SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति. प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । उपासनेऽधिके होने सादृश्यप्रतियत्नयोः ।। १७४ ।। तद्योगव्याप्तिपूजासु शक्ता वारम्भदीनयोः । दाक्षिण्याचार्यं करणदोषाख्यानात्ययेषु च ।।१७५।। अभिर्वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः । स्यादमा सन्निधानार्थे सहार्थेऽलं निवारणे ।। १७६ ।। अलङ्करणसामर्थ्यपर्याप्तिष्ववधारणे । एवंप्रकारेऽङ्गीकारेऽवधारणसमस्तयोः ।।१७७।। Jain Education International नूनं तर्फे निश्चये चाऽपि प्रश्नेऽनुनयेऽपि च । अये क्रोधे विषादे च स्मरणे सम्भ्रमे तथा ।। १७८ ।। अन्तर्मध्येऽन्ते स्वीकारे ऊर्युर्युरुरी तथा । विस्तारेङगीकृते चाव वियोगे व्याप्तिशुद्धिषु ॥ १७९ ॥ आलम्बने विज्ञाने स्यादेवौपम्येषदर्थयोः । निकारेऽवधारणे स्यादुषा रात्रितदन्तयोः || १८० ।। अतः स्यान्निर्दशे पञ्चम्यर्थे हेत्वपदेशयोः । Eat विभागे नियमे पञ्चम्यर्थे च कीर्त्यते ।। १८१ ॥ तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे । अधिगर्थे शोके च करुणार्थविषादयोः || १८२।। अह क्षेपे नियोगे चाप्यहो प्रश्नविचारयोः । ही ही हास्ये विस्मये स्यादन्ततोऽवयवे तथा ॥ १८३ || उत्प्रेक्षायां पञ्चम्यर्थे शासनेऽप्यहहः स्मृतः । खेदाद्भुतयोरित्युक्तोऽनेकार्थाव्ययसंग्रहः ।। १८४ ।। अथैकाक्षरा धातवः -- भू सत्तायाम् पा पाने, दा दाने, शु गत ॠ प्रापणे । दैप् शोभने, दैव् शोधने, के गैरे शब्दे, खै खदने, जैसै क्षये, पै शोषणे । उखु ऊखु इखु, ईख, अगु, इगु गतौ, अञ्च गतौ । जज जजि युद्धे । अट पट गतौ, उठ् सङ्घाते, इद् मतौ लोट्ट लौड़ उन्मादे । अड प्रद्यमे लड विलासे, अड्ड अभियोगे, अत गतौ, अड्ड बन्धने । इदि परमैश्वर्ये, अभ शब्दे, अम मीमृ गतौ । शुच्य अभिषवे, इवि व्याप्तौ अव गतौ शश प्लुतगतौ, ईष् उच्छे | परस्मै भाषा । १६१ मी गती, डीङ विहायसा गतौ । उङ इङ शब्दे, कुङ गतौ, रुङ रोषणे च । पृङ पवने, मेङ प्रणिदाने, देङ् पालने । कक लौल्ये, कुक आदाने, कक गतौ, अधि गत्याक्षेपे, इङ् ङ्ङ, गतौ । इज कुत्सने, अट्ट हिसाति For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy