SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४८ काव्यकल्पलतावृत्ति हा । तथा भृतभूद्रूपशब्देभ्यः पुंस्यकारान्तात् सिड्योः, पुंस्त्रियोर्व्यञ्जनान्ताज्जस्शसङसिङसां, क्लीषे ङसिङसोराकारादौ स्वरे साम्यम् । यथा---गुणभृत आदरात् । अकारान्तविशेषणात् पुंस्यौजसोः, स्त्रियां जस्शसोर्यवलोपस्वरे साम्यम् । यथा--बहुगुणा इह कामम् । भृतभ्रूद्रूपशब्देभ्यः स्त्रियां सेलिङगत्रये टावचनस्य साम्यम् । यथा गुणभृता, तथाभृतेयम । एवंरूपेषु चतुर्थीसप्तम्योरपि । एवमन्येऽपि बहवः प्रकारा: सम्भवन्ति, ते स्वयमूह याः । अथ त्यादिश्लेषः । कुरुतामित्यादिष्वेकत्वद्वित्वयोः, अराजन्नमलेष्वेकत्वबहुत्वयोः, व्यतिभाते इत्यादिष्वेकत्वद्वित्वबहुत्वानां साम्यम् । अथ स्वराणां मिथः श्लेषोपायाः । पूर्वमकारस्यान्यस्वरैः क्रमेण श्लेषो यथा-- ओसि आमि जसि भ्यामि स्वरे गौणतया अआ ।। ये शब्दा अकारान्ता आकारान्ताश्च पृथगर्थास्ते ओस्यादिभिः श्लिष्टाः स्युः । यथा--रामयोः रामाणां रामाः रामाभ्याम् । रामावगूहनम्, रामाश्लेषः, रामेच्छा, रामेप्सा, रामोद्योतः, रामोढा, रामजनम्, रामहिकः, रामौजः, रामौ. रसः, रामाञ्चनम्, रामङिगतम् । उल्लासितरामो लक्ष्मण इव वसन्तः, अत्र समासेन गौणता । शब्दा यथा-राम लक्ष्मण पद्म कमल वाल शाल आधान कल कच्छ तारक अलक मालिक जालिक जप जय मुक्त कान्त प्रिय सितदक्षिण दोष अञ्जन सून वासन रसन प्रवाल प्रकार प्रवण प्रमद प्रवीण प्रसभ शिव जीव वश धर गोत्र रस स्थल इल क्षम अनन्त धिषण परवश आर्द्र बहुल तार कील सदारम्भ काष्ठ विनत निकष गुह करण घट कक्ष उच्छृङखल क्षुद्र हाल विदेह आर निर्वीर विधव निष्कल घाट श्रवणादयः । अइ ङयग्रस्थरेफेण इनग्रगसमासतः ॥८॥ अकार-इकारौ सप्तम्येकवचनपुरःस्थरेफादिशब्देन, तथा इन्पुरःस्थसमासेन तथा विप्रत्ययेन श्लिष्टौ भवतः । यथा सुबुद्धरचितस्थितिः। अकारान्तपक्षे सप्तमी, इकारान्तपक्षे पञ्चमी षष्ठी वा । शुद्धबुद्धिशोभित: । अकारान्तपक्षे शुद्धश्चासौ बुद्धश्च शुद्धबद्धोऽस्यास्त्ति इति इन् । इन्ननेकस्वरादयः । “सर्वादेनित्यमिन्" द्वन्द्वनिन्दितरोगेभ्यः इत्यादिना ( हे.व्या. ९.२.५९) इन्प्राप्तिहूया । यथा शुद्धबुद्धीभूतश्रीः । शब्दाः यथा-शुद्ध बुद्ध सिद्ध प्रयत्त नियत मत वल्ल मल्ल रत सुगत जात कान्त नत प्रस्तुत शान्त उन्नत आयत दुर्गत सुरत नवनीत अवध कृत ज्ञात अवन अटन नंद प्रकृत अभिज्ञात हर अर अशन भूत बल ग्रन्थ प्रबोध अनेक पक्षतः आट सदा पद्धत काश सूर दुर्विध दीप्त रिष्ट गुरुतर वार कर कट शाल मुष्ट श्रुत वर्धक इत्यादयः । __ अई विप्रत्ययाद्गौणौ अकार-ईकारौ विप्रत्ययेन गौणौ श्लिष्टौ भवतः । यथा--महीकृतश्री: । गौरीभूतस्थितिः । अकारान्तपक्षे च्चिः । शब्दा यथा-मह गौरव रसा रवि पञ्च वल्लक सल्लक पांशुल वल्ल मल्ल दर गुरुतम वसुमत तन्त्र वेद वाप सरस अवन बहुतर काल ताल हरिताल कवल ओष्ठ बिम्ब मागध माधव कर्कट करीर अर्जुन कुट कुम्भ वर्द्धन भारत चार सन्नगर नील बाण चण्डभ सदानिभ ऐरावत श्रुङग निष्कुट शम कुश कर्कर मन्थन सदा संमुख कुण्ड तुण्ड परतन्त्र सुमुख कूबर सदाम धोरण वैजयन्त तीर एकाबल असुर आढक सदातुवर पिप्पल--इत्यादयः ।। रेफदष्टसिना अउ अकार-उकारौ प्रथमैकवचनस्थरेफादिशब्दः श्लिष्टौ भवतः । तथा-वटोरम्यः । उकारान्तपक्षे पञ्चमी षष्ठी या। शन्दा यथा-पट कट रङक काक सशङ क वर चर चार केत कन्द ओतत्रप दार तर्क वाह शुभ मय बहुतर सदा गोमयद् भूरिमाय उ (ओ?) त सदाकार सक्त परमद्य सून प्रभ जराय अवट अन्ध ताल-इत्यादयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy