SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट वेदाश्वतुमिता: शिक्षा कल्पो व्याकरणं तथा । छन्दोविचितिद्युतिनिरुक्तं षडङ्गयसी ।।२।। धर्मशास्त्रपुराणा (णे)तिहासमीमांसयान्विताः । एवं चतुर्दश विद्यास्थानानि गदिता त्रयी ।।३।। यया नैषध अधीति बोधावरणप्रचारणैर्दिशोश्चतस्रः प्रणयन्नपाधिभिः । चतुर्दशत्वं कृतवान कूतः स्वयं न वेदिम विद्यासू चतुर्दश स्वयम ॥४।। (ने. ) गन्धर्वायुर्धनुवदैरर्थशास्त्रसमन्वितैः । विद्याः स्थानान्यष्टादश कथयन्ति तु केचन ॥५॥ ऋग्वेदादायुर्वेदोऽभृद्धनुर्वेदो यजुर्भवः। गान्धर्व सामवेदोत्थमर्थशास्त्रमथर्वतः ॥६।। यथा नैषधे एव अमुष्य विद्यारसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवर्द्धयद्वापि पृथग् जयश्रियम् ।।७।। (ने. ) वार्ताः कृषि: पाशुपाल्यं वणिज्या च प्रकीर्तिता। दण्डनीतिश्च भूपतेः ..... विद्याः सांख्यादि दर्शनज्ञानमान्वीक्षिकी मता ॥८॥ वेदाश्चतुर्थमिताः शिक्षा कल्पो व्याकरणं तया यथा दोषं दण्डं प्राणनं पुनः । आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मों त्रयीस्थिती। वार्ताया धनवृद्धिः स्यादृण्ड नीतेनयो नयो।।९।। नय इति नीति शास्त्रोक्तो राजव्यवहारो नयः। सन्धिविग्रहयानासनद्वैधीभावसं याः ।।११।। शिरोऽग्रेण स्वर्णाचलदलनमङ्गीकृतमहो मयोग्रेण ध्याता यदिह मम वादेन समता ।।१२।। एवं जलविलोडनमित्यादि वदामो यद्दामोदरपदसरिद्वीचिपटल-- प्रगल्भाभिर्वाग्भिर्भवति मतिहीने सति पुनः । तदन्धाग्रे नृत्यं बधिरपुरुषैर्मन्त्रकरणं पृषत्पेषोत्कर्षो गगनहननं मुष्टिनिवहैः ।।१३।। एवं सिकताकणेत्यादिप्रारेभे सिकताकणाशनामिमं प्रोद्दामदावानल ज्वालालिङ्गनमुग्ररोषतरलव्यालावलीखेलनम् । संतप्तत्रपुपानकर्म भवता यद्विश्वविश्वम्भरा विद्वद्वन्द्यपदद्वयस्थमसमं भो वागोक्तिरङ्गीकृता ।।१४।। एवं शेषेत्यादि पक्षीन्द्रपक्षरवतंसक्ष: स्वईन्तिदन्तैः सितकूण्डलाशा। गजास्यकुम्भस्थलमौक्तिकौघे हरिस्पृहा मद्ययमीहसे यत् ।।१५।। मद्ययमीहसे यत् ।।१५॥ . . . १. “हस्तप्रस्तरताडनेन ह कृतः" इति वृत्ती। २. "सिंहः स्वाङाघ्र” इति वृत्ती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy