SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६२ काव्यकल्पलतावृत्तिः क्रमयोः, एट विबाधायां, अठ गती, दद दाने, एध वृद्धौं, अठ शब्दे, उङ् शब्दे, अय गतौ, वेञ् तन्तुसन्ताने, इप गतिहिंसादर्शनेषु, ईह चेष्टायां, ऊह वितर्के । आत्मने भाषा ।।। णोञ प्रापणे, हृञ् हरणे, धृङ् धारणे, कृञ करणे, अङ् पृङ गतौ । अल भूषणपर्यापितवारणेषु, झष आदानसंवरणयोः, अस कस गत्यादानयोश्च । उभयतो भाषा ॥ धृण सूङ गतौ, वृत् वर्धने, वृत् द्युतादिमव्यात् । आत्मने भाषा ।। वेञ् तन्तुसन्ताने, वृत् यजादि परस्मैभाषा । अक अग कुटिलायां गतौ, लड जिह्वोन्मथने । परस्मै भाषा । इति भ्वादयः । अद भक्षणे, भा दीप्तौ, वा गतिबन्धनयोः, पा रक्षणे, ला आदाने, रा दाने, दाप लावने, मा माने, इक स्मरणे, इण् गतौ । वी प्रजनकान्त्यसनखादनेषु । षु प्रसवैश्वर्ययोः, तु गतिहिंसापूरणेषु । पूयु मिश्रणे, कु शब्दे, अस भुवि, षस सस्ति स्वप्ने । परस्मै भाषा ॥ इङ अध्ययने, शी स्वप्ने, पूङ् प्राणिगर्भविमोचने, ईड स्तुतो, ईर गतौ कम्पने च । ईश् ऐश्वर्ये, वस् आच्छादने, आङ शासु इच्छायाम्, आस् उपवेशने, । आत्मने भाषा । इत्यदादयः ।। ह दानादानयोः, ओहाक् त्यागे, भी भये, पृङ, पालनपूरणयोः, रुङ गती। परस्मै भाषा ।। डुदान दाने, डुधाञ् धारणपोषणयोः, भृञ् पोषणे च । उभयतो भाषा। इति जुहोत्यादयः ।। शो तनूकरणे, दो अवखण्डने, छो छेदने, षोऽन्तकर्मणि, इष गतौ, सूच् निरसने, उच समवाये, वृधु वृद्धौ, असु क्षेपणे । परस्मै भाषा ।। षूङ प्राणिप्रसवे, दूङ परितापे, दीङ् क्षये, धीङ् अनादरे, धीङ् आधारे । मीङ हिसायां, रीङ श्रवणे, लीङ् श्लेषणे, वीङ गतौ । एते नव स्वादयः ।। वड गतो, अन प्राणने । आत्मने भाषा । इति दिवादयः ।। षा अभिषवे, षिञ बन्धने, शिङ्ग निशामने, मिञ प्रक्षेपणे, चिञ चयने, धुन कम्पने, कृञ् हिंसायां, वृञ वरणे, उभयतो भाषा । हि गतौ वृद्धौ च, दूङ् उपतापे, प्रीङ् प्रीतो, आप्ल व्याप्तौ । परस्मै भाषा ।। हिङ गतिवृद्धयोः । अशू व्याप्तौ । आत्मने भाषा । इति स्वादिः ॥ तुद् व्यथने विभाषितः, धि धारणे, षूद क्षरणे, पू प्रेरणे, णू स्तवने, धू विधूनने । परस्मै भाषा ।। कुट कुड शब्दे । कुटादिः । धृङ् अनादरे, धृन अनवरस्थाने । आत्मने भाषा । इति तुदादिः ।। अञ् भक्षकान्तिगतिषु । उन्दी क्लेदने । परस्मै भाषा । निइन्धी दीप्तौ । आत्मने भाषा । इति रुधादिः ।। ऋषी गतौ। उभयतो भापा । इति तनादिः ।। षिञ बन्धने । मीङ् हिसायाम् । दीङ संवरणे । उभयतो भाषा ।। रीड गतिरेषणयोः । ली श्लेषणे । शु हिंसायाम् । भ भरणे, भू भर्त्सने, द विदारणे। जष, झष वयोहानौ । ग शब्दे, ऋ गती, मड़ सुखने, अश् भोजने, इषु आभीक्ष्ण्ये । परस्मै भाषा ।। वडा संभक्तौ । आत्मने भाषा । इति क्रियादिः । पृ पूरणे, श्रु श्रवणे, अट अनादरे, लड़ उपसेवायां, ओलड़ उत्क्षपणे, ईड स्तुती, भवो अवकल्पने, अव उत्क्षेपे । अज वीट अन्ह भाषार्थाः । परस्मै भाषा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy