SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट पक्षीन्द्रपक्षरवतंसकांक्षा स्वईन्तिदन्तैः सितकुण्डलाशा। गजास्यकुम्भस्थलमौक्तिकोयें हारस्पृहामद्ययमीहसे यत् ।।१५।। एवं हस्तेत्यादि-- हस्तप्रस्तुतताडनेन जनितः कृष्णाहिरुद्यत्फण: सिंहः स्वांह्निम हाप्रहारविधिना सुप्तः सुखं बोधितः । वातस्याभिमुखं स्थितेन भवता दावाग्निरुज्ज्वालितो वादोन्मादवशंवदेन यदहं साटोपकोपः कृतः ।।१६।। कुलारिप्रश्ने यथा-- जातिः सातिशया तव स्फुरति का श्रीसङकुलं किं कुलं देशः क्लेशनिवेशलेशरहितः कः सुन्दरं किं पुरम् । शास्त्र कुत्र पवित्रतामतिरिति प्रौढिप्ररूढेगिरां भारैः सारतरं विशारद वद प्रीत्यै मम दोन्मदः ।।१७॥ त्वं किं लक्षणदक्षिणोऽसि किमु वा साहित्यसौहित्यभूत छन्दःकन्दलितोऽसि किमुतालडकारतारस्थितिः । किं वा तहि वितर्ककर्कशमना: किं ज्ञानविज्ञानवान यज्जानासि सभाजनेऽद्य तदहो सर्व सगर्व वद ।।१८।। स्वशास्त्राध्ययनप्रथायां यथा-- सर्वव्याकरणार्णवान्तरपरिक्षोभोद्यम निर्मला छन्दः प्रावणोच्छिताप्तविविधालडकारतारप्रभा । षटतीमकरन्दसङ्गसुरभिः स्फूर्जत्कलाशालिनी ___ काप्येषा मम शेमुखीसुमनसां स्वान्तानि हन्तुं क्षमा ।।१९।। भनेकोल्लेखरिति। अग्रे यस्य न कोऽपि रोपितपदो विद्वान् परप्रातिभ प्रौढिं प्राभृतकी करोति निभृतं भानोरिवोद्धर्बजः । सोऽहं मोहतमः प्ररोहदमताप्रागल्भ्यसभ्यस्फुरङ वाग्दीन्तिप्रसरप्रकाशितसुहृवृन्दारवृन्दारघुः ।।२०।। इति श्री वायटीय श्री जिनदत्तसूरि शिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोप काव्य कल्पलतावृत्तिविवेचन परिमलनाम्नि वादस्तबकोल्लासी वादकाव्यानुवादो नवमः प्रसरः ।।ग्रन्थ ४५।। अथ वर्ण्यस्तबक अश्वे भविनेन्दयाः । अश्व इभ ऋतुः इन सूर्य इन्दुश्चन्द्रस्तयोरुदयः । पुष्पखेलः, पुष्पावचयः, अम्बरेतो, जलकेलि: नपे विद्या आन्वीक्षिकी यी वार्ता दण्डनीतिश्च भूपतेः। विद्याः सांख्यादिदर्शनं ज्ञानमान्वीक्षिकी मता ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy