda mAlyastabakakarAGaguli mAhAtmyaM tasya pAthodhe mitrANi kokapadmabhyo muktAkusumanakSatra muktAstAbhrAmevA . mukhaM makhamiveyaM tu . mukhyasaMkhyarucayaruci (4.5.248) (1.5.51) (1.5.72) (4.5.194) (4.5.201) (4.5.228) (4.5.169) (4.5.246) (4.2.76) (4.5.235) (1.1. 12) (2.3.119) (4.7.285) (1.5.50) (4.6.263) (4.5.208) (1.5.49) (3.5.102) (4.1.54) (4.2.78) (4.2.71) (4.6.260) (4.7.282) (3.3.74) (4.2.70) (1.5.102.) (4.1.38) (2.3.87) . Page #450 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa mudrANAmagaurava mRgayAyAM zvasaJcAro mRNAlapalitAmbhoda mRNAlAddhanUMSi puSpebhyo mRtyuM mRtyuJjayasphurti mRSakebhyo vAhanAni menakAyAH priyasamA merI svargiya svargebhya maurvI dhanuH zaraprAsa yaMtra yAtyupamAnatvaM yatra liGgavibhaktInAM yati kuryAtpadAntasthAM yathetyavyayAni yamunAdajhampAyAM yasyAsIdvimalaM zAstra yasyAM sapta catuSkalagaNA yAdo jalebhya patayaH yAnAdvadvIramarAmodita yin karmAdhikaraNayoH yugAnta dUrAvaloka yuddhe tu varmabalavIra rajAMsi yUthena grathitaM jAlaM yogo guNena kriyA zyAma puSkarahari raktazvetau harizuci rajasvalA zmazAnorvA raNe gaNezavighneza ratnAdi yatra tatrAdrau rasarAgatraNakoNA rasAlapippalAzoka rAjAdInAM zivabrahma rAjAnaH pRthamAndhAtR rAjA'mAtyapurohitau rAjJA parIkSita sarvo rAjitaM rAjabhiryuktaM rAmA romAvalInetra rAmoditalasita sallA rAzibhirbhAsitaM vrAtaiH ( 4.6.257) ( 1.5.76) ( 4.2.67) (2.2.56) (2.3.126) (2.2.42) ( 2.2.61 ) ( 2.2.62) ( 4.3.130) ( 4.1.8) ( 3.3.80 ) ( 1.2.33) ( 4. 1.14 ) ( 4.7.287 ) ( 4.1.10 ) ( 1.2.23) (2.2.35) (3.1.21) ( 4. 1.16 ) ( 4.7.280 ) ( 1.5.74) ( 2.2.77 ) (2.1.2) ( 3.3.64) (3.3.57) ( 4.5.181 ) (2.3 . 129) ( 1.5.95 ) (4.6.264) ( 4.5.170 ) ( 4.1.17) ( 4.5.245) ( 1.5.46) ( 1.5.53) ( 2.3.72) ( 4.2.81) (3.1.37) (2.2.74) rukmiNyAH satyabhAmAyA rudrAstanne trANyapyaGago rUDhayaugikamizrAkhyA: rUDhayaugikamizrAkhyA rUparacarUpasvabhAva rUpyaM tAmraM maNiH svarNa rohiNyAH putrA raivatyAH lajjAko pattaponAza varNAkArakriyAdhArA varNAkArakriyAmukhyaiH varNAdikAnAmekena varNAdibhirupamAnIkRta varNAdibhivibhinnasya varNyAdibhistaNovarNya varNAdInAmabhaGge tu Su varNya bhAvAnAM vahnanutivAcaka vartanaM lekhanIkASTha varyaH paryavatpUrvaH varSAvAsI dve patnyau varSAsu ghana zivismaya vazyAkarSaNayordhyAnaM tAgRhaM puNDarIka lAtaM lobhAmitalIna liGgazleSe tanutre lIlAM nIlAmba robhadra lU lavelIpunaH zleSe lohaM vairimano hastI vANyalakabhAlabhrU vidyuddavo grISmaH vadhyAd bhijiddhAtidveSi vanagirijalabhAsvat vanapadmAbdhicakrAGaga vanAd dave bhavedbhedyaM varNabhASAliGagapada varNamAtrAbhidhaM dvedhA varNAkArakriyAdhArA vasante mAlatIpuSpaM (2.2.51 ) ( 4.6.269) (2.1.1 ) ( 1. 1.4) (2.3.105) (4.5.171) (2.2.52) ( 4.5.146 ) (5.2.57 ) (5.2.60) (5.2.59) (5.2.61) (3.3.52) ( 4.5. 149 ) (3.4.99) ( 1.5.93) ( 4. 4. 143 ) ( 4.3.135) ( 2.3.155 ) ( 4.5.188 ) ( 1.5.81 ) ( 5.2.92 ) ( 4.2.69) (3.1.2) ( 3.4.93 ) ( 2.3. 114) ( 3.5.119 ) ( 4.5.227 ) ( 4.3.136) ( 4.5.223) (2.1.9) ( 4.5.145) (5.1.48) (5.1.46 ) (3.4.94) ( 1. 1. 11) (3.1.1) ( 1.5.99) 153 Page #451 -------------------------------------------------------------------------- ________________ 154 vastvantarakriyA ropaiH vahno dhUmAt dhvajorddhavya vyaktacihnAGito jAti vAcaM natvA mahAnanda vAcaM vAcaspatiH sUri vAtyA kAtyAyanI sarva vAde'nuprAsayuktokti vicArAcArasantoSa vidizA niSadhA koTI vindhyAJjanAdvisuvrata vidvannRpAH pratiSThAne vinatAyAH sUnavastu vinItaH sthUlalakSazcA viparItavikaTasampanna vaparItaviprakRSTa farani bhinnataTA virahe tApaniHzvAsa virUpAkSaH sarUpAkSaH virocana rocanazrIH vivAhe snAnazubhrAGaga vivAhapAtAlazaka vizvarUpasvarUpazrI: viziSTo'rtho varNA''kArA vizeSaNaparikSiptai viSayAH sanAntasvara viSTarazravasAviSTo visvaksena spiksenA viSAmbarakuhUzastrA visaravimAna vitarkA vRkSAGagAdijavastUnAM vRSabhA vRSabhArAvA vRSasya sati vAhyatve vRSAkapiprabhAbhI vRSA vRSAkapiH setu veNI dhAmmallasI manta veNyAH sarpA sabhRGagAlyaH veNuvINAdi maJjIra vaMzadhUpalApaTTa ( 4.5. 161) ( 2. 2.31 ) (2.1.13) ( 1.1.1) ( 2.3.171) ( 2.3.128) (1.4.44) ( 4.1.52) (4.5.244) 4.1.72) ( 4.5.247) (2.2.25) ( 1.5.52) (3.1.35) (3.1.17) ( 1.5.98) ( 1.5.87 ) (2.3.124) ( 2.3.164 ) ( 1.5.86) ( 4.6.265) ( 2. 3. 134) ( 1.1.20 ) (3.3.82) (3.4.83) (2.3.141) (2.3.136) ( 4.2.75) (3.1.18) (4.5.147) (4.5.206) (2.1.11 ) ( 3.3.59 ) ( 2.3.140 ) ( 1.5.58) ( 4.1.19) ( 4.5.203) ( 4. 3. 131) zakaTebhyo balibhyazca zakracaRpuruhUta zatAnanda kRtAnanda zabdaH sa eka evAtra zabdasya sakalAnvarNAn zabdairebhirapUrvAdhaH zabdI tripaJcazabdAdi zayyAraH pulinaM zroNI zaradIndupaTutvaM jalAcchatA zarAdagnibhyo bhUmukhyAH zarIracyutakezA zazAtkalAyAzchAyAyA pucchAzvamukhe zRGaga zAkhA vizArava krauJcAri zArgAt cakragadAzaGkhA zAlayaH kusumaM jAtI zilAkapATI yAnasya zIlAzlIlazIlo'tha zizirANi sajjana vacaH zrIkaNThotkaNThayA kaNThe zrI sarvebhyaH sakhyAdi zrImAnindaH ivotridraH zrIvatsavadatucchazrIH zrIvatsamatsya darpaNa! zrIvatsAGakazazAGkazrI zrIhaTTakezvarajagapralaya zuklatvaM kIrtihAsAdI zukladhyAnaM zuklalezyA nIlotpalaM durvA zubhrANi bhAratIdharma zUdrANAM varNo dharmaH zUnye bRhaddhanau candra zreyastadAptau doSe'pi zleSavyutpAdanaM sarva zvetazyAma vidhuharitArA zaile meghauSadhI dhAtu zaGkhakaratArakezasadAkAza zambhurnizumbhanorudra kAvyakalpalatAvRttiH - pariziSTa (2.2.50) (2.3.156) ( 2.3.153) ( 2.2.20 ) ( 2.3.174 ) (3.1.39) (2.1.14) ( 4.5. 168) ( 1.5.82) (2.2.43) ( 4.5.182) ( 2.2.26) (4.3. 139) (2.3.133) (2.2.47) ( 4.5.219) ( 4.1.34) ( 2.3.106) ( 4.5.221) (2.3.125) (2.2.36) ( 2.3.154) ( 2.3.135) ( 4.5.173) ( 2.3.138) ( 4.7.290 ) ( 1.5.97 ) ( 4.2.62) ( 4.2.83) ( 4.1.61 ) ( 4.2.74) ( 3.5.111) ( 4.5.151 ) ( 1.1.5) (3.3.53) ( 1.5.69) (3.3.56) ( 2.3.121) Page #452 -------------------------------------------------------------------------- ________________ kAvyakalpalatAvRttiH - pariziSTa par3abhASAsambhavaiH zabdaH sakhyu sakhiprabhUtayaH sajjAtarUpazobhizrIH satkoNavRttalaghu lamba satyaH sItAdamayantI satatamaryAdasasIma stambo lagboron sA sindUramujjhetA sanakArAntaiH zabdaH saptadaza saMyamAcA spandana vAhana vAsana samaryAdamaryAdo samastanyastasakala samasImoditadda amodita samAnasvaravarNAnu samAsasaMzrinairnAma samUhasamuhadvyUha sraSTA spaSTAsphuranmedhA saralAgresa vargA sarasyambho laharyambho sarityambudhiyAyitvaM sarpebhyo'rayaH pakSibhyo sarpa rAkSasazanyazca sarvegAnyanilendrAzca saveza sannivezazrI: saMsaGakrandana saGakrandaH sandehastu kiMyoge smarabANapANDavendriya svagurNarbhUna bhombhodhi svapnendrajAlikamati svardaNDacchatradaNDomi svasthAdibhirbhramAtkArya sahasitasatata samohita svayaMvare zacIrakSA svarge surebhyo gehAni sAdhodhavattatA vidyA sAmAnyagrahaNe vAri sAraGagara GagadaGgazrIH ( 1.2.27) (2.1.8) (3.3.72) (3.2.49) ( 4.5.179) (3.1.24) ( 2.3.130 ) ( 3.3.67 ) (3.4.86) ( 4.6.274 ) (3.3.78) ( 2.3.102 ) ( 2.3.113) (3.1.23) ( 3.4.100 ) ( 1.2.26) ( 2.2.78 ) ( 2.3.151 ) ( 2.3.89 ) ( 1.5.65) ( 1.5.67) (2.2.58) ( 4.2.73 ) ( 4.5.193) ( 2.3.101 ) ( 2.3.158 ) ( 4.1.39) ( 4.6.261) ( 4.1.49 ) ( 4.7.289) ( 4.3.132) ( 4.5.156) (3.1.38) ( 1.5.88) ( 2.2.21) ( 4.1.9) ( 1.5.103) (2.3.96) sthANuH sthANurvAmadeva sthAsthitavaddhikarocita sphArocitazca phalasahita svAmI kAmI kRtAskandaH sthAmocitadurocita syAccatuSpaJcaSadrasvaM syAtkSepa nindayoH prazne syAtsvaravyaJjanasthAna svAhAyAH vallabhA : aurve siMharatna sambhoja siMhoSTra hanumadrakSaH sthirANi pRthivI zailo strINAmakSNaM kaTAkSANAM sImantasyAdhvadaNDau ca sugandhAni tu karpUra sugandhitailaM svarga sudarzanaM surA daityA. surate sAttvikA bhAvA: surabhI dolA kokilamAruta surAdriH kAJcanaM kAMsyaM surApAne vikalatA surUpA madana skandA suhadratnAni bhAnubhyo sphuTazobhanatAmrazrI sphuranmandaM samudayaiH sphurasphAvAcIvavevaibha sUkSmaraktAni vRttAni sUkSmazyAmAni vRttAni sUkSmazvetAni vRttAni sUryendukAntakhadyota sUryebhyo'gajA rakSasi sUrye'ruNatA ravimaNicakrA senApatI mahotsAhaH serAhazarkarAzAli sevAsukRtataH zreyo smerajvarasva rasma radvAra saGkalpajanma kalpazrI saGagAttadguNasakrAnti. ( 2.3.122) (3.1.11) (3.1.16) ( 2.3.131) (3.1.32) ( 1. 1.8) ( 3.5.106) ( 3.5.101 ) ( 2.2.32) ( 4.1.50 ) ( 4.5.209 ) ( 4.5.189 ) ( 1.5.111 ) 4.1.20 ) ( 4.5.216) ( 4.5.217) ( 4.5.196) ( 1.5.92) ( 1.5.79 ) (4.2.95) ( 1.5.89 ) (4.5.238) ( 3.3.58 ) (3.3.68) ( 2.2.75 ) (3.1.46) ( 4.3.125 ) ( 4.3.126) ( 4.3.123) ( 4.5.237) (2.2.34) ( 1.5.84) ( 1.5.61) ( 4.2.68) ( 4.5.148) (3.1.47) (2.3.146) ( 4.5. 162) 155 Page #453 -------------------------------------------------------------------------- ________________ 156 kAvyakalpalatAvRttiH -pariziSTa sandhAhakRtizauryasAhasa sandhyolkA vahanayo vidyut sannidhAnagaNAdhAna sampannasuzobhanalolapa sambandhaH svAmitvAdi sambandhAnAmattareNa sambandho'pi vivakSAtaH sammado kaumudIkAntaH sammArjanI kharA'jAghri saMyojya janitA yete saMsaktavyakto nediSTha (4.1.51) (4.2.86) (2.3.99) (3.1.5) (2.1.3) (1.2.36) (2.1.10) (2.3.167) (4.5.176) (1.2.28) (2.3.103) haraNe rathAGaganAmA harahatapuratriyAmA harigopatyostAyaH kAnto haritatvaM divA nIlo haridrA rocanA hIro haremiSNenAkSibhyo hastasUtra napurehaka hastihastapAvastambhA hArakaH senikA pallI hInApInAzakInAza hemante dina laghutA zItayava (4.6.256) (3.3.61) (1.5.101) (4.2.96) (3.3.54) (4.3.119) (4.3.111) (1.5.83) Page #454 -------------------------------------------------------------------------- ________________ Jain Es intemelina For F ate 8 Personal use only www.jalnelibrary.org